[PTS Vol Pat 2] [\z Paṭṭh /] [\f II /]
[PTS Page 001] [\q 1/]
[BJT Page 742. [\x 742/] ]
2. Dukapaṭṭhānaṃ
1. Hetu dukaṃ
Hetu dhammaṃ paṭicca hetudhammo uppajjati hetupaccayā. Alobhaṃ paṭicca adoso amoho, adosaṃ paṭicca alobho amoho, amohaṃ paṭicca alobho adoso, lobhaṃ paṭicca moho, mohaṃ paṭicca lobho, dosaṃ paṭicca moho, mohaṃ paṭicca doso paṭisandhikkhaṇe.
Hetuṃ dhammaṃ paṭicca na hetudhammo uppajjati hetupaccayā. Hetuṃ dhammaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe hetuṃ dhammaṃ paṭicca hetu ca na hetu ca dhammā uppajjanti hetupaccayā. Alobhaṃ paṭicca adoso amoho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ, [PTS Page 002] [\q 2/] (cakkaṃ. ) Lobhaṃ paṭicca moho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe na hetu dhammaṃ paṭicca na hetudhammo uppajjati hetupaccayā. Na hetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ.
Na hetu dhammaṃ paṭicca hetudhammo uppajjati hetupaccayā. Na hetu khandhe paṭicca hetu, paṭisandhikkhaṇe vatthuṃ paṭicca hetu na hetuṃ dhammaṃ paṭicca hetu ca na hetu ca dhammā uppajjanti hetupaccayā. Na hetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā hetu ca cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā, hetu ca cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca hetu sampayuttakā ca khandhā.
Hetuṃ ca na hetuṃ ca dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā, alobhañca sampayuttake ca khandhe paṭicca adoso amoho, (cakkaṃ. ) Lobhañca sampayuttake cakhandhe paṭicca moho, dosañca sampayuttake ca khandhe paṭicca moho, paṭisandhikkhaṇe alobhañca vatthuṃ ca paṭicca adoso amoho.
Hetuṃ ca na hetu ca dhambmaṃ paṭicca na hetu dhammo uppajjati hetupaccayā, na hetuṃ ekaṃ khandhañca hetuṃ ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca hetuṃ ca paṭicca
[BJT Page 743] [\x 743/]
Dve khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe [PTS Page 003] [\q 3/] vatthuṃ ca hetuṃ ca paṭicca sampayuttakā khandhā, hetuṃ ca na hetuṃ ca dhammaṃ paṭicca hetu ca na hetu ca dhammā uppajjanti hetupaccayā na hetuṃ ekaṃ khandhañca alobhañca paṭicca tayo khandhā, adoso amoho ca cittasamuṭṭhānañca rūpaṃ, dve khandhe ca alobhañca paṭicca dve khandhā adoso amoho ca cittasamuṭṭhānañca rūpaṃ, cakkaṃ. Na hetuṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe vatthuṃ ca alobhañca paṭicca adoso amoho sampayuttakā khandhā.
Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati ārammaṇapaccayā. (Rūpaṃ chaḍḍhatvā arūpeyeva nava pañhā, ) adhipatipaccayā paṭisandhi natthi. Paripunṇā, ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ, imaṃ nānaṃ, anantarapaccayā, samanantarapaccayā, sahajātapaccayā, sabbe mahābhūtā, yāva asaññasattā, aññamaññapaccayā, nissayapaccayā, upanissayapaccayā purejātapaccayā, āsevanapaccayā. Dvīsupi paṭisandhi natthi, kammapaccayā vipākapaccayā, (saṃkhittaṃ, ) avigatapaccayā. [PTS Page 004] [\q 4/]
Hetuyā nava, ārammaṇe nava, sabbattha nava, avigate nava, (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Na hetu dhammaṃ paṭicca na hetu dhammo uppajjati na hetupaccayā, ahetukaṃ na hetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve, ahetuka paṭisandhikkhaṇekhandhe paṭicca vatthuṃ vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, bāhiraṃ, āhāra, utu, asañña, na hetuṃ dhammaṃ paṭicca hetudhammo uppajjati na hetupaccayā. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchā sahagato uddhacca sahagato moho.
Hetuṃ dhammaṃ paṭicca na hetu dhammo uppajjati nārammaṇapaccayā. Hetuṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe, na hetuṃ dhammaṃ paṭicca na hetu dhammo uppajjati na ārammaṇapaccayā. Na hetu khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe, sabbe mahābhūtā.
Hetuṃ ca na hetuṃ ca dhammaṃ paṭicca na hetu dhammo uppajjati nārammaṇapaccayā, hetuñca na hetuñca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe, na adhipatipaccayā paripuṇṇaṃ. Na
[BJT Page 744] [\x 744/]
Anantarapaccayā, na samanantarapaccayā, na aññamaññapaccayā, na upanissayapaccayā.
Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati na purejātapaccayā, [PTS Page 005] [\q 5/] arūpe alobhaṃ paṭicca adoso amoho, (cakkaṃ, ) lośaṃ paṭicca moho, mohaṃ paṭicca lobho, paṭisandhikkhaṇe, hetuṃ dhammaṃ paṭicca na hetu dhammo uppajjati na purejātapaccayā, arūpe hetuṃ paṭicca sampayuttakā khandhā, hetuṃ paṭicca hetu ca na hetu ca dhammā uppajjanti na purejātapaccayā, arūpe alobhaṃ paṭicca adoso amoho, sampayuttakā ca khandhā, (cakkaṃ, ) lobhaṃ paṭicca moho sampayuttakā cakhandhā (cakkaṃ, ) paṭisandhikkhaṇe na hetuṃ dhammaṃ, na hetu dhammo na purejātapaccayā, arūpe na hetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā, na hetu khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe, na hetuṃ dhammaṃ hetudhammo na purejāta, arūpe na hetu khandhe paṭicca hetu, pasaṭindhikkhaṇe, na hetuṃ dhammaṃ hetu ca na hetu ca purejāta, arūpe na hetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā hetu ca, dve khandhe, paṭisandhikkhaṇe.
Hetuñca na hetuñca dhammaṃ paṭicca hetu dhammo uppajjati na purejāta-. Arūpe alobhañca sampayuttake ca khandhe paṭicca adoso amoho, (cakkaṃ, ) arūpe lobhañca sampayuttake ca khandhe paṭicca moho, (cakkaṃ. ) Paṭisandhikkhaṇe hetuñca na hetuñca dhammaṃ paṭicca na hetu dhammo na purejāta, [PTS Page 006] [\q 6/] arūpe na hetuṃ ekaṃ khandhañca hetuñca paṭicca tayo khandhā. Dve khandhe, na hetu khandhe ca hetuñca paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe, hetuṃ ca na hetuṃ ca dhammaṃ hetu ca na hetu ca dhammā uppajjanti na pure. Arūpe na hetuṃ ekaṃ khandhañca alobhañca paṭicca tayo khandhā, adoso amoho ca dve khandhe, (cakkaṃ, ) na hetuṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā moho ca, ( cakkaṃ, ) paṭisandhikkhaṇe.
Hetu ṃdhammaṃ paṭicca hetu dhammo uppajjati na pacchājāta paccayā, na āsevanapaccayā.
Hetuṃ dhammaṃ paṭicca na hetu dhammo, na kammapaccayā, hetuṃ paṭicca sampayuttakā cetanā, na hetuṃ dhammaṃ, na hetu dhammo, na kamma, na hetu khandhe paṭicca sampayuttakā cetanā, bāhiraṃ,
[BJT Page 745] [\x 745/]
Āhāra, utu, hetuṃ ca na hetuṃ ca dhammaṃ, na hetu dhammo, na kamma, hetuṃ ca sampayuttake ca khandhe paṭicca sampayuttakā cetanā, hetuṃ dhammaṃ, hetuṃ dhammo, navipākapaccayā nava.
Na hetuṃ dhammaṃ paṭicca na hetuṃ dhammo nāhārapaccayā, bāhiraṃ, utu, asañña, [PTS Page 007] [\q 7/] na indriyapaccayā, bāhiraṃ, āhāra, utu, asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ, na jhānapaccayā, pañca viññāṇaṃ, bāhiraṃ, āhāra, utu, asañña, na maggapaccayā, ahetukaṃ na hetuṃ ekaṃ khandhaṃ paṭicca, bāhiraṃ, āhāra, utu, asañña, na sampayuttapaccayā, na vippayuttapaccayā, na purejāta sadisaṃ, arūpa pañhāyeva, no natthipaccayā, no vigatapaccayā.
Na hetuyā dve, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīni, na samanantare tīṇi, na aññamaññe tīni, na upanissaye tiṇi. Na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme tīṇi, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīni, na vippayutte nava, no natthiyā tīni, no vigate tiṇi, (evaṃ gaṇetabbaṃ. )
Paccaniyaṃ. [PTS Page 008] [\q 8/]
Hetupaccayā na ārammaṇe tīni, nādhipatiyā nava, nānantare tīni, (saṅkhittaṃ. ) Na upanissaye tīṇi, na purejāte nava, nāsevane nava, na kamme tīni, na vipāke nava, na sampayutte tīṇi, na vippayutte nava, no natthiyā tīṇi, no vigate tīni.
Anuloma paccaniyaṃ.
Na hetu paccayā ārammaṇe dve, ananatare dve, (saṃkhittaṃ. )Kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, (saṃkhittaṃ) avigate dve.
Paccanīyānulomaṃ.
(Sahajātavāropi paccayavāropi nissayavāropi paṭiccavāra sadisā yeva pañhā. Mahābhūtesu niṭṭhitesu vatthuṃ paccayāti kātabbā. Pañcāyatanāni anulomepi paccaniyepi yathā labbhanti, tathā kātabbā saṃsaṭṭha vāropi sampayutta vāropi paripuṇṇo, rūpaṃnatthi, arūpameva. )
Hetudhammo hetussa dhammassa hetupaccayena paccayo. Alobho adosassa amohassa hetupaccayena, [PTS Page 009] [\q 9/] cakkaṃ, lobho
[BJT Page 746] [\x 746/]
Mohassa hetupacca-, doso mohassa hetu, paṭisandhi, hetudhammo na hetussa dhammassa hetupacca, hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānāñca rūpānaṃ hetupacca, paṭisandhi hetudhammo hetussa ca na hetussa ca dammassa hetupacca, ālobho adosassa amohassa sampayuttakānañca khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupacca-, (cakkaṃ. ) Lobho mohassa -pepaṭisandhikkhaṇe.
Hetudhammo hetussa dhammassa ārammaṇa pacca-. Hetuṃ ārabbha hetu khandhā uppajjanti, hetudhammo na hetussa dhammassa ārammaṇa pacca, hetuṃ ārabbha na hetu khandhā uppajjanti.
Hetudhammo hetussa ca na hetussa ca dhammassa ārammaṇa, hetuṃ ārabbha hetu ca sampayuttakā ca khandhā uppajjanti, na hetu dhammo na hetussa dhammassa ārammaṇa, dānaṃ datvā, sīlaṃ, uposatha, taṃ paccavekkhati. Pubbe suciṇṇāni, jhānā vuṭṭhahitvā, ariyā maggā vuṭṭhahitvā, maggaṃ, phalaṃ, nibbānaṃ gotrabhussa, vodānassa maggassa phalassa āvajjanāya ārammaṇa, ariyā na hetuṃ [PTS Page 010] [\q 10/] pahīna kilesaṃ paccavekkhanti. Vikkhamhite, pubbe, cakkhuṃ. Vatthuṃ, na hetu bavdhe aniccato, domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ, dibbāya sota dhātuyā saddaṃ, cetopariyañāṇena, na hetu citta samaṅgissa cittaṃ jānanti, ākāsānañcāyatanaṃ viññāṇa-. Ākiñcaññāyatanaṃ nevasaññānāsaññā, rūpāyatanaṃ cakkhuvi-. Phoṭṭhabbāyatanaṃ kāyaviññāṇassa, na hetu khandhā iddhividhañāṇassa ceto, pubbe, yathā, anāgataṃ, āvajjanāya ārammaṇa.
Na hetu dhammo hetussa ārammaṇa, dānaṃ datvā, paṭhamagamanaṃyeva āvajjanā natthi rūpāyatanaṃ cakkhuvi, phoṭṭhabbāyatanaṃ kāyaviññāṇassāti idaṃ natthi.
Na hetu dhammo hetussa ca na hetussa ca ārammaṇa, dānaṃ datvā, sīlaṃ, uposatha, taṃ paccavekkhati, taṃ āhabbha hetu ca sampayuttakā ca khandhā uppajjanti, tattha tattha ṭhitena imaṃ kātabbaṃ, dutiya gamanasadisaṃ.
Hetu ca na hetu ca dhammā hetussa dhammassa ārammaṇa, hetuṃ ca sampayuttake ca khandhe ārabbha hetu uppajjanti, [PTS Page 011] [\q 11/] hetu ca na hetu ca dhammā na hetussa ārammaṇa, hetuṃ ca sampayuttake ca khandhe ārabbha na hetu khandhā uppajjanti, hetu ca na hetu ca dhammā hetussa ca na hetussa ca dhammassa ārammaṇa, hetuñca sampayuttake ca khandhe ārabbha hetu ca sampayuttakā ca khandhā
[BJT Page 747] [\x 747/]
Uppajjanti, hetu dhammo hetussa dhammassa adhipati. Ārammaṇa sahajāta ārammaṇādhipati, hetuṃ garuṃ katvā hetu uppajjanti sahajātādhipati, hetu adhipati sampayuttakānaṃ hetūnaṃ adhipati.
Hetu dhammo na hetussa adhipati, ārammaṇa, sahajāta, ārammaṇādhipati, hetuṃ garuṃ katvā na hetu khandhā uppajjanti, sahajātādhipati hetu adhipati sampayuttakānaṃ khandhānaṃ cittasamu, adhipati. Hetu dhammo hetussa ca na hetussa ca adhipati, ārammaṇa sahajāta, ārammaṇādhipati, hetuṃ garuṃ katvā hetu ca sampayuttakā ca kavdhā uppajjanti, sahajātādhipati hetu adhipati sampayuttakānaṃ khandhānaṃ hetunañca cittasamuṭṭhānānañca rūpānaṃ adhipati.
Na hetu dhammo na hetussa dhammassa adhipati, ārammaṇa, sahajāta, ārammaṇādhipati, dānaṃ datvā ti vitthāretabbaṃ. Yāva na hetu khandhā sahajāta adhipati. Na hetu adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ adhipati. Na hetu dhammo hetussa adhipati. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati, dānaṃ datvā, (saṃkhittaṃ. ) Yāva vatthuṃ na hetu ca khandhā, tāva kātabbaṃ. Sahajātādhipati, na hetu adhipati sampayuttakānaṃ [PTS Page 012] [\q 12/] hetūnaṃ adhipati.
Na hetu dhammo hetussa ca na hetussa ca adhipati, ārammaṇa, sahajātā, ārammaṇā, dānaṃ datvā, sīlaṃ, uposatha, taṃ garuṃ katvā paccavekkhati, taṃ garuṃ katvā, nahetu khandhā ca hetu ca uppajjanti. Pubbe suciṇṇāni yāva vatthuṃ, na hetu khandhā ca tāva kātabbaṃ. Sahajātādhipati, na hetu adhipati sampayuttakānaṃ khandhānaṃ hetunañca cittasamuṭṭhānānañca rūpānaṃ adhipati.
Hetu ca na hetu ca dhammā hetussa adhipati, ārammaṇādhipati, hetuṃ ca sampayuttake ca khandhe garuṃ katvā hetu uppajjanti, hetu ca na hetu dhammā na hetussa adhipati, ārammaṇādhipati, hetuṃ ca sampayuttake ca khandhe garuṃ katvā na hetu khandhā uppajjanti. Hetu ca na hetu ca dhammā hetussa ca na hetussa ca dhammassa adhipati, ārammaṇādhipati, hetuṃ ca sampayuttake ca khandhe garuṃ katvā hetu ca sampayuttakā ca khandhā uppajjanti.
Hetu dhammo hetussa anantapacca-. Purimā purimā hetu pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapacca-. Hetu dhammo na hetussa anantara-. Purimā purimā hetu pacchimānaṃ pacchimānaṃ na hetūnaṃ khandhānaṃ anantara-. Hetu dhammo hetussa ca na hetussa ca
[BJT Page 748] [\x 748/]
Anantara, purimā purimā hetu pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantara.
Na hetu dhammo na hetussa anantara. Purimā purimā na hetu khandhā pacchimānaṃ pacchimānaṃ na hetūnaṃ khandhānaṃ anantara, anulomaṃ gotubhrassa, (saṃkittaṃ. ) Nevasaññānāsaññāyatanaṃ, [PTS Page 013] [\q 13/] phalasamāpattiyā anantara.
Na hetu dhammo hetussa anantara, na hetu dhammo hetussa ca na hetussa ca anantara-. Na hetu mūlakaṃ tīnipi ekasadisaṃ. Hetu ca na hetu ca dhammā hetussa anantara-. Purimā purimā hetu ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantara-. Hetu ca na hetu ca dhammā na hetussa anantara-. Purimā purimā hetu ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ na hetūnaṃ khandhānaṃ anantara, hetu ca na hetu ca dhammā hetussa ca na hetussa ca anantara, purimā purimā hetu ca sampayuttakā cakhandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānaṃ ca khandhānaṃ anantara pacca.
Hetu dhammo hetussa samanantara, anantara sadisaṃ. Sahajāta pacca, aññamañña pacca, imedvepi paṭicca sadisā. Nissaya paccayo. Paccayavāre nissayavārasadiso upanissaya pacca-. Ārammaṇū, anantarū pakatu, - pakatūpanissayo hetu hetūnaṃ upanissaya pacca. Hetu dhammo na hetussa upani-. Ārammaṇū-. Anantarū, pakatu, -pakatupa nissayo hetu na hetūnaṃ khandhānaṃ upanissaya. [PTS Page 014] [\q 14/]
Hetu dhammo hetussa ca na hetussa ca upani-. Ārammaṇū-, anantarū, pakatu, pakatūpanissayo hetu hetūnaṃ sampayuttakānañca khandhānaṃ upanissaya, na hetu dhammo na hetussa upanissaya ārammaṇū, anantarū, pakatu, -pakatupa saddhaṃ upanissāya dānaṃ deti samāpattiṃ uppādeti, diṭṭhiṃ gaṇhāti, sīlaṃ, senāsanaṃ, upanissāya dānaṃ deti, saṅghaṃ bhindati, saddhā, senāsanaṃ, saddhāya phalasamāpattiyā upanissaya.
Na hetu dhammo hetussa upanissaya, ārammaṇū, anantarū, pakatu, -pakatupa, saddhaṃ senāsanaṃ upanissāya dānaṃ deti, saṅghaṃ bhivdati, saddhā senāsanaṃ saddhāya patthanāyamaggassa phalasamāpattiyā upanissaya.
[BJT Page 749] [\x 749/]
Na hetu dhammo hetussa ca na hetussa ca upani-. Ārammaṇū, anantarū, pakatu, -pakatupa-. Dutiya upanissayasadisaṃ. Hetu ca na hetu ca dhammā hetussa upani-. Ārammaṇū, anantaru, pakatu, pakatupa-. Hetuca sampayuttakā ca khandhā hetūnaṃ upanissaya-, hetu ca na hetu ca dhammā na hetussa upanissaya. Ārammaṇū, anantarū, pakatu, -pakatupa-, hetu ca sampayuttakā ca khandhā na hetūnaṃ khandhānaṃ upanissaya, hetu ca na hetu ca dhammā hetussa ca na hetussa ca dhammassa upanissaya, ārammaṇū, anantaru. Pakatu, -pakatupa, hetu ca sampayuttakā ca khandhā hetunañca sampayuttakānañca khandhānaṃ upanissaya. [PTS Page 015] [\q 15/]
Na hetu dhammo na hetussa dhammassa purejāta, ārammaṇa purejātaṃ, vatthu purejātaṃ--ārammaṇa purejātaṃ, cakkhuṃ, vatthuṃ aniccato domanassaṃ, dibbana cakkhunā, dibbāya sota dhātuyā saddaṃ, rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyavi-. Vatthu pure, cakkhāyatanaṃ, kāyāyatanaṃ, vatthu na hetūnaṃ, khandhānaṃ pure-. Na hetu dhammo hetussa pure, ārammaṇa pure, vatthu pure, ārammaṇa, cakkhuṃ, vatthuṃ, aniccato, domanassaṃ, dibbena cakkhunā, dibbāya sota dhātuyā saddaṃ, vatthu pure, vatthu hetūnaṃ pure.
Na hetu dhammo hetussa ca na hetussa ca pure, ārammaṇa pure, vatthu pure, -ārammaṇacakkhuṃ vatthuṃ aniccato, domanassaṃ, vatthu pure, vatthu hetūnaṃ sampayuttakānañca khandhānaṃ pure.
Hetudhammo na hetussa dhammassa pacchājāta, pacchājātā hetu purejātassa imassa kāyassa pacchājāta, na hetu dhammo na hetussa pacchā, pacchājātā na hetu khandhā purejātassa pacchā, hetu ca na hetu ca dhammā na hetussa dhammassa pacchājāta. Pacchājātā hetu ca sampayuttakā ca khandhā purejātassa [PTS Page 016] [\q 16/] imassa pacchā-.
Hetu dhammo hetussa dhammassa āsevanapacca-. Anantara sadisaṃ. Na hetu dhammo na hetussa dhammassa kammapacca-. Sahajātā, nānā khaṇikā, -sahajātā na hetu cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kamma-. Nānākhaṇikā na hetu cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma.
Na hetu dhammo hetussa kamma, sahajātā, nānākhaṇikā, sahajātā na hetu cetanā sampayuttakānaṃ hetūnaṃ kamma. Nānākhaṇikā na hetu cetanā vipākānaṃ hetūnaṃ kamma-. Na hetu dhammo
[BJT Page 750] [\x 750/]
Hetussa ca na hetussa ca kamma, sahajātā, nānākhaṇikā, sahajātā- na hetu cetanā sampayuttakānaṃ khandhānaṃ hetūnaṃ cittasamuṭṭhānānañca rūpānaṃ kamma-. Nānākhaṇikā na hetu cetanā vipākānaṃ kavdhānaṃ hetūnaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
Heta dhammo hetussa vipāka, vipāko alobho adosassa amohassa vipāka-. (Paṭiccavārasadisaṃ. ) Vipākavibhaṅge nava pañhā.
Na hetu dhammo na hetussa āhārapacca-. Na hetu āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhāra. Paṭisandhi, kabaḷīkāro āhāro imassa kāyassa-. Na hetu dhammo hetussa āhāra-. Na hetu āhārā sampayuttakānaṃ hetūnaṃ, paṭisandhi. Na hetu dhammo hetussa ca na hetussa ca dhammassa āhāra, [PTS Page 017] [\q 17/] na hetuāhārā sampayuttakānaṃ khandhānaṃ hetūnaṃ cittasamuṭṭhānānañca rūpānaṃ-. Paṭisandhi.
Heta dhammo hetussa indriyapacca-. (Hetumūlake tīṇi. ) Na hetu dhammo na hetussa indriyapacca-. Na hetu indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Indriya-. Paṭisandhi-. Rūpajīvitivdriyaṃ kaṭattā ivdriya-. (Evaṃ indriyapaccayā vitthāretabbā, ) nava.
Na hetu dhammo na hetussa dhammassa jhāna pacca-. Tīṇi, hetu dhammo hetussa dhammassa maggapacca-. Sampayutta pacca-. (Imesu dvīsu nava, ) hetu dhammo na hetussa vippayutta-. Sahajātaṃ pacchājātaṃ, sahajātā hetu cittasamuṭṭhānānaṃ rūpānaṃ vippayutta-. Paṭisandhikkhaṇe hetu kaṭattārūpānaṃ vippayutta-. Hetu vatthussa vippayutta-. Pacchājātā hetu purejātassa imassa vippayutta-. Na hetu dhammo na hetussa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātā na hetu khandhā cittasamuṭṭhānaṃ vippa-. Paṭisandhikkhaṇe-. Na hetu khandhā kaṭattā rūpānaṃ vippayutta-. [PTS Page 018] [\q 18/] khandhā vatthussa, vatthu khandhānaṃ vippa-. Purejātaṃ cakkhāyatanaṃ kāyāyatanaṃ kāyavi-. Vatthu na hetūnaṃ khandhānaṃ vippayutta-. Pacchājātā na heta khandhā purejātassa imassa vippa-. Na hetu dhammo hetussa vippa-. Sahajātaṃ, purejātaṃ, - sahajātaṃ paṭisandikkhakhaṇe vatthu hetūnaṃ vippayuttapaccayena paccayo.
Na hetu dhammo hetussa ca na hetussa ca vippayutta-. Sahajātaṃ, purejātaṃ, -sahajātaṃ paṭisandhikkhaṇe vatthu hetūnaṃ sampayuttakānañca khandhānaṃ vippayutta-. Purejātaṃ vatthu hetūnaṃ sampayuttakānañca khandhānaṃ vippayutta-. Hetu ca na heta ca dhammā na hetussa
[BJT Page 751] [\x 751/]
Dhammassa vippayutta-. Sahajātaṃ pacchājātaṃ, -sahajātā hetu ca sampayuttakā ca khandhā cittasamu-. Vippa-. Paṭisandhikkhaṇe hetu ca sampayuttakā ca khandhā kaṭattā-. Vippa-. Pacchājātā hetu ca sampuyattakā ca khandhā pacchājāta-. Vippayutta paccāyane paccayo.
Hetu dhammo hetussa dhammassa atthipacca-. Alobho adosassa amohassa atthi-. (Cakkaṃ. ) Lobho mohassa athi. (Cakkaṃ, ) paṭisandhi, hetu dhammo na hetussa dhammassa atthi-. Sahajātaṃ, pacchājātaṃ, - sahajātā hetu sampayuttakānaṃ khandhānaṃ cittasamu-. [PTS Page 019] [\q 19/] atthi-. Paṭisandhi, pacchājātā hetu purejātassa imassa atthipaccayena paccayo.
Hetu dhammo hetussa ca na hetussa ca atthipacca-. Alobho adosassa amohassa sampayuttakānaṃ khandhānaṃ cittasamu- atthi, (cakkaṃ, ) lobho mohassa sampayuttakānaṃ khandhānaṃ cittasamu-. Atthi, (cakkaṃ. ) Paṭisandhikkhaṇe, na hetu dhammo na hetussa atthi, sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāra, indriyaṃ, - sahajāto na hetu eko khandho tiṇṇannaṃ khandhānaṃ cittasamu-. Atthi, dve, paṭisandhi, khandhāvatthussa atthi-. Vatthu khandhānaṃ atthi-. Ekaṃ mahābhūtaṃ, bāhiraṃ, āhāraṃ utu-. Asaññasattānaṃ, purejātaṃ, cakkhuṃ, vatthuṃ-. Dibbena cakkhunā, dibbāya sotadhātuyā-. Rūpāyatanaṃ, phoṭṭhabbāyatanaṃ kāya-. Cakkhāyatanaṃ cakkhu, kāyāyatanaṃ kāya-. Vatthu, na hetūnaṃ khandhānaṃ atthi-. Pacchājātā na hetu khandhā purejātassa imassa atthipacca-. Kabaḷīkāro āhāro imassa kāyassa atthi-. Rūpajīvitivdriyaṃ kaṭattā-. Atthipaccayena paccayo.
Na heta dhammo hetussa dhammassa atthi-. Sahajātaṃ, purejātaṃ, sahajātā na hetu khandhā sampayuttakānaṃ hetūnaṃ atthi-. Paṭisandhikkhaṇe [PTS Page 020] [\q 20/] vatthu hetūnaṃ atthi-. Purejātaṃ cakkhuṃ, vatthuṃ, aniccato-. Domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ, dibbāya sotadhātuyā saddaṃ-. Vatthu. Hetūnaṃ atthipaccayena paccayo.
Na hetu dhammo hetussa ca na hetussa ca atthi-. Sahajātaṃ, purejātaṃ-. Sahajāto na hetu eko khandho tiṇṇannaṃ khandhānaṃ hetūnaṃ cittasamu-. Atthi, paṭisandhikkhaṇe-. Vatthu hetūnaṃ sampayuttakānañca khandhānaṃ atthi-. Purejātaṃ, cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ-. Dibbena cakkhunā, dibbāya sota-. Suṇāti. Vatthu hetūnaṃ sampayuttakānañca khandhānaṃ atthipaccayena paccayo.
Hetu ca na hetu ca dhammā hetussa dhammassa atthi-. Sajātaṃ, purejātaṃ, - sahajāto alobho ca sampayuttakā ca khandhā adosassa
[BJT Page 752] [\x 752/]
Amohassa atthi-. (Cakkaṃ) lobho ca sampayuttakā ca khandhā mohassa atthi-. (Cakkaṃ. ) Paṭisandhikkhaṇe alobho ca vatthu ca adosassa amohassa atthi-. (Cakkaṃ. )
Hetu ca na hetu ca dhammā na hetussa atthipacca-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ-. -Sahajātā na hetu eko khandho ca hetu ca tiṇṇannaṃ khandhānaṃ cittasamu-. Atthi-. Dve khandhā paṭisandhikkhaṇe hetu ca vatthu ca-. Na hetūnaṃ khandhānaṃ atthi-. Sahajātā hetu ca mahābhūtā ca cittasamuṭṭhānānaṃ atthi-. Pacchājātā hetu ca kabaḷīkāro āhāro ca imassa atthi-. Pacchājātā hetu ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Heta ca na hetu ca dhammā hetussa ca na hetussa ca dhammassa atthi-. Sahajātaṃ, purejātaṃ, -sahajāto na hetu eko khandho ca alobho ca tiṇṇannaṃ khandhānaṃ adosassa amohassa cittasamuṭṭhānānañca-. [PTS Page 021] [\q 21/] atthi-. (Cakkaṃ. ) Na hetu eko khandhoca lobho ca tiṇṇannaṃ khandhonaṃ mohassa cittasamuṭṭhānānañca atthi-. (Cakkaṃ. ) Paṭisandhikkhaṇe na hetu eko khandho ca alobho ca-. (Cakkaṃ. ) Paṭisandhikkhaṇe alobho ca vatthu ca adosassa amohassa sampayutta kānañca khandhānaṃ atthi-. Alobho ca vatthu ca mohassa sampayutta kānañca khandhānaṃ atthipacca-. Natthipaccayena paccayo. Vigatapacca-. Avigatapaccayena paccayo.
Hetuyā tīni, ārammaṇe nava, adhipatiyā nava, ananatare nava, samanantare nava, sahajātena nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāta tiṇi, pacchājāte tīṇi, āsevane nava, kamme tīthi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava, (evaṃ anumajjantena gaṇetabbaṃ. )
Anulomaṃ.
Hetu dhammo hetussa dhammassa ārammaṇapaccayena paccayo. Sahajātapacca-. Upanissayapacca-. Hetu dhammo na hetussa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Pacchājātapacca-.
Hetu dhammo hetussa ca na hetussa ca dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Na hetu dhammo na hetussa dhammassa ārammaṇapacca-. Sahajātapacca-. [PTS Page 022] [\q 22/] upanissayapacca-. Purejātapacca-. Pacchājātapacca-. Kammapacca-. Āhārapacca-. Indriyapacca-. Na hetu dhammo
[BJT Page 753] [\x 753/]
Hetussa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejātapacca-. Kammapacca-. Na hetu dhammo hetussa ca na hetussa cha dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejātapacca-. Kammapacca-. Hetu ca na hetu ca dhammāhetussa dhammassa ārammaṇapacca-. Jahajātapacca-. Upanissayapacca-. Hetu ca na hetuca dhammā na hetussa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissaya pacca-. Pacchājātapacca-. Hetu ca na hetu ca dhammā hetussa ca na hetussa ca dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-.
Na hetuyā nava, ārammaṇe nava, (saṃkhittaṃ. ) No avigate nava, (evaṃ gaṇetabbaṃ. )
Paccanīyaṃ.
Hetupaccayā nārammaṇe tīni, nādhipatiyā tīṇi, nānantare tīni, na samanantare tīṇi, na aññamaññe ekaṃ, na upanissaye tīṇi, (saṃkhittaṃ) na magge tīni, na sampayutte ekaṃ, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi, (evaṃ gaṇetabbaṃ. )
Anulomapaccanīyaṃ.
Na hetu paccayā ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte tīni, aññamaññe tīṇi, nissaye tīni. Upanissaye nava, purejāte tīni, paccājāte tīṇi, āsevane nava, kamme tīṇi, [PTS Page 023] [\q 23/] vipāke tīṇi, āhāre tīṇi, indriye tīni, jhāne tīni, magge tīṇi sampayutte tiṇi, vippayutte tiṇi atthiyā tīni, natthiyā nava, vigate nava, avigate tīṇi, (evaṃ gaṇetabbaṃ. )
Paccanīyānulomaṃ.
Heta dukaṃ niṭṭhitaṃ. [PTS Page 024] [\q 24/]
2. Sahetukaṃ dukaṃ
Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā, sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe-. Paṭisandhikkhaṇe-. Sahetukaṃ dhammaṃ ahetuko dhammo hetupacca-. Sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe-. Sahetukaṃ dhammaṃ-. Sahetuko ca ahetuko ca dhammā-. Hetupacca-. Sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve paṭisandhikkhaṇe.
[BJT Page 754] [\x 754/]
Ahetukaṃ dhammaṃ-. Ahetuko-. Hetu-. Vicikicachā sahagataṃ uddhacca sahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ-. Ekaṃ mahābhūtaṃ paṭicca-. Mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādārūpaṃ-. Ahetukaṃ dhammaṃ sahetuko dhammo-. Hetupa-. Vicikicchāsahagataṃ uddhacca sahagataṃ mohaṃ paṭicca-. Sampayuttakā khandhā-. Paṭisandhikkhaṇe-. Vatthuṃ paṭicca sahetukā khandhā.
Ahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā hetupa-. Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca-. [PTS Page 025] [\q 25/] paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā mahābhūte paṭicca kaṭattā rūpa-. Sahetukañca ahetukañca dhammaṃ, sahetuko dhammo hetupa-. Vicikicchājahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā-. Dve-. Paṭisandhikkhaṇe, sahetukaṃ ekaṃ khandhañca vatthuṃca paṭicca tayo khandhā-. Dve.
Sahetukañca ahetukañca dhammaṃ ahetuko-. Hetupa-. Sahetuke khandhe ca mahābhūte ca paṭicca cittasamu-. Vicikicchāsahagate uddhacca sahagate khandhe ca mohañca paṭicca cittasamu-. Sahetukañca ahetukañca-. Sahetuko ca ahetuko ca dhammā-. Hetupa-. Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, cittasamuṭṭhānañca, rūpaṃ, dve khandhe, paṭisandhikkhaṇe, sahetukaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve khandhe, sahetuke khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ-.
Sahetukaṃ dhammaṃ paṭicca sahetuko-. Ārammaṇapacca-. Sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Dve-. Khandhe-. Paṭisandhikkhaṇe sahetukaṃ dhammaṃ-. Ahetuko ārammaṇe-. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
Sahetukaṃ dhammaṃ sahetuko ca ahetuko ca dhammā-. Ārammaṇa-. Vicikicchājahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca-. Dve, ahetukaṃ dhammaṃ paṭicca ahetuko-. Ārammaṇa-. Ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khadve, paṭisandhikkhaṇe vatthuṃ paṭicca khandhā-. Ahetukaṃ dhammaṃ, sahetuko, ārammaṇa-. Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca [PTS Page 026] [\q 26/] sampayuttakā khandhā-. Paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā-. Sahetukañca ahetuñca dhammaṃ-. Sahetuko-. Ārammaṇa-. Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā-. Dve, paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve khandhe-.
[BJT Page 755] [\x 755/]
Sahetukaṃ dhammaṃ paṭicca sahetuko-. Adhipati-. Sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Dve-. Sahetukaṃ dhammaṃ ahetuko-. Adhipati-. Sahetuke khandhe paṭicca cittasamu-. Sahetukaṃ dhammaṃ sahetuko ca ahetuko ca adhipati-. Sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve-. Ahetukaṃ dhammaṃ ahetuko-. Adhipati-. Ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamuṭṭhānaṃ-. Upādārūpaṃ.
Sahetukañca ahetukañca-. Ahetuko-. Adhipati-. Sahetuke khandhe ca mahābhūte ca paṭiccacittasamu-. Sahetukaṃ dhammaṃ-. Sahetuko-. Anantarapaccayā, samanantarapaccayā, sahajātapaccayā, sahetukaṃ ekaṃ khandhaṃ-. Paṭisandhikkhaṇe, sahetukaṃ-. Ahetukā sahajāta-. Sahetuke khandhe paṭicca cittasamu-. Vicikicchājahagate uddhaccasahagate khandhe paṭicca [PTS Page 027] [\q 27/] vicikicchājahagato uddhaccasahagato moho cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe, sahetukaṃ-. Sahetuko ca ahetuko sahajāta-. Sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānaṃ-. Dve-. Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, moho, ca cittasamuṭṭhānañca rūpaṃ, dveṃ paṭisandhikkhaṇe.
Ahetukaṃ dhammaṃ-. Ahetuko-. Sahajāta-. Ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe vicikicchā sahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, bāhiraṃ, āhāra, utu- asaññasattānaṃ ekaṃ mahābhūtaṃ.
Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo-. Sahajāta, (ime pañca pañhā hetusadisā, ) ninnānaṃ.
Sahetukaṃ dhammaṃ-. Sahetuko-. Aññamaññapaccayā. Sahetukaṃ, ekaṃ khandhaṃ paṭicca tayo khandhā, paṭisandhikkhaṇe, sahetukaṃ dhammaṃ-. Ahetuko-. Aññamañña, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho, paṭisandhikkhaṇe, sahetuke khandhe paṭicca vatthu.
Sahetukaṃ dhammaṃ-. Sahetuko ca ahetuko ca dhammā-. Aññamañña-. Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, moho ca, dve-. Paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca, dve, [PTS Page 028] [\q 28/] ahetukaṃ-. Ahetuko-. Aññamañña-. Ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve,
[BJT Page 756] [\x 756/]
Paṭisandhikkhaṇe ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca, dve khandhe paṭicca-. (Saṃkhittaṃ yāva asaññasattā. ) Ahetukaṃ dhammaṃ-. Sahetuko-. Aññamañña-. Vicikicchāsahagataṃ, uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā-. Paṭisandhikkhaṇe-. Vatthuṃ paṭicca sahetukā khandhā, sahetukañca ahetukañca-. Sahetuko-. Aññamañña, vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve, paṭisandhikkhaṇe, sahetukaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve khandhe.
Sahetukaṃ-. Sahetuko-. Nissayapaccayā, upanissayapaccayā, purejātapaccayā, āsevanapaccayā, kammapaccayā, vipākapaccayā āhārapaccayā, indriyapaccayā jhānapaccayā, maggapaccayā, (jhānaṃ pi maggaṃ pi sahajātapaccayasadisā, ) bāhirā mahābhūtā natthi, sampayutta, vippayutta, atthi, natthi, vigata, avigatapaccayā.
Hetuyā nava, ārammaṇe cha, adhipatiyā pañca, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kammenava, vipāke nava, āhāre nava, [PTS Page 029] [\q 29/] indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava, (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Sahetukaṃ dhammaṃ paṭicca ahetuko-. Na hetupaccayā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhacca sahagato moho. Ahatukaṃ dhammaṃ paṭicca ahetuko dhammo na hetupacca-. Ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhanaṃ rūpaṃ, dve khandhe, paṭisandhikkhaṇe-. (Sabbaṃ yāva asaññasattā tāva kātabbaṃ, ) sahetukaṃ dhammaṃ ahetuko-. Nārammaṇapaccayā, sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe-.
Ahetukaṃ dhammaṃ-. Ahetuko-. Nārammaṇa-. Ahetuke khandhe paṭicca cittasamu-. Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe-. Khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ, (saṃkhittaṃ. ) Asaññasattānaṃ ekaṃ, sahetukañca ahetukañca-. Ahetuko-. Nārammaṇa, sahetuke khandhe ca mahābhūte ca paṭicca cittasamu-. Vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamu-. [PTS Page 030] [\q 30/]
[BJT Page 757] [\x 757/]
Sahetukaṃ dhammaṃ-. Sahetuko-. Nādhipatipaccayā, (anulomasahajāta sadisā, ) na anantarapaccayā, na samanantarapaccayā, na aññamaññapaccayā, na upanissayapaccayā, na purejātapaccayā, arūpe sahetukaṃ ekaṃ khandhaṃ-. Paṭisandhikkhaṇe-. Sahetukaṃ ahetuko na pure-. Arūpe vicikicchājahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. Sahetuke khandhe paṭicca cittasamu-. Paṭisandhikkhaṇe sahetukaṃ-. Sahetuko ca ahetuko ca dhammā na pure-. Arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca, dve khandhe-. Paṭisandhikkhaṇe ahetukaṃ-. Ahetuko-. Na pure-. Arūpe ahetukaṃ ekaṃ khandhaṃ-. Dve-. Ahetuke khandhe paṭicca cittasamu-. Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamu-. Paṭisandhikkhaṇe-. (Yāva asaññasattā tāva vitthāretabbaṃ. )
Ahetukaṃ dhammaṃ-. Sahetuko-. Na pure-. Arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā-. Paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā-. Ahetukaṃ-. Sahetuko ca ahetuko ca na pure-. Paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā-. Mahābhūte paṭicca kaṭattā rūpaṃ. [PTS Page 031] [\q 31/]
Sahetakañca ahetukañca dhammaṃ-. Sahetuko-. Na purejāta-. Arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve khandhe, paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve, sahetukañca ahetukañca dhammaṃ-. Ahetuko-. Na pure-. Sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ-. Vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamu-. Sahetukañca ahetukañca dhammaṃ-. Sahetuko ca ahetuko ca-. Na purejāta-. Paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve khandhe, sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
Sahetukaṃ dhammaṃ-. Sahetuko-. Na pacchājātapaccayā, na asevana paccayā, na kammapaccayā, sahetuke khandhe paṭicca sahetukā cetanā-. Ahetukaṃ-. Ahetuko na kammapaccayā, ahetuke khandhe paṭicca ahetukā cetanā, bāhiraṃ, āhāra, utu, ahetukaṃ-. Sahetuko na kamma-. Vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca sampayuttakā cetanā-. Na vipākapaccayā, paṭisandhi natthi.
[BJT Page 758] [\x 758/]
Ahetukaṃ-. Ahetuko-. Nāhārapaccayā, na indriyapaccayā, na jhāna paccayā, na maggapaccayā, na sampayuttapaccayā, [PTS Page 032] [\q 32/] na vippayuttapaccayā, arūpe sahetukaṃ ekaṃ khandhaṃ-. Sahetukaṃ dhammaṃ-. Ahetuko na vippa-. Arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchājahagato uddhaccasahagato moho, sahetukaṃ-. Sahetuko ca ahetuko ca dhammā na vippayutta-. Arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, moho ca, dve khandhe.
Ahetukaṃ dhammaṃ-. Ahetuko na vippa-. Arūpe ahetukaṃ ekaṃ khandhaṃ dve-. Ahetukaṃ-. Sahetuko na vippa-. Arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā, dve, sahetukañca ahetukañca dhammaṃ-. Sahetuko na vippayutta-. Arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, no natthipaccayā, no vigatapaccayā.
Na hetuyā dve, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīni, na samanantare tīni, na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme cattāri, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīṇi, na vippayutte cha, no natthiyā tīṇi, no vigate tīṇi, (evaṃ gaṇetabbaṃ. )
Paccanīyaṃ. [PTS Page 033] [\q 33/]
Hetupaccayā nārammaṇe tīni, nādhipatiyā nava, nānantare tīni, nasamanantare tīni, na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme tīni, na vipāke nava, na sampayutte tīni, na vippayutte tīni, no natthiyā tīni, no vigate tīni, (evaṃ gaṇetabbaṃ. )
Anulomapaccanīyaṃ.
Na hetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sabbattha dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayuttedve, avigate dve, (evaṃ gaṇetabaṃbaṃ. )
Paccanīyānulomaṃ.
(Sahajātavāro paṭiccavārasadiso. )
[BJT Page 759] [\x 759/]
Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati hetu paccayā, (sahetukamūlakaṃ paṭiccasadisaṃ. ) Ahetukaṃ dhammaṃ-. (Ahetuko paṭicca sadisaṃyeva, ) ahetukaṃ dhammaṃ paccayā sahetuko hetu, vatthuṃ paccayā sahetukā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā-. Paṭisandhikkhaṇe, vatthuṃ paccayā sahetukā khandhā, ahetukaṃ dhammaṃ-. Sahetuko ca ahetuko ca hetu, vatthuṃ paccayā sahetukā khandhā, mahābhūte paccayā [PTS Page 034] [\q 34/] cittasamuṭṭhānaṃ-. Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. Cittasamuṭṭhānaṃ-. Paṭisandhikkhaṇe vatthuṃ-.
Sahetukañca ahetukañca-. Sahetuko hetu-. Sahetukaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve. Vicikicchājahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā, paṭisandhikkhaṇe, sahetukañca ahetukañca-. Ahetuko hetu. Sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ-. Paṭisandhikkhaṇe-.
Sahetukañca ahetukañca-. Sahetuko ca ahetuko ca hetusahetukaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve. Sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ-. Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā. Cittasamuṭṭhānaṃ. Dve, paṭisandhikkhaṇe, sahetukaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve, sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ.
Sahetukaṃ dhammaṃ-. Sahetuko, ārammaṇa-. Sahetukaṃ ekaṃ khandhaṃ-. Paṭisandhikkhaṇe, sahetukaṃ dhammaṃ-. Ahetuko ārammaṇa-. Vicikicchāsahagate uddhaccasahagate khandhe paccayā, vicikicchāsahagato uddhaccasahagato moho. Sahetukaṃ dhammaṃ-. Sahetuko ca ahetuko ca-. Ārammaṇa-. Vicikacchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ [PTS Page 035] [\q 35/] paccayā tayo khandhā, moho ca.
Ahetukaṃ dhammaṃ paccayā ahetuko-. Ārammaṇa-. Ahetukaṃ ekaṃ khandhaṃ, dve. Paṭisandhikkhaṇe, vatthuṃ paccayā khandhā, vakkhāyatanaṃ paccayā cakku-. Kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā khandhā, ahetukaṃ-. Sahetuko-. Ārammaṇa-. Vatthuṃ paccayā sahetakā khandhā, vicikicchā-. Uddhacca-. Mohaṃ paccayā sampayuttakā khandhā paṭisandhikkhaṇe.
[BJT Page 760] [\x 760/]
Ahetukaṃ dhammaṃ paccayā sahetako ca ahetuko ca dhammā uppajjanti ārammaṇa-. Vatthuṃ paccayā vicikicchāsahagatā uddhaccasahagatā khandhā moho ca. Sahetukañca ahetukañca dhammaṃ-. Sahetuko-. Ārammaṇa-. Sahetukaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā, dve, paṭisandhikkhaṇe, sahetukañca ahetukañca-. Ahetuko ārammaṇa-. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchāsahagato uddhacca sahagato moho.
Sahetukañca ahetukañca-. Sahetuko ca ahetuko ca dhammā-. Ārammaṇa, vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthu ca paccayā tayo khandhā mohā ca, dve, sahetukaṃ dhammaṃ-. Sahetuko-. Adhipati-. Adhipatiyā nava pañhā, pavatteyeva.
Sahetukaṃ dhammaṃ sahetuko dhammo-. Anantarapaccayā, samanantarapaccayā, sahajātapaccayā, tīṇi, (paṭiccavārasadisā. ) Ahetukaṃ-. Ahetuko-. Sahajāta-. Ahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānaṃ, dve, paṭisandhi-. [PTS Page 036] [\q 36/] yāva asaññasattā-. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā khandhā-. Ahetukaṃ dhammaṃ-. Sahetuko-. Sahajāta-. Vatthu paccayā sahetukā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā, paṭisandhikkhaṇe, ahetukaṃ-. Sahetuko ca ahetuko ca sahajāta-. Vatthu paccayā sahetukā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ-. Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānaṃ-. Paṭisandhikkhaṇe vatthuṃ-.
Sahetukañca ahetukañca-. Sahetuko dhammo-. Sahajāta-. Sahetukaṃ ekaṃ khandhañca vatchuṃ ca paccayā tayo khandhā, dve, vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā, dve, paṭisandhikkhaṇe -. Sahetukañca ahetukañca-. Ahetuko sahajāta-. Sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ-. Vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ-. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchāsahagato uddhaccasahagato moho.
Sahetukañca ahetukañca-. Sahetuko ca ahetuko ca dhammā sahajāta-. [PTS Page 037] [\q 37/] sahekukaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā-.
[BJT Page 761] [\x 761/]
Dve, sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ-. Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve, sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ-. Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānaṃ-. Dve, vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā moho ca, paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve, sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ.
Sahetukaṃ-. Sahetuko aññamaññapaccayā, (saṃkhittaṃ, ) avigatapaccayā.
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbattha nava, avigate nava.
Anulomaṃ.
Sahetukaṃ dhammaṃ-. Ahetuko dhammo na hetu-. Vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho, ahetukaṃ-. Ahetuko na hetu-. Ahetukaṃ ekaṃ khandhaṃ-. Paṭisandhikkhaṇe-. Yāva asaññasattā-. Cakkhāyatanaṃ paccayā cakkuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā khandhā moho ca.
Sahetakañca ahetukañca-. Ahetuko na hetu-. Vicikicchālasahagate uddhaccasahagate khane ca vatthuṃ [PTS Page 038] [\q 38/] ca paccayā vicikicchāsahagato uddhaccasahagato moho, (saṃkhittaṃ. )
Na hetuyā tīṇi, nārammaṇe tīṇi, nādhipatiyā nava, na anantare tīni, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīni, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme cattāri, na vipāke nava, na āhāre ekaṃ. Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tiṇi, na vippayutte cha, no natthiyā tīṇi, no vigate tīni, (evaṃ gaṇetabbaṃ. )
Paccanīyaṃ.
Hetupaccayā nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīni, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīni, na purejāte nava, na pacchājāte nava, na āsevane nava,
[BJT Page 762] [\x 762/]
Na kamme tīṇi, na vipāke nava, na sampayutte tīni, na vippayutate tīni. No natthiyā tīni, no vigate tīṇi, (evaṃ gaṇetabbaṃ. )
Anulomapaccanīyaṃ.
Na hetupaccayā ārammaṇe tīni, na anantare tīṇi, (saṃkhittaṃ. ) Magge tīṇi, sampayuttetīni, avigate tiṇi, (evaṃ gaṇetabbaṃ. )
Paccanīyānulomaṃ. [PTS Page 039] [\q 39/]
(Nissayavāro paccayavārasadisā. )
Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati hetupaccayā, sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve, paṭisandhikkhaṇe ahetukaṃ dhammaṃ saṃsaṭṭho sahetuko-. Hetupaccayā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ saṃsaṭṭhā vicikicchāsahagatā uddhaccasahagatā khandhā.
Sahetukañca ahetukañca dhammaṃ saṃsaṭṭho sahetuko dhammo-. Hetu-. Vicikicchāsahagataṃuddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā, dve, sahetukaṃ dhammaṃ-. Sahetuko ārammaṇa-. Sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve, paṭisandhikkhaṇe, sahetukaṃ dhammaṃ-. Ahetuko-. Ārammaṇa-. Vicikicchāsahagate uddhacca sahagate khandhe saṃsaṭṭho vicikicchāsahagato addhaccasahagato moho, sahetukaṃ dhammaṃ-. Sahetuko ca ahetuko ca ārammaṇa-. Vicikicchāsahagataṃuddhaccasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, moho ca, dve.
Ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko-. Ārammaṇa -. Ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandā, dve-. Paṭisandhikkhaṇe, ahetukaṃ dhammaṃ-. Sahetuko dhammo ārammaṇa-. Vicikicchāsahagataṃ uddhacca sahagataṃ mohaṃ saṃsaṭṭhā vicikicchāsahagatā uddhaccasahagatā khandhā, sahetukañca ahetukañca-. [PTS Page 040] [\q 40/] sahetuko ārammaṇa-. Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā, dve.
Sahetukaṃ dhammaṃ-. Sahetuko dhammo adhipati-. Sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayokhandhā, dva-. Sahetukaṃ dhammaṃ sahetuko anantara paccayā, samanantara paccayā, sahajāta paccayā, (saṃkhittaṃ. ) Vipāka paccayā, vipākaṃ sahetukaṃ ekaṃ khandhaṃ-. Dve-. Paṭisandhikkhaṇe ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko vipāka-. Vipākaṃ ahetukaṃ
[BJT Page 763] [\x 763/]
Ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve-. Paṭisavdikkhaṇe-. Jhānaṃ paccayā, (saṃkhittaṃ. ) Avigata paccayā.
Hetuyā tīni, ārammaṇe cha, adhipatiyā ekaṃ, anantare cha, samanantare cha, sahajāte cha, aññamaññe cha, nissaye cha, upanissaye cha. Purejāte cha, (saṃkhittaṃ. ) Vipāke dve, āhāre cha, indriye cha, jhāne cha, magge pañca, avigate cha, (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Sahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo-. Nahetu paccayā, vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchājasahagato uddhaccasahagato moho, [PTS Page 041] [\q 41/] ahetukaṃ dhammaṃ-. Ahetuko na hetu-. Ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve-. Paṭisandhikkhaṇe-. (Saṃkhittaṃ. )
Na hetuyā dve, na adhipatiyā cha, na purejāte cha, na pacchājāte cha, na āsevane cha, na kamme cattāri, na vipāke cha, na jhāne ekaṃ, na magge ekaṃ, na vippayutte cha, (evaṃ gaṇetabbaṃ. )
Paccanīyaṃ.
Hetupaccayā nādhipatiyā tīni, na purejāte tīni, na pacchājāte tīṇi, nāsevane tīṇi, na kamme tīṇi, na vipāke tīṇi, na vippayutte tiṇi.
Anuloma paccaniyaṃ.
Na hetupaccayā ārammaṇe dve, anantare dve, (saṃkhittaṃ. ) Kamme dve, vipāke ekaṃ, āhāre dve, magge ekaṃ, avigate dve, (evaṃ gaṇetabbaṃ. )
Paccanīyānulomaṃ.
(Sampayuttavāro saṃsaṭṭhavārasadiso. )
Sahetuko dhammo sahetukassa dhammassa hetupaccayena paccayo, sahetukā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena-. Paṭisandhikkhaṇe, sahetuko dhammo ahetukassahetu-. Sahetukā hetu cittasamuṭṭhānānaṃ-. Paṭisandhikkhaṇe, [PTS Page 042] [\q 42/] sahetuko sahetukassa ca ahetukassa ca hetu-. Sahetukā hetu, sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca, -. Paṭisandhikkhaṇe-.
[BJT Page 764] [\x 764/]
Ahetuko ahetukassa hetupacca-. Vicikicchā jasahagato uddhacca sahagato moho cittasamuṭṭhānānaṃ hetupa-. Ahetuko dhammo sahetukassa-. Hetupacca-. Vicikicchā sahagato uddhacca sahagato moho, sampayuttakānaṃ khandhānaṃ hetupacca-. Ahetuko dhammo sahetukassa ca ahetukassa ca hetu -pevicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca hetu-. Sahetuko sahetukassa ārammaṇapacca-. Dānaṃ datvā, sīlaṃ-. Uposatha-. Taṃ paccavekkhati, pubbe-. Jhānā vuṭṭhahitvā, jhānaṃ pacca-. Ariyā maggā vuṭṭhahitvā maggaṃ pacca-. Phalaṃ pacca-. Pahīnaṃ kilesaṃ-. Vikkhamhita-. Pubbe sahetuke khandhe aniccato-. Domanassaṃ uppajjati. Kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati, cetopariyañāṇena sahetuka cittasamaṅgissa cittaṃ jānanti-. Ākāsānañcāyatanaṃ viññāṇa-. Ākiñcaññāyatanaṃ nevasaññā-. Sahetukā khandā iddhividha-. Cetopariya-. Pubbe-. Yathā-. Anāgataṃsañāṇassa, ārammaṇa-. Sahetuke khandhe ārabbha sahetukā khandhā uppajjanti.
Sahetuko ahetukassa ārammaṇa-. Sahetuke khandhe aniccato-. Domanassaṃ-. [PTS Page 043] [\q 43/] kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati, sahetuke khandhe ārabbha ahetukā khandhā ca, moho ca uppajjanti, sahetuko sahetukassa ca ahetukassa ca ārammaṇa-. Sahetuke khandhe ārabbha-. Vicikicchāsahagatā uddhacca sahagatākhandhā ca moho ca uppajjanti.
Ahetuko, ahetukassa ārammaṇa-. Nibbānaṃ āvajjanāya ārammaṇa-. Cakkhuṃ, vatthuṃ, ahetuke khandhe ca mohañca aniccato, domanassaṃ, kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati, rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa-. Ahetuke khandhe ca mohañca ārabbha ahetukā khandhā ca moho ca uppajjanti.
Ahetuko sahetukassa ārammaṇa-. Ariyā nibbānaṃ pacca-. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa ārammaṇa-. Ariyā ahetukaṃ pahīnakilesaṃ pacca-. Pubbe-. Cakkhuṃ, vatthuṃ, ahetuke khandhe ca mohañca. Aniccato-. Domanassaṃ uppajjati, kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati, dibbenacakkhunā rūpaṃ-. Dibbāya sotadhātuyā saddaṃ-. Cetopariyañāṇena ahetuka cittasamaṅgissa cittaṃ jānanti.
[BJT Page 765] [\x 765/]
Ahetukā khandhā iddhividha-. Cetopariya-. Pubbe-. Anāgataṃ-. Ārammaṇa-. Ahetukekhandhe ca mohañca ārabbha sahetukā khandhā uppajjanti.
Ahetuko sahetukassa ca ahetukassa ca ārammaṇa-. Cakkhuṃ ārabbha vicikicchāsahagatā uddhāccasahagatā khandhā ca moho ca uppajjanti. Sotaṃ vatthuṃ ahetuke khandhe ca mohañca ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti, sahetuko ca ahetuko ca-. Sahetukassa ārammaṇa-. Vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha sahetukā khandhā uppajjanti. [PTS Page 044] [\q 44/]
Sahetukoca ahetukoca-. Ahetukassa ārammaṇa-. Vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha ahetukā khandhā ca moho ca uppajjanti, sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca-. Ārammaṇa-. Vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti.
Sahetuko dhammo sahetukassa-. Adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati dānaṃ datvā, sīlaṃ-. Uposatha-. Taṃ garuṃ katvā pacca-. Jhānā. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā-. Phalaṃ-. Sahetuke khandhe garuṃ katvā assādeti, abhinandati taṃ garuṃ katvā rāgo diṭṭhi uppajjati sahajātādhipati, sahetukādhipati sampayuttakānaṃ khandhānaṃ adhipati-. Sahetuko ahetukassa adhipati-. Sahajātādhipati, sahetukādipatā cittasamuṭṭhānānaṃ, adhipati-.
Sahetuko dhammo sahetukassa ca ahetukassa ca adhipati-. Sahajātādhipati sahetukādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca adhipati-. Ahetuko sahetukassa adhipati-. Ārammaṇādhipati-. Ariyā nibbānaṃ garuṃ katvā pacca-. Nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipati-. Cakkhuṃ vatthuṃ ahetuke khandhe garuṃ katvā assādeti, [PTS Page 045] [\q 45/] abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.
Sahetuko dhammo sahetukassa anantara paccayena-. Purimā purimā sahetukā khandhā pacchimānaṃ pacchimānaṃ sahetukānaṃ khandhānaṃ anantara paccayena-. Anulomaṃ gotrabhussa, anulomaṃ vodānassa gotrabhu maggassa, vodānaṃ maggassa, maggo phalassa, phalaṃ phalassa,
[BJT Page 766] [\x 766/]
Anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantara paccayena paccayo.
Sahetuko dhammo ahetukassa anantara-. Purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantara pacca-. Sahetukaṃ cuticittaṃ ahetukassa upapatticittassa anantara-. Sahetukaṃ bhavaṅgaṃ āvajjanāya anantara-. Sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantara-. Sahetukā khandhā ahetukassa vuṭṭhānassa anantara paccayena paccayo.
Sahetuko sahetukassa ca ahetukassa ca anantara-. Purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantara-. Ahetuko ahetukassa anantara-. Purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantara-. Purimā purimā ahetukā khandhā pacchimānaṃ pacchimānaṃ ahetukānaṃ khandhānaṃ anantara-. Āvajjanā pañcannaṃ vīññāṇānaṃ anantara-.
Ahetuko dhammo sahetukassa dhammassa [PTS Page 046] [\q 46/] anantara-. Purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddaccasahagatānaṃ khandhānaṃ anantara-. Ahetukaṃ cuticittaṃ sahetukassa upapatti cittassa anantara-. Ahetukaṃ bhavaṅgaṃ sahetukassa ca bhavaṅgassa anantara-. Ahetukā khandhā sahetukassa vuṭṭhānassa anantara-. Āvajjanā sahetukānaṃ khandhānaṃ anantara-. Ahetuko sahetukassa ca ahetukassa ca anantara-. Purimo purimo vicikicchāsahagato uddaccasahagato moho pacchimānaṃ pacchamānaṃ vicikicchāsahagatānaṃ uddaccasahagatānaṃ khandhānaṃ mohassa ca anantara-. Āvajjanā vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantara-.
Sahotuko ca ahetuko ca dhammā sahetukassa anantara-. Purimā purimā vicikicchā, uddhacca, khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhacca, khandhānaṃ anantara-. Sahetuko ca ahetuko ca-. Ahetukassa anantara-. Purimā purimāvicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa vicikicchā-. Uddhacca-. Mohassa anantara-. Vicikicchā-. Uddhacca-. Khandhā ca mohoca ahetukassa vuṭṭhānassa anantara-.
[BJT Page 767] [\x 767/]
Sahetuko ca ahetuko ca-. Sahetukassa ca ahetukassa ca anantara-. Purimā purimā vicikicchā-. Uddhacca-. Khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃuddhaccasahagatānaṃ khandhānaṃ mohassa ca anantara-. Sahetuko sahetukassa sahajāta paccayena paccayo. (Paṭiccavāre sahajātavārasadisaṃ), (iha ghaṭanānatthi. ) Aññamañña paccayena-. (Paṭiccavārasadisaṃ, ) nissaya paccayena-. (Paṭiccavāre nissayasadisaṃ, ( iha ghaṭanā natthi. ) Upanissaya paccayena, āramma-. Anantarū-. Pakatu-. [PTS Page 047] [\q 47/] pakatūpanissayo: sahetukā khandhā sahetukānaṃ khandhānaṃ upanissaya paccayena paccayo.
Sahetuko ahetukassa-. Upanissaya-. Anantarū-. Pakatu-. Pakatupa nissayo: sahetukā khandhā ahetukānaṃ khandhānaṃ mohassa ca upanissaya pacca-. Sahetuko sahetukassa ca ahetukassa ca upanissaya-. Anantarū-. Pakatu-. Pakatūpanissayo sahetukā khandhā vicikicchā-. Uddhacca-. Khandhānaṃ, mohassa ca upanissaya-. Ahetuko dhammo ahetukassa upanissaya-. Anantarū-. Pakatu-. Pakatūpanissayo: kāyikaṃ sukhaṃ kāyikassa sukhassa kāyikassa dukkhassa mohassa ca upanissaya-. Kāyikaṃ dukkhaṃ, utu- bhojanaṃ, senāsanaṃ, kāyikassa sukhassa kāyikassa dukkhassa mohassa ca upani-. Moho kāyikassasukhassa kāyikassa dukkhassa mohassa ca upani-. Kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utu bhojanaṃ moho ca, kāyikassa sukhassa kāyikassa dukkhassa mohassa ca upanissaya-. Paccayena paccayo.
Ahetuko sahetukassa upani-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatūpanissayo: kāyakaṃsukhaṃ upanissāya dānaṃ deti, saṅghaṃ bhivdati, kāyakaṃ dukkaṃ utuṃ, bojanaṃ, senāsanaṃ, mohaṃ upanissāya dānaṃ deti. Saṅghaṃ bhindati kāyikaṃ sukhaṃ moho ca saddhāya paññāya rāgassa patthanāya maggassa phalasamāpattiyā upani-. [PTS Page 048] [\q 48/]
Ahetuko sahetukassa ca ahetukassa ca upani-. Anantarūpa-. Pakatu-. Pakatūpanissayo: kāyakaṃ sukhaṃ moho ca vicikicchāsahagataṃ uddhacca, khandha naṃ mohassa ca upanissaya-. Sahetuko ca ahetuko ca sahetukassa upani-. Anantarū-. Pakatu-. Pakatūpanissayo: vicikicchāsahagatā uddhacca, khandhā ca moho ca sahetukānaṃ khandhānaṃupani-. Sahetuko ca ahetuko ca ahetukassa upani-. Anantarū-. Pakatu-. Pakatūpanissayo: vicikicchā-. Uddhacca-. Khandhā ca moho ca ahetukānaṃ khandhānaṃ mohassa ca upanissaya paccayena paccayo.
Jahetuko ca ahetuko ca sahetukassa ca ahetukassa ca upani-. Anantarū-. Pakatu-. Pakatūpanissayo: vicikicchāsahagatā
[BJT Page 768] [\x 768/]
Uddhacca-. Khandhā ca moho ca vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissaya paccayena paccayo.
Ahetako ahetukassa purejātapacca-. Ārammaṇapure-. Vatthuṃ pure-. Ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccato, domanassaṃ uppajjati. Kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati. Rūpāyatanaṃ cakkhuvi- phoṭṭhabbāyatanaṃ kāyaviññāṇassa pure-. Vatthu purejātaṃ-. Cakkhāyatanaṃ cakkuvi-. Kāyāyatanaṃ kāyavi-. Pure, vatthu ahetukānaṃ khandhānaṃ mohassa ca purejāta-.
Ahetuko dhammo sahetukassa purejāta-. Ārammaṇapure-. Vatthu pure-. Ārammaṇapurecakkhuṃ-. Vatthuṃ aniccato-. Domanassaṃ uppajjati, [PTS Page 049] [\q 49/] kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati, dibbena cakkhunā rūpaṃ-. Dibbāya sotadhātuyā saddaṃ-. Vatthupure-. Vatthu sahetukānaṃ khandhānaṃ purejātapaccayena paccayo.
Ahetuko dhammo sahetukassa ca ahetukassa ca pure-. Ārammaṇapure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ, vatthuṃ, ārabbha vicikicchāsahagatā uddhacca, khandhā ca moho ca uppajjanti. Vatthu purejātaṃ, vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejāta-. Sahetuko ahetukassa pacchājāta-. Pacchājātā sahetukā khandā, purejātassa imassa kāyassa pacchājāta-. Ahetuko ahetukassa pacchājāta-. Pacchājātā ahetukā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo.
Sahetuko ca ahetuko ca-. Ahetukassa pacchājāta-. Cchājātā vicikicchājasahagatā uddhacca-. Khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo.
Sahetuko sahetukassa āsevanapaccayena paccayo. (Anantara sadisaṃ. ) )Āvajjanampi bhavaṅgampi natthi. ) Āsevana paccayo, (vajjetabbā navapi. )
Sahetuko sahetukassa kammapacca-. Sahajātā-. Nānākhaṇikā, sahajātā sahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapacca-. Nānākhaṇikā sahetukā cetanā vipākānaṃ sahetukānaṃ khandhānaṃ kammapacca-. [PTS Page 050] [\q 50/] sahetuko ahetukassa kammapacca-. Sahajātā, nānākhaṇikā, sahajātā sahetukā cetanā cittasamuṭṭhānānaṃ kammapacca-.
Nānākhaṇikā sahetukā cetanā vipākānaṃ ahekukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
[BJT Page 769] [\x 769/]
Sahetuko sahetukassa ca ahetukassa ca kammapacca-. Sahajātā, nānākhaṇikā, sahajātāsahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca kammapacca-. Nānākhaṇikā sahetukā cetanā vipākānaṃ sahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-.
Ahetuko ahetukassa kamma-. Ahetukā cetanā sampayuttakānaṃ khavdānaṃ cittasamuṭaṭhānānañca rūpānaṃ kammapacca-. Sahetuko dhammo sahetukassa dhammassa vipākapacca-. Vipāko sahetuko eko khandho tiṇṇannaṃ khandhānaṃ-. Dve paṭisandhikkhaṇe sahetuko ahetukassa vipākaṃ-. Vipākā sahetukā khandhā cittasamu-. Paṭisandhikkhaṇe-.
Sahetuko sehetukassa ca ahetukassa ca vipāka-. Vipāko sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamu-. Dve-. Paṭisandhikkhaṇe ahetuko ahetukassa vipāka-. Vipāko ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamu-. Dve-. Paṭisandakkhaṇe khandhā vatthussa vipāka. Paccayena paccayo.
Sahetuko sahetukassa āhārapacca-. (Tīṇi, ) ahetuko ahetukassa āhāra-. [PTS Page 051] [\q 51/] ahetukā āhārā sampayuttakānaṃ khandhānaṃ cittasamu-. Paṭisandhikkhaṇe kabaḷīkāro āhāro imsasa kāyassa āhārapaccayena paccayo.
Sahetuko sahetukassa indriyapacca-. Tīni, ahetuko ahetukassa indriya-. Ahetukā indriyā-. Sampayuttakānaṃ khandhānaṃ cittasamu-. Paṭisandhi-. Cakkhundriyaṃ cakkuvi-. Kāyindriyaṃ kāyaviññāṇassa indriya pacca-. Rūpajīvitivdriyaṃ kaṭattā rūpānaṃ indriya pacca-.
Sahetuko sahetukassa jhānapacca-. Tīni, ahetuko ahetukassa jhānapacca-. Ahetukāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamu-. Paṭisandhi-.
Sahetuko sahetukassa maggapacca-. Tīṇi, sahetuko dhammo sahetukassa sampayuttapacca-. (Paṭiccavāre sampayutta sadisā, ) cha pañhā.
Sahetuko ahetukassa vippayuttapacca-. Sahajātaṃ, pacchājātaṃ, sahajātā: sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayutta-. Paṭisavdikkhaṇe sahetukā khandhā kaṭattā ca rūpānaṃ vippa-. Pacchājātā sahetukā khandhā rejātassa imassa kāyassa vippa-.
[BJT Page 770] [\x 770/]
Ahetuko ahetukassa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājāta-. Sahajātā ahetukā khandhā, cittasamu-. Vippayutta-. Paṭisandhikkhaṇe ahetukā khandhā kaṭattā rūpānaṃ vippa-. Khandhā vatthussa vippa-. Vatthu khandhānaṃ vippayutta-. Purejātaṃ, cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāyavi-. Vatthu ahetukānaṃ khandhānaṃ mohassa ca vippayutta-. Pacchājātā ahetukā [PTS Page 052] [\q 52/] khandhā ca moho ca purejātassa imassa kāyassa vippayutta paccayena paccayo.
Ahetuko sahetukassa vippayutta-. Sahajātaṃ, purejātaṃ, sahajātaṃ paṭisandhikkhaṇe vatthu sahetukānaṃ khandhānaṃ vippayutta-. Purejātaṃ vatthu sahetukānaṃ khandhānaṃ vippayutta-. Ahetuko dhammo sahetukassa ca ahetukassa ca vippa-. Purejātaṃ vatthu vicikicchāsahagatāṃ uddhacca-. Khandhānaṃ mohassa ca vippa-. Sahetuko ca ahetuko ca-. Ahetukassa vippa-. Sahajātaṃ, pacchājātaṃ, -sahajātā vicikicchāsahagatā uddhaccasahagatā khandhā moho ca cittasamu-. Vippa-. Pacchājātā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa vippa-. Yutta paccayena paccayo.
Sahetuko sahetukassa atthi-. Sahetuko eko khandho tiṇṇannaṃ-. Dve-. Paṭisandhikkhaṇe sahetuko ahetukassa atthi sahajātaṃ, pacchājātaṃ, sahajātā sahetukā khandhadā cittasamu-. Atthi-. [PTS Page 053] [\q 53/] vicikicchājasahagatā uddhacca-. Khandhā mohassa ca cittasamu-. Atthi-. Paṭisandhikkhaṇe pacchājātā sahetukā khandhā, purejātassa atthi sahetuko sahetukassa ca ahetukassa ca atthi-. Sahetuko eko khandho tiṇṇannaṃ khavdānaṃ cittasamu-. Atthi-. Vicikicchāsahagato uddhaccasahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamu-. Atthi-. Dve-. Paṭisandhikkhaṇe-.
Sahetu-. Ahetuko ahetukassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, -sahajāto ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamu-. Atthi. Dve. Vicikicchāsahagato, uddhacca-. Moho cittasamu-. Atthi, paṭisandhi-. (Yāva asaññasattā kātabba, ) purejātaṃ cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ uppajjati. Kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati. Rupāyatanaṃ cakkhu-. Phoṭṭhabbāyatanaṃ kāya-. Cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāyaviññāṇassa atthi. Vatthu ahetukānaṃ khandhānaṃ mohassa ca atthi-. Pacchājātā ahetukā khandhā ca moho ca purejātassa-. Atthi-. Kabaḷīkāro āhāro imassa kāyassa atthi-. Rūpajīvitivdriyaṃ kaṭattā rūpānaṃ atthi paccayena paccayo.
[BJT Page 771] [\x 771/]
Ahetuko sahetukassa atthi-. Sahajātaṃ, purejātaṃ, -sahajāto vicikicchāsahagato uddhacca-. Moho sampayuttakānaṃ khandhānaṃ atthi-. Paṭisandhikkhaṇe, vatthu sahetukānaṃkhandhānaṃ atthi-. Purejātaṃ cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ uppajjati. Kusalākusale niruddhe sahetuko [PTS Page 054] [\q 54/] vipāko tadārammaṇatā uppajjati. Dibbenacakkhunā rūpaṃ. Dibbāya sotadhātuyā saddaṃ-. Vatthu sahetukānaṃ khandhānaṃ atthi paccayena paccayo.
Ahetuko sahetukassa ca ahetukassa ca atthi-. Sahajātaṃ, purejātaṃ, - sahajāto: vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khavdānaṃ cittasamu-. Atthi-. Purejātaṃ cakkhuṃ vatthuṃ ārabbha vicikicchāsahagatā uddhacca-. Khandhā ca moho ca uppajjanti, vatthu vicikicchāsahagatānaṃ uddhacca-. Khandhānaṃ mohassa ca, atthi paccayenapaccayo.
Sahetuko ca ahetuko ca dhammā sahetukassa atthi-. Sahajātaṃ, purejātaṃ, -sahajāto vicikicchā sahagato uddhacca-. Eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthi-. Dve. Paṭisandhikkhaṇe sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi-. Dve. Sahajāko sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi. Dve-.
Sahetuko ca ahetuko ca dhammā ahetukassa atthi-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajātā sahetukā khandho ca mahābhūtā ca cittasamu-. Atthi-. Vicikicchā sahagatā uddhacca-. Khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthi-. Paṭisandhikkhaṇe sahetukā khandho ca mahābhūtā ca kaṭattārūpānaṃ atthi. Sahajātāvicikicchā sahagatā uddhacca, khandhā ca vatthu ca mohassa atthi-. Pacchājātā vicikicchā sahagatā, uddhacca-. Khandhā ca moho ca purejātassa imassa-. Atthi-. Pacchājātā sahetukā khandā ca kabaḷīkāro āhāro ca imassa kāyassa atthi-. Pacchājātā sahetukā khandhā ca rūpajīvitindriyañca kaṭattā-. Atthi paccayena paccayo.
Sahetuko ca ahetukoca-. Sahetukassa ca ahetukassa ca atthi-. Sahajātaṃ, purejātaṃ, - sahajāto vicikicchāsahagato uddhacca, eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhā-. Atthi. Sahajāto vicikicchāsahagato [PTS Page 055] [\q 55/] uddhacca-. Eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthi-. Dve.
[BJT Page 772] [\x 772/]
Hetuyā cha, ārammaṇe nava, adhipatiyā cattāri, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīni, pacchājāte tīni, āsevane nava, kamme cattāri, vipāke cattāri, āhāre cattārī, indriye cattāri, jhāne cattāri, magge tīni, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Sahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo, sahajāta paccayena paccayo, apanissayapacca-. Kammapacca-. Sahetuko dhammo ahetukassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Pacchājātapacca-. Kammapacca-. Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapacca-. Sahajātapacca. Upanissayapacca. - Kammapacca-. Ahetuko dhammo ahetukassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejāta pacca-. Pacchājātapacca-. Āhārapacca-. Indriyapacca-. Ahetuko dhammo sahetukassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejātapacca-. Ahetuko dhammo sahetukassa ca ahetukassa [PTS Page 056] [\q 56/] ca dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejāta pacca-. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Pacchājātapacca-. Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa ārammaṇapacca. - Sahajātapacca-. Upanissayapacca-.
Na hetuyā nava, (saṃkhittaṃ) sabbattha nava, no avigate nava, (evaṃ gaṇetabbaṃ. )
Paccanīyaṃ.
Hetupaccayā nārammaṇe cha, nādipatiyā cha, nānantare cha, na samanantare cha, na aññamaññe dve, na upanissaye cha, (saṃkhittaṃ. ) Na magge cha, na sampayutte dve, na vippayutte dve, no natthiyā cha, no vigate cha, (evaṃ gaṇetabbaṃ. )
Anulomapaccaniyaṃ.
Na hetapaccayā ārammaṇe nava, adhipatiyā cattāri, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye
[BJT Page 773] [\x 773/]
Nava, upanissaye nava, purejāte tīni, paccājāte tīni, āsevane nava, kamme cattāri, vipāke cattāri, āhāre, cattāri indriye cattāri, jhāne cattāri, magge tīni sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava, (evaṃ gaṇetabbaṃ. )
Paccanīyānulomaṃ.
Sahetuka dukaṃ niṭṭhitaṃ. [PTS Page 057] [\q 57/]
3. Hetusampayutta drakaṃ
Hetusampayuttaṃ dhammaṃ paṭicca hetusampayutto dhammo uppajjati hetupaccayā, hetusampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Paṭisandhikkhaṇe, hetusampayuttaṃdhammaṃ paṭicca hetu vippayutto-. Hetupacca-. Hetusampayutte khandhe paṭicca cittasamu-. Paṭisandhikkhaṇe-. (Iminā kāraṇena vitthāretabbaṃ, yathā sahetuka dukaṃ ninnānākaranaṃ. )
Hetusampayutta dukaṃ niṭṭhitaṃ. [PTS Page 058] [\q 58/]
4. Hetu ceva sahetuka dukaṃ
Hetuṃ ceva sahetukaṃ dhammaṃ paṭicca hetu ceva sahetuko dhammo uppajjati hetupaccayā, alohaṃ paṭicca adoso amoho-. (Cakkaṃ. ) Lobhaṃ paṭicca moho-. (Cakkaṃ. ) Paṭisandhikkhaṇe alobhaṃ paṭicca adoso amoho, (cakkaṃ. ) Hetuṃ ceva sahetukaṃ-. Sahetuko ceva na ca hetudhammo-. Hetupacca-. Hetuṃ paṭicca sampayuttakā khandhā-. Paṭisandhikkhaṇe-. Hetuṃ ceva sahetukaṃ-. Hetu ceva sahetuko sahetuko ceva na ca hetu ca dhammā hetupa-. Alobaṃ paṭicca adoso amoho-. Sampayuttakā ca khandhā-. (Cakkaṃ. ) Lobaṃ paṭicca moho sampayuttakā ca khandhā-. (Cakkaṃ. ) Paṭisandhi-.
Sahetukaṃ ceva na ca hetu dhammaṃ paṭicca-. Sahetuko ceva na ca hetu dhammo. Hetu-. Sahetukañceva na ca hetuṃ ekaṃ khandhaṃ paṭicca tayo khavdā-. Dve-. Paṭisandhikkhaṇe sahetukañceva na ca hetu dhammaṃ hetu ceva sahetuko [PTS Page 059] [\q 59/] dhammo-. Hetu-. Sahetuke ceva na ca hetu khandhe paṭicca hetu, paṭisandhikkhaṇe-. Sahetukañceva na ca hetuṃ dhammaṃ-. Hetu ceva sahetuko ca-.
[BJT Page 774] [\x 774/]
Sahetuko ceva na ca hetu ca dhammā-. Hetu-. Sahetukaṃ ceva na ca hetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā hetu ca, dve, paṭisandhikkhaṇe.
Hetuṃ ceva sahetukañca sahetukañceva na ca hetuṃ ca hetu ceva sahetuko ca dhammā-. Hetu-. Alobhañca sampayuttake ca khandhe paṭicca adoso amoho-. (Cakkaṃ, ) lobhañca sampayuttake ca khandhe paṭicca moho-. (Cakkaṃ. ) Paṭisavdikkhane-. Hetuṃ ceva sahetukañca sahetukañceva na ca hetuṃ ca dhammaṃ-. Sahetuko ceva na ca hetu dhammo hetu-. Sahetukaṃ ceva na ca hetuṃ ekaṃ khandhañca hetuñca paṭicca tayo khandhā, dve, paṭisandhikkhaṇe hetuṃ ceva sahetukañca sahetukañceva na ca hetuṃ ca dhammaṃ hetu ceva sahetuko ca sahetuko ceva na hetu ca dhammā hetu ceva sahetuko ca sahetuko ceva na hetu ca dhammā hetupa-. Sahetukaṃ ceva na ca hetuṃ ekaṃ khandhañca alobhañca paṭicca tayo khandhā, adoso amoho ca-. Dve. Paṭisavdikkhaṇe, (saṃkhittaṃ. ) (Evaṃ vitthāretabbaṃ. )
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, (saṃkhittaṃ. ) Sabbattha nava, avigate nava, (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Hetuṃ ceva sahetukaṃ dhammaṃ paṭicca hetu ceva sahetuko dhammo uppajjati nādhipatipaccayā, [PTS Page 060] [\q 60/] alobaṃ paṭicca adoso amoho, (cakkaṃ. ) Paṭisandhikkhaṇe paripunnaṃ, nava. Na purejāte nava. Na pacchājāte nava, na āsevane nava, hetu ceva sahetukaṃ dhammaṃ, sahetuko ceva, na ca hetu na kammaṃ-. Hetuṃ paṭicca sampayuttakā cetanā, sahetukañceva na ca hetuṃ dhammaṃ sahetuko ceva na ca hetu na kammapaccayā, sahetuke ceva na ca hetu khandhe paṭicca sampayuttakā cetanā, hetuṃ cevasahetukañca sahetukañceva na ca hetuṃ ca dhammaṃ-. Sahetuko ceva na ca hetu dhammo-. Na kammaṃ-. Hetuṃ ca sampayuttake ca khandhe paṭicca sampayuttakā cetanā na vipākapaccayā. Na vippayuttapaccayā.
Na adhipatiyā nava, na purejāte nava, na pacchājāte nava, na āsevane nava, na kammetīni, na vipāke nava, na vippayutte nava, (evaṃ gaṇetabbaṃ. ).
Paccaniyaṃ.
[BJT Page 775] [\x 775/]
Hetapaccayā nādipatiyā nava, na purejāte nava, na paccājāte nava, nāsevane nava, na kamme tīni, na vipāke nava, na vippayutte nava, (evaṃ gaṇetabbaṃ. )
Anulomapccaniyaṃ.
Nādhipati paccayā hetuyā nava, ārammaṇe nava, anantare nava, (saṃkhittaṃ. ) Avigate nava, (evaṃ gaṇetabbaṃ. )
Paccanīyānulomaṃ. [PTS Page 061] [\q 61/]
(Sahajātavāro'pi paccayavāro'pi nissayavāro'pi saṃsaṭṭhavāro'pi sampayuttavāro'pi paṭiccavāra sadiso. )
Hetu ceva sahetu dhammo hetussa ceva sahetukassa dhammassa hetu paccayena paccayo. Alobho adosassa amohassa hetu paccayena paccayo. (Yathā paṭicca sadisaṃ, ) hetu ceva sahetuko dhammo sahetukassa ceva na ca hetussa dhammassa hetu-. Hetu sampayuttakānaṃ khandhānaṃ hetu pacca-. Paṭisandhikkhaṇe, hetu ceva sahetuko dhammo hetussa ceva sahetukassa ca sahetukassa ceva na hetussa ca hetu-. Alobho adosassa amohassa sampayuttakānaṃ khandhānaṃ hetu pacca-. (Vitthāretabbaṃ. )
Hetu ceva sahetuko dhammo hetussa ceva sahetukassa ārammaṇa pacca-. Hetuṃ ārabbhahetu uppajjanti hetu ceva sahetuko dhammo sahetukassa ceva na ca hetussa dhammassa ārammaṇa-. Hetuṃ ārabbha hetukā ceva na ca hetu khandhā uppajjanti, hetu ceva sahetuko dhammo hetussa ceva, sahetukassa ca sahetukassa ceva na ca hetussa caārammaṇa-. Hetuṃ ārabbha hetu ca sampayuttakā ca khavdā uppajjanti.
Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa ārammaṇa-. Dānaṃ datvā, sīlaṃ-. Uposatha-. Taṃ paccavekkhati. Pubbe suciṇṇānā paccavekkhati, jhānā vuṭṭhahitvā -. Ariyā maggā vuṭṭhahitvā maggaṃ pacca, phalaṃ pacca, pahīnakilesaṃ pacca-. Vikkhamhite pubbe [PTS Page 062] [\q 62/] samudāchiṇṇe-. Sahetuke ceva na ca hetu khandhe aniccatā-. Domanassaṃ uppajjati, cetopariyañāṇena-. Sahetukā ceva na ca hetu cittasamaṅgissa cittaṃ nāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa sahetukā ceva na ca hetu khandhā iddhividha-. Ceto-. Pubbe-. Yathākammūpaga-. Anāgataṃsa-. Ārammaṇa paccayena paccayo.
[BJT Page 776] [\x 776/]
Sahetuko ceva na ca hetu dhammo hetukassa ceva sahetukassa ca ārammaṇa-. Dānaṃ datvā-. ( Paṭhamagamanaṃ. Ninnānaṃ, ) sahetuko ceva na hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ārammaṇa-. Dānaṃ datvā-. (Yathā paṭhamagamanaṃ, evaṃ ninnānaṃ, ) hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca ārammaṇa, hetuṃ ca sampayuttake ca khandhe ārabbha hetu uppajjanti. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa ārammaṇa-. Hetuṃ ca sampayuttake ca khandhe ārabbha sahetukā ceva na ca hetu khandhā uppajjanti.
Hetu ceva sahetuko ca sahetuko ceva na ca hetu dhammā hetussa ceva sahetukassa casahetukassa ceva na ca hetussa dhammassa ārammaṇa pacca-. Hetuṃ ca sampayuttake ca khandhe ārabbha hetu ca sampayuttakā ca khandhā uppajjanti. Hetu ceva sahetuko dhammo hetussa ceva sahetukassa ca dhammassa adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: [PTS Page 063] [\q 63/] hetuṃ garuṃ katvā hetu uppajjanti, sahajātādhipati, hetu ceva sahetukādipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo. Hetu ceva sahetuko dhammo sahetukassa ceva na ca hetussa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: hetuṃ garuṃ katvā sahetukā ceva na ca hetu khandhā uppajjanti, sahajātādhipati hetu ceva sahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Hetu ceva sahetuko dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussaca-. Adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati: hetuṃ garuṃ katvā hetu ca sampayuttakā ca khandhā uppajjanti, sahajātādhipati hetu ceva sahetukādhipati sampayuttakānaṃ khandhānaṃ hetunañca adhipatipaccayena paccayo.
Sahetuko ceva na ca hetudhammo sahetukassa ceva na ca hetussa dhammassa adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: dānaṃ datvā, sīlaṃ-. Uposathakammaṃ katvā, taṃ garuṃ katvā paccavekkhati, pubbe-. Jhānā vuṭṭhahitvā, jhānaṃ garuṃ katvā paccavekkhati. Ariyā maggā vuṭṭhahitvā, maggaṃ garuṃ-. Phalaṃ garuṃ katvā paccavekkhati. Sahetuke ceva na ca hetu khandhe garuṃ katvaṃ assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Diṭṭhi uppajjati.
[BJT Page 777] [\x 777/]
Sahajātādhipati sahetuko ceva na ca hetu-. Adhipati. Sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassaca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati, -ārammaṇādhipati: [PTS Page 064] [\q 64/] dānaṃ datvā (gatagamanaṃ yeva. ) Sahajātādhipati, sahetuko ceva na ca hetu adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo.
Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa adhipati paccayena paccayo. Ārammaṇādhipati sahajātādhipati, ārammaṇādhipati: dānaṃ datvā, (gatagamanaṃyeva. ) Sahajātādhipati sahetuko ceva na ca hetu adhipati sampayuttakānaṃ khandhānaṃ hetunañca adhipati paccayena paccayo.
Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassaca adhipati paccayena paccayo. Ārammaṇādhipati hetu ca sampayuttake ca khandhe garuṃ katvā hetu uppajjanti, hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa adhipati paccayena paccayo. Ārammaṇādhipati hetuṃ ca sampayuttake ca khandhe garuṃ katvā sahetukā ceva na ca hetukhandhā uppajjanti. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca sahetukassa ceva na va hetussa ca adhipati-. Ārammaṇādhipati, hetuṃ ca sampayuttake ca khandhe garuṃ katvā hetu ca sampayuttakā ca khandhā uppajjanti.
Hetu ceva sahetuko dhammo hetussa ceva sahetukassa dhammassa anantara paccayena paccayo. Purimā purimā hetu pacchimānaṃ pacchimānaṃ hetūnaṃ anantara pacca-. Hetu ceva sahetuko sahetukassa ceva na ca hetussa anantara-. Purimā purimā hetu pacchimānaṃ pacchimānaṃ sahetukānaṃ ceva na ca hetūnaṃ khandhānaṃ anantara-.
Heta ceva sahetuko, hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa [PTS Page 065] [\q 65/] ca anantara-. Purimā purimā hetu pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃanantara-. Sahetuko ceva na ca hetu sahetukassa ceva na ca hetussa anantara-. Purimā purimā sahetukā ceva na ca hetu khandhā pacchimānaṃ pacchimānaṃ sahetukānañcevana ca hetūnaṃ khandhānaṃ anantara-.
[BJT Page 778] [\x 778/]
Anulomaṃ gotrabhussa, anulomaṃ vodānassa, (saṃkhittaṃ. ) Nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantara paccayena paccayo.
Sahetuko ceva na ca hetu, hetussa ceva sahetukassa ca anantara-. Purimā purimā sahetukā ceva na ca hetu khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantara-. Anulomaṃ gotrabhussa, (saṃkhittaṃ. ) Sahetuko ceva na ca hetu hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca anantara-. Purimā purimā sahetukā ceva na ca hetu khandhā pacchimānaṃ pacchimānaṃ hetukaṃ sampayuttakānañca khandhānaṃ anantara-. Anulomaṃ gotrabhussa, sahetuko ceva na ca hetu mūlakaṃ, (tīni'pi, ekasadisā. )
Hetu ceva sahetuko ca sahetuko ceva na va hetu ca hetussa ceva sahetukassa ca anantara-. Purimā purimā hetu ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantara-. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca sahetukassa ceva na ca hetussa anantara-. Purimā purimā hetu ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ sahetukānañceva na ca hetūnaṃ khandhānaṃ anantara paccayena paccayo.
Hetuce va sahetuko ca sahetuko ceva na ca hetu ca, hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca anantara-. Purimā purimā hetu ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantara-.
Hetu ceva sahetuko dhammo hetussa ceva sahetukassa dhammassa sahajāta, [PTS Page 066] [\q 66/] aññamañña, nissayapacca-. (Tīṇi'pi paccayā. Paṭiccavāre hetu sadisā. )
Hetuce va sahetuko dhammo hetussa ceva sahetukassa ca upanissayapaccayena paccayo. Ārammaṇū-. Anantarū-, pakatu-. Pakatu-. Hetu hetūnaṃ upanissayapacca-. Hetusahetukānañceva na ca hetūnaṃ khandhānaṃ upanissayapacca-. Hetu hetūnaṃ sampayuttakānañca khandhānaṃ upanissaya-. (Imesaṃ dvinnaṃ'pi pañhānaṃ mūlāni pucchitabbāni. ) Sahetuko ceva na ca hetu sahetukassa ceva na ca hetussa upanissaya-. Ārammaṇū-. Anantarū, pakatu-. Pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti, samāpattiṃ upādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ, patthanaṃ upanissāya dānaṃ deti,
[BJT Page 779] [\x 779/]
Saṅghaṃ bhindati, saddhā patthanā saddhāya patthanāya upanissaya-. (Sahetuko ce va na ca hetumūlake iminā kāraṇena vitthāretabbā. Avasesā dve pañhā.
Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca hetussa ceva sahetukassa ca upani-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-. Hetu ca sampayuttakā ca khandhā hetūnaṃ upanissaya-. (Dve mūlāni pucchitabbāni, ) hetu ca sampayuttakā ca khandhā sahetukānañceva na ca hetūnaṃ khandhānaṃ upanissaya-. (Mūlaṃ pucchitabbaṃ. Hetu ca sampayuttakā ca khandhā hetūnaṃ sampayuttakānañca khandhānaṃ upanisassaya paccayena paccayo.
Hetu ceva sahetuko dhammo hetussa ceva sahetussa ca dhammassa āsevanapacca-. (Anantara sadisaṃ, ) sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa kammapacca-. Sahajātā, nānākhaṇikā, -sahajātā sahetukā ceva na ca hetu cetanā sampayuttakānaṃ khandhānaṃ kammapacca-. Nānākhaṇikā sahetukā ceva na ca [PTS Page 067] [\q 67/] hetu cetanā vipākānaṃ sahetukānaṃ ceva na ca hetūnaṃ khandhānaṃ kammapaccayena paccayo.
Sahetuko ceva na ca hetudhammo hetussa ceva sahetukassa ca kammapacca-. Sahajātā, nānākhaṇikā, - sahajātā sahetukā ceva na ca hetu cetanā sampayuttakānaṃ hetūnaṃ kammapacca-. Nānākhaṇikā sahetukā ceva na ca hetu cetanā vipākānaṃ hetūnaṃ kammapaccayena paccayo.
Sahetuko ceva na ca hetudhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca kammapacca-. Sahajātā, nānākhaṇikā, -sahajātā sahetukā ceva na ca hetu cetanā sampayuttakānaṃ kavdhānaṃ hetunañca kammapacca-. Nānākhaṇikā sahetukā ceva na ca hetu cetanā vipākānaṃ khandhānaṃ hetunañca kammapaccayena paccayo.
Hetu ceva sahetuko dhammo hetussa ceva sahetukassa ca dhammassa vipākapacca-. Vipāko alobho adosassa amohassa ca vipākapacca-. Paṭisandhikkhaṇe-. Alobho, (yathā hetucapaccayā, evaṃ vitthāretabbaṃ. ) (Nava'pi vipākanti niyāmetabbaṃ. ) Sahetuko ceva na ca hetudhammo sahetukassa ceva na ca hetussa-. Āhāre tīṇi.
[BJT Page 780] [\x 780/]
Hetu ceva sahetuko hetussa ce va sahetukassa dhammassa indriyapacca-. (Indriyanti niyāmetabbaṃ. Navapi paripunṇaṃ) sahetuko ceva nava hetu sahetukassa ceva na ca hetussa jhāna paccaye-. Tīṇi. Hetu ceva sahetuko hetussa ceva sahetukassa ca dhammassa maggapacca-, sampayuttapacca-. Atthipacca-. Natthipacca-. Avigatapaccayena paccayo.
Hetuyā tīni, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajātenava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīni, [PTS Page 068] [\q 68/] vipāke nava, āhāre tīṇi. Indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava, (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Hetu ceva sahetuko dhammo hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo. Sahajātapacca-. Upanissayapacca-. Hetu ceva sahetuko sahetukassa ceva na ca hetussa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Hetu ceva sahetuko hetussa ceva sahetukassa ca sahetukassa ceva na ca hetukassa ca ārammaṇapacca-. Sahajātapacca-. Upanissayapaccayena paccayo.
Sahetuko ceva na ca hetu sahetukassa ceva na ca hetussa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Kammapaccayena-, sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa ārammaṇa pacca-. Sahajātapacca-. Upanissayapacca-. Kammapacca-. Sahetuko ceva na hetu hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa caārammaṇa-. Sahajāta-. Upanissaya-. Kammapacca-. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca hetussa ceva sahetukassa ca ārammaṇa. Sahajāta-. Upanissaya-. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca, hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca, ārammaṇa-. Sahajāta-. Upanissaya paccayena-. Paccayo.
Na hetuyā nava, (saṃkhittaṃ) sabbattha nava, (evaṃ gaṇetabbaṃ. )
Paccaniyaṃ.
Hetupaccayā nārammaṇe tīni, nādhipatiyā tīṇi, nānantare tīni, na samanantare tīṇi. Na upanissaye tīṇi, (saṃkhittaṃ)
[BJT Page 781] [\x 781/]
Sabbattha tīni, na magge tīni, no natthiyā tīni, no vigate tīṇi, (evaṃ gaṇetabbaṃ. )
Anulomapaccaniyaṃ. [PTS Page 069] [\q 69/]
Na hetupaccayā ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte tīni, aññamaññe tīni, nissaye tīni, upanissaye nava, āsevane nava, kamme tīṇi, vipāke tiṇi, āhāre tīni, indriye tīni, jhāne tīṇi, magge tīni, sampayutte tīni, atthiyā tīni, natthiyā nava, vigate nava, avigate tīṇi, (evaṃ gaṇetabbaṃ. )
Paccanīyānulomaṃ.
Hetu ceva sahetuka dukaṃ niṭṭhitaṃ.
5. Hetu ceva hetusampayatuta dukaṃ.
Hetuṃ ceva heta sampayuttaṃ dhammaṃ paṭicca hetu ceva hetu sampayutto dhammo uppajjati hetupaccayā, alobhaṃ paṭicca adoso amoho(cakkaṃ. ) Lobhaṃ paṭicca moho, (cakkaṃ. ) Paṭisandhikkhaṇe, (yathāhetu ceva sahetuka dukaṃ, evaṃ vitthāretabbaṃ. Ninnānākaraṇaṃ. [PTS Page 070 [\q 70/] ]
Hetu ceva hetusampayutta dukaṃ niṭṭhitaṃ.
6. Na hetu sahetuka dukaṃ
Na hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā. Na hetuṃ sahetukaṃ ekaṃ khandhaṃ [PTS Page 071] [\q 71/] paṭicca tayo khandhā, dve-. Paṭisandhi, na hetuṃ sahetukaṃ, na hetu ahetuko dhammo hetu, na hetu sahetuke khandhe paṭicca cittasamu-. Paṭisandhi-. Na hetuṃ sahetukaṃ-. Na hetu sahetuko ca na hetu ahetuko ca-. Hetu-. Na hetuṃsahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamu-. Dve-. Paṭisandhi-. Na hetuṃ ahetukaṃ, na hetu ahetuko hetu, -pe- ekaṃ mahābhūtaṃ paṭicca-. Mahābhūte paṭicca ci ttasamu-. Kaṭattā-. Upādā-.
Na hetu ahetukaṃ na hetu sahetuko-. Hetu-. Paṭisandhikkhaṇe, vatthuṃ paṭicca na hetu sahetukā khandhā, na hetuṃ ahetukaṃ na hetu sahetuko ca na hetu ahetuko ca hetu, paṭisandhikkhaṇe, vatthuṃ paṭicca na hetu sahetukā khandhā, mahābhūte paṭicca kaṭattā
[BJT Page 782] [\x 782/]
Rūpaṃ-. Upādā rūpaṃ-. Na hetuṃ sahetukañca na hetuṃ ahetukca, na hetu sahetuko hetu-. Paṭisandhikkhaṇe-. Na hetuṃ sahetukaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve.
Na hetuṃ sahetukañca na hetuṃ ahetukañca, na hetu ahetuko hetu, na hetu-. Sahetuke khandhe ca mahābhūte ca paṭicca cittasamu-. Paṭisandhikkhaṇe-. Na hetuṃ sahetukañcana hetuṃ ahetukañca-. Na hetu sahetuko ca na hetu ahetuko ca hetu-. Paṭisandhikkhaṇe, na hetuṃ sahetukaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā-. Dve.
Na hetu sahetuke khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ, upādā rūpaṃ.
Na hetuṃ sahetukaṃ na hetu sahetuko-. Ārammaṇa pacca-. Na hetuṃ sahetukaṃ khandhaṃ-paṭisandhikkhaṇe na hetuṃ ahetukaṃ na hetu ahetuko ārammaṇa-. Na hetuṃ ahetukaṃ ekaṃ khandhaṃ-. Paṭisandhikkhaṇe-. Na hetuṃ ahetukaṃ na hetu sahetuko ārammaṇa-. Paṭisandhikkhaṇe-. Vatthuṃ paṭicca na hetu sahetukā khandhā-. Na hetuṃ sahetukañca na hetuṃ ahetukañca na hetu sahetuko ārammaṇa-. Paṭisandhikkhaṇe-. Na hetuṃ sahetukaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā-. Dve-. (Saṃkhittaṃ. ) (Evaṃ vibhajitabbaṃ. )
Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha, nissaye nava, [PTS Page 072] [\q 72/] upanissaye cattāri, purejāte dve, āsevane dve, kamme nava, vipāke nava, āhāre nava, (saṃkittaṃ. ) Sabbatthanava, sampayutte cattāri, vippayutte nava, atthiyā nava, natthiyā cattāri, vigate cattāri, avigato nava, (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Na hetuṃ ahetukaṃ dhammaṃ paṭicca na hetu ahetuko dhammo-. Na hetu pacca-. Na hetuṃ ahetukaṃ ekaṃ khandhāṃ paṭicca tayo khandhā cittasamuṭṭhā-. Dve-. Paṭisandhi-. (Yāva asaññasattā, ) moho natthi. Na hetuṃ sahetukaṃ dhammaṃ na hetu ahetuko-. Nārammaṇa pacca-. Na hetu sahetuke khandhe paṭicca cittasamuṭṭhānaṃ, na heṃahetukaṃ dhammaṃ na hetu ahetuko-. Nārammaṇa-. Na hetu ahetuke khandhe paṭiccacittasamuṭṭhānaṃ-. Paṭisandhikkhaṇe-. (Yāva asaññasattā, ) na hetuṃ sahetukañca na hetuṃ ahetukañca dhammaṃ na hetu
[BJT Page 783] [\x 783/]
Ahetuko-. Nārammaṇa-. Na hetu sahetuke khandhe ca mahābhūteca paṭicca cittasamu-. Paṭisandhikkhaṇe-. (Saṃkhittaṃ. )
Na hetuyā ekaṃ, nārammaṇe tīni, nādhipatiyā nava, na anantare tīni, na samanantare tīni, na aññamaññe tīni, na upanissaye tīṇi, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme dve, na vipāke pañca, [PTS Page 073] [\q 73/] na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīni, na vippayutte dve, no natthiyā tīni, no vigate tiṇi, (evaṃ gaṇetabbaṃ. )
Paccanīyaṃ.
Hetu paccayā nārammaṇe tīṇi, nādhipatiyā nava, nānantare, na samanantare, na aññamaññe, na upanissaye tīni, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme ekaṃ, na vipāke pañca, na sampayutte tīṇi, na vippayutte ekaṃ, no natthiyā tīni, no vigate tīṇi, (evaṃ gaṇetabbaṃ. )
Anuloma paccanīyaṃ.
Na hetu paccayā ārammaṇe ekaṃ, (saṃkhittaṃ. ) Āhāre ekaṃ, jhāne ekaṃ, maggeekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, vigate ekaṃ, avigate ekaṃ, (evaṃ gaṇetabbaṃ. )
Paccanīyānulomaṃ.
(Sahajātavāropi evaṃ gaṇetabbaṃ. )
Na hetu sahetukaṃ dhammaṃ paccayā na hetu sahetuko dhammo-. Hetupacca-. Tīni, na hetuṃ ahetukaṃ na hetu ahetuko hetu-. Ekaṃ mahābhūtaṃ paccayā tayo-. Mahābhūte paccayā cittasamu-. Kaṭattā-. Upādārūpaṃ-. Na hetuṃ ahetukaṃ-. Na hetusahetuko hetupacca-. Vatthuṃ paccayā na hetu sahetukā khandhā-. Paṭisandhi-. [PTS Page 074] [\q 74/] na hetuṃ ahetukaṃ na hetu sahetuko ca na hetu ahetuko ca hetu-. Vatthuṃ paccayā nahetu sahetukā khandhā-. Mahābhūte paccayā cittasamu-. Paṭisandhi-.
Na hetuṃ sahetukañca na hetuṃ ahetukañca na hetu sahetuko hetu-. (Ghaṭanā tīṇi. ) Pavatti paṭisandhi paripunṇaṃ (saṃkhittaṃ. )
[BJT Page 784] [\x 784/]
Hetuyā nava, ārammaṇe cattāri, avigate nava, (evaṃ gaṇe tabbaṃ. )
Anulomaṃ.
Na hetuyā ekaṃ, nārammaṇe tīṇi, (saṃkhittaṃ. ) No vigate tīṇi.
Paccanīyaṃ.
(Nissayavāro paccayavāra sadiso)
Na hetuṃ sahetukaṃ dhammaṃ saṃsaṭṭho na hetu sahetuko, hetupacca-. Na hetuṃ sahetukaṃ ekaṃ khandhaṃ-. Paṭisandhi-.
Hetuyā ekaṃ, ārammaṇe dve, adhipatiyā ekaṃ, anantare dve, sabbattha dve, magge ekaṃ, avigate dve.
Anulomaṃ.
Na hetu ahetukaṃ dhammaṃ saṃsaṭṭho na hetu ahetuko dhammo hetu-. Na hetuṃ ahetuṃ ekaṃ khandhaṃ-. Na hetu ahetukā khandhā-. Paṭisandhi-.
Na hetuyā ekaṃ, nādhipatiyā dve, na purejāte dve, na pacchājāte dve, na āsevane dve, na kamme dve, na vipāke dve, na jhāne ekaṃ, na magge ekaṃ, na vippayutte dve.
Paccanīyaṃ. [PTS Page 075] [\q 75/]
(Evaṃ avasesāpi dve gaṇanā gaṇetabbā. Sampayuttavāro saṃsaṭṭhavāra sadiso. )
Na hetu sahetuko dhammo na hetu sahetukassa dhammassa ārammaṇapacca-. Dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ pacca-. Pubbesuci-. Jhānaṃ-. Ariyā maggā-. Maggaṃ pacca-. Phalaṃ pacca-. Pahinakilesaṃ-. Vikkhamhita-. Pubbe-.
Na hetu sahetuke khandhe aniccato-. Domanassaṃ uppajjati. Kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati, cetopariyañāṇena na hetu sahetuka citta-. Ākāsānañcāyatanaṃ-. Ākiñcaññāyatanaṃ-. Na hetu sahetukā khandhā-. Iddhividha-. Ceto-. Pubbe-. Yathā-. Anāgataṃ-. Ārammaṇa, na hetu sahetuke khandhe ārabbha na hetu sahetukā khandhā uppajjanti.
Na hetu sahetuko na hetu ahetukassa ārammaṇa-. Na hetu sahetuke khandhe aniccato-. Domanassaṃ-. Kusalākusale niruddhe-.
[BJT Page 785] [\x 785/]
Na hetu ahetuko vipāko tadārammaṇatā-. Na hetu sahetuke khandhe ārabbha na hetuahetukā khandhā uppajjanti. Na hetu ahetuko nahetu ahetukassa ārammaṇa-. Nibbānaṃ āvajjanāya ārammaṇa-. Cakkhuṃ, vatthuṃ, na hetu ahetuke khandhe aniccato-. Domanassaṃ-. Kusalākusale niruddhe-. Na hetu ahetuko vipāko, tadārammaṇatā-. Rūpāyatanaṃ cakkhu-, phoṭṭhabbāyatanaṃ kāya-. Na hetu ahetuke khandhe ārabbha na hetu ahetukā khandhā uppajjanti. Na hetu ahetuko-. Na hetu sahetukassaārammaṇa-. Ariyā nibbānaṃ pacca-. Nibbānaṃ gotrabhussa [PTS Page 076] [\q 76/] vodānassa maggassa phalassa ārammaṇa-. Cakkhuṃ, vatthuṃ, na hetu ahetuke khandhe aniccato-. Domanassaṃ uppajjati-. Kusalākusale niruddhe na hetu sahetuko vipāko tadārammaṇatā-. Dibbena cakkhunā rūpaṃ-. Dibbāya sotadhātuyā saddaṃ-. Cetopariyañāṇena na hetu ahetuka citta-. Na hetu ahetukā khandhā-. Iddhi-. Ceto-. Pubbenivāsa-. Anāgatataṃ-. Ārammaṇa-. Na hetu ahetuke khandhe ārabbha na hetu sahetukā khandhā uppajjanti.
Na hetu sahetuko na hetu sahetukassa adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: dānaṃ datvā, sīlaṃ samādiyatvā, taṃ garuṃ katvā pacca-. Pubbe-. Jhānaṃ-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā pacca-. Phalaṃ garuṃ katvā-. Na hetu sahetuke khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati, sahajātādhipati na hetu sahetukādhipati sampayuttakānaṃ khandhānaṃ adhipati paccayena paccayo.
Na hetu sahetuko dhammo na hetu ahetukassa adhipati-. Sahajātādhipati na hetu sahetukādipati cittasamu-. Adhipati-. Na hetu sahetuko na hetu sahetukassa ca na hetu ahetukassa ca adhipati-. Sahajātādhipati. Na hetu sahetukā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Adhipati-. Na hetu ahetuko na hetu sahetukassa adhipati-. Ārammaṇādhipati ariyā nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa vodānassa maggassaphalassa, adhipati-. Cakkhuṃ, [PTS Page 077] [\q 77/] vatthuṃ, na hetu ahetuke khandh garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Diṭṭhi uppajjati.
Na hetu sahetuko na hetu sahetukassa anantara-. Purimā purimā na hetu sahetukā khandhā pacchimānaṃ pacchimānaṃ na hetu sahetukānaṃ khandhānaṃ anantara pacca-. Anulomaṃ gotrabhussa, (saṃkhittaṃ. ) Nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapacca-.
[BJT Page 786] [\x 786/]
Na hetu sahetuko-. Na hetu ahetukassa anantara-. Na hetu sahetukaṃ cuticittaṃ na hetu ahetukassa upapatti cittassa anantara-. Na hetu sahetukaṃ bhavaṅgaṃ āvajjanāya-. Na hetu sahetukaṃ bhavaṅgaṃ na hetu ahetukassa bhavaṅgassa-. Na hetu sahetukā khandhā na hetu ahetukassa vuṭṭhānassa anantara-. Na hetu ahetuko dhammo na hetu ahetukassa dhammassa anantara-. Purimā purimā na hetu ahetukā khandhā pacchimānaṃ pacchimānaṃ na hetu ahetukānaṃ khandhānaṃ anantara-. Āvajjanā pañcannaṃ viññāṇānaṃ anantara paccayena paccayo.
Na hetu ahetuko na hetu sahetukassa anantara-. Na hetu ahetukaṃ cuticittaṃ na hetu sahetukassa uppatti cittassa anantara-. Āvajjanā na hetu sahetukānaṃ khandhānaṃ anantarapacca-. Na hetu ahetukā khandhā na hetu sahetukassa vuṭṭhānassa anantara-. Na hetu sahetuko na hetu sahetukassa samanantarapacca-. Sahajāta paccayena-. (Iha ghaṭanā nattha. ) Sattapañhā. Aññamañña paccayena paccayo. [PTS Page 078] [\q 78/] cha pañhā. Nissaya paccayena paccayo. (Pavatti paṭisandhi sattapañhā. Iha ghaṭanā natti. ) Upanissaya paccayena paccayo. Ārammaṇū-. Anantarū-. Pakatu-. Pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti, (saṃkhittaṃ. ) Mānaṃ jappeti diṭṭhiṃ gaṇhāti, sīlaṃ, patnaṃ upanissāya dānaṃ deti, saṅṃ bhindati, saddhā patthanā saddhāya, patthanāya-. Maggassa phalasamāpattiyā upanissaya-.
Na hetu sahetuko, na hetu ahetukassa upanissayapacca-. Anantarū-. Pakatu-. Pakatu: saddhā kāyikassa sukhassa kāyikassa dukkhassa upanissaya-. Sīlaṃ patthanā, kāyikassa sukhassa kāyikassa dukkhassa upani-. Saddhā patthanā kāyikassa sukhassa kāyikassa dukkhassa, upanissaya. Na hetu ahetuko na hetu ahetukassa upanissaya-. Anantarū-. Pakatu-. Pakatupa-. Kāyikaṃ dukkhaṃ utu bhojanaṃ senāsanaṃ kāyikassa sukhassa. Kāyakissa dukkhassa upanissaya-. Kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utu bhojanaṃ, senāsanaṃ kāyakassa sukhassa kāyikassa dukkhassa upanissaya-. Na hetu ahetuko na hetu sahetukassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatūpa-. Kāyikaṃ sukhaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, kāyikaṃ dukkhaṃ, utu bhojanaṃ senāsanaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, [PTS Page 079] [\q 79/] kāyikaṃ sukhaṃ senāsanaṃ saddhāya patthanāya upanissaya-.
[BJT Page 787] [\x 787/]
Na hetu ahetuko na hetu ahetukassa purejāta-. Ārammaṇa pure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ uppajjati, kusalākusale niruddhe-. Na hetu ahetuko vipāko tadārammaṇatā uppa-. Rūpāyatanaṃ cakkhu, phoṭṭhabbāyatanaṃ kāya-. Vatthu pure-. Cakkhāyatanaṃ cakkhuviññā, kāyāyatanaṃ kāvaviññā-. Vatthu na hetu ahetukānaṃ khandhānaṃ purejāta, na hetu ahetuko na hetu sahetukassa purejāta, -. Ārammaṇa purejāta-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ uppajjati-. Kusalākusale niruddhe na hetu sahetuko vipāko tadārammaṇatā-. Uppajjati. Dibbena cakkhunā rūpaṃ-. Dibbāya sotadhātuyā saddaṃ-. Vatthupure, vatthu na hetu sehatukānaṃ khandhānaṃ purejāta-.
Na hetu sahetuko na hetu ahetukassa pacchājāta-. Na hetu sahetukā khandhā purejātassa imassa kāyassa pacchā-. Na hetu ahetuko na hetu-. Ahetukassa pacchājāta-. Na hetu ahetukā khandhā purejātassa. - Pacchājāta-. Na hetu sahetukona hetu sahetukassa āsevana-. Purimā purimā na hetu sahetukā khandhā pacchimānaṃ pacchimānaṃ na hetu sahetukānaṃ khandhānaṃ āsevana-. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa, vodānaṃ maggassa, āsevana-.
Na hetu ahetuko, na hetu ahetukassa-. Āsevana-. Purimā purimā na hetu ahetukā khndhā pacchimānaṃ [PTS Page 080] [\q 80/] pacchimānaṃ na hetu ahetukānaṃ khandhānaṃ āsevana-. Na hetu sahetuko na hetu sahetukassa kamma. Sahajātā, nānākhaṇikā, -sahajātā na hetu sahetukā cetanā sampayuttakānaṃ khandhānaṃ kamma-. Nānākhaṇikā na hetu sahetukā cetanā vipākanaṃ na hetu sahetukānaṃ khandhānaṃ kamma-. Na hetu sahetuko dhammo nahetu ahetukassa kamma-. Sahajātā nānākhaṇikāsahajātā na hetu sahetukā cetanā cittasamuṭṭhā. Kamma-. Nānākhaṇikā, na hetu sahetukā cetanā vipākānaṃ na hetu ahetukānaṃ khandhānaṃ kaṭattā ca kamma-.
Na hetu sahetuko-. Na hetu sahetukassa ca na hetu ahetukassa ca kamma-. Sahajātā-. Nānākhaṇikā, - sahajātā na hetu sahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamu-. Kamma-. Nānākhaṇikā na hetu sahetukā cetanā vipākānaṃna hetu sahetukānaṃ khandhānaṃ kaṭattā ca-. Kamma-. Na hetu ahetuko, na hetu ahetukassa kamma-. Sahajātā na hetu ahetukā cetanā
[BJT Page 788] [\x 788/]
Sampayuttakānaṃ khandhānaṃ cittasamu-. Kamma-. Paṭisandhikkhaṇe na hetu ahetukā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma paccayena paccayo.
Na hetu ahetuko na hetu ahetukassa vipāka-. Tīni-. Na hetu ahetuko na hetu ahetukassa vipāka-. Ekaṃ-. Na hetu sahetuko na hetusahetukassa āhāra-. Tīṇi. Na hetu ahetuko, na hetu ahetukassa āhāra-. Na hetu-. Ahetukā āhārā sampayuttakānaṃ khandhānaṃ cittasamu-. Āhāra-. Paṭisandhi-. Kabaḷīkāro āhāro imssa kāyassa āhāra paccayena paccayo. [PTS Page 081] [\q 81/]
Na hetu sahetuko na hetu sahetukassa indriya-. Tīṇi, na hetu ahetuko na hetu ahetukassa indriya-. Na hetu ahetukā indriyā sampayuttakānaṃ khandhānaṃ cittasamu-. Indriya -. Paṭisandhi-. Rūpa jīvitindriyaṃ kaṭattā ca rūpānaṃ indriya-. Na hetu sahetuko na hetu sahetukassa jhāna pacca-. (Cattāripi kātabbāni. ) Magga pacca-. Tīṇi, sampayutta pacca-. Na hetu sahetuko eko khandho tiṇṇannaṃ-. Paṭisandhi-. Na hetu ahetuko na hetu ahetukassa sampayutta pacca-. Na hetu ahetuko eko khandho tiṇṇannaṃ-. Paṭisandhi-. Na hetu sahetuko na hetu ahetukassa vippa-. Sahajātaṃ, pacchājātaṃ, sahajātā na hetu sahetukā khandhā cittasamu-. Vippa-. Paṭisandhi, pacchājātā na hetu sahetukā khandhā purejātassa imassa, vippayutta paccayena paccayo.
Na hetu ahetuko na hetu ahetukassa vippa-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, -sahajātā: na hetu ahetukā khandhā cittasamuṭṭhānānaṃ-. Vippa-. Paṭisandhikkhaṇe, khandhā vatthussa vippa-. Vatthukhandhānaṃ, vippa-. Purejātaṃ, cakkhāyatanaṃcakkhu-. Kāyāyatanaṃ kāya, vatthu. - Na hetu sahetukānaṃ khandhānaṃ vippa-. Pacchājātā na hetu ahetukā khandhā purejāta-. Vippa-. [PTS Page 082] [\q 82/] na hetu ahetuko na hetu sahetukassa vippayutta-. Sahajātaṃ, purejātaṃ, - sahajātaṃ: paṭisandhikkhaṇe vatthu na hetusahetukānaṃ khandhānaṃ vippa-. Purejātaṃ vatthu na hetu sahetukānaṃ khandhānaṃ vippayutta pacchayena paccayo.
Na hetu sahetuko na hetu sahetukassa atthi-. Na hetu sahetuko eko khandho tiṇṇannaṃ-. Paṭisandhi-. Na hetu sahetuko na hetu ahetukassa atthi-. Sahajātaṃ-. Pacchājātaṃ, -pe- na hetu sahetuko na hetu sahetukassa ca na hetu ahetukassa ca atthi-. Na hetu sahetuko eko khandho tiṇṇannaṃ
[BJT Page 789] [\x 789/]
Khandhānaṃ cittasamu-. Atthi-. Paṭisandhi- na hetu ahetuko na hetu ahetukassa atthi-. Sahajātaṃ-. Purejātaṃ pacchājātaṃ, āhāraṃ, indriyaṃ, -sahajāto na hetu ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamu-. Atthi-. (Yāva asaññasattā, )purejātaṃ cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ-. Rūpāyatanaṃ cakkhuviññāṇassa-. Phoṭṭhabbāyatanaṃ kāyaviññāṇassa-. Cakkhāyatanaṃ, kāyāyatanaṃ, vatthu na hetu ahetukānaṃ khandhānaṃ atthi-. Pacchājātā na hetu ahetukā khandhā purejātassa-. Kabaḷīkāro āhāro imassa kāyassa-. Rūpajīvitindriyaṃ kaṭattā.
Na hetu ahetuko na hetu sahetukassa atthi-. Sahajātaṃ, purejātaṃ, sahajātaṃ paṭisandhikkhaṇe vatthu na hetu sahetukānaṃ khandhānaṃ atthi-. Purejātaṃ, cakkhaṃ, vatthuṃ aniccato: domanassaṃ uppajjati, kusalākusale niruddhe na hetu sahetuko tadārammaṇatā, uppa-. Na hetu sahetuko ca na hetu ahetuko ca-. [PTS Page 083] [\q 83/] na hetu sahetukassa atthi-. Sahajātaṃ, purejātaṃ-sahajāto: na hetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ paṭisandhikkhaṇe-. Na hetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ-.
Na hetu sahetuko ca na hetu ahetuko ca na hetu ahetukassa atthi-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajātā na hetu sahetukā khandhā ca mahābhūtā ca cittasamu-. Atthi-. Pacchājātā na hetu sahetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa-. Pacchājātā na hetu sahetukā khandhā ca rūpajīvitindriyañca kaṭattā-. Atthipaccayena paccayo.
Ārammaṇe ctatāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte dve, vippayutte tīni, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta, (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Na hetu sahetuko dhammo na hetu sahetukassa dhammassa ārammaṇa-. Sahajāta-. Upanissaya-. Kamma-. Na hetu sahetuko na hetu ahetukassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-.
[BJT Page 790] [\x 790/]
Pacchājātapacca-. Kammapacca-. Na hetu sahetuko na hetu sahetukassa ca na hetu ahetukassa ca sahajātapacca-. Kammapacca-. Na hetu ahetuko na hetu ahetukassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejātapacca-. Pacchājātapacca-, āhārapacca-. Indriyapacca-. [PTS Page 084] [\q 84/] na hetu ahetuko na hetu sahetukassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejātapaccayena paccayo.
Na hetu sahetuko ca na hetu ahetuko ca dhammā na hetu sahetukassa dhammassa sahajātaṃ-. Purejātaṃ-. Na hetu sahetuko ca na hetu ahetuko ca dhammā na hetu ahetukassa dhammassa sahajātaṃ-. Pacchājātaṃ-. Āhāraṃ-. Indriyaṃ-.
Na hetuyā satta, nārammaṇe satta, (saṃkhittaṃ. ) Sabbattha satta, na sahajāte cha, na aññamaññe cha, nissaye cha, sabbattha satta. Na sampayutte cha, na vippayutte pañca, noatthiyā pañca, no natthiyā satta, no vigate satta, no avigate pañca, (evaṃ gaṇetabbaṃ. )
Paccanīyaṃ.
Ārammaṇapaccayā nādhipatiyā cattāri, nānāntare cattāri, sabbattha cattāri, no natthiyā cattāri, no vigate cattāri, no avigate cattāri, (evaṃ gaṇetabbaṃ. )
Anuloma paccanīyaṃ.
Na hetupaccayā ārammaṇe cattāri, adhipatiyā cattāri, avigate satta.
Paccanīyānulomaṃ.
Na hetu sahetuka dukaṃ niṭṭhitaṃ. [PTS Page 085] [\q 85/]
7. Sappaccaya dukaṃ
Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati hetu paccayā, sappaccayaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve-. Paṭisandhikkhaṇe khandhepaṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādārūpaṃ. Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati, ārammaṇapaccayā, (saṃkhittaṃ. 7 Avigatapaccayā, hetuyā ekaṃ, ārammaṇe ekaṃ, (saṃkhittaṃ. ) Avigate ekaṃ.
Anulomaṃ.
[BJT Page 791] [\x 791/]
Sappaccayaṃ dhammaṃ-. Sappaccayo-. Na hetu-. Ahetukaṃ sappaccayaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve-. Ahetukaṃ paṭisandhikkhaṇe- (yāva asaññasattā, ) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho-. (Saṃkhittaṃ. ) Na hetuyā ekaṃ, nārammaṇe ekaṃ. Nādipatiyā ekaṃ, no vigate ekaṃ.
Paccanīyaṃ. [PTS Page 086] [\q 86/]
Hetupaccayā nārammaṇe ekaṃ, nādhipatiyā ekaṃ, (saṃkhittaṃ. ) No vigate ekaṃ.
Anulomapaccanīyaṃ.
Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, (saṃkhittaṃ. )Avigate ekaṃ.
Paccanīyānulomaṃ.
(Sahajātavāro paṭiccavāra sadiso: )
Sappaccayaṃ dhammaṃ paccayā sappaccayo-. Hetupacca-. Sappaccayaṃ ekaṃ khandhaṃ paccayā tayo khandho cittasamu-. Paṭisandhikkhaṇe-. Khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ, vatthuṃ paccayā sappaccayā khandhā, sappaccayaṃ dhammaṃ paccayā sappaccayo-. Ārammaṇapaccayā, (saṃkhittaṃ. ) (Evaṃ paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi vitthāretabbo) sabbattha ekāyeva pañhā.
Sappaccayo dhammo sappaccayassa dhammassa hetupaccayena paccayo. Sappaccayā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhikkhaṇe, sappaccayo dhammo sappaccayassa dhammassa ārammaṇapacca-. Dānaṃ datvā, sīlaṃ samā-. Uposatha-. Taṃ pacca-. Pubbesuvi-. Jhānāvu-. Ariyā maggā vuṭṭhahitvā maggaṃ pacca-. Phalaṃ-. Pahinakilesaṃ, [PTS Page 087] [\q 87/] vikkhamhitaṃ-. Pubbesa. Cakkhuṃ, vatthuṃ, sappaccaye khandhe aniccato-. Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ-. Dibbāya sotadhātuyā saddaṃ-. Cetatopariyañāṇena sappaccaya cittasamaṅgissa cittaṃ-. Ākāsānañcāyatanaṃ viññāṇañcā-. Ākiñcaññāyatanaṃ nevasaññā-. Rūpāyatanaṃ cakkhu-. Phoṭṭhabbāyatanaṃ kāya-. Sappaccayā khandhā iddividha-. Cetopariya-. Pubba-. Yathākammū-. Anāgataṃ-. Āvajjanāya ārammaṇapacca-.
Appaccayo dhammo sappaccayassa dhammassa ārammaṇapacca-. Ariyānibbānaṃ pacca, nibbānaṃ gotrabhussa, vodānassa, maggassa,
[BJT Page 792] [\x 792/]
Phalassa āvajjanāya, ārammaṇapacca-. Sappaccayo dhammo sappaccayassa adhipati-. Ārammaṇādhipati, sahajātādhipati- - ārammaṇādhipati: dānaṃ datvā, sīlaṃ-. Uposatha-. Taṃ garuṃ katvā pacca-. Pubbesu-. Jhānā-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā pacca-. Phalaṃ garuṃ katvā-. Cakkhuṃ, vatthuṃ-. Sappaccayo khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, sahajātādhipati sappaccayādhipati sampayuttakānaṃ-. Cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Appaccayo dhammo sappaccayassa dhammassa adhipati-. Ārammaṇādhipati-. Ariyā nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipati-. Sappaccayo dhammo sappaccayassa dhammassa anantara-. (Saṃkhittaṃ. ) Upanissayapacca-. [PTS Page 088] [\q 88/] dve pañhā, upanissaya mūlaṃ, purejātapacca-. (Saṃkhittaṃ. ) Avigatapaccayo, (sabbattha ekoyeva pañhā. )
Hetuyā ekaṃ, ārammaṇe dve, adhipatiyā dve, anantare ekaṃ. Samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye dve, purejāte ekaṃ, sabbattha ekaṃ, avigate ekaṃ, (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Sappaccayo dhammo sappaccayassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejātapacca-. Pacchājātapacca-. Kammapacca-. Āhārapacca-. Indriyapacca-. Appaccayo dhammo sappaccayassa dhammassa ārammaṇapacca-. Upanissayapaccayena paccayo.
Na hetuyā dve, nārammaṇe ekaṃ, nādhipatiyā dve, nānantare dve, na samanantare dve, (saṃkhittaṃ. ) Na upanissaye dve, na purejāte dve, (saṃkhittaṃ. ) No vigate dve, no avigate dve, (evaṃ gaṇetabbaṃ. )
Paccanīyaṃ. [PTS Page 089] [\q 89/]
Hetupaccayā nārammaṇe ekaṃ, nādhipatiyā ekaṃ, nānantare ekaṃ, na samanantare ekaṃ, na aññamaññe ekaṃ, naupanissaye ekaṃ, (saṃkhittaṃ. ) Na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā ekaṃ, no vigate ekaṃ, (evaṃ gaṇetabbaṃ. )
Anuloma paccanīyaṃ.
[BJT Page 793] [\x 793/]
Na hetupaccayā ārammaṇe dve, adhipatiyā dve, anantare ekaṃ, (saṃkhittaṃ. ) Upanissaye dve, purejāte ekaṃ, (saṃkhittaṃ. ) Avigate ekaṃ, (evaṃ gaṇetabbaṃ. )
Paccanīyānulomaṃ.
Sappaccaya dukaṃ niṭṭhitaṃ. [PTS Page 090] [\q 90/]
8. Saṅkhata dukaṃ.
Saṃkhataṃ dhammaṃ paṭicca saṃkhato dhammo uppajjati hetupaccayā. Saṃkhataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Paṭisandhikkhaṇe, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. (Imaṃ dukaṃ, yathā sappaccaya dukaṃ, evaṃ gaṇetabbaṃ. Ninnānākaraṇaṃ. )
Saṃkhata dukaṃ niṭṭhitaṃ. [PTS Page 091] [\q 91/]
9. Sanidassana dukaṃ
Anidassana dhammaṃ paṭicca anidassano dhammo uppajjati hetupaccayā, anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, anidassanaṃ cittasamuṭṭhānañca rūpaṃ, dve-. Paṭisandhikkhaṇeanidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Anidassanaṃ kaṭattā ca rūpaṃ-. Dve, khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā-. Ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca anidassanaṃ cittasamu-. Kaṭattā-. Upādā-. Anidassanaṃ dhammaṃ paṭicca sanidassano hetu-. Anidassane-. Khandhe paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe hābute paṭicca sanidassanaṃ cittasamu-. Kaṭattā-. Upādā-. Anidassanaṃ sanidassano ca anidassano ca. - Hetu-. Anidassanaṃ ekaṃ khandhaṃ paṭicca tayo-. Khandhā, sanidassanañca anidassanañca cittasamu-. Dve-. Paṭisandhi-. Mahābhūte paṭicca sanidassanañca anidassanañca cittasamu-. Kaṭattā-. Upādā-.
Anidassanaṃ, anidassano ārammaṇapacca-. [PTS Page 092] [\q 92/] anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā, anidassanaṃ anidassano adhipati-. Anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, anidassanaṃ cittasamuṭṭhānañca rūpaṃ, dve-. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, dve-. Mahābhūte paṭicca anidassanaṃ cittasamu-. Upādā-. Anidassanaṃ-. Sanidassano adhipati-. Anidassane khandhe paṭicca sanidassanaṃ cittasamu-. Mahābhūte paṭicca
[BJT Page 794] [\x 794/]
Sanidassanaṃ cittasamu-. Upādā-. Anidassanaṃ dhammaṃ-. Sanidassano ca anidassano ca adhipati-. Anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, sanidassanañca anidassanañca cittasamu-. Dve, khandhā-. Mahābhūte paṭicca sanidassanañca anidassanañca cittasamu-. Upādā-. (Saṃkhittaṃ. ) (Sabbe kātabbā. )
Hetuyā tīṇi, ārammaṇe ekaṃ, adhipatiyā tīṇi, anantare ekaṃ, samanantare ekaṃ, sahajāte tīṇi, aññamaññe ekaṃ, nissaye tīni, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīni, sabbattha tīṇi, sampayutte ekaṃ, vippayutte tīṇi, atthiyā tīni, natthiyā ekaṃ, vigate ekaṃ, avigate tīṇi, (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Anidassanaṃ dhammaṃ-. Anidassano-. Na hetupaccayā, [PTS Page 093] [\q 93/] ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, anidassanaṃ cittasamuṭṭhānañca rūpaṃ-. Dve-. Ahetukaṃ paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ-. Kaṭattā-. Upādā-. Bāhiraṃ-. Āhāra-. Utu-. Asaññasattānaṃ vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
Anidassanaṃ-. Sanidassano-. Na hetu-. Ahetuke anidassane khandhe paṭicca sanidassanā cittasamu-. Paṭisandhi-. Mahābhūte paṭicca sanidassanaṃ cittasamu-. Kaṭattā-. Upādā-. Bāhiraṃ-. Āhāra-. Utu-. Asaññasattānaṃ mahābhūte paṭicca sanidassanaṃ kaṭattā-. Upādā-. Anidassanaṃ sanidassano ca anidassano ca-. Na hetu-. Ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paṭicca sanidassanañca anidassanañca cittasamu-. Dve-. Paṭisandhi-. Mahābhūte paṭicca-. Bāhiraṃ-. Āhāra-. Utu-. Asaññasattānaṃ-. Mahābhūte paṭicca sanidassanañca anidassanañca kaṭattā-. Upādā-. (Evaṃ sabbe kātabbā. )
Na hetuyā tīṇi. Nārammaṇe tīṇi, nādhipatiyā tīṇi, nānantare tīni, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tiṇi, na purejāte tīni, na pacchājāte tiṇi, na āsevane tiṇi, na kamme tīṇi, na vipāke tīṇi, nāhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge tīṇi, na sampayutte tiṇi, na vippayutte tini, no natthiyā tiṇi, no vigate tīni.
Paccanīyaṃ. [PTS Page 094] [\q 94/]
[BJT Page 795. [\x 795/] ]
Hetupaccayā nārammaṇe tīṇi, nādhipatiyā tīni, sabbattha tīni, na kamme ekaṃ, na vipāketīni, na sampayutte tīni, na vippayutte ekaṃ, no natthiyā tīni, no vigate tīṇi.
Anulomapaccanīyaṃ.
Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte tīṇi aññamaññe ekaṃ, nissaye tiṇi, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme tīni, (saṃkhittaṃ, ) jhāne tīṇi, magge ekaṃ, sampayutte ekaṃ, vippayutte tiṇi, atthiyā tīni, natthiyā ekaṃ, vigate ekaṃ, avigate tīṇi.
Paccanīyānulomaṃ.
Anidassana dhammaṃ paccayā-. Anidassano hetupacca-. Anidassanaṃ ekaṃ khandhaṃ paccayā tayo khandhā, anidassanaṃ cittasamuṭṭhānañca rūpaṃ-. Dve. Paṭisandhikkhaṇe khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ paccayā-. Mahābhūte paccayā anidassanaṃ cittasamu-. Kaṭattā-. Upādā-. Vatthuṃ paccayā anidassanā khandhā, (itarepi dve pañhā kātabbā. ) Anidassanaṃ dhammaṃ-. Anidassano ārammaṇapacca-. Anidassanaṃ ekaṃ khandhaṃ-. Dve-. Paṭisandhi-. Vatthuṃ paccayā khandhā. - Cakkhāyatanaṃ paccayā cakkhu-. Kāyāyatanaṃ [PTS Page 095] [\q 95/] paccayā kāya-. Vatthuṃ paccayā anidassanā khandhā-. (Saṃkhittaṃ. ) Hetuyātīṇi, ārammaṇe ekaṃ, adhipatiyā tīni, avigate tīṇi.
Anulomaṃ.
Anidassanaṃ dhammaṃ paccayā anidassano na hetupaccayā, ahetukaṃ anidassanaṃ ekaṃ khandhaṃ-. Anidassanaṃ cittasamu-. Dve-. Ahetuka paṭisandhikkhaṇe-. (Yāva asaññasattā, )cakkhāyatanaṃ paccayā cakkhu-. Kāyāyatanaṃ paccayā kāya-. Vatthuṃ paccayāahetukā anidassanā khandhā-. Vicikicchājasahagake uddhaccasahagate khandhe ca vatthuṃca paccayā vicikicchāsahagato uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchāsahagato uddhaccasahagato moho, (itarepi dve. Kātabbā, saṃkhittaṃ. ) Na hetuyā tīṇi, nārammaṇe tīṇi, no vigate tīṇi.
Paccanīyaṃ.
Hetupaccayā nārammaṇe tīṇi, na kamme ekaṃ, na vippayutte ekaṃ, no natthiyā tīṇi, no vigate tiṇi.
Anulomapaccanīyaṃ.
[BJT Page 796] [\x 796/]
Na hetupaccayā ārammaṇe ekaṃ, magge ekaṃ, avigate tīni.
Paccanīyānulomaṃ.
(Nissayavāropi evaṃ kātabbo. )
Anidassanaṃ dhammaṃ saṃsaṭṭho anidassano-. Hetupacca-. Anidassanaṃ ekaṃ dhandhaṃ saṃsaṭṭhā tayo khandhā-. Dve-. Paṭisandhi-. Anidassanaṃ dhammaṃ saṃsaṭṭho anidassano ārammaṇapacca-. (Evaṃ sabbaṃ sappaccaya gaṇanāhi saddhiṃ kātabbaṃ-. Sampayuttavāro saṃsaṭṭhavāra sadiso. [PTS Page 096 [\q 96/] ]
Anidassano dhammo anidassanassa dhammassa hetupaccayena paccayo. Anidassanā hetu sampayuttakānaṃ khandhānaṃ anidassanānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhikkhaṇe-. Anidassano dhammo sanidassanassa hetu-. Anidassanā hetu sanidassanānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhikkhaṇe, anidassano dhammo sanidassanassa ca anidassanassa ca hetupaccayena-. Anidassanā hetu sampayuttakānaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhikkhaṇe sanidassano dhammo anidassanassa ārammaṇa-. Sanidassana rūpaṃ aniccato-. Domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ-. Rūpāyatanaṃ cakkhuviññāṇassa ārammaṇa-. Sanidassanā khandhā iddhividha-. Pubbe-. Anāgataṃ-. Āvajjanāya ārammaṇapacca-. Anidassano anidassanassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ pacca-. Pubbe-. Jhānā-. Ariyā maggā-. Phalaṃ pacca-. Nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇa-. Ariyā pahīnakilesaṃ-. Vikkhamhita-. Pubbe-. Cakkhuṃ-. Kāyaṃ-. Sadde-. Vatthuṃ-. Anidassane khandhe aniccato-. Domanassaṃ-. [PTS Page 097] [\q 97/] dibbāya sotadhātuyā saddaṃ-. Cetopariyañāṇena anidassana cittasamaṅgissa-. Ākāsānañcāyatanaṃ viññāṇañcā-. Ākiñcaññāyatanaṃ nevasaññā-. Saddāyatanaṃ sota-. Phoṭṭhabbāyatanaṃkāya-. Anidassanā khandhā iddhi-. Ceto-. Pubbe-. Yathā-. Anāgataṃ-. Āvajjanāya ārammaṇapaccayena paccayo.
Sanidassano anidassanassa adhipati-. Ārammaṇādhipati-. Sanidassanaṃ rūpaṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Diṭṭhi uppajjati, anidassano anidassanassa adhipati-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇa-. Dānaṃ, sīlaṃ-. Uposatha-. Taṃ garuṃ katvā-. Pubbesuci-. Jhāni vuṭṭha-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā-. Phalaṃ garuṃ katvā-. Nibbānaṃ gotrabhussa, vodanassa,
[BJT Page 797] [\x 797/]
Maggassa, phalassa, adhipati-. Cakkhuṃ, vatthuṃ-. Anidassane khandhe garuṃ katvā assādeti, abhinandati, taṃ karuṃ kavo, rāgo-. Diṭṭhi-. Sahajātādhipati-. Anidassanādhipati sampayuttakānaṃ khandhānaṃ anidassanānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipati paccayena paccayo.
Anidassano sanidassanassa adhipati-. Sahajātādhipati anidassanādhipati sanidassanānaṃ cittasamu-. Adhipati-. Anidassano dhammo sanidassanassa ca anidassanassa ca adhipati-. Sahajātādhipati anidassanādhipati sampayuttakānaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamu-. Adhipati-. Anidassano anidassanassa anantara-. [PTS Page 098] [\q 98/] purimā purimā anidassanā khandhā pacchimānaṃ pacchimānaṃ anidassanānaṃ khandhānaṃ, anantara-. Anulomaṃ gotrabhussa gotubhu maggassa-. Nevasañññānāsaññāyatanaṃ phalasamāpattiyā anantara paccayena paccāyo.
Anidassano dhammo anidassanassa samanantarapacca-. Sahajātapacca-. Tīṇi, aññamaññapacca-. Ekaṃ. Nissayapacca-, tīṇi, sanidassano anidassanassa upanissaya-. Ārammaṇū-. Pakatu-. -Pakatupa-. Vaṇṇasampadaṃ patthayamāno dānaṃ-. Sīlaṃ-. Uposathakammaṃ karoti, vaṇṇasampadā-. Saddhāya patthanāya kāyikassa sukhassa-. Dukkhassa-. Maggassa-. Phalasamāpattiyā upanissaya-. Anidassano anidassanassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya dānaṃ deti. Samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ-. Sīlaṃ-. Senāsanaṃ upanissāya dānaṃ deti, saṅkhaṃ bhindati, saddhā-. Senāsanaṃ-. Saddhāya-. Phalasamāpattiyā upanissaya paccayena paccayo.
Sanidassano anidassanassa purejāta-. Sanidassanaṃ rūpaṃ aniccato-. Domanassaṃ uppa-. Dibbena cakkhunā rūpaṃ-. Rūpāyatanaṃ cakkhuviññāṇassa purejāta-. Anidassano anidassanassa purejāta-. [PTS Page 099] [\q 99/] āramṇapure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ-. Dibbāya sotadhātuyā saddaṃ-. Saddāyatanaṃ sota-. Phoṭṭhabbāyatanaṃ kāya-. Vatthupure -. Cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāya-. Vatthu anidassanānaṃ khandhānaṃ purejāta-. Sanidassano ca anidassano ca anidassanassa purejāta-. Ārammaṇapure. Vatthupure-. Rūpāyatanañca vatthuca anidassanānaṃ khandhānaṃpure-. Rūpāyatanañca cakkhāyatanañca cakkhuvi-. Purejāta paccayena paccayo.
Anidassano anidassanassa pacchājāta-. Pacchājātā anidassanā khandhā purejatassa imassa sanidassanassa kāyassa pacchājāta-. Anidassano sanidassanassa pacchājāta-. Pacchājātā anidassanā khandhā
[BJT Page 798] [\x 798/]
Purejātassa imassa sanidassanassa kāyassa pacchājāta-. Anidassano sanidassanassa ca anidassanassa ca pacachā-. Pacchājātā anidassanā khandhā purejātassa imassa sanidassanassaca anadassanassa ca kāyassa pacchājāta paccayena paccayo.
Anidassano anidassanassa āsevana-. Purimā puramā-. Pacchimānaṃ pacchimānaṃ-. Anidassano anidassanassa kammapacca-. Sahajātā-. Nānākhaṇikā, -sahajātā anidassanā cetanā sampayuttakānaṃ khandhānaṃ anidassanānañca cittasamu-. Kammapacca0, nānākhaṇikā anidassanā cetanā vipākānaṃ anidassanānaṃ khandhānaṃ anidassanānañca kaṭattā-. Anidassano sanidassanassa [PTS Page 100] [\q 100/] kamma-. Sahajātā nānākhaṇikā-. (Vitthāre tabbaṃ) anidassano sanidassanassa ca anidassanassa ca kamma-. Sahajātā nānākhaṇikā-. (Vitthāretabbaṃ. ) Anidassano anidassanassa vipākapacca-. Tīṇi, āhārapacca-. Tīṇi, (tīsupi kabaḷīkāro āhāro kātabbo, ) indriyapacca-. Tīni. Tīsupi rūpajīvitindriyaṃ-. Jhānapacca-. Tīni, maggapacca-. Tīṇi, sampayuttapacca-. Ekaṃ, vippayuttapacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, - sahajātā anidassanā khandhā anidassanānaṃ cittasamu-. Vippa-. Paṭisandhikkhaṇe anidassanā khandhā anidassanānaṃ kaṭattā-. Vippa-. Khandhā vatthussa vippa-. Vatthu khandhānaṃ vippa-. Purejātaṃ cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāya-. Vatthu anidassanānaṃ khandhānaṃ vippayutta paccayena paccayo.
Pacchājātā anidassanā khandhā purejātassa vippayutta-. Anidassano sanidassanassa vippa-. Sahajātaṃ, pacchājātaṃ, -sahajātā anidassanā khandhā sanidassanānaṃ cittasamu-. Vippa-. Paṭisandhi-. Pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa vippayutta-. Anidassano sanidassanassa ca [PTS Page 101] [\q 101/] anidassanassa ca vippayutta-. Sahajātaṃ, pacchājātaṃ, - sahajātā anidassanā khandhā sanidassanānañca anidassanānañca cittasamu-. Vippa-. Paṭisandhi-. Pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa ca anidassanassa ca vippayutta-. Sanidassano anidassanassa atthipacca-. Sanidassanaṃ rūpaṃ aniccato-. Domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ-. Rūpāyatanaṃ cakkhuvi-. Atthipacca-.
Anidassano anidassanassa atthipacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, -sahajāto anidassano eko khandho tiṇṇannaṃ khandhānaṃ anidassanānañca cittasamu-. Atthi-. Dve. (Saṃkhittaṃ. Yāva asaññasattā, )purejātaṃ, cakkhuṃ, vatthu. Aniccato-. Domanassaṃ-. Dibbāya sotadhātuyā saddaṃ-. Saddāyatanaṃ sotaviññāṇassa, phoṭṭhabbā-
[BJT Page 799] [\x 799/]
Yatanaṃ kāya-. Cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāya-. Vatthu anidassanānaṃ khandhānaṃ atthipacca-. Pacchājātā anidassanā khandhā purejātassa atthi-. Kabaḷīkāro āhāro imassa anidassanassa kāyassa atthi-. Rūpajīvitindriyaṃ anidassanānaṃ kaṭattā rūpānaṃ atthi-.
Anidassano sanidassanassa atthi-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, -sahajātāanidassanā khandhā sanidassanānaṃ cittasamu-. Atthi-. Paṭisandhi-. Mahābhūtā sanidassanānaṃ cittasamu-. Kaṭattā-. Upādā-. Atthi- bāhiraṃ-. Āhara-. Utu-. Asaññasattānaṃ-. Mahābhūtā-. Sanidassanassa utthi-. Pacchājātā anidassanā khandhā [PTS Page 102] [\q 102/] purejātassa imassa sanidassanassa kāyassa atthi-. Kabaḷīkāro āhāro imassa sanidassanassa kāyassa atthi-. Rūpajīvitindriyaṃ sanidassanānaṃ kaṭattā rūpānaṃ atthi-. Anidassano sanidassanassa ca anidassanassa ca atthi-. Sahajātaṃ, pacchājātaṃ āhāraṃ, indriyaṃ, - sahajāto anidassano eko khandho tiṇṇannaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ atthi-. Dve khandhā-. Paṭisandhi-. Mahābhūtā sanidassanānañca anidassanānañca cittasamu-. Kaṭattā-. Upādā-. Atthi-. Bāhiraṃ-. Āhāra-. Utu, asaññasattānaṃ-. Mahābhūtā sanidassanānañca anidassanānañca kaṭattā-. Upādārūpānaṃ atthi paccayena paccayo. .
Sanidassano ca anidassano ca dhammā anidassanassa atthi pacca-. Purejāta, rūpāyatanañca vatthu ca anidassanānaṃ khandhānaṃ atthi-. Rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa atthi pacca-. Natthi paccayena paccayo, vigata pacca-. Avigata paccayena paccayo.
Hetuyā tīni, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte tīni, aññamaññe ekaṃ, nissaye tīṇi, upanissaye dve, purejāte tīṇi, pacchājāte tīni, āsevane ekaṃ, kamme tīni, vipāke tīni, āhāre tīni, indriye tīni, jhāne tīni, magge tīni, sampayutte ekaṃ, vippayutte tīṇi, atthiyā pañca, natthiyā ekaṃ, vigate ekaṃ, avigate pañca, (evaṃ gaṇetabbaṃ. )
Anulomaṃ. [PTS Page 103] [\q 103/]
Sanidassano dhammo anidassanassa dhammassa ārammaṇa pacca-. Upanissaya pacca-. Anidassano dhammo anidassanassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Purejāta pacca-. Pacchājāta pacca, kammapacca, āhāra pacca, indriya pacca, anidassano sanidasasanassa dhammassa sahajāta pacca-. Pacchājāta pacca-. Kamma pacca-.
[BJT Page 800] [\x 800/]
Āhāra pacca-. Indriya pacca-. Anidassano dhammo sanidassanassa ca anidassanassaca dhammassa sahajātapacca-. Pacchājātapacca-. Kammapacca-. Āhāra-. Indriyapacca-
Sanidassano ca anidassano ca dhammā anidassanassa purejāta-.
Na hetuyā pañca, nārammaṇe cattāri, nādhipatiyā pañca, nānantare pañca, na samanantare pañca, na sahajāte pañca, na aññamaññe pañca, na nissaye cattāra, na upanissaye pañca, na purejāte cattāra, na pacchājāte pañca, sabbattha pañca, na sampayutte pañca, na vippayutte cattāri, no atthiyā cattāri, no natthiyā pañca, no vigate pañca, no avigate cattāri.
Paccanīyaṃ.
Hetupaccayā nārammaṇe tīṇi, nādhipatiyā tīṇi, nānantare tīni, na samanantare tīṇi, na aññamaññe tīni, na upanissaye tiṇi, (saṃkhittaṃ. ) Na sampayutte tīṇa, na vippayutte ekaṃ, no natthiyā tīni, no vigate tīṇi.
Anuloma paccanīyaṃ. [PTS Page 104] [\q 104/]
Na hetupaccayā ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte tīni, aññamaññe ekaṃ, nissaye tīṇi, upanissaye dve, purejāte tiṇi, pacchājāte tīṇi, āsevane tīni, kamme tīni, (saṃkhattaṃ. ) Magge tīṇi, sampayutte ekaṃ, vippayutte tīni, atthiyā pañca, natthiyā ekaṃ, vigate ekaṃ, avigate pañca.
Paccanīyānulomaṃ.
Sanidassana dukaṃ niṭṭhitaṃ. [PTS Page 105] [\q 105/]
10. Sappaṭigha drakaṃ.
Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā, sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca, ekaṃ, sappaṭighe mahābhūte paṭicca sappaṭighaṃ cittasamu-. Kaṭattā-. Upādā-. Phoṭṭhabbāyatanaṃ paṭicca-. Cakkhāyatanaṃ, rasāyatanaṃ, sappaṭighaṃ, appaṭigho hetupacca-. Sappaṭighe mahābhūte paṭicca āpodhātu- sappaṭighe mahābhūte paṭicca appaṭighaṃ cittasamu-. Kaṭattā-. Upādā-. Phoṭṭhabbāyatanaṃ paṭicca āpodhātu, intthindriyaṃ, kabaḷīkāro āhāro
[BJT Page 801] [\x 801/]
Sappaṭighaṃ-. Sappaṭighaṃ-. Sappaṭigho ca appaṭighoca -. Hetu-. Sappaṭighaṃ-. Ekaṃ, mahābhūtaṃ paṭicca dve mahābhūtā, āpodhātu ca, dve mahābhūte-. Sappaṭighe mahābhūtepaṭicca sappaṭighañca appaṭighañca cittasamu-. Kaṭattā-. Upādā-. Phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ rasāyatanaṃ āpodhātu, itthindriyaṃ, kabaḷīkāro āhāro.
Appaṭighaṃ dhammaṃ paṭicca appaṭigo-. Hetupacca-. Appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Appaṭighaṃ [PTS Page 106] [\q 106/] cittasamuṭṭhānānañca rūpaṃ-. Dve-. Paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, āpodhātuṃ paṭicca appaṭighaṃ cittasamu-. Kaṭattā. Upādā-. Apodhātuṃ paṭicca itthindriyaṃ-. Kabaḷīkāro āhāro-. Appaṭighaṃ sappaṭigho hetupaccaappaṭighe khandhe paṭicca sappaṭighaṃ-. Sappaṭighaṃ cittasamu-. Paṭisandhi-. Āpodhātuṃ paṭicca sappaṭighā mahābhūtā-. Āpodhātuṃ paṭicca sappaṭighaṃ cittasamu-. Kaṭttā-. Upādā-. Āpodhātuṃ paṭicca cakkhāyatanaṃ phoṭṭhabbāyatanaṃ.
Appaṭighaṃ dhammaṃ sappaṭigho ca appaṭigho ca-. Hetu-. Appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Sappaṭighañca appaṭighañca cittasamu-. Dve. Paṭisandhi. Āpodhātuṃ paṭiccasappaṭighañca appaṭighañca cittasamu-. Kaṭattā-. Upādā-. Āpodhātuṃ paṭicca cakkhāyatanaṃ phoṭṭhabbāyatanaṃ-. Itthindriyaṃ, kabaḷīkāro āhāro, sappaṭighañca appaṭighañca-. Sappaṭigho hetu sappaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighaṃ cittasamu-. Paṭisandhi-. Sappaṭighaṃ ekaṃ mahābutañca āpodhātuṃ ca paṭicca dve mahābhūtā-. Sappaṭighe mahābhūte ca āpodhātuṃ ca paṭicca sappaṭighaṃ cittasamu-. Kaṭattā-. Upādā-. Phoṭṭhabbāyatanañca āpodhātuṃ ca paṭicca cakkhāyatanaṃ-. Rasāyatanaṃ-. Sappaṭighañca appaṭighañca dhammaṃ paṭicca appaṭigho dhammo uppajjati hetu-. Sappaṭighe khandhe ca mahābhūte ca paṭicca appaṭighaṃ cittasamuṭṭhānānañca rūpaṃ-. Paṭisandhikkhaṇe, appaṭighe khandhe ca mahābhūte ca paṭicca appaṭighaṃ kaṭattārūpaṃ-. Phoṭṭhabbāyatanañca āpodhātuṃ ca paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ-. Upādā-. [PTS Page 107] [\q 107/] phoṭṭhabbāyatanañca āpodhātuṃ ca paṭicca itthindriyaṃ kabaḷīkāro āhāro.
Sappaṭighañca appaṭighañca dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti. Hetupaccayā, appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ-. Paṭisandhi-. Appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighañca appaṭighañca kaṭattārūpaṃ-. Phoṭṭhabbāyatanañca āpodhātuṃ ca paṭicca sappaṭighañca
[BJT Page 802] [\x 802/]
Appaṭighañca cittasamuṭṭhānaṃ rūpaṃ-. Kaṭattā-. Upādā-. Phoṭṭhabbāyatanañca apodhātuṃca paṭicca cakkhāyatanaṃ, rasāyatanaṃ, itthindriyaṃ, kabaḷīkāro āhāro.
Appaṭighaṃ-. Appaṭigho-. Ārammaṇapacca-. Appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Paṭisandhi-. Vatthuṃ paṭicca khandhā, sappaṭighaṃ appaṭigho adhipatipacca-. (Paṭisandhi vajjetabbā. ) Kaṭattā rūpā ca anantarapaccayā. Samanantarapaccayā, sahajātapaccayā, sabbe mahābhūtā kātabbā. Aññamañña paccayā. Sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve.
Sappaṭighaṃ-. Appaṭigho-. Aññamaññapacca-. Sappaṭighe mahābhūte paṭicca āpodhātu-. Sappaṭighaṃ-. Sappaṭigho ca appaṭigho ca aññamañña-. Sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, āpodhātu ca dve, appaṭighaṃ appaṭigho aññamañña-. Appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve, paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, appaṭighaṃ-. Sappaṭigho-. [PTS Page 108] [\q 108/] aññamañña-. Āpodhātuṃ paṭicca sappaṭighā mahābhūtā, (ime ajjhattikā bāhirā mahābhūtā kātabbā) sappaṭighañca appaṭighañca-. Sappaṭigho-. Aññamañña-. Sappaṭighaṃ ekaṃ mahābhūtañca āpodhātuṃ ca paṭicca dve mahābhūtā-. Nissayapaccayā, avigatapaccayā.
Hetuyā nava, ārammaṇe ekaṃ, adhipatiyā nava, anantare ekaṃ, samanantare ekaṃ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte ekaṃ, vippayutte nava, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava.
Anulomaṃ.
Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo-. Na hetu paccayā. Tiṇi, appaṭighaṃ dhammaṃ-. Appaṭigo dhammo-. Na hetu-. Ahetukaṃ appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, appaṭighaṃ cittasamuṭṭhānañca rūpaṃ, dve, ahetuka paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, āpodhātuṃ paṭicca appaṭighaṃ cittasamu-. Kaṭattā-. Upādā-. Āpodhātuṃ paṭicca itthindriyaṃ, kabaḷīkāro āhāro bāhiraṃ, āhāra-. Utu-. Asaññasattānaṃ, āpodhātuṃ paṭicca appaṭighaṃ kaṭattā-. Upādā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca [PTS Page 109] [\q 109/] vicikicchājahagato uddhaccasahagato moho, (appaṭighamūlakaṃ itarepi dve
[BJT Page 803] [\x 803/]
Pañhā kātabbā, ghamanepi tīṇi, pañhā kātabbā. Ajjhattikā bāhirā mahābhūtā, sabbe jānitvā kātabbā. )
Sappaṭighaṃ dhammaṃ-. Sappaṭigho dhammo uppajjati nārammaṇa paccayā. (Sabbaṃ saṃkhittaṃ. ) No vigata paccayā. Na hetuyā nava, nārammaṇe nava, nādhipatiyā nava, nānantare nava, na samanantare nava, na aññamaññe nava, na upanissaye nava, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme nava, na vipāke nava, na āhāre nava, na indriye nava, na jhāne nava, na magge nava, na sampayutte nava, na vippayutte nava, ne natthiyā nava, no vigate nava.
Paccanīyaṃ.
Hetupaccayā narammaṇe nava, nādhipatiyā nava, nānantare nava, na samanantare nava, na aññamaññe nava, na upanissaye nava, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme ekaṃ, na vipāke nava, na sampayutte nava, na vippayutte ekaṃ, no natthiyā nava, no vigate nava.
Anulomapaccanīyaṃ.
Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe cha, nissaye nava, upanissaye ekaṃ, [PTS Page 110] [\q 110/] purejāte ekaṃ, āsevane ekaṃ, kamme nava, (saṃkhittaṃ. ) Magge ekaṃ, sampayutte ekaṃ, vippayutte nava, atthiya nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava.
Paccanīyānulomaṃ.
(Sahajātavāropi paṭiccavāra sadiso. )
Sappaṭighaṃ dhammaṃ paccayā sappaṭigho dhammo uppajjati hetapaccayā, tīni. Appaṭighaṃ dhammaṃ paccayā appaṭigo dhammo-. Hetupaccayā, appaṭighaṃ ekaṃ khandhaṃ paccayā tayo khandhā, appaṭighaṃ cittasamuṭṭhānañca rūpaṃ, dve, paṭisandhikkhaṇe āpodhātuṃ paccayā appaṭigha cittasamu-. Kaṭattā-. Upādā-. Āpodhātuṃ paccayā itthindriyaṃ, kabaḷīkāro āhāro, vatthuṃ paccayā appaṭighā khandhā, (avasesā pañca pañhā, paṭicca sadisā. )
Sappaṭighaṃ dhammaṃ paccayā appaṭigho dhammo-. Ārammaṇa-. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, appaṭighaṃ-. Dhammaṃ appaṭigho dhammo ārammaṇa-. Appaṭighaṃ ekaṃ khandhaṃ
[BJT Page 804] [\x 804/]
Paccayā tayo khandhā-. Dve-. Paṭsandhi- vatthuṃ paccayā, appaṭighā khandha-. Sappaṭīghañca appaṭighañca dhammaṃ paccayā appaṭigho dhammo-. Ārammaṇapaccayā, cakkhuviññāṇasahagataṃekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā, kāyaviññāṇasahagataṃ ekaṃ khandhañca kāyāyatanañca paccayā tayo khandhā, adhipati paccayā, (saṃkhittaṃ. ) Avigata paccayā. [PTS Page 111] [\q 111/]
Hetuyā nava, ārammane tīni, adhipatiyā nava, anantare tīni, samanantare tīni, sahajātenava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevaneekaṃ, kamme nava, avigate nava, (evaṃ paccanīya gaṇanāpi. Kātabbā nissayavāropi paccayavāra sadiso. Saṃsaṭṭhavāropi (sabbattha) ekaṃ, saṃkhittaṃ. Avigata paccayā, ekāyeva pañhā, dvepi vārā kātabbā. )
Appaṭigho dhammo appaṭighassa dhammassa hetu paccayena paccayo. Appaṭigha hetu sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānañca rūpānaṃ hetu paccayena paccayo. Paṭisandhi-. Appaṭighe dhammo sappaṭighassa dhammassa hetupaccayena paccayo, appaṭigha hetu sappaṭighānaṃ cittasamuṭṭhā-. Hetu-. Paṭisandhi-. Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa hetu-. Appaṭighā hetu-. Sampayuttakānaṃ khandhānaṃsappaṭighānañca appaṭighānañca cittasamu-. Hetu-. Paṭisandhi-. Sappaṭigho dhammo appaṭighassa dhammassa ārammaṇa paccayena paccayo, cakkhuṃ-. Phoṭṭhabbe-. Aniccato-. Domanassaṃ uppajjati, dibbana cakkhunā rūpaṃ-. Dibbāya sotadhātuyā saddaṃ-. Rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, sappaṭigha [PTS Page 112] [\q 112/] khandhā iddhividhañāṇassa, pubbenivāsānussati ñāṇassa, anāgataṃsa, āvajjanāya ārammaṇa paccayena paccayo.
Appaṭigho dhammo appaṭighassa dhammassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ paccavekkhati, pubbe suci-. Jhānā-. Ariyā maggā-. Maggaṃ phalaṃ paccayekkhati, nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇa pacca-. Ariyā pahīne-. Vikkhambhita-. Pubbe-. Vatthuṃ-. Itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, āpodhātuṃ, kabaḷīkāraṃ āhāraṃ aniccato-. Domanassaṃ-. Cetopariyañāṇena-. Appaṭigha cittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcā-. Ākiñcaññāyatanaṃ nevasaññānāsaññā-. Appaṭigha khandhā iddhividha-. Ceto-. Pubbe-. Yathākammū-. Anāgataṃ-. Āvajjanāya ārammaṇa-. Paccayena paccayo.
[BJT Page 805] [\x 805/]
Sappaṭigho dhammo appaṭighassa dhammassa adhipati-. Ārammaṇādhipatiṃcakkhuṃ-. Phoṭṭhabbe garuṃ katvā assādeti, abhinandati. Taṃ garu. Katvā rāgo-. Diṭṭhi uppajjati, appaṭigho dhammo appaṭighassa adhipati-. Ārammaṇādhipati, sahajātādhipati, -ārammaṇādhipati dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ garuṃ katvā-pe- pubbesu-. Jhānā-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā-. Phalaṃ garuṃ - katvā-. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipati-. Vatthuṃ itthindriyaṃ, purisivdriyaṃ, jīvitindriyaṃ, āpodhātuṃ, kabaḷīkāraṃ āhāraṃ, garuṃ katvā assādeti, taṃ garuṃ katvā rāgo-. Diṭṭhi-. [PTS Page 113] [\q 113/] uppajjati. Sahajātādhipati appaṭighādhipati sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ adhipati-. Paccayena paccayo.
Appaṭigho dhammo sappaṭighassa-. Adhipati-. Sahajātādhipati appaṭighādhipati sappaṭighānaṃ cittasamuṭṭhā-. Adhipati-. Appaṭigho sappaṭighassa ca appaṭighassa ca adhipati-. Sahajātādhipatiappaṭighādhipati sampayuttakānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca cittasamuṭṭhā-. Adhipati-. Appaṭigho appaṭighassa dhammassa anantara-. Purimā purimā appaṭighā khandhā phalasamāpattiyā anantara-. Appaṭigho dhammo appaṭighassa dhammassa samanantara-. Sappaṭigho dhammo sappaṭighassa dhammassa sahajāta paccayena paccayo. Nava-. Aññamañña pacca-. Cha. Nissaya pacca-. Nava-. Sappaṭigho dhammo, appaṭighassa dhammassa upanissaya paccayena paccayo. Ārammaṇū-. Pakatu-. Pakatūpanissayo: utu-. Bhojanaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, utu senāsanaṃ, -. Saddhāya phalasamāpattiyā upnissaya paccayena paccayo.
Appaṭigho appaṭighassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa: saddhaṃ upanissāya dānaṃ deti-. Diṭṭhiṃ gaṇhāti, sīlaṃ-. Kāyakiṃ sukhaṃ kāyikaṃ dukkhaṃ-. Bhojanaṃ upanissāya dānaṃ deti. [PTS Page 114] [\q 114/] saṅghaṃ bhindati, saddhā-. Bhojanaṃ saddhāya phalasamāpattiyā upanissaya-. Sappaṭigho dhammo appaṭighassa purejāta-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, ārammaṇa-. Cakkhuṃ, phoṭṭhabbe aniccato-. Domanassaṃ-. Dibbena cakkhunā rūpaṃ-. Dibbāya sotadhātuyā saddaṃ-. Rūpāyatanaṃ cakkhuvi-. Phoṭṭhabbāyatanaṃ kāyavi-. Vatthupure-. Cakkhāyatanaṃ cakku-. Kāyāyatanaṃ kāya-. Purejāta-.
Appaṭigo appaṭighassa purejāta-. Ārammaṇapure-. Vatthupure-. Ārammaṇapure-. Vatthuṃ itthindriyaṃ purisindriyaṃ, jīvitindriyaṃ, āpodhātuṃ kabaḷīkāraṃ āhāraṃ-. Aniccato-. Domanassaṃ-. Vatthupure vatthu-. Appaṭighānaṃ khandhānaṃ purejāta-. Sappaṭigho ca appaṭigho ca appaṭighassa
[BJT Page 806] [\x 806/]
Pure-. Ārammaṇapure-. Vatthupure-. Cakkhāyatanañca vatthu ca phoṭṭhabbāyatanañca vatthu ca-. Appaṭighānaṃ khandhānaṃ pure-.
Appaṭigo appaṭighassa pacchājāta-. Pacchājātā appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa pacchājāta-. Pacchājātā appaṭigha khandhā purejātassa imassa sappaṭighassa kāyassa pacchājāta-. Pacchājātā appaṭigha khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa pacchājāta-. (Dvinnaṃ pi mūlākātabbā, [PTS Page 115 [\q 115/] ] appaṭigho appaṭighassa āsevana-. Purimā purimā appaṭigha khandhā vodānassa maggassa āsevana pacca-. Appaṭigho appaṭighassa kamma pacca-. Sahajātā, nānākhaṇikā, - sahajātā appaṭigha cetanā sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamu-. Kamma-. Nānākhaṇikā appaṭighacetanā vipākānaṃ khandhānaṃ appaṭighānañca kaṭattā-. Kamma-.
Appaṭigo sappaṭighassa kammapacca-. Sahajātā, nānākhaṇikā, sahajātā appaṭighā-. Appaṭigho: sappaṭighassa ca appaṭighassa ca kamma-. Sahajātā-. Nānākhaṇikā-. Appaṭigoappaṭighassa vipākapacca-. Vipāko appaṭigho-. Tīṇi. Appaṭigho appaṭighassa āhāra-. Appaṭighā āhārā sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamu, āhāra, paṭisandhi-. Kabaḷīkāro āhāro imassa appaṭighassa kāyassa āhāra-. (Avasso dvepi pañhā kātabbā, ) paṭisandhi-. Kabaḷīkāro āhāro (dvīsupi kātabbo agge. [PTS Page 116 [\q 116/] ]
Appaṭigo appaṭighassa indriyapaccayena-. Cakkhundriyaṃ, kāyindriyaṃ, kāyaviññāṇassa indriyapacca-. Appaṭigho dhammo appaṭighassa indriya- pacca-. Tīṇi. (Tīsupi jīvitindriyaṃ agge kātabbaṃ. ) Sappaṭigho ca appaṭigho ca-. Appaṭighassa indriyapacca-. Cakkhundriyañcacakkhuviññāṇañca cakkuviññāṇasahagatānaṃ khandhānaṃ indriya-. Kāyindriyañca kāyaviññāṇañca kāyaviññāṇa sahagatānaṃ khandhānaṃ indriyapaccayena paccayo. Jhāna paccaye tīni, maggapaccaye tīni, sampayuttapaccaye ekaṃ, sappaṭigho appaṭighassa vippayutta-. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vippayutta-. Appaṭigho dhammo appaṭighassa dhammassa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, - sahajātā appaṭighā khandhā sappaṭighānaṃ cittasamu-. Vippayutta-. Paṭisandhi-. Khandhā vatthussa, vippayutta-. Vatthu khandhānaṃ vippayutta-. Purejātaṃ vatthu appaṭighānaṃ khandhānaṃ vippayutta-. Pacchājātā appaṭighā khandhā purejātassa imassa appavighassa kāyassa vippa-. Paccayena paccayo.
[BJT Page 807] [\x 807/]
Appaṭigo sappaṭighassa vippayutta-. Sahajātaṃ, pacchājātaṃ, sahajātā: appaṭigā khandhā sappaṭighānaṃ cittasamu-. Vippa-. Paṭisandhi-. Pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa vippa-. Appaṭigho sappaṭighassa ca [PTS Page 117] [\q 117/] appaṭighassa ca vippayutta-. Sahajātaṃ, pacchājātaṃ, - sahajātā appaṭighā khandhā sappaṭighānañca appaṭighānañca cittasamu-. Vippa-. Paṭisandhi-. Pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa vippayutta-. Appaṭigā sappaṭighassa atthi-. Ekaṃ. (Paṭicca sadisā, paṭhamapañhā. )
Sappaṭigho appaṭighassa atthi-. Sahajātaṃ, purejātaṃ, sahajātā sappaṭighā mahābhūtā āpodhātuyā atthi-. Sappaṭighā mahābhūtā appaṭighānaṃ cittasamu-. Kaṭattā-. Upā-. Atthi-. Poṭṭhabbāyatanaṃ itthindriyassa kabaḷīkārassa āhārassa atthi-. Bāhiraṃ-. Āhāra-. Utu-. Asañña-. Purejātaṃ. Cakkhuṃ, phoṭṭhabbe aniccato-. Domanassaṃ. - Dibbena cakkhunā-. Dibbāya sota-. Rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa, phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthi paccayena paccayo.
Appaṭigho sappaṭighassa ca appaṭighassa ca atthi-. Sappaṭighaṃ ekaṃ mahābhūtaṃ dvinnaṃ mahābhūtānaṃ āpodhātuyā ca atthi-. (Paṭicca sadisaṃ. Yāva asaññasattā) appaṭighe appaṭighassa atthi. Sahajātaṃ, purejātaṃ. Pacchājātaṃ, āhāraṃ, indriyaṃ, sahajāto appaṭigho eko khandho tiṇṇannaṃ, yāva asaññasattā, purejātaṃ vatthuṃ, itthindriyaṃ, purisindriyaṃ. Jīvitindriyaṃ, āpodhātuṃ kabaḷikāraṃ āhāraṃ aniccato domanassaṃ-. Vatthu appaṭighānaṃ khandhānaṃ atthi-. Pacchājātā appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa atthi-. [PTS Page 118] [\q 118/] kabaḷīkāro āhāro imassa appaṭighassa kāyassa atthi-. Rūpajīvitindriyaṃ appaṭighānaṃ kaṭattā atthi. Paccayena paccayo.
Appaṭigho sappaṭighassa atthi-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajātā appaṭighā khandhā sappaṭighānaṃ cittasamu-. Atthi-. Paṭisandhi- āpodhātu sappaṭighānaṃ mahābhūtānaṃ atthi-. Āpodhātu sappaṭighānaṃ cittasamu-. Kaṭattā-. Upādā-. Atthi-. Apodhātu-. Cakkhāyatanassa phoṭṭhabbāyatanassa atthi-. Bāhiraṃ-. Āhāra-. Utu-. Asaññasattānaṃ-. Pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa atthi-. Kabaḷīkāro āhāro imassa sappaṭighassa kāyassa atthi-. Rūpajīvitindriyaṃ sappaṭighānaṃ kaṭattā-. Atthi-.
Appaṭigho sappaṭighassa ca appaṭighassa ca atthi-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajāto appaṭigo eko khandho
[BJT Page 808] [\x 808/]
Tiṇṇannaṃ khandhānaṃ sappaṭighānañca appaṭighānañca, (paṭicca sadisaṃ. Yāva asaññasattā, ) pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa appaṭighassa ca kāyassa atthi-. Kabaḷīkāro āhāro imassa sappaṭighassa ca appaṭighassa ca kāyassa atthi-. Rūpajīvitindriyaṃ sappaṭighānañca kaṭattā rūpānaṃ atthi-. Sappaṭigho ca appaṭigho ca appaṭighassa atthi-. (Paṭicca sadisaṃ, yāva asaññasattā)
Sappaṭigho ca appaṭigho ca-. Appaṭighassa atthi-. Sahajātaṃ, purejātaṃ, -sahajātā appaṭighā khandhā ca mahābhūtā ca appaṭighānaṃ citta-. (Paṭicca sadisaṃ. Yāva asaññasattā, ) sahajāto cakkhuviññāṇa sahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ-. Dve. Kāyaviññāṇa sahagato eko khandho [PTS Page 119] [\q 119/] ca kāyāyatanañca tiṇṇannaṃ khandhānaṃ atthi-. Dve-. Sappaṭigho ca appaṭigho ca-. Sappaṭighassa ca appaṭighassa ca atthi-. (Paṭicca sadisaṃ. )
Hetuyā tīni, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye dve, purejāte tīni, pacchājāte tīṇi. Āsevane ekaṃ, kamme tīni, vipāke tīṇi, āhāre tīni. Indriye pañca, jhāne tīni, magge tīni, sampayutte ekaṃ, vippayutte cattāri, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava, (evaṃ gaṇetabbaṃ. )
Anulomaṃ.
Sappaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena-. Sappaṭigho dhammo appaṭighassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejātapaccayena paccayo. Sappaṭigho dhammo sappaṭighassa ca appaṭighassa ca sahajātapacca-. Appaṭigho dhammo appaṭighassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejātapacca-. Pacchājātapacca-. Kammaṃ-. Āhāra-. Indriya-. Appaṭigho sappaṭighassa dhammassa sahajātapacca-. Pacchājātapacca-. Kamma-. Āhāra-. Indriya-. Appaṭigho sappaṭighassa ca appaṭighassa ca sahajātapacca-. Pacchājatapacca-. Kamma-. Āhāra-. Indriyapacca-. [PTS Page 120] [\q 120/] sappaṭigho ca appaṭigho ca-. Dhammā, sappaṭighassa dhammassa sahajātapacca-. Sappaṭigho caappaṭigho ca appaṭighassa sahajātaṃ, purejātaṃ, sappaṭigho ca appaṭigho ca dhammā sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo.
Na hetuyā nava, (saṃkhittaṃ. ) Na samanantare nava, na sahajāte cattāri na aññamaññe nava, na nissaye cattāri, na upanissaye
[BJT Page 809] [\x 809/]
Nava, na purejāte nava, (saṃkhittaṃ. ) Na sampayutte nava, na vippayutte nava, no atthiyā cattāri, no natthiyā nava, no vigate nava, no avigate cattāri.
Paccanīyaṃ.
Hetupaccayā nārammaṇe tīni, (saṃkhittaṃ. ) Na anantare tīṇi, na samanantare tīṇi, na aññamaññe tīni, na upanissaye tīṇi, (saṃkhittaṃ. ) Na sampayutte tīṇi, na vippayutte ekaṃ, no natthiyā tiṇi, no vigate tīṇi.
Anuloma paccanīyaṃ.
Na hetupaccayā ārammaṇe dve, adhipatiyā cattāri (anuloma mātikā gahetabbā. ) Avigate nava.
Paccanīyānulomaṃ.
Sappaṭigha dukaṃ niṭṭhitaṃ. [PTS Page 121] [\q 121/]
11 Rūpi dukaṃ.
Rūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā, ekaṃ mahābhūtaṃ paṭicca tayomahābhūtā, dve mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. Rūpiṃ dhammaṃ paṭicca arūpi dhammo hetu-. Paṭisandhikkhaṇe vatthuṃ paṭicca arūpī khandhā-. Rūpiṃ dhammaṃ rūpī ca arūpī ca dhammā hetu-. Paṭisandhikkhaṇe vatthuṃ paṭicca arūpī khandhā-. Mahābhūtepaṭicca kaṭattā rūpaṃ-. Arūpiṃ dhammaṃ-. Arūpī dhammo-. Hetu-. Arūpiṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Dve-. Paṭisandhi-. Arūpiṃ dhammaṃ rūpī dhammo hetu-. Arūpī khandhe paṭicca cittasamu-. Paṭisandhi-.
Arūpī dhammaṃ-. Rūpī ca arūpī ca dhammā-. Hetu-. Arūpiṃ ekaṃ khandhaṃ paṭicca tayokhandhā cittasamu-. Dve-. Paṭisandhi-. [PTS Page 122] [\q 122/] rūpi ca arūpī ca dhammaṃ rūpī dhammo hetu-. Arūpī dhave ca mahābhūte ca paṭicca cittasamu-. Paṭisandhikkhaṇe-. Rūpiṃ ca arūpiṃ ca-. Arūpī dhammo-. Hetu-. Paṭisandhikkhaṇe arūpiṃ ekaṃ-. Khandhañca vatthuṃ ca paṭicca tayo khandhā-. Dve-. Rūpiṃ ca arūpiṃ ca dhammaṃ-. Rūpī ca arūpī ca dhammā-. Hetupaṭisandhikkhaṇe-. Arūpiṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā-. Dve-. Arūpī khandhe ca mahābhūte ca paṭicca kaṭattā-. (Saṃkhittaṃ)
Hetuyā nava, ārammaṇe tīni, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye
[BJT Page 810] [\x 810/]
Nava, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava. Āhāre nava, indriye nava. Jhāne nava, magge nava, sampayutte tīṇi, cittayutte nava, atthiyā nava, natthiyā tīni, vigate tīṇi, avigate nava.
Anulomaṃ.
Rūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati na hetupaccayā, tīṇi. Arūpiṃ dhammaṃ-. Arūpī dhammo-. Na hetu-. Ahetukaṃ arūpiṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Dve-. Ahetuka paṭisandhi-. Vicikicchāsahagate uddacca sahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho-. Na hetu paccayā nava, pañhā. (Ahetukanti niyāmetabbaṃ. [PTS Page 123 [\q 123/] ] na hetuyā nava, nārammaṇe tīni, nādhipatiyā nava, nānantare tīṇi, na samanantare tīni, na aññamaññe tīni, na upanissaye tīni, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme dve, na vipāke pañca, na āhāre ekaṃ, na indriye ekaṃ, na jhāne dve, na magge nava, na sampayutte tīṇi, na vippayutte dve, no natthiyā tīṇi, no vigate tīṇi.
Paccanīyaṃ.
Hetupaccayā nārammaṇe tīṇi, nādhipatiyā nava, na anantare tīni, na samanantare tīni, na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme ekaṃ, na vipāke pañca, na sampayutte tīni, na vippayutte ekaṃ, no natthiyā tīni, no vigate tīṇi.
Anulomapaccanīyaṃ.
Na hetupaccayā ārammaṇe tīni, anantare tīni, samanantare tīni, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge ekaṃ, sampayutte tīni, vippayutte nava, atthiyā nava, natthiyā tīni, vigate tīni, avigate nava.
Paccanīyānulomaṃ.
(Sahajātavāro'pi paṭiccavāra sadiso. [PTS Page 124 [\q 124/] ]
Rūpiṃ dhammaṃ paccayā rūpī dhammo-. Hetupaccayā, ekaṃ mahābhūtaṃ, (paṭicca sadisaṃ, )rūpiṃ dhammaṃ paccayā arūpī dhammo-. Hetu-. Vatthuṃ paccayā arūpī khandhā, paṭisandhi-. Rūpiṃ dhammaṃ paccayā rūpī ca arūpī ca-.
[BJT Page 811] [\x 811/]
Hetu-. Vatthuṃ paccayā arūpī khandhā, mahābhūte paccayā cittasamu-. Paṭisandhi-. (Evaṃ avasesā pañhā, pavatti paṭisandhi vibhajitabbā. )
Rūpiṃ dhammaṃ-. Arūpī dhammo-. Ārammaṇapaccayā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāya-. Vatthuṃ paccayā arūpī khandhā, paṭisandhi-. Arūpiṃ dhammaṃ-. Arūpī dhammo-. Ārammaṇa-. Arūpiṃ ekaṃ khandhaṃ-. Dve-. Rūpiṃ ca arupiṃ ca dhammaṃ paccayā arūpī dhammo-. Ārammaṇa-. Cakkuviññāṇa sahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā, dve-. Kāyavi-. Arūpiṃ ekaṃ khandhañca vatthuṃ capaccayā tayo khandhā-. Dve. (Saṃkhittaṃ. )
Hetuyā nava, ārammaṇe tīni, adhipatiyā nava, anantare tīni, samanantare tīni, sahajātenava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevanetini, kamme nava, (saṃkhittaṃ. ) Magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīni, vigate tīṇi, avigate nava.
Anulomaṃ. [PTS Page 125] [\q 125/]
Rūpiṃ dhammaṃ paccayā rūpi dhammo uppajjati na hetupacca-. Ekaṃ mahābhūtaṃ-. Asaññasattānaṃ ekaṃ mahābhūtaṃ-. Rūpiṃ dhammaṃ paccayā arūpī dhammo na hetu-. Cakkhāyatanaṃ paccayā cakkhuvi-. Kāyāyatanaṃ kāya-. Vatthuṃ paccayā ahetukā arūpī khandhā, ahetukapaṭisandhi-. Vatthu paccayā vicikicchājahagato uddhaccasahagato moho-. Rūpiṃ dhammaṃ-. Rūpī ca arūpī ca na hetu-. (Pavatti paṭisandhi kāyabbā. )
Arūpiṃ dhammaṃ-. Arūpī-. Na hetu-. Ahetukaṃ arūpiṃ ekaṃ khandhaṃ-. Paṭisandhi-. Vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho-. Arūpiṃ dhammaṃ-. Rūpī dhammo na hetu-. Arūpī khandhe paccayā cittasamu-. Paṭisandhi-. Arūpiṃ dhammaṃ-. Rūpī ca arūpī ca-. Na hetu-. Arūpiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamu-. Dve-. Paṭisandhi-. Rūpiṃ ca arūpiṃ ca-. Rūpī dhammo na hetu-. Arūpī khandhe ca mahābhūte ca paccayā cittasamu-. Paṭisandhi-. Rūpiṃ ca arūpiṃ ca-. Arūpī-. Na hetu paccayā-. Cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā-. Dve-. Kāyaviññāṇa-. Arūpiṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā-. Dve-. Paṭisandhi-. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchāsahagato uddhaccasahagato moho-. Rūpiṃ ca arūpiṃ ca-. Rūpī ca arūpī ca-. Na hetu-. Arūpiṃ ekaṃ khandhañca vatthuṃ ca paccayā
[BJT Page 812. [\x 812/] ]
Ahetukā tayo khandhā. - Arūpī khandhe ca mahābhūte ca paccayā cittasamu-. Paṭisandhikkhaṇe-. [PTS Page 126] [\q 126/]
Na hetuyā nava, nārammaṇe tīni. Nādipatiyā nava, nānantare tīṇi, na samanantare tīṇi, na aññamaññe tīni, na upanissaye tiṇi, na purejāte nava, na paccājāte nava, na āsevane nava, na kamme cattāri, na vipāke nava, na āhāre ekaṃ, na ivdriye ekaṃ, na jhāne cattāri, na magge nava, na sampayutte tīṇi, na vippayutte dve, no natthiyā tīṇi, no vigate tīṇi.
Paccanīyaṃ.
Hetu paccayā nārammaṇe tīni, (saṃkittaṃ. ) (Sabbe kātabbā. ) Na kamme tīṇi, na vipāke nava, na sampayutte tīṇi, na vippayutte ekaṃ, no natthiyā tīni, no vigate tiṇi.
Anuloma paccanīyaṃ.
Nahetupaccayā ārammaṇe tīni, (sabbe kātabbā. ) Jhāne nava, magge tīṇi, (saṃkhittaṃ. ) Avigate nava.
Paccanīyānulomaṃ.
(Nissayavāropi paccayavāra sadiso. )
Arūpiṃ dhammaṃ saṃsaṭṭho arūpī dhammo hetu pacca-. Arūpiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve-. Paṭasandhi-. Hetuyā ekaṃ, avigate ekaṃ, (evaṃ paccaniyā tīṇi, gaṇanāpi sampayuttavārepi sabbe kātabbā. ) (Ekoyeva pañho, ) arūpī dhammo, arūpissa hetu pacca-. Arūpī hetu sampayuttakānaṃ khandhānaṃ hetu-. Paṭisandhi-. [PTS Page 127] [\q 127/] arūpī dhammo rūpissa hetu-. Arūpī hetu cittasamuṭṭhānānaṃ hetu-. Paṭisandhi-. Arūpī dhammo rūpissa ca arūpissa ca hetu-. Arūpi hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca hetu-. Paṭisandhi-.
Rūpī dhammo arūpissa ārammaṇa pacca- cakkhuṃ, vatthuṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, āpodhātuṃ, kabaḷīkāraṃ āhāraṃ, aniccato-. Domanassaṃ, uppajjati. Dibbena cakkhunā-. Dibbāya sota-. Rasāyatanaṃ cakkhuvi-. Phoṭṭhabbāyatanaṃ kāyavi-. Rūpī khandhā iddhi-. Pubbe-. Anāgataṃ-. Āvajjanāya ārammaṇa. Arūpī dhammo arūpissa ārammaṇa pacca-. Dānaṃ-. Sīlaṃ-. Uposathaṃ-. Taṃ pacca-. Pubbesu-. Jhānā. Ariyā maggā-. Phalaṃ pacca-. Nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya, ārammaṇa pacca-. Ariyā pahīnakilesaṃ-. Vikkhamhita-. Pubbe-. Arūpī khandhe aniccato-. Domanassaṃ-. Cetopariyañāṇena-.
[BJT Page 813] [\x 813/]
Arūpī citta-. Ākāsānañcāyatanaṃ nevasaññā-. Arūpī khandhā iddhividha-. Cetopubbe-. Yathā-. Anāgataṃ-. Āvajjanāya ārammaṇa-.
Rūpī dhammo arūpissa adhipati-. [PTS Page 128] [\q 128/] ārammaṇādhi-. Cakkhuṃ kabaḷīkāraṃ āhāraṃ garuṃ katvā assādeti, taṃ garuṃ katvā rāgo-. Diṭṭhi uppa-. Arūpī dhammo arūpissa adhi-. Ārammaṇādi-. Sahajātādhi-. Ārammaṇādhi-. Dānaṃ-. (Saṃkhittaṃ. ) Nibbānaṃ maggassa phalassa adhi-. Arūpī khandhe garuṃ katvā assādeti, rāgo-. Diṭṭhi uppajjati. Sahajātādhipati arūpī adhipati-. Sampayuttakānaṃ khandhānaṃ adhi-. Arūpī rūpissa adhi-. Sahajātādhāpati arūpī adhipati cittasamu-. Adhi-. Arūpī dhammo rūpissa ca arūpissa ca adhi-. Sahajātādhipati arūpī adhipati sampayuttakānaṃ khandhānaṃ cittasamu-. Adhi-. Paccayena paccayo.
Arūpī dhammo arūpissa anantara-. Purimā purimā arūpī khandhā pacchimānaṃ pacchimānaṃ, phalasamāpattiyā anantara pacca-. Samanantara pacca-. Sahajāta paccaye satta, (ihaghaṭanā natthi, ) aññamaññe paccaye cha, (nissaya paccaye satta pañhā, ihaghaṭanā natthi, ) rūpī dhammo arūpissa upanissaya pacca-. Ārammaṇū-. Pakatu-. Pakatupa-. Utuṃ-. Bhojanaṃ, senāsanaṃ upanissāya, dānaṃ deti-. Saṅghaṃ hindati utu bhojanaṃ senāsanaṃ saddhāya phalasamāpattiyā, upanissaya-. [PTS Page 129] [\q 129/] arūpī dhammo arūpissa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatūpa-. Saddhaṃ upanissāya dānaṃ-. Sīlaṃ-. Kāyikaṃ dukkhaṃ, upanissāya dānaṃ deti, saṅghaṃ bhindati, saddhā-. Kāyikaṃ dukkhaṃ, saddhāya phalasamāpattiyā upanissaya-. Paccayena paccayo.
Rūpī dhammo arūpissa pure-. Ārammaṇa pure-. Vatthupure-. Ārammaṇa-. Cakkhuṃ vatthuṃ, kabaḷīkāraṃ āhāraṃ, aniccato-. Domanassaṃ, uppajjati, dibbena cakkhunā rūpaṃ-. Dibbāya sotadhātuyā saddaṃ-. Rūpāyatanaṃ cakkuvi-. Poṭṭhabbāyatanaṃ kāyavi-. Vatthupure-. Cakkhāyatanaṃ cakkhuvi-. Kāyāyatanaṃ kāyaviññāṇa-. Vatthu arūpīnaṃkhandhānaṃ purejāta-. Arūpī dhammo rūpissa dhammassa pacchājāta-. Pacchājātā rūpī khandhā purejātassa imassa kāyassa pacchā-. Arūpī dhammo arūpissa āsevana-. Purimā purimā -. Pacchimānaṃ pacchimānaṃ-.
Arūpī-. Arūpissa kamma-. Sahajātā, nānākhaṇikā, - sahajātā arūpī cetanā sampayuttakānaṃ khandhānaṃ kamma-. Nānākhaṇikā arūpī cetanā vipākānaṃ khandhānaṃ kamma-. [PTS Page 130] [\q 130/] arūpī- rupissa kamma-. Sahajātā, nānākhaṇikā, -sahajātā arūpī cetanā cittasamu-. Kamma-. Nānākhaṇikā, arūpī cetanā kaṭattā-. Kamma-. Arūpī dhammo rūpissa ca
[BJT Page 814] [\x 814/]
Arūpissa ca kamma-. Sahajātā, nānākhaṇikā, -sahajāta arūpī cetanā sampayuttakānaṃ khandhānaṃ cittasamu-. Kamma-. Nānākhaṇikā arūpī cetanā vipākānaṃ khandhānaṃ kaṭattā ca kamma-. Arūpī dhammo arūpissa vipāka pacca-. Tīni. Rūpī dhammo rūpissa āhāra pacca-. Kabaḷīkāro āhāro imassa kāyassa āhāra pacca-. Arūpī dhammo arūpissa āhāra pacca-. Tīṇi. Rūpī dhammo rūpissa indriya pacca-. Rūpajīvitindriyaṃ kaṭattā rūpānaṃ indriya pacca-. Rūpī dhammo arūpissa indriya-. Cakkundriyaṃ, kāyindriyaṃ, kāyavi-. Indriya, arūpī dhammo arūpissa indriya pacca-. Tīni, rūpī ca arūpī ca arūpissa [PTS Page 131] [\q 131/] indriya-. Cakkhundriyañca cakkhuviññāṇañca cakkuviññāṇa sahagatānaṃ khandhānaṃ indriya-. Kāyindriyañca-. Arūpī dhammo arūpissa jhāna pacca-. Tīṇi, magga pacca-. Tīni, sampayutta pacca-. Ekaṃ.
Rūpī dhammo rūpissa dhammassa atthi-. Sahajātaṃ, āhāraṃ, indriyaṃ, - sahajātaṃ ekaṃmahābhūtaṃ, yāva asaññasattā, kabaḷīkāro āhāro imassa kāyassa atthi-. Rūpajīvitindriyaṃ kaṭattā-. Atthi-. Rūpī dhammo arūpissa atthi-. Sahajātaṃ, purejātaṃ-. Sahajātaṃ-. Paṭisandhikkhaṇe-. Vatthu arūpīnaṃ khandhānaṃ atthi-. Purejātaṃ cakkhuṃ kabaḷīkāraṃ āhāraṃ aniccato-. Domanassaṃ-. Dibbena cakkhunā-. Dibbāya sotadhātuyā-. Rūpāyatanaṃ cakkuvi-. Phoṭṭhabbāyatanaṃ kāyavi-. Cakkhāyatanaṃ cakkhuvi-. [PTS Page 132] [\q 132/] kāyāyatanaṃ kāyaviññāṇa-. Vatthu arūpīnaṃ khandhānaṃ atthi. Arūpī dhammo arūpissa dhammassa atthi-. Arūpī eko khandho tiṇṇannaṃ-. Dve-. Paṭisandhi-. Arūpī dhammo rūpissa atthi-. Sahajātaṃ, pacchājātaṃ-. Sahajātā arūpī khandhā cittasamu-. Paṭisandhi-. Pacchājātā arūpī khandhā purejātassa imassa kāyassa atthi-. Arūpī dhammo rūpissa ca arūpissa ca atthi-. Arūpī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca atthi-. Dve-. Paṭisandhi-.
Rūpī ca arūpī ca dhammā rūpissa atthi-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajātā arūpī khandhā ca mahābhūtā ca cittasamu-. Atthi. - Pacchājātā arūpī khandhā cakabaḷīkāro āhāro ca imassa
[BJT Page 815] [\x 815/]
Kāyassa atthi-. Pacchājātā arūpī khandhā ca rūpajīvitindriyañca kaṭattā rūpānaṃ atthi-. Rūpī ca arūpī ca dhammā arūpissa dhammassa atthi-. Sahajātaṃ, purejātaṃ, sahajāto cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ atthi-. Dve-. Kāyaviññāṇasahagato arūpī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi-. Dve-. Paṭisavdikkhaṇe arūpī eko khandho ca vatthu ca tiṇṇannaṃ-. Dve-. Natthipacca-. Vigatapacca-. Avigatapacca0.
Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, [PTS Page 133] [\q 133/] aññamaññe cha. Nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīni, vipāko tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve, atthiyā satta, natthiyā ekaṃ, vigate ekaṃ, avigate satta.
Anulomaṃ.
Rūpī dhammo rūpissa dhammassa sahajātapacca-. Āhārapacca-. Indriyapacca-. Rūpī dhammo arūpissa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejātapacca-. Arūpī dhammo arūpissa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Kamma-. Arūpī dhammo rūpissa sahajātapacca-. Pacchājātapacca-. Kammapacca-. Arūpī dhammo rūpissa caarūpissa ca sahajātapacca-. Kamma-. Rūpī ca arūpī ca dhammā rūpissa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ-. Rūpī ca arūpī ca dhammā arūpissa dhammassa sahajātaṃ, purejātaṃ.
Na hetuyā satta, na ārammaṇe satta, na adhipatiyā satta, nānantare satta, na samanantare satta, na sahajāte cha, na aññamaññe cha, na nissaye cha, na upanissaye satta, na parejāte satta, (saṃkhittaṃ. ) Na magge satta, [PTS Page 134] [\q 134/] na sampayutte cha, na vippayutte pañca, no atthiyā cattāri, no natthiyā satta, no vigate satta, no avigate cattāri.
Paccanīyaṃ.
Hetupaccayā nārammaṇe tīni, nādhipatiyā tīṇi, nānantare tīṇi, na samanantare tīṇi, na aññamaññe ekaṃ, na upanissaye tīṇi. Sabbattha tīni. Na sampayutte ekaṃ. Na vippayutte ekaṃ. No natthiyā tīṇi, no avigate tīni.
Anulomapaccaniyaṃ.
[BJT Page 816] [\x 816/]
Na hetupaccayā ārammaṇe dve, adhipatiyā cattāri, (anuloma mātikā kātabbā. Avigate satta. )
Paccanīyānulomaṃ.
Rūpīdukaṃ niṭṭhitaṃ. [PTS Page 135] [\q 135/]
12. Lokiya dukaṃ
Lokiyaṃ dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā, lokiyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca citta, kaṭattā, upādārūpaṃ, lokuttaraṃ dhammaṃ paṭicca lokuttaro dhammo uppajjati hetupa-. Lokuttaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Lokuttaraṃ dhammaṃ paṭicca lokiyo dhammo hetu, lokuttare khandhe paṭicca cittasamu-. Lokuttaraṃ dhammaṃ lokiyo ca lokuttaro ca dhammā hetu-. Lokuttaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamu-. Dve-.
Lokiyañca lokuttarañca dhammaṃ-. Lokiyo dhammo hetu-. Lokuttare khandhe ca mahābhūte ca paṭicca cittasamu-. (Saṃkhittaṃ. )
Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, [PTS Page 136] [\q 136/] samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke pañca, āhāre pañca, indriye pañca, jhānepañca, magge pañca, sampayutte dve, vippayutte pañca, atthiyā pañca, natthiyādve, vigate pañca, avigate pañca.
Anulomaṃ.
Lokiyaṃ dhammaṃ paṭicca lokiyo dhammo uppajjati na hetupaccayā, ahetukaṃ lokiyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamu-. Dve-. Ahetuka paṭisandhi-. (Yāva asaññasattā, ) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Saṃkhittaṃ. )
Na hetuyā ekaṃ, nārammaṇe tīni, nādhipatiyā dve, nānāntare tīni, samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte cattāri, na pacchājāte pañca.
[BJT Page 817] [\x 817/]
Nāsevane pañca, (na āsevanamūlake lokuttare suddhake arūpe vipāko tīṇi, niyāmetabbaṃ. Avasesā pakatikāyeva. ) Na kamme dve, na vipāke pañca, nāhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, [PTS Page 137] [\q 137/] na sampayutte tīni, na vippayutte dve, no natthiyā tiṇi, no vigate tiṇi.
Paccanīyaṃ.
Hetupaccayā narammaṇe tīni, nādhipatiyā dve, na (anantara padādi paccaniya sadisā). Na vipāko pañca, na sampayutte tīṇi, na vippayutte dve, no natthiyā tīni, no vigate tīṇi.
Anulomapaccanīyaṃ.
Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, (saṃkhittaṃ) avigate ekaṃ.
Paccanīyānulomaṃ.
(Sahajātavāro paṭiccavāra sadiso. )
Lokiyaṃ dhammaṃ paccayā lokiyo dhammo-. Hetu-. Lokiyaṃ ekaṃ khandhaṃ paccayā-. (Saṃkhittaṃ. ) Ekaṃ mahābhūtaṃ-. Mahābhūte paccayā cittasamu-. Kaṭattā-. Upādā-. Vatthuṃ paccayā lokiyā khandhā-. Gokiyaṃ dhammaṃ-. Lokuttaro hetu-. Vatthuṃ paccayā lokuttarā khandhā-. Lokiyaṃ dhammaṃ-. Lokiyo ca lokuttaro ca dhammā-. Hetu-. Vatthuṃ paccayā lokuttarā khandhā-. Mahābhūte paccayā cittasamu-. Lokuttaraṃ dhammaṃ-. Lokuttaro hetu-. Tīṇi.
Lokiyañca lokuttarañca dhammaṃ-. Lokiyo dhammo-. Hetu-. Lokuttare khandhe ca mahābhūte ca paccayā cittasamu-. [PTS Page 138] [\q 138/] lokiyañca lokuttarañca dhammaṃ-. Lokuttaro hetu-. Lokuttaraṃ ekaṃ khandhañca vatthuṃ ca paccaya tayo khandhā-. Dve. Lokiyañca lokuttarañca dhammaṃ-. Lokiyo ca lokuttaro ca -. Hetu-. Lokuttaraṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā-. Dve. Lokuttare khandhe ca mahābhūte ca paccayā cittasamu-. (Saṃkhittaṃ. )
Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kame nava, vipāke nava, (saṃkhittaṃ) magge
[BJT Page 818] [\x 818/]
Nava, sampayutte catatāri, vippayutte nava, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava.
Anulomaṃ.
Lokiyaṃ dhammaṃ paccayā lokiyo dhammo-. Na hetu-. Ahetukaṃ lokiyaṃ ekaṃ khandhaṃ-. (Yāva asañdasattā, ) cakkhāyatanaṃ paccayā cakkuviññāṇaṃ-. Kāyāyatanaṃ paccayā kāyaviññāṇaṃ-. Vatthuṃ paccayā ahetukā lokiyā khandhā-. Vicikicchāsahagate uddhaccasahagate khanadhe ca vatthuṃ ca paccayā vicikicchā-. Uddhaccasahagato moho, (saṃkhittaṃ. )
Na hetuyā ekaṃ, nārammaṇe tīṇi, nādhipatiyā cattāri, nānantare tīṇi, (saṃkhittaṃ. ) Na upanissaye tīṇi, na purejāte cattāri, na pacchājāte nava, nāsevane nava, [PTS Page 139] [\q 139/] (lokuttare arūpe vipākanti niyāmetabbaṃ. ) Na kamme cattāri, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīni, na vippayutte dve, no natthiyā tīni, no vigate tīṇi.
Paccanīyaṃ.
Hetupaccayā nārammaṇe tīni, nādhipatiyā cattāri, nānantare tīṇi, (na samanantare padādipaccaniya sadisā. ) Na vipāke nava, na sampayutte tīṇi, na vippayutte dve, no natthiyā tīni, no vigate tiṇi,
Anulomapaccanīyaṃ.
Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, avigate ekaṃ.
Paccanīyānulomaṃ.
Lokiyaṃ dhammaṃ saṃsaṭṭho lokiyo-. Hetu-. Lokiyaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā-dve-. Paṭisandhikkhaṇe lokuttaraṃ dhammaṃ saṃsaṭṭho lokuttaro hetu-. Lokuttaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā-. Dve-. (Saṃsaṭṭhavāro evaṃ vitthāretabbo. Sahagaṇanābhi, dve-. Pañhā-. Sampayuttavāro saṃsaṭṭhavāra sadiso. )
Lokiyo dhammo lokiyssa dhammassa hetupacca-. Lokiyā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu pacca-. Paṭisandhi-. Lokuttaro dhammo lokuttarassa dhammassa hetu-. Tīni-. [PTS Page 140] [\q 140/] lokiyo dhammo lokiyassa dhammassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbesu-. Jhānā-. Ariyā gotrabhuṃ. - Vodānaṃ-.
[BJT Page 819] [\x 819/]
Pacca-. Pahīna kilesaṃ-. Vikkhamhita-. Pubbe-. Cakkhuṃ, vatthuṃ. Lokiye khandhe aniccato-. Domanassaṃ-. Dibbena cakkhunā rūpaṃ-. Dibbāya sotadhātuyā saddaṃ-. Cetopariyañāṇena-. Lokiya cittasa-. Ākāsānañcāyatanaṃ viññāṇa-. Ākiñcaññāyatanaṃ nevasaññā-. Rupāyatanaṃ cakkhu-. Phoṭṭhabbāyatanaṃ kāya-. Lokiyā khandhā iddividha-. Ceto. Pubbe-. Yathākammū-. Anāgataṃsa, āvajjanāya ārammaṇapacca-.
Lokuttaro dhammo lokuttarassa ārammaṇa-. Nibbānaṃ maggassa-. Phalassa ārammaṇapacca-. Lokuttaro lokiyassa dhammassa ārammaṇa-. Ariyā maggā vuṭṭhahitvā maggaṃ-. Phalaṃ pacca-. Nibbānaṃ gotrabhussa-. Vodānassa-. Āvajjanāyaārammaṇa-. Ariyā cetopariyañāṇena lokuttara cittasamaṅgissa cittaṃ-. Lokuttarā khandhā cetopariya-. Pubbe-. Anāgataṃsa-. Āvajjanāya ārammaṇa-. Lokiyo dhammo lokiyassa adhipati, ārammaṇādhipati, sahajātādhipatā, ārammaṇādhipati: dānaṃ datvā, sīlaṃ-. Uposatha-. Pubbe-. Jhānā-. [PTS Page 141] [\q 141/] sekkhā-. Gotrabhuṃvodānaṃ garuṃ katvā-. Cakkhuṃ vatthuṃ-. Lokiye khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi-. Uppajjati. Sahajātādhipati lokiyādhipati sampayuttakānaṃ khandhānaṃ cittasamu-. Adhipati-. Lokuttaro dhammo lokuttarassa dhammassa adhapati-. Ārammaṇādhipati sahajātādhipati-. Ārammaṇādhipati: nibbānaṃ maggassa phalassa adhipati-. Sahajātādhipatilokuttarādhipati sampayuttakānaṃ khandhānaṃ adhipati-. Lokuttaro dhammo lokiyassa-. Adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: ariyā maggā vuṭṭhahitvā maggaṃ garuṃ-. Phalaṃ garuṃ-. Nibbānaṃ garuṃ katvā-. Pacca-. Nibbānaṃ gotrabhussa, vodānassa, adhipati-. Sahajātādhipati lokuttarādhipati cittasamu-. Adhipati-. Lokuttaro lokiyassa ca lokuttarassa ca adhipati-. Sahajātādhipati lokuttarādipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipati-. Lokiyo dhammo lokiyassa anantara-. Purimā purimā lokiyā khandhā pacchimānaṃ-. Anulomaṃ gotubussa anulomaṃ vodānassa anantara lokiyo dhammo lokuttarassa anantara-. Gotubhu maggassa vodānaṃ maggassa-. Anulomaṃ phalasamāpattiyā-. Nirodhā vuṭṭhahantassa-. Nevasaññā, -. Phalasamāpattiyā anantarapaccayena paccayo.
Lokuttaro dhammo lokuttarassa [PTS Page 142] [\q 142/] dhammassa anantara-. Purimā puramā lokuttarā khandhā pacchi-. Anantarapacca-. Maggo phalassa phalaṃ phalassa anantara-. Lokuttaro dhammo lokiyassa anantara-. Phalaṃ vuṭṭhānassa anantarapacca-. Loniyo dhammo lokiyassa dhammassa samanantarapacca-. Sahajātapacca-. (Pañca pañhā, ghaṭanā natthi)
[BJT Page 820] [\x 820/]
Aññamaññapaccayena paccayo, dve-. Nissayapacca-. Upanissayapacca-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-. Lokiyaṃ saddhaṃ upanissāya dānaṃ deti, vipassanaṃ uppādeti, abhiññaṃ-. Samāpattiṃ-. Mānaṃ jappeti, diṭṭhiṃ gaṇhāti, lokiyaṃ sīlaṃ, senāsanaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, lokiyā saddhā-. Senāsanaṃ loniyāya saddhāya kāyikassa-. Dukkhassa upanissaya-. Kusalākusalaṃ kammaṃ vipākassa upanissaya-. Lokiyo dhammo lokuttarassa upanissaya-. Anantarū-. -Pakatu-. Pakatupa-. Paṭhamassa maggassa parikammaṃ paṭhamassa maggassa upani-. Catutthassa maggassa-. Lokuttaro dhammo lokuttara-. Upani-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Paṭhamo maggo dutiyassa upani-. Tatiyo maggo catutthassa maggassa-. Lokuttaro dhammo lokiyassa upani-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatūpa-. Ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, [PTS Page 143] [\q 143/] uppannaṃ samāpajjanti. Saṅkhāre aniccato-. Ṭhānāṭhāna kosalassa upani-. Phalasamāpatti-. Kāyikassa sukhassa upanissaya-. Lokiyo dhammo lokiyassa purejāta-. Ārammaṇa pure-. Vatthupure, ārammaṇapure-. Cakkhuṃ-. Vatthuṃ aniccato-. Domanassaṃ-. Dibbena cakkuṇā dibbāya sotadātuyā-. Rūpāyatanaṃ cakkhu-. Phoṭṭhabbāyatanaṃ kāya-. Vatthupure-. Cakkhāyatanaṃ cakkuvi-. Kāyāyatanaṃ kāyaviññā-. Vatthu lokiyānaṃ khandhānaṃ purejātapaccayena paccayo.
Lokiyo dhammo lokuttarassa purejāta-. Vatthu purejātaṃvatthu lokuttarānaṃ khandhānaṃ purejāta-. Lokiyo dhammo lokiyassa pacchājāta-. Pacchājātā lokiyā khandhā purejātassa imassa kāyassa pacchā-. Lokuttaro dhammo lokiyassa pacchājāta-. Pacchājātā lokuttarā khandhā purejātassa imassa pacchā-. Lokiyo dhammo lokiyassa āsevana-. Purimā purimā lokiyā khandhā pacchimā pacchimā āsevana-. [PTS Page 144] [\q 144/] anulomaṃ gotrabhussa, anulomaṃ vodānassa āsevana-. Lokiyo dhammo lokuttarassa āsevana-. Gotrabhu maggassa vodānaṃ maggassa āsevana-. Lokiyo dhammo lokiyassa dhammassa kammapacca-. Sahajātā, nānākhaṇikā, -sahajātā lokiyā cetanā sampayuttakānaṃ khandhānaṃ cittasamu-. Kamma-. Nānākhaṇākā lokiyā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-. Lokuttaro dhammo lokuttarassa dhammassa kamma-. Sahajātā, nānākhaṇikā, sahajātā lokuttarā cetanā sampayuttakānaṃ khandhānaṃ kamma-. Nānākhaṇikā lokuttarā cetanā vipākānaṃ khandhānaṃ kamma-. Lokuttaro dhammo lokiyassa kamma-. Lokuttarā cetanā cittasamu-. Kamma-. Lokuttaro dhammo
[BJT Page 821] [\x 821/]
Lokiyassa ca lokuttarassa ca kamma-. Lokuttarā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca kamma-. Lokiyo dhammo lokiyassa vipākapacca-. Vipāko lokiyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamu-. Vipākaṃ-. Dve-. Paṭisandhikkhaṇe lokuttaro dhammo lokuttarassa-. Tīṇi-. Lokiyo dhammo lokiyassa āhāra-. [PTS Page 145] [\q 145/] lokiyā āhārā, sampayuttakānaṃ khandhonaṃ cittasamuṭṭhānānañca āhāra-. Paṭisandhi-. Kabaḷīkāro āhāro imassa kāyassa āhāra-. Lokuttaro dhammo lokuttarassa āhāra-. Tīni, lokiyo dhammo lokiyassa indriya-. Paṭisandhikkhaṇe kātabbo. Caktundriyaṃ cakkhuvi-. Kāyindriyaṃ kāyavi-. Indriyapacca-. Rūpajīvitindriyaṃ kaṭattā-. Indriyapaccayena paccayo.
Lokuttaro dhammo lokuttarassa indriya- tīṇi, lokiyo dhammo lokiyassa jhānapacca-. Ekaṃ, lokuttaro tiṇi, maggapaccayo-. Lokiye ekaṃ. Lokuttare tīṇi, lokiyo dhammo lokiyassa dhammassa sampayutta-. Ekaṃ, lokuttaro eko lokiyo dhammo lokiyassa dhammassa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, -sahajātā lokiyā khandhā cittasamu-. Vippayutta, paṭisandhi-. Khandhā vatthussavippa-. Vatthu khandhānaṃ vippayutta-. Purejātaṃ, cakkhāyatanaṃ cakkuvi-. Kāyāyatanaṃ kāyaviññā-. Vatthu lokiyānaṃ khandhānaṃ vippa-. Pacchājātā lokiyā khandhā purejātassa imassa kāyassa vippayutta paccayena paccayo.
Lokiyo dhammā lokuttarassa [PTS Page 146] [\q 146/] vippa-. Purejātaṃ-. Vatthu lokuttarānaṃ khandhānaṃ vippa-. Lokuttaro dhammo lokiyassa vippa-. Sahajātaṃ, pacchājātaṃ, sahajātā lokuttarā khandhā cittasamu-. Vippa-. Pacchājātā lokuttarā khandhā purejātassa imassa kāyassa vippayutta paccayena paccayo.
Lokiyo dhammo lokiyassa atthi-. Sahajātaṃ, purejātaṃ. Pacchājātaṃ, āhāraṃ, indriyaṃ, sahajāto lokiyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamu-. Yāva asaññasattā-. Purejātaṃ, cakkhuṃ, vatthuṃ, (purejāta sadisaṃ. ) Vatthu lokiyānaṃ khandhānaṃ atthi-. Pacchājātā lokiyā khandhā purejātassa imassa kāyassa atthi-. Kabaḷīkāro āhāro imassa kāyassa atthi-. Rūpajīvitindriyaṃ kaṭattā rūpānaṃ atthipaccayena paccayo.
Lokiyo dhammo lokuttarassa atthi-. Purejātaṃ, vatthu lokuttarānaṃ khandhānaṃ atthi-. Lokuttaro dhammo lokuttarassa
[BJT Page 822] [\x 822/]
Atthi-. Lokuttaro eko khandho tiṇṇannaṃ khandhānaṃ-. Dve-. Lokuttaro lokuttarassa atthi-, sahajātaṃ, pacchājātaṃ, - sahajātā: lokuttarā khandhā cittasamu-. Atthi-. Pacchājātā lokuttarā khandhā purejātassa imassa kāyassa atthi-. Lokuttaro dhammo lokiyassa ca lokuttarassa ca atthi-, lokuttaro eko khandho tiṇṇannaṃ khandhānaṃ cittasamu-. [PTS Page 147] [\q 147/] atthi-. Dve-. Lokiyo ca lokuttaro ca -. Lokiyassa atthi-. Sahajātaṃ, pacchājātaṃ, āhāraṃ indriyaṃ, - sahajātā lokuttarā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthi, pacchājātā lokuttarā khandhā ca rūpajīvitivdriyañca kaṭattā rūpānaṃ atthi-. Lokiyo ca lokuttaro ca dhammā lokuttarassa atthi-. Sahajātaṃ, purejātaṃ, sahajāto lokuttaro eko khandho ca vatthuñca tiṇṇannaṃ khandhānaṃ atthi-. Dve-. Natthipacca-. Vigata pacca-. Avigatapaccayena paccayo.
Hetuyā cattāri, ārammaṇe tīni, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.
Anulomaṃ.
Lokiyo dhammo lokiyassa dhammassa ārammaṇapacca-. [PTS Page 148] [\q 148/] sahajāta pacca-. Upanissayapacca-. Purejātapacca-. Pacchājātapacca-. Kammapacca-. Āhārapacca-. Indriyapacca-. Lokiyodhammo lokuttarassa upanissayapacca-. Purejātapacca-. Lokuttaro dhammo lokuttarassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Lokuttarolokiyassa dhammassa ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Pacchājātapacca-. Lokuttaro dhammo lokiyassa ca lokuttarassa ca sahajāta pacca-. Lokiyo ca lokuttaro ca lokiyassa sahajātaṃ-. Pacchājātaṃ, āhāraṃ, indriyaṃ-. Lokiyo ca lokuttaro ca lokuttarassa-. Sahajātaṃ purejātaṃ.
Na hetuyā satta, (saṃkhittaṃ. ) Na samanantare satta, na sahajāte pañca, na aññamaññe pañca, na nissaye pañca, na upanissaye satta, na purejāte cha, na pacchājāte satta, (saṃkhittaṃ. ) Na magge
[BJT Page 823] [\x 823/]
Satta. Na sampayutte pañca, na vippayutte cattāri, no atthiyā cattāri, no natthiyā satta, no vigate satta, no avigate ctāri.
Paccanīyaṃ.
Hetupaccayā nārammaṇe cattāri, (saṃkhittaṃ. ) Na samanantare cattāri, na aññamaññe dve, na upanissaye cattāri, (saṃkhittaṃ. ) Na magge cattāri, [PTS Page 149] [\q 149/] na sampayutte dve, na vippayutte dve, no natthiyā cattāri, no vigate cattāri.
Anuloma paccanīyaṃ.
Na hetupaccayā ārammaṇe tīṇi, adhipatiyā cattāri, (anuloma mātikā kātabbā, ) avigate satta.
Paccanīyānulomaṃ.
Lokiya dukaṃ niṭṭhitaṃ. [PTS Page 150] [\q 150/]
13. Kenaci viññeyya dukaṃ.
Kenaci viñaññeyyaṃ dhammaṃ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā, konaci viññeyyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve-. Paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. Kenaci viññeyyaṃ dhammaṃ-. Kenaci viññeyeyā dhammo-. Hetu-. Kenaci viññeyyaṃ dhammaṃ-. Konaci viññeyyo dhammo-. Hetu-. Kenaci viññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci viññeyyā tayo khandhā-. Cittasamu-. Dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā-. Ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. Kenaci maññeyyaṃ kenaci viññeyyo ca kenaci na viññeyyo ca-. Hetu-. Kenaci viññeyyaṃekaṃ khandhaṃ paṭicca kenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā-. Cittasamu-. Dve-, paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā-. Ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. Kenaci vaññeyaṃ kenaci viññeyyo ca kenaci na viññeyeyā ca-. Hetu-. Kenaci viññeyya ekaṃ khandhaṃ paṭiccakenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā-. Cittasamu-. Dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā-. Ekaṃ mahābhūtaṃ-, mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-.
Kenaci viññeyyaṃ-. Kenaci na viññeyyo dhammo-. Hetu-. Kenaci viññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci na viññeyyā tayo khandhā [PTS Page 151] [\q 151/] cittasamuṭṭhānañca rūpaṃ, dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-, konacina viññeyyaṃ kenaci viññeyyo
[BJT Page 824] [\x 824/]
Hetu-. Kenaci na viññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci viññeyyā tayo khandhā cittasamu-. Dve-, paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā-. Ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-.
Kenaci na viññeyyaṃ-. Kenaci viññeyyo ca kenica na viññeyeyāca -. Hetu-. Kenaci na viññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci viñññeyayā ca kenaci na viññeyayā ca tayo khandhā-. Citta-. Dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. Kenaci viññeyyañca kenaci na viññeyyañca-. Kenaci viññeyyo hetu-. Kenaci viññeyyañca kenaci na viññeyyañca ekaṃ khandhaṃ paṭicca kenica viññeyyā tayo khandhā-. Citta-. Dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. Kenaci viññeyyañca kenaci na viññeyyañca-. Kenaci na viññeyyo-. Hetuṃ-. Kenaci viññeyyañca kenaci na viññeyyañca ekaṃ khandhaṃ paṭicca kenici na viññeyyā tayo khandhā cittasamu-. Dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-.
Kenaci viññeyyañca kenaci na viññeyyañca-. Kenaci viññeyyo ca kenaci na viññeyyo ca-. Hetu-. Kenaci viññeyyañca kenaci na viññeyyañca ekaṃ khandhaṃ paṭicca kenaci viññeyyā ca kenaci na viññeyayā ca tayo khandhā-. Cittasamu-. Dve-. Paṭisandhi khandhe paṭicca vatthu-. Vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. Rūpaṃ-. (Saṃkhittaṃ. )
Hetuyā nava, ārammaṇe nava, (saṃkhittaṃ. ) Avigate nava.
Anulomaṃ.
Na hetuyā nava, nārammaṇe nava, (saṃkhittaṃ. ) No vigate nava, evaṃ cattārī'pi gaṇanā paripuṇṇā. (Sahajātavāro'pi paccayavāro'pi nissayavāro'pi saṃsaṭṭhavāro'pi sampayuttavāro'pi evaṃ vitthāretabbo. Paccayavāre vatthu ca pañcāyatanāni ca dassetabbāni. Yathā yathā labbhati, taṃ taṃ kātabbaṃ, ) kenaci viññeyyo dhammo kenaci viññeyyassa dhammassa hetupacca-. [PTS Page 152] [\q 152/] kenaci vaññeyyā
[BJT Page 825] [\x 825/]
Hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca-. Hetu-. Paṭisandi-. (Saṃkhittaṃ. ) Hetuyā nava, ārammaṇe nava, (saṃkhittaṃ. ) Avigate nava.
Anulomaṃ.
Na hetuyā nava, no vigate nava,
Paccaniyaṃ.
(Evaṃ cattāri'pi gaṇanā paripuṇṇā. )
Kenaci viññeyya dukaṃ niṭṭhitaṃ. [PTS Page 153] [\q 153/]
14. Āsava dukaṃ
Āsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā, kāmāsava paṭicca diṭṭhāsavo. Avijjāsavo, diṭṭhāsavaṃ paṭicca kāmāsavo avijjāsavo, avijjāsavaṃpaṭicca kāmāsavo diṭṭhāsavo, bhavāsavaṃ paṭicca avijjāsavo, diṭṭhāsavaṃpaṭicca avijjāsavo, (ekekampi cakkaṃ kātabbaṃ. ) Asāvaṃ dhammaṃ paṭicca no āsavo dhammo-. Hetu-. Āsavaṃ paṭicca āsavasampayuttakā khandhā cittasamu-. Āsavaṃ-. Āsavo ca nvāsavo ca hetu-.
Kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ-. (Cakkaṃ. ) No āsavaṃ dhammaṃ-. Nvāsavo-. Hetu- ṇvāsavaṃ ekaṃ khandhaṃpaṭicca tayo khandhā, cittasamu-, dve-. [PTS Page 154] [\q 154/] paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. Nvāsavaṃ dhammaṃ-. Āsavo dhammo-. Hetu-. Nvāsave khandhe paṭicca āsavā-. Nvāsavaṃ dhammaṃ-. Āsavo ca nvāsavo ca dhammā-. Hetu-. Nvāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Āsavo ca cittasamuṭṭhānañca rūpaṃ-. Dve.
Āsavañca nvāsavañca dhammaṃ-. Āsavo-. Hetu-. Kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo, (cakkaṃ, ) āsavañcanvāsavañca-. Nvāsavo-. Hetu-. Nvāsavaṃ ekaṃ khandhañca āsave ca paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ. Dve. Āsavañca nvāsavañca-. Āsavo ca nvāsavo ca-. Hetu-. Nvāsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā-. Diṭṭhāsavo avijjāsavo-. Cittasamuṭṭhānānañca-. Dve-. (Cakkaṃ, saṃkittaṃ. )
Hetuyā nava, ārammaṇe nava, sabbattha nava, vipāke ekaṃ, āhāre nava, avigate nava.
Anulomaṃ.
[BJT Page 826] [\x 826/]
Nvāsavaṃ dhammaṃ-. Vvāsavo-. Na hetu-. Ahetukaṃ vvāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamu-. Dve-. [PTS Page 155] [\q 155/] ahetukaṃ paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ-. (Yāva asaññasattā, ) nvāsavaṃ dhammaṃ paṭicca āsavo-. Na hetu-. Vicikicchāsahagate khandhe paṭicca uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhacca sahagato moho.
Asāvaṃ mmaṃ-. Nvāsavo dhammo-. Nārammaṇa-. Āsave paṭicca cittasamuṭṭhānaṃ-. Nvāsavaṃ dhammaṃ-. Nvāsavo nārammaṇa-. Nvāsave khandhe paṭicca-. Cittasamuṭṭhānaṃ, paṭisandi-. Khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ, (yāva asaññasattā. ) Āsavañca nvāsavañca-. Nvāsavo dhammo-. Nāramvaṇa-. Āsave ca sampayuttake ca khandhe paṭicca cittasamu-. (Saṃkhittaṃ. )
Na hetuyā dve, nārammaṇe tīni, nādhipatiyā nava, nānantare tīṇi, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tiṇi, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme tīṇi, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīṇi, na vippayutte nava, no natthiyā tīṇi, no vigate tiṇi.
Paccanīyaṃ.
Hetupaccayā nārammaṇe tiṇi, nādhipatiyā nava, nānāntare tīṇi na samanantare tīni, na aññamaññe tīṇi. Na upanissaye tiṇi, na purejāte nava, na pacchājāte nava, nāsevanenava, [PTS Page 156] [\q 156/] na kamme tīni, na vipāke nava, na sampayutte tīṇi, na vippayutte nava, no natthiyā tīṇi, no vigate tiṇi,
Anulomapaccanīyaṃ.
Na hetu paccayā ārammaṇe dve, anantare dve, vipāke ekaṃ, magge ekaṃ, avigate dve.
Paccanīyānulomaṃ.
(Sahajātavāro paṭiccavāra sadiso. )
Āsavaṃ dhammaṃ paccayā āsavo dhammo-. Hetupacca-. Āsavamūlakaṃ tīṇi, (paṭicca sadisā, ) nvāsavaṃ dhammaṃ paccayā nvāsavo hetu, nvāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhā-. Dve-. - Paṭisandhi-. Khandhe paccayā vatthu, vatthuṃ paccayā khandhā, mahābhūte paccayā cittasamu-. -Kaṭattā-. -Upādā-. Vatthuṃ paccayā nvāsavā, khandhā, nvāsavaṃ dhammaṃ-. Āsavo hetu-. Vvāsave khandhe paccayā āsavā, vatthuṃ paccayā āsavā, nvāsavaṃ dhammaṃ-. Āsavo ca nvāsavo ca hetu-. Nvāsavaṃ ekaṃ
[BJT Page 827] [\x 827/]
Khandhaṃ paccayā tayo khandhā, āsavo ca cittasamuṭṭhānañca rūpaṃ-. Dve-. Vatthuṃ paccayā āsāvā sampayuttakā ca khandhā, asāvaṃ ca nvāsavaṃ ca dhammaṃ āsavo hetu, kāmāsavaṃ ca sampayuttake ca khandhe paccayā diṭṭhāsavo, avijjāsavo, (cakkaṃ. )
Kāmāsāvaṃ ca vatthuṃ ca paccayā diṭṭhāsavo avijjāsavo, (cakkaṃ. ) Asāvaṃ ca nvāsavaṃ ca nvāsavo hetu-. Nvāsavaṃ ekaṃ khandhaṃ ca asāve ca paccayā tayo khandhā cittasamu-. Dve-. [PTS Page 157] [\q 157/] āsavaṃ ca vatthuñca paccayā nvāsavā khandhā-. Āsavaṃ ca nvāsavaṃ ca dhammaṃ paccayā āsavo ca nvāsavo ca dhammā hetu-. Nvāsavaṃ ekaṃ khandhaṃ ca kāmāsavaṃ ca paccayā tayo khandhā-. Diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ-. Dve-. (Cakkaṃ. ) Kāmāsavaṃ ca vatthuṃ ca paccayā diṭṭāsavo avijjāsavo, sampayuttakā ca khandhā, (cakkaṃ, saṃkhitta. )
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, (saṃkittaṃ. ) Vipāke ekaṃ avigate nava.
Anulomaṃ.
Nvāsavaṃ dhammaṃ paccayā no āsavo-. Na hetu-. Ahetukaṃ nvāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamu-. Dve. Ahetuka paṭisandhi-. (Yāva asaññasattā, ) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayāahetukā nvāsavā khandhā, nvāsavaṃ dhammaṃ paccayā āsavo na hetu, vicikicchāsahagate uddhaccasahagato khandhe ca vatthuṃ ca paccayā vicikicchāsahagato uddhaccasahagato moho.
Na hetuyā dve, nārammaṇe tīṇi, nādhipatiyā nava, na kamme tīṇi, na vippayutte nava, no natthiyā tīṇi, no vigate tīṇi, (evaṃ gaṇanā gahetabbā. Nissayavāro paccayavāra sadiso. ) Āsavaṃ dhammaṃ saṃsaṭṭho āsavo-. Hetu0. [PTS Page 158] [\q 158/] kāmāsavaṃ saṃsaṭṭho diṭṭhāsavo avijjāsavo, (cakkaṃ, saṃkhittaṃ. )
Hetuyā nava, ārammaṇe nava, sabbattha nava, vipāke ekaṃ, avigate nava, na hetuyā dve, nādhipatiyā nava, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme tīṇi, na vipāke nava, na jhāne ekaṃ, na magge ekaṃ, na vippayutte nava, (gaṇanāpi sampayuttavāropi saṃsaṭṭhavāra sadiso. )
[BJT Page 828] [\x 828/]
Āsavo dhammo asāvassa dhammassa hetupaccayena paccayo, kāmāsavo diṭṭhāsavassa avijjāsavassa hetu pacca-. Bhavāsavo avijjāsavassa hetu-. (Cakkaṃ. ) Āsavo dhammo nvāsavassa hetu-. Āsavā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Hetu-. Āsavo dhammo āsavassa ca nvāsavassa ca hetu-. Kāmāsavo diṭṭhāsavassa avijjāsavassa sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu-. Nvāsavo dhammo nvāsavassa hetu-. Nvāsavā hetu sampayuttakānaṃ khndhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu-. Paṭisandhi-. Nvāsavo dhammo asāvassa hetu-. Nvāsavo hetu sampayuttakānaṃ āsavānaṃ hetu, nvāsavo dhammo āsavassa ca nvāsavassa ca hetu- nvāsavā hetu sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu-. [PTS Page 159] [\q 159/] āsavo ca nvāsavo ca-. Vvāsavassa-. Hetu-. Āsavā ca nvāsavā ca hetu-. Sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
Āsavo dhammo āsavassa ārammaṇa pacca-. Āsave ārabbha āsavā uppajjanti, āsavo dhammo vvāsavassa ārammaṇa-. Āsave ārabbha no asāvā khandhā uppajjanti, āsavo dhammo āsavassa ca nvāsavassa ca ārammaṇa-. Āsave ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti nvāsavo dhammo nvāsavassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Jhānaṃ-. Ariyā maggā vuṭṭhahitvā-. Maggaṃpacca-phalaṃ pacca-. Nibbānaṃ pacca-. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇa-. Ariyā nvāsavaṃ pahīnaṃ kilesaṃ, vikkhamhita-. Pubbe-. Cakkhuṃ, vatthuṃ, nvāsave khandhe aniccato-. Domanassaṃ uppajjati, dibbena cakkhunā, dibbāya sota dhātuyā-. Cetopariyañāṇena nvāsava cittasamaṅgissa akākāsānañcāyatanaṃ, ākiñcaññāyatanaṃ, rūpāyatanaṃ cakkhuviññā-. Phoṭṭhabbāyatanaṃkāya-. Nvāsavā khandhā iddhividha. Ceto-. Pubbe-. Yathā, anāgataṃ-. Āvajjanāya ārammaṇapaccayena paccayo.
Nvāsavo dhammo āsavassa-. Ārammaṇa-. Dānaṃ datvā, taṃ assādeti abhivavdati taṃ ārabbha āsavā [PTS Page 160] [\q 160/] uppajjanti sīlaṃ-. Uposatha-. Jhānaṃ-. Cakkhuṃ, vatthuṃ, nvāsave khandhe assādeti, abhinandati, taṃ ārabbha āsavā uppajjanti, nvāsavo dhammo asāvassa ca nvāsavassa ca-. Ārammaṇa-. Dānaṃ datvā(dutiya gamanaṃ. ( Nvāsave khandhe assādeti, abhinandati, taṃ ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti āsavo ca nvāsavo ca-. Nvāsavassa-. Ārammaṇa-. Āsave ca sampayuttake ca khandhe ārabbha-. Khandhā uppajjanti, āsavo ca nvāsavo ca-.
[BJT Page 829] [\x 829/]
Āsavassa ārammaṇa-. Āsave ca sampayuttake ca khandhe ārabbha āsavā ca sampayuttakāca khandhā uppajjanti, āsavo dhammo āsavassa dhammassa adhipati-. Ārammaṇādhipati āsave garuṃ katvā āsavā uppajjanti, tīṇi. (Ārammaṇa sadisā. ) (Garukārammaṇātabbā. ) Nvāsavo dhammo nvāsavassa adhipati-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbe-. Ariyā maggā-. Phalaṃ, nibbānaṃ, garuṃ-. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipati-. Cakkhuṃ, vatthuṃ, vvāsave khandhe garuṃ katvā assādeti, taṃ garuṃkatvā rāgo-. Diṭṭhi-. Sahajātādhipati no asāvādhipati sampayuttakānaṃ khandhānaṃ cittasamu-. Adhipatipaccayena paccayo.
Nvāsavo dhammo asāvassa [PTS Page 161] [\q 161/] adhipati-. Ārammaṇādhipati, sahajātādhipati- -ārammaṇā-. Dānaṃ-. Nvāsave khandhe garuṃ katvā assādeti. Taṃ garuṃ katvā āsavā uppajjanti. Sahajātādhipati vvāsavā adhipati sampayuttakānaṃ āsavānaṃ adhipati-. Nvāsavo dhammo āsavassa ca nvāsavassa ca-. Adhipati-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati: dānaṃ. Nvāsave khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Diṭṭhi-. Sahajātādhipati, nvāsavādhipati sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca adhipatipaccayena
Asavo ca nvāsavo ca dhammā asāvassa-. Adhipati, ārammaṇādhipati āsave ca sampayuttake ca khandhe garuṃ katvā asāvā uppajjanti, tīṇi, garukārammaṇā āsavodhammo asāvassa dhammassa anantarapacca-. Purimā purimā āsavā pacchimānaṃ pacchimānaṃ asāvānaṃ anantara-. Āsavo vvāsavassa anantara-. Purimā purimā āsavāpacchimānaṃ pacchimānaṃ nvāsavānaṃ khandhānaṃ anantara- āsavā uṭṭhānassa anantara-. Āsavo āsavassa ca nvāsavassa ca anantara-. Purimā purimā āsavā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantara-.
Nvāsavo nvāsavassa anantara-. Purimā purimā nvāsavā khandhā pacacimānaṃ pacchimānaṃ-. Anulomaṃ gotubussa, phalasamāpattiyā anantara-. Nvāsavo āsavassa anantara-. Purimāpurimā no āsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ ananatara-. Nvāsavo āsavassa ca nvāsavassa ca [PTS Page 162] [\q 162/] anantara-. Purimā purimā nvāsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantara-. Āsavo ca nvāsavo ca dhammā āsavassa anantara, tīṇi. Āsavo āsavassa samanantarapacca-. Sahajātapacca-. Nava. Aññamaññapacca. Nava. Nissayapacca-. Nava. Vatthu ca dassetabbaṃ upanissayapacca-. Ārammaṇū-pa anantarū-. Pakatu-. - Pakatūpanissayo: āsavā asāvānaṃ upanissayapacca- tīṇi-.
[BJT Page 830] [\x 830/]
Vvāsavo dhammo nvāsavassa upanissayapacca-. Ārammaṇū-. Anantarū- pakatu-. -Pakatupa-. Saddhaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ, senāsanaṃ upanissāya dānaṃ deti, saṅghaṃ hindati. Saddhā, senāsanaṃ saddhāya. Phalasamāpattiyā upani-. Nvāsavo dhammo āsavassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya mānaṃ japeti, diṭṭhiṃ gaṇhāti, sīlaṃ-. Saṅghaṃ bhindati saddhā senāsanaṃ rāgassa patthanāya upani-. Nvāsavoāsavassa ca nvāsavassa ca upanissaya. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa: saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ-. Senāsanaṃ upa-. Pānaṃ hanati, saṅghaṃ bhindati, saddhā senāsanaṃ rāgassa patthanāya, upanissaya-. Āsavo ca vvāsavo ca āsavassa dhammassa upani-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Tīni, [PTS Page 163] [\q 163/] nvāsavo dhammo nvāsavassa purejāta-. Ārammaṇapure-. Vatthupure-. -Ārammaṇapure-. Cakkhuṃ vatthuṃ, (evaṃ vitthāretabbaṃ. ) Phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejāta-. Vatthupure-. Cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāya-, vatthu-. Nvāsavānaṃ khandhānaṃ purejātapaccayena paccayo.
Nvāsavo āsavassa purejāta-. Ārammaṇapure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ vatthuṃ assādeti, taṃ ārabbha āsavā uppajjanti. Vatthupure-. Vatthu āsavānaṃ purejāta-. Nvāsavo dhammo āsavassa ca nvāsavassa ca purejāta-. Ārammaṇapure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ assādeti, taṃ ārabbha āsavasampayuttakā ca khandhāuppajjanti. Vatthupure-. Vatthuṃ āsavānañca āsavasampayutta kānañca khandhānaṃ purejātapaccayena paccayo.
Āsavo dhammo nvāsavassa dhammassa pacchā-. Pacchājātā āsavā purejātassa imassakāyassa pacchā-. Nvāsavo dhammo nvāsavassa pacchā-. Pacchājātā nvāsavā khandhā purejātassa pacchā-. Āsavo ca nvāsavo ca dhammā nvāsavassa pacchā-. Pacchājātā āsavā ca sampayuttakā ca khandhā purejātassa pacchā-. Āsavo dhammo āsavassa dhammassa āsevanapacca-. Nava. Nvāsavo dhammo nvāsavassa kamma-. [PTS Page 164] [\q 164/] sahajātā, nānākhaṇikā. - Sahajātā nvāsavā cetanā sampayuttakānaṃ khandhānaṃ cittasamu-. Kamma-. Nānākhaṇikā nvāsavā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-. Nvāsavo āsavassa kamma-. Nvāsavā cetanā sampayuttakānaṃ āsavānaṃ kamma-. Nvāsavo āsavassa ca nvāsavassa ca kamma-. Nvāsavā cetanā sampayuttakānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
[BJT Page 831] [\x 831/]
Vvāsavo dhammo nvāsavassa dhammassa-. Vipāka-. Ekaṃ, āhāra pacca-. Nvāsavā āhāra sampayuttakānaṃ khandhānaṃ cittasamu-. Āhāra-. Paṭisandhi-. Kabaḷīkāro āhāro imassa-. Nvāsavo dhammo āsavassa āhāra-. Nvāsā āhārā sampayuttakānaṃ āsavānaṃ āhāra pacca-. Nvāsavo āsavassa nvāsavassa ca āhāra-. Nvāsavā āhārā sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ āhāra-.
Nvāsavonvāsavassa indriyapacca-. Nvāsavā indriyā sampayuttakānaṃ khandhānaṃ cittasamu-. Indriya-. Paṭisandhi-. Cakkhundriyaṃ cakkhuvi-. Kāyindriyaṃ kāyavi-. Rūpajīvitivdriyaṃ kaṭattā-. Tīni, jhāna pacca-. Tīṇi maggapacca-. Nava. Sampayutta pacca-. Nava. [PTS Page 165] [\q 165/] āsavo nvāsavassa dhammassa vippayutta pacca-. Sahajātaṃ, pacchājātaṃ, - sahajātā āsavā cittasamu-. Vippa-. Pacchājātā āsavā purejātassa vippa-. Nvāsavo nvāsavassa-. Vippa-. Sahajātaṃ, purejātaṃ pacchājātaṃ, sahajātā nvāsavā khandhā cittasamu-. Vippa-. Paṭisandhi-. Khandhā vatthussa vippa-. Vatthu khandhānaṃ vippa-. Purejātaṃ cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāyavi-. Vatthu nvāsavānaṃ khandhānaṃ vippa-. Pacchājātā nvāsavā khandhā purejātassa imassa-. Vippa-. Nvāsavo āsavassa vippa-. Purejātaṃ vatthu, āsavānaṃ vippa-. Nvāsavo āsavassa ca nvāsavassa ca vippayutta-. Purejāta vatthu-. Āsavānaṃ sampayuttakānañca khandhānaṃ vippayutta-.
Āsavo ca nvāsavo ca nvāsavassa vippayutta-. Sahajātaṃ, pacchājātaṃ, - sahajātāāsavā ca sampayuttakā ca nndhā cittasamu-. Vippayutta-. Pacchājātā āsavā ca sampayuttakā ca khandhā purejātassa vippayutta-. Āsavo dhammo āsavassa atthi. Kāmāsavo diṭṭhāsavassa avijjāsavassa atthi-. (Cakka. ) Āsavo nvāsavassa atthi-. Sahajātaṃ, pacchājātaṃ, - sahajātā āsavā sampayuttakānaṃ [PTS Page 166] [\q 166/] khandhānaṃ cittasamu-. Atthi-, pacchājātā āsavā purejātassa atthi-. Āsavo āsavassa ca, nvāsavassa ca atthi-. Kāmāsavo diṭṭhāsavassa avijjāsavassa sampayuttakānaṃ ca khandhānaṃ cittasamu-. Atthipaccayena paccayo.
Nvāsavo nvāsavassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajāto nvāsavo eko khandho tiṇṇannaṃ khandhānaṃ-. ( Yāva asaññasattā) purejātaṃ cakkhuṃ vatthuṃ, aniccato-. Domanassaṃ-. Dibbena cakkhunā-. Dibbāya sotadhātuyā-. Rūpāyatanaṃ cakkhuṃ phoṭṭhabbāyatanaṃ kāya-. Cakkhu, kāyāyatanaṃ-. Vatthu nvāsavānaṃ khandhānaṃ atthi-. Pacchājātā nvāsavā khandhā purejātassa imassa atthi-. Kabaḷīkāro āhāro imassa atthi-. Rūpajīvitindriyaṃ kaṭattā-. Atthi-. Nvāsavo āsavassa atthi-. Sahajātaṃ, purejātaṃ, - sahajātā nvāsavā
[BJT Page 832] [\x 832/]
Khandhā āsavānaṃ atthi-. Purejātaṃ cakkhuṃ vatthuṃ assādeti, abhinandati, taṃ ārabbhaāsavā uppajjanti, vatthu āsavānaṃ atthi-.
Nvāsavo dhammo āsavassa ca nvāsavassa ca atthi-. Sahajātaṃ purejātaṃ, sahajāto nvāsavo eko khandho tiṇṇannaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ atthi-. Dve. (Cakkaṃ), āsavo ca nvāsavo ca dhammaāsavassa atthi-. Sahajātaṃ, purejātaṃ, -sahajāto kāmāsavo ca sampayuttakā cakhandhā diṭṭhāsavassa avijjāsavassa atthi-. (Cakkaṃ, ) kāmāsavo ca vatthu ca diṭṭhāsavassa avijjāsavassa atthi-. Āsavo ca nvāsavo ca-. Nvāsavassa [PTS Page 167] [\q 167/] atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ āhāraṃ, indriyaṃ, -sahajāto nvāsavo eko khandho āsavo ca tiṇṇannaṃ khandhānaṃ cittasamu-. Atthi-. Sahajātā āsavā ca mahābhūtā ca cittasamu-. Atthi-. Āsavā ca vatthu ca nvāsavānaṃ khandhānaṃ atthi-. Pacchājātā āsavā ca kabaḷīkāro āhāro ca imassa atthi-. Pacchājātā āsavā ca rūpajīvitivdriyañca kaṭattā. Atthi-. Āsavo ca nvāsavo, ca-. Āsavassa ca nvāsavassa ca dhammassa atthi. Sahajātaṃ, purejātaṃ, - sahajāto nvāsavo eko khandho ca kāmāsavo ca tiṇṇannaṃ khandhānaṃ diṭṭhāsavassa, avijjāsavassa cittasamuṭṭhānānañca rūpānaṃ atthi-. Dve-. (Cakkaṃ) sahajāto kāmāsavo ca vatthuca diṭṭhāsavassa avijjāsavassa sampayuttakānañca khandhānaṃ atthi -. (Cakkaṃ)
Hetuyā satta, ārammaṇe nava, adhipatiyā nava, anantare nava , samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīni, pacchājate tīṇi, āsevane nava, kammīni, vipāke ekaṃ, āhāre tīṇi-. (Saṃkhittaṃ) magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
Anulomaṃ niṭṭhitaṃ.
Āsavo dhammo āsavassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Āsavo dhammo nvāsavassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Pacchājāta pacca-. [PTS Page 168] [\q 168/] āsavo dhammo āsavassa ca nvāsavassa ca dammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Nvāsavo dhammo nvāsavassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Purejāta pacca-. Pacchājāta pacca-. Kamma-. Āhara-. Indriya-. Nvāsavo dhammo āsavassa dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Purejāta pacca. Nvāsavo dhammo āsavassa ca nvāsavassa ca dhammassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Purejāta pacca-. Āsavo ca
[BJT Page 833] [\x 833/]
Nvāsavo ca dhammā āsavassa dhammassa ārammaṇapacca-. Sahajāta pacca-. Upanissayapacca-. Āsavo ca nvāsavo ca dhammā nvāsavassa ārammaṇa-. Sahajāta-. Upanissaya-. Āsavo ca nvāsavo ca dhammā āsavassa ca nvāsavassa ca dhammassa ārammaṇa-. Sahajāta pacca-. Upanissaya paccayena paccayo.
Na hetuyā nava, na ārammaṇe nava, nādhipatiyā nava, sabbattha nava, no avigate nava.
Paccanīyaṃ.
Hetupaccayā nārammaṇe satta, nādhipati satta, nānantare satta, na samanantare satta, na aññamaññe tīni, na upanissaye satta, sabbattha satta, na magge satta, na sampayutte tīṇi, na vippayutte satta, no natthiyā satta, no vigate satta.
Anuloma paccaniyaṃ.
Na hetu paccayā ārammaṇe nava, adhipatiyā nava. Anuloma (padā paripuṇṇā. ) Avigate nava.
Paccanīyānulomaṃ.
Āsava dukaṃ niṭṭhitaṃ. [PTS Page 169] [\q 169/]
15. Sāsava dukaṃ
Sāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetu paccayā, sāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhā-. Dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. Anāsavaṃ dhammaṃ paṭicca anāsavo dhammo hetu-, anāsavaṃ ekaṃ khandhaṃ paṭicca tayokhandhā, dve-. Anāsavaṃ dhammaṃ paṭicca sāsavo dhammo-. Hetu, anāsave khandhe paṭicca cittasamu-. Anāsavaṃ dhammaṃ paṭicca sāsavo ca anāsavo ca. - Hetu-. Anāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ-. Dve-. Sāsavañca anāsavañca dhammaṃ-. Sāsavo dhammo uppajjati hetu-. Anāsave khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ-. (Yathā cūlantara duke lokiya dukaṃ, evaṃ kātabbaṃ, ninnānākaraṇaṃ. )
Sāsava dukaṃ niṭṭhitaṃ. [PTS Page 170] [\q 170/]
[BJT Page 834] [\x 834/]
16. Āsava sampayutta dukaṃ.
Āsava sampayuttaṃ dhammaṃ paṭicca āsava sampayutto dhammo uppajjati hetu paccayā, āsava sampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Āsava sampayuttaṃ dhammaṃ-. Āsava vippayutto dhammo hetu paccayā, āsava sampayutte khandhe paṭicca cittasamu-. Domanassa sahagate khandhe paṭicca moho, cittasamuṭṭhānañca rūpaṃ. Āsava sampayuttaṃ dhammaṃ-. Āsava sampayutto ca āsava vippayutto ca-. Hetu-. Āsava sampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho. Citta samuṭṭhānañca rūpaṃ, dve. Āsava vippayuttaṃ dhammaṃ paṭicca āsava vippayutto dhammo uppajjati hetu-. Āsava vippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve-. Domanassa sahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte [PTS Page 171] [\q 171/] paṭicca ekaṃ mahābhūtaṃ. Dve mahābhūte paṭicca cittasamuṭṭhānarūpaṃ, kaṭattā-. Upādārūpaṃ.
Āsava vippayuttaṃ dhammaṃ paṭicca āsava sampayutto dhammo hetu-. Domanassa sahagataṃvicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. Āsava vippayuttaṃ-. Āsava sampayutto ca āsava vaappayutto ca dhammā-. Hetu-. Domanassasahagataṃ vicikicchā, uddhacca sahagataṃ mohaṃ paṭicca sampayuttakā khandhā, cittasamuṭṭhānañca rūpaṃ, āsava sampayuttañca āsava vippayuttañca-. Āsava sampayutto-. Hetu-. Domanassasahagataṃ vicikicchā, uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve-. Āsava sampayuttañca āsava vippayuttañca-. Āsava vippayutto-. Hetu- āsava sampayutte khandhe ca mahābhūte ca paṭicca cittasamu-. Domanassa sahagate vicikicchā uddhacca sahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ, āsava sampayuttañca āsava vippayuttañca dhammaṃ paṭicca āsava sampayutto ca āsava vippayutto ca dhammā uppajjanti hetu-. Domanassasahagataṃ vicikicchā-. Uddhaccasahagataṃ ekaṃ khandhañca mehāñca paṭicca tayo khandhā, cittasamu-. Dve-. Āsava sampayuttaṃ dhammaṃ paṭicca āsavasampayutto-. Ārammaṇa pacca-. Āsava sampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve.
Āsavasampayuttaṃ-. Āsavavippayutto-. Ārammaṇa-. Domanassa sahagate vicikicchā-. Uddhaccasahagate khandhe paṭicca moho-. Āsava
[BJT Page 835] [\x 835/]
Sampayuttaṃ dhammaṃ paṭicca āsava sampayutto ca āsava vippayutto ca-. Ārammaṇa-. [PTS Page 172] [\q 172/] domanassa sahagataṃ vicikicchā-. Uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, moho ca-. Dve-. Āsava vippayuttaṃ dhammaṃ āsava vippayutto ārammaṇa pacca-. Āsava vippayuttaṃ dhammaṃ-. Āsava vippayutto-. Ārammaṇa pacca, āsava vippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Paṭisandhi-. Vatthuṃ paṭicca khandhā, āsavavippayuttaṃ-. Āsava sampayutto-. Ārammaṇa-. Domanassasahagataṃ vicikicchā. Uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā-. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsava sampayutto-. Ārammaṇa-. Domanassa sahagataṃ vicikicchā, uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve-.
Āsavasampayuttaṃ dhammaṃ-. Āsavasampayutto-. Adhipati paccayā, tīṇi. Āsavavippayuttaṃ-. Āsavavippayutto-. Adhipati, āsava vippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamu-. Dve-. Domanassasahagataṃ mohaṃ paṭicca cittasamu-. Ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamu-. Upādā-. Āsava vippayuttaṃ-. Āsama vippayutto adhipati-. Domanassa sahagataṃ mohaṃ paṭicca sampayuttakā khandhā. Āsava vippayuttaṃ dhammaṃ-. Āsava sampayutto ca āsava vippayutto ca-. Adhipati-. Domanassa sahagataṃ mohaṃ paṭicca sampayuttakā khandhā, cittasamuṭṭhānañca rūpaṃ, āsava sampayuttañca āsava vippayuttañca dhammaṃ-. Āsava sampayutto dhammo-, adhipati-. Domanassa sahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve-. Āsava sampayuttañca āsava vippayuttañca dhammaṃ-. Āsava vippayutto dhi. Āsava sampayutte khandhe ca mahābhūte ca paṭicca cittasamu-. Domanassa sahagate khandhe ca mohañca paṭicca cittasamu-. Āsava sampayuttañca āsava vippayuttañca dhammaṃ [PTS Page 173] [\q 173/] paṭicca āsava sampayutto ca āsava vippayuttoca-. Adhi-. Domanassa sahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhācittasamuṭṭhānañca rūpaṃ, dve-. (Evaṃ sabbe paccayā vitthāretabbā. Saṃkhittaṃ. )
Hetuyā nava, ārammaṇe cha, adhipatiyā nava, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.
Anulomaṃ.
[BJT Page 836] [\x 836/]
Āsavasampayuttaṃ dhammaṃ paṭicca āsava vippayutto-. Na hetu paccayā, vicikicchāsahagateuddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho, āsava vippayuttaṃ dhammaṃ-. Āsava vippayutto-. Na hetu, ahetukaṃ āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve. Ahetuka paṭisandhi. Yāva asaññasattā, āsavasampayuttaṃ dhammaṃ-. Āsavavippayutto dhammo-. Nārammaṇapacca-. Āsavasampayutte khandhe paṭicca cittasamu-. Āsavavippayuttaṃ dhammaṃ-. Āsavivippayutto dhammo-. Nārammaṇa-. Āsavavippayutte khandhe paṭicca cittasamu-. [PTS Page 174] [\q 174/] domanassasahagataṃ vicikicchā, uddhaccasahagataṃ mohaṃ paṭicca cittasamu-. Paṭisandhi, khandhe paṭicca vatthu. Ekaṃ mahābhūtaṃ, yāva asaññasattā, āsava sampayuttañca āsavavippayuttañca-. Āsavavippayutto-. Nārammaṇa pacca-. Āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhā-. Domanassasahagate vicikicchā, uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Āsava sampayuttaṃ dhammaṃ-. Āsava sampayutto-. Nādhipati, (saṃkhittaṃ. ) Na purejātapacca-. Arūpe āsava sampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Dve-,
Āsavasampayuttaṃ-. Āsavavippayutto-. Na pure-. Arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vici-. Moho āsavasampayutte khandhe-. Cittasamu, āsavasampayuttaṃ-. Āsavasampayutto ca āsava vippayutto ca-. Na pure, arūpe vicikicchā-. Uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, moho ca. Dve, āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto. Na pure, arūpe āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Āsavavippayutte khandhe paṭicca cittasamu-. Domanassasahagataṃ vicikicchā, uddhaccasahagataṃ mohaṃ paṭicca, cittasamuṭṭhānaṃ-. Paṭisandhi-. Yāva asaññasattā, āsavavippayuttaṃ dhammaṃ-. Āsavasampayutto-. Na pure, arūpe vicikicchā sahagataṃ uddhacca sahagataṃ mohaṃ paṭicca sampayuttakā khandhā, āsavasampayuttañca āsavavippayuttañca-. Āsavasampayutto-. Na pure, [PTS Page 175] [\q 175/] arūpe vicikicchā, uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve. Āsavasampayuttañca āsavavippayuttañca-. Āsavavippayutto-. Na pure-. Āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamu-. Domanassa sahagate vicikicchā-. Uddhacca sahagate khandhe ca mohañca paṭicca cittasamu-. Dve-. Na pacchājāte nava, na āsevane nava.
Āsavasampayuttaṃ dhammaṃ-. Āsavasampayutto-. Na kamma pacca. Āsavasampayutte khandhepaṭicca sampayuttakā cetanā, āsava
[BJT Page 837] [\x 837/]
Vippayuttaṃ dhammaṃ-. Āsavavippayutto-. Na kamma-. Āsavavippayutte khandhe paṭicca-. Vippayuttakā cetanā, āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto-. Na kammaṃ-. Domanassa sahagataṃ vicikicchā, uddhaccasahagataṃ mohaṃpaṭicca sampayuttakā cetanā, āsava sampayuttañca āsavavippayuttañca dhammaṃ-. Āsavasampayutto-. Na kamma-. Domanassa sahagato vicikicchā, uddhaccasahagate khandhe ca mohañca paṭicca sampayuttakā cetanā, na vipākapaccayā, nāhārapacca-. Na indriyapacca-. Na jhānapacca-. Na maggapacca-. Na sampayuttapacca-. Na vippayuttapacca-. No natthipacca-. No vigatapaccayā.
Na hetuyā dve, nārammaṇe tīni, nādhipatiyā nava, nānantare tiṇi, na samanantare tīni, na aññamaññe tiṇi, na upanissaye tīṇi, na purejāte satta, na pacchājāte nava, naāsevane nava, na kamme cattāri, na vipāke nava, nāhāre ekaṃ, [PTS Page 176] [\q 176/] na inadriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tiṇi, na vippayutte cha, no natthiyā tīṇi, no vigate tīṇi.
Hetupaccayā nārammaṇe tiṇi. Na purejāte cha, na vigate nava, na sampayutte tīṇi, na vippayutte cattāri, no natthiyā tīṇi, no vigate tīṇi, na hetupaccayā ārammaṇe dve, anantare dve, samanantare dve, kamme dve, vipāke ekaṃ, āhāre dve, magge ekaṃ, sampayutte dve, vippayutte dve, avigate dve, (sahajātāvāro paṭiccavārasadiso. )
Āsavasampayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati hetupaccayā, tīṇi. (Paṭicca sadiso. ) Āsavavippayuttaṃ dhammaṃ paccayā āsavavippayutto-. Hetu, āsavavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve. Domanassasahagataṃ vicikicchā, uddhaccasahagataṃ mohaṃ paccayā cittasamu-. Paṭisandhi, khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ-. Mahābhūtaṃ paccayā cittaṃ, kaṭattā, upādā, [PTS Page 177] [\q 177/] vatthuṃ paccayā āsava vippayuttā khandhā, vatthuṃ paccayā domanassasahagato vicikicchā, uddhaccasahagato moho, āsava vippayuttaṃ dhammaṃ-. Āsava sampayutto-. Hetu. Vatthuṃ paccayā āsavasampayuttakā khandhā, domanassasahagataṃ vicikicchā, uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā, asāvavippayuttaṃ dhammaṃ-. Āsavasampayutto ca āsavavippayutto ca-. Hetu-. Vatthuṃ paccayā āsavasampayuttakā khandhā, mahābhūte paccayā cittasamu-. Domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ
[BJT Page 838] [\x 838/]
Mohaṃ paccayā sampayuttakā khandhā cittasamu-. Vatthuṃ paccayā domanassa sahagatā khandhā ca moho ca.
Āsavasampayuttañca āsavavippayuttañca-. Āsavasampayutto-. Hetu, āsavasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve. Domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā, dve. Āsavasampayuttañcaāsavavippayuttañca-. Āsavavippayutto-. Hetuāsavasampayutte khance mahā bhute ca paccayā cittasamu-. Domanassa sahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe ca vatthuṃ ca paccayā domanassasahagato moho, āsavasampayuttañca āsavavippayuttañca-. Āsavasampayutto ca asāvavippayutto ca dhammā-. Hetu, āsavasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve. Āsavasampayutte khandhe ca mahābhūte ca paccayā cittasamu-. Domanassasahagataṃ vicikicchā, uddhacca sahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca [PTS Page 178] [\q 178/] rūpaṃ, dve. Domanassasahagataṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, moho ca-. Dve-.
Āsavasampayuttaṃ-. Āsavasampayutto-. Ārammaṇa-. Tīni. (Paṭicca sadisā, āsavavippayuttaṃ-. Āsavavippayutto-. Ārammaṇa-. Āsavavippayuttaṃ ekaṃ khandhañcavatthuñca paccayā tayo, dve. Paṭisandhi, vatthuṃ paccayā khandhā, cakkhāyatanaṃ, kāyāyatanaṃ, vatthuṃ paccayā asāvavippayuttā khandhā, vatthuṃ paccayā domanassasahagato vicikicchā, addhaccasahagato moho, āsavavippayuttaṃ-. Āsavasampayutto-. Ārammaṇa-. Vatthuṃ paccayā āsavasampayuttakā khandhā, domanassasahagataṃ vicikicchā, uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā, āsavavippayuttaṃ-. Āsavasampayutto ca āsavavippayutto ca-. Ārammaṇa-. Vatthuṃ paccayā domanassa sahagatā vicikicchā, uddhaccasahagatā khandhā moho ca, āsavasampayuttañca āsavavippayuttañca-. Āsavasampayutto-. Ārammaṇa-. Āsava sampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve. Āsava sampayuttañca āsavavippayuttañca-. Āsavavippayutto-. Ārammaṇa-. Domanassa sahagate vicikicchā-. Uddhaccasahagate khandhe ca vatthuṃ ca paccayā domanassasahagato vicikicchā, uddhaccasahagato moho, [PTS Page 179] [\q 179/] āsavasampayuttañca āsavavippayuttañca-. Āsavasampayutto ca āsava vippayutto ca-. Ārammaṇa-. Domanassasahagataṃ vicikicchā, uddhacca sahagataṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, moho ca, dve. Adhipatipaccayā, anantarapaccayā, avigatapaccayā.
[BJT Page 839] [\x 839/]
Hetuyā nava, ārammaṇe nava, sabbattha nava, kamme nava, vipāke ekaṃ, avigate nava, āsavasampayuttaṃ dhammaṃ paccayā āsavavippayutto-. Na hetu, vicikicchājasahagate uddhaccasahagate khandhe paccayā vicikicchā, uddhaccasahagato moho, āsavavippayuttaṃ dhammaṃ-. Āsavavuppayutto-. Na hetu, ahetukaṃ āsavavippuytaṃ ekaṃ nndhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve. Ahetukapaṭisandhi, yāva asaññasattā, cakkhāyatanaṃ, kāyāyatanaṃ, vatthuṃ paccayā ahetukā āsava vippayuttā khandhā, vatthuṃ paccayā vicikicchā, uddhacca, moho, āsavasampayuttañca āsavavippayuttañca-. Āsavavippayutto-. Na hetu, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchā, uddhacca, moho, (saṃkhittaṃ. )
Na hetuyā tīṇi, nārammaṇe tīni, nādhipatiyā nava, nānantare tīṇi, na samanantare tīni, na [PTS Page 180] [\q 180/] aññamaññe tīni, na upanissaye tīṇi, na purejāte satta, na pacchājāte nava, na āsevane nava, na kamme cattāri, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīni, na vippayutte cha, no natthiyā tīṇi, no vigate tīṇi, (evaṃ itarepi dve gaṇanā kātabbā, nissaya vāropi paccayavārasadiso. )
Āsava sampayuttaṃ dhammaṃ saṃsaṭṭho, āsavasampayutto-. Uppajjati hetu-. Hetuyā cha, ārammaṇe cha, adhipatiyā cha, sabbattha cha, vipāke ekaṃ, avigate cha, āsavasampayuttaṃ dhammaṃ saṃsaṭṭho āsavavippayutto-. Na hetu-. Vicikicchā, uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhacca, moho, āsavavippayuttaṃ-. Āsavavippayutto-. Na hetu -pe-.
Na hetuyā dve, nādhipatiyā cha, na purejāte cha, na pacchājāte cha, na āsevane cha, na kamme cattāri, na vipāke cha, na jhāne ekaṃ, na magge ekaṃ, na vippayutte cha, (evaṃ itarepi dve gaṇanā kātabbā. Sampayuttavāraṃpi saṃsaṭṭhāvārasadisaṃ. [PTS Page 181 [\q 181/] ]
Āsava sampayutto dhammo asāva sampayuttassa dhammassa hetupacca-. Āsava sampayutto hetu sampayuttakānaṃ khandhānaṃ hetu, āsava sampayutto-. Āsavavippayuttassa-. Hetu, āsava sampayuttā hetu cittasamu-. Hetu, deso mohassa cittasamuṭṭhā-. Hetu, āsavasampayutto-. Āsavasampayuttassa ca āsavavippayuttassa ca dhammassa hetu. Āsavasampayuttā hetu sampayuttakānaṃ khandhānaṃ cittasamu-. Hetu
[BJT Page 840] [\x 840/]
Doso sampayuttakānaṃ khandhānaṃ mohassa-. Cittasamu-. Hetu, āsava vippayutto dhammo āsavavippayuttassa-. Hetu, āsavavippayuttā hetu sampayuttakānaṃ khandhānaṃ cittasamu-. Hetudomanassasahagato vicikicchā, uddhacca, moho cittasamu-. Hetu, paṭisandhi,
Āsavavippayutto āsavasampayuttassa hetu, domanassasahagato vicikicchā-. Uddhacca-. Moho sampayuttakānaṃ khandhānaṃ hetu-. Āsava vippayutto āsavasampayuttassa ca āsavavippayuttassa ca hetu-. Domanassasahagato vicikicchā-. Uddhacca-. Moho sampayuttakānaṃ khandhānaṃ cittasamu. Hetu-. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa-. Hetu-. Doso ca moho ca āsavasampayuttakānaṃ khandhānaṃ hetu-. Āsavasampayutto ca asāvavippayutto ca-, āsavavippayuttassa-. Hetu-. Dosoca moho ca cittasamuṭṭhānānaṃ-. Hetu-. [PTS Page 182] [\q 182/] āsavasampayutto ca āsavavippayutto ca-. Āsavasampayuttassa ca āsava vippayuttassa ca-. Hetu-. Dosoca moho ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānāñca rūpānaṃ, hetupacca-. Āsava sampayutto dhammo āsavasampayuttassa-. Ārammaṇa-. Āsavasampayutte-. Ārabbha āsavasampayuttā khandhā uppajjanti-. Āsavasampayutto āsavavippayuttassa ārammaṇa-. Āsavasampayutte khandhe ārabbha āsavavippayuttā khandhā ca moho ca uppajjaniti-.
Āsavasampayutto-. Āsavasampayuttassa ca āsavavippayuttassa ca-. Ārammaṇa-. Āsavasampayutte khandhe ārabbha, domanassa sahagatā vicikicchā-, uddhacca-. Khandhā ca moho ca uppajjanti, āsava vippayutto āsavavippayuttassa ārammaṇa-, dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ pacca-. Pubbe su-. Jhānā, ariyā maggaṃ phalaṃ, nibbānaṃ-. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇa-. Ariyā āsavavippayuttaṃ pahīnakilesaṃ-. Vikkhamhitaṃ-. Pubbe-. Cakkhuṃ, vatthuṃ, āsavavippayutte khandhe aniccato dukkhato anattato vipassati, (idha assādanā natthi. ) Dibbena cakkhunā dibbāya sota dhātuyā, cetopariya ñāṇena āsavavippayutta-. Ākāsānaṃ-. Ākiñcaññā-. Rūpāyatanaṃ cakkhu, phoṭṭhabbāyatanaṃ kāya-. Āsava vippayuttā khandhā iddi-. Ceto-. Pubbe-. Yathā, anāgataṃ āvajjanāya, mohassa ārammaṇa-. Āsavavippayutto-. Āsavasampayuttassa ārammaṇa-. Dānaṃ, sīlaṃuposathakammaṃ katvā, taṃ assādeti, abhinandati, taṃ ārabbha rāgo, diṭṭhi, vicikicchā, [PTS Page 183] [\q 183/] uddhaccaṃ, domanassaṃ uppajjati. Pubbe su-. Jhānā, cakkhuṃ, vatthuṃ, āsava vippayutte khandhe assādeti, abhinandati, taṃ ārabbha rāgo, diṭṭhi, domanassaṃ, vicikicchā, uddhaccaṃ uppajjati.
[BJT Page 841] [\x 841/]
Āsavavippayutto-. Asāvasampayuttassa ca āsavavippayuttassa ca. Ārammaṇa-. Cakkhuṃ, vatthuṃ, āsavavippayutte khandhe ārabbha domanassasahagatā vicikicchā, uddhacca-. Khandhāca moho ca uppajjanti, āsavasampayutto ca āsavavippayutto ca-. Āsavasampayuttassa-. Ārammaṇa-. Domanassahagate vicikicchā-. Uddhacca-. Khandhe ca mohañca ārabbha āsavasampayuttā khandhā uppajjanti. Āsavasampayutto ca āsavavippayutto ca-. Āsavavippayuttassa-. Ārammaṇa-. Domanassasahagate vicikicchā-. Uddhaccasahagato khandhe ca mohañca ārabbha āsavavippayuttā khandhā ca moho ca uppajjanti. Āsavasampayutto ca āsavavippayutto ca-. Āsavasampayuttassa ca āsavavippayuttassa ca-. Ārammaṇa-. Domanassa-. Vicikicchā-. Uddhaccasahagate khandhe ca mohañca ārabbha, domanassa sahagatā vicikicchā-. Uddhacca-. Khandho ca moho ca uppajjanti.
Āsavasampayutto dhammo āsavasampayuttassa dhammassa adhipati-. Ārammaṇādhipati sahajātādhipati, ārammaṇādhipati āsavasampayutte khandhe garuṃ katvā āsavasampayuttakā khandhā uppajjanti. Sahajātādhipati āsavasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipati-. Āsavasampayutto-. Āsavavippayuttassa-. Adhipati-. Sahajātādhipati āsavasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipati-. Domanassasahagatādhipati mohassa cittasamu-. Adhipati, [PTS Page 184] [\q 184/] āsavasampayutto āsavasampayuttassa ca āsavavippayuttassa ca adhipati, sahajātā āsavasampayuttādhipati sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ adhipati āsavavippayutto āsavavippayuttassa adhipati. Ārammaṇādhipati sahajātādhipati ārammaṇādhipati dānaṃ, sīlaṃ, uposathakammaṃ-. Garuṃ katvā pacca, pubbe suciṇṇāni-. Jhānā, ariyā maggā, maggaṃ phalaṃ nibbānaṃ garuṃ-. Nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipati-. Sahajātādhipati āsavavippayuttādhipati sampayuttakānaṃ khandhānaṃ, cittasamuṭṭhānādhipati āsavavippayutto āsavasampayuttassa adhipati-. Ārammaṇādhipati dānaṃ, sīlaṃ, uposathakammaṃ katvā taṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati, pubbe sucinṇāni, jhānā, cakkhuṃ, vatthuṃ, āsavavippayutte khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Uppajjati. Diṭṭhi.
Āsavasampayutto dhammo āsavasampayuttassa-. Anantara-. Purimā purimā āsavasampayuttakā khandhā pacchimānaṃ pacchimānaṃ āsavasampayuttakāṃ khandhānaṃ anantara-. Āsavasampayutto āsavavippayuttassa
[BJT Page 842] [\x 842/]
Anantara-. Purimā puramā domanassasahagatā-. Vicikicchā-. Uddhacca-. [PTS Page 185] [\q 185/] khandhā pacchimassapaccimassa domanassasahagatassa vicikicchā-. Uddhacca-. Mohassa anantara-. Āsavasampayuttakā khandhā-. Vuṭṭhānassa anantara-. Āsavasampayutto āsavasampayuttassa ca āsavavippayuttassa ca anantara-. Purimā purimā domanassasahagatā vicikicchā-. Uddhacca-. Khandhā pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchā, uddhacca-. Khandhānaṃ mohassa ca anantara-. Asāvavippayutto āsavavippayuttassa anantara-. Purimo purimo domanassasahagato vicikicchā-. Uddhacca-. Moho pacchimassa pacchimassa domanassasahagatassa vicikicchā-. Uddhacca-. Mohassa anantara-. Purimā purimā āsavavippayuttā khandhā pacchimānaṃ pacchimānaṃ āsavavippayuttānaṃ khandhānaṃ anantara-. Anulomaṃ gotrabhussa, phalasamāpattiyā anantara paccayena paccayo.
Āsavavippayutto āsavasampayuttassa anantara-, purimo purimo domanassasahagato vicikicchā-. Uddhacca-. Moho pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchā-. Uddhacca-. Khandhānaṃ anantara-. Āvajjanā āsavasampayuttakānaṃ-. Anantara-. Āsavavippayutto āsavasampayuttassa ca āsavavippayuttassa ca anantara-. Purimo purimo domanassasahagato vicikicchā-. Uddhacca-. Moho pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchā-. Uddhacca-. Khandhānaṃ mohassa ca anantara-. Āvajjanā domanassasahagatānaṃ vicikicchā-. Uddhacca-. Khandhānaṃ mohassa ca anantara-. Āsavasampayutto ca āsavavippayutto ca-. Āsavasampayuttassa-. Anantara-. Purimā purimā domanassasahagatā vicikicchā-. Uddhacca-. [PTS Page 186] [\q 186/] khandhā ca moho ca pacchimānaṃ pacchimānaṃ domanassa-. Vicikicchā-. Uddhaccasahagatānaṃ khandhānaṃ anantara-. Āsavasampayutto ca āsavavippayutto ca-. Āsavavippayuttassa-. Anantara-. Purimā purimā domanassasahagatā vicikicchā-. Uddhacca-. Khandhā ca moho pacchimassa pacchimassa domanassasahagatassa vicikicchā-. Uddhacca-. Khandhā ca moho ca uṭṭhānassaanantara-. Āsavasampayutto ca āsavavippayutto ca-. Āsavasampayuttassa ca āsavavippayuttassa ca-. Anantara, purimā purimā domanassasahagatā vicikicchā-. Uddhacca-. Khandhā ca moho ca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ, vicikicchā-. Uddhacca-. Khandhānaṃ mohassa ca anantara-. Paccayena paccayo.
Āsavasampayutto dhammo āsavasampayuttassa dhammassa samanantarapacca-. Sahajātapacca-. Nava. Aññamaññepacca-. Cha, nissayapacca-. Nava, upanissayapacca-. Ārammaṇū-. Anantarū: pakatu-. Pakatupa āsavasampayuttā khandhā āsavasampayuttānaṃ khandhānaṃ upanissaya-.
[BJT Page 843] [\x 843/]
Āsavasampayutto-. Āsavavippayuttassa-. Upanissaya-. Anantarū-. Pakatu-. Pakatupa-. Āsavasampayuttā khandhā āsavavippayuttānaṃ khandhānaṃ mohassa ca upanissaya-. Āsavasampayutto asāvasampayuttassa ca āsavavippayuttassa ca upanissaya-. Anantarū-. Pakatu-. - Pakatupa āsavasampayuttakā khandhā domanassasahagatānaṃ vicakicchā-. Uddhacca-. Khandhānaṃ mohassa ca upanissaya-. Paccayena paccayo.
Āsavavippayutto-. Āsavavippayuttassa-. Upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. - Pakatupa-. Saddhaṃ upanissāya dānaṃ deti, sīlaṃ, paññaṃ, kāyikaṃ sukhaṃ, senāsanaṃ, mohaṃ upanissāya [PTS Page 187] [\q 187/] samāpattiṃ uppādeti, saddā, paññā, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, moho ca saddhāya mohassa ca upanissaya-. Āsavavippayutto āsavasampayuttassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-. Saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ, paññaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utu, bhojanaṃ, senāsanaṃ, mohaṃ upanissāya pānaṃ hanti. Saṅghaṃ bhindati saddhā ca moho ca rāgassa patthanāya upanissaya, āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa upanissaya-. Anantarū-. Pakatu-. - Pakatupa-. Saddhā, sīlaṃ, moho, domanassasahagatānaṃ vicikicchā, uddhacca-. Khandhānaṃ mohassa ca upanissaya-. Āsavasampayutto ca āsavavippayutto ca-. Asavasampayuttassa-. Upanissaya-. Anantarū-. Pakatu-. -Pakatupa-. Domanassa-. Vicikicchā, uddhacca, khandhā ca moho ca āsavasampayuttakānaṃ khandhānaṃ upanissaya-. (Pucchitabbaṃ mūlaṃ) domanassasahagatā vicikicchā-. Uddhacca-. Khandhā ca moho ca āsavavippayuttānaṃ khandhānaṃ mohassa caupanissaya-. Āsavasampayutto ca āsavavippayutto ca-. Āsavasampayuttassa ca-. Āsavavippayuttassa ca upanissaya-. Anantarū-. Pakatu-. - Pakatupa-. Domanassa sahagatā vicikicchā-. Uddhacca-. Khandhā ca moho ca domanassasahagatānaṃ vicikicchā, uddhacca-. Khandhānaṃ, mohassa ca upanissaya-. Āsavavippayutto dhammo āsavavippayuttassa-. Purejāta-. Ārammaṇapure-. Vatthupure-. Ārammaṇapure-. [PTS Page 188] [\q 188/] cakkhuṃ, vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā dibbāya sotadātuyā, rūpāyatanaṃ, phoṭṭhabbāyatanaṃ kāyaviññāṇa-. Vatthupure-. Cakkhāyatanaṃ, kāyāyatanaṃ kāyaviññāṇaṃ-. Vatthu āsavavippayuttānaṃ khandhānaṃ mohassa ca purejāta-. Āsavavippayutto āsavasampayuttassa purejāta-. Ārammaṇapure-. Vatthupure-. - Ārammaṇapure-. Cakkhuṃ vatthuṃ assādeti, abhinandati, taṃ ārabbha rāgo-. Domanassaṃ uppajjati, vatthu purejātaṃ vatthu āsavasampayuttakānaṃ khandhānaṃ pure-. Āsavavippayutto āsavasampa-
[BJT Page 844] [\x 844/]
Yuttassa ca āsavavippayuttassa ca-. Pure-. Ārammaṇapure-. Vatthupure ārammaṇa-. Cakkhuṃ, vatthuṃ ārabbha domanassasahagatā vicikicchā, uddhacca-. Khandhā ca moho ca uppajjanti, vatthupure-. Vatthu domanassasahagatānaṃ vicikicchā, udcca-. Khandhānaṃ mohāssa ca purejāta-. Āsavasampayutto dhammo āsavavippayuttassa-. Pacchājāta-. Pacchājātā āsavasampayuttakā khandhā purejātassa, imassa kāyassa pacchā-. Āsavavippayutto-. Āsavavippayuttassa-. Pacchā-. Pacchājātā āsavavippayuttā khandhāca moho ca purejātassa imassa -. Āsavasampayutto ca āsavavippayutto ca-. Āsavavippayuttassa-. Pacchājāta-. Pacchājātā domanassasahagatā vicikicchā-. Uddhacca-. Khandhā moho ca purejātassa imassa kāyassa pacchājāta-. Āsavasampayutto āsavasampayuttassa dhammassa āsevanapacca-. Nava. (Āvajjanāpi vuṭṭhānaṃpi natthi. [PTS Page 189 [\q 189/] ] āsavasampayutto āsavasampayuttassa kammapaccayena paccayo.
Āsavasampayuttakā cetanā sampayuttakānaṃ khandhānaṃ kamma-. Āsavasampayutto āsavavippayuttassa kamma-. Sahajātā, nānākhaṇikā, sahajātā āsavasampayuttā cetanā cittasamu-. Kamma-. Nānākhaṇikā āsavasampayuttakā cetanā vipākānaṃ khandhānaṃ kaṭattāca rūpānaṃ kamma-. Domanassasahagatā vicikicchā-. Uddhacca-. Cetanā mohassacittasamu-. Kamma-. Āsavasampayutto āsavasampayuttassa ca āsavavuppayuttassa cakamma-. Āsavasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamu-. Domanassasahagatā-. Vicikicchā, uddhaccasahagatā cetanāsampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
Āsavavippayutto āsavavippayuttassa kamma-, sahajātā, nānākhaṇikā, sahajātā āsavavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca kamma-. Nānākhaṇikā, āsavasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-. Āsava vippayutto āsavavippayuttassa vipākapacca-. Ekaṃ. Āsavasampayutto āsavasampayuttassa āhārapacca-. Āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ āhārapacca-. Āsavasampayutto āsavavippayuttassa āhāra-. Āsavasampayuttā āhārā cittasamu-. Āhāra-. Domanassasahagatā vicikicchā-. Uddhaccasahagatā [PTS Page 190] [\q 190/] āhārā mohassacittasamu-. Āhāra-. Āsavasampayutto āsavasampayuttassa ca āsavavippayuttassaca āhāra-. Āsavasampayuttā āhārā sampayuttakānaṃ khavdānaṃ cittasamu-. Āhāra-. Domanassasahagatā vicikicchā, uddhaccasahagatā āhārā sampayuttakānaṃ
[BJT Page 845] [\x 845/]
Khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ āhāra-. Āsava- vippayutto-. Āsavavippayuttassa-. Āhāra-. Āsavavippayutto āhāra sampayuttakānaṃ khandhānaṃ cittasamu-. Āhāra-. Paṭisandhi, kabaḷīkāro āhāro imassa kāyassa āhāra-,
Āsavavippayutto-. Āsavasampayuttassa-. Indriyapacca-. Cattāri, jhānapacca-. Cattāri, maggapacca-. Cattāri. Sampayuttapacca- cha. Āsavasampayutto dhammo āsavavippayuttassa-. Vippa-. Sahajātaṃ, pacchājātaṃ- sahajātā āsavasampayuttakā khandhā cittasamu-. Vippa-, pacchājātā āsavasampayuttā khandhā purejātassa imassa kāyassa vippayutta-. Āsava vippayutto-. Āsavavippayuttassa-. Vippa-. Sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ. ) (Vitthāretabbaṃ. ) Āsavavippayutto-. Āsavasampayuttassa-. Vippa-. Purejātaṃ, vatthu āsavasampayuttakānaṃ khandhānaṃ vippa-. Āsavavippayutto-. Āsavasampayuttassa ca āsavavippayuttassa ca vippayutta-. Purejātaṃ, vatthu, domanassasahagatānaṃ vicikicchā, uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayutta-. Āsavasampayutto ca āsavavippayutatto ca āsavavippayuttassa [PTS Page 191] [\q 191/] vippayutta-. Sahajātaṃ, pacchājātaṃ, - sahajātā domanassasahagatā vicikicchā, uddhacca, khandhā ca moho cacittasamu-. Vippa-. Pacchājātā domanassa-. Vicikicchā, uddhacca-. Khandhā ca moho ca purejātassa vippa-.
Āsavasampayutto dhammo āsavasampayuttassa-. Atthi, ekaṃ āsavasampayutto-, āsavavippayuttassa-. Atthi-. Sahajātaṃ pacchājātaṃ, sahajātā āsavasampayuttā khandhā cittasamu-. Atthi-. Domanassasahagatā vicikicchā uddhacca-. Khandhā mohassa ca cittasamuṭṭhānānañca, atthi-. Pacchājātā āsavasampayuttā khandhā purejātassa imassa atthi-. Āsavasampayutto-. Āsavasampayuttassa ca āsavavippayuttassa ca-. Atthi-. (Sahajātasadisaṃ) āsavavippayutto-. Āsavavippayuttassa-. Atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, (saṃkhittaṃ. Vitthāretabbaṃ. ) Āsavavippayutto-. Āsavasampayuttassa-. Atthi-. Sahajātaṃ, purejātaṃ, sahajāto domanassasahagato vicikicchā uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthi-, purejātaṃ, cakkhuṃ, vatthuṃ, assādeti, taṃ ārabbha rāgo, diṭṭhi uppajjati, vicikicchā, uddhaccaṃ, domanassaṃ, vatthu āsavasampayuttakānaṃ khandhānaṃ atthi-. Āsavavippayutto-. Āsavasampayuttassa ca āsavavippayuttassa ca-. Atthi-. Sahajātaṃ, purejātaṃ, sahajāto domanassasahagatato vicikicchā, uddhacca-. Moho sampayuttakānaṃ khandhānaṃ cittasamu-, atthi-. Purejātaṃ, cakkhuṃ, vatthuṃ ārabbha domanassasahagatā vicikicchā, uddhacca-. Khandhā ca moho ca [PTS Page 192] [\q 192/]
[BJT Page 846] [\x 846/]
Uppajjanti, āsavasampayutto ca āsavavippayutto ca-. Āsavasampayuttassa-. Atthi-. Sahajātaṃ, purejātaṃ, sahajāto āsavasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi-. Dve-, domanassa-. Vicikicchā, uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ- dve-. Āsavasampayutto ca āsavavippayutto ca-. Āsavavippayuttassa-. Atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajātā āsavasampayuttā khandhā ca mahābhūtā ca cittasamu-. Atthi. Domanassasahagatā vicikicchā, uddhacca, khandhā ca moho ca cittasamuṭṭhā-. Atthi-. Domanassasahagatā vicikicchā, uddhacca-. Khandhā ca vatthu ca mohassa atthi-. Pacchājātā āsavasampayuttā khandhā ca kabaḷīkāro āhāro ca imassakāyassa atthi-. Pacchājatā āsavasampayuttā khandhā ca rūpajīvitindriyaṃ ca kaṭattā-. Atthi-. Āsavasampayutto ca āsavavippayutto ca āsavasampayuttassa ca āsavavippayuttassa ca atthi-. Sahajātaṃ, purejātaṃ, sahajāto, domanassa-. Vicikicchāja-. Uddhacca-. Eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhā-. Atthi-. Dve-.
Hetuyā nava, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīni, āsevane nava, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, [PTS Page 193] [\q 193/] sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
Āsavasampayutto-. Āsavasampayuttassa dhammassa ārammaṇapaccayena paccayā, sahajātapacca-. Upanissayapacca. - Āsavasampayutto dhammo āsavavippayuttassa-. Ārammaṇa-. Sahajātapacca-. Upanissayapacca-. Pacchājāta-. Kammapacca-. Āsavasampayutto-. Āsavasampayuttassa ca āsavavippayuttassa ca-. Ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Āsavavippayutto-. Āsavavippayuttassa-. Ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Purejāta-. Pacchājāta-. Kamma, āhāra-. Indriyapacca-. Āsavavippayutto-. Āsavasampayuttassa-. Ārammaṇa, sahajāta, upanissaya-. Purejāta-. Āsavavippayutto-. Āsavasampayuttassa ca āsavavippayuttassa ca-. Ārammaṇa, sahajāta-. Upanissaya-. Purejāta-. Āsavasampayutto ca āsavavippayutto ca-. Āsavasampayuttassa-. Ārammaṇapacca-. Sahajātapacca-. Upanissayapacca-. Āsavasampayutto ca āsavavippayutto ca-. Āsavavippayuttassa-. Ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājātapacca-. Āsava-
[BJT Page 847] [\x 847/]
Sampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇa-. Sahajāta-. Upanissayapacca-. [PTS Page 194] [\q 194/]
Na hetuyā nava, nārammaṇe nava, nādhipatiyā nava, sabbattha nava, no avigato nava, hetupaccayā nārammaṇe nava, nādhipatiyā nava, (saṃkhittaṃ. ) Na samanantare nava, na aññamaññe tīṇi. Na upanissaye nava, (saṃkhittaṃ. ) Na magge nava, na sampayutte tīni, navippayutte nava, no natthiyā nava, no vigate nava, na hetupaccayā ārammaṇe nava, adhipatiyā pañca, (saṃkhittaṃ. ) Avigate nava, (paccanīyānulomagaṇanā. )
Āsavasampayutta dukaṃ niṭṭhitaṃ. [PTS Page 195] [\q 195/]
17. Āsavo ceva sāsava dukaṃ
Āsavañceva sāsāvañca dhammaṃ paṭicca āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā, kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo, (cakkaṃ. ) Bhavasavaṃ paṭicca avijjāsavo, (cakkaṃ. ) Diṭṭhāsavaṃ paṭicca avijjāsavo, āsavañceva sāsavañca dhammaṃ paṭicca sāsavo ceva no ca āsavo dhammo-. Hetu-. Āsavaṃ paṭicca sampayuttakā khandhā cittasamu-. Āsavañceva sāsavañca dhammaṃ-. Āsavo ceva sāsavo ca sāsavoceva no ca āsavo dhammo-. Hetu-. Āsavaṃ paṭicca sampayuttakā khandā cittasamu-. Asāvañceva sāsavañca dhammaṃ-. Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo dhammo-. Hetu-. Kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo, sampayuttakā khandhā cittasamuṭṭhānānañca rūpaṃ, bhavāsavaṃ, -. (Cakkaṃ. ) Sāsavañceva no ca āsavaṃ dhammaṃ-. Sāsavo ceva no ca āsavo-. Hetu-. Sāsavaṃ ceva no caāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhā-. Dve-. Paṭisandhikkhaṇe khandhepaṭicca vatthu, vatthuṃ paṭicca khandhā-. Ekaṃ mahābhūtaṃ, [PTS Page 196 [\q 196/] -] sāsavañceva no ca āsavaṃ-. Āsavo ceva sāsavo ca-. Hetu-.
Sāsavo cova no ca āsavo khandhe paṭicca āsavā-. Sāsavañceva no ca asāvaṃ-. Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo-. Hetu-. Sāsavañceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, āsavā ca cittasamuṭṭhānañca-. Dve-. Āsavañceva sāsāvañca sāsavañceva no ca āsavaṃ-. Āsavo ceva sāsavo ca-. Hetu-. Kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo, (evaṃ cakkaṃ. ) Asāvañceva sāsāvañca sāsavañceva no ca asāvaṃ-. Sāsave ceva no ca āsavo-. Heta-. Sāsavañceva no ca asāvaṃ ekaṃ khandhañca āsave ca paṭicca tayo khandhā,
[BJT Page 848] [\x 848/]
Cittasamu-. Dve-. Āsavañceva sāsavañca sāsavañceva no ca āsavaṃ dhammaṃ paṭicca āsavo ceva sāsavo ca sāsavo ca sāsavo ceva no ca āsavo dhammā uppajjanti hetupaccayā, sāsavañceva no ca āsavaṃ ekaṃ khandhañca, kāmāsavañca paṭicca tayo khandhā, diṭṭhā savo avijjāsavo, cittasamuṭṭhānañca rūpaṃ, dve-. (Cakkaṃ, saṃkittaṃ. ) (Evaṃ paṭiccavāropisahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi yathā āsava dukaṃ evaṃ kātabbaṃ, ninnānaṃ, pañhāvāre hetupaccayepi ārammaṇapaccayepi lokuttaraṃ na kātabbaṃ. Sekhā gotubhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, kātabbā, adhipatipaccayaṃpi sabbaṃ jānitvā kātabbaṃ. [PTS Page 197 [\q 197/] ]
Āsavo ceva sāsavo ca dhammo asāvassa ceva sāsavassa ca dhammassa anantarapacca-. Purimā purimā āsavā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapacca-. Āsavo ceva sāsavo ca dhammo sāsavassa ceva no ca āsavassa-. Anantara-. Purimā purimā āsavā pacchimānaṃ pacchimānaṃ sāsāvañceva no ca āsavānaṃ khandhānaṃ anantara-. Āsavā vuṭṭhānassa anantara-. Āsavo ceva sāsavo ca āsavassa ceva sāsavassa ca sāsavassa ceva no ca āsavassa ca-. Anantara-. Purimā purimā āsavā pacchamānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandānaṃ anantara-. Sāsavo ceva no ca āsavo sāsavassa ceva no ca āsavassa-. Anantara-, purimā purimā sāsavā ceva no ca āsavā khandhā pacchimānaṃ pacchimānaṃ sāsavānañceva no ca āsavānaṃ khandhānaṃ anantara-. Anulomaṃ gotrabhussa. Anulomaṃ vodānassa, āvajjanā sāsavānañcevano ca āsavānaṃ khandhānaṃ anantara-. Sāsavo ceva no ca āsavoāsavassa ceva sāsavassa ca anantara-. Purimā purimā sāsavāceva no ca āsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ anantara-. Āvajjanā āsavānaṃ anantarapaccayena.
Sāsavo ceva no ca āsavo āsavassa ceva sāsavassa ca sāsavassa ceva no ca āsavassa anantara-. Purimā purimā sāsāvā ceva no ca āsavā khandhā pacchimānaṃ pacchimānaṃ āsavāṃ sampayuttakānañca khandhānaṃ anantara-. Āvajjanā āsavānaṃ sampayuttakānañca khandhānaṃ anantara-. Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo-. Āsavassa ceva no ca sāsavassa [PTS Page 198] [\q 198/] anantara-. Purimā purimā āsavā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ sāsavānaṃ anantara-. Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca-. Sāsavassa ceva no ca āsavassa
[BJT Page 849] [\x 849/]
Anantara-. Purimā purimā āsavā ca sampayuttakā ca khandhā ca pacchimānaṃ pacchimānaṃ sāsāvānañceva no ca āsavānaṃ anantara-. Āsavā ca sampayuttakā ca khandhā vuṭṭhānassa anantarapacca-. Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo āsavassa ceva sāsāvassa ca sāsavassa ceva no ca āsavassa anantara-. Purimā purimā āsavo ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantara-. (Evaṃ sabbaṃ vitthāretabbaṃ. Āsava dukepi anantara-. Imassa sadisaṃ kātabbaṃ. Āvarajjanāpi vuṭṭhānaṃpi evaṃ samuddhiṭṭhaṃ, (saṃkhittaṃ. ) Sabbaṃ paripunṇaṃ, āsava duka sadisaṃ kātabbaṃ, ninnānaṃ. )
Āsavoceva sāsavadukaṃ niṭṭhitaṃ. [PTS Page 199] [\q 199/]
18. Āsavañceva āsavasampayutta dukaṃ.
Āsavaññecava āsavasampayuttaṃ dhammaṃ paṭicca āsavo ceva āsava sampayutto dhammo uppajjati hetupaccayā, kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo, (cakkaṃ. ) Bhavāsavaṃ paṭicca avijjāsavo, (cakkaṃ. ) Diṭṭhāsavaṃ paṭicca avijjāsavo, āsavañceva āsavasampayuttaṃ āsavasampayutto ceva no ca āsavo-. Hetu-. Āsave paṭicca sampayuttakā khandhā, āsavañceva āsavasampayuttaṃ, āsavo ceva āsava sampayutto ca āsavasampayutto ceva no ca āsavo-. Hetu-.
Āsavasampayuttaṃ kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā-. (Sabbaṃ cakkaṃ, ) asāvasampayuttañce va no ca asāvaṃ. - Āsavasampayuttoceva no ca āsavo-. Hetu-. Āsavasampayuttaṃceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Āsavasampayuttañceva no ca āsavaṃ-. Āsavo ceva āsavasampayutto ca-. Hetu-. Āsavasampayuttañceva no ca āsavo khandhe paṭicca āsavā-. [PTS Page 200] [\q 200/] āsavasampayuttañceva no ca āsavaṃ-. Āsavo ceva āsavasampayutto caāsavasampayutto ceva no ca āsavo-. Hetu-. Āsavasampayuttañceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā- āsavā ca -. Dve-. Āsavañceva asāvasampayuttañca āsavasampayuttañceva no ca asāvaṃ-. Āsavoceva asāvasampayutto ca-. Hetu-. Kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo-. (Sabbaṃ cakkaṃ. )
[BJT Page 850] [\x 850/]
Āsavañceva āsavasampayuttañca āsavasampayuttañceva no ca āsavaṃ-. Āsavasampayutto ceva no ca āsavo-. Hetu-. Āsavasampayuttañceva no ca āsavaṃ ekaṃ khandhāñcaāsavo ca paṭicca tayo khandhā-. Dve-. Āsavañceva āsavasampayuttañca asāvasampayuttañceva no ca asāvañca dhammaṃ-. Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca hetu-. Asāvasampayuttañceva no ca āsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā-. Diṭṭhāsavo avijjāsavo, dve-. (Cakkaṃ. ) Evaṃ (sabbe paccayā kātabbā. )
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbattha nava. (Saṃkhittaṃ. ) Kamme nava, vipākaṃ natthi, āhāre nava, avigate nava, āsavañceva āsavasampayuttaṃ dhammaṃ paṭicca āsavo ceva āsavasampayutto dhammo uppajjati nādhipatiyā, na hetu mūlakaṃ natthi, na purejātapaccayā. Na pacchājātapaccayā, (saṃkhittaṃ. [PTS Page 201 [\q 201/] ] nādhipatiyā nava, na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme tīni, na vipāke nava, na vippayutte nava, (evaṃ itare dve gaṇanāpi sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paripuṇṇaṃ, paṭiccasadisaṃ. )
Āsavo ceva asāvasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca-. Hetu-. Hetuyā tīṇi, āsavasampayutto ceva no ca āsavo, āsavasampayuttassa ceva no ca āsavassa-. Hetu-. Āsavasampayuttā ceva no ca āsavā hetu, sampayuttakānaṃ khandhānaṃ hetupacca-. Āsāvo ceva āsavasampayutto ca dhammo asāvassa ceva āsavasampayuttassa ca ārammaṇapacca-, tīṇī. Āsavasampayutto ceva no ca āsavo dhammo āsavasampayuttassa ceva no ca āsavassa-. Ārammaṇa. Āsavasampayutte ceva no ca āsavā khandā uppajjanti-. Āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsavasampayuttassa ca-. Ārammaṇa-. Āsavasampayutte ceva no ca āsave khandhe ārabbha āsavā uppajjanti-. Āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsava sampayuttassa ca āsavasampayuttassa ceva no ca asāvasasa dhammassa ārammaṇa-. Āsavasampayutte ceva no ca āsave khandhe ārabbha āsavā ca āsavasampayuttakā ca khandhā uppajjanti-.
Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammāāsavassa ceva asāvasampayuttassa ca
[BJT Page 851] [\x 851/]
Ārammaṇa-. Tīṇi, [PTS Page 202] [\q 202/] (adhipatiyā ārammaṇasadisā. ) Garukārammaṇā, anantarapaccayā, (ārammaṇasadisāyeva, purimā puramāti kātabbā) samanantarapacca-. Sahajātapacca-. Aññamaññapacca-. Nissayapacca-. Upanissayapacca-. (Ārammaṇa sadisāyeva vibhajanā natthi, )tīṇi. Upanissayaṃ sabbaṃ kātabbaṃ-. Āsavasampayutto ceva no ca āsavo āsavasampayuttassa ceva no ca āsavassa kammapacca-. Tīṇi. Āhārapacca-. Tīni, indriya, jhāna, magga nava. Sampayuttapacca, nava. Atthipacca-. Natthipacca-. Vigatapacca0. Avigatapacca0. Nava.
Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme nava, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava. Sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
Āsavo ceva āsavasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca-. Ārammaṇapacca-. Sahajāta, upanissayapaccayena paccayo. Āsavo ceva āsavasampayutto ca āsavasampayuttassa ceva no ca āsavassa-. Ārammaṇa-. Sahajāta-. Upanissaya-. Āsavo cova āsavasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa ca-. Ārammaṇa-. Sahajāta-. Upanissaya-. Āsavasampayutto ceva no ca āsavo-. Āsavasampayuttassa ceva no ca asāvassa-. Ārammaṇa-. Sahajāta-. Upanissaya-. Āsavasampayutto ceva no ca āsavo-. Āsavassa ceva āsavasampayuttassa-. Ārammaṇa-. Sahajāta-. Upanissaya-. Āsavasampayutto ceva no ca āsavo āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa ca-. Ārammaṇa-. Sahajāta-. Upanissaya-. Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo-. Āsavassa ceva āsavasampayuttassa ca ārammaṇa-. Sahajāta-. Upanissaya-. Āsavo ceva āsavasampayutto ca āsavasampayutto cave no ca āsavo asāvasampayuttassa ceva no ca āsavassa-. Ārammaṇa-. Sahajāta-. Upanissaya-. Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa dhammassa ārammaṇapacca-. Sahajāta-. Upanissaya-.
Na hetuyā nava, nārammaṇe nava, sabbattha nava. No avigate nava, [PTS Page 203] [\q 203/] hetupaccayā nārammaṇe cattāri, (saṃkhittaṃ), na samanantare
[BJT Page 852] [\x 852/]
Cattāri, na upanissaye cattāri, na magge cattāri, na vippayutte cattāri, no natthiyā cattāri, no vigate cattāri, na hetupaccayā ārammaṇe nava, adhipatiyā nava, (anulomapadāni gaṇitabbāni. ) Avigate nava.
Āsavañceva asāvasampayutta dukaṃ niṭṭhitaṃ. [PTS Page 204] [\q 204/]
19. Asāvavippayutta sāsava dukaṃ
Āsavavippayuttaṃ sāsāvaṃ dhammaṃ paṭicca asāvavippayutto sāsavo dhammo uppajjati hetupaccayā, āsavavippayuttaṃ sāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca-: . Dve-. Paṭisandhikhaṇe-. Paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ-. Āsava-vippayuttaṃ anāsavaṃ dhammaṃ picca asāvavippayutto anāsavā, hetu-. Tīṇi. (Yathā cūlantaraduke lokiyadukaṃ evaṃ vitthāretabbaṃ ninnānākaraṇaṃ, saṃkhittaṃ. )
Asāvavippayutta sāsavadukaṃ niṭṭhitaṃ. [PTS Page 205] [\q 205/]
20. Saññojana dukaṃ
Saññojanaṃ dhammaṃ paṭicca saññejano dhammo uppajjati hetupaccayā, kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanaṃ paṭicca sīlabbata parāmāsasaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanaṃ paṭicca mānasaññojanaṃ avajjāsaññojanaṃ, kāmarāgasaññojanaṃ paṭica avijjāsaññojanaṃ, ṭighasaññojanaṃ paṭicca issāsaññojanaṃ avijjāsaññojanaṃ, paṭighasaññojanaṃ paṭicca macchirayasaññojanaṃ avijjāsaññojanaṃ, paṭighasaññojanaṃ paṭicca avijjāsaññojanaṃ, mānasaṃññojanaṃ paṭicca bhavarāgasaññojanaṃ avijjāsaññojanaṃ, bhavarāgasaññojanaṃ paṭicca avijjāsaññojanaṃ, vicikicchāsaññojanaṃ paṭicca avijjāsaññojana.
Saññojanaṃ dhammaṃ paṭicca no saññojano dhammo-. Hetu-. Saññojane paṭicca sampayuttakā khandhā cittasamu-. Saññojanaṃ dhammaṃ-. Saññojano ca no saññojano ca dhammā-. Hetu-. Kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā khandhā cittasamuṭṭhānañca, (cakkaṃ. [PTS Page 206 [\q 206/] ] no saññojanaṃ dhammaṃ paṭicca no saññojano dhammo-. Hetu-. No saññojanaṃ ekaṃ
[BJT Page 853] [\x 853/]
Khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca-. Dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandā, ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamu-. Kaṭattā-. Upādā-. No saññojanaṃ dhammaṃ paṭicca saññojano dhammo-. Hetu-. No saññojane khandhe paṭicca saññojanā, no saññojanaṃ dhammaṃ paṭicca saññojano ca no saññojano ca dhammā hetu, no saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā saññojanā ca cittasamuṭṭhānañca rūpaṃ-. Dve-.
Saññojanañca no saññojanañca dhammaṃ-. Saññojano dhammo uppajjati hetu-. Kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭisaññojanaṃ avijjāsaññojanañca, (cakkaṃ. ) Saññojanañca no saññojanañca dhammaṃ-. No saññojano dhammo-. Hetu-. No saññojanaṃ ekaṃ khandhañca saññojane ca paṭicca tayo khandhā cittasamu-. Dve. Saññojanañca ne saññojanañca dhammaṃ-. Saññojano ca no saññojano ca dhammā-. Hetu-. No saññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā, diṭṭhi saññojanaṃ avijjāsaññojanaṃ cittasamuṭṭhānañca-. (Cakkaṃ. ) (Ārammaṇapaccaye rūpaṃ natthi-. Adhipatipaccayo hetu sadiso. Vicikicchā saññojanaṃ natthi. ) Anantarapaccayā, avigatapaccayā.
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, sabbattha nava, vipāko ekaṃ, āhāre nava, avigate nava, [PTS Page 207] [\q 207/] saññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati na hetu paccayā, vicikicchāsaññojanaṃ paṭicca avijjāsaññojanaṃ-. No saññojanaṃ dhammaṃ paṭicca no saññojano dhammo uppajjati na hetu-. Ahetukaṃ no saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamu-. Dve-. Yāca asaññasattā-. No saññojanaṃ dhammaṃ paṭicca saññojano dhammo-. Na hetu-. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjāsaññojanaṃ, saññojanañca no saññojanañca dhammaṃ-. Saññojano-. Na hetu-. Vicikicchāsaññojanañca sampayuttake ca khandhe paṭicca avijjāsaññojanaṃ, (saṃkhittaṃ. ) (Āsava gocchaka sadisaṃ-. Ārammaṇāpi sabbe uddhari-tabbā. )
Na hetuyā cattāri, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tiṇi, na samanantare tīṇi, na aññamaññe tīni, na upanissaye tiṇi, na purejāte nava, napa pacchājāte nava, nāsevane nava, na kamme tīni, na vipāke nava, nāhāre ekaṃ.
[BJT Page 854] [\x 854/]
Na indriye ekaṃ, na kdāne ekaṃ, na magge ekaṃ, na sampayutte tīṇi, na vippayutte nava, no natthiyā tīṇi, no vigate tiṇi.
Hetu paccayā nārammaṇe tīṇi, nādhipatiyā nava, (evaṃ sabbaṃ gaṇetabbaṃ, ) na hetupaccayā ārammaṇe cattāri, sabbattha cattāri, vipāke ekaṃ, āhāra cattāri, magge tīni, sampayutte cattāri, avigate cattāri. [PTS Page 208] [\q 208/]
Saññojanaṃ dhammaṃ saññojanaṃ dhammaṃ-. Paccayā saññojano dhammo uppajjati hetupaccayā, tīṇi, (paṭicca sadisaṃ, ) no saññojanaṃ dhammaṃ paccayā no saññojano dhammo-. Hetu-. No sañññojanaṃ ekaṃ khandhaṃ paccayā tayo khandhācittasamuṭṭhānaṃdve-. Paṭisandi-. Khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ-. Mahābhūte paccayā cittasamu-. Kaṭattā-. Upādā-. Vatthuṃ paccayā no sañññojanā khandhā, no saññojanaṃ dhammaṃ-. Saññojano dhammo hetu-. No saññojane khandhe paccayā saññojanā, no saññojanaṃ dhammaṃ-. Saññojano ca no saññojano ca-. Hetu-. No saññojanaṃ ekaṃ khandhaṃ paccayā tayo khandhā saññojanañca cittasamu-. Dve-. Vatthuṃ paccayā saññojanā, mahābhūte paccayā cittasamu-. Vatthuṃ paccayā saññojanā sampayuttakā ca khandhā, saññojanañca no saññojanañca-. Saññojano dhammo-. Hetu-. Kāmarāgasaññojanañca sampayuttake ca khandhe paccayā diṭṭhisaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanañca vatthuṃ ca paccayā diṭṭhisaññojanaṃ avijjāsaññojanañca, (cakkaṃ. ) Saññojanañca no saññojanañca dhammaṃ paccayā saññojano ca no saññojano ca dhammā-. Hetupaccayā, no saññojanaṃ ekaṃ khandhañca saññojanañca paccayā tayo khandhā cittasamuṭṭhā-. Dve-. (Cakkaṃ. )
Saññojane ca vatthuṃ ca paccayā no saññojanā khandhā, saññojanañca no saññojanañca dhammaṃ paccayā saññojano ca no saññojano ca dhammā uppajjanti hetupaccayā, no saññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paccayā tayo khandhā. Diṭṭhisaññojanaṃ avijjāsaññojanaṃ cittasamu-. Dve-. Cakkaṃ rāgasaññojanañca vatthuṃ ca paccayā diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā ca khandhā, (cakkaṃ, ) (saṃkhittaṃ. [PTS Page 209 [\q 209/] ]
Hetāyu nava, ārammaṇe nava, sabbattha nava, vipāke ekaṃ, avigate nava, na hetuyā cattāri, ( yattha yattha vatthu lababhati, sabbattha
[BJT Page 855] [\x 855/]
Ninnetabbaṃ, ) nārammaṇe tīni, no vigate tīṇi, (evaṃ itarepi dve gaṇanā ca nissayavāro ca kātabbo. )
Saññojanaṃ dhammaṃ saṃsaṭṭho saññojano dhammo uppajjati hetu-. Kāmarāgasaññojanaṃ saṃsaṭṭhā-. Diṭṭhisaññojanaṃ avijjāsaññojanaṃ, (evaṃ nava pañhā arūpāyeva kātabbā. Saṃsaṭṭhavāropi sampayuttavāropi evaṃ kātabbo. ) Saññejano dhammo saññojanassa dhammassa hetupaccayena-. Saññojanā hetu sampayuttakānaṃ saññojanānaṃ hetu-. Saññojano dhammo no sañññojanassa hetu-. Saññojanā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu pacca-. Sañññojano dhammo saññojanassa ca no saññojanassa ca dhammassa hetu-. Saññojanā hetu-. Sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu-. No saññojano dhammo no saññojanassa hetu-. No saññojanā hetu sampayuttakānaṃ kavdhānaṃ cittasamu-. Hetu-. Paṭisavdikkhaṇe-.
Saññojano dhammo saññojanassa dhammassa ārammaṇa pacca-. Saññojane ārabbha saññojanā uppajjanti, (mūlaṃ kātabbaṃ. ) Saññojane ārabbha no saññojanā khandhā [PTS Page 210] [\q 210/] uppajjanti, (mūlaṃ kātabbaṃ. ) Saññojane ārabbha saññojanā ca sampayuttakā ca khandhā uppajjanti, saññojano dhammo no saññojanassa-. Ārammaṇa-. Dānaṃ datvā, sīlaṃ-. Uposatha-. Taṃ pacca-. Pubbe suci-. Jhānā, ariyā maggā, phalaṃ, nibbānaṃ, nibbāna gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya, ariyā no saññojanaṃ-. Pahīnakilesaṃ, vikkhamhita-. Pubbe-. Cakkhuṃ, vatthu no saññojane khandhe aniccato, domanassaṃ uppajjati, dibbena cakkhunā, dibbāya sotadhātuyā cetopariyañāṇena no saññojana-. Cittasamaṅgissa ākāsānañcā-. Ākiñcaññā-. Rūpāyatanaṃ, phoṭṭhabbāyatanaṃ kāya-. No saññojanā khandhā iddhividha-. Ceto-. Pubbe-. Yathā, anāgataṃ-. Āvajjanāya arammaṇa pacca0.
No saññojano saṃññojanassa-. Arammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbe-. Jhānā, cakkhuṃ. Vatthuṃ, no saññojane khandhe assādeti, abhinandati, taṃ ārabbharāgo-. Domanassaṃ uppajjati, no saññojano saññojanassa ca no saññojanassa ca ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubba-. Jhānā-. Cakkhuṃ
[BJT Page 856] [\x 856/]
Vatthuṃ-. No saññojane khandhe assādeti-. Abhinandati-. Taṃ ārabbha saññojanañcasaññojanasampayuttakā ca khandhā uppajjanti.
Saññojano ca no saññojano ca dhammā saññojanassa dhammassa ārammaṇa-. Tīṇi, (āhabbha yeva kātabbā. ) Saññojano dhammo saññojanassa-. Adhipati-. [PTS Page 211] [\q 211/] ārammaṇādhipati saññojanaṃ garuṃ katvā, tiṇi-. Garuṃ ārammaṇā-. No saññojano dhammo no saññojanassa adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati dānaṃ datvā, sīlaṃ-. Tīni, (tiṇṇaṃpi ārammaṇādhipati sahajātādhipati pi kātabbā. ) Vibhajitabbā. Tīni. Saññojano ca no saññojano ca dhammā saññojanassa-. Adhipati-. Ārammaṇādhipati saññojano ca sampayuttako khandhe ca garuṃ katvā tīṇi.
Saññojano saññojanassa anantara-. Purimā purimā saññojanā pacchimānaṃ pacchimānaṃ-. Tīṇi. No saññojano no saññojanassa anantara-. Purimā purimā no saññojanā khandhā pacchi-. Phalasamāpattiyā anantara-. No saññojano saññojanassa anantara-, purimā purimā no saññojanā khandhā pacchimānaṃ pacchimānaṃ, saññojanānaṃ-. (Evaṃ dvepi kātabbā) saññejano ca no saññojano ca sañññojanassa anantara. - Tīṇi. Saññojano dhammo saññojanassa dhammassa samanantara pacca-. Nava. Sahajāta pacca-. Nava. Aññamañña pacca-. Nava. Nissaya pacca-. Nava. Upanissaya pacca-. Ārammaṇū-. Anantarū, pakatu-. -Pakatupa-. Saññojanā saññojanānaṃ upa-. Evaṃ tīṇipi.
No saññojano dhammo no saññojanassa-. Upanissaya pacca-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya dānaṃ deti, samāpatti. Ṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ, paññaṃ, rāgaṃ, [PTS Page 212] [\q 212/] patthanaṃ, senāsanaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, saddhā senāsanaṃ saddāya, phalasamāpattiyā upanissaya-. No saññojano saññojanassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ, sīlaṃ, senāsanaṃ upanissāya bānaṃ hanti, saṅghaṃ bhindati, saddhā, senāsanaṃ, rāgassa, patthanāya upanissayapacca-. No saññojano saññojanassa ca no saññojanassa ca upanissaya-. Ārammaṇū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ sīlaṃ, senāsanaṃ upanissāya pānaṃ hanati, saṅgha bhindati, saddhā senāsanaṃ, saññojanānaṃ sampayuttakānañca khandhānaṃ upanissayapacca-. Saññojano ca-. No saññojano ca-. Saññojanassa upanissaya-. Tīṇi.
[BJT Page 857] [\x 857/]
No saññojano ca. - No saññojanassa-. Pure-. Ārammaṇa-pure- vatthupure-. -Ārammaṇapure- cakkhuṃ, vatthuṃ aniccato domanassaṃ, dibbana cakkhunā, dibbāya sotadhātuyā, rūpāyatanaṃ cakkhu, phoṭṭhabbāyatanaṃ kāya, vatthupure-. Cakkhāyatanaṃ cakkhu, kāyāyatanaṃ kāya-. Vatthu no saññojanānaṃ khandhānaṃ purejāta-. No sañño- jano saññojanassa pure-. Arammaṇapure-. Vatthupure-. - Ārammaṇa-pure-. Cakkhuṃ, vatthuṃ assādeti, abhinandati, taṃ ārabbha rāgo, domanassaṃ uppajjati-. Vatthupurejātaṃ, vatthu saññojanānaṃ pure-. No saññojano saññojanassa ca [PTS Page 213] [\q 213/] no saññojanassa ca pure-. Ārammaṇapure, vatthu pure-. - Ārammaṇapure. Ārammaṇa pure-. Cakkhuṃ, vatheṃ assādeti, abhinandati, taṃ ārabbha saññojanā ca sampayuttakā ca khandhā uppajjanti vatthupure-. Vatthu saññojanānaṃ sampayuttakānañca khandhānaṃ pure-.
Saññojano-. No saññojanassa pacchā-. Ekaṃ, no saññojano no saññojanessa pacchā-. Saññojano ca no saññojano ca dhammā no saññojanassa pacchā-. Saññojano saññojanassa āsevanapacca-. Nava. No saññojano no saññojanassa kamma-. Tīni, vipākapacca-. Ekaṃ. Āhārapacca-. Tīṇi. Ivdriya, jhāna, tīṇi, maggapacca-. Nava. Sampayuttapacca-. Nava. Saññojano dhammo no saññojanassa vippayutta-. Sahajātaṃ, pacchājātaṃ, (vibhajitabbaṃ. ) No saññojano no saññojanassa vippayutta-. Sahajātaṃ purejātaṃ, pacchājātaṃ, (vibhajitabbaṃ, ) no saññojano saññojanassa vippa-. Purejātaṃ, vatthu saññojanaṃ vippayutta-. No saññojano saññojanassa ca no saññojanassa ca vippayutta-. Purejātaṃ, vatthu saññejanānaṃ sampayuttakānañca khandhānaṃ vippa-. Saññojano ca no saññojano ca-. No saññojanassa-. Vippayutta, sahajātaṃ pacchājātaṃ (vibhajitabbaṃ. )
Saññojano dhammo saññojanassa dhammassa atthipacca-. Ekaṃ. (Paṭiccasadisaṃ. [PTS Page 214 [\q 214/] ] saññojano no saññojanasasa atthi. Sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ. ) Saññojano saññojanassa ca no saññojanassa ca atthi. (Paṭiccasadisaṃ. ) Sahajātaṃ purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, (saṃkhittaṃ. ) No saññojano saññojanassa atthi-. Sahajātaṃ, purejātaṃ, - sahajātā no saññojanā khandhā sampayuttakānaṃ saññojanānaṃ atthi-. Purejātaṃ, cakkhuṃ, vatthuṃ assādeti, taṃ ārabbha rāgo uppajjiti, domanassaṃ uppajjati vatthu saññojanānaṃ atthi-. No saññojano saññojanassa ca
[BJT Page 858] [\x 858/]
No saññojanassa ca-. Atthi-. Sahajātaṃ, purejātaṃ, sahajāto no saññojano saṃkhittaṃ. Āsavasadisaṃ
Saññojano ca no saññojano ca dhammā saññojanassa atthi-. Sahajātaṃ, purejātaṃ, (āsavasadisaṃ. ) Saññojano ca no saññojano ca dhammo no saññojanassa atthi-. Sahajātaṃ, purejātaṃ. Pacchājātaṃ, āhāra, indriyaṃ, (vibhajitabbaṃ. ) (Āsavasadisaṃ, ) saññojano ca no saññojano ca-. Saññojanassaca no saññojanassa ca atthi-. Sahajātaṃ, purejātaṃ, (vibhajitabbaṃ) (āsava sadisaṃ. )
Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchajāte tīni, āsevane nava, kamme tīni, vipāke ekaṃ, āhāre tīni, indriye tīṇi, jhāne tiṇi, , magge nava. [PTS Page 215] [\q 215/] sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
Saññojano dhammo saññojanassa dhammassa ārammaṇa-. Sahajātapacca-. Upanissayapacca-. Saññejano no saññojanassa ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājāta-. Saññojano saññojanassa ca no saññojanassa ca ārammaṇa-. Sahajāta-. Upanissaya-. No saññojano no saññojanassa ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Pacchājāta-. Kammapacca-. Āhārapacca-. Indriyapacca-. No saññojano saññojanassa ārammaṇa-. Sahajāta-. Upanassaya-. Purejātapacca-. No saññojano saññojanassa ca no saññojanassa ca ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Saññojano ca no saññojano ca saññojanassa ārammaṇa-. Sahajāta-. Upanissaya. -. Saññojano ca no saññojano ca saññojanassa ārammaṇa-. Sahajāta-. Upanissaya. -. Pacchājāta-. Saññojano ca no saññojano ca dhammā saññojanassa ca no saññojanassa ca dhammassa ārammaṇapacca-. Sahajāta-. Upanissayapaccayena paccayo.
Na hetuyā nava, nārammaṇe nava, sabbattha nava, avigate nava, hetupaccayā nārammane cattāri, (saṃkhittaṃ. ) Na samanantare cattāri, na aññamaññe dve, na upanissaye ctāri, (saṃkhittaṃ. ) Na magge cattāri, na sampayutte dve, na vippayutte cattāri
[BJT Page 859] [\x 859/]
No natthiyā cttāri, no vigate cattāri, na hetupaccayā ārammaṇe nava, adhipatiyānava, (anulomamātikā. ) Avigate nava.
Saññojana dukaṃ niṭṭhataṃ. [PTS Page 216] [\q 216/]
21. Saññojaniya duka
Saññojaniyaṃ dhammaṃ paṭicca saññojaniyo dhammo uppajjati hetupaccayā, saññojaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānaṃ-. Dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ (cūlantara duke lokiya duka sadisaṃ. Ninnānākaraṇaṃ. )
Saññojaniya dukaṃ niṭṭhitaṃ. [PTS Page 217] [\q 217/]
22. Saññojanasampayutta dukaṃ
Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetu-. Saññojanasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Dve-. Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetu-. Saññojanasampayutte khandhe paṭicca cittasamuṭṭhā-. Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto ca saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā-. Hetu-. Saññojana sampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhā-. Dve-. Saññojanavippayuttaṃ-. Saññojanavippayutto hetu-. Saññojanavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhā, dve. Uddhaccasahagataṃ mohaṃ paṭicca cittasamu-. Dve-. Paṭisavdi-. Saññojanavippayuttaṃ saññojanasampayutte hetu-. Uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā, saññojanavipyuttaṃ-. Saññojanasampayutto ca [PTS Page 218] [\q 218/] saññojanavippayutto ca dhammā-. Hetu-. Uddhacca sahagataṃ mohaṃ paṭicca sampayuttakā ca khandhā cittasamuṭṭhānañca saññojanasampayuttakañca saññojanavippayuttakañca-. Saññojanasampayutto-. Hetu-. Uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve-.
Saññojanasampayuttañca saññojanavippayuttañca-. Saññojanavippayutto-. Hetu-. Saññojanasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānañca-. Uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ, saññojanasampayuttañca saññojanavippayuttañca
[BJT Page 860] [\x 860/]
Saññojanasampayutto ca saññojanavippayutto ca dhammā-. Hetu-. Uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, cittasamuṭṭhānañca-. Dve-. Saññojanasampayuttaṃ-. Saññojanasampayutto-. Ārammaṇapacca. Saññojanasampayuttaṃ ekaṃ khandhaṃ-. Dve-. Saññojanasampayuttaṃ-. Saññojanavippayutto-. Ārammaṇa-. Udccasahagato khandhe paṭicca uddhaccasahagato moho, saññojanasampayuttaṃ dhammaṃ-. Saññojanasampayutto ca saññojanavippayutto ca-. Ārammaṇa-. Uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca, dve.
Saññojanavippayuttaṃ-. Saññojanavippayutto-. Ārammaṇa-. Saññojanavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-, paṭisandi-. Vatthuṃ paṭicca khandhā, saññojana vippayuttaṃ-. Saññojana sampayutto-. Ārammaṇa-. Uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā, [PTS Page 219] [\q 219/] saññojanasampayuttañca saññojanavippayuttañca-. Saññojanasampayutto-. Ārammaṇapacca-. Uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā, dve-.
Saññojanasampayuttaṃ-. Saññojanasampayutto-. Adhipati-. Tīṇi, saññojanavippayuttaṃ-. Saññojanavippayutto-. Adhipati-. Ekaṃ, saññojanasampayuttañca saññojanavippayuttañca-. Saññojanavippayutto-. Adi-. Saññojana sampayuttakekhandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ, (saṃkhittaṃ. )
Hetuyā nava, ārammaṇe cha, adhipatiyā pañca, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayuttecha, vippayutte nava, atthiyā nava, natthiyā cha, vigate nava.
Saññojanasampayuttaṃ dhammaṃ paṭicca saññojana sampayutto-. Na hetu-. Vicikicachāsahagate khandhe paṭicca vicikicchāsahagato moho saññojana sampayuttaṃ. Dhammaṃ paṭicca saññojanavippayutto-. Na hetu-. Uddhaccasahagato khandhe paṭicca uddhaccasahagato moho, [PTS Page 220] [\q 220/] saññojana vippayuttaṃ-. Saññojanavippayutto-. Na hetu-. Ahetukaṃ saññojanavippayuttaṃ ekaṃ khandhaṃ. Yāva asaññasattā.
Na hetuyi tīṇi, nārammaṇe tīni, nādhipatiyā nava, nānantare tīṇī, na samanantare tīṇi naaññamaññe tīṇi, na upanissaye tīni, na purejāte satta, na paccājāte nava, nāsevane nava,
[BJT Page 861] [\x 861/]
Na kamme cattāri, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīni, na vippayutte cha no natthiyā tīṇi, no vigate tīṇi.
Hetu paccayā nārammaṇe tīni, nādhipatiyā nava, na upanissaye tīṇi, na purejāte cha, napacchājāte nava, nāsevane nava, na kamme cattāri, na vipāke nava, na sampayutte tīṇi, na vippayutte cattāri, no natthiyā tīṇi, no vigate tīṇi.
Na hetu paccayā ārammaṇe tīni, vipāke ekaṃ, āhāre tiṇi, magge dve, avigate tīni, sahajātavāro (paṭiccavārasadiso. )
Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto-. Hetu-. Tīṇi. (Paṭiccasadisaṃ. )Saññojanavippayuttaṃ dhammaṃ paccayā saññojanavippayutto-. Hetu-. (Yāva paṭisandhi) ekaṃ mahābhūtaṃ-. Vatthuṃ paccayā saññojanavippayuttā khandhā, vatthuṃ paccayā uddhaccasahagato moho, saññojanavippayuttaṃ-. Saññojanasampayutto-. [PTS Page 221] [\q 221/] hetu-. Vatthuṃ paccayā saññojanavippayuttaṃ-. Saññojanasampayutto-. Hetu-. Vatthuṃ paccayā saññojanasampayuttakā khandhā-. Uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā-. Saññojanavippayuttaṃ dhammaṃ-. Saññojana sampayutto ca saññojanavippayutto ca-. Hetu-. Vatthuṃ paccayā saññojanasampayuttakā khandhā-. Mahābhūte paccayā cittasamu-. Uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānānañca, saññojana sampayuttañca saññojanavippayuttañca-. Saññojana sampayutto-. Hetu-. Saññojanasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve-. Uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā, dve-. Saññojana sampayuttañca saññojana vippayuttañca-. Saññojanavippayutto-. Hetu-. Saññojanavippayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhā - uddhaccasahagate khandhe ca mohañca paccayā cittasamu-.
Saññojanasampayuttañca saññojanavippayuttañca-. Saññojana sampayutto ca saññojanavippayutto ca-. Hetu-. Saññojanasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve-. Saññojana sampayutte khandhe ca mahābhūte ca paccayā cittasamu-. Uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamu-. Dve-.
Saññojanasampayuttaṃ dhammaṃ-. Saññojanasampayutto-. Ārammaṇa paccayā-. Tīni. (Paṭiccasadisā. ) Saññojanavippayuttaṃ saññojanavippayutto-. Ārammaṇa-. Yāva paṭisandhi, vatthuṃ paccayā saññojanavipyuttā khandhā-. Cakkhāyatanaṃ-. Kāyāyatanaṃ paccayā kāyaviññāṇaṃ.
[BJT Page 862] [\x 862/]
Vatthuṃ paccayā saññojanavippayuttā khandhā, vatthuṃ paccayā uddaccasahagato moho, [PTS Page 222] [\q 222/] saññojanavippayuttaṃ-. Saññojanasampayutto-. Ārammaṇa-. Vatthuṃ paccayā saññojanasampayuttakā khandhā, uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā, saññojanavippayuttaṃ saññojanasampayutto ca saññojanavippayutto ca-. Ārammaṇa-. Vatthuṃ paccayā uddhaccasahagatā khandhā ca moho ca.
Saññojanasampayuttañca saññojanavippayuttañca-. Saññojana sampayutto-. Ārammaṇa-. Saññojana sampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā-. Dve-. Uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā, dve-. Saññojanasampayuttañca saññojanavippayuttañca-. Saññojanavippayutto-. Ārammaṇa-. Uddhaccasahagate khandhe ca vatthuṃ ca paccayā uddhaccasahagato moho, saññojanasampayuttañca saññojanavippayuttañca saññojanasampayutto ca saññojanavippayutto ca-. Ārammaṇa-. Uddhaccasahagataṃ ekaṃ khandhañca vatthuṃ ca paccayātayo khandhā moho ca, dve-. Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto-. Adhipati paccayā-. Avigata paccayā.
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbattha nava, vipāke ekaṃ, āhāre nava, avigate nava.
Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto-. Na hetu-. Vicikicchāsahagatate khandhe paccayā vicikicchāsahagato moho, na saññojanasampayuttaṃ dhammaṃ paccayā saññojanavippayutto-. Na hetu-. Uddhaccasahagate khandhe paccayā-. Uddhaccasahagato moho, saññojanavippayuttaṃ-. Saññojanavippayuttā-. Na hetu-. Ahetukaṃ saññojanavippayuttaṃ ekaṃ khandhaṃ-. (Yāva asaññasattā) cakkhāyātanaṃ [PTS Page 223] [\q 223/] kāyāyatanaṃ paccayā kāyavi-. Vatthuṃ paccayā ahetukā saññojanavippayuttā kavdā ca uddhaccasahagato moho ca.
Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto na hetu-. Vatthuṃ paccayā vicikicchāsahagato moho. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto-. Na hetu-. Vicikicchājasahagato khandhe ca vatthuṃ ca paccayā vicikicchāsahagato moho-. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanavippayutto-. Na hetu-. Uddhaccasahagato khandhe ca vatthuṃ ca paccayā uddhaccasahagato moho, (saṃkittaṃ. )
[BJT Page 863] [\x 863/]
Na hetuyā cha, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīṇi, na samanantare tīni, na aññamaññe tīni, na upanissaye tīṇi, na purejāte satta, na pacchājāte nava, na āsevane nava, na kamme cattāri, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīṇi, na vippayutte cha, no natthiyā tīni, no vigate tiṇi.
Hetuyā nārammaṇe tīṇi, nādhipatiyā nava, (evaṃ kātabbaṃ. ) Na hetupaccayā ārammaṇe cha, sabbattha cha, vipāke ekaṃ, āhāre cha, magge cha, avigate cha, (nissayavāropi paccayavārasadiso. )
Saññojanasampayuttaṃ dhammaṃ saṃsaṭṭho saññojanasampayutto-. Hetu-. Saññojanasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve-. Saññojanasampayuttaṃdhammaṃ saṃsaṭṭho saññojanavippayutto-. [PTS Page 224] [\q 224/] hetu-. Saññojanavippayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve-. Paṭisandhikkhaṇe-. Saññojanavippayuttaṃ dhammaṃ saṃsaṭṭho saññojanasampayutto-. Hetu-. Uddhaccasahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā, saññojanasampayuttañca saññojanavippayuttañca dhammaṃ saṃsaṭṭho saññojanasampayutto-. Hetu-. Uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā, dve-. (Saṃkhittaṃ. )
Hetuyā cattāri, ārammaṇe cha, adhipatiyā dve, anantare cha, samanantare cha, avigatecha, na hetuyā tīni, nādhipatiyā cha, na purejāte cha, na pacchājāte cha, nāsevane cha, na kammo cattāri, na vipāke cha, na jhāne cha, na magge ekaṃ, na vippayutte cha, (itare dve gaṇanāpi sampayuttavāropi kātabbo. ) Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa hetu pacca-. Saññojanasampayuttā hetu sampayuttakānaṃ khandhānaṃ hetu pacca-. Saññojanasampayutto saññojanavippayuttassa-. Hetu paccasaññojanasampayuttā hetu-cittasamuṭṭhānānaṃ-. Hetu-.
Saññojanasampayutto-. Saññojanasampayuttassa ca saññojanavippayuttassa ca-. Hetu-. Saññojanasampayuttā hetu saññojanasampayuttakānaṃ khandhānaṃ cittasamuṭṭha nānāñca rūpānaṃ hetu-. Saññojanavippayutto-. Saññojanavippayuttassa-. [PTS Page 225] [\q 225/] hetu, saññojanavippayuttā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca-. Hetu-. Uddhaccasahagato moho cittasamuṭṭhānānaṃ-. Hetu-. Paṭisandhi-. Saññojanavippayutto-. Saññojanasampayuttassa-. Hetu-. Uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetu-. Saññojana
[BJT Page 864] [\x 864/]
Vippayutto-. Saññojanasampayuttassa ca saññojanavippayuttassa ca-. Hetu-. Uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca-. Hetu-.
Saññojanasampayutto-. Saññojanasampayuttassa-. Ārammaṇa-. Saññojanasampayutte khandhe ārabbha saññojanasampayuttakā khandhā uppajjanti-. (Mūlaṃ kātabbaṃ. ) Saññojanasampayutte khandhe ārabbha saññojanavippayuttā khandhā ca moho ca uppajjanti, (mūlaṃ kātabbaṃ. ) Saññojanasampayutte khandhe ārabbha uddhaccasahagatā khandho ca moho ca-. Uppajjanti. Saññojanavippayutto saññojanavippayuttassa ārammaṇa-. Dānaṃ datvā, sīlaṃ, uposatha-. Taṃ pacca-. Pubbe suvi-. Jhānaṃ vuṭṭha-. Ariyā maggā vuṭṭha-. Phalaṃ pacca-. Nibbānaṃ pacca-. Nibbānaṃ gotrabhussa, vodānassa, maggassa phalassa āvajjanāya ārammaṇa-. Ariyā saññojanavippayuttaṃ pahīnakilesaṃ, vikkhamhita-. Pubbe-. Cakkhuṃ, vatthuṃ, saññojanavippayutte khandhe ca mohañca aniccato vipassanti, dibbena cakkhunā, dibbāya sotadhātuyā cotopariya ñāṇena saññojanavippayuttacittasamaṅgissa [PTS Page 226] [\q 226/] cittaṃ-. Akāsā-. Raviññāṇañcā-. Rūpāyatanaṃ-. Phoṭṭhabbāyatanaṃ-. Saññojanavippayuttā khandhā iddhividha-. Ceto-. Pubbe-. Yathā-. Anāgataṃ-. Āvajjanāya. Ārammaṇa-.
Saññojanavippayutto-. Saññojanasampayuttassa-. Ārammaṇa-. Dānaṃ- sīlaṃ-. Uposatha-. Pubbe suci-. Jhānā vuṭṭha-. Cakkhuṃ vatthuṃ saññojanavippayutte khandhe camohañca assādeti, abhinavdati, taṃ ārabbha rāgo, domanassaṃ uppajjati, saññojanavippayutto saññojanasampayuttassa ca saññojanavippayuttassa ca-. Ārammaṇa. Cakkhuṃ, vatthuṃ saññojanavippayutte khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti, saññojanasampayutto ca saññojanavippayutto ca -. Saññojanasampayuttassa ārammaṇa-. Uddhaccasahagate khandhe ca mohañca ārabbha saññojanasampayuttakā khandhā uppajjanti-. (Mūlaṃ kātabbaṃ. ) Uddhaccasahagate khandhe camohañca ārabbha saññojanavippayuttā khandhā ca moho ca uppajjanti. (Mūlaṃ kātabbaṃ. ) Uddhaccasahagate khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti.
Saññojanasampayutto-. Saññojanasampayuttassa-. Adhipati-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati rāgaṃ, diṭṭhiṃ. Garuṃ katvā assādeti, abhivavdati, taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati, sahajātādhipati saññojanasampayuttādhipati sampayuttakānaṃ
[BJT Page 865] [\x 865/]
Khavdānaṃ adhipati-. [PTS Page 227] [\q 227/] saññojanasampayutto saññojanavippayuttassa adhipati-. Sahajātādhipati, saññojanasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipati-. Saññojanasampayutto saññojanasampayuttassa ca saññojanavippayuttassa ca adhipati-. Sahajātādhipati saññojanasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Adhipati-. Saññojanavippayutto saññojanavippayuttassa adhipati-. Ārammaṇādhipati, sahajātādhipati--ārammaṇādhipati dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ garuṃ katvā, pacca-. Pubbe suci-. Jhānā, ariyā, maggā, phalaṃ, nibbānaṃ, gotrabhussa, vodānassa, maggassa, phalassa, adhipati-. Sahajātādhipati saññojanavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamu-. Adhipati-. Saññojanavippayutto sañññojanasampayuttassa adhipati-. Ārammaṇādhipati dānaṃ-. Sīlaṃ-. Uposatha kammaṃ katvā, taṃ garuṃ katvā assādeti, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati, pubbe suci-. Jhānā cakkhuṃ, vatthuṃ, saññojanavippayutte khandhe garuṃ katvā assādeti, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati.
Saññojanasampayutto dhammo saññojanasampayuttassa anantara-. Purimā purimā saññojanasampayuttā khavdā pacchimānaṃ pacchimānaṃ saññojanasampayuttakānaṃ khandhānaṃ anantara-. Saññojanasampayutto saññojanavippayuttassa anantara-. Purimā purimā uddhaccasahagatā khandhā paccimassa pacchimassa uddhaccasahagatassa mohassa anantara, saññojanasampayuttā khandhā vuṭṭhānassa anantarapacca, [PTS Page 228] [\q 228/] saññojanasampayutto saññojanasampayuttassa ca saññojanavippayuttassa ca anantara-. Purimā purimā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantara-. Saññojanavippayutto saññojanavippayuttassa anantara-. Purimo purimo uddhaccasahagato moho pacchimassa pacchimassa uddhaccasahagatassa mohassa anantara. Purimā purimā saññojanavippayuttā khandhā pacchima-. Phalasamāpattiyā anantara-. Saññojanavippayutto saññojanasampayuttassa anantara-. Purimo purimo uddhaccasahagato moho pacchi-. Uddhaccasahagatānaṃ khandhānaṃ anantara-. Āvajjanā saññojanasampayuttakānaṃ khandhānaṃ anantara-.
Saññojanavippayutto saññojanasampayuttassa ca saññojanavippayuttassa ca anantara-. Purimo purimo uddhaccasahagato moho pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantara-. Āvajjanā uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantara-. Saññojanasampayutto ca saññojanavippayutto ca-. Saññojana
[BJT Page 866] [\x 866/]
Sampayuttassa anantara-. Purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ anantara-. Saññojanasamupayutto ca saññojanavippayutto ca-. Saññojana vippayuttassa anantara-. Purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa uddhaccasahagatassa mohassa anantara-. Uddhaccasahagatā khandhā ca moho ca vuṭṭhānassa anantara-. Saññojanasampayutto ca saññojanavippayutto ca-. Saññojanasampayuttassa ca saññojanavippayuttassa ca anantara-. Purimā purimā uddhaccasahagatā khavdā ca moho capacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantara-.
Saññojanasampayutto saññojanasampayuttassa samanantara pacca-. Nava. Sahajātapacca-. Nava. Aññamaññapacca-. Cha. Nissayapacca-. Nava. Upanissayapacca-. [PTS Page 229] [\q 229/] ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa: saññojanasampayuttā khandhā saññojanasampayuttakānaṃ khandhānaṃ upanissaya pacca-. Saññojanasampayutto saññojanavippayuttassa upanissaya-. Anantarū-. Pakatu-. -Pakatupa: saññejānasampayuttā khandhā saññojanavippayuttānaṃ khandhānaṃ mohassa ca upanissaya, saññojanasampayutto saññojanasampayuttassa ca saññojanavippayuttassa ca upanissaya-. Anantarū-. Pakatu-. -Pakatupa: saññojanasampayuttā khandhā uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissa-.
Saññojanavippayutto saññojanavippayuttassa upanissayaārammaṇū-. Anantarū-. Pakatu-. -Pakatupa: saddhaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, sīlaṃ, paññaṃ, kāyikaṃsukhaṃ, kāyikaṃ dukkhaṃ, senāsanaṃ, mohaṃ upanissāya, dānaṃ deti, samāpattiṃ uppādeti-. Saddhā senāsanaṃ moho ca saddhāya phalasamāpattiyā upanissaya-. Saññojanavippayutto saññojanasampayuttassa upanissaya, ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ, paññaṃ, kāyikaṃ dukkhaṃ, senāsanaṃ, mohaṃ upanissāya, pāṇaṃ hanati, saṅghaṃ bhindati, senāsanaṃ moho, rāgassa patthanāya upanissaya pacca.
Saññojanavippayutto saññojanasampayuttasca ca saññojanavippayuttassa ca upanissaya-. Anantarū-. Pakatu-. Ña pakatupa-. Saddhā paññā. Kāyikaṃ sukhaṃ, senāsanaṃ moho ca, uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissaya-. Saññojanasampayutto ca saññojanavippayutto ca [PTS Page 230] [\q 230/] saññojanasampayuttassa upanissaya-. Anantarū-.
[BJT Page 867] [\x 867/]
Pakatu-. - Pakatupa: uddhaccasahagatā khandhā ca moho ca saññojanasampayuttakānaṃ khandhānaṃ upanissaya-. Saññojanasampayutto ca saññojanavippayutto ca saññojanavippayuttassa upanissaya-. Anantarū-. Pakatu-. -Pakatuuddhaccasahagatā khandhā ca moho ca saññojanavippayuttānaṃ khandhānaṃ mohassa ca upanissaya. -.
Saññojanasampayutto ca saññojanavippayutto ca-. Saññojanasampayuttassa ca saññojanavippayuttassa ca upanissaya. -. Anantarū-. Pakatu-. -Pakatupa: uddhaccasahagatā khandhā ca moho ca uddhaccasahagatā naṃ khandhānaṃ mohassa ca upanissaya-. Saññojanavippayutto saññojanavippayuttassa purejāta-. Ārammaṇapure-. Vatthupure-. - Ārammaṇapure: cakkhuṃ vatthuṃ aniccato, dibbena cakkhunā, dibbāya sota-. Rūpāyatanaṃ cakkhuvi-. Phoṭṭhabbāyatanaṃ kāyaviññā-. Vatthupure-. Cakkhāyatanaṃ -pe kāyāyatanaṃ kāyaviññā-. Vatthu saññojana vippayuttānaṃ khandhānaṃ mohassa ca purejāta-. Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa purejāta-. Ārammaṇapure-. Vatthupure-. - Ārammaṇapurejātaṃ cakkhuṃ, vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo, domanassaṃ uppajjati, vatthupurejātaṃ, vatthu saññojanasampayuttassa ca saññojanavippayuttassa ca purejāta-. Ārammaṇapure-. Vatthupure-. - Ārammaṇapure-. Cakkhuṃ, vatthuṃ, ārabbha uddhaccasahagatā khandhā ca meho ca uppajjanti, vatthuṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca pure-. Saññojanasampayutto saññojanavippayuttassa pacchājāta-. [PTS Page 231] [\q 231/] pacchājātā saññojanasampayuttā dhavdhā purejātassa imassa kāyassa pacchā-.
Saññojanavippayutto saññojanavippayuttassa pacchā-. Pacchājātā saññojanavippayuttākhandhā ca moho ca purejātassa imassakāyassa pacchā-. Saññojanasampayutto ca saññojanavippayutto ca saññojanavuppayutta-. Pacchā-. Pacchājātā uddhaccasahagatā khandhā ca moho ca purejātassa issa kāyassa pacchā-.
Saññojanasampayutto sañññojanasampayuttassa āsevanapacca-. Nava. ( Āvajjanāpi vuṭṭhānaṃpi natthi. ) Saññojanasampayutto saññojanasampayuttassa kamma-. Saññojanasampayuttā cetanā sañññojana sampayuttakānaṃ khandhānaṃ kamma, saññojanasampayutto saññojanavippayuttassa kamma-. Sahajātā nānākhaṇikā sahajātā saññojana sampayuttā cetanā cittasamu-. Kamma-. Uddhaccasahagatā cetanā mohassa cittasamu-. Kamma-. Nānākhaṇikā saññejanasampayuttakā cetanā
[BJT Page 868] [\x 868/]
Vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-. Saññojanasampayutto saññojanasampayuttassa ca saññojanavippayuttassa ca kamma-. Saññojanasampayuttā cetanāsampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Kamma-. Uddhaccasahagatā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānagñca kamma-. Saññojanavippayuttosaññojana vippayuttassa kamma, sahajatā, nānākhaṇikā, - sahajātā saññojana vippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ kamma-. Paṭisandhi-. Nānākhaṇikā, sañññejanavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca-. Kamma0, [PTS Page 232] [\q 232/]
Saññojanavippayutto dhammo saññojanavippayuttassa vipāka pacca-. Ekaṃ, saññojanasampayutto saññojanasampayuttassa āhāra pacca-. Cattāri, indriyapacca-. Cattāri, jhānapacca-. Cattāri. Maggapacca-. Cattāri. Sampayuttapacca-. Cha.
Saññojanasampayutto dhammo saññojanavippayuttassa vippayuttapacca-. Sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ, ) saññojanavippayutto dhammo saññojanavippayuttassa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, (saṃkhittaṃ. ) Saññojanavippayutto saññojanasampayuttassa vippayutta-. Purejātaṃ, vatthuṃ saññojanasampayuttakānaṃ khandhānaṃ vippayutta-. Saññojavippayutto saññojanasampayuttassa ca saññojanavippayuttassa ca vippayutta-. Vatthu-. Purejātaṃ-. Vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayutta-, saññojanasampayutto ca saññojanavippayutto ca-. Saññojanavippayuttassa vippa-. Sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ. )
Saññojanasampayutto saññojanasampayuttassa atthi-. Ekaṃ, (paṭicca sadisaṃ, ) saññojanasampayutto saññojanavippayuttassa atthi-. Sahajātaṃ, pacchājātaṃ, - sahajātā saññojanasampayuttā khandhā cittasamuṭṭhā. Atthi-. Uddhaccasahagatā khandhā mohassa cittasamu-. Atthi-. Pacchājātāsaññojanasampayuttā khandhā, purejatassa atthi-. Sañññojanasampayutto [PTS Page 233] [\q 233/] saññojanasampayuttassa ca saññojanavippayuttassa ca atthi-. Saññojanasampayutto eko khandho tiṇṇannaṃ khandhānaṃ cittasamu-. Atthi-. Dve, uddhaccasahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamu-. Atthi-. Saññojanavippayutto saññojanavippayuttassa atthi-. Sahajataṃ, purejātaṃ, paccachājataṃ, āhāraṃ, indriyaṃ, (saṃkhittaṃ. ) (Vitthāretabbaṃ. )
[BJT Page 869] [\x 869/]
Saññojanavippayutte saññojanasampayuttassa atthi-. Sahajātaṃ, purejātaṃ, sahajātouddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthi-. Purejātaṃ cakkhuṃ, vatthuṃ assādeti, abhinandati, taṃ ārabbha rāgo, domanassaṃ uppajjati, vatthu-. Saññojanasampayuttakānaṃ khandhānaṃ atthi, saññojanavippayutto saññojanasampayuttassa ca saññojanavippayuttassa ca atthi-. Sahajātaṃ purejātaṃ-. Sahajāto uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamu-. Atthi-. Purejātaṃ, cakkhuṃ, vatthuṃ rabbha uddhaccasahagatā khandhā ca moho ca uppajjanti, vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca atthi-. Sañññojanasampayutto ca saññojanavippayutto ca-. Saññojanasampayuttassa atthi. Sahajātaṃ, purejātaṃ, sahajāto saññojanasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi-. Dve-. Uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthi-. Dve-.
Saññojanasampayutto ca saññojanavippayutto ca saññojanavippayuttassa atthi-. Sahajātaṃ purejātaṃ, pacchājātaṃ, āhāra, indriyaṃ, - sahajātā saññojanasampayuttākhandhā ca moho ca mahābhūtā ca cittasamuṭṭhā-. Atthi-. Uddhaccasahagatā khandhā ca moho ca cittasamu-. Atthi-. Uddhaccasahagatā khandhā ca vatthuca mohassa atthi-. Pacchājātā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa [PTS Page 234] [\q 234/] atthi-. Pacchājātā sañojanasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa-. Atthi-, pacchājātā saññojanasampayuttā khandhā ca rūpajīvitindriyaṃ ca kaṭattārūpānaṃ atthi-. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthi-. Sahajātaṃ purejātaṃ sahajāto uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhā-. Atthi-. Dve-. Sahajāto uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthi-. Dve-. Natthipacca-. Vigata pacca-. Avigata paccayena paccayo.
Hetuyā cha, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajātenava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
[BJT Page 870] [\x 870/]
Saññojanasampayutto dhammo saññojanasampayuttassa ārammaṇa pacca-. Sahajāta pacca-. Upanissaya pacca-. Saññojanasampayutto saññojanavippayuttassa ārammaṇa-. Sahajāta pacca-. Upanissaya pacca-. Pachchājāta-. Kammapacca-. Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca ārammaṇa pacca-. Sahajāta pacca-. Upanissaya-. Saññojanavippayutto saññojanavippayuttassa ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Pacchājāta-. Kamma-. Āhāra-. Indriya-. [PTS Page 235] [\q 235/] saññojanavippayutto saññojanasampayuttassa ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Saññojanavippayutto saññojanasampayuttassa ca saññojanavippayuttassa ca ārammaṇapacca-. Sahajāta-. Upanissaya-. Purejāta-. Saññojanasampayutto ca saññojanavippayutto ca-. Saññojanasampayuttassa ārammaṇa-. Sahajāta-. Upanissaya-. Saññojanasampayutto ca saññojanavippayutto ca-. Saññojanavippayuttassa ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājāta. Sañññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇa-. Sahajāta-. Upanissaya pacca-.
Na hetuyā nava, nārammaṇe nava, sabbattha nava, no vigate nava, no avigate nava, hetupaccayā nārammaṇe cha, (saṃkhittaṃ, ) na samanantare cha, na aññamaññe dve, na upanissaye cha, (saṃkhittaṃ. ) Na magge cha, na sampayutte dve, na vippayutte tīṇi, ne natthiyā, cha, no vigate cha, na hetupaccayā ārammaṇe nava, adhipatiyā pañca, (anulomapadāni gaṇetabbāni, ) avigate nava.
Saññojanasampayutta dukaṃ niṭṭhitaṃ. [PTS Page 236] [\q 236/]
23. Saññojanañceva saññojaniya dukaṃ.
Saññojanañceva saññojaniyañca dhammaṃ paṭicca saññojano ceva saññojaniyo ca dhammo uppajjati hetupaccayā, kāmarāga saññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāññojanaṃ, (cakkaṃ. ) Saññejanañceva saññojaniyañca dhammaṃ paṭicca saññojaniyo ceva no ca saññojano dhammo uppajjati hetupaccayā, saññojanepaṭicca sampayuttakā khandhā cittasamuṭṭhānaṃ-. Saññojanañceva saññojaniyañca dhammaṃ paṭicca saññojano ceva saññojaniyo ca saññojaniyo ceva no saññojano ca dhammā uppajjanti hetupaccayā, kāmarāgasaññojanaṃpaṭicca diṭṭhisaññojanaṃ avijjāsañño-
[BJT Page 871] [\x 871/]
Janaṃ sampayuttakā khandhā cittasamu-. (Cakkaṃ. ) Saññojaniyañceva no ca saññojanaṃ saññojaniyo ceva no ca saññojano dhammo-. Hetupaccayā, saññojaniyañceva no ca saññojanaṃ, ekaṃ khandhaṃ paṭicca tayo khandhā cittasamu-. Dve-. Paṭisandhi-. Yāva mahābhūtā. [PTS Page 237] [\q 237/]
Saññojaniyañceva no ca saññojanaṃ dhammaṃ-. Saññojano ceva saññojaniyo ca -. Hetu-. Saññejāniye ceva no ca saññojane khandhe paṭicca saññojanā-. Saññojaniyañceva no ca saññojanaṃ dhammaṃ-. Saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano dhammā-. Hetupaccayā. Saññojaniyañceva no sañññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā saññojanā ca cittasamuṭṭhānañca-. Dve-. Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanaṃ dhammaṃ, saññojano ceva saññojaniyo ca-. Hetupaccayā-. Kāmarāga- (saññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ avijjāsaññoṃnaṃ-. (Cakkaṃ. )
Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanaṃ dhammaṃ-. Saññojaniyo ceva no ca saññojano dhammo-. Hetupaccayā. Saññojaniyañceva no ca saññojanaṃ ekaṃ khandhañca saññojane ca paṭicca tayo khandhā, cittasamuṭṭhā-. Dve-. Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanañca dhammaṃ, saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano dhammā uppajjanti hetu paccayā. Saññojaniyañceva no ca saññojanaṃ ekaṃ khandheñca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ cittasamuṭṭhānañca rūpaṃ-. Dve-. (Cakkaṃ. ) (Saññojana gocchake paṭhama duka sadisaṃ. Evaṃ imaṃpi dukaṃ vatthāretabbaṃ. Ninnānākaraṇaṃ, ṭhapetvā lekuttaraṃ. [PTS Page 238 [\q 238/] ]
24. Saññojanañceva saññojana sampayutta dukaṃ.
Saññojanañceva saññojanasampayuttaṃ ca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati hetu paccayā, kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ, saññojanañceva saññojanasampayuttañca dhammaṃ
[BJT Page 872] [\x 872/]
Paṭicca saññojanasampayutto ceva ne ca saññojano dhammo uppajjati hetu-. Saññojanaṃ paṭicca sampayuttakā khandhā-. Saññojanañceva saññojanasampayuttaṃ dhammaṃ-. Saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano dhammā uppajjanti hetu-. Kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā ca khandhā-. Saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ paṭicca saññojanasampayutto ce va no ca saññojano dhammo-. Hetu-. Saññojanasampayuttañceva no ca saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Saññojanasampayuttañceva no ca saññojanaṃ-. Saññojano ceva saññojanasampayutto ca hetu-. Saññojanasampayutto ca ve no ca saññojane khandhe paṭicca saññojanā-. [PTS Page 239] [\q 239/] saññojanasampayuttañce va no ca saññojanaṃ, saññojano ce va saññojanasampayutto ca-. Saññojanasampayutto ceva no ca saññojano-. Hetu-. Saññojanasampayuttaṃ ce va no ca saññojanaṃ ekaṃ khandhaṃ paṭicca teyā khandhā-. Saññojanā ca-. Dve-.
Saññojanañceva saññojanasampayuttañca-. Saññojanasampayuttañceva no ca saññojanañca paṭicca saññojano ceva saññojanasampayutto ca -. Hetu-. Kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ avijjāsañññojanaṃ-. (Cakkaṃ. ) Saññojanañceva saññojanasampayuttañca-. Saññojanasampayutta ñceva no ca saññojanaṃ dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano dhammo-. Hetu-. Saññojanasampayuttañce va no ca saññojanaṃ ekaṃ khandhañca saññejanañca paṭicca tayokhandhā-. Dve-. Saññojanañceva sañcojanasampayuttañca-. Saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ-. Saññojano ceva saññojanasampayutto ca saññojanasampayutto ce va no ca saññojano dhammā uppajjanti hetu-. Saññojanasampayuttañce va no ca saññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā-. Diṭṭhisaññojanaṃ avijjāsaññojanaṃ dve-. (Cakkaṃ. ) Hetuyā nava, ārammaṇe va, adhipatiyā nava, sabbattha nava, kamme nava, āhāre nava, avigate nava.
Saññojanañce va saññojanasampayuttañca dhammaṃ paṭicca saññojano ce va saññojanasampuyatto ca-. Na hetu-. Vicikicchā
[BJT Page 873] [\x 873/]
Saññojanaṃ paṭiccca avijjāsaññojanaṃ, saññojanasampayuttañceva no ca saññojanaṃdhammaṃ saññojano ca va saññojanasampayutto ca-. Na hetu-. Vicikicchājasahagate khandhe paṭicca vicikicchā sahagato moho. [PTS Page 240] [\q 240/] saññojanañceva saññojanasampayuttañca, saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ce va saññojanasampayutto ca dhammo uppajjati na hetupaccayā. Vicikicchāsañññojanañca sampayuttako ca khandhe paṭicca avijjāsaññojanaṃ-.
Na hetuyā tīṇi, nādhipatiya nava, na purejāte nava, na pacchājate nava, nāsevano nava, na kamme tīṇi, na vipāke nava, na vippayutte nava, (evaṃ itare dve gaṇnā pi. Sahajātavāro pi kātabbo. Paccayavāro pi nissayavāro pi saṃsaṭṭhavāro pi sampayuttavāro pi paṭiccavāra sadiso. )
Saññojano ce va saññojanasampayutto ca dhammo sañññojanassa ce va saññojanasampayuttassa ca dhammassa hetu pacca-. Kāmarāgasaññojano diṭṭhisaññojanassa avijjāsaññojanassa hetu pacca-. (Cakkaṃ. ) Saññojano ce va saññejanasampayutto ca saññejanasampayuttassa ce va no sañññojanassa-. Hetu-. Saññojano ce va saññojanasampayuttā ca hetu sampayuttakānaṃ khandhānaṃ hetu pacca-. Saññojano ce va saññojanasampayutto ca dhammo saññojanassa ce va saññojanasampayuttassa ca saññojanasampayuttassa ce va no ca saññojanassa dhammassa hetu pacca-. Kāmarāga saññojano diṭṭhisaññojanassa avijjāsaññonajassa sampayuttānañca khandhānaṃ hetu pacca-.
Saññojano ce va saññojanasampayutto dhammo saññojanassa ca va saññojanasampayuttassa cha dhammassa ārammaṇa pacca-. Saññojane ārabbha saññojanā appajjanti-, (mūlaṃ [PTS Page 241] [\q 241/] kātabbaṃ. )Saññojane ārabbha saññojanasampayuttā ce va no ca saññojanā khandhā uppajjanti-. (Mūlaṃ kātabbaṃ. ) Saññojane ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti-.
Saññojanasampayutto ceva no ca saññojano dhammo saññojanasampayuttassa ceva no ca saññojanassa ārammaṇa-. Saññojanasampayutte ceva no ca saññojate khandhe ārabbha saññojanasampayuttā ceva no ca saññojanā khandhā uppajjanti-. Saññojanasampayutto ceva no ca saññojano dhammo
[BJT Page 874] [\x 874/]
Saññojanassa ce va saññojana sampayuttassa ca-. Ārammaṇa-. Saññojanasampayutto ceva no ca saññojane khandhe ārabbha saññojanā uppajjanti-. Saññojanasampayutto ce va no ca saññojano-. Saññojanassa ce va saññojanasampayuttassa ca saññojanasampayuttassa ce va no ca saññojanassa ārammaṇa-. Saññojanasampayutte ce va no ca saññojane khandhe ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti-. Saññojano ce va saññojanasampayutto ca saññojanasampayutto ce va no ca saññojano ca dhammā saññojanassa ce va saññojanasampayuttassa dhammassa ārammaṇa pacca-. Tīṇi.
Saññojanoce va saññojanasampayutto ca dhammo saññojanassace va saññojanasampayuttassa ca dhammassa adhipati pacca-. Ārammaṇādhipati-. Tīṇi, saññojanasampayutto ce va no ca saññojano dhammo saññojanasampayuttassa ce va no ca saññojanassa adhipatipacca-. Ārammaṇādhipati, sahajātādhipati-. Tīṇi. (Imāsu tīsupi pañhāsu ārammaṇādhipati pi sahajātādhipati pi kātabbā. ) Saññojano ce va saññojanasampayutto ca saññojanasampayutto ce va no ca saññojano dhammo saññojanassace [PTS Page 242] [\q 242/] va saññojanasampayuttassa ca adhipati. Ārammaṇādhipati-. Tīṇi. Saññojanoce va saññojanasampayutto ca saññojanassace va saññojanasampayuttassa ca, anantara pacca-. Nava-. (Ninnānākaraṇaṃ. Vibhajanā natthi, ārammaṇa sadisā) samanantara pacca-. Nava. Sahajāta pacca-. Nava. Aññamaññapacca-. Nava. Nissayapacca-. Nava. Upanissayapacca-. Nava. (Ārammaṇanayena kātabbā. ) Āsevanapacca-. Nava.
Saññojanasampayuttoce va no ca saññojano dhammo saññojanasampayuttassace va no ca saññojanassa dhammassa kammapacca-. Tīṇi. Āhārapacca-. Tīṇi. Indriyapacca-. Tīṇi. Jhānapacca-. Tiṇi maggapacca-. Nava. Sampayuttapacca-. Nava. Vippayuttapacca-. Nava. Atthi pacca-. Nava. Natthipacca-. Nava. Vigatapacca-. Nava. Avigatapacca-. Nava.
Hetuyā tiṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajātenava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīni, jhāne tiṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava. Saññojanoce va saññojanasampayuttoca dhammā saññojanassace va saññojanasampayuttassa ca dhammassa ārammaṇapacca-. Sahajātapacca-.
Upanissayapacca-. (Saṃkhittaṃ. Evaṃ navapañhā kātabbā. Tīsu yeva padesu parivattetabbā. ) Nānākhaṇikā natthi. [PTS Page 243] [\q 243/]
Na hetuyā nava, nārammaṇe nava, sabbattha nava. No avigate nava, hetupaccayā nārammaṇe tīṇi, (saṃkhittaṃ. Na samanantare tīṇi, na upanissaye tīṇi, na purejāte tīṇi, (saṃkhittaṃ. ) Na magge tīṇi, na sampayutte tīni, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi, na hetupaccayā ārammaṇe nava, adhipatiyā nava, (anuloma padāni kātabbāni. ) Avigate nava.
Saññojanañce va saññojanasampayutta dukaṃ niṭṭhitaṃ. [PTS Page 244] [\q 244/]
25. Saññojanavippayutta saññojaniya dukaṃ.
Saññojanavippayutta saññojaniyaṃ dhammaṃ paṭicca saññojana vippayutta saññojaniyo dhammo uppajjati hetupaccayā-. Saññojana vippayutta saññojaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhā-. Dve-. Paṭisandhi-. (Yāva asaññasattā, ) mahābhūtā-. Saññojanavippayutta asaññojaniyaṃ dhammaṃ paṭicca saññojanavippayutta saññojaniyo hetu-. Saññojanavippayutta asaññojaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Dve-. Saññojanavippayutta asaññojaniyaṃ dhammaṃ-. (Dve-. Pañhā kātabbā. Imaṃ dukaṃ cūlantaraduke lokiyaduka sadisaṃ. Ninnānā karaṇaṃ. )
Saññojanavippayutta saññojanīya dukaṃ niṭṭhitaṃ. [PTS Page 245] [\q 245/]
26, Gantha dukaṃ.
Ganthaṃ dhammaṃ paṭicca gantho dhammo uppajjatihetu paccayā. Sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāya ganthaṃ paṭicca sīlabbataparāmāsokāyagavtho. Idaṃ saccābhinivesaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho. Abhijjhākāyaganthaṃ paṭicca idaṃ saccābhiniveso kāyagantho.
Ganthaṃ dhammaṃ paṭicca no gantho dhammo uppajjati hetupaccayā ganthe paṭicca sampayuttakā khandhā cittasamuṭṭhānañca-. Ganthaṃ dhammaṃ paṭicca gantho ca no gantho ca-. Hetu-. Sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho sampayuttakā ca khandhā cittasamuṭṭhānañca-. (Cakkaṃ. ) No ganthaṃ dhammaṃ paṭicca no ganthohetu-. No ganthaṃ
[BJT Page 876] [\x 876/]
Ekaṃ khandhaṃ paṭicca tayo khandhā cittasuma-. Dve, paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ. No ganthaṃ dhammaṃ-. Gantho dhammo hetu-. No gavthe khandhe paṭicca tanthā, [PTS Page 246] [\q 246/] no ganthaṃ paṭicca gantho ca no gantho ca-. Hetu-. Noganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, ganthā ca cittasamuṭṭhā-. Dve, ganthañca no ca ganthañca-. Gantho dhammo-. Hetu-. Sīlabbataparāmāsaṃ kāyaganthañca sampayuttake ca khandhe paṭicca abhijjhākāyagantho. (Cakkaṃ. )
Gaveññca no gavthañca dhammaṃ paṭicca no gantho dhammo-. Hetu-. No ganthaṃ ekaṃ, khandhañca ganthe ca paṭicca tayo khandhā cittasamu-. Dve. Ganthañca no ganthañca dhammaṃ-. Gantho ca no gantho ca dhammā uppajjanti hetupaccayā. No ganthaṃ ekaṃ khandhañca sīlabbataparāmāsa kāyaganthañca paṭicca tayo khandhā, abhijjhākāyagantho cittasamuṭṭhānañca rūpaṃ, dve. (Cakkaṃ. Saṃkhittaṃ. ) Ārammaṇapaccayā, avigatapaccayā. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbattha nava, vipāke ekaṃ, āhāre nava avigake nava.
No ganthaṃ dhammaṃ paṭicca no gantho dhammo uppajjati na hetupaccayā, ahetukaṃ no gantha khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve, ahetuka paṭisandhi-. Yāva asaññasattā-. Vicikicchāsahagate uddhaccasahagate khandhepaṭicca vicikicchāsahagato uddhaccasahagato moho. Ganthaṃ dhammaṃ paṭicca no gavtho-. Nārammaṇapaccayā. Ganthe paṭicca cittasamuṭṭhānaṃ rūpaṃ, no ganthaṃ dhammaṃ no gavtho [PTS Page 247] [\q 247/] dhammo-. Nārammaṇa-. No ganthe khandhe paṭicca cittasamuṭṭhānaṃ-. Paṭisandhi-. Yāva asaññasattā, ganthañca no ganthaṃ ca dhammaṃ-. No gantho uppajjati nārammaṇapaccayā. Ganthe ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (Saṃkhittaṃ. ) Nādhipatipacca-. Nava, nānantarapacca-. Tīṇi, na samanantarapacca-. Na aññamaññapacca-. Tīṇi. Na upanissayapacca-. Tīṇi.
Ganthaṃ dhammaṃ paṭiccagavtho dhammo uppajjati na purejātapacacayā. Arūpe idaṃsaccābhinivesaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho. Arūpe sīlabbataparāmāso natti. Evaṃ navapañhā kātabbā. Na pacchājāte nava, na āsevane nava, na kammo tīṇi, na vipāko nava, na āhāre ekaṃ, na indraye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīṇi, na vippayutte nava, no natthiyā tīṇi, no vigate tīni, na hetuyā ekaṃ, nārammaṇe tīni, nādhipatiyā nava.
[BJT Page 877] [\x 877/]
Nānantare tīni, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīni, na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme tīni, na vipāke nava, na āhāreekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīṇi, na vippayutte nava, no natthiyā tiṇi, no vigate tīṇi. [PTS Page 248] [\q 248/]
Hetupaccayā nārammaṇe tīni, nādhipatiyā nava, (evaṃ gaṇetabbaṃ. ) Na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, avigate ekaṃ, (sahajātavāro paṭiccavārasadiso. )
Ganthaṃ dhammaṃ paccayā gantho dhammo uppajjati hetupaccayā, tīni, (paṭiccavārasadiso. ) No ganthaṃ dhammaṃ paccayā no gantho dhammo-. Hetu-. No ganthaṃ ekaṃ khandaṃ paccā tayo khandā cittasamuṭṭhānañca rūpaṃ, dve-. Paṭisandhi-. Khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ vatthuṃ paccayā no ganthā khandhā, no ganthaṃ dhammaṃ paccayā gantho dhammo-. Hetu-. No ganthe khandhe paccayā ganthā, vatthuṃ paccayā ganthā, no ganthaṃ dhammaṃ-. Gantho ca no ganthoca dhammā hetu-. No ganthaṃ ekaṃ khandhaṃ paccayā tayo khandhā, ganthā ca cittasamuṭṭhānaṃ, dve, vatthuṃ paccayā ganthā sampayuttakā ca khandhā. Ganthañca no ganthañca dhammaṃ- gantho dhammo-. Hetu-.
Sīlabbataparāmāsakāyagavthañca sampayuttake ca khandhe paccayā abhijjhākāyagantho. (Cakkaṃ. ) Sīlabbataparāmāsakāyaganthañca vatthuñca paccayā abhijjhākāyagantho, (cakkaṃ. ) Ganthaṃ ca no gavthaṃ ca dhammaṃ paccayā no gantho-. Hetu-. No gavthaṃ ekaṃ khandhañca ganthe ca paccayā tayo khandhā cittasamuṭṭhānañca-. Dve-. Ganthe ca vatthuñca paccayā no ganthā khandhā-. [PTS Page 249] [\q 249/] ganthañca no ganthañca gantho ca no gantho ca hetu-. No ganthaṃ ekaṃ khandhañca sīlabbataparāmāsakāyaganthañca paccayā tayo khandhā, abhijjhākāyagantho ca cittasamuṭṭhānañca-. Dve-. (Cakkaṃ. ) Sīlabbataparāmāsakāyaganthañca vatthuṃ ca paccayā abhijkdākāyagantho ca sampayuttakā ca khandhā, (cakkaṃ. )
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, avigate nava, no ganthaṃ dhammaṃ paccayā no gantho dhammo-. Na hetu ahetukaṃ no ganthaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhā-. Dve. Paṭisandhi, -. Yāvapaasaññasattā-. Cakkhāyatanaṃ paccayā-. Kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā no ganthā-. Khandhā-.
[BJT Page 878] [\x 878/]
Vicikicchāsahagato uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchā-. Uddhacca-. Moho, )saṃkhittaṃ. ) Na hetuyā ekaṃ, nārammaṇe tīṇi, nādhipatiyā nava, (evaṃ gaṇetabbaṃ. ) Hetupaccayā nārammaṇe tīṇi, nādhipatiyā nava, no vigate tīṇi, na hetuyā ārammaṇe ekaṃ, avigate ekaṃ, (nissayavāro paccayavārasadiso ca. Saṃsaṭṭhavāro pi sampayuttavāro pi navapañhā kātabbā. ) Rūpaṃ natthi.
Gantho dhammo ganthassa dhammassa hetupaccayena paccayo, ganthā hetu sampayuttakānaṃ khandhānaṃ hetu-. [PTS Page 250] [\q 250/] gantho dhammo no ganthassa hetu-. Ganthā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca-. Gantho ganthassa ca no ganthassa ca hetu-. Ganthā hetu sampayuttakānaṃ khandhānaṃ-. Gavthānañca cittasamuṭṭhānañca hetu-. No gantho no ganthassa hetu-. No ganthā hetu sampayuttakānaṃ khandhānaṃ cittasumaṭṭhānānañca hetu-. Paṭisandhi-. No gantho ganthassa hetu-. No ganthā hetu sampayuttakānaṃ khandhānaṃ hetu-. No gantho ganthassa ca no ganthassa ca hetu-. No ganthā hetu sampayuttakānaṃ khandhānaṃ ganthānañca cittasumaṭṭhānānaṃ-. Hetu-. Gantho ca no gantho ca-. Ganthassa hetu-. Ganthā ca no ganthā ca hetu sampayuttakānaṃ khandhānaṃ hetu-. Gantho ca no gantho ca-. No ganthassa hetu-. Gavthā ca no ganthā cahetu sampayuttakānaṃ khandhānaṃ cittasumaṭṭhānānaṃ hetu-. Gantho ca no gantho ca-. Ganthassa ca no ganthassa ca hetu-. Ganthā ca no ganthā ca hetu sampayattakānaṃ khandhānaṃ-. Ganthānañca cittasamuṭṭhānānañca rūpānaṃ hetu-.
Ghantho dhammo ganthassa ārammaṇapacca-. Ganthe ārabbha ganthā uppajjanti-. (Mūlaṃ kātabbaṃ. ) Ganthe ārabbha no ganthṛ khandhā uppajjanti-. (Mūlaṃ kātabba. ) Ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti-. No gantho no ganthassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ paccavekkhati. Pubbe suciṇṇāni-. Jhānā-. Ariyā maggā vuṭṭhahitvā, maggaṃ pacca-. Phalaṃ pacca-. Nibbānaṃ pacca-. Nibbānaṃ gotrabhussa, vodānassa, [PTS Page 251] [\q 251/] maggassa, phalassa, āvajjanāya ārammaṇa-. Ariyā no gavthaṃ pahiṇa kilesaṃ, vikkhamhita-. Pubbe-. Cakkhuṃ, vatthuṃ, no ganthe khandhe aniccato-. Domanassaṃ uppajjati. Dibbenacakkhunā, dibbāya sota-. Cetopariyañāṇena no gavthassa cittasamaṅgissa-. Ākāsānañcā-, ākiñcaññāyatanaṃ-. Rūpāyatanaṃ cakkhuṃ-. Phoṭṭhabbāyatanaṃ kāya-. No ganthā khandhā iddhividha-. Ceto-. Pubbe-. Yathā-. Anāgataṃsa-. Āvajjanāya ārammaṇa paccayena paccayo.
[BJT Page 879] [\x 879/]
No gavtho ganthassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha kammaṃ katvā taṃ assādeti, abhinandati, taṃ ārababha rāgo uppajjati, diṭṭhi uppajjati, domanassaṃ uppajjati, pubbe, suvi-. Jhānā-. Cakkhuṃ, vatthuṃ-. No gavthe khandhe assādeti, abhinandati, taṃ ārabbha rāgo. Domanassaṃ-. No gantho ganthassa ca no ganthassaca ārammaṇa-. Dānaṃ-, sīlaṃ-. Uposatha kammaṃ katvā taṃ assādeti, abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti, pubbe suciṇṇā-. Jhānā vuṭṭha-. Cakkhuṃ, vatthuṃ, no ganthe khandhe assādeti, abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. Gantho ca no gantho ca dhammā ganthassaārammaṇa-. Tīṇi. (Ārabbha kātabbā. )
Gantho dhammo ganthassa adhipati-. Tīṇi, (ārammaṇa sadisā. Garukārammaṇā kātabbā. )No gavtho dhammo no gavtessa dhammassa adhipati-. Ārammaṇādhipati sahajātādhipati, ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbe-. Jhānaja-. Ariyā [PTS Page 252] [\q 252/] maggā-. Phalaṃ, nibbānaṃ-. Nibbānaṃ gotrabhussa, vodānassa maggassa, phalassa, adhipati-. Cakkhuṃ, vatthuṃ, no ganthe khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Diṭṭhi uppajjati, sahajātādhipati, no ganthodhipati sampayuttakānaṃ khandhānaṃ cittasamu-. Adhi-. No gantho ganthassa adhipati, āramamaṇādhipati sahajātādhipati, ārammaṇā-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbe suciṇṇā-. Jhānā-. Cakkhuṃ, vatthuṃ, no ganthe khandhe ca garuṃ katvā taṃ assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Diṭṭhi-. Sahajātāpati no ganthādhipati ganthānaṃ adhipati-. Nogantho ganthassa ca no ganthassa ca adhipati-. Ārammaṇādhipati. Sahajātādhipati, ārammaṇādhipati: dānaṃ-. No ganthe khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā gavthā ca sampayuttakā ca khandhā uppajjanti sahajātādhipati, no ganthādhipati sampayuttakānaṃ ganthānañca cittasamu-. Adhi-. Gantho ca no gantho ca dhammā ganssa adhipati-. Ārammaṇādhipati-. Tīṇi, gantho dhammo ganthassa adhipati-. Ārammaṇādhipati. Tiṇi.
Gantho dhammo gavthassa dhammassa anantara-. Purimā purimā ganthā pacchimānaṃ pacchimānaṃno ganthānaṃ ghandhṛnaṃ anantara-. Gantho no ganthassa nantara-. Purimā purimā ganthā pacchimānaṃ pacchimānaṃ no ganthānaṃ khandhānaṃ anantara-. Ganthā vuṭṭhānassa anantara-. Gavtho ganthassa ca no gavthessa ca anantara-. Purimā purimā ganthā pacchimānaṃ pacchimānaṃ ganthānaṃ sampayuttakānañca khandhānaṃ anantara-,
[BJT Page 880] [\x 880/]
No gantho dhammo no ganthassa anantara-. Tīṇi, dve. (Āvajjanā kātabbā. Paṭhamo natthi. [PTS Page 253 [\q 253/] ] ganthoca no gantho ca ganthassa anantara-. Tīṇi. (Ekampi vuṭṭhānaṃ kātabbaṃ majjhe. )
Gantho ganthassa dammassa samanantara pacca-. Nava, sahajāta pacca-. Nava. Aññamañña pacca-. Nava. Nissaya pacca-. Nava. Upanissaya paccayena paccayo. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa nissayo ganthā ganthānaṃ, tīṇi. No gantho no ganthassa upanissaya-. Arammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissayā, danaṃ deti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Sīlaṃ senāsanaṃ upanissāya dānaṃ deti. Saṅghaṃ bhindati, sadadhā-. Senāsanaṃ saddhāya phalasamāpattiyā upanissaya-. No gantho ganthassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissayā mānaṃ jappeti, diṭṭhi gaṇhāti, sīlaṃ, senāsanaṃ upanissāya pāṇaṃ hanti, saṅghaṃ bhindati, saddhā senāsanaṃ rāgassa patthanāya upanissaya-. No gantho ganthassa ca no ganthassa caupani-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ, senāsanaṃ upanissāya pāṇaṃ hanti. Saṅghaṃ bhindati, saddhā senāsanaṃ ganthānaṃ sampayuttakānañca khandhānaṃ upanissaya-. Gantho ca no gantho [PTS Page 254] [\q 254/] caganthassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Tīṇi, (ārammaṇanayena kātabbā. )
No gavtho no ganthassapure-. Ārammaṇapure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ, vatthuṃ, aniccato-. Domanassaṃ uppajjati, dibbena cakkhunā, dibbāya sota-. Rūpāyatanaṃ-. Cakkhu-. Phoṭṭhabbāyatanaṃ-. Kāyaviññāṇaṃ-. Vatthupure-. Cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāyaviññā-. Vatthu no ganthānaṃ khandhānaṃ purejāta-. No gantho ganthassa purejāta-. Ārammaṇapurevatthu -. Vapure-. - Ārammaṇapure-. Cakkhuṃ, vatthuṃ assādeti, abhinandati, taṃ ārabbha rāgo-. Diṭṭhi-. Domanassaṃ-. Vatthupure-. Vatthu ganthānaṃ purejāta, no gantho ganthassa ca noganthassa ca pure-. Ārammaṇapure-. Vatthupure-. - Ārammaṇapure-. Cakkhuṃ vatthuṃ assādeti, abhinandati, taṃ ārabba rāgo-. Diṭṭhi-. Domanassaṃ-. Ganthā ca sampayuttakā ca khandhā uppajjanti. Vatthupure vatthu ganthānaṃ sampayuttakānañca khandhānaṃ purejāta-. Pacchājāta pacca-. Tīṇi. Āsevana pacca-. Nava.
No gantho dhammo no ganthassa dhammassa kammapacca-. Sahajātā. Nānākhaṇikā, sahajātā-. No ganthā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ-. Kamma-. Nānākhaṇikā no khandhā cetanā
[BJT Page 881] [\x 881/]
Vipākānaṃ khandhānaṃ kaṭattā ca-. Kamma-. No gantho ganthassa kamma-. No ganthā cetanā sampayuttakānaṃ khandhānaṃ kamma. [PTS Page 255] [\q 255/] no gantho ganthassa ca no ganthassa ca kamma-. No ganthā cetanā sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhā-. Kamma-. No gantho no ganthassa vipāka pacca-. Ekaṃ, āhāra pacca-. Tīṇi indraya pacca0. Tīṇi. Jhāna pacca-. Tīṇi. Magga pacca-. Nava sampayutta pacca-. Nava.
Gantho no ganthassa vippayutta-. Sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ) no gavtho no gavthassa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, (saṃkhittaṃ. ) No gantho gantho gavthassa vippayutta-. Purejātaṃ, vatthu gavthānaṃ vippayutta-. No gavtho ganthassaca no ganthassa ca vippayutta-. Purejātaṃ vatthu ganthānaṃ sampayuttakānañca khandhānaṃ vippayutta-. Gantho ca no gantho ca-. No ganthassa-. Vippayutta-. Sahajātaṃ. Pacchājātaṃ (saṃkhittaṃ. )
Gantho ganthassa atthipaccayā. Ekaṃ. (Paṭicca sadisaṃ) gantho no ganthassa atthi-. Sahajātā, pacchājātā, - sahajātā ganthā sampayuttakānaṃ khandhānaṃ cittasamuṭṭā-. Atthi-. [PTS Page 256] [\q 256/] pacchājātā ganthā purejātassa gantho ganthassa ca no ganthassa ca atthi-. Ekaṃ, (paṭicca sadisaṃ. ) No gantho no ganthassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, (saṃkhittaṃ. ) No gantho ganthassa atthi-. Sahajātaṃ, purejātaṃ, sahajātā no ganthāgatthānaṃ atthi-. Purejātaṃ cakkhuṃ vatthuṃ assādeti, taṃ ārabbha rāgo uppajjati, vatthu ganthānaṃ atthi-. No gantho ganthessa ca noganthassa ca atthi-, sahajātaṃ, purejāta-. Sahajāto no gantho eko khandhotiṇṇannaṃ khandhānaṃ ganthānañca cittasamu-. Atthi-. Purejātaṃ, cakkhuṃ, vatthuṃ assādeti, abhinandati, taṃ ārabbha ganthā ca sampayuttā ca khandhā uppajjanti vatthu. Ganthānaṃ sampayuttakānañca khandhānaṃ atthi-. Gantho ca no gantho ca ganthassa atthi, sahajātaṃ, purejātaṃ- sahajāto sīlabbataparāmāsakāya- gantho ca sampayuttakā ca khandhā, abhijjhākāya ganthassa atthi-, (cakkaṃ. )
Sahajāto sīlabbataparāmāsakāyagavtho ca vatthu ca abhijjhākāya ganthassa atthi-. (Cakkaṃ. ) Gantho ca no gantho ca-. No ganthassa-. Atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajāto no gantho eko khandho ca gavtho ca tiṇṇannaṃ khandhānaṃ cittasamu-. Atthi-. Dve-. Sahajātā ganthā ca vatthu no ca ganthānaṃ khandhānaṃ atthi. - Sahajātā [PTS Page 257] [\q 257/] ganthā ca māhabhūtā ca cittasamuṭṭhā, pacchājātā ganthā ca sampayuttakā khandhā ca purejātassa imassa atthi-. Pacchājātā
[BJT Page 882] [\x 882/]
Gavthā ca kabaḷīkāro āhāro ca imassa kāyassa atthi-. Pacchājātā ganthā ca rūpajīvitindriyañca kaṭattā-. Atthi-. Gantho ca no gantho ca-. Ganthassa ca no ganthassa ca-. Atthi-. Sahajātaṃ, purejātaṃ, -sahajāto no gantho eko khandho ca sīlabbataparāmāsakāyagavtho ca tiṇṇannaṃ khandhānaṃ abhijjhākāya ganthassa ca cittasamuṭṭhānānaṃ-. Atthi-. Sahajāto silabbataparāmāsakāya gantho ca vatthu ca abhijjhā-kāya ganthassa ca sampayuttakānañca khandhānaṃ atthi-. (Cakkaṃ. )
Hetuyā nava, ārammaṇe nava, sabbattha nava, apanisasaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava. Gantho dhammo ganthassa ārammaṇa pacca-. Sahajāta-. Upanissaya-. Gantho no ganthassa ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājāta-. Gantho ganthassa ca no ganthassa ca ārammaṇa-. Sahajāta-. Upanissaya-. No gantho no ganthassa ārammaṇa-- sahajāta-. Upanissaya-. Purejāta-. Pacchājāta-. Kammaṃ-. Āhāra-. Indriya-. [PTS Page 258] [\q 258/] no gantho ganthassa ca no ganthassa ca ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Gantho ca no gantho ca-. Ganthassa ārammaṇa-. Sahajāta-. Upanissaya-. Gantho ca no gantho ca-. No ca ganthassa ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājāta-. Gantho ca no gantho ca dhammā ganthassa ca no gavthassa ca ārammaṇa-. Sahajāta-. Upanissaya paccayena paccayo-.
Na hetuyā nava, na ārammaṇe nava, satthabba nava, no vigate nava, hetupaccayā nārammaṇe nava, (saṃkhittaṃ. ) Na samanantare nava, na aññmaññe tīṇi. Na upanissaye nava, sabbattha nava, na magge nava, na sampayutte tīṇi, na vippayutte nava, no natthiyā nava, no vigate nava, na hetupaccayā ārammaṇe nava. Adhipatiyā nava, ( anuloma padāni paripuṇṇāni kātabbāni. )
Gantha dukaṃ niṭṭhitaṃ. [PTS Page 259] [\q 259/]
27. Ganthaniya dukaṃ.
Ganthaniyaṃ dhammaṃ paṭicca ganthaniyo dhammo uppajjati hetu paccayā-. Gavthaniyaṃ ekaṃ khandhaṃ-. (Saṃkhittaṃ, ) (yathācūlantara duke lokiya dukaṃ evaṃ vibhajitabbaṃ. Ninnānākaraṇaṃ. )
Ganthanīya dukaṃ niṭṭhitaṃ. [PTS Page 260] [\q 260/]
[BJT Page 883] [\x 883/]
28. Ganthasampayutta dukaṃ
Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā. Ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve. Ganthasampayuttaṃ dhammaṃ-. Ganthavippayutto-. Hetu-. Ganthasampayutte khandhe paṭicca cittasamuṭṭhānaṃ-. Diṭṭhigatavippayutta lobhasahagate khandhe paṭicca lobho cittasamuṭṭhānañca-. Domanassasahagate khandhe paṭicca paṭighaṃ cittasamuṭṭhānañca rūpaṃ-. Ganthasampayuttaṃ-. Ganthasampayutto ca ganthavippayutto ca-. Hetu-ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca-. Dve diṭṭhigatavippayutta lobhalahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, lobho cittasamuṭṭhā-. Dve. Domanassasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Paṭighacittasamuṭṭhā, dve. Ganthavippayuttaṃ-. Ganthavippayutto-, hetuganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca, dve. Diṭṭhigatavippayuttaṃ lobhaṃ-. Paṭibacca cittasamuṭṭhānaṃ-. Saṭighaṃ paṭicca cittasamuṭṭhānaṃ-. Pisandhi-. Khandhe paṭicca. (Saṃkhittaṃ. [PTS Page 261 [\q 261/] ]
Ganthavippayuttaṃ-. Ganthasampayutto-. Hetu-. Diṭṭhigatavippayutta lobhaṃ paṭicca sampayuttakā khandhā, paṭighaṃ paṭicca sampayuttakā khandhā-. Ganthavippayuttaṃ ganthasampayutto ca ganthavippayutto ca-. Hetu-. Diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā cittasamu-. Paṭighaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhā-. Ganthasampayuttañca ganthavippayuttañca-. Ganthasampayutto dhammo hetu-. Diṭṭhigatavippayuttaṃ lobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā, dve, domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā. Dve. Ganthasampayuttañca ganthavippayuttañca-. Ganthavippayutto-. Hetu-. Ganthasampayutte khandhe ca mahābhūte ca paṭicca cittasamu-. Diṭṭhigatavippayutta lobhasahagate khandhe ca mohañca paṭicca cittasamu-. Domanassasahagate khandhe ca paṭighañca paṭicca cittasamu-. Ganthasampayuttañca gavthavippayuttañca-. Ganthasmapayutto ca ganthavippayutto ca-. Hetu-. Diṭṭhigatavippayuttaṃ lobhasahagataṃ ekaṃ khandhañca lobhañcapaṭicca tayo khandhā, cittasamu-. Dve. Domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā cittasamu- dve.
Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto-. Ārammaṇapacca-. Ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve, ganthasampayuttaṃ-. Gavthavippayuttā-. Ārammaṇa-. Diṭṭhigatavippayutta lobhasahagate khandhe paṭicca lobho, domanassasahagate khandhe paṭacca paṭighaṃ.
[BJT Page 884] [\x 884/]
Gavthasampayuttaṃ-. Ganthasampayutto ca ganthavippayutto ca-. Ārammaṇa-. Diṭṭhigatavippayuttaṃ lobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho [PTS Page 262] [\q 262/] ca, dve. Domanassasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā doso ca, dve. Ganthavippayuttaṃ-. Ganthavippayutto-. Ārammaṇa-. Ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca-. Paṭisandhi-. Vatthuṃ paṭicca khandhā-. Ganthavippayuttaṃ-. Ganthasampayutto-. Ārammaṇa-. Diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā, paṭighaṃ paṭicca sampayuttakā khandhā-. Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca, ganthasampayutto-. Ārammaṇa-. Diṭṭigatavippayuttaṃ lobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā, dve, domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā, dve. (Saṃkhittaṃ. )
Hetuyā nava, ārammaṇe cha, adhipatiyā nava, anantare cha, samanantare cha, jahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava,
Gavthavippayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo. Na hetu paccayā-. Ahetukaṃ ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Cittasamaṭṭhānaṃ-. Ahetuka paṭisandhi-. Yāva asaññasattā-. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchā-. Uddhacca-. Moho. [PTS Page 263] [\q 263/]
Na hetuyā ekaṃ, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīni, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte satta, na (purejāte vibhajantena arūpaṃ paṭhamaṃ kātabbaṃ. Rūpaṃ yattha labbhati pacchā kātabbaṃ. Paṭighañca arūpe natthi)na pacchājāte nava, nāsevane nava, na kamme cattāri, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīṇina vippayutte cha, no natthiyā tīṇi no vigate tīni, hetupaccayā nārammaṇe tīni nādhipatiyā nava, (evaṃ gaṇetabbaṃ. ) (Saṃkhittaṃ. ) No vigate tīṇi.
Na hetupaccayā ārammaṇe ekaṃ, avigate ekaṃ, (sahajātavāropi evaṃ kātabbaṃ. ) Ganthasampayuttaṃ dhammaṃ paccayā ganthasampayutto dhammo uppajjati hetupaccayā. Tīṇi. (Paṭicca sadisā. )
[BJT Page 885] [\x 885/]
Ganthavippayuttaṃ-. Ganthavippayutto-. Hetu-. Ganthavippayuttaṃ ekaṃ khandhaṃ paccayā-. Paṭisandhikkhaṇe khandhe paccayā-. Ekaṃ mahābhūtaṃ, vatthuṃ paccayā ganthavippayuttā khandhā. Ganthavippayuttaṃ dhammaṃ paccayā ganthasampayutto-. Hetu, vatthuṃ paccayā ganthasampayuttakā khandhā. Diṭṭhigatavippayuttaṃ [PTS Page 264] [\q 264/] lobhaṃ paccayā sampayuttakā khandhā, paṭighaṃ paccayā sampayuttakā khandhā. Ganthavippayuttaṃ-. Ganthasampayutto ca ghanthavippayutetā ca-. Hetu-. Vatthuṃ paccayā ganthasampayuttakā khandhā. Mahābhūte paccayā cittasamuṭṭhānaṃ-. Diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā khandhā cittasamuṭṭhā-. Paṭighaṃ paccayā sampayuttakā khandhā cittasamuṭṭhā-. Vatthuṃ paccayā diṭṭhigatavippayuttā khandhā ca lobho ca, vatthuṃ paccayā domanassasahagatā khandhā paṭighañca, ganthasampayuttañca ganthavippayuttañca-. Ganthasampayutto-. Hetu-. Ganthasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve. Diṭṭhagatavippayuttaṃ lobhasahagataṃ ekaṃ khandhañca vatthuṃ ca lobhañca paccayā tayo khandhā, dve, domanassasahagataṃ ekaṃkhandhañca vatthuṃ ca paṭighañca paccayā tayo khandhā, dve.
Ganthasampayuttañca ganthavippayuttañca-. Gavthavippayutto-. Heta-. Ganthasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhā-. Diṭṭhigata vippayutta lobhasahagate khandhe ca lobhañcapaccayā cittasamu-. Domanassasahagate khandhe ca paṭighañca paccayā cittasamu-. Diṭṭhigatavippayutta lobhasahagate khandhe ca vatthuṃ ca paccayā lobho, domanassasahagatekhandhe ca vatthu ca paccayā paṭighaṃ, ganthasampayuttañca ganthavippayuttagñca-. Ganthasampayutto ca gavthavippayutto ca-. Hetu-. Gavthasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve. Ganthasampayutto khandhe ca mahābhūte ca-. Cittasamuṭṭhā-. Diṭṭhigatavippayuttaṃ lobhasahagataṃ ekaṃ khandhañca lobhañca paccayā tayo khandhā, cittasamu-. [PTS Page 265] [\q 265/] dve. Domanassasahagataṃ ekaṃ khandhaghañca paṭigñca paccayā tayo khandhā cittasumaṭṭhā-. Dve. Diṭṭhigatavippayutta lobhasahagataṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā lobho ca, dve. Domanassa sahagataṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā paṭighañca, dve. (Saṃkhittaṃ. )
Hetuyā nava, ārammane nava, adhipatiyā nava, anantare nava, samanantare nava, sabbattha nava, vipāke ekaṃ, āhāre nava, avigate nava.
Ganthavippayuttaṃ dhammaṃ paccayā ganthavippayutto-. Na hetupaccayā-. Ahetukaṃ ganthavippayuttaṃ-. Ahetuka paṭisandhi-. Yāva asaññasattā-
[BJT Page 886] [\x 886/]
Cakkhāyatanaṃ paccayā-. Kāyāyatanaṃ-. Vatthuṃ paccayā ahetukā, ganthavippayuttā khandhā, vicikicchāsahagato uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchāsahagato uddhaccasahagato moho. (Saṃkhittaṃ. )
Na hetuyā ekaṃ, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tini, (saṃkhittaṃ. ) Na upanissaye tīni, na purejāte satta, na pacchājāte nava, nāsevane nava, na kamme cattāri, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na maggeekaṃ, na sampayutte tīni, na vippayutte cha, no natthiyā tīni, [PTS Page 266] [\q 266/] no vigate tīni, hetupaccayā nārammaṇe tīni, nādhipatiyā nava, (evaṃ gaṇetabbaṃ. ) Na hetupaccayā ārammaṇe ekaṃ, avigate ekaṃ, (nissayavāro paccayavārasadiso. )
Ganthasampayuttaṃ-. Saṃsaṭṭho gavthasampayutto-. Hetupacca-. Gavthasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve, ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto-. Hetu-. Diṭṭhigatavippayutte lobhasahagate khandhe saṃsaṭṭho lobho, domanassasahagate khandhe saṃsaṭṭhaṃ paṭighaṃ, ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto ca ganthavippayutto ca-. Hetu-. Diṭṭhigatavippayuttaṃ lobhasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā lobho ca, dve. Domanassasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā paṭighañca, ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto. Hetu-. Gavthavippayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve. Paṭisandhi-. Gavthavippayuttaṃ dhammaṃ-. Saṃsaṭṭho ganthavippayutto-. Hetu-. Gavthavippayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve. Paṭisandhi-. Gavthavippayuttaṃ dhammaṃ-. Saṃsaṭṭhā ganthasampayutto-. He-. Diṭṭhigatavippayuttaṃ lobhaṃ saṃsaṭṭhā sampayuttakā khandhā. Paṭighaṃ saṃsaṭṭhā sampayuttakā khandhā, ganthasampayuttañca ganthavippayuttañca dhammaṃ saṃsaṭṭho gavthasampayutto hetu. Diṭṭhigatavippayuttaṃ lobhasahagataṃ ekaṃ khandhañca lobhañca saṃsaṭṭhā tayo khandhā. Dve, domanassasahagataṃ ekaṃ khandhañca paṭighañcaṃ saṃsaṭṭhā tayo khandhā, dve. (Saṃkhittaṃ. [PTS Page 267 [\q 267/] ]
Hetuyā cha, ārammaṇe cha. Adhipatiyā cha, sabbattha cha, vipāke ekaṃ. Āhāre gña. Avigate cha, gavthavippayuttaṃ saṃsaṭṭho gavthavippayutto dhammo-. Na hetupaccayā, ahetukaṃ ganthavippayutta-. Ahetuka paṭisandhi-. Vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagate uddhaccasahagato moho. (Saṃkhittaṃ. )
Na hetuyā ekaṃ, nādhipatiyā cha, na purejāte cha, na pacchājāte cha, na āsevane cha, na kamme cattāri, na vipāke cha, na
[BJT Page 887] [\x 887/]
Jhāne ekaṃ, na magge ekaṃ, na vippayutte cha, hetupaccayā nādhipatiyā cha, na purejāte cha, na pacchājāte cha, na āsevane cha, na kamme cattāri, na vipāke cha, na vippayutte cha, na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, avigate ekaṃ.
Ganthasampayutto dhammo gavthasampayuttassa-. Hetupacca-. Gavthasampayutto hetu sampayuttakānaṃ khandhānaṃ hetupacca-. Gavthasampayutto gavthavippayuttassa hetu-. Ganthasampayuttā hetu. Cittasamuṭṭhānānaṃ rūpānaṃ [PTS Page 268] [\q 268/] hetu-. Diṭṭhigatavippayutta lobhasahagato hetu lohassa cittasamuṭṭhānānañca rūpānaṃ hetu-. Domanassasahagato hetu paṭighassa cittasamuṭṭhānānañca rūpānaṃ hetu-. Ganthasampayutto ganthasampayuttassa ca ganthavippayuttassa ca hetu-. Ganthasampayuttā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā. Hetu-. Diṭṭhigatavippayutta lobhasahagato hetu sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānā-. Hetu-. Domanassasahagato hetu sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamu-. Hetu-. Gavthavippayutto ganthavippayuttassa hetu-. Ganthavippayuttāhetu sampayuttakānaṃ khandhānaṃ cittasamu-. Hetu-. Diṭṭhigatavippayutto lobho cittasamu-. Hetu-. Paṭighaṃ-. Cittasamuṭṭhā-. Hetu-. Paṭisandhi-. Ganthavippayutto ganthasampayuttassa hetu. Diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ hetu-. Paṭighaṃ sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo
Ganthavippayutto ganthasampayuttassa ca ganthavippayuttassa ca hetu. Diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamu-. Hetu-. Paṭighasampayuttakānaṃ khandhānaṃ cittasamu-. Hetu-. Ganthasampayuto ca ganthavippayutto ca-. Ganthasampayuttassa hetu-. Diṭṭhigatavippayutta lobhasahagato hetu ca lobho ca sampayuttakānaṃ khandhānaṃ hetu-. Domanassasahagato hetu ca paṭighañca sampayuttakānaṃ khandhānaṃ hetu, ganthasampayutto cagavthavippayutto ca gavthavippayuttassa dhammassa hetu-. Diṭṭhigatavippayutta lobhasahagatohetu ca lobho ca cittasamuṭṭhānānaṃ hetu-. [PTS Page 269] [\q 269/] domanassasahagato hetu ca paṭighañca cittasamuṭṭhānānaṃ hetu-. Gavthasampayutto ca ganthavippayutto ca-. Ganthasampayuttassa ca ganthavippayuttassa ca hetu-. Diṭṭhigatavippayutta lobhasahagato hetu calobho ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ-. Hetu-. Domanassasahagatohetu ca paṭighañca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ hetu-.
[BJT Page 888] [\x 888/]
Gavthasampayutto ganthasampayuttassa ārammaṇa-. Ganthasampayutte khandhe ārabbha ganthasampayuttakā khandhā uppajjanti-. (Tīsupi mūlā pucchitabbā. ) Gavthasampayutte khandhe ārabbha gavthavippayuttā khandhā uppajjanti. Ganthasampayutte khandhe arabbha diṭṭhigatavippayutta lobhasahagatā khandhā ca lobho ca uppajjanti. Domanassasahagatā khandhā ca paṭighañca uppajjanti-. Ganthavippayutto ganvippayuttassa ārammaṇa-. Dānaṃ datvā, sīlaṃ-. Uposatha-. Taṃ paccakkheti. Pubbe suciṇṇā-. Jhānā vuṭṭhahitvā ariyā maggā vuṭṭhahitvā maggaṃ pacca-. Paḷaṃ pacca-. Nibbanaṃ pacca-. Nibbānaṃ gotrabhussa, vodānassa, maggassa phalassa āvajjanāya ārammaṇa-. Ariyā ganthavippayuttaṃ pahīna kilesaṃ pacca-. Vikkhamhita-. Pubbesu-. Cakkhuṃ, vatthuṃ, ganthavippayutte khandhe ca lobhañca paṭighañca aniccato vipassati, assādeti, abhinandati. Taṃ ārabbha ganthavippayutto rāgo uppajjati, vicikicchā-. Uddhaccaṃ-. Domanassaṃ uppajjati. Dibbena cakkhunā dibbāya sota-. Cetopariyañāṇena ganthavippayutta citta-. Āsānañcā-. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa rūpāyatanaṃ, phoṭṭhabbāyatanaṃ kāyaviññāṇassa-. Gavthavippayuttā [PTS Page 270] [\q 270/] khandhā iddhividha-. Cetopariya-. Pubbe-. Yathā-. Anāgataṃ-. Āvarajjanāya ārammaṇa-. Ganthavippayutto ganthasampayuttassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ assādeti, abhinandati, taṃ ārabbha ganthasampayutto rāgo-. Diṭṭhi-. Domanassaṃ-. Ganthavippayutto gavthasampayuttassa ca ganthavippayuttassa ca ārammaṇa-. Cakkhuṃ vatthuṃ, ganthavippayutte khandhe lobhañca, paṭighañca ārabbha diṭṭhigatavippayutta lobhasahagatā khandhā ca lobho ca-. Domanassasahagatā khandhā ca paṭighañca uppajjanti. Ganthasampayutto ca ganthavippayutto ca-. Ganthasampayuttassa-. Ārammaṇa-. Diṭṭhigatavippayutta lobha, sahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha gavthasampayuttakā khandhā uppajjanti-. (Mūlā pucchitabbā. ) Diṭṭhigatavippayutta lobhasahagate ca khandhe ca lobhañca domanassa sahagate khandhe ca paṭighañca ārabbha ganthavippayuttā khandhā uppajjanti-. Diṭṭhigatavippayutte lobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha diṭṭhigatavippayuttā lobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti-.
Ganthasampayutto dhammo ganthasampayuttassa dhammassa adhipati-. Ārammaṇādhipati sahajātādhipati, - ārammaṇādhipati: ganthasappayutte khandhe garuṃ katvā ganthasampayuttakā khandhā uppajjanti-. Sahajātādhipati ganthasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipati-. Gavthasampa
[BJT Page 889] [\x 889/]
Yutto ganthavippayuttassa adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: ganthasampayutte khandhe garuṃ katvā diṭṭhigatavippayutto lobho uppajjati-. Sahajātādhipatī, ganthasampayuttādhipati cittasamuṭṭhānānaṃ adhipati. Diṭṭhigatavippayutta lobhasahagatādhipati lobhassa ca cittasamu-. Adhi-. Domanassasahagatādhipati [PTS Page 271] [\q 271/] paṭighassa ca cittasamu-. Adhiganthasampayutto ganthasampayuttassa ca ganthavippayuttassa ca adhipati-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati: ganthasampayutte khandhe garuṃ katvā diṭṭhigatavippayutta lobhasahagatā khandhā ca lobho ca uppajjanti-. Sahajātādhipati diṭṭhigatavippayutta lobhasahagatādhipati sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhā-. Adhipati-. Domanassasahagatādhipati sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhā-. Adhipati-. Ganthavippayutto ganthavippayuttassa adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ garuṃ katvā pacca-. Pubbe suciṇṇāni-. Jhānā vuṭṭhahitvā-. Ariyā magga vuṭṭhahitvā maggaṃ garuṃkatvā pacca-. Phalaṃ nibbānaṃ-. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipati-. Cakkhuṃ, vatthuṃ, ganthavippayutte khande ca lobhañca garuṃ katvā assādeti. Abhinandati, taṃ garuṃ katvā gavthavippayutto rāgo uppajjati. Sahajātādhipati ganthavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Adhipati-.
Ganthavippayutto ganthasampayuttassa-. Adhipati-. Ārammaṇādhipati dānaṃ-. Sīlaṃuposatha-. Pubbe suciṇṇā-. Jhānā-. Cakkhuṃ, vatthuṃ, ganthavippayutte khandhe ca lobhañca garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā ganthasampayutto rāgo-. Diṭṭhi uppajjati. Ganthavippayutto ganthasampayuttassa ca ganthavippayuttassa ca adhipati-. Ārammaṇādhipati, cakkhuṃ, vatthuṃ, ganthavippayutte khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayutta lobhasahagatā khandhā ca lobho ca uppajjanti-. Ganthasampayutto ca ganthavippayutto ca-. Ganthasampayuttassa adhipati-. Ārammaṇādhipati diṭṭhigatavippayutta lobhasahagate [PTS Page 272] [\q 272/] khandhe ca lobhañca garuṃ katvā gavthasampayuttakā khandhāuppajjanti-. (Mūlā pucchitabbā. ) Diṭṭhigatavippayutta lobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayutto lobho uppajjati. Diṭṭhigatavippayutta lobhasahagate khande ca lobhañca garuṃ katvā diṭṭhigatavippayuttasahagatā khandhā ca lobho ca uppajjanti.
Ganthasampayutto gavthasampayuttassa anantara-. Purimā purimā ganthasampayuttā khandhā pacchimānaṃ pacchimānaṃ ganthasampayuttakānaṃ
[BJT Page 890] [\x 890/]
Khandhānaṃ anantara-. (Mūlā pucchitabbā) purimā purimā duṭṭhigatavippayutta lobhasahagatā khandhā pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantara-. Purimā purimā domanassasahagatā khandhā pacchimassa pacchimassa paṭighassa anantara. Ganthasampayuttā khandhā vuṭṭhānassa anantara-. Purimā purimā diṭṭhigatavippayutta lobhasahagatā khandhā pacchimānaṃ pacchimānaṃ diṭṭhigatavippayutta lobhasahagatānaṃ khandhānaṃ lobhassa ca anantara-. Purimā purimā domanassasahagatā khandhā pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantara-.
Ganthavippayutto ganthavippayuttassa anantara-. Purimo purimo diṭṭhigatavippayutto lobho pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantara-. Purimaṃ purimaṃ domanassasahagataṃ paṭighaṃ pacchimassa pacchimassa paṭighassa anantara-. Purimā purimā ganthavippayuttā ghandhā pacchimānaṃ pacchimānaṃ ganthavippayuttakānaṃ khandhānaṃ anantara-. Anulomaṃ gotrabhussa, phalasamāpattāyā anantara-, ganthavippayutto ganthasampayuttassa [PTS Page 273] [\q 273/] anantara-. Purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttakānaṃ khandhānaṃ anantara-. Puriṃ purimaṃ parighaṃ pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ anantara pacca-. Āvajjanā ganthasampayuttakānaṃ khandhānaṃanantara-.
Ganthavippayutto ganthasampayuttassa ca ganthavippayuttassa ca anantara-. Purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayutta lobhasahagatānaṃ khandhānaṃ lobhassa ca anantara-. Purimaṃ purimaṃ paṭighaṃ pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantara-. Āvajjanā diṭṭhigatavippayutta lobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantara-.
Ganthasampayutto ca ganthavipyutto ca-. Ganthasampayuttassa anantara-, purimā purimā diṭṭhigatavippayutta lobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayutta lobhasahagatānaṃ khandhānaṃ anantara-. Purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ anantara-. (Mūlā pucchitabbā. )Purimā purimā diṭṭhigatavippayutta lobhasahagatā khandhā ca lebho ca pacchimassapacchimassa diṭṭhigatavippayuttassa lobhassa anantara-. Purimā purimā domanassasahagatā khandhā ca paṭighañca
[BJT Page 891] [\x 891/]
Pacchimassa pacchimassa paṭighassa anantara-. Diṭṭhagatavippayutta lobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca vuṭṭhānassa anantara-. Purimā purimā diṭṭhigatavippayutta lobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayutta lobhasahagatānaṃ khandhānaṃ lobhassa ca anantara pacca-. Purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimānaṃ pacchimānaṃ domanassa sahagatānaṃ khandhānaṃ paṭighassa ca anantara pacca-.
Ganthasampayutto ganthasampayuttassa samanantara pacca-. Sahajāta pacca-. Aññamañña pacca-. Nissaya pacca-. Upanissaya pacca-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatūpa-. Ganthasampayuttā [PTS Page 274] [\q 274/] khandhā ghanthasampayuttakānaṃ khanthānaṃ upanissaya-. (Mūlaṃ pucchitabbaṃ. ) Tīṇipi upanissaya-. Ganthasampayuttā khandhā ganthavippayuttakānaṃ khandhānaṃ upanissaya-. (Mūlaṃ, )tīṇipi upanissaya-. Ganthasampayuttā khandhā diṭṭhigatavippayutta lobha sahagatānaṃ khandhānaṃ lobhassa ca upanissaya-. Domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissaya pacca-. Ganthavippayutto ganthavippayuttassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-. Saddhaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, mānaṃ jappeti, sīlaṃ paññaṃ rāgaṃ, dosaṃ mohaṃ, mānaṃ patthanaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utuṃ, bhojanaṃ senāsanaṃ upanissāya, dānaṃ deti. Samāpattiṃ uppādeti. Pāṇaṃ hanti saṅghaṃ bhivdati, saddhā paññā rāgo patthanā senāsanaṃ, saddhāya paññā rāgassa dosassa mohassa patthanāya upanissayapacca-. Ganthavippayutto ganthasampayuttassa upanissaya-, ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ, paññaṃ, rāgaṃ, mānaṃ patthanaṃ senāsanaṃ uppanissāya pāṇaṃ śanti, saṅghaṃ bhindati, saddhā, senāsanaṃ rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissaya-.
Ganthavippayutto ganthasampayuttassa ca ganthavippayuttassa ca upanissaya-. Tīṇi. Saddhaṃ upanissāya mānaṃ jappeti, sīlaṃ paññaṃ rāgaṃ dosaṃ mohaṃ mānaṃ patthanaṃ kāyikaṃ sukhaṃ senāsanaṃ upanissāya pāṇaṃ [PTS Page 275] [\q 275/] bhanti, saṅghaṃ bhindati, saddhā, paññā, rāgo, doso, moho māno, patthanā, senāsanaṃ diṭṭhigatavippayutta lobhasahagatānaṃ khandhānaṃ lobhassa ca, domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissaya-. Ganthasampayutto ca ganthavippayutto ca ganthasayumpannassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Diṭṭhigatavippayutta lobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca
[BJT Page 892] [\x 892/]
Paṭighañca ganthasampayuttakānaṃ khandhānaṃ upanissaya-. (Mūlaṃ kātabbaṃ. ) Diṭṭhagatavippayutta lobhasahagatā khandhā ca lobho ca domanassasahagatā khandhṛ ca paṭighañca ganthavippayuttakānaṃ khandhānaṃ diṭṭhigatavippayutta lobhassa ca paṭighassa ca upanisasaya-. (Mūlaṃ pucchitabbaṃ. ) Diṭṭhigatavippayutta lobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca diṭṭhigatavippayutta lobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissaya-,
Ganthavippayutto ganthavippayuttassa purejātaṃ, ārammaṇapure-. Vatthupure-. - Ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccato vipassati, assādeti, abhinandati, taṃ ārabbha ganthavippayutto rāgo, vicikicchā, uddhaccaṃ, domanassaṃ uppajjati, dibbena cakkhunā, dibbāya sotadhātuyā rūpāyatanaṃ cakkhuviññā-. Phoṭṭhabbāyatanaṃ kāyavi-. Vatthupure-. Cakkhāyatanaṃ cakkhuvi-. Kāyāyatanaṃ kāyaviññāṇassa vatthu ganthavippayuttakānaṃ khandhānaṃ diṭṭhigatavippayuttassa lobhassa ca paṭighassa ca purejāta-. Ganthavippayutto ganthasampayuttassa [PTS Page 276] [\q 276/] pure-. Ārammaṇapure-. Vatthupure, - ārammaṇapure-. Cakkhuṃ, vatthuṃ assadeti, abhinandati, taṃ ārabbha ganthasampayutto rāgo uppajjati.
Diṭṭhi-. Domanassaṃ uppajjati, vatthupure-. Vatthu ganthasampayuttakānaṃ khandhānaṃ purejāta-. Ganthavippayutto ganthasampayuttassa ca ganthavippayuttassa ca purejāta-. Ārammaṇapure-. Vatthupure-. Ārammaṇapure, - cakkhuṃ, vatthuṃ ārabbha diṭṭhigatavippayutta lobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti. Vatthupure-. Vatthu diṭṭhigatavippayutta lobhasahagatānaṃ khandhānaṃ lohassa ca domanassa sahagatānaṃ khandhānaṃ paṭighassa ca purejāta-.
Ganthasampayutto ganthavippayuttassa pacchājāta-. Ekaṃ-. Ganthavippayutto ganthavippayuttassa pacchājāta-. Ekaṃ-ganthasampayutto ca ganthavippayutto ca ganthavippayuttassa pacchājāta-. Pacchājātā diṭṭhigatavippayutta lobha sahagatā. Khandhā ca lobho ca, domanassasahagatākhandhā ca paṭighañca purejātassa pacchā-.
Ganthasampayutto ganthasampayuttassa āsevana-. (Anattara sadisaṃ. ) Āvajjanipi vuṭṭhānampi natthi, ganthasampayutto ganthasampayuttassa kamma-. Ganthasampayuttā cetanā sampayuttakānaṃkhandhānaṃ kamma-. Ganthaṣampayutto ganthanippayuttassa kamma-. Sahajātā, nānākhaṇikā, sahajātā ganthasampayuttā cetanā cittasamuṭṭhā-. Kamma-. Diṭṭhigatavippayuttalobhasahagatā cetanā lobhassa ca cittasamuṭṭhā-.
[BJT Page 893] [\x 893/]
Kamma-. Demanassasahagatā cetanā paṭighassa cittasamuṭṭhānānañca kamma-. Nānākhaṇikā-. [PTS Page 277] [\q 277/] ganthasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayā-. Ganthasampayutto ganthaṣampayuttassa ca ganthavippayuttassa ca kamma-. Ganthaṣampayuttā cetanāsampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kamma-. Diṭṭhigatavippayutta lobhasahagatā cetanā sampayuttakānaṃ khandhṛnaṃ lobhassa ca cittasamuṭṭhā-. Kamma-. Domanassasahagatā cetanā sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhā-. Kammapacca-. Ganthanippayutto ganthanippayuttassa kamma-. Sahajātā, nānākhaṇīnā, sahajātā ganthavippayuttā cetanā sampayuttakānaṃ khandhṛnaṃ cittasamuṭṭhā-, kamma. Nānākhaṇikā ganthavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-.
Ganthavippayutto ganthavippayuttassa vipāka-, ekaṃ. Ganthasampayutto ganthaṣampayuttassa āhārapacca-. Cattāri. Indriyapaccayā cattāri, jhānapaccayā-. Cattāri. Maggapaccayā. Cattāri. Sampayuttapaccayā-. Cha. Ganthaṣampayutto ganthavippayuttassa vippayutta-. Sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ. ) (Vibhajitabbaṃ. ) Ganthanippayutto ganthanippayuttassa vippayuttapacca. Sahajātaṃ, purejātaṃ, pacchājātaṃ, (saṃkhittaṃ, ) ganthavippayutto ganthavippayuttassa vippayutta-, purejāta vatthu gavthasampayuttakānaṃ khandhānaṃ vippayutta-. Ganthavippayutto ganthasampayuttassa ca ganthavippayuttassa ca vippayutta-, purejātaṃ vatthu diṭṭhigatavippayutta lobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhṛnaṃ paṭighassa ca vippayutta-, [PTS Page 278] [\q 278/] ganthaṣampayutto ca ganthanippayutto ca ganthavippayuttassa vippayutta-. Sahajātaṃ, pacchājātaṃ, - sahajātā diṭṭhigatavippayutta lobhasahagatā ca khandhā ca lobho ca cittasamu-, vippayutta-, domanassa sahagatā khandhṛ ca paṭighañca cittasamu-, vippayutta-. Pacchājātā diṭṭhigata vippayutta lobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa vippayutta-.
Ganthasampayutto gavthasampayuttassa atthi-. Ekaṃ. (Paṭicca sadisaṃ. ) Ganthasampayutto ganthanippayuttassa atthipacca-. Sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ, ) (vibhajitabbaṃ. ) Ganthasampayutto ganthasampayuttassa ca ganthavippayuttassa ca atthi, ekaṃ. (Paṭicca sadisaṃ. )Ganthavippayutto ganthavippayuttassa atthipacca. Sahajātaṃ, purejātaṃ pacchājātaṃ āhāraṃ, indriyaṃ. (Saṃkhittaṃ. Vibhajitabbaṃ. ) Ganthavippayutto ganthasampayuttassa atthi-. Sahajātaṃ, purejātaṃ, - sahajāto diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ atthi-. Domanassasahagataṃ paṭighaṃ
[BJT Page 894] [\x 894/]
Sampayuttakānaṃ khandhānaṃ atthi-. Purejātaṃ cakkhuṃ, vatthuṃ assādeti, abhinandati, taṃ ārabbha ganthasampayutto rāgo, diṭṭhi, domanassaṃ uppajjati. Vatthu gavthasampayuttakānaṃ khandhānaṃ atthipacca-.
Ganthavippayutto ganthasampayuttassa ca ganthavippayuttassa ca atthi-. Sahajātaṃ, purejātaṃ, 0 sahajāto diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ atthi-. Paṭighaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Atthi-. Purejātaṃ, cakkhuṃ, vatthuṃ [PTS Page 279] [\q 279/] ārabbha diṭṭhigata vippayutta lobhasahagatā khandhā ca lobho ca domanassasahagatākhandhṛ ca paṭighañca uppajjanti. Vatthu diṭṭhigatavippayutta lobhasahagatānaṃ khandhānaṃ lobhassa ca. Domanassasahagatānaṃ khandhānaṃ paṭighassa ca atthi-. Ganthasampayutto ca ganthavippayutto ca-. Ganthasampayuttassa atthi-. Sahajātaṃ, purejātaṃ, -sahajāto ganthasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhṛnaṃ atthi-. Sahajāto diṭṭhigatavippayutta lobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhṛnaṃ atthi-. Dve. Domanassasahagato eko khandhe ca paṭighañca tiṇṇannaṃ khandhānaṃ atthi. - Dve.
Ganthasampayutto ca ganthavippayutto ca ganthavippayuttassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajātā ganthasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhā-. Atthi-. Sahajātā diṭṭhigatavippayutta lobhasahagatā khndhā ca lobho ca cittasamu-. Atthi-. Sahajātā domanassasahagatā khandhṛ ca paṭighañca cittasamu, atthi diṭṭhigatavippayutta lobhasahagatā khandhā ca vatthu ca lobhassa atthi-. Domanassasahagatā khandhā vatthu ca paṭighassa atthi-. Pacchājātā diṭṭhigatavippayutta lobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa atthi-. Pacchājātā ganthavippayuttā khandhā ca kabaḷīkāro āhāro caimassa kāyassa atthi-. Pacchājātā ganthā ca sampayuttakā khandhṛ ca rūpa jīvitindriyañca kaṭattārūpānaṃ atthi-. Gavthasampayutto ca gavthavippayutto ca-. Ganthasampayuttassa ca ganthavippayuttassa ca atthi-, sahajātaṃ, purejātaṃ, - sahajāto diṭṭhigatavippayutta lobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ cittasamu-. Atthi. [PTS Page 280] [\q 280/] dve, sahajāto domanassasahagato eko khandho ca pighañca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca atthi-. Dve. Sahajāto diṭṭhigatavippayutta lobhasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhṛnaṃ lobhassa ca atthi-. Dve, sahajāto domanassasahagato eko khandhe ca vatthu ca tiṇṇannaṃ khandhṛnaṃ paṭighassa caatthī-. Dve.
[BJT Page 895] [\x 895/]
Hetuyā nava. Ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava. Sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tiṇi, āsevane nava. Kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
Ganthasampayutto dhammo ganthasampayuttassa dhammassa ārammaṇa-. Sahajāta-, upanissaya-, ganthasampayutto dhammo ganthavippayuttassa ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājāta-. Kamma-, ganthasampayutto ganthasampayuttassa ca ganthavipyuttassa ca ārammaṇa-. Sahajāta-. Upa nissaya. Ganthavippayutte ganthavippayuttassa ārammaṇa-. Sahajāta upanissaya-. Purejāta-. Pacachājāta-. Kamma-. Āhāra-. Indriya-, ganthavippayutto ganthasampayuttassa ārammaṇa-. [PTS Page 281] [\q 281/] sahajāta-. Upanissaya-. Purejāta-. Ganthasampayutto ca ganthavippayutto ca ganthavippayutto ca gavthavippayuttassa ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājāta-. Ganthasampayutto ca ganthavippayutto ca dhambmā ganthaṣampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇa-. Sahajāta-, upanissayapaccayena paccayo.
Na hetuyā nava, narammaṇe nava, sabbattha nava, no avigate nava, hetupaccayā nārammaṇenava, nādhīpatiyā nava. (Saṃkhittaṃ), na samanantare nava, na aññamaññe tīṇi, na upanissaye nava, (saṃkhittaṃ. ) Na magge nava, sa sampayutte tīṇi, na vippayutte cha, no natthiyā nava, no vigate nava, na hetupaccayā ārammaṇe nava, adhipatiyā nava, (anuloma mātikā vitthāretabbā. ) Avigate nava.
Ganthasampayutta dukaṃ niṭṭhita. [PTS Page 282] [\q 282/]
29. Gantha ganthaniya dukaṃ.
Ganthaññecava ganthaniyañca dhambmaṃ paṭicca gantho ceva ganthaṇiyo ca dhatmmā uppajjati hetupaccayā, sīlabbataparomāsaṃ kāyaganthaṃ paṭicca abhijjhākāyaganthe, abhijjhākāyaganthaṅ paṭicca sīlabbataparāmāso kāyaganthe, idaṃsaccābhinivesakāyaganthaṃpaṭicca abhijjhākāyaganthe, abhijjhākāyaganthaṃ paṭicca, idaṃsaccābhinivesakāyagantho, ganthañceva
[BJT Page 896] [\x 896/]
Gavthaniyañca dhammaṃ ganthaniyo ceva no ca gantho dhammo-. Hetu-. Ganthe paṭicca sampayuttakā khandhā cittasamu-. Ganthañceva ganthaniyañca dhambmaṃ paṭicca gantho ceva ganthaniyo ca ganthaniyo ceva no ca gantho dhammo hetu-. (Paṭiccavāraṃpi sahajātavāraṃpi paccayavāraṃpi nissayavāraṃpi saṃsaṭṭhavāraṃpi sampayuttavāraṃpi ganthaduka sadisaṃ. Ninnānākaraṇaṃ. )
Gantho ceva ganthaniyo ca dhammo ganthassa ceva ganthaniyassa ca dhammassa hetupacca-. Ganthā hetu sampayuttakānaṃ khandhānaṃ hetupacca-. Evaṃ navapañhā. Vitthāretabbā, gantho ceva ganthaṇiyo ca dhammo ganthassa ceva ganthaniyassa ca dhammassa ārammaṇapacca-, ganthe ārabbha ganthṛ uppajjanti. (Mūlaṃ pucchitabbaṃ. [PTS Page 283 [\q 283/] ] ganthe ārabbha ganthaṇiyā ceva no ca ganthṛ khandhṛ uppajjanti. (Mūlaṃ pucchitabbaṃ. ) Ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti ganthaniyo ceva no ca ganthe dhammo ganthaniyassa ceva no ca ganthassa ca ārammaṇa-. Dānaṃ-, sīlaṃ-. Uposatha-. Taṃ paccavekāti, pubbesuci-. Jhānā ariyā-. Gotubhuṃ paccavekkhanti, vodānaṃ-. Pahīnakilosaṃ, vikhamhita-. Pubbe-. Cakkhuṃ, vatthuṃ, ganthaniye ceva no ca ganthe khandhe aniccato-. Domanassaṃ uppajjati. Dibbena cakkhunā dibbāya sota-. (Sabbaṃ vitthāretabbaṃ, āvajjanāya) ārammaṇapacca-.
Ganthaniyo ceva no ca gantho dhammo ganthassa ceva gantha, niyassa ca ārammaṇa-, dānaṃ-. Sīlaṃ-. Uposathakammaṃ katvā taṃ assādeti, abhinandati taṃ ārabbha rāgouppajjati, diṭṭhi-, uddhaccaṃ-. Domanassaṃ uppajjati. Pubbesuci-. Jhānā vuṭṭha-. Cakkhuṃ, vatthuṃ ganthaniye ceva no ca ganthe khandhe assādeti, abhinandati, taṃ ārabbha rāgo-. Diṭṭhi-. Domanassaṃ-. Ganthaniyo ceva no ca gantho ganthassa ceva ganthaniyassa ca ganthaniyassa ceva no ca ganthaṣsa dhammassa ārammaṇapacca-. Dānaṃ-. Sīlaṃ-. Uposathakammaṃ-. Pubbesu-. Jhānā-, cakkhuṃ, vatthuṃ, ganthaniye ceva no ca ganthe khandhe assādeti, abhinandati, taṃ ārabbha gavtho ca sampayuttakā ca khandhṛ uppajjanti. (Evaṃ itarepi tīṇi vitthāretabbā. Ārabbha kātabbā. Imasmiṃ duke lokuttaraṃ natthi. Ganthaduka sadisaṃ. Ninnānākaraṇaṃ. Ganthaniyanti niyāmetabbaṃ. Magge nava pañhā kātabbā. )
Gaṇtha gaṇthaṇiya dukaṃ niṭṭhitaṃ. [PTS Page 284] [\q 284/]
[BJT Page 897] [\x 897/]
30Ga ganthā cce ganthasampayutta dukaṃ
Ganthañceva ganthasampayuttañcava dhammaṃ paṭicca gavtho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā, sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho ida saccābhinivesa kāyaganthaṃpaṭicca abhijjhākāyagavtho, abhijjhākāyaganthaṃ paṭicca ida saccābhiniveso kāyagantho.
Ganthañceva ganthasampayuttañcava dhammaṃ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetu-. Ganthe paṭicca sampayuttakā khandhā ganthañceva ganthasampayuttañcadhammaṃ paṭicca gantho ceva ganthasampayutto ca, ganthasampayutto ceva no ca gantho dhammā-. Hetu-. Sīlabbataparāmāsakāyaganthaṃ paṭicca abhaṃjjhākāyagantho sampayuttakā ca khandhā, (cakkaṃ. )
Ganthasampayuttañceva no ca ganthaṃ dhammaṃ-. Ganthasampayutto ceva no ca gantho-. Hetu-. Ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Dve. Ganthasampayuttaṃ ceva no ca ganthaṃ gantho ceva ganthasampayutto ca-. Hetu-. Ganthasampayutto ceva no ca ganthe khandhe paṭicca ganthā-. Ganthasampayuttañceva no ca ganthaṃ-, [PTS Page 285] [\q 285/] gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho dhammā-. Hetu-. Ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā ganthā ca-. Dve. Ganthañveva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca, gantho ceva ganthasampayutto ca-. Hetu-. Ganthe ca sampayuttake ca khandhe paṭicca ganthā-. Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṃ-. Ganthasampayutto ceva no ca gantho hetu-. Ganthasampayuttañceva no ca ganthaṃ- ekaṃ khandhañca ganthe ca paṭicca tayo khandhā, dve. Ganthañceva ganthasampayuttañcava ganthasampayuttañceva no ca ganthaṃ dhammaṃ gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā-. Hetu-. Gasanthasampayuttañceva no ca ganthaṃ ekaṃ khandhañca sīlabbataparāmāsakāyaganthañca paṭicca tayo khandhā abhijjhākāya gavtho ca, dve. (Cakkaṃ) (saṃkhittaṃ. )
Hetuyā nava, ārammaṇe nava, sabbattha nava, kamme nava, āhāre nava, avigate nava, ganthañceva ganthasampayuttañcava dhammaṃ paṭicca gantho ceva ganthasampayutto ca-. Nādhipatipaccayā. (Saṃkhittaṃ
[BJT Page 898] [\x 898/]
Idha na hetu natthi. Nādhipatiyā nava, na purejāte nava, na pacchājāte nava, nāsevanenava, na kamme tīṇi, na vipāke nava, na vippayutte nava, (evaṃ itare dve gaṇanāpa sahajātavāropi paccayavāropa nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavāra sadiso. )
Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca dhammassa hetu-. Ganthā ceva ganthasampayuttā ca hetu-. Sampayuttakānaṃ khandhānaṃ hetu pacca-. Gantho ceva ganthasampayutto ca, ganthasampayuttassa ceva no ca ganthassa hetu-. Ganthā ceva [PTS Page 286] [\q 286/] ganthasampayuttā ca hetu sampayuttakānaṃ khandhānaṃ hetu pacca-. Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca ganthasampayuttā ca hetu sampayuttakānaṃ khandhānaṃ ganthānañca hetu pacca-. Ganthasampayutto ceva no ca gantho dhammo ganthasampayuttassa ceva no ca ganthassa hetu-. Ganthasampayuttā ceva no ca ganthā hetu sampayuttakānaṃ khandhānaṃ hetu pacca, ganthasampayutto ceva no ca gantho dhammo ganthassa ceva ganthasampayuttassa ca hetu-.
Ganthasampayuttā ceva no ca ganthā hetu sampayuttakānaṃ khandhānaṃ hetu pacca-. Ganthasampayutto ceva no ca gantho dhammo ganssa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa hetu-. Ganthasampayuttā ceva no ca ganthā hetu sampayuttakānaṃ khandhānaṃ ganthānañca hetu pacca-. Gantho ceva ganthasampayutto ca gavthasampayutto ceva no ca gantho dhammā ganssa ceva ganthasampayuttassa ca hetu-. Ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā hetu sampayuttakānaṃkhandhānaṃ hetu pacca. Gavtho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā ganthasampayuttassa ceva no ca ganthassa hetu-. Ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā hetu sampayuttakānaṃ khandhānaṃ hetu-. Gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca ganthassa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa hetu-. Ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā hetu sampayuttakānaṃ khandhānaṃ ganthānañca hetu-.
Gantho ceva ganthasampayutto ca dhammo ganthassa ceva gantha sampayuttassa ca dhammassa ārammaṇa pacca-. Ganthe ārabbha ganthā.
[BJT Page 899] [\x 899/]
Uppajjanti. (Mūlaṃ kātabbaṃ) ganthe ārabbha ganthasampayuttā ceva no ca ganthā khandhāuppajjanti. (Mūlaṃ kātabbaṃ. ) Ganthe ārabbha ganthā ca ganthasampayuttakā ca khandhā uppajjanti. Ganthasampayutto ceva no ca gantho ganthasampayuttassa ceva no ca ganthassa dhammassa ārammaṇa-. Ganthasampayutte ceva no ca ganthe khandhe ārabbha sampayuttā ceva no ca ganthā khandhā uppajjanti-. (Mūlaṃ kātabbaṃ) ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthā uppajjanti-, (mūlaṃ kātabbaṃ. ) Ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthā ca gavthasampayuttakā ca khandhāuppajjanti. (Evaṃ itarepi tīṇi pañhā kātabbā. Ārammaṇa sadisaṃ yeva. Adhipatiyāpi anantarepi upanissayepi vibhāgo natthi. [PTS Page 287 [\q 287/] ]
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajātenava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīni, jhāne tīni, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava, arūpaṃ yeva paccayaṃ, (ekekassa tīṇi tīṇi kātabbā. Ārammaṇa, sahajāta, upanissaya, navasupi parivattetabbaṃ. Evaṃ pañhāvāropi sabbaṃ kātabbaṃ. )
Ganthāceva ganthasampayutta dukaṃ niṭṭhitaṃ. [PTS Page 288] [\q 288/]
31. Ganthavippayutta ganthaniyaṃ dukaṃ.
Ganthavippayuttaṃ ganthaniyaṃ dhammaṃ paṭicca ganthavippayutta ganthaniyo dhammo uppajjati hetupaccayā. Ganthavippayuttaṃ ganthaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve. Paṭisandhi, ekaṃ mahābhūtaṃ (yathācūlantara duke lokiya dukaṃ. Evaṃ vitthāretabbaṃ. Ninnānākaraṇaṃ. )
Ganthavippayutta ganthaniya dukaṃ niṭṭhitaṃ.
Ganthagocchakaṃ niṭṭhitaṃ.
32-37. Oghagocchakaṃ 38-43, yogagocchakaṃ
Oghaṃ dhammaṃ-. Paṭicca, yogaṃ dhammaṃ paṭicca yogo dhammo uppajjati hetupaccayā. (Dvepi gocchakā āsava gocchaka sadisā. Ninnākāraṇā. [PTS Page 289 [\q 289/] ]
Ogha yoga gocchakā niṭṭhitā.
[BJT Page 900] [\x 900/]
44. Nīvaraṇa dukaṃ.
Nīvaraṇaṃ dhammaṃ paṭicca nivarano dhammo uppajjati hetu paccayā. Kāmacchandanīvaraṇaṃ paṭicca thīnamiddhaṃ nīvaraṇaṃ, uddhaccanīvaraṇaṃ, avijjānīvaraṇaṃ. Kāmacchandanivaraṇaṃ paṭicca uddhaccanīvaraṇaṃ, avijjānīvaraṇaṃ, byāpādanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ, uddhaccanīvaraṇaṃ, avijjānīvaraṇaṃ, byāpādanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, byāpādanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ, uddhaccanīvaraṇaṃ, kukkuccanīvaraṇaṃ, avijjānivaraṇaṃ, byāpādanīvaraṇaṃ paṭicca uddhaccanīravaṇaṃ kukkuccanīvaraṇaṃ, avijjānīvaraṇaṃ, vicikicchānīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ, uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ. Nīvaraṇaṃ dhammaṃ paṭicca no nīvaraṇo dhammo uppajjati hetupaccayā. Nīvaraṇe paṭicca sampayuttakā khandhā cittasamuṭṭhānañca-. Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo ca no nīvaraṇo ca dhammā uppajjanti, hetu-. Kāmacchavdhanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ, uddhaccanīvaraṇaṃ, aviccānīvaraṇaṃ, sampayuttakā ca khandhā cittasamuṭṭhānañca, (cakkaṃ. [PTS Page 290 [\q 290/] ] no nīvaraṇaṃ dhammaṃ paṭicca no nīvaraṇo dhammo-. Hetu-. No nīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānaṃ-. Paṭisandhi-. No nīvaraṇaṃ dhammaṃ-. Nīvaraṇo dhammo-. Hetu-. No nīvaraṇe khandhe paṭicca nīvaraṇā-. No nīvaraṇaṃ dhammaṃ-. Nīvaraṇo ca no nīvaraṇo ca -. Hetu-. No nīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā-. Nīvaraṇā ca cittasamuṭṭhānañca-. Dve-. Nīvaraṇañca no nīvaraṇañca dhammaṃ-. Nīvaraṇo dhammo-. Hetu-. Kāmacchandanīvaraṇañca sampayuttako ca khandhe paṭicca thīnimdadhanīvaraṇaṃ, uddhaccanīvaraṇaṃ, avijjānīvaraṇaṃ. (Cakkaṃ. ) Nīvaraṇañca no nīvaraṇañcadhammaṃ-. No nīvaraṇo dhammo uppajjati hetupaccayā, no nīvaraṇaṃ ekaṃ khandhañca nīvaraṇañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve-. Nīvaraṇañca nonīvaraṇañca dhammaṃ-. Nīvaraṇo ca no nīvaraṇo ca dhammā uppajjanti hetu-. No nīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paṭicca tayo khandhā, thīnamiddhanīvaraṇaṃ, uddhaccanīvaraṇaṃ, avijjānīvaraṇaṃ, dve-. (Cakkaṃ. ) (Saṃkhittaṃ. ) Hetuyā nava, āramma na nava, adhipatiyā nava, anantare nava, samananta nava, sabbattha na, vipāke ekaṃ, āhāre nava, avigate nava.
Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na hetu paccayā, vicikicchānīvaraṇaṃ paṭicca avijjānīvaraṇaṃ, uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ, no nīvaraṇaṃ dhammaṃ-. No nīvaraṇo dhammo-. Na hetu-. Ahetukaṃ no nīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayokhandha.
[BJT Page 901] [\x 901/]
Cittasamuṭṭhānañca. - Dve. Ahetuka paṭisandhi-. Yāva asaññasattāno nīvaraṇaṃ dhammaṃ-. Nīvaraṇo dhammo-. Na hetu-. Vicikicchājasahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ, nīvaraṇañca no nīvaraṇañca-. Nivarano dhammo-. Na hetu-. [PTS Page 291] [\q 291/] vicikicchānīvaraṇañca sampayuttake ca khandhe paṭicca avijjanīvaraṇaṃ, uddhaccanīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ
Nīvaraṇaṃ dhammaṃ-. Nīvaraṇo dhammo-. Nārammaṇa paccayā, nīvaraṇe paṭicca cittasamuṭṭhānaṃ. No nīvaraṇaṃ. No nīvaraṇo dhammo-. Nārammaṇa paccayā no nīvaraṇo khandhe paṭicca cittasamuṭṭhānaṃ-. Yāva asaññasattā nīvaraṇañca no nīvaraṇañca dhammaṃ-. No nīvaraṇo-. Nārammaṇa-. Nīvarane ca sampayuttake ca khane paṭicca cittasamuṭṭhānaṃ-. (Saṃkhittaṃ. ) Nādhipatipaccayā nānantarapaccayā, na samanantarapaccayā, na aññamaññepaccayā, na upanissayapaccayā.
Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo-. Na purejātapaccayā. Arūpe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, arūpe kāmacchandanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, arūpe vicicchānīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ, avijjānivaraṇaṃ. Arūpe uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ, nīvaraṇaṃ dhammaṃ paṭicca no nīvaraṇo dhammo-. Na purejātaarūpe nīvaraṇe paṭicca sampayuttakā khandhā, nīvaraṇe paṭicca cittasamuṭṭhānaṃ rūpaṃ, (avasosā pañhā sabbe vitthāretabbā. Arūpaṃ paṭhamaṃ kātabbaṃ, rūpaṃ pacchā yathālabhati. ) Nīvaraṇañca no nīvaraṇañca dhammaṃ-. No nīvaraṇo dhammo-. Na purejata-. Arūpe no tīvaraṇe khandhe ca kāmacchandanīvaraṇañca paṭicca thīnamiddhanīvaraṇaṃ, uddhaccanīvaraṇaṃ, (cakkaṃ. ) Nīvaraṇañca no nīvaraṇañca dhammaṃ paṭicca nīvaraṇo dhammo-. Na pure-. Arūpe no nīvaraṇañca dhammaṃ paṭicca nīvaraṇo dhammo-. Na pure-. Arūpe no nīvaraṇaṃ ekaṃ khandhañca nīvaraṇañca dhammaṃ paṭicca tayo khandhā, dve-. Nīvaraṇe ca sampayuttake ca [PTS Page 292] [\q 292/] khandhe paṭicca cittasamuṭṭhānaṃ-. Nīvaraṇe ca mahābhūte ca paṭicca cittasamu-. Nīvaraṇañca no nīvaraṇañca dhammaṃ. Nīvaraṇo ca no nīvaraṇo ca dhammāna-. Purejāta. Arūpe no nīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paṭicca tayo khandhā, thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, (cakkaṃ. Saṃkhittaṃ. )
Na hetuyā cattāri, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīni, na samanantare tīṇi, na aññamaññe tīni, na upanissaye tīni, na purejāte nava, napacchājāte nava, na āsevane nava, na kamme tīni, na vipāte nava, na āhāre ekaṃ.
[BJT Page 902] [\x 902/]
Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīni, na vippayutte nava, no natthiyā tīṇi no vigate tīṇi, hetupaccayā nārammaṇe tīṇi, nādhipatiyā nava, (saṃkhittaṃ. )Na hetupaccayā ārammaṇe cattāri, magge tīni, avigate cattāri, (sahajātavāropi evaṃ vitthāretabbo. )
Nīvaraṇaṃ dhammaṃ paccayā nīvaraṇo dhammo uppajjati hetu paccayā, tīṇi, no nīvaraṇaṃ dhammaṃ paccayā no nīvaraṇo dhammo uppajjati hetupaccayā, no nīvaraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhā-. Yāva ajjhattikā mahābhūtā, vatthuṃ paccayā nonīvaraṇā khandhā, no nīvaraṇaṃ dhamaṃ paccayā nīvaraṇo dhammo-. Hetu. No nīvaraṇo khandhe paccayā nīvaraṇā. Vatthuṃ paccayā nīvaraṇā, no nīvaraṇaṃ-. Nīvaraṇo ca no nīvaraṇo ca-. Hetu-. No nīvaraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā-. [PTS Page 293] [\q 293/] nīvaraṇā ca-. Cittasamuṭṭhānañca-. Dve-. Vatthuṃ paccayā nīvaraṇā ca sampayuttakā ca khandhā. Nīvaraṇañca no nīvaraṇañca-. Nīvaraṇo-. Hetu-. Kāmacchandanīvaraṇañca sampayuttake ca khandhe paccayā thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ, avijjānīvaraṇaṃ, (cakkaṃ) kāmacchandanīvaraṇañca vatthuṃ ca paccayā thīnamiddhanīvaraṇaṃ avijjanīvaraṇaṃ, (cakkaṃ. )
Nīvaraṇañca no nīvaraṇañca-. No nīvaraṇo dhammo uppajjati hetu-. No nīvaraṇaṃ ekaṃ khandhañca nīvaraṇañca paccayā tayo khandhā cittamuṭṭhānañca-. Dve-. Nīvaraṇañca vatthuṃ ca paccayā sampayattakā khandhā, nīvaraṇañca sampayuttake khandhe ca paccayā cittasamuṭṭhānaṃ-. Nīvaraṇe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ-. Nīvaraṇañca no nīvaraṇañca dhammaṃ paccayā nīvaraṇo ca no nīvaraṇo ca-. Hetu-. No nīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paccayā tayo khandhā, thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ. Dve-. (Cakkaṃ. ) Kāmacchandanīvaraṇañca vatthuṃ ca paccayā thīnamiddhanīvaraṇaṃ, uddhaccanīvaraṇaṃ, avijjānīvaraṇaṃ, sampayuttakā ca khandhā-. (Cakkaṃ. ) (Saṃkhittaṃ. )
Hetuyā nava, ārammaṇe nava, sabbattha nava, vipāke ekaṃ, avigate nava.
Nīvaraṇaṃ dhammaṃ paccayā nīvaraṇo dhammo-. Na hetu paccayā, vicikicchānīvaraṇaṃ paccayā avijjanīvaraṇaṃ. Udccanīvaraṇaṃ paccayā avijjanīvaraṇaṃ, no nīvaraṇaṃ dhammaṃ-. No nīvaraṇo-. Na hetu-. Ahetukaṃ no nīvaraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhācittasamu-.
[BJT Page 903] [\x 903/]
Dve-. Yāva asaññasattā. Vatthuṃ paccayā ahetukā no nīvaraṇā khandhā, [PTS Page 294] [\q 294/] no nīvaraṇaṃ dhammaṃ-. Nīvaraṇo dhammo-. Na hetu-. Vicikicchā sahagate udccasahagate khandhe paccayā avijjānīvaranaṃ. Vatthuṃ paccayā avijjānīvaraṇaṃ, nīvaraṇañca no nīvaraṇañca dhammaṃ-. Nīvaraṇo dhammo-. Na hetu-. Vicikicchānīvaraṇañca sampayuttake ca khandhe paccayā avijjānīvaraṇaṃ, uddhaccanīvaraṇañca sampayuttake ca khandhe paccā avijjānīvaranaṃ, vicikicchanīvaraṇañca vatthuṃ ca paccayā avijjānīvaranaṃ, uddhaccanīvaraṇañca vatthuṃ ca paccayā avijjānīvaraṇaṃ, (saṃkhittaṃ. )
Na hetuyā cattāri, nārammaṇe tīni, nādhipatiyā nava, nānāntare tīṇi, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme tīṇi, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīni, na vippayutte nava, no natthiyā tīṇi, no vigate tiṇi, hetu paccayā nārammaṇe tīni, nādhipatiyā nava, (saṃkhittaṃ. ) Na hetu paccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, magge tīni, avigate cattāri.
Nīvaraṇaṃ dhammaṃ saṃsaṭṭho nīvaraṇo dhammo uppajjati hetu paccayā, kāmacchandanīvaraṇaṃsaṃsaṭṭhiṃ. Thīnamiddhanīvaraṇaṃ udccanīvaraṇaṃ avijjānīvaraṇaṃ, (cakkaṃ, ) (sabbaṃ nīvaraṇaṃ vitthāretabbaṃ. ) Hetuyā nava, ārammaṇe nava, sabbattha nava, vipāke ekaṃ, avigate nava, [PTS Page 295] [\q 295/] nīvaraṇaṃ dhammaṃ saṃsaṭṭho nīvaraṇo dhammo uppajjati na hetu paccayā, vicikicchānīvaraṇaṃ saṃsaṭṭhiṃ avijjānivaraṇaṃ, uddhacca nīvaraṇaṃ saṃsaṭṭhaṃ avijjānivaraṇaṃ, (saṃkhittaṃ. ) Na hetuyā cattāri, nādhipatiyā nava, na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme tīni, na vipāke nava, na jhāne ekaṃ, namagge ekaṃ, na vippayutte nava, (evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo. )
Nīvaraṇo dhammo nīvaraṇassa dhammassa hetu pacca-. Nīvaraṇā hetu sampayuttakānaṃ nīvaraṇānaṃ hetu pacca-. Nīvaraṇo dhammo no nīvaraṇassa hetu-. Nīvaraṇā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca hetu-. Nīvaraṇo dhammo nīvaraṇassa ca no nīvaraṇassa ca hetu-. Nīvaraṇā hetu sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasumaṭṭhānānāñca hetu pacca-. No nīvaraṇo.
[BJT Page 904] [\x 904/]
Dhammo no nīvaraṇassa hetu pacca-. No nīvaraṇā hetu sampayuttakānaṃ khandhānaṃ cittasamu-. Hetu-. Paṭisandhi-.
Nīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇa pacca-. Nīvaraṇe āhabbha nīvaraṇā uppajjanti-. (Mūlaṃ pucchitabbaṃ. ) Nīvaraṇe ārabbha no nīvaraṇā khandhā uppajjanti-. (Mūlaṃ kātabbaṃ. ) Nīvaraṇe ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. Nonīvaraṇo dhammo ne nīvaraṇassa dhammassa ārammaṇa-. Dānaṃ-. Sūlaṃ-. Uposatha kammaṃ-. Paccavekkhati. Taṃ assādeti, abhivandati, taṃ ārabbha diṭṭhi uppajjati, domanassaṃ-. Pubbe suci-. Jhānā-. Ariyā maggā vuṭṭhahitvā [PTS Page 296] [\q 296/] maggaṃ, phalaṃgha nibbānaṃ-. Nibbānaṃ gotrabhussa vodānassa maggassa, phalassa, āvajjanāya ārammaṇa-. Ariyā no nīvaraṇaṃ pahīnakilesaṃ pacca-. Vikkhamhita-. Pubbesamudā-. Cakkhuṃ, vatthuṃ, no nīvaraṇe khandhe aniccato-. Domanassaṃ-. Dibbena cakkhunā dibbāya sotadhātuyā ceto pariyañāṇena, nonivaraṇavacittasamaṅgissa ākāsānañcā-. Ākiñcaññā-. Rūpāyatanaṃ cakkhu-. Phoṭṭhabbāyatanaṃ kāya-. No nivaraṇā khandhā iddhi-. Ceto-. Pubbe-. Yathā-. Anāgataṃ-. Āvajjanāya ārammaṇa-.
No nīvaraṇo-. Nīvaraṇassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbesu-. Jhānā cakkhuṃ, vatthuṃ, no nīvaraṇe khandhe assādeti, abhivandati, taṃ ārabbha rāgo-. Diṭṭhi-. Vicikicchā. Uddhaccaṃ, domanassaṃ uppajjati. No nīvaraṇo dhammo nīvaraṇassa ca no nīvaraṇassa ca ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbesuci-. Jhānā. Cakkhuṃ, vatthuṃ, no nīvaraṇo khandhe assādeti, abhinandati, taṃ ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. Nīvaraṇo ca no nīvaraṇo ca dhammā nīvaraṇassa ārammaṇa-. Tīṇi. (Ārabbha kātabbā. ) Nīvaraṇo dhammo nīvaraṇassa dhammassa adhipati pacca-. Ārammaṇādhipati nīvaraṇaṃ garuṃ katvā nīvaraṇā uppajjanti, tīni. (Ārammaṇa sadisaṃ. ) No nīvaraṇo dhammo no nīvaraṇassa dhammassa adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati-. Dānaṃ, sīlaṃ-. Uposatha kammaṃ katvā, taṃ garuṃ katvā paccavekkkhati, assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Diṭṭhi uppajjati. Pubbe suci-. Jhānā-. Ariyā maggā [PTS Page 297] [\q 297/] vuṭṭhahitvā maggaṃ, phalaṃ, nibbānaṃ-. Nabbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipati. Cakkhuṃ, vatthuṃ no nīvaraṇe khandhe garuṃ katvā assādeti, abhinandatitaṃ garuṃ katvā, rāgo-. Diṭṭhi uppajjati, sahajātādhipati, no nīvaraṇādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Adhipati-. No nīvaraṇo dhammo nīvaraṇassa dhammassa adhipati pacca-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: dānaṃ-,
[BJT Page 905] [\x 905/]
Sīlaṃ-. Uposatha-. Pubbe-. Jhānā-. Cakkhuṃ, vatthuṃ no nīvaraṇe khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Diṭṭhi uppajjati. Sahajātādhipati, no nīvaraṇādhipati sampayuttakānaṃ nīvaraṇānaṃ adhipati-,
No nīvaraṇo nīvaraṇassa ca no nīvaraṇassa ca adhipati-. Ārammaṇādhi ti, sahajātādhipati, ārammaṇādhipati: dānaṃ-. Sīlaṃ-. Uposatha-. Pubbesu-. Jhānā-. Cakkhuṃ, vatthuṃ, no nīvaraṇe khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati no nīvaranā adhipati sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasamu-. Adhipati-. Nīvaraṇo ca no nīvaraṇo ca dhammā nīvaraṇassa adhipati-, ārammaṇādhipati, tīṇi. Ārammaṇādhipati yeva.
Nīvaraṇo dhammo nīvaraṇassa dhammassa anantara-. Purimā purimā nīvaraṇā pacchimānaṃ pacachimānaṃ nīvaraṇānaṃ anantara pacca-. (Mūlā pucchitabbā. ) Purimā purimā nīvaraṇā pacchimānaṃ pacchimānaṃ no nīvaraṇānaṃ khandhānaṃ anantara pacca-. Nīvaraṇā uṭṭhānassa anantara-. Purimā purimā nīvaraṇā pacchi-. Nīvaraṇānaja sampayuttakānañca khandhānaṃ anantara-. No nīvaraṇo dhammo no nīvaraṇassa dhammassa anantara-. Purimā purimā no nīvaraṇā khandhā pacchimānaṃ-. Nirodhā-. Nevasaññā nāsaññāyatanaṃ-. Phalasamāpattiyā [PTS Page 298] [\q 298/] anantara-. (Mūlā pucchitabbā)purimā purimā no nīvaraṇā khandhā pacchi-. Nīvaraṇānaṃ anantara-. Āvajjanā nīvaraṇānaṃ anantara-. Purimā purimā no nīvaraṇā khandhā pacchi-. Nīvaraṇānaṃ sampayuttakānañca khandhānaṃ anantara-. Āvajjanā nīvaraṇānaṃ sampayuttakānañca khandhānaṃ anantara-. Āvajjanā nīvaraṇānaṃ sampayuttakānañca khandhānaṃ anantara-. Nīvaraṇo ca no nīvaraṇo ca-. Nīvaraṇassa anantara-. Purimā purimā nīvaraṇā ca sampayuttakā ca khandhā pacchi-. Nīvaraṇānaṃ anantara-. (Mūlā pucchitabbā. ) Purimā purimā nīvaraṇā ca sampayuttakā ca khandhā pacchi-. No nīvaraṇāna khandhānaṃ anantara. Nīvaraṇā ca sampayuttakā ca khandhā vuṭṭhānassa anantara-. Purimā purimā nīvaraṇāca sampayuttakā ca khandhā pacchi-. Nīvaraṇānañca sampayuttakānañca khandhānaṃ anantara-,
Nīvaraṇo dhammo nīvaraṇassa dhammassa samanantarapacca-. Sahajāta cca-. Aññamañña-. Nissaya-. Upanissayapacca-. Ārammaṇū-. Anantarū-, pakatu-. -Pakatu-. Nīvaraṇāni-. Tīṇi. No nīvaraṇo dhammo no nīvaraṇassa upanissaya-. Ārammaṇū-. Anantarū. Pakatu-. -Pakatupa-. Saddhaṃ upanissā, dānaṃ deti, sīlaṃ-. Uposatha-. Jhānaṃ, vipassanaṃ, maggaṃ, abhiññaṃ, samāpattiṃ-. Mānaṃ jappeti. Diṭṭhiṃ gañhāti, sīlaṃ, paññaṃ.
[BJT Page 906] [\x 906/]
Mānaṃ, diṭṭhiṃ, patthanaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ-. Senāsanaṃ-. Dānaṃ deti-. Saṅghaṃ bhindati, saddhā, senāsanaṃ, saddhāya, paññāya rāgasasa patthanāya kāyikassa sukhassa, kāyakassa dukkhassa, maggassa, phala samāpattiyā upanissaya pacca-. [PTS Page 299] [\q 299/] no nīvaraṇodhammo no nīvaraṇassa upanissaya-, tiṇi. Pakatūpanissayo, saddhaṃ upanissayā mānaṃ jappeti, diṭṭhiṃ gañhāti sīlaṃ, senāsanaṃ upanissāya pānaṃ śanti saṅghaṃ bhindati, saddhā, senāsanaṃ, rāgassa, patthaṇāya upanissaya, no nīvaraṇo dhammo nīvaraṇassa ca no nīvaraṇassa ca upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ, senāsanaṃ upanissāya pāṇaṃ śanti, saṅghaṃ bhindata saddhā senāsanaṃ nīvaraṇānaṃ sampayuttakānañca khandhṛnaṃ upanissaya-. Nīvaraṇo ca no nīvaraṇo ca dhammā nīvaraṇassa upanissaya-, ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-, nīvaraṇā ca sampayuttakā ca khandhṛ nīvaraṇānaṃ upani-. Tīṇi.
No nīvaraṇo no nivaraṇassa pure-. Ārammaṇapure-. Vatthu pure-. Ārammaṇapure-. Cakkhuṃ vatthuṃ aniccatato-. Domanassaṃ uppajjati, tīṇi. (Purejātaṃ ārammaṇa sadisaṃ. )(Kusalākusalassa vibhajitabbaṃ. ) Nīvaraṇo dhammo no nīvaraṇassa pacchā-. Tīṇi. Āsevanapacca-. Nava, no nīvaraṇo dhammo no nīvaraṇassa kamma-. Sahajātā, nānākhaṇikā, sahajātā no nīvaraṇā cetanā sampayuttakānaṃ khandhānaṃ cittasamu-. Kamma-, [PTS Page 300] [\q 300/] nānākhaṇikā no nīvaraṇā cetanā vipākanaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-. (Mūlā pucchitabbā. ) No nīvaraṇā cetanā sampayuttakānaṃ nīvaraṇānaṃkamma-. No nīvaraṇā cetanā sampayutta kānaṃ khandhānaṃ nīvaraṇānañca cittasamuṭṭhānānañca-. Kamma-. No nīvaraṇo no nīvaraṇassa vipākapacca-, ekaṃ. Āhāra-. Indriya-. Jhānaṃ-. Magga-, sampayuttapacca-,
Nīvaraṇo dhammo no nīvaraṇassa dhammassa vippayutta-. Sahajātaṃ, pacchajāta-. (Evaṃ avasesā cattāri pañhā kātabbā. ) Nīvaraṇo dhammo nīvaraṇassa dhammassa atthi. Kāmacchandanīvaraṇaṃ thinamiddhanīvaraṇassa uddhacca-. Avijjānīvaraṇassa atthi. Nīvaraṇo no nīvaraṇassa atthi-. Sahajātaṃ pacchājātaṃ-. Evaṃnīvaraṇa mūlaṃ, tīṇi. No nivaraṇo dhammo no nīvaraṇassa atthi, sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, (saṃkhittaṃ. )No nīvaraṇo dhammo nīvaraṇassa ca no nīvaraṇassa ca atthi-. Sahajātātaṃ, purejātaṃ-. (Saṃkhittaṃ, ) nīvaraṇo ca no nīvaraṇo ca [PTS Page 301] [\q 301/] dhammānīvaraṇassa atthi-. Sahajātaṃ, purejātaṃ, sahajātaṃ, kāmacchandanīvaraṇañca sampayuttakā ca khandhā thinamiddha
[BJT Page 907] [\x 907/]
Nīvaraṇassa uddhacca-. Avijjānīvaraṇassa atthi-. Kāmacchandanīvaraṇañca vatthu ca thīnamiddhanīvaraṇassa avijjā nīvaraṇassa atthi-. Nīvaraṇo ca no nīvaraṇo ca dhammā no nīvaraṇassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajāto no nīvaraṇo eko khandho ca nīvaraṇā ca tiṇṇannaṃ khavadhānaṃ cittasamuṭṭhā-. Atthi-. Dve-. Nīvaraṇā ca vatthu ca no nīvaraṇānaṃ khandhānaṃ atthi. Nīvaraṇā ca sampayuttakā ca khandhā cittasamu-. Atthi. Nīvaraṇā ca mahābhūtā ca cittasamu-. Atthi-. Pacchājātā nīvaraṇā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthi-. Pacchājātā nīvaraṇā ca sampayuttakā ca khandhā kabaḷīkāro āhāro ca imassa kāyasasaatthi-. Pacchājātā nīvaraṇā ca sampayuttakā khandhā ca rūpajīvitindriyañca kaṭattā-. Atthi-. Nīvaraṇo ca no nīvaraṇo ca dhammo nīvaraṇassa ca no nīvaraṇassa ca atthi. Sahajātaṃ, purejātaṃ, sahajāto no nīvaraṇo eko khandhe ca kāmacchandanīvaraṇañca tiṇṇannaṃ, khandhānaṃ thinamiddhanīvaraṇassa ca uddhacca-. Avijjānīvaraṇassa cittasamu-. Atthi-. Dve-. Kāmacchāndanīvaraṇañca vatthu ca thinamiddhanīvaraṇassa uddhacca-. Avijjānīvaraṇassa ca sampayutta kānañca khandhānaṃ atthi-. (Cakkaṃ. )
Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīni, [PTS Page 302] [\q 302/] pacchājāte tīṇi, āsevane nava, kamme tīni, vipāke ekaṃ, āhāre tīni, indriye tīni, jhāne tīna, magge tīṇa, sampayutte nava, vippayutte pañca atthiyā nava, natthiyānava, vigate nava, avigate nava.
Nīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇa-. Sahajāta-. Upanissaya-, nīvaraṇo dhammo no nīvaraṇassa dhammassa ārammaṇapacca-. Sahajāta-. Upanissaya-. Pacchājāta-. Nīvaraṇo dhammo nīvaraṇassa ca no nīvaraṇassa ca dhammassa ārammaṇa-. Sahajāta-. Upanissaya-. No nīvaraṇo dhammo no nīvaraṇassa dhammassa ārammaṇa pacca-. Sahajāta-. Upanissaya-. Purejāta pacca-. Pacchājāta-. Kamma-. Āhāra-. Indriya-. No nīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇa-. Sahajāta-, upanissaya-. Purejāta-. No nīvaraṇo dhammo nīvaraṇassa ca no nīvaraṇassa ca dhammassa ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Nīvaraṇo ca no nīvaraṇo ca dhammā nīvaraṇassa dhammassa ārammaṇa-. Sahajāta-. Upanissaya. - Nīvaraṇo ca no nīvaraṇo ca dhammā no nīvaraṇassa dhammassa ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājāta-. Nīvaraṇo ca no nīvaraṇo ca dhammā nīvaraṇassa ca no nīvaraṇassa ca dhammassa ārammaṇa-. Sahajāta-. Upanissaya-.
[BJT Page 908] [\x 908/]
Na hetuyā nava, nārammaṇe nava, nādhipatiyā nava, sabbattha nava, no vigate nava, no avigate nava, hetupaccayā nārammaṇe cattāri, (saṃkhittaṃ. ) Na samanantare cattāri, na aññamaññe dve, [PTS Page 303] [\q 303/] na upanissaye cattāri, (saṃkhittaṃ. ) Na magge cattāri, na sampayutte dve, na vippayutte cattāri, no natthiyā cattāri, no vigate cattāri, na hetupaccayā ārammaṇe nava, adhipatiyā nava, (anuloma mātikā. ) Avigate nava.
Nīvaraṇa dukaṃ niṭṭhitaṃ. [PTS Page 304] [\q 304/]
45. Nīvaraṇīya dukaṃ.
Nīvaraṇiyaṃ dhammaṃ paṭicca nīvaraṇīyo dhammo uppajjati. (Nīvaraṇiya dukaṃ yathā lokiya dukaṃ. Evaṃ kātabbaṃ. Ninnānākaraṇaṃ. Dvikkhattuṃ kāmacchavdena, catukkhattuṃ paṭighena ca, uddhaccaṃ vikicicchā ca, (ubhopete sakiṃ, sakiṃ nīvaraṇānaṃ nīvaraṇehi aṭṭhavidhaṃ payojanaṃ. Nīvaraṇa dukassa mātikā idhakathā. [PTS Page 305 [\q 305/] ]
Nīvaraṇīya dukaṃ niṭṭhitaṃ.
46. Nīvaraṇa sampayutta dukaṃ.
Nīvaraṇa sampayuttaṃ dhammaṃ paṭicca nīvaraṇa sampayutto dhammo uppajjati hetupaccayā. Nīvaraṇa sampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhṛ, dve. Nīvaraṇasampayuttaṃ-. Nīvaraṇavippayutto-. Hetu-. Nivaraṇasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, nīvaraṇa sampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto ca nīvaraṇavippayutto ca-. Hetu-. Nīvaraṇasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhṛ cittasamuṭṭhānānañca rūpaṃ, dve. Nīvaraṇavippayuttaṃ dhammaṃ paṭicca nīvaraṇavippayutto dhammo-. Hetu-. Nīvaraṇavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Cittasamu-. Dve-. Paṭisandhī-. (Yāvaajjhattikā mahābhūtā. )
Nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paṭicca nīvaraṇa vippayutto-, hetu-. Nīvaraṇasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, (saṃkhittaṃ. ) Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, natthiyā dve, avigate pañca, nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto-. Na hetu-. [PTS Page 306] [\q 306/] vicikicchṛ-. Uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ, nīvaraṇavippayuttaṃ-, nīvaraṇa-
[BJT Page 909] [\x 909/]
Vippayutto-. Na hetu-. Ahetukaṃ nīvaraṇavippayuttaṃ. Yāva asaññasattā, (saṃkhittaṃ. )
Na hetuyā dve, nārammaṇe tīṇī, nādhipatiyā pañca, nānantare, na samanantare, na aññamaññe, na upanissaye tīṇi, na purejāte cattāri, na pacchājāte pañca, nāsevanepañca, na kamme dve, na vipāke pañca, nāhāre ekaṃ, na indriye ekaṃ. Na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīṇi, na vippayutte dve, no natthīyā tīṇī, no vigate tīṇi, hetupaccayā nārammaṇe tīṇī, nādhīpatiyā pañca, na purejāte cattāri, na kamme dve, na vipāke pañca, na sampayutte tīṇī na vippayutte dve, no natthiyā tīṇi, no vigate tīṇi.
Na hetupaccayā ārammaṇe dve, magge ekaṃ, avigate dve, (sahajātavāropi evaṃ kātabbaṃ. )
Nīvaraṇasampayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati hetupaccayā, tīṇī, nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇavippayutto dhammā-. Hetupaccayā, nīvaraṇavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamu-. Dve-, paṭisandhī-. [PTS Page 307] [\q 307/] ekaṃ mahābhūtaṃ-. Vatthuṃ paccayā nīvaraṇavippayuttā khandhā, nīvaraṇavippayuttaṃ dhammaṃ-. Nīvaraṇasampayutto-. Hetu-. Vatthuṃ paccayā nīvaraṇasampayuttakā khandhā. Nīvaraṇavippayuttaṃ-. Nīvaraṇasampayutto ca nīvaraṇavippayutto ca hetu-. Vatthuṃ paccayā nīvaraṇasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, nīvaraṇasampayuttañca nī varaṇavippayuttañca-. Nīvaraṇasampayutto-. Hetu-. Nīvaraṇasampayuttaṃ ekaṃ khandhañca vatthuñcapaccayā tayo khandhṛ, dve-, nīvaraṇasampayuttañca nīvaraṇavippayuttañca-. Nīvaraṇavippayutto-. Hetu-. Nīvaraṇasampayutto khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, nīvaraṇaṣampayuttañca nīvaraṇavippayuttañca-. Paccayā nīvaraṇasampayutto ca nīvaraṇavippayutto ca-. Hetu-. Nīvaraṇasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā-. Dve-, nīvaraṇasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (Saṃkhittaṃ.
Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, vipāke ekaṃ, avigate nava.
Nīvaraṇasampayuttaṃ dhambmaṃ paccayā nīvaraṇasampayutto-, na hetu-. Vicikicchṛjasahagate uddhachcasahagate khandhe paccayā avijjānīvaraṇaṃ, nīvaraṇavippayuttaṃ-. Nīvaraṇavippayutto-, na hetu-. Ahetikaṃ nivaraṇa-
[BJT Page 910] [\x 910/]
Vippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhṛ cittasamuṭṭhānañca rūpaṃ, (yāva asaññasattā) cakkhāyatanaṃ-. Kāyāyatanaṃ paccayā kāyaviññāṇaṃ-. Vatthuṃ paccayā ahetukā nīvaraṇavippayuttā khandhā, nīvaraṇavippayuttaṃ nīvaraṇasampayutto-. [PTS Page 308] [\q 308/] na hetu-. Vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho-. Nīvaraṇasampayuttañca nīvaraṇavippayuttañca-. Nīvaraṇasampayutto-, na hetu-. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchāsahagate uddhaccasahagato moho, (saṃkhitaṃ. )
Na hetuyā cattāri, nārammaṇe tīṇi, na purejāte cattāri, na pacchājāte nava, nāsevane nava, na kamme cattāri, na vipāke nava, na sampayutte tīni, na vippayutte dve, no natthiyā tīṇi, no vigate tīṇi, (evaṃ itare dve gaṇanāpi nissayavāropi kātabbo. )
Nīvaraṇasampayuttaṃ dhammaṃ saṃjaṭṭhā nīvaraṇasampayutto dhammo uppajjati hetu paccayā, hetuyā dve, ārammaṇe dve, sabbata dve, vipāke ekaṃ, avigate dve-, nīvaraṇasampayuttaṃ dhambmaṃ saṃsaṭṭho nīvaraṇasampayutto-. Na hetu, vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho nīvaraṇavippayuttaṃ-. Na hetuyā dve, nādhipatiyā dve, na purejāte dve, na kamme dve, na vipāke dve, na jhāne ekaṃ, na magge ekaṃ, na vippayutte dve, (evaṃitare dve, gaṇanāpi, sampayuttavāropi kātabbo. )
Nīvaraṇasampayutto dhammo nīvaraṇa sampayuttassa dhammassa hetupacca-. [PTS Page 309] [\q 309/] nīvaraṇasampayuttā hetu sampayuttakānaṃ ndhānaṃ hetupacca-. (Mūlā pucchitabbā. ) Nīvaraṇasampayuttā hetu cittasamuṭṭhānānaṃ rūpānaṃ hetu-. Nīvaraṇasampayuttā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu-, nīvaraṇavippayutto nīvaraṇa vippayuttsa hetu-. Nīvaraṇavippayuttā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu-. Paṭisandhi.
Nīvaraṇasampayutto dhammo nīvaraṇasmapayuttassa dhammassa ārammaṇa-. Rāgaṃ assādeti, abhinandati-, taṃ ārabbha rāgo, diṭṭhi. Vicikicchā-. Uddhaccaṃ. Domanassaṃ uppajjati. Diṭṭhiṃ assādeti, abhinandati, taṃ ārabbha rāgo, diṭṭhi. Vikicicchā uddhaccaṃ, domanassaṃ uppajjati, vicikicchaṃ ārabbha vicikicchā-, diṭṭhi-, uddhachcaṃ domanassaṃ-. Uddhaccaṃ ārabbha udccaṃ uppajjati, diṭṭha, vicikicchṛ uppajjati. Domanassaṃ.
[BJT Page 911] [\x 911/]
Ārabbha domanassaṃ uppajjati, diṭṭhi vicikicchā-. Uddhaccaṃ-, nīvaraṇasampayutto-, nīvaraṇanippayuttassa-, ārammaṇa-. Ariyā nīvaraṇasampayuttaṃ pahīnakilesaṃ paccavekkhanti, vikkhamhita-. Pubbe-, nīvaraṇasampayutta ttakhandhe aniccato dukkhattā anattato vipassanti, cetopariyañāṇena nīvaraṇasampayuttacittasamaṅgisasa citataṃ-, nīvaraṇasampayuttā khandhṛ ceto-. Pubbe-. Yathā-. Anāgataṃsa-, āvajjanāya ārammaṇa-. Nīvaraṇavippayutto nīvaraṇavippayuttassa ārammaṇa-. Dānaṃ, sīlaṃ-. Uposatha-. Taṃ paccavekkhati. Pubbe suci-. Jhānā-. Ariyā maggaṃ, phalaṃ, nibbānaṃ-, nibbānaṃ gotrabhussa, vedānassaghamaggassa, phalassa, āvajjanāya ārammaṇa-. Cakkhuṃ, vatthuṃ, [PTS Page 310] [\q 310/] nīvaraṇavippayutte khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā, yāva āvajjanāya-. Nīvaraṇavippayutto nīvaraṇasampayuttassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbe-, jhānā-. Cakkhuṃ, vatthuṃ, nīvaraṇa vippayutte khandhe assādeti, abhinandhati, taṃ ārabbha rāgo, diṭṭhi, vicikicchṛ, uddhachcaṃ, domanassaṃ.
Nīvaraṇasampayutto dhatmmā nīvaraṇaṣampayuttassa-. Adhipati-. Ārammaṇādhipati sahajātādhipati-ārammaṇṛdhīpati rāgaṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Diṭṭhi-. Uppajjati, sahajātādhipati nīvarasampayuttādhipati nīvaraṇasampayuttakānaṃ khandhānaṃ adhipati-, nīvaraṇasampayutto nīvaraṇavippayuttassa adhipati-. Sahajātādhipati nīvaraṇasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipati-. (Mūlaṃ pucchitabbaṃ. ) Nīvaraṇasampayuttādhipati sampuyattakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipati-. Nīvaraṇavippayutto nīvaraṇavippayuttassa adhipati-. Ārammaṇādhipati, sahajajatādhipati, ārammaṇādhāpati dāṃ-. Sīlaṃ-. Uposatha, taṃ garuṃ katvā paccavekkhati, pubbe suci-. Jhānaṃ-. Ariyā, maggā vuṭṭhahitvā maggā garuṃ katvā, phalaṃ, nibbānaṃ, nabbānaṃ gotrabhussa, vodānassa, maggassa, palassa, adhipati-. Sahajātādhipati nīvaraṇavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasumaṭaṭhānānañca rūpānaṃ adhipati-. Nīvaraṇavippayutto nīvaraṇasampayuttassa adhi-. Ārammaṇādhipati dānaṃ-. Sīlaṃ-. Jhānā-. Cakkhuṃ. Vatthuṃ nīvaraṇavippayutte khandhe garāṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi-.
Nīvaraṇasampayutto nīvaraṇasampayuttassa anantara-. Purimā purimā nīvaraṇasampayuttā khandhā pacchimānaṃ [PTS Page 311] [\q 311/] pacchimānaṃ nīvaraṇasampayuttakānaṃ khandhānaṃ anantara pacca-. (Mūlā pucchātabbā. ) Nīvaraṇasampayuttā khandhā vuṭṭhānassa anantarapacca-. (Idha purimā purimā natthi) purimā purimā
[BJT Page 912] [\x 912/]
Nīvaraṇavippayuttā khandhā pacchimānaṃ pacchimānaṃ nīvaraṇavippayuttānaṃ khandhānaṃ anantara cca-. Anulomaṃ phalasamāpattiyā anantara-. Nīvaraṇavippayutto nīvaraṇasampayuttassa anantara-, āvajjanā nīvaraṇasampayuttakānaṃ khandhānaṃ anantara-.
Nīvaraṇasampayuttā nīvaraṇasampayuttassa samanantarapacca-. Sahajāta-. Aññamañña-. Nissaya-. Upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-, rāgaṃ upanissāya pānaṃ hanti, saṅghaṃ bhindati dosaṃ, mohaṃ, mānaṃ, diṭṭhiṃ, patthanaṃ, upanissāya pāṇaṃ hanati, saṅghaṃ bhindati, rāgo patthanā rāgassa patthanāya upanissaya-, nīvaraṇasampayutto nīvaraṇavippayuttassa upanissaya-. Anantarū-. Pakatu-. -Pakatupa rāgaṃ upanissāya dānaṃ deti, sīlaṃ-. Uposatha-. Jhānaṃ, vipassanaṃ, maggaṃ, abhiññaṃ, samāpattiṃ uppādeti. Dosaṃ, patthanaṃ upanissāya dānaṃ deti-. Samāpattiṃ uppādeti, rāgo patthanā saddhāya, paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa phalasamāpattiyā upanissaya-. Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-, saddhaṃ upanissāya dānaṃ deti, sīlaṃ, maggaṃ, abhiññaṃ, samāpattiṃ uppādeti. Sīlaṃ, paññaṃ, senāsanaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, saddhā senāsanaṃ [PTS Page 312] [\q 312/] saddhāya, paññāya, maggassa phalasamāpattiyā upanissaya pacca-, nīvaraṇavippayutto nīvaraṇasampayuttassa upanissaya-, āmmaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanassāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ, paññaṃ, kāyikaṃ, senāsanaṃ upanissāya pāṇaṃ śanti, saṅghaṃ bhindati, saddhā senāsanaṃ rāgassa, dossa, mohassa, mānassa, diṭṭhiyā, patthanāya upanissaya-.
Nīvaraṇavippayutte dhammo nīvaraṇavippayuttassa-. Purejāta-. Ārammaṇapure-. Vatthupure-. - Ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccate dukkhato anattato vipssati, dibbena cakkhunā, dibbāya sota, dhātuyā, rūpāyatanaṃ, phoṭṭhabbāyatanaṃ kāya-. Vatthupure-. Cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāya-. Vatthu nīvaraṇavippayuttānaṃ khandhānaṃ purejāta-. Nīvaraṇavippayutto nīvaraṇasampayuttassa purejāta pacca-. Ārammaṇapure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ, vatthuṃ assādeti. Abhinandati, taṃ ārabbha rāgo-. Doso-. Moho-. Vatthupure-. Vatthu nīvaraṇasampayuttakānaṃ khandhānaṃ purejātapacca-. Nīvaraṇasampayutto nīvaraṇavippayuttassa pacchā-. Dve-. Āsevanapacca-. Dve.
Nīvaraṇasampayutto nīvaraṇasampayuttassa kammapacca-. Nīvaraṇasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kamma-. (Mūlā kātabbā. )
[BJT Page 913] [\x 913/]
Sahajātā, nānākhaṇikā-. Sahajātā, nīvaraṇasampayuttā cetanā cittasamuṭṭhānānaṃ kammapacca-. Nānākhaṇikā nīvaraṇasampayuttā [PTS Page 313] [\q 313/] cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-. Nīvaraṇasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ-. Kamma-. Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa kammapacca-. Sahajātā, nānākhaṇikā, (saṃkhittaṃ. ) Vipākapaccayā-. Ekaṃ.
Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa āhāra paccayena paccayo. Indriyapacca-. Jhānapacca-. Maggapacca-. Sampayuttapacca-. Dve.
Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa vippayutta pacca-. Sahajātaṃ pacchājātaṃ, (saṃkhittaṃ. ) Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa vippayutta pacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, (saṃkhittaṃ. ) Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa vippayuttapacca-. Purejātaṃ, vatthuṃ nīvaraṇasampayuttakānaṃ khandhānaṃ vippayuttapacca-. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa atthi-.
Nīvaraṇasampayutto eko khandho tiṇṇannaṃ khandhānaṃ atthi-. Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa atthipacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, -sahajātā nīvaraṇasampayuttā khandhā cittasamuṭṭhānānaṃ, rūpānaṃ atthi-. Pacchājātā nīvaraṇasampayuttā khandhā purejātassa imassa kāyassa atthi-. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa ca nīvaraṇavippayuttassa ca dhammassa atthi-. Nīvaraṇasampayutto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthi-. Dve khandhā dvinnaṃ khandhānaṃ atthi-. Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, (saṃkhittaṃ. [PTS Page 314 [\q 314/] ] nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa atthi pacca-. Purejātaṃ cakkhuṃ, vatthuṃ assādeti, abhinandati, taṃ ārabbha rāgo, diṭṭhi, vicikicchā, uddhaccaṃ, domanassaṃ uppajjati, vatthuṃ nīvaraṇasampayuttakānaṃ khandhānaṃ atthi-.
Nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇasampayuttassa dhammassa atthi-. Sahajātaṃ, purejātaṃ, - sahajāto nīvaraṇasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi paccayena paccayo. Dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthi-, nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇa-
[BJT Page 914] [\x 914/]
Vippayuttassa dhammassa atthi-. Sahajātaṃ pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajātā nīvaraṇasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthi-, pacchājātānīvaraṇasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthi pacca-. Pacchājātā nīvaraṇasampayuttā khandhā ca rūpajīvitindriyañca kaṭattā rūpānaṃ atthipaccayena paccayo.
Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattārī, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.
Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa ārammaṇa paccayena paccayo, sahajāta paccayena paccayo, upanassaya pacca-. Nīvaraṇasampayuto dhammo nīvaraṇavippayuttassa dhammassa ārammaṇa paccayena paccayo, sahajāta-. Upanissaya-pacchājāta-. Kammapaccayena paccayo, [PTS Page 315] [\q 315/] nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa ca nīvaraṇavippayuttassa ca dhammassa sahajāta paccayena paccayo nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Pacchājāta-. Kamma-. Āhāra-. Indriya-. Nīvaraṇavippayutto nīvaraṇasampayuttassa dhammassa ārammaṇa-. Upanissaya-. Purejāta-. Nīvaraṇasampayutto ca nīvaraṇavippayutto ca-. Nīvaraṇasampayuttassa dhammassa sahajātaṃ, purejātaṃ, nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammo nīvaraṇavippayuttassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ.
Na hetuyā satta, nārammaṇe satta, nādhipatiyā satta, nānantare tassa, na samanantare satta, na sahajāte pañca, na aññamaññe pañca, na nissaye pañca, na upanissaye satta, na purejāte cha, na magge satta, na sampayutte pañca, na vippayutte cattāri, no atthiyā cattāri, no natthiyā satta, no vigate satta, no avigate cattāri, hetupaccayā nārammaṇe cattāri, nādhipatiyā cattāri, na anantare cattāri, na samanantare cattāri, na aññamaññe dve, na upanissaye cattāri, na magge cattāri, nasampayutte dve, na vippayutte dve, no natthiyā cattāri.
[BJT Page 915] [\x 915/]
No vigate cattāri, na hetu paccayā ārammaṇe cattāri, adhipatiyā pañca, (anuloma gaṇanā. ) Avigate satta.
Nīvaraṇasampayutta dukaṃ niṭaṭhitaṃ. [PTS Page 316] [\q 316/]
47. Nīvaraṇañceva nīvaraṇiya dukaṃ.
Nīvaraṇañceva nīvaraṇiyañca dhammaṃ paṭicca nīvaraṇoceva nīvaraṇiyo ca dhammo uppajjati hetupaccayā, kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ, uddhacca-. Avijjānivaraṇaṃ, (evaṃ sabbe gaṇanā vibhajitabbā, nīvaraṇa duka sadisaṃ. Ninnākaraṇaṃ. ) Nīvaraṇoceva nīvaraṇiyo ca dhammo nīvaraṇassa ceva nīvaraṇiyassa ca dhammassa hetu-. Nīvaraṇā ceva nīvaraṇiyā ca hetu sampayuttakānaṃ nīvaraṇānaṃ hetu-. Nīvaraṇā ceva nīvaraṇiyā ca hetu sampayuttakānaṃ nīvaraṇānaṃ hetu-. Nīvaraṇo ceva nīvaraṇiyo ca dhammo nīvaraṇiyassa ceva no ca nīvaraṇassa dhammassa hetu pacca, nīvaraṇā ceva nīvaraṇiyā ca hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu, nīvaraṇo ceva nīvaraṇiyo ca dhammo nīvaraṇassa ceva nīvaraṇiyassa ca, nīvaraṇiyassa ceva no nīvaraṇassa ca dhammassa hetu-. Nīvaraṇā ceva nīvaraṇiyā ca hetu sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasamuṭṭhānānañca-. Hetu-. Nīvaraṇiyo ceva no ca nīvaraṇo dhammo nīvaraṇiyassa ceva no ca nīvaraṇassa hetu-. Nīvaraṇiyā ceva no ca nīvaraṇā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca hetu-. Paṭisandhi-. [PTS Page 317] [\q 317/]
Nīvaraṇo ceva nīvaraṇiyo ca dhammā nīvaraṇassa ceva nīvaraṇīyassa ca dhammassa ārammaṇa pacca-. Nīvaraṇe ārabbha nīvaraṇā uppajjanti, (mūlaṃ pucchitabbaṃ. ) Nīvaraṇe ārabbha nīvaraṇiyā ceva no ca nīvaraṇā khandhā uppajjanti, (mūlaṃ pucchitabbaṃ. )Nīvaraṇe ārabbhanīvaraṇā ca sampayuttakā ca khandhā uppajjanti. Nīvaraṇiyo ceva no ca nīvaraṇodhammo nīvaraṇiyassa ceva no ca nīvaraṇassa-. Ārammaṇa pacca-. Dānaṃ-. Sīlaṃ-. Uposatha kammaṃ katvā taṃ paccavekkhati, assādeti, abhinandati, taṃ ārabbha rāgo, diṭṭhiṃ vicikicchā, uddhaccaṃ, domanassaṃ-. Pubbe-. Jhānā-. Ariyā-. Gotrabhu-. Pacca-. Vodānaṃ-. Pahīna kilesaṃ vikkhamhita-. Pubbe-. Cakkhuṃ, vatthuṃ nīvaraṇiye ceva no ca nīvaraṇe khandhe anicato vipssati-. Assādeti-. Domanassaṃ-. Dibbena cakkhunā-. (Yāva āvajjanā tāva kātabbā. )
[BJT Page 916] [\x 916/]
Nīvaraṇiyo ceva no ca nīvaraṇo dhammo nīvaraṇassa ceva nīvaraṇiyassa ca-. Ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbesu-. Jhānā-. Cakkhuṃ, vatthuṃ. Nīvaraṇiye ceva no ca nīvaraṇe khandhe assādeti, abhinandati, taṃ ārabbha rāgo-. Diṭṭhi-. Vicikicchā-. Uddhaccaṃ-. Domanassaṃ uppajjati. Nīvaraṇiyo ceva no ca nīvaraṇo dhammo nīvaraṇassa ceva nīvaraṇiyassa ca nīvaraṇiyassa ceva no ca nīvaraṇassa ca-. Ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbe-. Jhānā-. Ckhuṃ, vatthuṃ, nīvaraṇīye ceva no ca nīvaraṇe khandhe assādeti, abhinandati, taṃ ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. (Evaṃ itarepi tīṇi kātabbā. ) (Ārammaṇa sadisā. ) Adhipati pacca-. (Purejātampi ārammaṇa sadisaṃ. Upanisasayepi lokuttaraṃ na kātabbaṃ. ) (Saṃkhittaṃ. ) (Evaṃ vitthāretabbaṃ-, yathā nīvaraṇa dukaṃ evaṃ paccavekkhitvā kātabbaṃ. )
Nīvaraṇañceva nīvaraṇiya dukaṃ niṭṭhitaṃ. [PTS Page 318] [\q 318/]
48. Nīvaraṇañceva nīvaraṇasampayutta dukaṃ
Nīvaraṇañceva nīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca dhammo uppajjati hetupaccayā. Kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ, uddhacca-. Avijjānīvaraṇaṃ, (cakkaṃ. Sabbepi nīvaraṇā kātabbā) nīvaraṇañceva nīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo-. Hetu-. Nīvaraṇe paṭicca sampayuttakā khandhā nīvaraṇañceva nīvaraṇasampayuttañca dhammaṃ paṭiccanīvaraṇā ceva nīvaraṇasampayutto ca, nīvaraṇasampayutto ceva no ca nīvaraṇo ca dhammā uppajjanti hetu-. Kāmacchandanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ, uddhacca-. Avijjā. Nīvaraṇaṃ, sampayuttakā ca khandhā-. (Cakkaṃ. ) Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ dhammaṃ-. Nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo-. Hetu-. Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve.
Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ dhammaṃ- nīvaraṇo ceva nīvaraṇasampayutto ca-. Hetu-. Nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe paṭicca nīvaraṇā-. Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ dhammaṃ-. Nīvaraṇo ceva nīvaraṇasampayutto ca nīvaraṇasampayutto ceva no ca nīvaraṇo-. Hetu-. Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, nīvaraṇā ca, dve-, nīvaraṇañceva nīvaraṇasampayuttañca nīvaraṇasampayuttañceva
[BJT Page 917] [\x 917/]
No ca nīvaraṇañca dhammaṃ-. Nīvaraṇo ceva nīvaraṇasampayutto ca-. [PTS Page 319] [\q 319/] hetu-. Kāmacchandanīvaraṇañca sampayuttaka khandhe ca paṭicca thīnamiddhanīvaraṇaṃ, uddhacca-. Avijjānīvaraṇaṃ, (cakkaṃ. ) Nīvaraṇañceva nīvaraṇaṃ sampayuttañca nīvaraṇasampayuttañceva noca nīvaraṇaṃ dhammaṃ nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo-. Hetu-. Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ ekaṃ khandhañca nīvaraṇañca paṭicca tayo khandhā-. Dve-. Nīvaraṇañceva nīvaraṇasampayuttañca nīvaraṇasampayuttañceva no ca nīvaraṇaṃ dhammaṃ-. Nīvaraṇo ceva nīvaraṇasampayutto ca nīvaraṇasampayutto ceva no ca nīvaranā dhammā uppajjanti hetupaccayā. Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paṭicca tayo khandhā-. Thinamiddha-. Uddhacca-, avijjānīvaraṇaṃ-. Dve-, (cakkaṃ. ) (Saṃkhittaṃ. )
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbattha nava, kamme nava, āhāre nava, avigate nava, nīvaraṇañceva nīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca-. Na hetu paccayā. Vicikicchānīvaraṇaṃ paṭicca avijjānīvaraṇaṃ, uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ, nīvaraṇasampayuttañceva no ca nīvaraṇaṃ nīvaraṇo ceva nīvaraṇasampayutto ca-. Na hetu-. Vicikicchāsahagato uddhaccasahagato khandhe paṭicca avijjānīvaranaṃ, nīvaraṇañceva nīvararaṇasampayuttañca nīvaraṇasampayuttañceva no ca nīvaraṇañca dhammāṃ-. Nīvaraṇoceva nīvaraṇasampayutto ca-. Na hetu-. Vicikicchānīvaraṇañca sampayuttake khandhe paṭicca avijjānīvaraṇaṃ, uddhaccanīvaraṇañca sampayuttake khandhe ca paṭicca avijjānīvaraṇaṃ, (saṃkhittaṃ. ) Na hetuyā tīṇi, nādhipatiyā nava, na purejāte nava, na pacchājāte nava, [PTS Page 320] [\q 320/] nāsevane nava, na kamme tīṇi na vipāke nava, na vippayutte nava, hetupaccayā nādhipatiyā nava, (saṃkhittaṃ. )Na vippayutte nava, na hetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sabbattha tīṇi. Magge tīṇi, avigate tīṇi, (evaṃ sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavāra sadisā. Ninnānākaraṇaṃ. )
Nīvaraṇo ceva nīvaraṇasampayutto ca dhammo nīvaraṇassa ceva nīvaraṇasampayuttassaca-. Hetupacca-. Nīvaraṇā ceva nīvaraṇasampayuttā ca hetu sampayuttakānaṃ nīvaraṇānaṃ hetupacca-. Nīvaraṇo ceva nīvaraṇasampayutto ca dhatmmā nīvaraṇasampayuttassa ceva no ca nīvaraṇassa-. Hetu-. Nīvaraṇā ceva nīvaraṇasampayuttāca hetu nīvaraṇasampayuttakānaṃ khandhṛnaṃ hetu-. Nīvaraṇo ceva nīvaraṇasampayutto ca nīvaraṇassa ceva nīvaraṇasampayuttassa ca nīvaraṇasampayuttassa
[BJT Page 918] [\x 918/]
Ceva no ca nīvaraṇassa hetu-. Nīvaraṇā ceva nīvaraṇasampayuttā ca hetu sampayuttakānaṃ khandhānaṃ nīvaraṇānaṃ ca hetupaccayo.
Nīvaraṇo ceva nīvaraṇasampayutto dhammo nīvaraṇassa ceva nīvaraṇasampayuttassa ca dhammassa ārammaṇapacca-. Nīvaraṇe ārabbha nīvaraṇā uppajjanti. (Mūlaṃ kātabbaṃ. ) Nīvaraṇe ārabbha nīvaraṇasampayuttā ceva no ca nīvaraṇā khandhā uppajjanti. (Mūlaṃ kātabbaṃ. ) Nīvaraṇe ārabbha nīvaraṇā ca sampayuttakā ca khandhṛ ca uppajjanti. Nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo nīvaraṇasampayuttassa ceva no ca nīvaraṇassa dhammassa ārammaṇa-. Nīvaraṇasampayutto ceva no ca nīvaraṇe khandhe ārabbha nīvaraṇasampayuttā ceva no ca nīvaraṇā khandhā uppajjanti-. (Mūlā pucchitabbā. ) Nīvaraṇasampayutte [PTS Page 321] [\q 321/] ceva no ca nīvaraṇe khandhe ārabbha nīvaraṇā uppajjanti-, (mūlaṃ. ) Nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe ārabbha nīvaraṇā ca sampayuttakā khandhā uppajjanti-. Nīvaraṇo ceva nīvaraṇa sampayutto ca nīvaraṇasampayutto ceva no ca nīvaraṇo ca dhammā nīvaraṇassa ceva nīvaraṇasampayuttassa ca ārammaṇa-. Tīṇi.
Nīvaraṇo ceva nīvaraṇasampayutto ca nīvaraṇassa ceva nīvaraṇasampayuttassa ca-. Adhipati-. Ārammaṇṛdhipati-tīṇi. Garukārammaṇāyeva. Nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo nīvaraṇasampayuttassa ceva no ca nīvaraṇassa adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe garuṃ katvā nīvaraṇasampayuttā ceva no ca nīvaraṇā khandhā uppajjanti-. Sahajātādhipati nīvaraṇasampayuttā ceva no ca nīvaraṇādhipati sampayuttakānaṃ khandhānaṃ adhipati-. (Mūlā kātabbā. ) Nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe garuṃ katvā nīvaraṇā uppajjanti-. Sahajātādhipati, nīvaraṇasampayuttā ceva no ca nīvaraṇādhipati sampayuttakānaṃnīvaraṇānaṃ adhipati-. (Mūlaṃ. ) Nīvaraṇasampayutto ceva no ca nīvaraṇe khandhe garuṃ katvā nīvaraṇā ca sampayuttakā khandhā ca uppajjanti-. Sahajātādhipati nīvaraṇasampayuttā ceva no ca nīvaraṇādhipati sampayuttakānaṃ khandhānaṃ nīvaraṇānañca adhipati-.
Nīvaraṇo ceva nīvaraṇasampayutto ca nīvaraṇasampayutto ceva no ca nīvaraṇo ca dhammānīvaraṇassa ceva nīvaraṇasampayuttassa ca dhammassa adhipati-. Ārammaṇādhipati. Tīṇi. Anantara pacca-. Āvajjanāpi vuṭṭhānampi natthi. Sabbattha purimā purimā kātabbā samanantara pacca-. Nava. Sahajāta pacca-. Nava, aññamañña nava,
[BJT Page 919] [\x 919/]
Nissaya nava, upanissaya nava, (ārammaṇa sadisaṃ. ) (Vipāko natthi. ) Āsevana pañca. [PTS Page 322] [\q 322/] nīvaraṇa sampayutto ceva no ca nīvaraṇo dhammo nīvaraṇasamupayuttassa ceva no ca nīvaraṇassa dhammassa kamma-. Nīvaraṇasampayuttā ceva no ca nīvaraṇā cetanā sampayuttakānaṃ khandhṛnaṃ kamma-. (Mūlaṃ kātabbaṃ. ) Nīvaraṇasampayuttā ceva no ca nīvaraṇā cetanā sampayuttakānaṃ nīvaraṇānaṃ kamma pacca-. Nīvaraṇasampayuttā ceva no ca nīvaraṇā cetanāsampayuttakānaṃ khandhānaṃ nīvaraṇānañca kamma pacca-.
Nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo nīvaraṇasampayuttassa ceva no ca nīvaraṇassa dhammassa āhāra pacca-. Tīṇi. Indriya pacca-. Tīṇi, jhāna-. Tīṇi, magga, tiṇi, sampayutta-, nava, atthi-. Nava, natthi-. Nava. Vigata-, nava, avigata-, nava, hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, sissaye nava, upanissaye nava, āsevane nava, kamme tīni, āhāre tīṇi, indriye tīṇi, jhāne tīni, magge tīṇi, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava, nīvaraṇo ceva nīvaraṇasampayutto ca dhammo nīvaraṇassaceva nīvaraṇasampayuttassa ca dhammassa ārammaṇa pacca-. Sahajāta-. Upanissaya-. (Evaṃ navapi tīsu padesu parivattetabbā) na hetuyā nava, nārammaṇe nava, no avigate nava, [PTS Page 323] [\q 323/] hetu paccayā nārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīṇi, na upanissaye tīṇi, namagge tīṇi, na vippayutte tīni, no natthiyā tīni, no vigate tīṇi, na hetu paccayā ārammaṇe nava, adhipatiyā nava, anuloma mātikā. Avigate nava.
Nīvaraṇañceva nīvaraṇa sampayutta dukaṃ niṭaṭhitaṃ. [PTS Page 324] [\q 324/]
49. Nīvaraṇavippayutta nīvaraṇiya dukaṃ
Nīvaraṇavippayuttaṃ nīvaraṇiyaṃ dhammaṃ paṭicca nīvaraṇavippayutto nīvaraṇiyo dhammo uppajjati hetupaccayā. Nīvaraṇavippayuttaṃ nīvaraniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Dve-. Paṭisandhi-. (Saṃkhittaṃ. ) (Yathā mūlantara duke lokiyadukaṃ. Evaṃ kātabbaṃ. Ninnānākaraṇaṃ. )
Nīvaraṇavippayutta nīvaraṇiya dukaṃ niṭṭhitaṃ. [PTS Page 325] [\q 325/]
[BJT Page 920] [\x 920/]
50. Parāmāsa dakaṃ
Parāmāsaṃ dhammaṃ paṭicca no parāmāso dhammo uppajjati hetu paccayā. Parāmāsaṃdhammaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ-. No parāmāsaṃ dhammaṃ paṭicca no parāmāso dhammo uppajjati hetu-. No parāmāsaṃ ekaṃ khandhaṃpaṭicca tayo khandhṛ cittasamuṭṭhānaṃ rūpaṃ, dve, paṭisandhī-, yāva asaññasattā mahābhūtā, no parāmāsaṃ dhammaṃ paṭicca parāmāso-. Uppajjati hetu-. No parāmāse khandhe paṭicca parāmāso-. No parāmāsaṃ dhammaṃ paṭicca parāmāso ca no parāmāso ca dhambmā-. Heta-. No parāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhṛ, parāmāso ca cittasamuṭṭhānañca rūpaṃ, dve. Parāmāsañca no parāmāsañcadhammaṃ paṭicca no parāmāso-. Hetu-. No parāmāsaṃ ekaṃ khandhañca parāmāsañca paṭicca tayo khandhṛ cittasamuṭṭhānañca rūpaṃ, dve. Hetuyā pañca, ārammaṇe pañca, sabbattha pañca, vipāke ekaṃ, avigate pañca.
No parāmāsaṃ dhammaṃ paṭicca no parāmāso-. Na hetu-, ahetukaṃ no parāmāsaṃ ekaṃ khandhaṅ paṭicca tayo [PTS Page 326] [\q 326/] khandhā cittasamuṭṭhānañca rūpaṃ-. Dve. Ahetuka paṭisandhī. Yāva asaññasattā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchā-. Uddhachcasahagato moho, parāmāsaṃ dhammaṃ-. No parāmāso-. Nārammaṇa paccayā. Parāmāsaṃ paṭicca cittasamuṭṭhānaṃ-. No parāmāsaṃ-. No parāmāso-. Nārammaṇa-. No parāmāse khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, yāva asaññasattā, paramāsañca no parāmāsañca-. No parāmāso-. Nārammaṇa-. Parāmāsañca sampayuttake khandhe ca paṭicca cittasamuṭṭhānaṃ-. Na hetuyā ekaṃ, nārammaṇe tīṇi, nādhipatiyā pañca, nānantare tīṇi, na samanantare tīṇi, na aññamaññe tiṇi, na upanissayetīṇi, na purejāte pañca na pacchājāte pañca, na āsevane pañca, na kammetīṇi, na vipāke pañca, nāhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīṇi, na vippayutte pañca, no natthīyā tīṇī, no vigate tīṇi.
Hetupaccayā nārammaṇe tīṇī, nādhīpatiyā pañca, na vipāke pañca, na sampayutte tīṇi, na vippayutte pañca, no natthīyā tīṇi, no vigate tīṇi, na hetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, sabbattha ekaṃ, avigate ekaṃ (sahajātavāropi paṭiccavāra sadiso. [PTS Page 327 [\q 327/] ]
[BJT Page 921] [\x 921/]
Parāmāsaṃ dhammaṃ paccayā no parāmāso dhammo uppajjati hetu paccayā, parāmāsaṃ paccayā samapayuttakā khandhṛ cittasamuṭṭhānañca rūpaṃ, no parāmāsaṃ-. No parāmāso-. Hetu-, no parāmāsaṃ ekaṃ khanddhaṃ paccayā cittasamuṭṭhānañca rūpaṃ, dve. Paṭisandhī. Yāva ajjhattikā mahābhūtā, vatthūṃ paccayā no parāmāsā khanddhṛ, no parāmāsaṃ paccayā parāmāso-. Hetu-, no parāmāse khandhe paccayā parāmāso, vatthūṃ paccayā parāmāso, no parāmāsaṃ-. Parāmāsoca no parāmāso ca-. Hetu-. No parāmāsaṃ ekaṃ khandhaṃ paccayā tayo khandhā, parāmāso ca cittasamuṭṭhānañca rūpaṃ, dve. Vatthuṃ paccayā parāmāso-. Mahābhūte paccayā cittasamuṭṭhā-. Vatthūṃ paccayā parāmāso ca sampayuttakā khandhā-. Parāmāsañca no parāmāsañca-. No parāmāso-. Hetu-, no parāmāsaṃ ekaṃ khandhañca parāmāsañca-. Tayo khandhā cittasamuṭṭhā-. Dve. Parāmāsañca sampayuttake khandhe ca paccayā-. Cittasamuṭṭhānaṃ, parāmāsañca mahābhūte ca paccayā cittasamuṭṭhā-. Parāmāsañca vatthuñca paccayā no parāmāsā khandhā-. (Saṃkhittaṃ. )
Hetuyā ñca, ārammaṇe ñca, adhipatiyā pañca, sabbattha pañca, vipāke ekaṃ, avigate pañca, no parāmāsaṃ dhammaṃ no parāmāso-. Na hetu-, ahetukaṃ no parāmāsaṃ ekaṃ khandhaṅ paccayā tayo khandhṛ, cittasamuṭṭhā-. Dve. Ahetuka paṭisandhi-. Yāva asaññasattā, cakkhāyatanaṃ paccayā cakkhu, kāyāyatanaṃ paccayā kāya-, vatthuṃ paccayā ahetukā, no parāmāsā khandhā. Vicikicchāsahagato [PTS Page 328] [\q 328/] uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchā-. Uddhachca-. Moho, (saṃkhīttaṃ. )
Ka hetuyā ekaṃ, nārammaṇe tīni, nādhīpatiyā pañca, nānantare tīṇi, -tpa- na upanissaye tīṇi, na purejāte pañca, na pacchājāte pañca, na āsevane pañca, na kamme tīṇī, na vipāke pañca, nāhāre ekaṃ. Na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīṇi, na vippayutte pañca, no natthīyā tīṇi, no vigate tiṇi, hetupaccayā nārammaṇe tīṇi. Nādhīpatiyā pañca, (evaṃ sabbattha kātabbaṃ. ) Na hetupaccayā ārammaṇe ekaṃ, avigate ekaṃ, (nissayavāro paccayavāra sadiso. )
Parāmāsaṃ dhammaṃ saṃsaṭṭho parāmāso-, hetu-, parāmāsaṃ saṃsaṭṭhā sampayuttakākhandhā, (evaṃ pañca pañhā kātabbā. ) Arūpeyeva, (ṣaṃsaṭṭhavāropi sampayuttavāropi evaṃ kātabbā. ) No parāmāse dhatmmā no parāmāsassa dhammassa hetupaccayā. No parāmāsā hetu
[BJT Page 922] [\x 922/]
Sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayā. No parāmāso parāmāsassa hetupaccayā. No parāmāsā hetu parāmāsassa hetupaccayā. No parāmāso parāmāsassa ca no parāmāsassa ca hetu-. No parāmāsā hetu sampayuttakānaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhā-. [PTS Page 329] [\q 329/] hetu-.
Parāmāso parāmāsāssa ārammaṇapaccayā parāmāsaṃ ārababha parāmāso uppajjati-. (Mūlaṃ kātabbaṃ. ) Parāmāsaṃ ārabbha no parāmāsā khandhā uppajjanti-, parāmāsaṃ ārabbha parāmāso ca sampayuttakā khandhā ca uppajjanti-. No parāmāso no parāmāsassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposathakammaṃ katvā taṃ paccavekkhati, assādeti. Abhi-. Taṃ ārabbha rāgo-. Vicikicchā-. Udccaṃ-. Domanassaṃ uppajjati. Pubbesuci-. Jhānā-. Ariyā maggā uṭṭhahitvā maggaṃ paccavekkhati. Phalaṃ pacca-. Nibbānaṃ pacca-. Nibbānaṃ gotrabhussa vodānassa maggassaphalassa āvajjanāya ārammaṇa-. Ariyā no parāmāsaṃ pahīnakilesaṃ-. Vikkhamhita-, pubbe-. Cakkhuṃ, vatthuṃ, no parāmāse khandhe aniccato vipassati. Assādeti, abhi-. Taṃ ārabbha rāgo-. Vicikicchā-. Uddhaccaṃ-. Domanassaṃ-. Dibbena cakkhunā. Dibbāya sotadhātuyā, cetopariyañāṇena, no parāmāsa cittasamaṅgissa, ākāsānañcā-. Ākiñcaññā-. Rūpāyatanaṃ, phoṭṭhabbāyatanaṃ kāya-. No parāmāsā khandhā iddhi-. Ceto-. Pubbe-. Yathā-. Anāgataṃ-. Āvajjanāya ārammaṇa-. No parāmāso parāmāsassa ārammaṇa-. Dānaṃ-. Sīlaṃuposatha assādeti, abhi-. Taṃ ārabbha-. Diṭṭhi, uppa-. Pubbe-. Jhānā-. Cakkhuṃ, vatthuṃ, no parāmāse khandhe assādeti, abhi-. Taṃ ārabbha diṭṭhi, no parāmāso parāmāsassa ca no parāmāsassa ca ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ assādeti, taṃ ārabbha parāmāso ca sampayuttakā khandhā ca uppajjanti pubbe-. [PTS Page 330] [\q 330/] jhānā-. Cakkhuṃ, vatthuṃ, no parāmāse khane assādeti, taṃ ārabbha parāmāsoca sampayuttakā khandhā ca uppajjanti. Parāmāso ca no parāmāso ca-. Parāmāsassa ārammaṇa-. Paramāsañca sampayuttake khane ca ārabbha-. Tīṇi.
Parāmāso parāmāsassa adhipati-. Parāmāsaṃ garuṃ katvā parāmāso-. Tiṇi (ārammaṇādhipati yeva kātabbā. ) No parāmāso ne parāmāsassa adhipati-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipati, dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ garuṃ katvā paccavekkhati. Assādeti, abhi-. Taṃ garuṃ katvā rāgo uppa-. Pubbe-. Jhānā-. Ariyā maggā-. Uṭṭhahitvā maggaṃ garuṃ katvā, phalaṃ garuṃ-. Nibbānaṃ garuṃ-. Nibbānaṃ gotrabhussa-. Vodānassa, maggassa, phalassa adhipati-. Cakkhuṃ
[BJT Page 923] [\x 923/]
Vatthuṃ-. No parāmāse khandhe garuṃ, katvā assādeti, taṃ garuṃ katvā rāgouppajjati, sahajātādhipati no parāmāsādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Adhipati-. No parāmāso parāmassa adhipati-. Ārammaṇādhipati, sahajātādhipati, - ārammaṇādhipatidānaṃ-. Sīlaṃ-. Uposatha-, pubbe-. Jhānā. Cakkhuṃ, vatthuṃ no parāmāse khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃkatvā diṭṭhi. Sahajātādhipati no parāmāsādhipati parāmāsassa adhi-. No parāmāso parāmāsassa ca no parāmāsassa ca adhi-. Ārammaṇādhipati sahajātādhipati ārammaṇādhipati: dānaṃ-. Sīlaṃ-. Uposatha-. Pubbe, jhānā cakkhuṃ, vatthuṃ, no parāmāse khandhe garuṃ katvā assādeti, abhi-. Taṃ garuṃ katvā parāmāso ca sampayuttakā khandhā uppajjanti. Sahajātādhipati no parāmāsādhipati sampayuttakānaṃ khandhānaṃ parāmāsassa ca-. Cittasamuṭṭhānā-. Adhipati-. Parāmāso ca no parāmāso ca-. Parāmāsassa adhi-. [PTS Page 331] [\q 331/] ārammaṇādhipati parāmāsañca sampayuttake khandhe ca garuṃ katvā parāmāso-. Tīṇi.
Parāmāso dhammo parāmāsassa anantara-. Purimo purimo parāmāso pacchimassa pacchimassa parāmāsassa anantara-. (Mūlaṃ kātabbaṃ. ) Purimo purimo parāmāso pacchimānaṃ pacchimānaṃ no parāmāsānaṃ khandhānaṃ anantara-. Parāmāso vuṭṭhānassa anantara-. Purimo purimo parāmāso pacchimassa pacchimassa parāmāsassa sampayuttakānañca khandhānaṃ anantara-. No parāmāso no parāmāsassa anantara-. Purimā purimā noparāmāsā khandhā pacchimānaṃ pacchimānaṃ no parāmāsānaṃ khandhānaṃ anantara-. Anulomaṃ phalasamāpattiyā anantara-. (Mūlaṃ kātabbaṃ) purimā purimā no parāmāsā khandhā pacchimassa pacchimassa parāmāsassa anantara-. Āvajjanā parāmāsassa anantara. Purimā purimā no parāmāsā khandhā pacchimassa pacchimassa parāmāsassa ca sampayuttakānañca khandhānaṃ anantara-. Āvajjanā parāmāssa ca sampayuttakānañca khandhānaṃ anantara, parāmāso ca no parāmāso ca dhammā parāmāsassa dhammassa anantara-. Purimo purimo paramāso ca sampayuttakā khandhā ca pacchimassa pacchimassa parāmāsassa anantara-. (Mūlā kātabbā) purimo purimo parāmāso ca sampayuttakā ndhā ca pacchimānaṃ pacchimānaṃ no parāmāsānaṃ no khandhānaṃ anantara. Parāmāso ca sampayuttakā khandhā ca vuṭṭhānassa anantara-. Purimo purimo parāmāso ca sampayuttakā khandhā ca pacchimassa pacchimassa paramāsassa sampayuttakānañca khandhānaṃ anantara-. Parāmāso parāmāsassa samanantara [PTS Page 332] [\q 332/] pacca-. Sahajāta pacca-. Aññamañña pacca-. Nissaya pacca-. Parāmāso parāmāsassa upanissaya
[BJT Page 924] [\x 924/]
Paccayena-. Ārammaṇū-. Anantarū-. Pakata-pakatupa-. Parāmāso ne parāmāsassa upanissaya-. Tīni, no parāmāso no parāmāsassa, upanissaya-. Ārammaṇū-. Anantarū-. Pakatu, -pakatupa-. Saddhaṃ upanissāya dānaṃ deti samāpattiṃ uppādeti, mānaṃ jappeti, sīlaṃ, paññarāgaṃ, dosaṃ, mohaṃ, mānaṃ, panthanaṃ, kāyikaṃ, senāsanaṃ upanissāya dānaṃ-. Samāpattiṃ uppādeti, pāṇaṃ hanti, saṅghaṃ hivdati, saddhā, senāsanaṃ, saddhāya, paññāya. Rāgassa patthanāya kāyikassa, maggassa, phalasamāpattiyā upanissaya. -. No parāmāso parāmāsassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu, - pakatupa-. Saddhaṃ upanissāya, diṭṭhiṃ gaṇhāti, sīlaṃ, paññaṃ, rāgaṃ, patthanaṃ kāyikaṃ sukhaṃ, senāsaṃ upanissāya diṭṭhiṃ gaṇhāti, saddhā senāsanaṃparāmāsassa upanissaya-. No parāmāso parāmāsassa ca no parāmāsassa ca upanissaya-. Ārammaṇū-. Anantarū-. Pakatu, - pakatupa-. Saddhaṃ upanissāya diṭṭhiṃ gaṇhāti, sīlaṃ, senāsanaṃ, upanissāya diṭṭhiṃ gaṇhāti, saddhā senāsanaṃ parāmāsassasampayuttakānañca khandhānaṃ upani-. Parāmāso ca no parāmāso ca-. Parāmāsassa upanissaya-. Tīṇi, parāmāso ca sampayuttakā khandhā ca parāmāsassa upanissaya-. Tīni, [PTS Page 333] [\q 333/] no parāmāso no parāmāsassa pure-. Ārammaṇa pure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ vatthuṃ, aniccato vipassati. Assādeti ahi-. Taṃ ārabbha rāgo-. Vicikicchā-. Uddhaccaṃ-. Domanassaṃ-. Dibbena cakkhunā, dibbāya sota-. Rūpāyatanaṃ, phoṭṭhabbāyatanaṃ kāya-, vatthupure-. Cakkhāyatanaṃ kāyāyatanaṃkāya-. Vatthu-. No parāmāsānaṃ khandhānaṃ pure-. No parāmāso parāmāsassa purejāta-. Ārammaṇa pure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ vatthuṃ assādeti taṃ ārabbha diṭṭhi uppa-. Vatthu pure-. Vatthu parāmāsassa pure-. No parāmāso parāmāsassa ca no parāmāsassa ca purejāta-. Ārammaṇapure-. Vatthupure, ārammaṇapure-. Cakkhuṃ vatthuṃ assādeti, abhi-. Taṃ ārabbha parāmāsoca sampayuttakā khandhā ca uppajjanti, vatthupure-. Vatthu parāmāsassa ca sampayuttakānañca khandhānaṃ purejāta-. Parāmāso dhammo no parāmāsassa pacchājāta pacca-. Tīni. (Pacchājātā kātabbā. ) Āsevana pacca-. Nava.
No parāmāso no parāmāsassa kamma pacca-. Sahajātā nānākhaṇikā sahajātā noparāmāsā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Kamma-. Nānākhaṇikā no parāmāsā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma(mūlā kātabbā. ) No parāmāsā cetanā parāmāsassa kamma pacca-. [PTS Page 334] [\q 334/] no parāmāsā cetanā parāssa ca sampayuttakānañca khandhānaṃ cittasamuṭṭhā-. Kamma pacca-.
[BJT Page 925] [\x 925/]
No parāmāso no parāmāsassa vipāka pacca-. Ekaṃ āhāra pacca-. Tīni, indriya pacca-. Tīni. Jhāna pacca-. Tīni, parāmāso no parāmāsassa magga pacca-. Parāmāsāni maggaṅgāni-. (Evaṃ pañca kātabbā) sampayutta pacca-. Pañca. Parāmāsono parāmāsassa vippayutta-. Sahajāta, pacchājātaṃ, (saṃkhattaṃ. ) No parāmāso no parāmāsassa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, (saṃkhittaṃ. ) No parāmāso parāmāsassa vippayutta-. No parāmāso parāsassa ca no parāmāsassa ca vippayutta-. Purejātaṃ vatthu, parāmāsassa ca sampayuttakānañca khandhānaṃ vippayutta-. Parāmāso ca no parāmāsoca no parāmāsassa vippayutta-. Sahajātaṃ-. Pacchājātaṃ-. (Saṃkhittaṃ. )
Parāmāso no parāmāsassa uthi pacca-. Sahajātaṃ-. Pacchājātaṃ, - sahajāto parāmāso sampayuttakānañca khandhānaṃ cittasamuṭṭhā-. Atthi-. Pacchājāto parāmāso purejātassa atthi-. No parāmāso no parāmāsassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, (saṃkhittaṃ, ) no parāmāso parāmāsassa atthi-. Sahajātaṃ, purejātaṃ, -sahajātā no parāmāsā khandhā parāmāsassa atthi-. Purejātaṃ, cakkhuṃ vatthuṃ assādeti, ahi-. Taṃ ārabbha [PTS Page 335] [\q 335/] diṭṭhiṃ-. Vatthu parāmāsassa atthi-. No parāmāso parāmāsassa ca no parāmāsassa ca atthi. Sahajātaṃ purejātaṃ, - sahajāto no parāmāso eko khandho tiṇṇannaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhānānañca-. Atthi-. Purejātaṃ cakkhuṃ, vatthuṃ assādeti, ahi-. Taṃ ārabbha parāmāso ca sampayuttakā khandhā ca uppa-. Vatthu parāmāsassa ca sampayuttakānañca khandhānaṃ atthi-. Parāmāso ca no parāmāso ca no parāmāsassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajāto no parāmāso eko khandho ca parāmāso ca tiṇṇannaṃ khandhānaṃ cittasamu-. Dve, khandhā, parāmāso ca sampayuttakā khandhā ca cittasamu-. Atthi-. Parāmāso ca mahābhūtā ca cittasamu-. Atthi-. Parāmāso ca vatthu ca no parāmāsānaṃ khandhānaṃ atthi-. Pacchājāto parāmāso ca sampayuttakā khandhā ca purejātassa atthi-. Pacchājāto parāmāso ca sampayuttakā khandhā ca kabaḷīkāro āhāro ca purejātassa imassa-. Atthi-. Pacchājāto parāmāso ca sampayuttakā khandhā ca rūpajīvitindriyañca kaṭattā -. Atthi-.
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samantare nava, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye nava, purejāte tīni, pacchājāte
[BJT Page 926] [\x 926/]
Tīṇi, āsevane nava kamme tīṇi, vipāke ekaṃ, [PTS Page 336] [\q 336/] āhāre tīni, irniye tīni, jhāne tīni, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā nava, vigate nava, avigate pañca,
Parāmāso dhammo parāmāsassa dhammassa ārammaṇa pacca-. Upanissaya, pacca-. Parāmāso no parāmāsassa ārammaṇa pacca-. Sahajāta-, upanissaya-. Pacchājāta-. Parāmāso parāmāsassa ca no parāmāsassa ca ārammaṇa-. Upanissaya-. No parāmāso no parāmāssa ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta, pacchājāta-, kamma-. Āhāra-. Indraya-. No parāmāso parāmāsassa ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. No parāmāso parāmāsassa ca no parāmāsassaca ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Parāmāso ca no parāmāso ca-. Parāmāsassa ārammaṇa-. Upanissaya, parāmāso ca no parāmāso ca no parāmāsassa ārammaṇa, sahajāta-, upanissaya-. Pacchājāta-. Parāmāso ca no parāmāso ca parāmāsassa ca ārammaṇa-. Upanissaya pacca-.
Na hetuyā nava, nārammaṇe nava, sabbattha nava, no avigate nava, hetu paccayā nārammaṇe tīṇi, na adhipatiyā tīṇi, na anantare tīṇi, na samanantare tīni, na aññamaññe ekaṃ, na upanissaye tīni, -pe- na magge tīni, na sampayutte ekaṃ, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi, na hetu paccayā ārammaṇe nava, adhipatiyā nava, (anuloma mātikā. ) Avigate pañca.
Parāmāsa dukaṃ niṭṭhitaṃ. [PTS Page 337] [\q 337/]
51. Parāmaṭṭha dukaṃ
Parāmaṭṭhaṃ dhammaṃ paṭicca parāmaṭṭho dhammo uppajjati hetu paccayā, parāmaṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhā-. Dve, paṭisandhi-. (Yāva ajjhattikā mahābhūtā, parāmaṭṭhaṃ dhammaṃ paṭicca-. Parāmaṭṭha dukaṃ yathā culantara duke lokiya dukaṃ, evaṃ kātabbaṃ. Ninnānā karaṇaṃ. )
Parāmaṭṭha dukaṃ niṭṭhitaṃ. [PTS Page 338] [\q 338/]
[BJT Page 927] [\x 927/]
52. Parāmāsa sampayutta dukaṃ
Parāmāsasampayuttaṃ dhammaṃ paṭicca parāmāsasampayutto dhammo uppajjati hetu paccayā, parāmāsasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Parāmāsasampayuttaṃ-. Parāmāsavippayutto-. Hetu-. Parāmāsasampayutte khandhe paṭiccacittasamuṭṭhānaṃ-. Parāmāsasampayuttaṃ dhammaṃ-. Parāmāsasampayutto ca parāmāsavippayutto ca-. Hetu, parāmāsasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamu-. Dve-. Parāmāsasampayuttaṃ dhammaṃ paṭicca parāmāsavippayutto-. Hetu-. Parāmāsavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhā-. Dve-. Paṭisandhi-. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, parāmāsa sampayuttañca parāmāsa vippayuttañca-. Parāmāsa vippayutto-. Hetu-. Parāmāsasampayutte khandhe camahābhūte ca paṭicca cittasamuṭṭhā. (Saṃkhittaṃ. )
Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke ekaṃ, āhāre pañca, -pemagge pañca, [PTS Page 339] [\q 339/] sampayutte dve, vippayutte pañca, atthiyā pañca, natthiyā dve, vigate dve, avigate pañca,
Parāmāsavippayuttaṃ dhammaṃ paṭicca parāmāsavippayutto-. Na hetu paccayā, ahetukaṃ parāmāsavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve-. Ahetuka paṭisandhi-. Yāva asaññasattā, vicikicchā-. Uddhaccasahagate khandhe-. Vicikicchāsahagato uddhaccasahagato moho, parāmāsasampayuttaṃ dhammaṃ paṭicca parāmāsavippayutto-. Nārammaṇapaccayā, parāmāsasampayutte khandhe paṭicca cittasamuṭṭhānaṃ, parāmāsavippayuttaṃ dhammaṃ paṭicca parāmāsavippayutto-. Nārammaṇapacca, parāmāsavippayutte khandhe paṭicca cittasamuṭṭhānaṃ, yāva asaññasattā, parāmāsasampayuttañca parāmāsavippayuttañca-. Parāmāsavippayutto-. Nārammaṇa-. Parāmāsasampayutte khane ca mahābhūte ca paṭicca cittasamuṭṭhā. (Saṃkhittaṃ)
Na hetuyā ekaṃ, nārammaṇe tīni, nādhipatiyā pañca, nānantare tīni, na samanantare tīṇi, na aññamaññe tīni, na upanissaye tīni, na purejāte cattāri, na pacchājāte pañca, nāsevane pañca, na kamme dve, na vipāke pañca, nāhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte
[BJT Page 928] [\x 928/]
Tīni, na vippayutte dve, no natthiyā tīni, no vigate tīṇi, hetu paccayā nārammaṇe tīni, nādhipatiyā pañca, (evaṃ gaṇetabbaṃ, )
Na hetupaccayā ārammaṇe ekaṃ, avigate ekaṃ, (sahajātavāropi paṭiccavāra [PTS Page 340] [\q 340/] sadiso. )Parāmāsasampayuttaṃ dhammaṃ paccayā parāmāsasampayutto dhammo uppajjati hetupaccayā tīṇi, (paccayavāra sadiso, ) parāmāsavippayuttaṃ dhammaṃ paccayā parāmāsavippayutto-. Hetu paccayā. Parāmāsavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānaṃ dve-. Paṭasandhi. Yāva ajjhattikā mahābhūtā, vatthuṃ paccayā parāmāsavippayuttā khandhā, parāmāsavippayuttaṃ dhammaṃ paccayā parāmāsasampayutto-. Hetu-. Vatthuṃ paccayā parāmāsasampayuttakā khandhā parāmāsavippayuttaṃ dhammaṃ parāmāsasampayutto ca parāmāsavippayutto ca-, hetu-. Vatthuṃ paccayā parāmāsasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ-.
Parāmāsasampayuttañca parāmāsavippayuttañca-. Parāmāsasampayutto-. Hetu-. Parāmāsasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā, dve-. Parāmāsasampayuttañca parāmāsavippayuttañca-. Parāmāsavippayutto-. Hetu-. Parāmāsasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ-. Parāmāsasampayuttañca parāmāsa vippayuttañca-. Parāmāsasampayutto ca parāmāsavippayuttoca-. Hetu-. Parāmāsasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve-. Parāmāsasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ-. (Saṃkhittaṃ. (
Hetuyānava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava, vipāke ekaṃ, āhāre nava, -peavigatenava.
Parāmāsasampayuttaṃ dhammaṃ paccayā parāmāsavippayutto-. Na hetu-. Ahetukaṃ parāmāsavippayutteṃ ekaṃ khandhaṃ paccayā [PTS Page 341] [\q 341/] tayo khandhā citta samuṭṭhā-. Dve-. Ahetuka paṭisandhi. Yāva asaññasattā, cakkhāyatanaṃ, kāyāyatanaṃ vatthuṃ paccayā ahetukā parāmāsavippayuttā, cakkhāyatanaṃ, kāyāyatanaṃ vatthuṃ paccayā ahetukā parāmāsavippayuttā khandhā, vicikicchāsahagate uddhacca-. Khandhe ca vatthuṃ ca paccayā vicikicchā-. Uddhacca-. Moho. Na hetuyā ekaṃ, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīṇi, na samanantare tīni, na aññamaññe
[BJT Page 929] [\x 929/]
Tīṇi, na upanissaye tīni, na purejāte cattāri, na pacchājāte nava, na āsevane nava na kamme cattāri, na vipāke nava, nāhāre ekaṃ na indriye ekaṃ na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīni, na vippayutte dve, ne natthiyā tīṇi, no vigatetīni, hetupaccayā nārammaṇe tīni, adhipatiyā nava, (evaṃ gaṇetabbaṃ. Na hetupaccayā ārammaṇe ekaṃ, avigate ekaṃ, (nissayavāro paccayavāra sadiso. )
Parāmāsasampayuttaṃ dhammaṃ saṃsaṭṭho paramāsasampayutto-. Hetu-. Hetuyā dve, sabbattha dve, vipāke ekaṃ, avigate dve na hetuyā ekaṃ, nādhipatiyā dve, na purejāte dve, na pacchājāte dve, nāsevane dve, na kamme dve, na vipāke dve, na jhāne ekaṃ, na magge ekaṃ, na vippayutte dve, (evaṃ itare dve gaṇanāpi sampayuttavārāpi kātabbā. [PTS Page 342 [\q 342/] ]
Parāmāsasampayutto dhammo parāmāsassa sampayuttassa mmassa hetupacca-. Parāmāsasampayuttā hetu sampayuttakānaṃ khandhānaṃ hetupacca. (Mūlā kātabbā. ) Parāmāsasampayuttā hetu cittasamuṭṭhānānaṃ rūpānaṃ hetu-. Parāmāsasampayuttā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Parāmāsavippayuttovarāmāsa vippayuttassa hetu. Parāmāsavippayuttā hetu sampayuttakānaṃ khandhānaṃ cittasumaṭṭhānā-. Hetu-. Paṭisandhi-.
Parāmāsasampayutto parāmāsasampayuttassa ārammaṇapacca-. Rāgaṃ assādeti, abhi-. Taṃ ārabbha rāgo uppajjati, parāmāsasampayutte khane assādeti ahi-. Taṃ ārabbha rāgo-. Parāmāsa sampayutto parāmāsavippayuttassa ārammaṇa-. Ariyā parāmāsasampayuttaṃ pahīnaṃ kilesaṃ paccavekkhati vikkhamhīta-. Pubbe-. Parāmāsasampayutte khandhe aniccato vipassati, assādeti, abhinandati, taṃ ārabbha parāmāsa vippayutto rāgo-. Vicikicchā-. Uddhaccaṃ. Domanassaṃ-. Cetopariyañāṇena parāmāsasampayuttacittasamaṅgissa-. Parāmāsasampayuttā khandhā cetopariya-. Pubbe-. Yathā-. Anāgataṃ-. Āvarajjanāya ārammaṇa-.
Parāmāsavippayutto-. Parāmāsavippayuttassa-. Ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposathakammaṃ katvā taṃ paccavekkhati, assādeti, ahi-. Taṃ ārabbha parāmāsavipyutto rāgo-. Vicikicchā-. Uddhacca-. Domanassaṃ. Pubbe suci. Jhānā-. Ariyā magga vuṭṭhahitvā, maggaṃ pacca-. Phalaṃ pacca-. Nibbānaṃ paccanibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa āravjanāya ārammaṇa-. Ariyā parāmāsavippayuttaṃ pahīnakilesaṃ. Vikkhamhita-.
[BJT Page 930] [\x 930/]
Pubbe-. Cakkhuṃ, [PTS Page 343] [\q 343/] vatthuṃ parāmāsavippayutte khane aniccato vipassati assādeti ahi-. Taṃ ārabbha parāmāsavippayutto rāgo-. Vici-, udccaṃ-. Domanassa-. Dibbena cakkhunā dibbāyasota-. Cetopariyañāṇena parāmāsavippayutta cittasamaṅgī, ākāsanañcāyatanaṃ, ākiñcaññāyatanaṃ. Rūpāyatanaṃ cakkhu-. Phoṭṭhabbāyatanaṃ kāya-. Parāmāsavippayuttā khandhā-. Iddhi-. Ceto-. Pubbe-. Yathā-. Anāgataṃsa-. Āvajjanāya ārammaṇa-. Parāmāsavippayutto parāmāsasampayuttassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbe-. Jhānā-. Cakkhuṃ, vatthuṃ, parāmāsavippayutte khane assādeti, ahi-. Taṃ ārabbha rāgo-.
Parāmāsasampayutto parāmāsasampayuttassa-. Adhipati-. Ārammaṇādhipati, sahajātādhipati, -ārammaṇādhipati rāgaṃ garuṃ katvā assādeti, abhi-. Taṃ garuṃ katvā rāgo uppajjati-, parāmāsa sampayutte khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo uppajjati, sahajātādhipati parāmāsasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipati-. Parāmāsasampayutto parāmāsavippayuttassa adhipati. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: parāmāsasampayutte khandhe garuṃ katvā assādeti, ahi-. Taṃ garuṃ katvā parāmāsa vippayutto rāgo uppajjati, sahajātādhipati, parāmāsasampayuttādhipati cittasamuṭṭhānānaṃ-. Adhipati-. Parāmāsasampayutto parāmāsasampayuttassa ca parāmāsavippayuttassa ca-. Adhipati-. Sahajātādhipati parāmāsasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ, adhipati-.
Parāmāsavippayutto parāmāsavippayuttassa [PTS Page 344] [\q 344/] adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: dānaṃ-. Sīlaṃ-. Uposathakammaṃ-. Katvā, taṃ garuṃ katvā pacca-. Assādeti, abhi-. Taṃ garuṃ katvā parāmāsa vippayutto rāgo uppajjati, pubbe-. Jhānā-. Ariyā maggā vuṭṭhahitvā, maggaṃ garuṃ katvā-. Phalaṃ nibbānaṃ-. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipati. Cakkhuṃ, vatthuṃ, parāmāsavippayuttekhandhe garuṃ katvā assādeti, ahi-. Taṃ garuṃ katvā parāmāsavippayutto rāgo uppajjati. Sahajātādhipati parāmāsavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Adhipati-. Parāmāsavippayutto parāmāsasampayuttassa adhi-. Ārammaṇādhipati dānaṃ-. Sīlaṃ-. Uposatha kammaṃ katvā gaṃ garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Pubbe-. Jhānā-. Cakkhuṃ, vatthuṃ parāmāsavippayutte khane garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā parāmāsasampayutto rāgo uppajjati.
[BJT Page 931] [\x 931/]
Parāmāsasampayutto parāmāsasampayuttassa anantara-. Purimā purimā parāmāsasampayuttā khandhā pacchimānaṃ pacchimānaṃ parāmāsasampayuttakānaṃ khandhānaṃ anantara-. Parāmāsasampayutto parāmāsavippayuttassa anantara. Parāmāsasampayuttā khandhā vuṭṭhānassa anantara-. Parāmāsavippayutto parāmāsavippayuttassa anantara-. Purimā purimā parāmāsavippayuttā khandhā pacchimānaṃ pacchimānaṃ-. Anulomaṃ phalasamāpattiyā anantara-. Parāmāsavippayutto parāmāsasampayuttassa anantara-. Āvajjanā parāmāsasampayuttakānaṃkhandhānaṃ anantara-.[PTS Page 345] [\q 345/] samanantarapacca-.
Parāmāsasampayutto parāmāsasampayuttassa sahajātapacca-. Pañca, aññamaññapacca- dve, nisayapacca-satta. Upanissayapacca-. Ārammaṇū, anantarū-. Pakatu-. -Pakatupa-. Parāmāsasampayutto rāgo, moho, paṭhthanā parāmāsa sampayuttassa rāgassa, mohassa, patthanāya upanissaya-. Parāmāsasampayutto parāmāsavippayuttassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-. Parāmāsasampayuttaṃ rāgaṃ upanissāya, dānaṃ deti, samāpattiṃ uppādeti, mānaṃ jappeti, parāmāsasampayuttaṃ mohaṃ patthanaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, mānaṃ jappeti, pāṇaṃhanti, saṅghaṃ bhindati parāmāsasampayutto rāgo, moho, patthanā saddhāya paññāya rāgassa dosassa mohassa mānassa patthanāya kāyikassa sukhassa phalasamāpattiyā upanissaya, parāmāsavippayutto parāmāsavippayuttassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, mānaṃ jappeti, sīlaṃ paññaṃ, rāgaṃ, mānaṃ, patthanaṃ upanissāya dānaṃ-. Samāpattiṃ-. Pāṇaṃ hanati, saṅghaṃ bhindati, kāyikaṃ sukhaṃ, senāsanaṃ upanissāya dānaṃ-. Saṅghaṃbhindati saddhā, paññā, rāgo, māno, patthanāya kāyikassa sukhassa palasamāpattiyā upanissaya-. Parāmāsavippayutto parāmāsasampayuttassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya rāgo uppajjati, sīlaṃ, senāsanaṃ upanissāya patthanā saddhā [PTS Page 346] [\q 346/] senāsanaṃ parāmāsasampayuttassa rāgassa patthanāyaupanissaya-.
Parāmāsavippayutto parāmāsavippayuttassa purejāta-. Ārammaṇa pure-. Vatthupure-. -Ārammaṇapure-. Cakkhuṃ vatthuṃ aniccato vipassati, āssadeti, taṃ ārabbha parāmāsavippayutto rāgo-. Vici-. Uddhacca-. Domanassaṃ uppajjati, dubbena cakkhunā, dibbāya sota-. Rūpāyatanaṃ, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejāta-. Vatthupure-. Cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāya, vatthu, parāmāsavippayuttānaṃ khandhānaṃ pure-. Parāmāsavippayutto parāmāsasampayuttassa pure-. Ārammaṇapure-.
[BJT Page 932] [\x 932/]
Vatthupu-. - Ārammaṇapure cakkhuṃ vatthuṃ assādeti, abhi-. Taṃ ārabbha parāmāsasampayutto rāgo-. Vatthupure-. Vatthu parāmāsasampayuttakānaṃ khandhānaṃ purejāta pacca-. Parāmāsasampayutto parāmāsavippayuttassa-. Pacchājāta-. (Saṃkhittaṃ. ) Parāmāsavippayutto parāmāsavippayuttassa pacchājāta-. (Saṃkhittaṃ. )
Parāmāsasampayutto parāmāsasampayuttassa āsevana pacca-. Dve-. Parāmāsasampayutto parāmāsasampayuttassa kamma-. Parāmāsasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kamma. Pacca-. Parāmāsasampayutto parāmāsavippayuttassa kamma-. Sahajātā, nānākhiṇikā, sahajātā parāmāsasampayuttā cetanā cittasamuṭṭhānānaṃ kamma-. Nānākhaṇikā-. Parāmāsasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca-. Kamma-. (Mūlā. ) Parāmāsasampayuttā cetā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca [PTS Page 347] [\q 347/] rūpānaṃ kamma-. Parāmāsavippayutto parāmāsavippayuttassa kamma-. Sahajātā, nānākhaṇikā, - sahajātā parāmāsavippayutta cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Kamma-, nānākhaṇikāparāmāsavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-. Vipāka pacca-. Ekaṃ, āhāra pacca-. Cattāra, indriya pacca-. Cattāri. Jhāna pacca-. Cattāri, magga pacca-. Cattāri sampayutta pacca-. Dve-.
Parāmāsasampayutto parāmāsavippayuttassa vippayutta-. Sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ. ) Parāmāsavippayutto parāmāsavippayuttassa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, (saṃkhittaṃ. )Parāmāsa vippayutto parāmāsasampayuttassa vippayutta-. Purejātaṃ. Vatthu parāmāsasampayuttakānaṃ khandhānaṃ vippayutta-. Parāmāsasampayutto parāmāsa sampayuttassa dhammassa atthi-. Parāmāsasampayutto eko khandho tiṇṇannaṃ khandhānaṃ atthi-. Dve-. Parāmāsasampayutto parāmāsavippayuttassa atthi-. Parāmāsasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthi-. (Mūlaṃ kātabbaṃ. ) Parāmāsasampayutto parāmāsasampayuttassa ca parāmāsavippayuttassa ca atthi-. Parāmāsasampayutto eko khandho tiṇṇannaṃ khandhṛnaṃ cittasamu-. Atthi-. Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa atthi-. Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa atthi. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, (saṃkhittaṃ. )Parāmāsavipyutto dhammo parāmāsa sampayuttassa atthi-. Purejātaṃ cakkhuṃvatthuṃ assādeti, abhi-. Taṃ ārabbha rāgo-. Diṭṭhi-. Vatthu, parāmāsasampayuttakānaṃ khandhānaṃ atthi-. Parāmāsa sampayutto ca parāmāsavippayuttoca-. Parāmāsasampayuttassa-. [PTS Page 348] [\q 348/] atthi-. Sahajātaṃ, purejātaṃ, sahajāto parāmāsasampayutto eko khandho
[BJT Page 933] [\x 933/]
Ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi-. Dve-. Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsavippayuttassa atthi. Sahajātaṃ, pacchājātaṃ, āhāraṃ, ndriyaṃ, -sahajātā parāmāsasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhā-. Atthi-. Pacchājātā parāmāsasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthi-. Pacchājātā parāmāsasampayuttā khandhā ca rūpajīvitindrayañca kaṭattā-. Atthi pacca-,
Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.
Parāmāsasampayutto dhammo parāmāsasampayuttassa ārammaṇa pacca-. Sahajāta-, upanissaya, parāmāsasampayutto parāmāsavippayuttassa ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājāta-. Kamma-. Parāmāsasampayuttodhammo parāmāsasampayuttassa ca parāmāsavippayuttassa ca sahajāta pacca-. Parāmāsavippayutto parāmāsavippayuttassa ārammaṇa, sahajāta, upanissaya-. Purejāta-. Cchājāta-. Kamma pacca-. Āhāra-. Indriya-. Parāmāsavippayutto parāmāsasampayuttassa ārammaṇa-. Sahajāta-, upanissaya-. Purejāta-. [PTS Page 349] [\q 349/] parāmāsasampayutto ca parāmāsavippayutto ca parāmāsasampayuttassa sahajātaṃ, purejātaṃ, parāmāsasampayutto ca, parāmāsavippayutto ca dhammā parāmāsavippayuttassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ.
Na hetuyā satta, nārammaṇe satta, nādhipatiyā satta nānantare satta, na samanantare satta, na sahajāte pañca, na aññamaññe pañca, na nissaye pañca, na upanissaye satta, na purejāte cha, na pacchājāte satta, sabbattha satta, na magge satta, na sampayutte pañca, na vippayutte cattāri, no atthiyā cattāri, no natthiyā satta, no vigatesatta, no avigate cattāri. Hetupaccayā nārammaṇe cattāri, na adhipatiyā cattāri, na anantare cattāri, na samanantare cattāri, na aññamaññe dve, na upanissaye cattāri, sabbattha cattāri, na magge cattāri, na sampayutte dve, na vippayute dve, no natthiyā cattāri, no
[BJT Page 934] [\x 934/]
Vigate cattāri, na hetupaccayā ārammaṇe cattāri, adhipatiyā pañca, (anuloma mātikā kātabbā. ) Avigate satta.
Parāmāsasampayutta dukaṃ niṭṭhitaṃ. [PTS Page 350] [\q 350/]
53. Parāmāsa parāmaṭṭha dukaṃ
Parāmāsañceva parāmaṭṭhaṃ ca dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso dhammo uppajjati hetu paccayā, parāmāsaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhā-. Parāmaṭṭhañceva no ca parāmāsaṃ dhammaṃ paṭicca parāmaṭṭhañveva no ca parāmāso-. Hetu-. Parāmaṭṭhañceva no ca parāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhṛ cittasamuṭṭhānaṃ, dve-. Paṭisandhikkhaṇe, yāva ajjhattikā mahābhūtā, parāmaṭṭhañceva no ca parāmāsaṃ dhammaṃ-. Parāmāso ceva parāmaṭṭho ca-. Hetu-. Parāmaṭṭhe ceva no ca parāmāso-, khandhe paṭicca parāmāso, parāmaṭṭhañceva no ca parāmāsaṃ parāmāso ceva parāmaṭṭho ca parāmaṭṭho ceva no ca parāmāso dhammo-. Hetu-. Parāmaṭṭhañceva no ca parāmāsaṃ ekaṃ khandhaṃ paṭicca tayā khandhā, parāmāso ca cittasamuṭṭhānañca-, dve-.
Parāmāsañceva parāmaṭṭhañca parāmaṭṭhañceva no ca parāmāsaṃ ca dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso dhammo uppajjati hetu-. Parāmaṭṭhañceva no ca parāmāsaṃ ekaṃ khandhañca parāmāsañca paṭicca tayo khandhā cittasamuṭṭhā-. Dve-. (Saṃkhittaṃ. ) (Sabbevārā yathā parāmāsa dukaṃ, evaṃ kātabbaṃ. Ninnānākaraṇaṃ. [PTS Page 351 [\q 351/] ]
Parāmaṭṭho ceva no ca parāmāso dhammo parāmaṭṭhassa ceva no ca parāmāsassa dhammassa hetu-. Parāmaṭṭhā ceva no ca parāmāsā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānā-. Hetu-. Paṭisandhi. Parāmaṭṭho ceva no ca parāmāso dhammo parāmāsassa ceva parāmaṭṭhassa ca hetu-. Parāmaṭṭhā ceva no ca parāmāsā hetu parāmāsassa hetu pacca-. Parāmaṭṭho ceva no ca parāmāso dhammo parāmasassa ceva parāmaṭṭhassa ca parāmaṭṭhassa ceva no ca parāmāsassa ca hetu-. Parāmaṭṭho ceva no ca parāmāsā hetu sampayuttakānaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhānānañca-. Hetu-.
Parāmāso ceva parāmaṭṭho ca dhammo parāmāsassa ceva parāmaṭṭhassaca-. Ārammaṇa-. Tīṇi. (Ārabbha kātabbāni. Parāmāsa duka sadisaṃ. ) Parāmaṭṭho ceva no ca parāmāso dhammo parāmaṭṭhassa ceva no ca
[BJT Page 935] [\x 935/]
Parāmāsassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha kammaṃ katvā taṃ paccavekkhati, assādeti, taṃ ārabbha rāgo-. Vicikicchā. Uddhaccaṃ, domanassaṃ. Pubbe-. Jhānaṃ-. Ariyā, gotubhuṃ pacca- vedānaṃ pacca-. Pahīna kilesaṃ-. Vikkhamhitaṃ-. Pubbe-. Cakkhuṃ, vatthuṃ, parāmaṭṭhe ceva no ca parāmāso khandhe aniccate-. Domanassaṃ. Dibbena cakkhunā, (yāva āvajjanā sabbaṃ kātabbaṃ. )
Parāmaṭṭho ceva no ca parāmāso parāmāsassa ceva parāmaṭṭhassa ca ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Pubbe-. Jhānā-. Cakkhuṃ, vatthuṃ parāmaṭṭhe ceva no ca parāmāse khandhe assādeti, abhinandati, taṃ ārabbha diṭṭhi-. Parāmaṭṭho ceva no ca parāmāso parāmāsassa ceva parāmaṭṭhassa ca parāmaṭṭhassa ceva no ca parāmāsassaca dhammassa ārammaṇa-. [PTS Page 352] [\q 352/] dānaṃ-. Sīlaṃ-. Uposatha-. Pubbe-. Jhānā-. Cakkhuṃ, vatthuṃ, parāmaṭṭhe ceva no ca parāmāse khandhe aniccato vipassati, assādeti, abhi-. Taṃ ārabbha parāmāso ca sampayuttakā khandhā ca uppajjanti. (Evaṃ itarepi tīṇi, ārabbha kātabbāni. Imaṃ dukaṃ parāmāsa duka sadisaṃ. Lokuttaraṃ yahiṃ na labbhati tahiṃ na kātabbaṃ. )
Parāmāsa parāmaṭṭha dukaṃ niṭṭhitaṃ. [PTS Page 353] [\q 353/]
54. Parāmāsa vippayutta parāmaṭṭha dukaṃ
Parāmasāvippayuttaparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayutta parāmaṭṭho dhammo uppajjati hetu paccayā. Parāmāsavippayuttaṃ parāmaṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamu-. Dve-. Parāmāsa vippayutta aparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayutto aparāmaṭṭho dhammo uppajjati hetu paccayā, (saṃkhittaṃ. ) (Yathā cūlantara duke lokiya dukaṃ, evaṃ kātabbaṃ. Ninnānākaraṇaṃ. )
Parāmāsavippayutta parāmaṭṭhadukaṃ niṭṭhitaṃ.
Parāmāsa gocchakaṃ niṭṭhitaṃ.
55. Sārammaṇa dukaṃ.
Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā, sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Paṭisandhi-. Sārammaṇa dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā, sārammaṇe khandhe paṭicca cittasamuṭṭhā-. Paṭisandhi-. Sārammaṇaṃ
[BJT Page 936] [\x 936/]
Dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca-. Hetu-. Sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca-. Dve-. Paṭisandhi. Anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo-. Hetu. Ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamuṭṭhā-. Kaṭattā-. Upādā-. Anārammaṇaṃ dhammaṃ-. Sārammaṇo-. Hetu-. Paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā, anārammaṇaṃ-. Sārammaṇo ca anārammaṇo ca-. Hetu-. Paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā, mahābhūte paṭicca kaṭattā rūpaṃ, -. Sārammaṇañca anārammaṇañca-. Sārammaṇo dhammo-. Hetu-. Paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve. Sārammaṇañca anārammaṇañca-. Anārammaṇo dhammo-. Hetu-. Sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhā-. Paṭisandhikkhaṇe, sārammaṇañca anārammaṇañca-. Sārammaṇo ca anārammaṇo ca dhammā-. Hetu-. Paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve-. Sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ sārammaṇaṃ dhammaṃ sārammane-. Ārammaṇa-. Sārammaṇaṃ ekaṃ khandhaṃ-. Dve-. Paṭisandhi-. Anārammaṇaṃ dhammaṃ. Sārammaṇo dhammo-. Ārammaṇa-. Paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā sārammaṇañca anārammaṇañca-. Sārammaṇo-. Anārammaṇa-. Paṭisandhikkhāṇe sārammaṇaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā dve-. (Saṃkhittaṃ. )
Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anāntare tīni, samanantare tīṇi sahajāte nava, aññmaññe cha. Nissaye nava, upanissaye tīni, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīni, vippayutte nava, atthiyā nava, natthiyā tīni, vigate tīni, avigate nava.
Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati na hetupaccayā, ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve-. Ahetuka paṭisandhi-. Vicikicchāsahagate uddhaccasahagate khane paṭicca vicikicchā-. Uddhacca-. Moho, sarammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati na hetu-. Ahetuke sārammaṇe khandhe paṭicca cittasamuṭṭhā-. Ahetuka paṭisandhi-. Sārammaṇaṃ dhammaṃ. Sārammaṇo ca anārammaṇo ca-. Na hetu-. Ahetukaṃ sārammaṇaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhā-. Dve-. Ahetuka paṭisandhi. Anārammaṇaṃ dhammaṃ-. Anārammaṇo sa-. Hetu-. Ekaṃ mahābhūtaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ, anārammaṇaṃ dhammaṃ-. Sārammaṇo-. Na hetu-. Ahetuka
[BJT Page 937] [\x 937/]
Paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā, anārammaṇaṃ-. Sārammaṇo ca anārammaṇo ca-. Na hetu-. Ahetuka paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā, mahābhūte paṭicca kaṭattārūpaṃ, sārammaṇañca. Anārammaṇañca-, sārammaṇo-. Na hetu-. Ahetuka paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khanaññca vatthuṃ ca paṭicca tayo khandhā, dve-. Sārammaṇañca anārammaṇañca dhammaṃ-. Anārammaṇo dhammo-. Na hetu-. Ahetuke sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ. Ahetuka paṭisandhikkhaṇe sārammaṇañca anārammaṇañca-. Sārammaṇo ca anārammaṇo ca-. Na hetu-. Ahetuka paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve-. Sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattā-. Sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo-. Nārammaṇa-. Sārammaṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhi-. Anārammaṇaṃ-. Anārammaṇo-. Yāva asaññasattā. Sārammaṇañca anārammaṇañca-. Anārammaṇo-. Nārammaṇa-. Sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhā-. Paṭisandhi-. (Saṃkhittaṃ. )
Na hetuyā nava, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīṇi, na samanantare tīni, na aññamaññe tīṇi, na upanissaye tīni, na purejāte nava, na pacchājāte nava, nāsevanenava, na kamme dve, na vipāke pañca, nāhāre ekaṃ, na indriye ekaṃ, najhāne dve, na magge nava, na sampayutte tīni, na vippayutte dve, no natthiyā tīni, no vigate tīni, hetupaccayā ārammaṇe tīṇi, sahajāte nava, (saṃkhittaṃ. ) Magge nava, avigate nava, (sahajātavāropi paṭiccavāra sadiso. )
Sārammaṇaṃ dhammaṃ paṭiccayā sārammaṇo dhammo uppajjati hetu-. Tīṇi. (Paṭicca sadisā. ) Anārammaṇaṃ dhambmaṃ paccayā anārammaṇo-. Hetu-, ekaṃ mahābhūtaṃ-, mahābhūte paccayā cittasamu-. Kaṭattā-. Upādā-. Anārammaṇaṃ dhammaṃ paccayā sārammaṇo hetu-. Vatthuṃ paccayā sārammaṇā khandhā, paṭisandhikkhaṇe vatthuṃ paccayā sārammaṇā khandhā, anārammaṇaṃ dhammaṃ paccayā sārammaṇo ca anārmaṇo ca dhammā uppajjanti. Hetu-. Vatthuṃ paccayā sārammaṇā khandhā, mahābhūte paccayā cittasamuṭṭhā-. Paṭisandhi-. Sārammaṇañca anārammaṇañca dhammaṃ-. Sārammaṇo-. Hetu-. Sārammaṇaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve-. Paṭisandhi-. Sārammaṇañca anārammaṇañca-.
[BJT Page 938] [\x 938/]
Anārammaṇo-. Hetu-. Sārammaṇe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, paṭisandhi-. Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti. Hetu-. Sārammaṇaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve-. Sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhā-. Paṭisandhi-.
Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā, sārammaṇaṃekaṃ khandhaṃ paccayā tayo khandhā, dve-. Paṭisandhi-. Anārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo ārammaṇa- cakkhāyatanaṃ paccayā cakkhu-. Kāyāyatanaṃ paccayā kāya-, vatthuṃ paccayā sārammaṇā khandhā. Paṭisandhi. Sārammaṇañca anārammaṇañcadhammaṃ paccayā sārammaṇo dhammo-. Ārammaṇa-. Cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkāyatanañca paccayā tayo khandhā, dve-. Kāyaviññāṇasahagataṃ sārammaṇaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve-. Paṭisandhi. (Saṃkhittaṃ. ) Hetuyānava, ārammaṇe tīṇi, adapatiyā nava, anantare tīṇi, samanantare tīni, sajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīni, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīni, vippayutte nava, atthiyā nava, natthiyā tīni, vigate tīṇi, avigate nava,
Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati na hetu paccayā tīni, (paṭiccavāra sadisaṃ. ) Anārammaṇaṃ dhammaṃ paccayā anārammaṇo-. Na hetupaccayā, ekaṃ mahābhūtaṃ-. Asaññasattānaṃ ekaṃ mahābhūtaṃ-. Anārammaṇaṃ dhammaṃ-. Sārammaṇo dhammo na hetupaccaya, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā sārammaṇā khandhā paṭisandhi. Vatthuṃ paccayā vicikicchā-. Uddhacca-. Moho, anārammaṇaṃ dhammaṃ-. Sārammaṇo ca anārammaṇo ca-. Na hetu-. Vatthuṃ paccayā sārammaṇā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ-. Paṭisandhi-. Sārammaṇañca anārammaṇañca-. Sārammaṇo dhammo-. Na hetupaccayā, cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā, dve-. Kāyaviññāṇasahagataṃ sārammaṇaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhādve-. Paṭisandhi-. Sārammaṇañca anārammaṇañca anārammaṇo-. Na hetu-. Sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhā-. Paṭisandhi-. Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā-. Na hetu-. Sārammaṇaṃ ekaṃ
[BJT Page 939] [\x 939/]
Khandhañca vatthuṃ ca paccayā tayo khandhā, dve-. Sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ-. Paṭisandhikkhaṇe, sārammaṇaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve-. Sārammaṇe khandhe ca mahābhūte ca paccayā kaṭattā-. (Saṃkhittaṃ. )
Na hetuyā nava, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīṇi, na samanantare tīṇi, na aññamaññe tīni, na upanissaye tīni, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme cattāri, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, na jhāne cattāri, na magge nava, na sampayutte tīni, na vippayutte dve, no natthiyā tīṇi, no vigate tīṇi, hetu paccayā nārammaṇe tīṇi. Nādhipatiyā nava, (saṃkhittaṃ. ) Na hetupaccayā ārammaṇe tīni, ānantare tīni, samanantare tīni, sahajāte nava, (saṃkhittaṃ. ) Magge tīṇi, avigate nava.
(Nissayavāro paccayāvāra sadiso. )
Sārammaṇaṃ dhammaṃ saṃsaṭṭho sārammaṇo dhammo uppajjati hetupaccayā. Sārammaṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā dve khandhā, hetuyā ekaṃ, ārammaṇe ekaṃ adhipatiyā ekaṃ, sabbattha ekaṃ, avigate ekaṃ.
Sārammaṇaṃ dhammaṃ saṃsaṭṭho sārammaṇo dhammo-. Na hetu-. Ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve-. Vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho moho, (saṃkhittaṃ. ) Na thatuyā ekaṃ, nādhipatiyā ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, nāsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, (evaṃ itare dve, gaṇanāpi sampayuttavāropi kātabbā. )
Sārammaṇo dhammo sārammaṇassa hetu-. Sārammaṇā hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo, paṭisandhi-. Sārammaṇo dhammo anārammaṇassa hetu-. Sārammaṇā hetu cittasamuṭṭhānānaṃ hetu-. Paṭisandhi-. Sarammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa hetupacca-. Sārammaṇā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca hetu-. Paṭisandhi-. Sārammaṇo dhammo sārammaṇassa ārammaṇapacca-. Dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ paccavekkhati. Assādeti, ahi-. Taṃārabbha -pe- domanassaṃ-. Pubbesuci-. Jhānā-. Ariyā-. Gotubhaṃ-. Vodānaṃ-. Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhati, phalaṃ pacca-. Pahīnakilesaṃ-. Vikkhamhita-.
[BJT Page 940] [\x 940/]
Pubbe samudā-. Sārammaṇe khandhe aniccato-. Domanassaṃ uppajjati, cetopariyañāṇena sārammaṇacittasamaṅgissa akākāsānañcā-. Ākiñcāññā-. Sārammaṇā khandhā iddhi-. Coto-. Pubbe-. Yathā-. Anāgataṃ-. Ārajjanāya āramamaṇa-. Anārammaṇo dhammo sārammaṇassa-. Ārammaṇa-. Ariyā nibbānaṃ pacca-. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa āravajjanāya ārammaṇa-. Cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ-. Dibbena cakkhunā rūpaṃ-. Dibbāyasota-. Rūpāyatanaṃ cakkhaṃ-. Phoṭṭhabbāyatanaṃ kāya-. Anārammaṇā khandhā iddhi-. Pubbeni-. Anāgataṃ-. Āvajjanāya ārammaṇa-.
Sārammaṇo dhammo sārammaṇassa adhipatā-. Ārammaṇādhipati sahajātādhipati-. Ārammaṇādhipati: dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ garuṃ katvā paccavekkhati, assādeti, taṃ garuṃ katvā rāgo-. Diṭṭhi-. Pubbe-. Jhānā-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ-. Phalaṃ garuṃ-. Sārammaṇe khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo-. Diṭṭhi-. Sahajātādhipati sārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipati-. Sārammaṇo dhammo anārammaṇassa-. Adhipati-. Sahajātādhipati sārammaṇādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipati-. Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca adhipati-. Sahajātādhipati sārammaṇādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Adhipati-. Anārammaṇo dhammo sārammaṇassa. Ārammaṇādhipati ariyā nibbānaṃ garuṃ katvā pacca-. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipati-. Cakkhuṃ, vatthuṃ garuṃ katvā assādeti, ahi0. Taṃ garuṃ katvā, rāgo-. Diṭṭhi-.
Sārammaṇo dhammo sārammaṇassa-. Anantarapacca. Purimā purimā sārammaṇā -pephalasamāpattiyā anantarapacca-. Sāmanantarapacca-. Sahajātapacca-. Satta (paṭiccavāre sahajāta sadisaṃ. ) Aññamaññapacca-. (Paṭiccavāre aññamañña sadisaṃ, )cha. Nissayapacca-. Satta, (paṭiccavāre nissaya sadiso, ) upanissayapacca-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-. Saddhaṃ upanissāya dānaṃ deti, mānaṃ jappeti, diṭṭhiṃ-. Sīlaṃ, paññaṃ, patthanaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, upanissāya dānaṃ deti, samāpattiṃ uppādeti, pāṇaṃ hanti, saṅghaṃ bhindati, saddhā, paññā, rāgo, patthanā, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, saddhāya. Patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa maggassa, phalaṃ samāpattiyā upanissaya-, anārammaṇo dhammo sārammaṇassa-. Upanissaya-, ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-, utuṃ, bhojanaṃ, senāsanaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, pāṇaṃ hanti, saṅghaṃ
[BJT Page 941] [\x 941/]
Bhindati, utuṃ, bhojanaṃ, senāsanaṃ-. Saddhāya patthanāya kāyikassa sukhassa, kāyikassa dukkhassa maggassa, phalasamāpattiyā upanissaya-. Anārammaṇo dhammo sārammaṇassa-. Purejāta-. Ārammaṇa purejātaṃ, vatthu purejātaṃ, - ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ uppajjati, dibbena cakkhunā, dibbāya sotadhātu-, rūpāyatanaṃ cakkhu-. Phoṭṭhabbāyatanaṃ kāya-. Vatthupure-. Cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāya-. Vatthu sārammaṇānaṃ khandhānaṃ purejāta-.
Sārammaṇo-. Anārammaṇassa-. Pacchājāta-. Ekaṃ, sārammaṇo sārammaṇassa āsevana-. Ekaṃ, sārammaṇo sārammaṇassa kamma-. Sahajātā, nānākhaṇikā, - sahajātā sārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kamma-. Nānākhaṇikā sārammaṇā cetanā vipākānaṃ khandhānaṃ kamma-. Sārammaṇo anārammaṇassa kamma-. Sahajātā, nānākhaṇikā, - sahajātā sārammaṇā cetanā cittasamuṭṭhānānaṃ-. Kamma-. Nānākhaṇikā, sārammaṇā cetanā kaṭattā rūpānaṃ kamma-. Sārammaṇo sārammaṇassa ca anārammaṇassa ca kamma-. Sahajātā nānākhaṇikā, sahajātā sārammaṇā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Kamma-. Nānākhaṇikā sārammaṇā cetanā vipākānaṃ khandhānaṃ kaṭattā, kamma-.
Sārammaṇo dhammo sārammaṇassa dhammassa vipāka pacca-. Tīṇi, sārammaṇo sārammaṇassa āhāra pacca-. Tīni, anārammaṇo dhammo anārmaṇassa āhāra pacca-. Kabaḷīkāro āhāro imassa kāyassa āhāra-. Sārammaṇo sārammaṇassa indriya pacca-. Tīni, anārammaṇo dhammo anārammaṇassa indriya-. Rūpajīvitindriyaṃ kaṭattā-. Indriya pacca-. Anārammaṇo sārmaṇassa indriya pacca-. Cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa indriya pacca- ārammaṇo ca anārammaṇo ca- sārammaṇassa indriya paccacakkhundriyañca cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriya pacca-. Kāyindriyañca kāyaviññāṇañca-. Sārammaṇo sārammaṇassa jhānaṃ pacca. Tīni. Magga pacca. Tīni. Sampayutta pacca-. Ekaṃ, sārammaṇo anārammaṇassa dhammassa vippayutta-. Sahajātaṃ, pacchājātaṃ-. (Saṃkhittaṃ. ) Anārammaṇo sārammaṇassa vippayutta pacca-. Sahajātaṃ, purejātaṃ-. Sahajātaṃ. Paṭisandhikkhaṇe vatthu sārammaṇānaṃ khandhānaṃ vippayutta-. Purejātaṃ cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāya-. Vippayutta-.
Sārammaṇo dhammo sārammaṇassa dhammassa atthi pacca-. Sārammaṇo eko khandho tiṇṇannaṃ-. Paṭisandhi-. Sārammaṇo anārammaṇassa atthi-. Sahajātaṃ, pacchājāta-. (Saṃkhittaṃ. ) Sārammaṇo sārammaṇassa
[BJT Page 942] [\x 942/]
Ca ānarammaṇassa ca atthi. (Paṭicca sadisaṃ. ) Anārammaṇo dhammo anārammaṇassa dhammassa atthi. Ekaṃ mahābhūtaṃ-. Yāva asañññasattā. Anārammaṇassa dhammassa atthi. Ekaṃ mahābhūtaṃ-. Yāva asaññasattā. Anārammaṇo sārammaṇassa atthi. Sahajātaṃ purejātaṃ, -sahajātaṃ paṭisandhikkhaṇe, vatthu sārammaṇānaṃ khandhānaṃ atthi-. Purejātaṃ cakkhuṃ-. Vatthuṃ aniccato-. Domanassaṃ-. Dibbena cakkhunā, dibbāya sota-. Rūpāyatanaṃ cakkhu-. Phoṭṭhabbāyatanaṃ kāya-. Cakkhāyatanaṃ cakkhuviññāṇa-. Kāyāyatanaṃkāya-. Vatthu sārammaṇānaṃ khandhānaṃ atthi-. Sārammaṇo ca anārammaṇo ca-. Sārammaṇassa atthi-. Sahajātaṃ, purejātaṃ, - sahajāto cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ-. Dve-. Kāyaviññāṇasahagato sārammaṇo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi-. Dve-. Paṭisandhikkhaṇe sārammaṇo ca anārammaṇo ca anārammaṇassa atthi-. Sahajātaṃ pacchājātaṃ, āhāraṃ, indriyaṃ-. Sahajātā sārammaṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ atthi-. Paṭisandhi-. Pacchājātā sārammaṇā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthi-. Pacchājātā sārammaṇā khandhā ca rūpajīvitindriyañca kaṭattā atthi-.
Hetuyā tīni, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīni, vipāke tīṇi, āhāre cattāri, indraye cha, jhāne tīni, magge tīni, sampayutte ekaṃ, vippayutte dve, atthiyā satta natthiyā ekaṃ vigate ekaṃ, avigate satta.
Sārammaṇo sārammaṇassa ārammaṇa-. Sahajāta-. Upanissaya pacca-. Kamma pacca-. Sārammaṇo anārammaṇassa sahajāta-. Pacchajāta. Kamma pacca-. Sārammaṇo sārammaṇassaca anārammaṇassa ca sahajāta-. Kamma pacca-. Anārammaṇo sārammaṇassa ca anārammaṇassa ca sahajāta-. Kamma pacca-. Anārammaṇo anārammaṇassa sahajāta-. Āhāra-. Indriya, pacca-. Anārammaṇo sārammaṇassa ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta pacca-. Sārammaṇo ca anārammaṇo ca-. Sārammaṇassa sahajātaṃ, purejātaṃ, sārammaṇo ca anārammaṇo ca-. Anārammaṇassa sahajāta-. Pacchājātaṃ, āhāraṃ, indrayaṃ.
Na hetuyā satta, nārammaṇe satta, -pe- na samanantare satta, na sahajāte cha, na aññamaññe cha, na nissaye cha, na upanissaye satta, na purejāte satta, na pacchājātesatta, -pe- na magge satta, na sampayutte cha, na vippayutte pañca, no atthiyā cattāri, no natthiyā satta, ne vigate satta, no
[BJT Page 943] [\x 943/]
Avigate cattāri, hetu paccayā nārammaṇe tīṇi, nādhi, -pe- na samanantare tīni, na aññamaññe ekaṃ, na upanissaye tīni, -pe-. Na magge tīni, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā tīni, no vigate tīṇi na hetupaccayā ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, (anuloma mātikā kātabbā. ) Avigate satta.
Sārammaṇa dukaṃ niṭṭhitaṃ.
56. Citta drakaṃ.
Cittaṃ ṃ dhammaṃ paṭicca no citto dhammo uppajjati hetu paccayā, cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca-. Paṭisandhikkhaṇe, cittaṃ paṭicca sampayuttakā khandhākaṭattā ca-. No cittaṃ dhammaṃ paṭicca no citto dhammo-. Hetu-. No cittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhā-. Dve khandhe paṭicca eko khandho cittasamuṭṭhā-. Paṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca-. No cittaṃ dhammaṃ paṭicca citto dhammo uppajjati hetu-. No citte khandhe paṭicca cittaṃ. Paṭisandhikkhaṇe, no citte khandhe paṭicca cittaṃ, vatthuṃpaṭicca cittaṃ. No cittaṃ dhammaṃ-. Citto ca no citto ca dhammā-. Hetu-. No cittaṃ ekaṃ khandhaṃ paṭiccadve khandhā, cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe-. Paṭisandhikkhaṇe no cittaṃ ekaṃ khandhaṃ paṭicca dve khandho, cittañca kaṭattā ca-. Dve khandhe paṭicca eko khandho cittañca kaṭattā ca-. Paṭisandhikkhaṇe, vatthuṃ paṭicca cittaṃ, sampayuttakā ca khandhā, cittañca no cittañca dhammaṃ paṭicca no citto dhammo uppajjati hetu-. Cittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā-. Cittasamuṭṭhā-. Dve-. Paṭisandhikkhaṇe, no cittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve-, paṭisandhikkhaṇe cittañca vatthuñca paṭicca no cittā khandhā.
Cittaṃ dhammaṃ paṭicca no citto dhammo. Ārammaṇa-. Cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe, no cittaṃ dhammaṃ-. No citto dhammo-. Ārammaṇa-. No cittaṃ ekaṃ khandhaṃ paṭicca dve khandhā-. Dve khandhe-. Paṭisandhi-. Vatthuṃ paṭicca khandhā, no cittaṃ dhammaṃ-. Citto dhammo. Ārammaṇa-. No citte khandhe paṭicca cittaṃ, paṭisandhikkhaṇe no citte khandhe paṭicca cittaṃ.
[BJT Page 944] [\x 944/]
Paṭisandhikkaṇe vatthuṃ paṭicca cittaṃ, no cittaṃ dhammaṃ-. Citto ca no citto ca dhammā. Ārammaṇa-. No cittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe paṭicca-. Paṭisandhikkhaṇe, no cittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe paṭicca-. Paṭisandhikkhaṇe, no cittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe-. Paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā cittañca no cittañca dhammaṃ-. No citto dhammo-. Ārammaṇa-. No cittaṃ ekaṃkhanaññca cittañca paṭicca dve khandhā, dve khandhe-. Paṭisandhikkhaṇe cittañca vatthuñca paṭicca no cittā khandhā, (saṃkhittaṃ. )
Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejajāte pañca, āsevane pañca, kamme pañca vipāke pañca, āhare pañca, indriye pañca, jhane pañca, magge pañca, sampayutta pañca, vippayutte pañca, atthiyā pañca, natthiyā pañca, vigate pañca, avigate pañca.
Cittaṃ dhammaṃ paṭicca no citto dhammo uppajjati na hetupaccayā, ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, ahetuka paṭisandhikkhaṇe cittaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho, no cittaṃ dhammaṃ- no citto na hetu- ahetukaṃ no cittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānaṃ- dve khandhe sahetuka paṭisandhi, yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāuddhaccamoho.
No cittaṃ dhammaṃ paṭicca citto dhammo- na hetu- ahetuka no citto khandhe paṭicca cittaṃ, ahetuka paṭisandhikkhaṇe no citte khandhe paṭicca cittaṃ ahetuka paṭisandhikkhaṇe, vatthuṃ paṭicca cittaṃ, no cittaṃ dhammaṃ- citto ca no citto ca-na hetu- ahetukaṃ no cittaṃ ekaṃ khandhaṃ paṭicca dve khandhā. Cittañca citta samuṭṭhānañca- dve khandhe- ahetuka paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā cakhandhā, cittañca no cittañca dhammaṃ- no citto dhammo- na hetu- ahetukaṃ no cittaṃ ekaṃ khandhañca cittañca paṭicca dve. Khandhā cittasamuṭṭhādve khandhe, ahetuka paṭisandhikkhaṇe, no cittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve- ahetuka
[BJT Page 945] [\x 945/]
Paṭisandhikkhaṇe cittañca vatthuñca paṭicca no cittā khandhāvicikicchāsahagataṃ uddhaccasahagataṃ cittañca sampayuttake khandhe ca paṭicca vicikicchā- uddhacca- moho.
Cittaṃ dhammaṃ paṭicca no citto dhammo uppajjati nārammaṇa paccayā, cittaṃ paṭicca cittasamuṭṭhā- paṭisandhi- no cittaṃno citto dhammo- nārammaṇa- no citte khandhe paṭicca cittasamuṭṭhāpaṭisandhi- yāva asaññasattā, cittañca no cittañca dhammaṃ no citto dhammo- nārammaṇa- cittañca sampayuttake khandhe ca paṭicca cittasamuṭṭhānaṃ- cittasamuṭṭhānaṃ- cittañca mahābhūte ca paṭicca cittasamuṭṭhā- paṭisandhikkhaṇe cittañca sampayuttake khandhe ca paṭicca kaṭattā rūpaṃ, cittañca mahābhūte ca paṭicca kaṭattā rūpaṃ.
No cittaṃ dhammaṃ- no citto dhammo- nādhipatipaccayā, nānannara paccayā -pe- na upanissaya paccayā, tiṇi. Na purejāta paccayā. Arūpe cittaṃ paṭicca sampayuttakā khandhā, cittaṃ paṭicca cittasamuṭṭhā- paṭisandhikkhaṇe, cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca-
No cittaṃ dhammaṃ- no citto dhammo- na purejātaarūpe no cittaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dveno citto khandhe paṭicca cittasamuṭṭhā- paṭisandhiyāva asaññasattā- no cittaṃ dhammaṃcitto dhammo- na purearūpe no citte khandhe paṭicca cittaṃ, paṭisandhi- vatthuṃ paṭicca cittaṃ- no cittaṃ dhammaṃcitto ca no citto ca- na purejāta- arūpe no cittaṃ haekaṃ khandhaṃ paṭicca dve khandhā. Cittañca, paṭisandhikkhaṇe vatthūṃ paṭicca cittaṃ sampayuttakā ca khandhā. Cittañca no cittañca dhammaṃ- no citto dhammo na purejāta- arūpe no cittaṃ ekaṃ khandhagñca cittañca paṭicca dve khandhā, dveno citte khandhe ca cittañca paṭica cittasamuṭṭhānaṃ- cittañca mahābhūte ca paṭicca cittasamuṭṭhāpaṭisandhikkhaṇe, citaññca vatthuṃca paṭicca no cittā khandhāpaṭisandhikkhaṇe, cittañca sampayuttake khandhe ca paṭicca kaṭattā rūpaṃ, cittañca mahābhūte ca paṭicca kaṭattā rūpaṃ, na pacchājātana āsevana paccayā, na kamma paccayā. Cittaṃ paṭicca sampayuttakā cetanā.
No cittaṃ dhammaṃ- no citto dhammo- na kamma- no citte khandhe paṭicca sampayuttakā cetanā, bāhiraṃ, āhāra, utu- [T - 27]
[BJT Page 946] [\x 946/]
Cittañca no cittañca- no citto dhammo- na kamma- no citte khandhe ca cittañcaphaṭicca sampayuttakā cetanā- (saṃkhittaṃ)
Na hetuyā pañca, nārammaṇe tīṇi. Nādhipatiyā pañca, nānantare tīṇi, na samanantare tiṇi, na aññamaññe tiṇi. Na upanissaye tiṇi. Na purejāta pañca, na paccājāte pañca, nāsevane pañca, na kamme tiṇi. Na vipāke pañca, nāhāre ekaṃ, na indriye ekaṃ, na jhāne pañca, na magge pañca, na sampayutte tiṇi, na vippayutte pañca, no natthiyā tiṇi, no vigate tiṇi, hetupaccayā nārammaṇe tiṇi, nādhipatiyā pañca, (saṃkhittaṃ)
Na hetupaccayā ārammaṇe pañca, anantare pañca, sabbattha pañca, magge tiṇi, avigate pañca, (sahajātavāro paṭiccavāra sadiso)
Cittaṃ dhammaṃ paccayā no citto dhammo uppajjati hetupaccayā cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañcapaṭisandhi no cittaṃ dhammaṃ- no citto dhammo- hetu- no cittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhā- dve khandhe, paṭisandhi yāva mahābhūtā vatthuṃ pacacyā no cittā khandhā, no cittaṃ dhammaṃcitto dhammohetu- no citte khandhe paccayā cittaṃ, vatthuṃ paccayā cittaṃ, paṭisandhikkhatṇa no citte khandhe paccayā cittaṃ, paṭisandhikkhaṇe, vatthuṃ paccayā cittaṃ. No cittaṃ dhammaṃcittañca no cittañca dhammā- hetu- no cittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca cittasamuṭṭhānañca- dve khandhe- vatthuṃ paccayā cittañca sampayutatakā khandhā ca, paṭisandhikkhaṇe no cittaṃ ekaṃ khandhaṃ paccayā dve khandhā. Cittañca kaṭattā cadve khandhepaṭisandhikkhaṇe- vatthuṃ paccayā cittañca sampayuttakā khandhā ca, cittañca no cittañca dhammaṃ- no citto dhammohetuno cittaṃ ekaṃ khandhagñca cittañca phaccayā, dve khandhā cittasamuṭṭhānaṃ, dve- cittañca vatthuṃ ca paccayā no cittā khandhā. Paṭisandhikkhaṇe, no cittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, kaṭattā cadve- paṭisandhikkhaṇe- cittañca vatthuṃ ca paccayā no cittā khandhā.
Cittaṃ dhammaṃ paccayā no citto dhammo- ārammaṇe- ekaṃ. (Paṭicca sadisaṃ. ) No cittaṃ dhammaṃ- no citto dhammoārammaṇa-
[BJT Page 947] [\x 947/]
No cittaṃ ekaṃ khandhaṃ paccayā dve khandhāpaṭisandhikkhaṇevatthuṃ paccayā no cittā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇa sahagatā khandhā, kāyāyatanaṃ paccayā kāyaviññāṇavatthuṃ paccayā no cittā khandhā, no cittaṃ dhammaṃ- citto dhammoārammaṇa, no citte khandhe paccayā chittaṃ, vatthuṃ paccayā cittaṃ, paṭisandhikkhaṇe no citte khandhe paccayā citataṃ, paṭisandhikkhaṇe vatthūṃ paccayā cittaṃ cakkhāyatanaṃ paccayā cukkhuviññāṇaṅ, kāyāyatanaṃ paccayā kāyavi- no citataṃ dhammaṃcitto ca no citto ca- ārammaṇe no cittaṃ ekaṃ khandhaṃ paccayā dve khandhā, cittañca dve khandhevatthūṃ paccayā cittañca sampayuttakā khandhā ca paṭisandhikkhaṇe, vatthuṃ paccayā cittañca sampayuttakā khandhā ca, cakkhāyatanaṃ paccayā cakkhu viññāṇaṃ, sampayuttakā khandhā ca kāyātanaṃ.
Cittañca no cittañca dhammaṃ- no citto dhammo- ārammaṇa paccayā, no cittaṃ ekaṃ khandhagñca cittañca paccayā dve khandhā, dve cittañca vatthuṃ paccayā no cittā khandhṛ, phaṭisandhikkhaṇe, cittañca vatthuṃ ca paccayā no cittā khandhā, cakkhāyatanañca cakkhuviññāṇagñca paccayā cakkhuviññāṇasahagatā khandhā. Kāyāyatanañca(saṃkhittaṃ) hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca, sabbattha pañca, avigate pañca, cittaṃ dhammaṃ paccayā no citto dhammo- na hetu, - ahetukaṃ cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānaṃ ahetukapaṭisandhivicikicchā- uddhachcasahagataṃ cittaṃ paccayā vicikicchā- uddhaccamoho.
No cittaṃ dhammaṃ paccayā no citto dhammo- na hetuahetukaṃ no cittaṃ ekaṃ khandhaṃ paccayā dve khandhā citatasamuṭṭhā- dveahetuka paṭisandhi, va asaññasattā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṣahagatā khandhā, kāyāyatanaṃ paccayā kāyaviññāṇavatthūṃ paccayā ahetukā no cittā khandhā, vicikicchṛsahagate uddhachcakhandhe ca vatthūṃ ca paccayā vicikicchṛuddhachca- moho no cittaṃ dhammaṃ- citto dhatmmā- na hetupaccayā, ahetuke no citte khandhe paccayā cittaṃ, vatthūṃ paccayā cittaṃ, cakkhṛyatanaṃ paccayā cakkhuviññāṇaṅ, kāyāyatanaṃ paccayā- no cittaṃ dhammaṃcitto ca no citto ca dhammā- na hetupaccayā- ahetukaṃ no cittaṃ ekaṃ khandhaṃpaccayā dve khandhā citaññca, cittasamuṭṭhānañca, dve khandhe vatthūṃ paccayā cittañca sampayuttakā khandhā ca,
[BJT Page 948] [\x 948/]
Ahetukapaṭisandhi -pe- ahetuka paṭisandhikkhaṇe vatthuṃ paccayā cittañca sampayuttakā ca khandhā, cakkhāyatanaṃ paccayākāyāyatanaṃ-
Cittañca no cittañca dhammaṃ paccayā no citte dhammo- na hetuahetukaṃ no cittaṃ ekaṃ khandhagñca cittañca paccayā dve. Khandhā, cittasamuṭṭhānañca, dve khandhecittañca vatthuṃ ca paccayā no cittā khandhṛ, ahetukapaṭisandhikkhaṇe, cittañca vatthuṃ capaccayā no cittā khandhṛ, cakkhṛyatanañca cakkhūviññāṇagñca paccayā cakkhūviññāṇasahagatākhandhā, kāyāyatanañcavivikicchṛsahate uddhachcasahagate khandhe ca cittañca paccayā, vicikicchāsahagato udhdhacca- moho (saṃkhittaṃ)
Na hetuyā pañca, nārammaṇe tiṇi, nādhīpatiyā pañca, nānantare tiṇi, na samanantare tiṇi. Na aññamaññe tiṇi, na upanissaye tiṇi. Na purejāte pañca, na pacchājāte pañca, nāsevane pañca, na kamme tīṇi. Na vipāke pañca, nāhāre ekaṃ, na indriye ekaṃ, na jhṛne pañca, na magge pañca, na sampayutte tīṇi, na vippayutte pañca, no natthīyā tiṇi, no vigate tīṇi. Hetupaccayā nārammaṇe tiṇi. Ṇādhipatiyā pañca, (saṃkhīttaṃ) na hetupaccayā ārammaṇe pañca, na anantare pañca, sabbattha pañca, magge tiṇi, avigate pañca, (nissayavāro paccayāvāra sadiso)
Cittaṃ dhammaṃ saṃsaṭṭho no citto dhammo uppajjati hetupaccayā, cittaṃ saṃsaṭṭhā sampayuttakā khandhā, paṭisandhikkhaṇe no cittaṃ dhammaṃ saṃsaṭṭho no citto dhammohetu- no cittaṃ ekaṃ khandhaṃ saṃsaṭṭho no citto dhammo- hetuno cittaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe saṃsaṭṭho eko khandho, paṭisandhino cittaṃ dhammaṃ- citto dhammo- hetu, no citte khandhe saṃsaṭṭhaṃ cittaṃ, paṭisandhino cittaṃ dhammaṃ saṃṭṭho citto ca no citto ca dhammāhetunocittaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, cittañca, dve khandhe, paṭisandhi.
Cittañca no cittañca dhammaṃ saṃsaṭṭho no citto dhammohetupaccayā no cittaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khande- paṭisandhi- (saṃkhittaṃ) hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca, sabbattha pañca, avigate pañca, (saṃkhittaṃ) na hetuyā pañca, nādhipatiyā pañca, na purejāta pañca, na pacchājāta pañca, nāsevane pañca, na kamme tiṇi. Na vipāke pañca, na vippayutte pañca, (evaṃ itare dve gaṇanāpi sampayuttavāropi sabbe kātabbā)
[BJT Page 949] [\x 949/]
No citto dhammo cittassa dhammassa hetupacca- no cittā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānāñca rūpānaṃ hetupaṭisandhikkhaṇe no citto dhammo cittassa- hetu- no cittā hetu cittassa hetupacca, paṭisandhi- no citto dhammo cittassa ca no cittassa ca dhammassa hetu- no cittā hetu sampayuttakānaṃ khandhānaṃ ca cittasamuṭṭhānānañca rūpānaṃ hetupaṭisandhi-
Citto dhammo cittassa- ārammaṇa pacca- cittaṃ ārabbha cittaṃ uppajjati (mulā kātabbā) cittaṃ ārabbha no cittā khandhā uppajjanti (mūlaṃ) cittaṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti no citto dhammo no cittassa- ārammaṇadānaṃ datvā, sīlaṃ- upesatha kammaṃ katvā- taṃ paccaassāseti, abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, pubbe suciṇṇāni- jhānā vuṭṭha- ariya maggā vuṭṭhahitvā maggaṃ pacca- phalaṃ pacca- nibbānaṃ paccanibbānaṃ gotrabhussa, vodānassa, maggassa, phaḷassa āvajjanāya ārammaṇaya- ariyā no cittaṃ- pahīna kilesaṃ paccavikkhambitapubbe samu- cakkhuṃ vatthuṃ no citte khandhe aniccatodomanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ, dibbāya sota- cetopariya ñāṇena-no citatsamaṅgissa, akāsānañcāyatanaṃakiñcaññāyatanaṃrūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ no cittā khandhā iddhicetopubbe- yathāanāgataṃāvajjanāya ārammaṇa-
No citto dhammo cittassa dhammassa ārammaṇa- dānaṃ datvā, (paṭhama gamana sadisaṃ nittānārakaraṇaṃ imaṃ nānaṃ) rūpāyatanaṃ cakkhu viññāṇaṣsa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, no cittā khandhā iddhividha, -pe- āvajjanāya ārammaṇa- no citto dhammo cittassa ca no cittassa ca- ārammaṇa- dānaṃ datvā, (yaṭhama gamana sadisaṃ nintānārakaṇaṃ imaṃ nānaṃ) rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ, phoṭṭhabbāyatanaṃ kāya- no cittā khandhā iddhi- āvajjanāya ārammaṇacitto ca no citto ca dhammā cittassa dhammassa ārammaṇa- cittañca sampayuttake khandhe ca ārambha cittaṃ- tiṇi.
Citto dhammo cittassa- adhipati- ārammaṇādhipati cittaṃ garuṃ katnā cittaṃ uppajjati, citto dhammo no cittassaadhipatiārammaṇādhi- sahajātādhi- ārammaṇādhi- cittaṃ garuṃ katvā no cittā khandhā uppajjanti, sahajatādhipati cittādhipati sampayuttakānaṃ
[BJT Page 950] [\x 950/]
Khandhānaṃ cittasamuṭṭhā-. Adhipati. Citto dhammo cittassa ca no cittassa ca adhipati, ārammaṇādhipati cittaṃ garuṃ katvā cittañca sampayuttakā khandhā ca uppajjanti. No citto dhammo no cittassa adhi-. Ārammaṇādhi. Sahajātādhi-. Ārammaṇādhi-. Dānaṃ-. Sūlaṃ-. Uposatha kammaṃ-. Taṃ garuṃ katvā paccavekkhati, assādeti, abhinandati, taṃ garuṃ katvā rāgo. Diṭṭhi uppaja-. Pubbe, jhānā, ariyā maggā, phalaṃ, nibbānaṃ garuṃ katvā, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhi-. Cakkhuṃ, vatthuṃ, no citte khandha garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi, sahajātādhipati no cittadhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Adhi-.
No citte dhammo cittassa-. Adhipati, (dvepi gamanā paṭhama gamana sadisaṃ. Ninnānākaraṇaṃ, ) ārammaṇādhipati sahajātādhipati kātabbā. Citto ca no citto ca dhammā cittassa adhi-. Ārammaṇādhi-. Tīṇipi garukārammaṇā kātabbā. Ārammaṇādhipati yeva.
Citto dhammo cittassa anantara-. Purimaṃ purimaṃ-. Pacchimassa pacchimassa cittassa anantara-. Citto dhammo no cittassa anantara, purimaṃ purimaṃ cittaṃ pacchimānaṃ pacchimānaṃ no cittānaṃ khandhānaṃ anantara, cittaṃ vuṭṭhānassa anantara, citto dhammo cittassa ca no cittassa ca anantara, purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa sampayuttakānañca khandhānaṃ anantara, no citto dhammo no cittassa anantara, purimā purimā no cittā khandhā phalasamāpattiyā, anantara pacca. (Ime dvepi pūretukāmena kātabbā. Purimagamana sadisaṃ. ) Citto ca no citto ca dhammā cittassaanantara pacca-. Purimaṃ purimaṃ, cittañca sampayuttakā khandhā ca pacchimassa pacchimassa cittassa anantara, (mūlaṃ. ) Purimaṃ purimaṃ cittañca sampayuttakā khandhā ca pacchimānaṃ pacchimānaṃ no cittānaṃ khandhānaṃ anantara. Cittañca sampayuttakā khandhā vuṭṭhānassa anantara (mūlaṃ, ) purimaṃ purimaṃ cittañca sampayuttakā khandhā ca pacchimassa paccimassa cittassa sampayuttakānañca khandhānaṃ anantara, samanantara pacca, sahajāta pacca, aññamañña pacca, (paṭiccavāra sadisā, ) nissaya pacca, (paccayavāra sadisā. )
Citto dhammo cittassa dhammassa upanissaya pacca-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Cittaṃ cittassa upanissaya-. Tīṇi. No citto dhammo no cittassa upanissaya pacca-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-. Saddhaṃ upanissāya dānaṃ deti, -pemānaṃ
[BJT Page 951] [\x 951/]
Jappeti, diṭṭhiṃ gagñhāti, sīlaṃ -pe- senāsanaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, saddhā senāsanaṃ, saddhāya -pemaggassa phalasamāpattiyā upanissaya, no citto dhammo cittassa. (Ime dvepi pūretukāmena sabbattha kātabbā. Paṭhama gamana sadisaṃ. Ninnānākaraṇaṃ. )
Citto ca no citto ca dhammo cittassa dhammassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-. Cittañca sampayuttakā khandhā ca cittassa-. Tīni, no citto dhammo no cittassa dhammassa purejāta-. Ārammaṇapure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ uppaja-. Dibbena cakkhunā, dibbāya sota-. Rūpāyatanaṃ cakkuviññāṇasahagatāṃ khandhānaṃ-. Phoṭṭhabbāyatanaṃ-. Vatthupure-. Cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ, -. Kāyāyatanaṃ, vatthu no cittaṃ khandhānaṃ purejāta-. No citto dhammo cittassa dhammassa purejāta-. Ārammaṇapure-. Vatthupure-. -Ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ, dibbena cakkhunā dibbāya sota-. Rūpāyatanaṃ cakkhu viññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa-. Vatthupure-. Cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ-. Vatthu cittassa purejāta-. No citto dhammo cittassa ca nocittassaca purejata-. Ārammaṇapure-. Vatthupure-. - Ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccato-. Domanassaṃ-. Dibbena cakkhunā, dibbāya sota-. Rūpāyatanaṃ cakkhuviññāṇassa ca sampayuttakānañca khandhānaṃ-. Phoṭṭhabbāyatanaṃ-. Vatthupure-. Cakkhāyatanaṃ cakkhuviññāṇassa, sampayuttakānañca khandhānaṃ-. Kāyāyatanaṃ kāyaviññāṇassa-. Vatthu cittassa ca sampayuttakānañca khandhānaṃ purejāta-.
Citto dhammo no cittassa dhammassa pacchājāta pacca-. (Saṃkhittaṃ. ) No citto dhammo no cittassa dhammassa pacchājāta pacca-. (Saṃkhittaṃ. ) Citto ca no citto ca dhammā no cittassa dhammassa pacchājāta pacca-. (Saṃkhittaṃ) citto dhammo cittassa dhammassa āsevana pacca. Nava, no citto dhammo no cittassa-. Kamma-. Sahajātā, nānā khaṇikā, -sahajātā no cittā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Kamma-. Nānākhaṇikā no cittā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-. No citto dhammo cittassa-. Kamma-. Sahajātā, nānākhaṇikā no cittā cetanā vipākassa cittassa kamma-. No citto cittassa ca no cittassa ca dhammassa kamma-. Sahajātā, nānākhaṇikā, sahajātā no cittā cetanā
[BJT Page 952] [\x 952/]
Sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhā-. Kamma-. Nānākhaṇikā no cittā cetanā vipākānaṃ khandhānaṃ cittassa ca kaṭattā ca -. Kamma0. Citto dhammo no cittassa dhammassa vipākapacca-. Pañca. Āhāra pacca-. Pañca. Indriya pacca-. Pañca.
No citto dhammo no cittassa-. Jhāna pacca-. Tīni. Maggapacca-. Tīni. Sampayuttapacca-. Pañca. Citto dhammo no cittassa dhammassa vippayuttapacca-. (Sahajātaṃ, ) pacchājātaṃ, (saṃkhittaṃ. ) No citto dhammo no cittassa-. Vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ-. Sahajātā no cittā khandhā cittasamu-. Vippa-. Paṭisandhikkhaṇe-. No cittā khandhā vatthussa vippayutta-. Vatthu khandhānaṃ vippayutta0. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ, kāyāyatanaṃ-. Vatthu no cittānaṃ khandhānaṃ vippa-. Pacchājātā no cittā khandhā purejātassa vippayutta-. No citto dhammo cittassa vuppayutta-. Sahajātaṃ, purejātaṃ, - sahajātaṃ-. Paṭisandhikkhaṇe vatthu cittassa vippayutta-. Purejātaṃ, cakkhāyataṃ cakkhuviññāṇassa kāyāyatanaṃ-. Vatthu cittassa vippayutta-. No citto dhammo cittassa ca no cittassa ca vippayutta-. Sahajātaṃ, purejātaṃ, sahajātaṃ paṭisandhikkhaṇe, vatthuṃ cittassa sampayuttakānañca khandhānaṃ vippayutta-. Purejātaṃ, cakkhāyatanaṃ cakkhuviññāṇassa, sampayuttakānañca khandhānaṃ vippa-. Kāyāyatanaṃ, vatthu cittassa sampayuttakānañca khandhānaṃ vippa-. Citto ca no citto ca dhammā no cittassa vippa-. Sahajātaṃ pacchājātaṃ, (saṃkhittaṃ. )
Citto dhammo no cittassa dhammassa atthi-. Sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ. ) No citto dhammo no cittassa dhammassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, (saṃkhittaṃ) no citto dhammo cittassa-. Atthi-. Sahajātaṃ, purejātaṃ, - sahajātā no cittā khandhā cittassa-. Paṭisandhikkhaṇe vatthu cittassa atthi. Purejātaṃ cakkhuṃ vatthuṃ aniccato. (Purejāta sadisaṃ. Saṃkhittaṃ. ) No citto dhammo cittassa ca no cittassa ca atthī-. Sahajātaṃ purejātaṃ-. Sahajāto no citto eko khandho dvinnaṃ khandhānaṃ cittassa ca cittasamuṭṭhā-. Atthi-. Paṭisandhikkhaṇe no citto eko khandho-. Paṭisandhikkhaṇe, vatthu cittassa sampayuttakānañca khandhānaṃ atthi-. Purejātaṃ, cakkhu, vatthu, (purejāta sadisaṃ saṃkhittaṃ) citto ca no citto ca dhammā no cittassa atthi-. Sahajātaṃ, purejātaṃ pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajāto no citto eko khandho ca cittañcadvinnaṃ khandhānaṃ cittasamuṭṭhā-. Atthi-. Dve-. Sahajātaṃ cittañca vatthuṃ
[BJT Page 953] [\x 953/]
Ca no cittānaṃ khandhānaṃ atthipacca-. Paṭisandhikkhaṇepi dve-. Sahajātaṃ cittañca sampayuttakā khandhā ca cittasamuṭṭhā-. Atthi. Sahajātaṃ cittañca mahābhūtā ca cittasamu-. Atthi-. Pacchājātaṃ cittañca sampayuttakā khandhā ca purejātassa atthipacca. Pacchājātaṃ cittañca sampayuttakā khandhā ca kabaḷīkāro āhāre ca imassa-. Atthi. Pacchājātaṃ cittañca sampayuttakā khandhā ca rūpajīvitindriyaṃ ca kaṭattā. Atthi-.
Hetuyā tīni, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajātepañca, aññamaññe pañca, nissaye pañca, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi āsevane nava, kamme tīṇi, vipāke pañca, āhāre pañca, indriye pañca, jhāne tīṇi, magge tiṇi, sampayutte pañca, vippayutte pañca, atthiya pañca, natthiyā nava, vigate nava, avigate pañca.
Citto dhammo cittassa-. Ārammaṇa pacca-. Upanissaya pacca-. Citto dhammo no cittassa ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājāta-. Citto dhammo cittassa ca no cittassa ca-. Ārammaṇa-. Upanissaya-. No citto dhammo no cittassa-. Ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Pacchājāta-. Kamma-. Āhāra-. Indriya-. No citto dhammo cittassa-. Ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Kamma-. No citto dhammo cittassa ca no cittassa ca-. Ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Kamma-. Citto ca no citto ca dhammā cittassa-. Ārammaṇa-. Upanissaya-. Citto ca no citto ca dhammā no cittassa-. Ārammaṇa-. Sahajāta-. Upanissaya-. Pacchājāta-. Citto ca no citto ca dhammā cittassa ca no cittassa ca-. Ārammaṇa-. Upanissaya pacca-.
Na hetuyā nava, nārammaṇe nava, sabbattha nava, no avigate nava, rahatupaccayā nārammaṇe tīṇi, -pe- na samanantare tīṇi, na aññamañññe ekaṃ, na upanissaye tīni, sabbattha tīṇi, na magge tīṇi, na sampayutte ekaṃ, na vippayutte tīni, no natthiyā tīṇi, no vigate tīṇi, na hetupaccayā ārammaṇe nava, adhipatiyā nava, (anuloma paṭiloma mātikā tākabbā. )
Citta dukaṃ niṭṭhitaṃ.
[BJT Page 954] [\x 954/]
57. Cetasika dukaṃ
Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati hetu-. Cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā-. Dve khane paṭicca eko khandho-. Paṭisandhikkhaṇe, cetasikaṃ dhammaṃ-. Acetasiko-. Hetu-. Cetasike khandhe paṭicca cittañca cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe cetasike khandhe paṭicca cittañca kaṭattā ca, cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca-. Hetu-. Cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca, dve-. Paṭisandhikkhaṇe. Acetasikaṃ dhammaṃ paṭicca acetasiko-. Hetu. Cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭisandhikkhaṇe. Cittaṃ paṭicca kaṭattā rūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamuṭṭhā-. Kaṭattā-. Upādā-. Acetasikaṃ-. Cetasiko-. Hetu. Cittaṃ paṭicca sampayuttekā khandhā paṭisandhikkhaṇe cittaṃ, -pe- paṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā.
Acetasikaṃ dhammaṃ-. Cetasiko ca acetasiko ca-. Hetupacca-. Cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhā-, paṭisandhikkhaṇe cittaṃ -pe- paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā khavdā ca, cetasikañca acetasikañca dhammaṃ-. Cetasiko hetu-. Cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve-. Paṭisandhikkhaṇe, cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve-. Paṭisandhikkhaṇe, cetasikaṃ ekaṃ khandhañca cittañca vatthuṃ ca paṭicca dve khandhā, dve-. Cetasikañca acetasikañca dhammaṃ-. Acetasiko-. Hetu-. Cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhā-. Paṭisandhikkhaṇe, cetasike khandhe ca cittañca paṭicca kaṭattā-. Paṭisandhikkhaṇe, cetasike khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ, paṭisandhikkhaṇe, cetasike khandhe ca vatthuñca paṭicca cittaṃ, cetasikañca acetasikañca-. Cetasiko ca acetasiko ca-. Hetu-. Cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, cittasamuṭṭhānañca-. Dve-. Paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, kaṭattā ca rūpaṃ, paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, cittañca, dve khandhe-.
Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo-. Ārammaṇapaccayā. Cetasikaṃ ekaṃ khandhaṃpaṭicca dve khandhā, dve khandhe-. Paṭisandhi-. Cetasikaṃ dhammaṃ-. Acetasiko-. Ārammaṇa-. Cetasike khandhe paṭicca
[BJT Page 955] [\x 955/]
Cittaṃ, paṭisandhi. Cetasikaṃ dhammaṃ-. Cetasikoca acetasiko ca-. Ārammaṇa-. Cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve-. Paṭisandhi-. Acetasikaṃ-. Acetasiko-. Ārammaṇa-, paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ, acetasikaṃ dhammaṃ-. Cetasiko-. Ārammaṇa-. Cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe cittaṃ-. Paṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā.
Acetasikaṃ dhammaṃ-. Cetasiko ca acetasiko ca-. Ārammaṇa-. Paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā khandhā ca, cetasikañca acetasikañca dhammaṃ-, cetasiko-. Ārammaṇa-. Cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe-. Paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca-, paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, dve-. Cetasikañca actesikañca dhammaṃ-. Acetasiko-. Ārammaṇa-. Paṭisandhikkhaṇe cetasike khandhe ca vatthuṃ ca paṭicca cittaṃ. Cetasikañca acetasikañca dhammaṃ-. Cetasiko ca acetasikoca-. Ārammaṇa-. Paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā cittañca, dve khandhe-.
Cetasikaṃ dhammaṃ-. Cetasiko dhammo-. Adhipati paccayā. (Saṃkhittaṃ. ) Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava, sabbattha nava, avigate nava,
Cetasikaṃ dhammaṃ paṭicca cetasiko-. Na hetupaccayā. Ahetukaṃ cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve-. Ahetuka paṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe-. Vicikicchā-. Addhacca-. Moho. Cetasikaṃ dhammaṃ-. Acetasiko-. Na hetu-. Ahetuke cetasike khandhe paṭicca cittaṃ, cittasamuṭṭhānañca-. Ahetuka paṭisandhi-. Cetasikaṃ dhammaṃ-. Cetasiko ca acetasiko ca-. Na hetupaccayā. Ahetukaṃ cetasikaṃekaṃ khandhaṃ paṭicca dve khandhā, cittañca cittasamuṭṭhānañca rūpaṃ. Dve khandhe-. Ahetuka paṭisandhī-. Acetasikaṃ dhammaṃ paṭicca acetasiko-. Na hetu-. Acetasikaṃ cittaṃ paṭicca cittasamuṭṭhānaṃ-. Ahetuka paṭisandhikkhaṇe cittaṃ paṭicca kaṭattā-. Cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ-. Asaññasattanaṃ ekaṃ mahābhūtaṃ-, acetasikaṃ dhammaṃ-. Cetasiko-, na hetu-. Ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā, ahetukaṃ-
[BJT Page 956] [\x 956/]
Sandhikkhaṇe, cittaṃ paṭicca sampayuttakā khandhā ahetuka paṭipaṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchājasahagato udcca sahagato moho.
Actesikaṃ-, dhammaṃ cetasiko ca acetasiko ca-, na hetu-, ahetukaṃ cittaṃ paṭiccasampayuttakā khandhā cittasamuṭaṭhā-, ahetuka paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, kaṭattā ca-. Ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā khandhṛ ca-. Cetasikañca acetasikañca-, cetasiko-. Na heta-. Ahetukaṃ cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve-. Ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve-. Ahetukapaṭisandhikhaṇe cetasikaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve-. Vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho. Cetasikañca acetasikañca-. Acetasiko-. Na hetu-. Ahetuke cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ-. Ahetuke cetasike khandhe ca mahābhūte ca paṭicca cittasamu-. Ahetukapaṭisandhikkhaṇe cetasike khandhe ca cittañca paṭicca-. Kaṭattā, ahetukapaṭisandhikkhaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattā-. Ahetukapaṭisandhikkhaṇe cetasike khandhe ca vatthuṃ ca paṭicca cittaṃ. Cetasikañca cetasiko ca acetasiko ca-. Na hetu-. Ahetukaṃ cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, cittasamu-. Ahetukapaṭisandhikkhaṇe ñe. Ditaṃ etaṃ thaṇcha%ñña ñi. . %Ñña laṭiñña dve khandhā, kaṭattā ca-. Ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, cittañca. Dve-.
Cetasikaṃ dhammaṃ paṭicca acetasiko-. Nārammaṇa, cetasike khandhe paṭicca cittasamuṭṭhā-. Paṭisandhikkhaṇe acetasikaṃ-. Acetasiko-. Nārammaṇapaccayā-. Cittaṃ paṭicca cittasamuṭṭhānaṃ-. Paṭisandhi-. Yāva asaññasattā, cetasikañca acetasikañca-. Acetasiko-. Nārammaṇa-. Cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ-. Cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhā-. Paṭisandhikkhaṇe-. (Dvepi kātabbā. Saṃkhittaṃ. )
Na hetuyā nava, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīṇi, na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme cattāri, na vipāke nava, nāhāre ekaṃ na
[BJT Page 957] [\x 957/]
Indriye ekaṃ, na jhāne cha, na magge nava, na sampayutte tīni, na vippayutte cha, nonatthiyā tīni, no vigate tīṇi, na hetu paccayā nārammaṇe tīni, nādhipatiyā nava, (saṃkhittaṃ. ) Na hetu paccayā ārammaṇe nava, anantare nava, -pe- purejāte pañca, āsevane pañca, kamme nava, sabbattha nava, magge tīni, avigate nava, (sahajātavāropi paṭiccavāra sadiso. )
Cetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati hetu paccayā, tīṇi. (Paṭicca sadisā, ) acetasikaṃ dhammaṃ paccayā acetasiko dhammo-. Hetupaccayā. Cittaṃ paccayā cittasamuṭṭhānaṃ. Vatthuṃ paccayā cittaṃ. Paṭisandhikkhaṇe cittaṃ paccayā kaṭattā rūpaṃ, cittaṃ paccayā vatthu, vatthuṃ paccayā cittaṃ. Ekaṃ mahābhūtaṃ-. Acetasikaṃ dhammaṃ paccayā cetasiko-. Hetu-. Cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cetasikaṃ khandhā, (paṭisandhikkhaṇe dvepi kātabbā. )
Acetasikaṃ dhammaṃ paccayā cetasiko ca acetasiko ca-. Hetu-. Cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhā-. Vatthuṃ paccayā cittañca sampayuttakā khandhā ca. Paṭisandhi-. (Dvepi kātabbā, ) cetasikañca acetasikañca dhammaṃ paccayā cetasiko-. Hetu-. Cetasikaṃ ekaṃ khandhañca cittañca paccayā deva khandhā, dve khandhe. Cetasikaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, dve-. Paṭisandhikkhaṇe-. (Paṭisandhikkhaṇedvepi kātabbā. )
Acetasikaṃ dhammaṃ paccayā cetasiko ca acetasiko ca-. Hetu-. Cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhā-. Vatthuṃ paccayā cittañca sampayuttakā khandhā ca. Paṭisandhi-. (Dvepi kātabbā, ) cetasikañca acetasikañca dhammaṃ paccayā cetasiko-. Hetu-. Cetasikaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe-. Cetasikaṃekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, dve-. Paṭisandhikkhaṇe-. (Dvepikātabbā. ) Cetasikañca acetasikañca-. Acetasiko-. Hetu. Cetasike khandhe cacittañca paccayā cittasamuṭṭhānaṃ-. Cetasike khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ, cetasike khandhe ca vatthuṃ ca paccayā-. Cittaṃ, (paṭisandhikkhaṇe tīṇipi kātabbā. )
Cetasikañca acetasikañca dhammaṃ-. Cetasiko ca acetasiko ca-. Hetu-. Cetasikaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, cittasamuṭṭhā-. Dve-. Cetasikaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, cittañca. Dve-. Paṭisandhi-. (Dvepi kātabbā. )
Cetasikaṃ dhammaṃ paccayā cetasiko-. Ārammaṇapaccayā, tīṇi. (Paṭicca sadisā: acetasikaṃ dhammaṃ-. Acetasiko-. Ārammaṇa-. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā cittaṃ-. Paṭisandhikkhaṇe, acetasikaṃ dhammaṃ-. Cetasiko ārammaṇa-. Cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā, kāyāyatanaṃ paccayā, cittaṃ paccayā sampayuttakā khandhā, vatthu paccayā cetasikā khandhā, paṭisandhi-. (Dvepi kātabbā. ) Acetasikaṃ dhammaṃ-. Cetasiko ca acetasiko ca-. Ārammaṇa-. Cakkhāyatanaṃ
[BJT Page 958] [\x 958/]
Paccayā cakkuviññāṇaṃ sampayuttakā ca khandhā. Kāyāyatanaṃ paccayā. Vatthuṃ paccayā cittaṃ, sampayuttakā ca khandhā-. Paṭisandhikkhaṇe, ekaṃ- cetasikañca acetasikañca dhammaṃ-. Cetasiko-. Ārammaṇa-. Cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhuviññāṇaṃca paccayā dve khandhā-. Dve- cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā devda khandhā, va. Kāyavi. Cetasikaṃ ekaṃ khandhañca cittañca paccayā dve khavdā, dve-. Cetasikaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, dve khandhe-. Paṭisandhikkhaṇe-. Dve-.
Cetasikañca acetasikañca-. Acetasiko-. Ārammaṇa-. Cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ kāyavi-. Cetasike khandhe ca vatthuṃ ca paccayā cittaṃ, paṭisandhi-. Ekaṃ. Cetasikañca acetasikañca dhammaṃ paccayā cetasiko ca acetasiko ca-. Ārammaṇa-. Cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandho, cakkhuviññāṇañca, dve khandhe paccayā-. Cetasikaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā cittañca dve khan-. Paṭisandhi-. Ekaṃ (saṃkhittaṃ. )
Hetuyā nava, ārammaṇe nava adhipatiyā nava, sabbata nava, purejāte nava, āsevane nava, avigate nava, cetasikaṃ dhammaṃ paccayā cetasiko-. Na hetupaccayā. Ahekukaṃ cetasikaṃ-. (Saṃkhittaṃ. ) Nava pañhā. (Pañca viññāṇampi yathā ārammaṇapaccayā evaṃ kātabbaṃ) tīsuyeva moho. (Sabbe pañhā pavatti paṭisandhiyā tākabbā asammohantena. )
Na hetuyā nava, nārammaṇe tīni, nādhipatiyā nava, nānantare tīni, na samanantare tīni, na aññamaññe tīni, na upanissaye tīṇi, na purejāte nava, na pacchājāte nava, nāsevanenava, na kamme tīni, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, na jhāne nava, na magge nava, na sampayutte tīni, na vippayutte cha, no natthiyā tīṇi, no vigate tīṇi, hetu paccayā nārammaṇe tīni, nādhipatiyā nava, (saṃkhittaṃ. ) Na hetupaccayā ārammaṇe nava, anantare nava, sabbata nava, magge tīṇi, avigate nava.
Cetasikaṃ dhammaṃ saṃsaṭṭho cetasiko dhammo - hetu-. Cetasikaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā. Dve-. Paṭisandhi-. Cetasikaṃ dhammaṃ saṃsaṭṭhe acetasiko-. Hetu-. Cetasike khandhe
[BJT Page 959] [\x 959/]
Saṃsaṭṭhaṃ cittaṃ-. Paṭisandhi-. Cetasikaṃ dhammaṃ saṃsaṭṭho cetasiko ca acetasiko ca-. Hetu-. Cetasikaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, cittañca, dve khandhe-. Paṭisandhi-. Acetasikaṃ dhammaṃ saṃsaṭṭho cetasiko-. Hetu-. Cittaṃ saṃsaṭṭhā sampayuttakā khandhā paṭisandhi-. Cetasikañca acetasikañca dhammaṃ saṃsaṭṭho cetasiko-. Hetu-. Cetasikaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve-, paṭisandhi-. (Saṃkhittaṃ. )
Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca, sabbattha pañca, avigate pañca, cetasikaṃ dhammaṃ saṃsaṭṭho cetasiko-. Na hetu paccayā, (evaṃ pañcapi pañhā kātabbā tīṇiyeva moho, ) (saṃkhittaṃ. ) Na hetuyā pañca, nādhipatiyā pañca, na purejāte pañca, na pacchājāte pañca, na āsevane pañca, na kamme tīni, na vipāke pañca, na jhāne pañca, na magge pañca, na vippayutte pañca, evaṃ itare (dve gaṇanāpi sampayuttavāropi kātabbo. )
Cetasiko dhammo cetasikassa dhammassa hetupacca-. Cetasikā hetu sampayuttakānaṃ khandhānaṃ hetupacca-. Paṭisandhi-. Cetasiko dhammo acetasikassa-. Hetupacca-. Cetasikā hetu cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhi-. Cetasiko dhammo cetasikassa ca acetasikassa ca hetupacca-. Cetasikā hetu sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānañca hetu pacca-. Paṭisandhi-.
Cetasiko dhammo cetasikassa dhammassa ārammaṇa pacca-. Cetasike khandhe ārabbha cetasikā khandhā uppajjanti-. (Mūlaṃ. ) Cetasike khandhe ārabbha cittaṃ uppajjati-. (Mūlaṃ. ) Cetasike khandhe ārabbha cetasikā khandhā ca cittañca uppajjanti.
Acetasiko dhammo acetasikassa-. Ārammaṇa-. Ariyā phalaṃ paccavekkhanti, nibbānaṃ pacca-. Nibbānaṃ gotrabhussa, vodānassa maggassa, phalassa āvajjanāya ārammaṇa-. Cakkhuṃ, vatthuṃ, acetasike khandhe aniccato vipassati, assādeti, abhinandati, taṃ ārabbha cittaṃ upapajjati. Dibbena cakkhunā, dibbāya sota-. Cetopariyañāṇena, acetasika cittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ, ākiñcaññāyatanaṃ, acetasikā khandhā iddhi-. Ceto-. Pubbe-. Anāgataṃ-. Āvajjanāya ārammaṇa-.
[BJT Page 960] [\x 960/]
Acetasiko cetasikassa ārammaṇa-. Ariyā nibbānaṃ pacca-. (Paṭhamagamana sadisaṃ. ) Cakkhu, vatthuṃ, acetasike khandhe aniccato-. Domanassaṃ uppajjati, dibbena-. Dibbāya-. Cetopariyañāṇena acetasika-. Ākāsānañcā-. Ākiñcaññā-. Rūpāyatanaṃ cakkhuviññāṇa sahagatānaṃ khandhānaṃ-. Phoṭṭhabbāyatanaṃ-. Acetasikā khandhā iddhi-. Ceto-. Pubbe-. Anāgataṃ-. Āvajjanāya-. Ārammaṇa-. Acetasiko dhammo cetasikassa ca avetasikassa ca-. Ārammaṇa-. Ariyā nibbānaṃ pacca-. (Paṭhamagamana sadisaṃ. ) Cakkhuṃ, vatthuṃ, acetasike khandhe aniccato vipsasati, assādeti, abhinandati, taṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti. Dibbena-. (Saṃkhittaṃ) rūpāyatanaṃ cakkhuviññāṇassa, sampayuttakānañca khandhānaṃ ārammaṇa-. Phoṭṭhabbāyatanaṃ. Acetasikā khandhā iddhi-. Ceto-. Pubbe-. Anāgataṃsa-. Āvajjanāya ārammaṇa-.
Cetasikā ca acetasiko ca dhammo cetasikassaārammaṇacetasike khandhe ca cittañca ārabbha cetasikā khandhā uppajjanti(mūlaṃ) cetasike khandhe ca cittañca ārabbha cittaṃ uppajjaticetasike khandhe ca cittañca ārabbha cetasikā khandhā ca cittañca uppajjanti
Cetasiko dhammo cetasikassa- adhipati- ārammaṇādhipati sahajātādhipati- ārammaṇādhipati: cetasike khandhe garuṃ katvā cetasikā khandhā uppajjanti sahajātādhipati cetasikādhipati sampayuttakānaṃ khandhānaṃ adhipati- (mūlaṃ) cetasike khandhe garuṃ katvā cittaṃ uppajjati. Sahajātādhipati cetasikādhipati cittassacittasamuṭṭhānānañca- adhipati(mūlaṃ) cetasike khandhe garuṃ katvā cetasikā khandhā ca cittañca uppajjanti sahajātādhipati cetasikādhipati sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ adhipati-
Acetasiko dhammo acetasikassa- adhipati- ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati ariyā- nibbānaṃ garuṃ katvā paccanibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipaticakkhuṃ, vatthuṃ, acetasike khandhe garuṃ katvā assādeti, abhitaṃ garuṃ katvā- uppajjati. Sahajātādhipati acetasikādhipati cittasamuadhipati- acetasiko dhammo cetasikassaadhipati- ārammaṇādhipati, sahajātādhipati, ārammaṇādhipatiariyā nibbānaṃ garuṃ katvā, (paṭhamagamana sadisaṃ) cakkhuṃ, vatthuṃ, acetasike khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo- diṭṭhi uppajjati.
[BJT Page 961] [\x 961/]
Sahajātādhipati acetasikādhipati sampayuttakānaṃ khandhānaṃ adhipatiacetasikocetasikassaca acetasikassa ca adhipatiārammaṇādhipati, sahajātādhipati, - ārammaṇādhipatiariyā nibbānaṃ(paṭhamagamanaṃ, ) acetasike khandhe garuṃ katvā assādeti, abhi, taṃ garu katvā cetasikā khandhā ca cittañca uppajjanti, sahajātādhipati, acetasikādhipati, sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca adhipaticetasiko ca acetasiko cacetasikassa adhipatiārammaṇādhipati- tīṇi. Ārammaṇadhipati yeva.
Cetasiko dhammo cetatikassa- anantara- purimā purimā cetasikā khandhā pacchimānaṃ pacchimānaṃ cetasikānaṃ khandhānaṃ anantara(mūlaṃ) purimā purimā cetasikā khandhā pacchimassa pacchimassa pacchimānaṃ cetasikānaṃ khandhānaṃ cittassa ca anantaraacetasiko dhammo acetasikassa- anantara- purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa anantara- anulomaṃ gotrabhussaphalasamāpattiyā anantaraacetasiko cetasikassa anantara- (evaṃ tiṇi kātabbāni. Paṭhamagamana sadisaṃ. Puritvā kātabbaṃ ninnānākaraṇaṃ) cetasiko ca acetasiko ca dhammā cetasikassaaanantara- tīṇi. Āvajjanāpi vuṭṭhānampi natthi samanantara paccanava sahajāta pacca- nava (paṭiccavāra sadisaṃ) aññamañña paccanava. (Paṭiccavāra sadisaṃ) nissaya pacca nava. (Paccayavāra dasisaṃ) cetasiko dhammo cetasikassa- upanissaya- ārammaṇū- anantarūpakatupakatupacesikā khandhā cetasikānaṃ khandhānaṃ upanissaya(mūlaṃ) tiṇi. Upanissayacetasikā khandhā cetasikānaṃ khandhānaṃ cittassa ca upanissaya pacca- acetasiko dhammo acetasikassa dhammassa upanissayaārammaṇū- anantarū- pakatu- pakatupa nissayo: utuṃ, bhojanaṃ, senāsanaṃ, cittaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, utuṃ, bhojanaṃ, senāsanaṃ, cittaṃ, saddhāya paññāya rāgassa, patthanāya kāyikassa sukhassa, kāyikassa dukkhassa, maggassa phalasamāpattiyā upanissaya pacca-
Acetasiko dhammo cetasikassaupanissayaārammaṇuanantarūpakatupakatupa- utuṃ, bojanaṃ, senāsanaṃ upanissāya dānaṃ deti, tiṇi (paṭhamagamana sadisaṃ ninnānākaraṇaṃ) cetasiko ca acetasiko ca dhammā cetasikassa dhammassa upanissaya pacca- tīṇi. [T - 28]
[BJT Page 962] [\x 962/]
Acetasiko dhammo acetasikassapurejātaārammaṇapurevatthupure, - ārammaṇapurecakkhuṃ vatthuṃ aniccato vipassati, assādeti, abhinandati, taṃ ārabbha cittaṃ uppajjati, dibbena cakkhunā, dibbāya sota dhātuyā, rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāvatthupure- cakkhāyatanaṃ cakkhuviññāṇassa, kāya- vatthu, cittassapurejātaacetasikocetasikassapurejātaārammaṇapurevatthupu- re ārammaṇapure- cakkhuṃ, vatthu, aniccatodomanassaṃ, dibbena cakkhunā, dibbāya- rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ, phoṭṭhabbāyatanaṃ kāyavatthupurecakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ, kāyāyatanaṃ- vatthū cetasikānaṃ khandhānaṃ purejātaacetasiko dhammo cetasikassa ca acetasikassa capurejātaārammaṇaphurevatthūpureārammaṇa phurecakkhūṃ, vatthūṃ aniccato vipassati, assādeti, abhī- taṃ ārabbha cittañca sampayuttakā khandhṛ ca uppajjanti dibbena cakkhunā, dibbāya sodhātuyārūpāyanataṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ, phoṭṭhabbāyatanaṃvatthupurecakkhāyatanaṃ cakkhuviññāṇassa, sampayuttakānañca khandhānaṃ kāyāyatanaṃ- vathū cittassa sampayuttakānañca khandhānaṃ purejāta- cetasiko dhammo acetasikassa- pacchā(saṃkhīttaṃ) acetasiko dhammo acetasikassapacchā- (saṃkhīttaṃ) cetasiko ca acetasiko ca dhammā acetasikassa pacchājāta(saṃkhittaṃ)
Cetasiko dhammo cetasikassa āsevana paccakammapaccasahajātā, nānākhaṇikā, sahajātā cetasikā cetanā vipākānaṃ khandhānaṃ kammacetasiko acetasikassakamma-sahajātā nānākhaṇikā, - sahajātā cetasikā cetanā cittassa cittasamuṭṭhākamma-nānākhaṇikā cetasikā cetanā vipākassa cittassa kaṭatatā ca- kammacetasiko dhammo cetasikassa ca acetasikassa ca kammasahajātā, nānākhaṇikā, - sahajātā cetasikā cetanā sampayutatakānaṃ khandhānaṃ cittassa cittasamuṭṭhānānaṃkammanānākaṇikā cetasikā cetanā vipākānaṃ khandhānaṃ cittassa kaṭattā ca- kamma-
Cetasiko dhammo cetasikassa dhammassa vipākapacca- nava, āhārapacca- nava. Indriyapaccanava. Jhānapacca- nava. Maggapaccatiṇi. Sampayuttapacca- pañca.
[BJT Page 963] [\x 963/]
Cetasiko dhammo cetasikassa dhammassa vippayuttasahajātaṃpacchṛjātaṃ, (saṃkhīttaṃ) acetasiko dhammo acetasikassavippayutta- sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātaṃ, cittaṃ cittasamu- vippa- paṭisandhikkhaṇe cittaṃ kaṭattā, vippayutta cittaṃ vatthussa vippa- vatthu cittassa vippa- purejātaṃ, cakkhāyatanaṃ cakkhuviññāṇassa vippakāyāya- vathe cittassa vippapacchājātaṃ cittaṃ purejātassa imassa- vippaacetasiko dhammo cetasikassa- vippa- sahajātaṃ, purejātaṃ, sahajātaṃpaṭisandhikkhaṇe vatthu cesikānaṃ khandhānaṃ vippapurejātaṃ, cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃkāyāya- vatthu cetasikānaṃ khandhānaṃ vippaacetasiko dhammo cetasikassa ca acetasikassa ca- vippasahajātaṃ, purejātaṃ, sahajātaṃpaṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ cittassa ca vippayuttapurejātaṃ, cakkhāyatanaṃ cakkhuviññāṇassasampayuttakānañca khandhānaṃ- kāyāya- vatthu cittassa sampayuttakānañcañña khandhānaṃvippa- cetasiko ca acetasiko ca dhammā acetasikassavippa, sahajātaṃ pacchājātaṃ- (saṃkhīttaṃ)
Cetasiko dhammo cetasikassa- atthī ekaṃ, (paṭicca sadisaṃ) cetasiko dhammo acetasikassa- atthi- sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ) cetasiko dhammo cetasikassa ca acetasikassa caatthiekaṃ (paṭicca sadisaṃ) acetasiko dhammo acetasikassa dhammassa atthi- sahajātaṃ, purejātaṃ, pacchṛjātaṃ, āhāraṃ, indriyaṃ(saṃkhittaṃ) acetasiko dhammo cetasikassaatthisahajātaṃ, purejātaṃ, - sahajātaṃ cittaṃ cetasikānaṃ khandhānaṃ atthipaṭisandhikkhaṇe cittaṃ- paṭisandhikkhaṇe vatthū cetasikanaṃ khandhānaṃ atthipurejātaṃ, cakkhuṃ, vatthuṃ aniccato(purejāta sadisaṃ ninnānākaraṇaṃ) acetasiko dhammo cetasikassa ca acetasikassa caatthi- sahajātaṃ, purejātaṃ, sahajātaṃ cittaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhāatthipaṭisandhicittaṃ paṭisandhi. Vatthu cetasikānaṃ khandhānaṃ cittassa ca atthi- purejātaṃ cakkhuṃ, vatthuṃ aniccato(purejāta sadisaṃ ninnānaṃ)
Cetasiko ca acetasiko ca dhammā cetasikassa- atthisahajātaṃ, purejātaṃsahajāto cakkhuviññāṇasahagato eko khandho ca cakkhṛyatanañca dvinnaṃ khandhānaṃ kāyaviññāṇacetasiko eko khandhe ca vatthū ca cittañca- dvinnaṃ khandhānaṃ atthidvesahajāto cetasiko eko khandho ca vatthū ca cittañca dvinnaṃ khandhānaṃ atthidve- paṭisandhi- (dvepi kātabbā) cetasiko ca acetasiko,
[BJT Page 964] [\x 964/]
Acetasikassa- atthi- sahajātaṃ, purejātaṃ, pacchājātaṃ āhāraṃ, indriyaṃ -sahajātā cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa- kāyaviññāṇa- cetasikā khandhā ca cittañca cittasamuṭṭhā- atthi- cetasikā khandhā ca cittañca mahābhūte ca citatasamuṭṭhā- atthi- sahajātā cetasikā khandhā ca vatthu ca cittassa atthipacca- paṭisandhī(tiṇipi kātabbā) pacchājātā cetasikā khandhā ca cittañca purejātassa atthipacchṛjātā cetasikā khandhṛ ca cittañca kabaḷikāro āhāro ca imassaatthipacchājātā cetasikā khandhā ca cittañca rūpajīvitindriyañca kaṭattā- atthi- cetasiko caacesiko ca dhammā cetasikassa ca acetasikassa ca- atthi- sahajātaṃ, purejātaṃ, - sahajāto cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthikāyaviññāṇasahagato eko khatvdhā ca kāyāyatanañca dvinnaṃ khandhānaṃ kāyaviññāṇassa ca atthi- dve- sahajāto cetasiko eko khandho ca vatthuca dvinnaṃ khandhṛnaṃ cittassa ca atthīdve(paṭisandhiyā dve kātabbā)
Hetuyā tiṇi, ārammaṇe nava, adhipatiyā nava, anantare nava samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tiṇi. Pacchājāte tiṇi. Āsevane nava, kamme tiṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tiṇi, sampayutte pañca, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
Cetasiko dhammo cetasikassa dhammassa ārammaṇapaccasahajātaupanissaya- kammapaccacetasiko acetasikassa ārammaṇasahajātaupanissaya- pacchṛjāta- kamma- cetasiko cetasikassa ca acetasikasasa ca ārammaṇasahajātaupanissayakammaacetasiko acetasikassa ārammaṇasahajātaupanissayapurejātapacchājātaāhāraindriyaacetasi- ko cetasikassa ārammaṇasahajātaupanissayapurejātasahajātaupanissaya-purejātaacetasi- ko cetasikassa ca acetasiksasa ca ārammaṇasahajātaapanissayapurejāta-cetasiko ca acetasiko ca acetasikassaārammaṇasahajātaupanissaya- cetasiko ca acetasiko caacetasikassaārammaṇasahajātaupanissaya-purejātapacchājātacetasike- ca acetasiko ca- cetasikassa ca acetasikassa ca ārammaṇasahajāta- upanissaya pacca.
Na hetuyā nava, nārammaṇe nava, sabbattha nava, no avigate nava, hetupaccayā nārammaṇe tīṇi, na adhipatiyā tīṇi, na
[BJT Page 965] [\x 965/]
Anantare tiṇi, na samanantare tīṇi, na aññamaññe ekaṃ, na upanissaye tīṇi, sabbattha tīṇī, na magge tīṇī, na sampayutte ekaṃ, na vippayutte ekaṃ, no natthīyā tīṇi, no vigate tīṇi, na hetupaccayā ārammaṇe nava, adhipatiyā nava, anuloma mātikā kātabbā. Avigate nava.
Cetasika dukaṃ niṭṭhitaṃ.
58. Cittasampayutta dukaṃ
Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā. Cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho, paṭisandhi cittasampayuttaṃ dhammaṃ paṭicca cittavippayutto- hetu- cittasampayutte khandhe paṭicca cittasamuṭṭhānaṃ- paṭisandhikkhaṇe, cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto cacittavippayutte ca- hetucittasampayuttaṃ ekaṃ khandhaṅ paṭicca dve khandhā, cittasamuṭṭhānañca- dvephaṭisandhi cittavippayuttaṃ dhammaṃ paṭicca cittavippayuttā- hetuekaṃ mahābhūtaṃ- mahābhūte paṭicca cittasamuṭṭhā- paṭisandhikkhaṇe, ekaṃ mahābhūtaṃ- mahābhūte paṭicca kaṭattā- upādā-
Cittavippayuttaṃ- cittasampayutto- hetu- paṭisandhikkhaṇe vatthūṃ paṭicca cittasampayuttakā khandhā, cittavippayuttaṃ- cittasampayutto ca cittavippayutto ca- hetu- paṭisandhikkhaṇe vatthūṃ paṭicca cittasampayuttakā khandhā, mahabhute paṭicca kaṭattācittasampayuttacittavippayuttañcacittasampayuttohetupaṭisandhikkha- ṇe, cittasampayuttaṃ ekaṃ khandhañcavatthuñca paṭicca dve khandhṛ, dve- cittasampayuttañca cittavippayuttañcachittavippayuttohetucittasampayutte khandhe cha mahābhūte ca paṭicca cittasamuṭṭhānaṃpaṭisandhikkhaṇe cittasampayutte khatnddha ca mahābhūte ca paṭicca kaṭattācittasampayuttañca cittavippayuttañca dhammaṃ- cittasampayutto ca cittavippayutto ca dhammāhetupaṭisandhikkhaṇe, cittasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, dvecittasampayutte khandhe ca mahābhūte ca paṭicca kaṭattā
Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati ārammaṇacittasampayuttaṃ ekaṃ khandhā paṭicca dve khandhā, dvepaṭisandhī- cittavippayuttaṃ dhammaṃcittasampayutto- ārammaṇa-
[BJT Page 966] [\x 966/]
Paṭisandhikkhaṇe, vatthuṃ paṭicca cittasampayuttakā khandhā, cittasampayuttañca cittavippayuttañcacittasampayuttoārammaṇapaṭisandhikkhaṇe cittasampayuttaṃ ekaṃ khandhañca vatthūṃ ca paṭicca dve khandhādve(saṃkhīttaṃ)
Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tiṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇī, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye, jhāne, magge nava, sampayutte tīṇi, vippayutte nava, atthīyā nava, natthīyā tīṇī, vigate tīṇi, avigate nava.
Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto- na hetu paccayā. Ahetukaṃ cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dveahetuka paṭisandhivicikicchāsahagate uddhaccasahagate khandhe phaṭicca vicikicchā- uddhacca- moho (evaṃ navapi pañhā kātabbā ahetukanti sabbattha sabbattha niyāmetabbaṃ ekaṃ yeva mohaṃ mulapade, ) cittasampayuttaṃ dhammaṃ paṭicca cittavippayuttonārammaṇe paccayā, cittasampayutte khandhe paṭicca cittasamuṭṭhānaṃ- paṭisandhicittavippayuttaṃ dhammaṃ paṭicca cittavippayutto- nārammaṇa- ekaṃ mahābhūtaṃ- yāva asaññasattā, cittasamapayuttañca cittavippayuttañcacittavippayuttonārammaṇacittasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃpaṭisandhikkhaṇe- ekaṃ(saṃkhīttaṃ)
Na hetuyā nava, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīṇi, na samanantare tīṇī, na aññamaññe tīṇī, na upanissaye tīṇī. Na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme dve, na vipāke pañca, nāhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge nava, na sampayutte tīṇi, na vippayutte dve, no natthīyā tīṇī, no vigate tīṇī, hetupaccayā nārammaṇe tīṇi, nādhīpatiyā nava, na kammeekaṃ, na vipāke pañca, na sampayutte tīṇi, ka vippayuteta ekaṃ, no natthīyā tīṇī. Tṇā vigate tīṇi. Na hetu paccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, aññamaññe cha, purejāte ekaṃ, āsevane ekaṃ, kamme nava, magge ekaṃ, avigate nava, (sahajātavāro paṭiccavāra sadiso)
Cittasampayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati hetupaccayā tīṇī, (paṭiccasadisā) cittavippayuttaṃ dhammaṃ
[BJT Page 967] [\x 967/]
Paccayā cittavippayutto- hetu- ekaṃ (paṭicca sadisaṃ) cittavippayuttaṃ dhammaṃ paccayā cittasampayutto- hetu- vatthuṃ paccayā cittasampayuttakā khandhāpaṭisandhicittavippayuttaṃcittasampayutto ca citatvippayutto ca- hetuvatthuṃ paccayā cittasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhāpaṭisandhi- cittasampayuttañca cittavippayuttañca dhammaṃcittasampayutto- hetu- cittasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, dve- paṭisandhi-
Cittasampayuttañca cittavippayuttañcacittavippayuttohetucittasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhāpaṭisandhi- cittasampayuttañca cittavippayuttañca dhammaṃcittasampayutto ca cittavippayutto cahetucittasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, dve-. Cittasampayutte khane ca mahābhūte ca paccayā cittasamuṭṭhā-. Paṭisandhi-. Cittasampayuttaṃ dhammaṃ paccayā cittasampayutto. Ārammaṇapaccayā, ekaṃ, (paṭicca sadisaṃ, ) cittavippayuttaṃ dhammaṃ paccayā cittasampayutto-. Ārammaṇa paccayā, cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā, kāyāya-. Vatthuṃ paccayā cittasampayuttakā khandhā, paṭisandhi-. Cittasampayuttañca cittavippayuttañca-. Cittasampayutto-. Ārammaṇa-. Cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe-. Kāyaviññāṇa-. Cittasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, dve khandhe-. Paṭisandhikkhaṇe-. (Saṃkittaṃ. )
Hetuyā nava, ārammaṇe tīni, adhipatiyā nava, anantare tīṇi, samanantare tīni, sahajātenava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevanetīṇi, kamme nava, -peavigate nava.
Cittasampayuttaṃ dhammaṃ paccayā cittasamupayutto-. Na hetu pacca-. Tīṇi, (paṭiccasadisā. )Cittavippayuttaṃ mmaṃ-. Cittavippayutto-. Na hetu paccayā. Ekaṃ mahābhūtaṃ-. Yāva asaññasattā, cittavippayuttaṃ dhammaṃ-. Cittasampayutto-. Na hetu-, cakkhāyatanaṃ paccayā cakkhuviññāṇa sahagatā khandhā, kāyāyatanaṃ-. Vatthuṃ paccayā ahetukā cittasampayuttakā khandhā, paṭisandhi-. Vatthuṃ paccayā vicikicchāsahagato uddhacca moho. Cittavippayuttaṃ dhammaṃ-. Cittasampayutto ca cittavippayutto ca-, na hetu-. Vatthuṃ paccayā ahetukā cittasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhā-. Paṭisandhī-,
[BJT Page 968] [\x 968/]
Cittasampayuttañca cittavippayuttañca dhammaṃ-. Cittasampayutto-. Na hetu paccayā, cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe-. Kāyāyatanaṃ-. Ahetukaṃ cittasampayuttaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, dve khandhe-. Ahetuka paṭisandhi-. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchā-. Uddhacca-. Moho. (Evaṃ dve pañhā pavatti paṭisandhi kātabbā, ) (saṃkhittaṃ. )
Na hetuyā nava, nārammaṇe tīni, nādhipatiyā nava, nānantare tīṇi, na samanantare tīṇi, na upanissaye tīni, na purejāte nava, nava pavchājāte nava, nāsevane nava, na kamme cattāri, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, na jhāne cattāri, na magge nava, na sampayutte tīṇi, na vippayutte dve, no natthiyā tīni, no vigate tīni, hetu paccayā nārammaṇe tīṇi, na kamme tīni, na vippayutte ekaṃ, no natthiyā tīni, no vigate tīṇi, na hetu paccayā ārammaṇe tīni, -pe- magge tīni, -peavigate nava. (Nissayavāro paccayavāra sadiso. )
Cittasampayuttaṃ dhammaṃ saṃsaṭṭho cittasampayutto-. Hetu paccayā, cittasampayutteṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe-. Paṭisandhikkhaṇe-. Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, sabbattha ekaṃ, avigate ekaṃ, na hetuyā ekaṃ, nādhipatiyā ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, nāsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, evaṃ (itare dve gaṇanāpi sampayuttavāropi kātabbo. )
Cittasampayutto dhammo cittasampayuttassa dhammassa hetu paccayā. Cittasampayuttā hetu sampayuttakānaṃ khandhānaṃ hetu pacca-. Paṭisandhi-. Cittasampayutto-. Cittavippayuttassa-. Hetu pacca-. Cittasampayuttā hetu, cittasamuṭṭhā-. Hetu pacca-. Paṭisandhi-. Cittasampayutto cittasampayatuttassa ca cittavippayuttassa ca hetu-. Cittasampayuttā hetu, sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Hetu-. Paṭisandhi-.
Cittasampayutto dhammo cittasampayuttassa dhammassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha kammaṃ katvā taṃ pacca-. Assādeti, ahi. Taṃ ārabbha rāgo-. Domanassaṃ uppajjati. Pubbesuci-. Jhānā-. Ariyā maggā ṭṭhahitvā, maggaṃ pacca0. Phalaṃ-. Pahīna kilesaṃ-. Vikkhamhita-.
[BJT Page 969] [\x 969/]
Pubbe-. Cittasampayutte khandhe aniccato-. Domanassaṃ uppajjati, ceto pariyañāṇena cittasampayutta samaṅgissa cittaṃ. Ākāsā-. Ākiñcaññā-. Cittasampayuttā khandhā iddhi-. Ceto-. Pubbe-. Yathā- anāgataṃ-. Āvajjanāya ārammaṇa-. Cittavippayutto-. Cittasampayuttassa dhammassa ārammaṇa-. Ariyā nibbānaṃ pacca-. Nibbānaṃ getrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇa-. Cakkhuṃ vatthuṃ-. Cittavippayutte khane aniccato-. Domanassaṃ uppajjati. Dibbena cakkhunā dibbāya sota-. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ, phoṭṭhabbāyatanaṃ-. Cittavippayuttā khandhā iddhi-. Pubbe-. Anāgataṃ-. Āvajjanāya ārammaṇa-.
Cittasampayutto-. Cittasampayuttassa-. Adhipati-. Ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati: dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ garuṃ katvā pacca-. Assādeti, ahaṃ, taṃ garuṃ katvā rāgo-. Diṭṭhi-. Pubbe-. Jhānā-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā, phalaṃ garuṃ, cittasampayutte khandhe garuṃ katvā assādeti, ahi-. Taṃ garuṃ katvā-. Rāgo-. Diṭṭhi-. Sahajātādhipati, cittasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipati-. Cittasampayutto cittavippayuttassa-. Adhipati-. Sahajātādhipati cittasampayuttādhipati cittasamuṭṭhā-. Adhipati-. Cittasampayutto cittasampayuttassa ca cittavippayuttassa ca adhipati-. Sahajātādhipati cittasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Adhipati-.
Cittavippayutto-. Cittasampayuttassa-. Adhipati-. Ārammaṇādhipati-. Ariyā nibbānaṃ garuṃ katnā pacca-. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalasamāpatti-. Cakkhuṃ, vatthuṃ-. Cittavippayutte khandhe garuṃ katvā assādeti, taṃ garuṃ katvā rāgo-. Diṭṭhi-.
Cittasampayutto-. Cittasampayuttassa-. Anantara pacca-. Purimā purimā cittasampayuttā -pe- phalasamāpattiyā anantara pacca-. Samamanantara pacca-. Sahajāta pacca-. Satta, (paṭicca sadisā. ) (Pañhā ghaṭanā natthi. ) Aññamaññe pacca, cha, (paṭicca sadisā. )Nissayapacca, satta. (Paccayavāra sadisā. ) (Pañhā ghaṭanā natthi. )
Cittasampayutto-. Cittasampayuttassa-. Upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-, -pakatupa-. Saddhaṃ upanissāya dānaṃ deti, mānaṃ jappeti, diṭṭhi, gaṇhāti, sīlaṃ, patthanaṃ, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, upanissāya dānaṃ deta, pāṇaṃ hanti, saṅgha bhindati, saddhā
[BJT Page 970] [\x 970/]
Kāyikaṃ dukkhaṃ, saddhāya maggassa phalasamāpattiyā upanissaya-. Cittavippayutto-. Cittasampayuttassa-, upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-, -pakatupa-. Utu-. Bhojanaṃ, senāsanaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati utuṃ, bhojanaṃ, senāsanaṃ, saddhāya. Phalasamāpattiyā upanissaya.
Cittavippayutto-. Cittasampayuttassa-. Purejāta pacca-. Ārammaṇa pure-. Vatthupure-. Ārammaṇapure-. Cakkhuṃ, vatthuṃ aniccato, domanassaṃ uppajjati, daabbena cakkhunā, dibbāya-. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ-. Phoṭṭhabbāyatanaṃ-. Vatthupure-. Cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ, kāyāya-. Vatthu cittasampayuttakānaṃ khandhānaṃ purejāta-. Cittasampayutto cittavippayuttassa-. Pacchājāta-. (Saṃkhittaṃ. ) Ekaṃ, āsevana paccaye ekaṃ.
Cittasampayutto-. Cittasampayuttassa. Kamma-. Sahajātā, nānākhaṇakā, sahajātā cittasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kamma-. Nānākhaṇikā citta sampayuttā cetanā vipākānaṃ khandhānaṃ kamma-. Cittasampayutto cittavippayuttassa kamma-. Sahajātā, nānākhaṇikā, sahajātā cittasampayuttā cetanā cittasamuṭṭhā-. Kamma-. Nānākhaṇikā cittasampayuttā cetanā kaṭattā-. Kamma-. Cittasampayutto cittasampayuttassa ca cittavippayuttassa ca kamma-. Sahajātā nānākhaṇikā, sahajātā cittasampayuttā cetanāsampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Kamma-. Nānākhaṇikā cittasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma-. Cittasampayutto cittasampayuttassa vipāka pacca-. Tīṇi.
Cittasampayutto-. Cittasampayuttassa-. Āhāra pacca-. Tīni. Cittavippayutto-. Cittavippayuttassa-. Āhāra pacca-. Kabaḷīkāro āhāro imassa kāyassa āhāra-. Cittasampayutto cittasampayuttassa indraya pacca-. Tīni. Cittavippayutto cittavippayuttassa-. Indriya pacca-. Rūpajīvitivdriyaṃ kaṭattā-. Indriya-. Cittavippayutto-. Cittasampayuttassa-. Indriya pacca-. Cakkhundriyaṃ cakkhuviññāṇasahagatānaṃkhandhānaṃ indriya-. Kāyindriyaṃ-. Cittasampayutto ca cittavippayutto ca-. Cittasampayuttassa-. Indriya pacca-. Cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriya-. Kāyindriyañca sukhindriyañca-. Kāyindriyañca dukkhindriyañca, kāyaviññāṇasahagatānaṃ khandhānaṃ indriya-. Jhāna pacca-. Tīni. Magga pacca-. Tīni. Sampayutta pacca-. Ekaṃ.
[BJT Page 971] [\x 971/]
Cittasampayutto0. Cittavippayuttassa-. Vippayutta-. Sahajātaṃ, pacchājātaṃ-. (Saṃkittaṃ. ) Cittavippayutto-. Cittasampayuttassa-. Vippayutta pacca-. Sahajātaṃ, purejātaṃ, sahajātaṃ paṭisandhikkhaṇe vatthu ca cittasampayuttakānaṃ khandhānaṃ vippayutta-. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ, khandhānaṃ vippayutta. Kāyāyatanaṃ-. Vatthu cittasampayuttakānaṃ khandhānaṃ vippayutta-. Cittasampayutto cittasampayuttassa atthi-. Ekaṃ. (Paṭicca sadisaṃ. ) Cittasampayutto cittavippayuttassa atthi-. Sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ) cittasampayutto cittasampayuttassa ca cittavipyuttassa ca atthi. (Paṭicca sadisaṃ. ) Cittavippayutto cittavippayuttassa atthi. Sahajātaṃ, āhāraṃ, indriyaṃ, (saṃkhittaṃ. ) Cittavippayutto cittasampayuttassa atthi-. Sahajātaṃ, purejātaṃ, - sahajātaṃ-. Paṭisandhikkhaṇe-. Vatthu cittasampayuttakānaṃkhandhānaṃ atthi-. Purejātaṃ-. Cakkhuṃ, vatthuṃ aniccato-. (Purejāta sadisaṃ. )
Cittasampayutto ca cittavippayutto ca-. Cittasampayuttassa-. Atthi-. Sahajātaṃ, purejātaṃ, -sahajāto cakkhuviññāṇasahagato, eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ kāyāyatanaṃ-. Cittasampayutto eko khandho ca vatthu ca dvinnaṃ khandhānaṃ-. Dve-. Paṭisandhi-. Cittasampayutto ca cittavippayutto ca-. Cittavippayuttassa-. Atthi-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, - sahajātā cittasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhā-. Atthi-. Paṭisandhi-. Pacchājātā cittasampayuttakā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthi-, pacchājātā cittasampayuttakā khandhā ca rūpajīvitindriyañca kaṭattā-, atthi-.
Hetuyā tīni, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīni, vipāke tīni, āhāre cattāri, irniye cha, jhāne tīni, magge tīni, sampayutte ekaṃ, vippayutte dve, atthiyā satta, natthiyā ekaṃ, vigate ekaṃ, avigate satta.
Cittasampayutto dhammo cittasampayuttassa-. Ārammaṇa pacca, sahajāta-. Upanissaya-. Kamma pacca-. Cittasampayutto cittavippayuttassa-. Sahajāta-. Pacchājāta-. Kammapacca-. Cittasampayutto cittasampayuttassa ca cittavippayuttassa ca sahajāta-. Kammapacca-. Cittavippayutto-.
[BJT Page 972] [\x 972/]
Cittavippayuttassa. Sahajāta-. Āhāra-. Indriya-. Cittavippayutto cittasampayuttassa. Ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Cittasampayutto ca cittavippayutto ca dhammā cittasampayuttassa-. Sahajātaṃ-. Purejātaṃ. Cittasampayutto ca cittavippayutto ca-. Cittavippayuttassa-. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ.
Na hetuyā satta, nārammaṇe satta, nādhipatiyā satta, nānantare satta, na samanantare satta, na sahajāte cha, na aññamaññe cha, na nissaye cha, na upanissaye satta, na purejāte satta, sabbattha satta, na sampayutte cha, na vippayutte pañca, no atthiyā cattāri, no natthiyā satta, no vigate satta, no avigate cattāri. Hetupaccayā nārammaṇe tīṇi, nādhipatiyā tīṇi, nānantare tīni, na samanantare tīni, na aññamaññe ekaṃ, na upanissaye tīṇi, sabbattha tīṇi na sampayutte ekaṃ, na vippayutte ekaṃ, no natthiyā tīni, no vigate tīṇi, na hetupaccayā ārammaṇe dve, adhipatiyā cattāri, (anuloma mātikā. ) Avigate satta.
Cittasampayutta dukaṃ niṭṭhitaṃ.
59. Citta saṃsaṭṭha dukaṃ.
Cittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittasaṃsaṭṭho dhammo uppajjati hetu-. Cittasaṃsaṭṭhaṃ ekaṃ khandhaṃ paṭicca dve khandhā-. Dve-. Paṭisandhikkhaṇe cittasaṃsaṭṭhaṃ-. Cittasaṃsaṭṭho-. Hetu, -. Cittasaṃsaṭṭhe khandhe paṭacca cittasamuṭṭhā-. Paṭasandhikkhaṇe-. (Cittasaṃsaṭṭha dukaṃ, yathā cittasampayutta dukaṃ. Evaṃ kātabbaṃ. Ninnānākaraṇaṃ. )
Cittasaṃsaṭṭha dukaṃ niṭṭhitaṃ.
60. Cittasamuṭṭhāna dukaṃ.
Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā. Cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Dve khandhe-. Paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe-. Cittasamuṭṭhānaṃ ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamuṭṭhānaṃ-. Upādā-. Cittasamuṭṭhānaṃ dhammaṃ-. No cittasamuṭṭhāno-. Hetu-. Cittasamuṭṭhāne khandhe paṭiccacittaṃ. Paṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca cittaṃ
[BJT Page 973] [\x 973/]
Kaṭattā ca. Cittasamuṭṭhānaṃ dhammaṃ- cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Hetu-. Cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, cittañca cittasamuṭṭhānañca rūpaṃ. Dve khandhe-. Paṭisandhikkhaṇe-. Cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhācittañca kaṭattā ca-. Dve-.
No cittasamuṭṭhānaṃ-. No cittasamuṭṭhāno ca-. Hetu-. Paṭisandhikkhaṇe cittaṃ paṭicca kaṭattā-. Cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ, mahābhūtepaṭicca kaṭattā-. Upādā-. No cittasamuṭṭhānaṃ dhammaṃ-. Cittasamuṭṭhāno-. Hetu-, cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānaṃ, paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe. Vatthuṃ paṭicca cittasamuṭṭhānā khandhā, no cittasamuṭṭhānaṃ dhammaṃ. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca dhammā-. Hetu-. Paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca-. Paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā ca khandhā. Cittasamuṭṭhānañca no cittasamuṭṭhānañca dhammaṃ-. Cittasamuṭṭhāno dhammo-. Hetu-. Cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, cittasamuṭṭhānañca-. Dve-. Paṭisandhikkhaṇe, cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe-.
Cittasamuṭṭhānañca no cittasamuṭṭhānañca-. No cittasamuṭṭhāno dhammo-. Hetu-. Paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattā-. Paṭisdhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca upādā-. Paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuṃ ca paṭicca cittaṃ cittasamuṭṭhānañca no cittasamuṭṭhānañca dhammaṃ-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Hetu-. Paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca-. Dve khandhe-. Paṭisandhikkhaṇe, cittasamuṭṭhānaṃ, ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, cittañca, dve khandhe-.
Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno-. Ārammaṇa-. Cittasamuṭṭhānaṃ ekaṃ-. Paṭicca dve khandhā, dve khandhe-. Paṭisandhi-. Cittasamuṭṭhānaṃ dhammaṃ. No cittasamuṭṭhāno dhammo-. Ārammaṇa-. Cittasamuṭṭhāne khandhe paṭicca cittaṃ, paṭisandhi-. Cittasamuṭṭhānaṃ dhammaṃ-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca dhammā-. Ārammaṇa-. Cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, cittañca dve-. Paṭisandhi-. No cittasamuṭṭhānaṃ dhammaṃ-. No cittasamuṭṭhāno-. Ārammaṇa-. Paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ-. No cittasamuṭṭhānaṃ dhammaṃ-.
[BJT Page 974] [\x 974/]
Cittasamuṭṭhāne-. Ārammaṇa-. Cittaṃ paṭicca sampayuttekā khandhā, paṭisandhikkhaṇe citta, cittaṃ paṭicca sampayuttakā khandhā, paṭisandhi-. Vatthuṃ paṭicca cittasamuṭṭhānā khandhā-. No cittasamuṭṭhānaṃ dhammaṃ-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Ārammaṇa-. Paṭisandhikkhaṇe vatthuṃ paṭicca sampayuttakā ca khandhā, cittasamuṭṭhānañca-. No cittasamuṭṭhānañca dhammaṃ-. Cittasamuṭṭhāno-. Ārammaṇa-. Cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve-. Paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve. Paṭisandhikkhaṇe, cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve. Paṭisandhikkhaṇe, cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, dve-. Cittasamuṭṭhānañca no cittasamuṭṭhānañca dhammaṃ-. No cittasamuṭṭhāno-. Ārammaṇa-. Paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuṃ ca paṭicca cittaṃ, cittasamuṭṭhānañca no citta samuṭṭhānañca dhammaṃ-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Ārammaṇa-. Paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, cittañca dve-.
Hetuyā nava, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, sabbata nava, avigate nava.
Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno-. Na hetupaccayā. Ahetuka cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, cittasamuṭṭhā-. Dve-. Ahetuka paṭisandhikkaṇe cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve-. Cittasamuṭṭhānaṃ ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamuṭṭhā-. Upādā-. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchā-. Uddhacca-. Moho. Cittasamuṭṭhānaṃ dhammaṃ-. No cittasamuṭṭhāno-. Na hetu-. Ahetuka cittasamuṭṭhāne khandhe paṭicca cittaṃ. Ahetuka paṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca cittaṃ, kaṭattā ca-. Cittasamuṭṭhānaṃ-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Na hetu-. Ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, cittasamuṭṭhā-. Dve-. Ahetuka paṭisandhi-. No cittasamuṭṭhānaṃ-. No cittasamuṭṭhāno-. Na hetu-. Ahetuka paṭisandhikkhaṇe cittaṃ paṭicca kaṭattā-. Cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ, yāva asaññasattā kātabbā.
[BJT Page 975] [\x 975/]
No cittasamuṭṭhānaṃ-. Cittasamuṭṭhāno-. Na hetu-. Ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, ahetukaṃ paṭisandhikkhaṇe cittaṃ-. Ahetukaṃ paṭisandhikkhaṇe vatthuṃ paṭicca cittasamuṭṭhānā khandhā-. Vicikicchā-. Uddhacca-. Moho-. No cittasamuṭṭhānaṃ dhammaṃ-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Na hetu-. Ahetuka paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca-. Ahetuka paṭisandhikkhaṇe vatthuṃ paṭicca cittasamupayuttakā khandhā ca, cittasamuṭṭhānañca no cittasamuṭṭhānañca-. Cittasamuṭṭhāno-. Na hetu-. Ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khanaññca cittañca paṭicca dve khandhā, cittasamuṭṭhā-. Dve-. Ahetuka paṭisandhi. Cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve-. Ahetuka paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca, vatthuṃ ca paṭicca dve khandhā-. Dve-. Vicikicchā-. Uddhacca-, khandhe ca cittañca paṭicca vicikicchā-. Uddhacca-. Moho. Cittasamuṭṭhānañca no cittasamuṭṭhānañca-. No cittasamuṭṭhāno-. Na hetu-. Ahetuka paṭisandhikkhaṇe, cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattā-. Ahetuka paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattā-. Ahetuka paṭisandhikkhaṇe cittasamuṭṭhāne khane ca vatthuṃ ca paṭicca cittaṃ.
Cittasamuṭṭhānañca no cittasamuṭṭhānañca-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Na hetu-. Ahetuka paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ-. Dve. Ahetuka paṭisandhikkhaṇe, cittasamuṭṭhānaṃ ekaṃ khandhañcavatthuṃ ca paṭicca dve khandhā cittañca-. Dve-.
Cittasamuṭṭhānaṃ-. Cittasamuṭṭhāno-. Nārammaṇa-. Cittasamuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittasuṭṭhānaṃ ekaṃ mahābhūtaṃ-. Mahābhūte paṭicca cittasamu-. Dā-. Cittasamuṭṭhānaṃ-. No cittasamuṭṭhāno-. Nārammaṇa-. Paṭisandhikkhaṇecittasamuṭṭhāne khandhde paṭicca kaṭattā-. No cittasamuṭṭhānaṃ-. No cittasamuṭṭhāno-. Nārammaṇa-. Paṭisandhikkhaṇe, cittaṃ paṭicca kaṭattā-. Cittaṃ paṭicca vatthu, ekaṃ mahābhūtaṃ-. Yāva asaññasattā, no cittasamuṭṭhānaṃ dhammaṃ-. Cittasamuṭṭhāno-. Nārammaṇa-. Cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittasamuṭṭhānañca no cittasamuṭṭhānañca-. Cittasamuṭṭhāno-. Nārammaṇa-. Cittasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ-. Cittañca mahābhūte ca paṭicca cittasamuṭṭhā-. Cittasamuṭṭhānañca no cittasamuṭṭhānañca-. No cittasamuṭṭhāno-. Nārammaṇa
[BJT Page 976] [\x 976/]
Paccayā. Paṭisandhikkaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kāṭtā-. Paṭisandhikkhaṇe, cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattā-. (Saṃkhittaṃ. )
Na hetuyā nava, nārammaṇe cha, nādhipatiyā nava, nānantare cha, na samanantare cha, na aññamaññe cha, na upanissaye cha, na purejāte nava, na pacachājāte nava, nāsevane nava, na kamme cattāri, na vipāke pañca, nāhāre ekaṃ na indriye ekaṃ, na jhāne cha, na magge nava, na sampayutte cha, na vippayutte cha, no natthiyā cha, novigate cha.
Hetupaccayā nārammaṇe cha, nādhipatiyā nava, na kammetīni, na vipāke pañca na sampayutte cha, na vippayutte pañca, no natthiyā cha, no vigate cha, na hetupaccayā ārammaṇe nava, anantare nava, samanantare nava, purejāte pañca, āsevane pañca, jhāne tīni, magge tīṇi, avigate nava, (sahajātavāro paṭiccavāra sadiso. )
Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetu paccayā, tīṇi. (Paṭicca sadisaṃ. ) No cittasamuṭṭhānaṃ dhammaṃ paccayā no cittasamuṭṭhāno-. Hetu-. Vatthuṃ paccayā cittaṃ, paṭisandhikkhaṇe-. (Paṭicca sadisaṃ. ) No cittasamuṭṭhānaṃ-. Cittasamuṭṭhāno-. Hetu-. Cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhā-. Vatthuṃ paccayā cittasamuṭṭhānā khandhā-. Paṭisandhi-. (Dvepi kātabbā. ) No cittasamuṭṭhānaṃ-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Hetu-. Vatthuṃ paccayā cittaṃ, sampayuttakā ca khandhā, paṭisandhikkhaṇe-. Dve-. (Paṭicca sadisaṃ. ) Cittasamuṭṭhānañca no cittasamuṭṭhānañca-. No cittasamuṭṭhāno-. Hetu-. Cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā-. Cittasamuṭṭhāna ṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā-. Dve-. Paṭisandhikkhaṇe-. (Dvepi paṭicca sadisaṃ. ) Cittasamuṭṭhānañca no cittasamuṭṭhānañca-. No cittasamuṭṭhāno-. Hetu-. Cittasamuṭṭhāne khandhe ca vatthuṃ capaccayā citta0. Paṭisandhikkhaṇe-. (Tīṇipi kātabbā-. Paṭicca sadisā. )
Cittasamuṭṭhānañca no cittasamuṭṭhānañca-. Cittasamuṭṭhāno no ca cittasamuṭṭhāno ca hetu-. Cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, cittañca-. Dve-. Paṭisandhi-. (Dvepi kātabbā. Paṭicca sadisā) cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno-. Ārammaṇapaccayā tīṇi. (Paṭicca sadisā. )
[BJT Page 977] [\x 977/]
No cittasamuṭṭhānaṃ dhammaṃ paccayā no cittasamuṭṭhāno-. Ārammaṇa-. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāya-. Vatthuṃ paccayā cittaṃ, no cittasamuṭṭhānaṃ-. Cittasamuṭṭhāno-. Ārammaṇa-. Cakkhuviññāṇaṃ paccayāsampayuttakā khandhā, kāyaviññāṇaṃ-. Cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cittasamuṭṭhānā khandhā, paṭisandhi-. Dvepi-. No cittasamuṭṭhānaṃ-. Cittasamuṭṭhāno ca no cittasamuṭṭhāne ca-. Ārammaṇa-. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ-. Sampayuttakā ca khandhā, kāyāyatanaṃ-. Vatthuṃ paccayā cittaṃ, sampayuttakā ca khandhā, paṭisandhi-. Cittasamuṭṭhānañca no cittasamuṭṭhānañca cittasamuṭṭhāno-. Ārammaṇa cittasamuṭṭhānaṃ ekaṃ khandhañca paccayā dve khandhā, dve khandhe-. Paṭisandha-. (Dvepi kātabbā-. ) Cittasamuṭṭhānañca no cittasamuṭṭhānañca-. No cittasamuṭṭhāno-. Ārammaṇa-cakkhu viññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ kāyāya-. Cittasamuṭṭhānekhandhe ca vatthuṃ ca paccayā cittaṃ.
Paṭisandhikkhaṇe cittasamuṭṭhānañca no cittasamuṭṭhānañca-. Cittasamuṭṭhāne ca no cittasamuṭṭhāno ca-. Ārammaṇa-. Cakkhuviññāṇa sahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā, cakkhuviññāṇañca, dve-. Kāyaviññāṇa-. Cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, cittañca, dve khandhe-. Paṭisandhi-. (Saṃkhittaṃ. )
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbattha nava, avigate nava.
Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāne dhammo-. Na hetu paccayā, (sabbe navapi pañhā kātabbā, paṭiccavāra sadisā. Pañcaviññāṇaṃpi kātabbaṃ. Tīṇi yeva, moho. ) Na hetuyā nava, nārammaṇe cha, nādhipatiyā nava, nānantare cha, na samanantare cha, na aññamaññe cha, na upanissaye cha, na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme cattāri, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, na jhāne nava, na magge nava, na sampayutte cha, na vippayutte cha, no natthiyā cha, no vigate cha, (evaṃ itare dve gaṇanāpi nissayavāropi kātabbā. )
Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno-. Hetupaccayā. Cittasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe-. Paṭisandhi-. Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho no cittasamuṭṭhāno-. Hetu-. Cittasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ, paṭisandhi-. Cittasamuṭṭhānaṃ.
[BJT Page 978] [\x 978/]
Dhammaṃ saṃsaṭṭho cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Hetu paccayā. Cittasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, cittañca, dve khandhe-. Paṭisandhi-. No cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno-. Hetu-. Cittasaṃsaṭṭhā sampayuttakā khandhā, paṭisandhi-. Cittasamuṭṭhānañca no cittasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasamuṭṭhāno-. Hetu-. Cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve-. Paṭisandhi-. (Saṃkhittaṃ. )
Hetuyā pañca, ārammaṇe pañca, sabbata pañca, avigate pañca, cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno- na hetu-. (Pañca pañhā kātabbā) tīni, moho, na hetuyā pañca, nādhipatiyā pañca, na purejāte pañca, na pacchājāte pañca, nāsevanepañca, na kamme tīni, na vipāke pañca, na jhāne pañca, na magge pañca, navippayutte pañca, (evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo. )
Cittasamuṭṭhāne dhammo cittasamuṭṭhānassa dhammassa hetupacca-. Cittasamuṭṭhānā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu-. Paṭisandhi-. Cittasamuṭṭhāno no cittasamuṭṭhānassa hetu- cittasamuṭṭhānā hetu cittassa hetu-. Paṭisandhikkhaṇe, cittasamuṭṭhānā hetu, cittassa kaṭattā ca -. Hetu-. Cittasamuṭṭhāno cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca hetu-. Cittasamuṭṭhānā hetu sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhikkhaṇe-.
Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa-. Ārammaṇa-. Cittasamuṭṭhāne khandhe ārabbha cittasamuṭṭhānā khandhā uppajjanti-. (Mūlaṃ) cittasamuṭṭhāne khane ārabbha cittaṃ uppajjati-. (Mūlaṃ. ) Cittasamuṭṭhāne khandhe ārabbha cittasamuṭṭhānā khandhā ca cittañca uppajjanti-. No cittasamuṭṭhāno no cittasamuṭṭhānassa ārammaṇa-. Ariyā nibbānaṃpaccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvarajjanāya ārammaṇa-. Cakkhuṃ, vatthuṃ, no cittasamuṭṭhāne khandhe aniccato vipassati, assādeti, ahi-. Taṃ ārabbha cittaṃ uppajjati, dibbena cakkhunā, dibbāya sota-. Cetopariya ñāṇena no cittasamuṭṭhāna cittasamaṅgissa, ākāsānañcāyatanaṃ, āñcaññāyatanaṃ, rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbā-. No cittasamuṭṭhānā khandhā iddhi-. Ceto-. Pubbe-. Anāgataṃ-. Āvajjanāya ārammaṇa-. No cittasamuṭṭhāno cittasamuṭṭhānassa ārammaṇa-. Ariyā nibbānaṃ paccavekkhanti, (paṭhamagamana
[BJT Page 979] [\x 979/]
Sadisaṃ. ) Cakkhuṃ, vatthuṃ no cittasamuṭṭhāne khandhe aniccato, -pe- domanassaṃ, dibbena cakkhunā, (saṃkittaṃ. ) Rūpāyatanaṃ cakkhuviññāṇaṃ sahagatānaṃ khandhānaṃ, poṭṭhabbā-. No cittasamuṭṭhānā khandhā, iddhi-. Ceto-. Pubbe-. Anāgataṃ-. Āvajjanāya ārammaṇa-. No cittasamuṭṭhāno-. Cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca-. Ārammaṇa pacca-. Ariyā nibbānaṃ-. (Paṭhamagamana sadisaṃ, ) no cittasamuṭṭhāno khandhe aniccato vipassati, assādeti, taṃ ārabbha cittaṃ ca sampayuttakā khandhā ca uppajjanti, dibbena cakkhunā-. Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānaṃ khandhānaṃ, phoṭṭhabbā-. No cittasamuṭṭhānā khandhā iddhi-. Ceto-. Pubbe-. Anāgataṃ-. Āvajjanāyaṃ ārammaṇa pacca-. Cittasamuṭṭhānoca no cittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa ārammaṇa-. Tīṇi. (Ārabbha kātabbā. )
Cittasamuṭṭhāne dhammo cittasamuṭṭhānassa dhammassa adhipati pacca-. Ārammaṇādhipati: sahajātādhipati, - ārammaṇādhipati cittasamuṭṭhāne khandhe garuṃ katvā-. Cittasamuṭṭhānā khandhā uppajjanti, sahajātādhipati cittasamuṭṭhānādhipati samupayuttakānaṃ khandhānaṃ cittasumaṭṭhānānañca-. (Tīṇipi. ) (Ārammaṇādhipati sahajātādhipatipi kātabbā. ) No cittasamuṭṭhānā no cittasamuṭṭhānassa-. Adhipati-. Ārammaṇādhipati, ariyā nibbānaṃ garuṃ katvā, -pe no cittasamuṭṭhāne khandhe garuṃ katvā assādeti, taṃ garuṃ katvā cittaṃ uppajjati, no cittasamuṭṭhāno cittasamuṭṭhānassa-. Adhipati-. Ārammaṇādhipati, sahajātādhibati, - ārammaṇādhipati ariyā nibbānaṃ garuṃ katvā-. Nocittasamuṭṭhāne khandhe garuṃ katvā assādeti, rāgo-. Diṭṭhi uppajjati, sahajātādhipati, no cittasamuṭṭhānādhipati, sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā adhipati-. No cittasamuṭṭhāno cittasamuṭṭhānassa ca no cittasamuṭṭhānassa adhipati-. Ārammaṇādhipati ariyā nibbānaṃ garuṃ katvā, no cittasamuṭṭhāne khandhe garuṃ katvā-. Cittañca sampayuttakā-khandhā ca uppajjanti, cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Cittasamuṭṭhānassa-. Adhipati-. Ārammaṇādhipati-. Tīṇi. Ārammaṇādhipati yeva.
Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa anantara-. Tīṇi. Vuṭṭhānaṃ natthi, no cittasamuṭṭhāno dhammo no cittasamuṭṭhānassa-. Anantarapacca-. Purimaṃ purimaṃ cittaṃ pacchimaṃ-. Nirodhā vuṭṭhahantassa, nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantara-. (Itare dve gaṇanā, imassa sadisāyeva kātabbā, ) cittasamuṭṭhāno ca no cittasamuṭṭhāno ca -. Cittasamuṭṭhānassa-. Anantara-. (Tīni, kātabbā. ) (Vuṭṭhānaṃ natthi. )
[BJT Page 980] [\x 980/]
Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa-. Sahajāta pacca. (Paṭicca sadisaṃ. ) Aññamaññapacca-. (Paṭicca sadisaṃ, ) nissaya pacca-. (Paccayasadisaṃ. ) Upanissaya pacca, ārammaṇū- anantarū, pakatu. Pakatupa (tīni, pañhā kātabbā, ) no cittasamuṭṭhāno no cittasamuṭṭhānassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Utuṃ, bhojanaṃ senāsanaṃ, cittaṃ upanissāya dānaṃ deti, saṅṃ bhindati, utu, bhejanaṃ, senāsanaṃ, cittaṃ, cittassa uvanissaya pacca. No cittasamuṭṭhāno cittasamuṭṭhānassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. - Pakatupa-. Utuṃ, bhejanaṃ, senāsanaṃ, cittaṃ upanissayāya dānaṃ deti, saṅgha bhandati, utu-. Bhejanaṃ, senāsanaṃ, cittaṃ saddāya, maggalla phalasamāpattiyā upanissaya-. No citta-samuṭṭhāno cittasuṭṭhānassa ca no cittasamuṭṭhānassa ca upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Utuṃ, bhejanaṃ, senāsanaṃ, cittaṃ, upanissāya dānaṃ deti, saṅghaṃ bhindati, utu, bhojanaṃ, senāsanaṃ, cittasamuṭṭhānānaṃkhandhānaṃ cittassa ca upanissaya-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Cittasamuṭṭhānassa-. Upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. - Pakatupa-. Tīṇi.
Cittasamuṭṭhāno cittasamuṭṭhānassa purejāta-. Ārammaṇapure-. Cittasamuṭṭhāne rūpe phoṭṭhabbe aniccato-. Domanassaṃ uppajjati, dibbena cakkhunā, dibbāya sota-. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ, phoṭṭhabbā. Purejāta-. Cittasamuṭṭhāneno cittasamuṭṭhānassa-. Purejāta-. Ārammaṇapure-. Cittasamuṭṭhāne rūpe phoṭṭhabbe aniccate vipassati assādeti, taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā, dibbāya sota-. Rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbā-. Purejāta-. Cittasamuṭṭhāno cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca-. Purejāta-. Ārammaṇapurejātaṃ-. Cittasamuṭṭhāne rūpe phoṭṭhabbe aniccato. Assādeti taṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti dibbena cakkhunā, dibbāya sota dhātu-. Rūpāyatanaṃ cakkhuviññāṇassa, sampayuttakānañca khandhānaṃ purejāta-. Phoṭṭhabbā-. No cittasamuṭṭhāno no cittasamuṭṭhānassa-. Purejāta-. Ārammaṇa pure-. Vatthu pure-. - Ārammaṇapure-. Cakkhuṃ, vatthuṃ, kāyaṃ, rūpe, phoṭṭhabbeaniccato-. Taṃ ārabbha cittaṃ uppajjati, dibbena cakkhunā, dibbāya sota-. Rūpāyatanaṃ cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ-. Vatthu purejātaṃ, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāya-. Vatthu cittassa purejāta-. No cittasamuṭṭhāno no cittasamuṭṭhānassa pure-. Ārammaṇapure-. Vatthupure-. -Ārammaṇapure-. Cakkhuṃ vatthuṃ aniccato-
[BJT Page 981] [\x 981/]
Domanassaṃ-. Dibbena cakkhunā, dibbāya sota, -. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃkhandhānaṃ-. Pheṭṭhabbassa-. Vatthu pure-. Cakkhāyatanaṃ cakkuviññāṇasahagatānaṃ khandhānaṃ, kāyāya-. Vatthu cittasamuṭṭhānānaṃ khandhānaṃ pure-. No cittasamuṭṭhāno cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca purejata-. Ārammaṇa-. Vatthu-. - Ārammaṇapure-. Cakkhuṃ, vatthuṃ, aniccato-. Taṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti, dibbena - cakkhunā, dibbāyasota-. Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ, phoṭṭhabbā. Vatthupure-. Cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ, kāyāyatanaṃ-. Vatthu cittassa sampayuttakānañca khandhānaṃ purejāta-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Cittasamuṭṭhānassa-. Pure-. Ārammaṇapure-. Vatthupure-. Cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittasamuṭṭhānānaṃ khandhānaṃ cittasamuṭṭhā-. Phoṭṭhabbā-. Cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṃ khandhānaṃ cittasamuṭṭhānānaṃ-. Phoṭṭhabbāyatanañca, kāyāyatanañca, cittasamuṭṭhāno ca no cittasamuṭṭhāno ca no cittasamuṭṭhānassa purejāta-. Ārammaṇa pure-. Vatthupure-. Cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittassa pure-. Cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca vatthu ca cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa-. Cittasamuṭṭhāno ca no cittasamuṭṭhāne ca-. Cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca purejāta-. Ārammaṇapure-. Vatthupure-. Cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittassa sampayuttakānañca khandhānaṃ pure-. Cittasamuṭṭhānaṃ-. Phoṭṭhabbāyatanañca vatthu ca cittasamuṭṭhānaṃ, rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ pure-. Cittasamuṭṭhānaṃ phoṭṭhabbā-.
Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhamma ssapacchājāta-. Pacchājātā cittasamuṭṭhānā khandhā purejātassa imassa cittasamuṭṭhānassa kāyassa, pacchājāta-. (Iminākāraneneva pacchājāto vitthāre tabbā, ) āsevana pacca-. Kamma pacca. Sahajātā, nānākhaṇikā, sahajātā cittasamuṭṭhānā cetanā sampayuttakānaṃ cittasamuṭṭhānānañca khandhānaṃ kamma-. Nānākhaṇikā cittasamuṭṭhānā cetanā vipākānaṃ cittasamuṭṭhānānañca khandhānaṃ, kamma-. Cittasamuṭṭhāno-. No cittasamuṭṭhānassa-. Kamma-. Sahajātā, nānā khaṇikā, sahajātā cittasamuṭṭhānā cetanā cittassa kamma-. Nā nā khaṇikā cittasamuṭṭhānā cetanā vipākassa cittassa kaṭattā ca-. Kamma-. Cittasamuṭṭhāno cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca kamma-. Sahajātā, nānākhaṇikā, sahajātā cittasamuṭṭhānā cetanā sampa
[BJT Page 982] [\x 982/]
Yuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Cittassa ca kamma-. Nānākhaṇikā cittasamuṭṭhānā cetanā vipākānaṃ khandhānaṃ cittassa ca kaṭattā ca-. Kamma-,
Cittasamuṭṭhāno-. Cittasamuṭṭhānassa-. Vipāka pacca-. Nava. Āhāra pacca-. Cittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ āhāra-. Paṭisandhi-. (Mūlaṃ, ) cittasamuṭṭhānā āhāra cittassa āhāra. Paṭisandhi. Cittasamuṭṭhāno kabaḷīkāro āhāro no cittasamuṭṭhānassa kāyassa āhārapacca-. (Mūlaṃ. ) Cittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca āhāra-. Paṭisandhi-. No cittasamuṭṭhāno no cittasamuṭṭhānassa āhāra-. Paṭisandhikaṇe no cittasamuṭṭhānā āhārā kaṭattā-. Āhāra-. No cittasamuṭṭhāno kabaḷīkāro āhāro no cittasamuṭṭhānassa kāyassa āhāra-. (Mūlaṃ kātabbaṃ. ) No cittasamuṭṭhānā āhāra sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca āhāra-. Paṭisandhiṃ-. (Mūlaṃ. ) Paṭisandhikkhaṇe no cittasamuṭṭhānā āhārā sampayuttakānaṃ khandhṛnaṃ kaṭattā ca-. Āhāra pacca-. Cittasamuṭṭhāno ca no cittasamuṭṭha no ca-. Cittasamuṭṭhānassa-. Āhārapacca-. Cittasamuṭṭhānā ca no cittasamuṭṭhānā ca āhāra kaṭattā-. Āhāra. Cittasamuṭṭhāno no cittasamuṭṭhāno ca kabaḷīkāro āhāro no cittasamuṭṭhānassa āhāra-. (Mūlaṃ. ) Paṭisandhikkhaṇe cittasamuṭṭhānā ca no cittasamuṭṭhānā ca āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca-. Āhāra-.
Cittasamuṭṭhāno-. Cittasamuṭṭhānassa-. Indriya-. Tīṇi, no cittasamuṭṭhāno no cittasamuṭṭhānassa indriya-. Paṭisandhikkhaṇe-. No cittasamuṭṭhānā indriyā kaṭattā-. Cakkhundriyaṃ cakkhuviññāṇassa, kāya-. Rūpajīvitindriyaṃ kaṭattā-. Indriya pacca-. (Mūlaṃ. )No cittasamuṭṭhānā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānā-. Indriya-. Paṭisandhī-. Cakkhundriyaṃ cakkhuviññāṇasahagatānaṃ khandhṛnaṃ, kāyindriyaṃ-. (Mūlaṃ. )Paṭisandhikkhane, no cittasumaṭṭhānā indriyā sampayuttakānaṃ khandhānaṃ, kaṭattāca-. Indriya-. Cakkhundriyaṃ cakkhuviññāṇa sahagatānaṃ khandhānaṃ kāyindriyaṃ-, cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Cittasamuṭṭhānassa indriya-. Cittasamuṭṭhānā ca no cittasamuṭṭhānā ca indriyā, sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ indriya, paṭisandha. Cakkhundriyañca upekkhindriyañca cakkhuvraññāṇa sahagatānaṃ khandhānaṃ kāyindriyañca sukhindriyañca, kāyindriyañca dukkhindriyañca kāyavi-. (Mūlaṃ. )
[BJT Page 983] [\x 983/]
Paṭisandhikkhaṇe cittasamuṭṭhānā ca no cittasamuṭṭhānā ca indriyā kaṭattā-. Indriya-. Cakkhundrayañca upekkhīndrayañca cakkhuviññāṇaṣsa kāya-. (Mūlaṃ) paṭisandhikkhaṇe, cittasamuṭṭhānāca nocittasamuṭṭhānā ca indriyā sampayuttakānaṃ khandhṛnaṃ kaṭattā ca-. Indriya-. Cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa sampayutta- indriya-. Kāya-. Jhāna pacca-. Tīṇi maggapacca-, tīṇi. Sampayutta pacca-. Pañca.
Cittasamuṭṭhāno-. Cittasumaṭṭhānassa-. Vippayutta-. Sahajātaṃ pacchājātaṃ-. (Saṃkhittaṃ) cittasamuṭṭhāno-. No cittasamuṭṭhānassa-. Vippayutta-, sahajātaṃ- pacchājātaṃ, - sahajātaṃ paṭisandhikkhaṇe-. (Saṃkhittaṃ) cittasamuṭṭhāno-. Cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca-. Vippayutta-. Pacchājātaṃ-. (Saṃkhittaṃ. ) No cittasamuṭṭhāno no cittasamuṭṭhānassa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, -sahajātaṃ paṭisandhikkhaṇe cittaṃ kaṭattā-. Vippayutta-, cittaṃ vatthussa, vatthucittassa vippayutta-. Purejātaṃ cakkhāyatanaṃ cakkhu-. Kāyāyatanaṃ kāyaviññāṇassa, vatthu cittassa vippayutta-. Pacchājātā no citta samuṭṭhānā khandhā purejātassa imassa no cittasamuṭṭhānassa kāyassa vippayutta-. No cittasamuṭṭhāno cittasamuṭṭhānassa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, (saṃkhittaṃ, ) no cittasamuṭṭhāno cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca vippayutta-. Sajātaṃ, purejātaṃ, pacchājātaṃ, (saṃkhittaṃ. ) Cittasamuṭṭhāno ca no cittasamuṭṭhāno-. Ca cittasamuṭṭhānassa vippayutta-. Sahajātaṃ, pacchājātaṃ, (saṃkhittaṃ. ) Cittasamuṭṭhāno cano cittasamuṭṭhāno ca-. No cittasamuṭṭhānassa-. Vippayutta-. Sahajātaṃ, pacchājātaṃ-. (Saṃkhittaṃ. ) Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca vippayutta-. Pacchājātaṃ-. (Saṃkhittaṃ. )
Cittasamuṭṭhāno-. Cittasamuṭṭhānassa-. Atthi-. Sahajātaṃ, purejātaṃ, pacchājāta-. (Saṃkhittaṃ. ) Cittasamuṭṭhāno no cittasamuṭṭhānassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāra-. (Saṃkhittaṃ. ) Cittasamuṭṭhāno cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ. (Saṃkhittaṃ. ) No cittasamuṭṭhāno no cittasamuṭṭhānassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ-. (Saṃkhittaṃ. ) No cittasamuṭṭhāno cittasamuṭṭhānassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ-. (Saṃkhittaṃ) no cittasamuṭṭhāno cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāra-. (Saṃkhittaṃ. ) Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. Cittasamuṭṭhānassa-. Atthi-. Sahajātaṃ, purejātaṃ.
[BJT Page 984] [\x 984/]
Pacchājātaṃ-. - Sahajāto cakkuviññāṇasahagato eko khandho-. (Saṃkhittaṃ. ) Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. No cittasamuṭṭhānassa-. Atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, : sahajātā cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthi-. Kāya-, sahajātā cittasamuṭṭhānā-. (Paccayavārasadisaṃ-. Paṭisandhipi pavattipi kātabbā sabbesaṃ'pi pañhānaṃ) pacchājātā cittasamuṭṭhānā khandhā ca cittañca purejātassa imassa no cittasamuṭṭhānassa kāyassa atthi-. Pacchājātā cittasamuṭṭhānā khandhā ca cittañca kabaḷīkāro āhāro ca imassano cittasamuṭṭhānassa kāyassa atthi-. Pacchājātā cittasamuṭṭhānā khandhā ca cittañca rūpajīvitindriyañca kaṭattā-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca cittasamuṭṭhānāssa ca no cittasamuṭṭhānassa ca atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, - sahajāto cakkhuviññāṇasahagato-, ( saṃkhittaṃ) (paccayavāro sahajātavārasadiso-, sahajātapadā sabbe kātabbā) natthu pacca-, vigata pacca-, avigata pacca-.
Hetuyā tīni, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajātenava, aññamaññe nava, nissaye navara, upanissaye nava purejate nava, pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava, sabbattha nava, induye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava, -peavigate nava.
Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa-. Ārammaṇa pacca-, sahajāta-. Upanissaya-. Purejāta-. Pacchājāta-, kamma pacca-, cittasamuṭṭhāno no cittasamuṭṭhānassa-. Ārammaṇa-. Sahajāta-, upanissaya-. Purejāta-. Pacchājāta-, kamma-. Āhāra-. Cittasamuṭṭhāno cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca-. Ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-. Pacchājāta-. Kamma-, no cittasamuṭṭhāno no cittasamuṭṭhānassa-. Ārammaṇa-, sahajāta-. Upanissaya-. Purejāta-. Pacchājāta-. Āhāra-. Indriya-. No cittasamuṭṭhāno cittasamuṭṭhānassa-. Ārammaṇa-. Sahajāta-. Upanissaya-, purejāta-. Pacchājāta-. No cittasamuṭṭhāno cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca-. Ārammaṇa-. Sahajāta- upanissaya-. Purejāta-. Pacchājāta-, cittasamuṭṭhāno ca no cittasamuṭṭhāno ca cittasamuṭṭhānassa-. Ārammaṇa-. Sahajāta-. Upanissaya-. Purejāta-, pacchājāta-. Cittasamuṭṭhāno ca no cittasamuṭṭhāno ca-. No cittasamuṭṭhānassa-. Ārammaṇa-. Sahajāta-, upanissaya-. Purejāta-, pacchājāta-. Āhāra-, indriya-, cittasamuṭṭhāno ca no cittasamuṭṭhāno
[BJT Page 985] [\x 985/]
Ca-. Cittasamuṭṭhānassa ca no cittasamuṭṭhānassa ca-, ārammaṇa-. Sahajāta-, upanissaya-, purejāta-. Pacchājāta-.
Na hetuyā nava, nārammaṇe nava, sabbattha nava, no avigate nava, hetuccayā nārammaṇe tīṇi, nādhipatiyā tīṇi nānantare tīṇi, na samanantare tīni, na aññamaññe dve, na upanissaye tīni, na magge tīni, na sampayutte dve, na vippayutte tīṇi, no natthiyā tīni, no vigate tīni, na hetupaccayā ārammaṇe nava, adhipatiyā nava, (anuloma gaṇanā) avigate nava.
Cittasamuṭṭhāna dukaṃ niṭṭhitaṃ.
61. Cittasahabhu dukaṃ.
Cittasahabhuṃ dhammaṃ paṭicca cittasahabhu dhammo uppajjati hetu-. Cittasahabhuṃ ekaṃ khandha ṃ paṭicca dve khandhā, cittasahabhuṃ cittasamuṭṭhānañca rūpaṃ, dve khandhe-. Paṭisandhīkkhatṇa cittasahabhuṃ ekaṃ khandhaṃ paṭacca dve khandhā-. Dve-, cittasahabhuṃ dhammaṃ paṭicca no cittasahabhu dhammo-, hetu-. Cittasahabhu khandhe paṭicca cittaṃ. No cittasahabhuṃ cittasamuṭṭhānañca rūpaṃ-. Paṭisandhikkhaṇe cittasahabhu khandhe paṭicca cittaṃ kaṭattā ca-, cittasahabhuṃ dhammaṃ cittasahabhu ca no cittasahabhu ca dhammā-. Hetu-. Cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā, cittañca-, cittasahabhu ca no citta sahabhu ca-. Cittasamuṭṭhānaṃ rūpaṃ-. Paṭisandhikkhaṇe, cittasasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā, cittañca taṭattā ca-. No cittasahabhuṃ no cittasahabhu hetu-. Cittaṃ paṭicca cittasahabhu cittasamuṭṭhānaṃ rūpaṃ-. Paṭisandhikkhaṇe cittaṃ paṭicca kaṭattā-. Cittaṃ paṭicca vatthuṃ, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ-, mahābhūte paṭicca no cittasahabhu-, cittasamuṭṭhānaṃ kaṭattā-. Upādā-,
No cittasahabhuṃ-. Cittasahabhu-. Hetu-. Cittaṃ paṭicca sampayuttakā khandhā-. Cittasahabhu ca cittasamuṭṭhānaṃ-. Paṭisandhikkhaṇe cittaṃ paṭiccasamupayuttakā khandhā-. Paṭisandhikkhaṇe vatthuṃ paṭicca cittasahabhu khandhā, mahābhūte paṭicca cittasahabhu-. Cittasamuṭṭhānaṃpa rūpaṃ, upādā-. No cittasahabhuṃ dhammaṃ-. Cittasahabhu ca no cittasahabhu ca-, ta hetu-, taṃ paṭicca sampayuttakā khandhā, cittasahabhu ca no cittasahabhu ca cittasamuṭṭhānaṃ. Paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, kaṭattā ca-. Paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ, sampayuttakā
[BJT Page 986] [\x 986/]
Khandhā ca, mahābhūte paṭicca cittasahabhu ca cittasamuṭṭhānaṃ, upādā cittasahabhuṃ ca no cittasahabhuṃ ca dhammaṃ cittasahabhu hetu, cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, cittasahabhu, cittasamuṭṭhānañca paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, dve, cittasahabhu khanddhe ca mahābhūte ca paṭicca cittasahabhu cittasamuṭṭhānaṃ, udā-,
Cittasahabhuṃ ca no cittasahabhuṃ ca no cittasahabhu hetu-. Cittasahabhu khandhe ca cittañca no cittasahabhu, cittasamuṭṭhānaṃ paṭisandhikkhaṇe, cittasahabhū khandhe ca cittañca paṭicca kaṭattā paṭisandhikkhaṇe cittasahabhu khandhe ca vatthuṃ ca paṭicca cittaṃ, cittasahabhu khane ca mahābhūte ca paṭicca no cittasahabhu, cittasamuṭṭhānaṃ, kaṭattā, upādā, cittasahabhuṃ ca no cittasahabhuṃ ca cittasahabhu ca no cittasahabhu ca hetu, cittasahabhuṃ ekaṃ khanddhagñañca cittañca paṭicca dve khanddhṛ, cittasahabhu ca no cittasahabhu ca cittasamuṭṭhānaṃ, paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhagñañca cittañca paṭicca dve khandhā, kaṭattā ca, paṭisandhīkkhatṇa cittasahabhuṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhṛ, cittañca, dve, cittasahabhu khandhe ca mahābhūte ca paṭicca kaṭattā rūpaṃ, upādā, saṃkhīttaṃ.
Hetuyā nava, ārammaṇe nava, arūpaṃ sabbaṃ uddharitabbaṃ, cittasamuṭṭhāna dukasadisaṃ, adhipatiyā nava, mahābhūtā chapi pañhesukātabbā, adhipatiyā tīsu natthi, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava, sabbattha nava, avigate nava,
Cittasahabhuṃ dhammaṃ paṭicca cittasahabhu na hetu ahetukaṃ cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā. Cittasahabhu cittasamuṭṭhānañca rūpaṃ, dve. Ahetukapaṭisandhī. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchā, uddhacca, moho, evaṃ navapipañhā kātabbā. Ahetukanti niyāmetabbaṃ. Yathā anulome labbhati, evaṃ kātabbaṃ. Tīna moho yathācittasamuṭṭhāna du evameva kātabbā.
Na hetuyā nava, nārammaṇe nava, nādhipatā nava, nānantare nava, na samanantare nava, na aññamaññe nava, na upanissaye nava, na purejāte nava, na pacchṛjāte nava, na āsevananava,
[BJT Page 987] [\x 987/]
Cittasahabhuṃ dhammaṃ cittasahabhu na kamma, cittasahabhū khandhe paṭicca cittasahabhu cetanā, no cittasahabhuṃ no cittasahabhu na kamma-. Bāhiraṃ, āhāra, utu, no cittasahabhuṃ cittasahabhu na kamma-. Cittaṃ paṭicca sampayuttakā cetanā, cittasahabhuṃ ca no cittasahabhuṃ ca cittasahabhu na kamma-, cittasahabhu khandhe ca cittañca paṭiccasampayuttakā cetanā, na kamme cattāri, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, cittasahabhuṃ cittasahabhū na jhāna paccayā, pañcaviññāṇā sahagataṃ, na jhāne cha, na magge nava, na sampayutte nava, na vippayutte cha, no natthiyā nava, no vigate nava, evaṃ itare dvepi gaṇanā kātabbā sahajāta vāropi paṭiccavārasadiso.
Cittasahabhuṃ dhammaṃ paccayā cittasahabhu dhammo uppajjati hetupaccayā tīṇi, paṭicca sadisā, no cittasahabhuṃ no cattasahabhu hetu, vatthuṃ paccayā cittaṃ, cittaṃ paccayā no cittasahabhu, cittasamuṭṭhānaṃ, paṭisandhī, paṭicca vārasadisaṃ sabbe mahābhūtā, no cittasahabhuṃ dhammaṃ cittasahabhu hetu, cittaṃ paccayā sampayuttakā khandhā, cittasahabhu cittasamuṭṭhānañca, vatthuṃ paccayā cittasahabhu ndhā, paṭisandhi. Sabbe mahābhūtā, paṭicca sadisaṃ. No cittasahabhuṃ cittasahabhu ca no cittasahabhu ca hetu, cittaṃ paccayā sampayuttakā khandhā cittasahabhu ca, no cittasahabhu ca cittasamuṭṭhānaṃ, vatthuṃ paccayā cittañca sampayuttakā khandhṛ ca paṭisandhi paṭicca sadisaṃ. Sabbe mahābhūtā, cittasahabhuṃ ca no cittasahabhuṃ ca cittasahabhu hetu, cittasahabhuṃ ekaṃ khandhañca cittañca paccayā dve khandhā, cittasahabhu, cittasamuṭṭhānañca dve, cittasahabhuṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhṛ, paṭisandhi, paṭiccasadisaṃ. Sabbe mahābhūtā, cittasahabhuṃ ca no cittasahabhuṃ ca no cittasahabhu hetu, cittasahabhu khanddhe cittañca paccayā no cittasahabhu cittasamuṭṭhānaṃ, cittasahabhu khatnddha ca vatthuṃ ca paccayā cittaṃ, cittasahabhu khandhe ca mahābhūte ca paccayā no cittasahabhu, cittasamuṭṭhānaṃ, paṭisandhī, paṭicca sadisaṃ sabbe mahābhūtā, cittasahabhuṃ ca no cittasahabhuṃ ca cittasahabhu ca no cittasahabhu ca hetupaccayā cittasahabhūṃekaṃ khandhagñca cittañca paccayā dve khandhā, cittasahabhu ca no cittasahabhu ca cittasamuṭṭhānaṃ, cittasahabhūṃ ekaṃ khanddhañca vatthuṃ ca paccayā dve khandhṛ, cittañca, dve. Paṭisandhī, paṭicca sadisaṃ sabbe mahābhūtā,
Cittasahabhuṃ dhammaṃ paccayā cittasahabhu ārammaṇa-, tīṇī. Paṭiccasadisaṃ. No cittasahabhuṃ no cittasahabhu ārammaṇa-, cakkhṛyatanaṃ
[BJT Page 988] [\x 988/]
Paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ, imaṃ cittasamuṭṭhāna dukaṃ paccayavāro ārammaṇa sadisaṃ. Channuṃpi imesaṃ pañcaviññāṇa mūlā kātabbā. Saṃkhittaṃ.
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbattha nava, avigate nava, cittasahabhuṃ dhammaṃ paccayā cittasahabhu na hetupaccayā ahetukaṃ cittasahabhu ekaṃ khanddhaṃ, saṃkhittaṃ. Sabbaṃ kātabbaṃ. Paccayavārassa pañcaviññāṇaṃ channaṃpi mūlā kātabbā. Sabbe mahābhūtātīṇiyeva moho. Saṃkhittaṃ.
Na hetuyā nava, nārammaṇe nava, nādhīpatāyā nava, nānantare nava, na samanantare nava, na aññamaññe nava, na upanissaye nava, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme cattāri, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, na jhāne nava, na magge nava, na sampayutte nava, na vippayutte cha, no natthiyā nava, no vigate nava, hetupaccayā na ārammaṇe nava, sabbattha nava, na kamme tīṇi, na vipāke nava, na sampayutte nava, na vippayutte pañca, no natthiyā nava, no vigate nava, na hetupaccayā ārammaṇe nava, anantare nava, sabbattha nava, magge tīṇi, avigate nava, nissayavāro paccaya vārasadiso.
Cittasahabhuṃ dhammaṃ saṃsaṭṭho cittasahabhu hetu, cittasahabhuṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve. Paṭisandhi. Cittasahabhuṃ dhammaṃ saṃsaṭṭho no cittasahabhu hetu, cittasahabhu khane saṃsaṭṭhaṃ cittaṃ, paṭisandhi. Cittasahabhuṃ cittasahabhu ca no cittasahabhu ca hetu paccayā, cittasahabhuṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhṛ, cittañca, dve. Paṭisandhi. No cittasahabhuṃ cittasahabhu hetu, cittasaṃsaṭṭhā sampayuttakā khandhṛ, paṭisandhi. Cittasahabhuṃ ca no cittasahabhuṃ ca cittasahabhu hetupaccayā cittasahabhuṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve, paṭisandhi. Saṃkhittaṃ.
Hetuyā pañca, ārammaṇe pañca, sabbattha pañca, avigate pañca, na hetuyā pañca, tīṇi. Moho. Nādhipatiyā pañca, na purejāte pañca. Na pacchājāte pañca, nāsevanepañca, na kamme tīṇi, na vipāke pañca, na jhāne pañca, na magge pañca, navippayatte pañca, itare dve, gaṇanā'pi sampayuttavāro'pi sabbaṃ kātabbaṃ.
[BJT Page 989] [\x 989/]
Cittasahabhu dhammo cittasahabhussa dhammassa hetupaccayā cittasahabhu hetu sampayuttakānaṃ khandhānaṃ cittasahabhunaṃ cittasamuṭṭhānānañca hetu, paṭisandhi cittasahabhu dhammo no cittasahabhussa hetupaccayā cittasahabhu hetu cittassa no cittasahabhunaṃ cittasamuṭṭhānānañca rūpānaṃ hetu, paṭisandhikkhaṇe cittasahabhu hetu cittassa kaṭattā ca hetu, cittasahabhu cittasahabhussa ca no citta sahabhussa ca hetu, cittasahabhu hetu sampayuttakānaṃ khandhānaṃ cittassa ca cittasahabhussa ca no cittasahabhussa ca cittasamuṭṭhānassa rūpassa hetu.
Cittasahabhu dhammo cittasahabhussa dhammassa ārammaṇa-. Nava. Cittasamuṭṭhānadukasadisaṃ. Ninnānākaraṇaṃ.
Cittasahabhu cittasahabhussa adhipati, tīṇi. Ārammaṇādhipati, sahajātādhipatipi kātabbā. No cittasahabhu no cittasahabhussa adhipati, tīṇi. Ārammaṇādhipati sahajātādhipati, imesaṃpi tiṇṇaṃ kātabbā navapi pañhā. Cittasamuṭṭhānaduka sadisā anantare tīṇi, ārammaṇādhipati yeva. Cittasahabhu cittasahabhussa anantarapaccayā nava. Cittasamuṭṭhānaduka sadisaṃ ninnānākaraṇaṃ. Samanantarapaccayā nava. Paṭicca sadisā sahajāta paccayā nava. Paṭiccasadisā. Aññamaññapaccayā nava. Paṭicca sadisā nissayapaccayā nava. Paccayavārasadisā, upanissaya paccayā nava. Cittasamuṭṭhānaduka sadisā.
No cittasahabhu no cittasahabhussa pure, ārammaṇa pure, vatthu pure, tīṇi no cittasahabhu mūlaṃ yeva labbhati. Cittasamuṭṭhānaduka sadisā. Tīṇi'pi ninnānākaraṇaṃ.
Cittasahabhu dhammo no cittasahabhussa pacchājāta, pacchājātā cittasahabhu khandhā purejātassa imassa, no cittasahabhu no cittasahabhussa pacchājāta, cittasahabhu ca no cittasahabhu ca dhammā no cittasahabhussa pacchājāta, āsevanapaccayā nava. Cittasahabhu cittasahabhussa dhammassa kamma-. Sahajātā, nānākhaṇikā, sahajātā cittasahabhu cetanā sampayuttakānaṃ khandhānaṃ cittasahabhunaṃ cittasamuṭṭhānānaṃ kamma-. Nānākhaṇikā cittasahabhu cetanā vipākānaṃ cittasahabhunaṃ khandhānaṃ kamma-. Cittasahabhu no cittasahabhussa kamma-. Sahajātā nānākhaṇikā sahajātā cittasahabhussa cetanā cittassa no cittasahabhunaṃ cittasamuṭṭhānānaṃ kamma-. Nānākhaṇikā cittasahabhu cetanā vipākassa cittassa kaṭattā ca kamma-. Cittasahabhu cittasahabhussa ca
[BJT Page 990] [\x 990/]
No cittasahabhussa ca kamma-. Sahajātā nānākhaṇikā sahajātā cittasahabhu cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasahabhunañca no cittasahabhunañca cittasamuṭṭhānānañca kamma-. Nānākhaṇikā cittasahabhu cetanā vipākānaṃ khandhanaṃ cittassa kaṭattā ca, kamma-.
Cittasahabhu cittasahabhussa vipāka paccayā cittasamuṭṭhānadukasadisaṃ. Nāhārapaccayā nava cittasamuṭṭhānaduka sadisā imaṃpi ekaṃ kabaḷīkāra āhāra sadisaṃ cittasahabhu cittasahabhussa indriya paccayā nava, cittasamuṭṭhāna duka sadisaṃ. Ninnānākaraṇaṃ jhāna paccayā tīni, magga paccayā tīni, sampayutta paccayā pañca, cittasahabhu cittasahabhussa vippayutta, sahajātā, cittasahabhu khandhā cittasahabhunaṃ cittasamuṭṭhānānaṃ vippayutta, cittasahabhu no cittasahabhussa vippayutta, sahajātaṃ pacchājātaṃ, sahajātā cittasahabhu khandhā no cittasahabhunaṃ cittasamuṭṭhā. Vippayutta paṭisandhi pacchājātā cittasahabhu khandhā purejātassa imassa no cittasahabhussa vippayutta, cittasahabu cittasahabhussa ca no cittasahabhussa ca vippayutta, sahajātā cittasahabhu khandhā citta sahabunañca no cittasahabhunañca, vippa-. No cittasahabhu dhammo no cittasahabhussa vippayutta, sahajātaṃ, purejātaṃ, pacchājātaṃ, -sahajātaṃ cittaṃ no cittasahabhunaṃ cittasamuṭṭhānānaṃ vippa-. Paṭisandhikkhaṇe, cittaṃ kaṭattā. Vippa-. Cittaṃ vatthussa vippa-. Vatthu cittassa, purejātaṃ cakkhāyatanaṃ viññāṇassa vippa-. Kāyāya, vatthu cittassa vippayutta, pacchājātaṃ, citta purejātassa imassa nocittasahabhussa vippayutta, no cittasahabhu cittasahabhussa vippayutta, sahajātaṃ, purejātaṃ, - sahajātaṃ cittaṃ cittasahabhunaṃ cittasamuṭṭhānānaṃ vippa, purejātaṃ cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ, vippa, kāyāya, vatthu cittasahabhunaṃ khandhānaṃ vippayutta, no cittasahabhu cittasahabhussa ca no cittasahabhussa ca vippayuttaṃ sahajātaṃ, purejātaṃ-. Sahajātaṃ cittasahabunañca no cittasahabhunañca cittasamuṭṭhā-. Vippayutta-. Paṭisandhikkhaṇe, vatthu purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ vippa-. Kāyāyatanaṃ vatthu cittassa sampayuttakānañca khandhānaṃ vippa-. Cittasahabhu ca no cittasahabhu ca cittasahabhussa vippa-. Sahajātā cittasahabu khandhā ca cittañca cittasahabhunaṃ cittasamuṭṭhā-. Vippa-. Cittasahabhu ca no cittasahabhu ca no cittasahabhussa vippa-. Sahajātaṃ, pacchājātaṃ-. Sahajātā cittasahabhuca no cittasahabhu ca khandhṛ cittañca no cittasahabhunaṃ cittasamuṭṭhānānaṃ vippayutta-. Paṭisandhi. Pacchājātā cittasahabhu ca no cittasahabhu ca khandhṛ purejātassa imassa no cittabhussa vippayutta-. Cittasahabhu ca no
[BJT Page 991] [\x 991/]
Cittasahabhu ca cittasahabhussa ca no cittasahabhussa ca vippayutta-. Cittasahabhu ca no cittasahabhu ca khavdhṛ cittañca cittasahabhunañca no cittasahabhunañca cittasamuṭṭhānānaṃ vippayutta-.
Cittasahabhu dhammo cittasahabhussa dhammassa atthipaccayā cittasahabu eko khandho, paṭicca sadisaṃ. Cittasahabu no cittasahabhussa atthi-. Sahajātaṃ, pacchājātaṃ, saṃkhittaṃ. Cittasahabhu cittasahabhussa ca no cittasahabhussa ca atthi, cittasahabhu eko khandho, paṭicca sadisaṃ. No cittasahabhu no cittasahabhassa atthi, sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, saṃkhittaṃ. No cittasahabhu cittasahabhussa atthi, sahajātaṃ, purejātaṃ no cittasahabhu cittasahabhussa ca no cittasahabhussa ca atthi, sahajātaṃ, purejātaṃ, saṃkhittaṃ. Cittasahabhu ca no cittasahabhu ca cittasahabhussa atthi, sahajātaṃ, -purejātaṃ sahajāto cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca cakkhuviññāṇañca dvinnaṃkhandhānaṃ, sabbaṃ paṭisandhiyaṃ kātabbaṃ. Sahajātaṃ, purejātaṃ, cittasahabhu ca no cittasahabhu ca no cittasahabhussa atthi, sahajātaṃ. Purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajātā cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthi, kāyavi-. Cittasahabhu khandhṛ ca cittañca no cittasahabhunaṃ cittasamuṭṭhā, atthi, sahajātā cittasahabhu khandhā ca vatthuṃ ca cittassa atthi, sahajātā cittasahabhu khandhā ca mahābhūtā ca no cittasahabhunaṃ cittasamuṭṭhā, atthi, paṭisandhikkhaṇe tīṇipi kātabbā.
Paccachājātā cittasahabhu ca no cittasahabhu ca khandhṛ ca purejātassa imassa no cittasahabhussa kāyassa atthi pacchājātā cittasahabhu ca no cittasahabhu ca khandhā kabaḷīkāro āhāro ca imassa, atthi, pacchājātā cittasahabhu ca no cittasahabhu ca khandhā rūpajīvitindriyañca kaṭattā, atthi, cittasahabhu ca no cittasahabhu ca dhammā cittasahabhussa ca no cittasahabhussa ca atthi sahajātaṃ, purejātaṃ-, sahajāto cakkhuviññāṇasahagato eko khandhe ca cakkhāyatanañca, paccayavārasadisaṃ.
Hetuyā tīni, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajātenava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīni, asevane nava, kamme tīṇi, vipāke nava, āhāre nava, indraye nava, jhāne tīṇi, magge tīni, sampayutte pañca, vippayutte nava, atthiyā nava. Natthiyā nava, vigate nava, avigate nava.
[BJT Page 992] [\x 992/]
Cittasahabhu dhammo cittasahabhussa dhammassa ārammaṇapaccayā sahajāta, upanissaya, kamma, cittasahabhu no cittasahabhussa ārammaṇa, sahajāta, upanissaya, pacchājāta, kamma, cittasahabhu cittasahabhussa ca no cittasahabhussa ca ārammaṇa, sahajāta, upanissaya, kamma, no cittasahabhu no cittasahabhussa ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, āhāra, indriya, no cittasahabhu cittasahabhussa ārammaṇa, sahajāta, upanissaya, purejāta, no cittasahabhu cittasahabhussa ca no cittasahabhussa ca ārammaṇa, sahajāta, upanissaya, purejāta, cittasahabhu ca no cittasahabhu ca cittasahabhussa ārammaṇa, sahajāta, upanissaya, cittasahabhu ca no cittasahabhuca no cittasahabhussa ārammaṇa, sahajāta, upanissaya, pacchājāta, cittasahabhu ca no cittasahabhu ca cittasahabhussa ca no cittasahabhussa ca ārammaṇa, sahajāta, upanissaya.
Na hetuyā nava, na ārammaṇe nava, sabbattha nava, no avigate nava, hetupaccayā nārammaṇe tīṇi, nādhipatiyā tīṇi, nānāntare tīni, na samanantare tīni, na aññamaññe tīni, na upanisasaye tīni sabbattha tīni, na sampayutte tīṇi na vippayutte tīni, no natthiyā tīṇi, no vigate tīṇi, na hetupaccayā ārammaṇe nava, adhipatiyā nava, anuloma mātikā.
Cittasahabhu dukaṃ niṭṭhitaṃ.
62. Cittānūparivatti dukaṃ.
Cittānuparivattiṃ dhammaṃ paṭicca cittānuparivatti dhammo hetu, cittanuparivattiṃ ekaṃ kandhaṃ paṭicca dve khandhā, cittānuparivattiṃ cittasamuṭṭhānañca rūpaṃ, paṭisandhi yathā cittasahabhu dukaṃ, evaṃ imaṃ dukaṃ kātabbaṃ. Ninnānākaraṇaṃ.
Cittānuparivatti dukaṃ [PTS Page 337] [\q 337/]
Niṭṭhitaṃ.
63. Cittasaṃsaṭṭhasamuṭṭhāna dukaṃ.
Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe, cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca no cittasaṃsaṭṭhasamuṭṭhāno
[BJT Page 993] [\x 993/]
Hetu pacca, cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṃ, cittasaṃsaṭṭhasamuṭṭhānañca, paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṃ kaṭattā ca, cittasaṃsaṭṭhasamuṭṭhānaṃ cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca hetupaccayā cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭacca dve khandhā, cittañca, cittasaṃsaṭṭhasamuṭṭhānañca, dve khandhe, paṭisandhī. No cittasaṃsaṭṭhasamuṭṭhānaṃ no cittasaṃsaṭṭhasamuṭṭhāno hetu- cittaṃ paṭicca cittasamuṭṭhānaṃ, paṭisandhikkhaṇe, cittaṃ paṭicca kaṭattā, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamuṭṭhānaṃ, kaṭattā, upādā, no cittasaṃsaṭṭhasamuṭṭhānaṃ cittasaṃsaṭṭhasamuṭṭhāno hetu, cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe, cittaṃpaṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānā khandhā, no cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca hetu, cittaṃ paṭicca sampayuttakā khandhā, cittasamuṭṭhā, paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca, paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā ca khandhā.
Cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca cittasaṃsaṭṭhasamuṭṭhāno hetu, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā. Dve. Paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, dve khandhe. Cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhāno hetupaccayā cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhā-. Paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattā, paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattā, paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuṃ ca paṭicca cittaṃ, cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca cittasaṃsaṭṭhasamuṭṭhāno ca dhammā hetu, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, cittasamuṭṭhānañca rūpaṃ. Dve, paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, kaṭattāca dve. Paṭisandhikkhaṇe, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, cittañca, dve, (saṃkhittaṃ. )
[BJT Page 994] [\x 994/]
Hetuyā nava, ārammaraṇe nava, adhipatiyā nava, anantare nava. Samanantare nava, sahajāneva, aññamaññe nava, nissaye nava, upanissaye nava. Purejāte pañca, āsevane pañca, kamme nava, vipāke nava, sabbattha nava, avigate nava.
Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno na hetu, ahetuka cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe ahetukapaṭisandhi. Vicikicchājasahagate uddhaccasahagate khandhe paṭicca vicikicchā, uddhacca, moho. Cittasaṃsaṭṭhasamuṭṭhānaṃ no cittasaṃsaṭṭhasamuṭṭhāno na hetu, ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṃ, cittasamuṭṭhānañca ahetuka paṭisandhi. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca na hetu pacca, ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, cittañca, cittasamuṭṭhānañca rūpaṃ, dve khandhe, ahetukapaṭisandhikkhaṇe, no cittasaṃsaṭṭhasamuṭṭhānaṃ no cittasaṃsaṭṭhasamuṭṭhāno na hetu, ahetukaṃ cittaṃ paṭicca cittasamuṭṭhānaṃ, ahetuka paṭisandhi. Cittaṃ paṭicca kaṭattā, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ, yāva asaññasattā. No cittasaṃsaṭṭhasamuṭṭhānaṃ cittasaṃsaṭṭhasamuṭṭhāno na hetu, ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā, ahetukapaṭisandhikkhaṇe cittaṃ paṭicca ahetuka paṭisandhikkhaṇe, vatthuṃ paṭicca cittasaṃsaṭṭha samuṭṭhānā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchā, uddhacca, moho.
No cittasaṃsaṭṭhasamuṭṭhānaṃ cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca na hetu, ahetukaṃ cittaṃ paṭicca sampayuttakā khandhṛ cittasamuṭṭhānañca rūpaṃ, ahetuka paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca, ahetuka paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ, sampayuttakā ca khandhā, cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca cittasaṃsaṭṭhasamuṭṭhāno na hetu, ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe. Ahetuka paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca, ahetuka paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuṃ ca paṭicca dve khandhā, dve khandhe, vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchā, uddhacca, moho. Cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhāno na hetu.
[BJT Page 995] [\x 995/]
Ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ, ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ ahetuka paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattā, ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khande ca mahābhūte ca paṭicca kaṭattā, ahetakapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuṃ ca paṭicca cittaṃ, cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca na hetupacca, ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, cittasamuṭṭhānaṃ ahetuka paṭisandhi. Dvepi kātabbā.
Cittasaṃsaṭṭhasamuṭṭhānaṃ khandhe paṭicca no cittasaṃsaṭṭhasamuṭṭhāno nārammaṇa pacca-. Cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṃ paṭisandhi, no cittasaṃsaṭṭhasamuṭṭhānaṃ no cittasaṃsaṭṭhasamuṭṭhāno nārammaṇa, cittaṃ paṭicca cittasamuṭṭhānaṃ, paṭisandhikkhaṇe cittaṃ paṭicca kaṭattā, cittaṃ paṭicca vatthu, ekaṃ mahābhūtaṃ, yāva asaññasattā, cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhāno nārammaṇa, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ, paṭisandhi. Dve, saṃkhittaṃ.
Na hetuyā nava, nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīṇi, na samanantare tīṇi, na aññamaññe tīni, na upanissaye tīṇi, na purejāte nava, na pacchājāte nava, nāsevanenava, na kamme cattāri na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, najhāne cha, na magge nava, na sampayutte tīṇi, na vippayutte cha, no natthiyā tīni, no vigate tīṇi hetupaccayā nārammaṇe tīṇi, saṃkhittaṃ. Na hetupaccayā ārammaṇe nava, anantare nava, saṃkhittaṃ. Sahajātavāro paṭiccavāra sadiso.
Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno hetupaccayā saṃkhittaṃ. Tīṇi. Paṭiccasidisā. No cittasaṃsaṭṭhasamuṭṭhānaṃ no cittasaṃsaṭṭhasamuṭṭhāno hetu, cittaṃ paccayā cittasamuṭṭhānaṃ vatthuṃ paccayā cittaṃ, paṭisandhikkhaṇe yāva mahābhūtā, no citta, saṃsaṭṭhasamuṭṭhānaṃ cittasaṃsaṭṭhasamuṭṭhāno hetu, cittaṃ paccayā sampayuttakākhandhā, vatthuṃ paccayā khandhā, tīṇi. Cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca cittasaṃsaṭṭhasamuṭṭhāno
[BJT Page 996] [\x 996/]
Hetu, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā dve. Cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, dve khandhe, paṭisandhi, dve, cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhāno hetu, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paccayā no cittasaṃsaṭṭhasamuṭṭhānaṃ cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paccayā no cittasaṃsaṭṭhasamuṭṭhānaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuṃ ca paccayā cittaṃ, paṭisandhikkhaṇe tīṇipi. Cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca hetu, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, cittasaṃsaṭṭhasamuṭṭhānañca, dve, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, cittañca, dve, paṭisandhi. Dvepi kātabbā.
Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno ārammaṇapaccayā tīṇi, (paṭicca sadisā. ) No cittasaṃsaṭṭhasamuṭṭhānaṃ no cittasaṃsaṭṭhasamuṭṭhāno ārammaṇa, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāya, vatthuṃ paccayā citta, paṭisandhi. No cittasaṃsaṭṭhasamuṭṭhānaṃ cittasaṃsaṭṭhasamuṭṭhāno ārammaṇa, cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā, kāyāya, cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cittasaṃsaṭṭhasamuṭṭhānā khandhā, paṭisandhi. (Dvepi kātabbā. ) No cittasaṃsaṭṭhasamuṭṭhānaṃ cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca ārammaṇa, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, sampayuttakā ca khandhā, kāyāya, vatthuṃ paccayā cittaṃ, sampayuttakā ca khandhā, paṭisandhi, ekaṃ, cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca cittasaṃsaṭṭhasamuṭṭhāno ārammaṇa, cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca cakkhuviññāṇañca paccayā dve khandhadā dve, kāyaviññāṇaṃ, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, dve. Paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhāno ārammaṇapaccayā cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ, kāya-. Cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuṃ ca paccayā cittaṃ, paṭisandhi. Ekaṃ, cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca dhammā ārammaṇa, cittasaṃsaṭṭhasamuṭṭhānaṃ
[BJT Page 997] [\x 997/]
Ekaṃ khandhañca vatthuṃ ca paccayā dve khandhā, cittañca, dve paṭisandhi. Ekaṃ, (saṃkhittaṃ. )
Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbata nava, avigate nava, cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno na hetu, ( evaṃ navapañhā kātabbā, paccayavāre pañca viññāṇaṃpi kātabbaṃ. ) (Tīniyeva moho. )
Na hetayu nava, nārammaṇe tīni, nādhipatiyā nava, nānantare tīṇi, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi, na purejāte nava, na pacchājāte nava, nāsevanenava, na kamme cattāri, na vipāke nava, nāhāre ekaṃ, na indriye ekaṃ, na jhāne nava, na magge nava, na sampayutte tīni, na vippayutte pañca, no natthiyā tīṇi, no vigate tīṇi, (evaṃ itare dve gaṇanāpi nissayavāropi kātabbo. )
Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno hetupaccayā cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve, paṭisandhi, cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho no cittasaṃsaṭṭhasamuṭṭhāno hetu, cittasaṃsaṭṭhasamuṭṭhāne khandhe saṃsaṭṭha, cittaṃ, paṭisandi, cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca hetu, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve, paṭisandhi, no cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno hetu, cittasaṃsaṭṭhā sampayuttakā khandhā paṭisandhi, cittasaṃsaṭṭhasamuṭṭhānañca no cittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno hetu, cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittaṃ ca saṃsaṭṭhā, dve khandhā, dve khandhe, paṭisandhi, (saṃkhittaṃ. ) Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca, sabbattha pañca, avigate pañca, cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno na hetu, (saṃkhittaṃ, ) (tīniyeva moho. ) Na hetuyā pañca, nādhipatiyā pañca, na purejāte pañca, na pacchājāte pañca, nāsevane pañca, na kamme tīṇi, na vipāke pañca, na jhāne pañca, na magge pañca, na vippayutte pañca, evaṃ itare dve gaṇaṇāpi sampayuttavāropi kātabbā. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa hetu pacca, cittasaṃsaṭṭhasamuṭṭhānā hetu sampayuttakānaṃ khandhānaṃ hetupaccayā paṭisandhi. Mūlaṃ. Cittasaṃsaṭṭhasamuṭṭhānā hetu cittassa
[BJT Page 998] [\x 998/]
Cittasamuṭṭhānānañca rūpānaṃ hetu, paṭisandhi. Mūlaṃ. Cittasaṃsaṭṭhasamuṭṭhānā hetu sampayuttakānaṃ khandhānaṃ cittassa cittasamuṭṭhānānañca rūpānaṃ hetupacca-. Paṭisandhi. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ārammaṇa-. Cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittasaṃsaṭṭhasamuṭṭhānā khandhā uppajjanti. Mūlaṃ. Cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittaṃ uppajjati. Mūlaṃ cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha citta sampayuttakā ca khandhā uppajjanti. No cittasaṃsaṭṭhasamuṭṭhāno no cittasaṃsaṭṭhasamuṭṭhānassa ārammaṇapaccayā ariyā nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, saṃkhittaṃ. Yathā cittasahabhu duke ārammaṇaṃ, evaṃ kātabbaṃ. Ninnānākaraṇaṃ, navapi. Cittasaṃsaṭṭhasamuṭṭhāno cittasaṃsaṭṭhasamuṭṭhānassa adhipati ārammaṇādhipati, sahajātādhipati, tīṇi. Dvepi adhipati kātabbā no cittasaṃsaṭṭhasamuṭṭhāno dhammo no cittasaṃsaṭṭhasamuṭṭhānassa adhipati. Ārammaṇādhipati, sahajātādhipati, tīṇi, dvepi adhipati kātabbā. Cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca cittasaṃsaṭṭhasamuṭṭhānassa adhipati. Ārammaṇādhipati, ekāyeva adhipati kātabbā. Navapi pañhā, yathā cittasahabhu dukaṃ evaṃ kātabbaṃ, ninnānākaraṇaṃ.
Cittasaṃsaṭṭhasamuṭṭhāno cittasaṃsaṭṭhasamuṭṭhānassa anantarapaccayā navapi pañhā. Cittasahabhuduka sadisā. Samanantarapaccayā nava. Sahajāta paccayā nava, paṭicca sadisā. Aññamaññe paccayānava. Paṭicca sadisā. Nissayapaccayā nava. Paccaya sadisā. Upanissayapaccayā navapi pañhā. Cittasahabhu duka sadisā. Ninnānākaraṇaṃ. No cittasaṃsaṭṭhasamuṭṭhāno no cittasaṃsaṭṭhasamuṭṭhānassa purejātapaccayā ārammaṇapurejātaṃ, vatthupurejātaṃ tīṇi. Cittasahabhuduka sadisā. Ninnānākaraṇaṃ, cittasaṃsaṭṭhasamuṭṭhāno no cittasaṃsaṭṭhasamuṭṭhānassa pacchājāta, cittasahabhu duka sadisā. Ninnānākaraṇaṃ. Tīṇipi pacchājātā, dve, ekamūlakānaṃ ekā ghaṭanā. Āsevanapaccayā nava.
Cittasaṃsaṭṭhasamuṭṭhāno cittasaṃsaṭṭhasamuṭṭhānassa kammapacca-. Tīṇi. Cittasahabhuduka sadisā. Ninnānākaraṇā. Tīnipi sahajātā nānākhaṇikā. Vipākapaccayā nava. Nāhārapaccayā nava, cittasahabhugamana sadisā. Ekaṃ yeva kabaḷīkāraṃ. Āhāraṃ. Indriyapaccayā nava, jhānapaccayā tīṇi. Maggapaccayā tīṇi. Sampayuttapaccayā pañca, cittasaṃsaṭṭhasamuṭṭhāno dhammo no cittasaṃsaṭṭhasamuṭṭhānassa vippayuttapaccayā sahajātaṃ, pacchājātaṃ, saṃkhittaṃ. No cittasaṃsaṭṭhasamuṭṭhāno no cittasaṃsaṭṭhasamuṭṭhānassa vippayuttayā sahajātaṃ, purejātaṃ, pacchājātaṃ,
[BJT Page 999] [\x 999/]
Saṃkhittaṃ. No cittasaṃsaṭṭhasamuṭṭhāno cittasaṃsaṭṭhasamuṭṭhānassa vippayutta-. Sahajātaṃ, purejātaṃ. Sahajātaṃ paṭisandhikkhaṇe vatthu cittasaṃsaṭṭhasamuṭṭhānānaṃ khandhānaṃ vippayutta-. Purejātaṃ. Cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ vippayutta kāyāya, vatthu cittasaṃsaṭṭhasamuṭṭhānānaṃ khandhānaṃ vippayutta-. No cittasaṃsaṭṭhasamuṭṭhāno cittasaṃsaṭṭhasamuṭṭhānassa ca no cittasaṃsaṭṭhasamuṭṭhānassa ca vippayutta-. Sahajātaṃ, purejātaṃ, sahajātaṃ, paṭisandhikkhaṇe vatthucittassa sampayuttakānañca khandhānaṃ vippayutta-. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhṛnaṃ vippayutta-. Kāyāya, vatthucittassa sampayuttakānañca khandhānaṃ vippayutta-. Cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhānassa vippayutta-. Sahajātaṃ, pacchājātaṃ, saṃkhittaṃ.
Ttacittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa atthi paccayā paṭicca sadisā cittasaṃsaṭṭhasamuṭṭhāno no cittasaṃsaṭṭhasamuṭṭhānassa atthi. Sahajātaṃ pacchājātaṃ, saṃkhittaṃ. Cittasaṃsaṭṭhasamuṭṭhāno cittasaṃsaṭṭhasamuṭṭhānassa ca no cittasaṃsaṭṭhasamuṭṭhānassa ca atthi. Paṭicca sadisā. No cittasaṃsaṭṭhasamuṭṭhāno no cittasaṃsaṭṭhasamuṭṭhānassa atthi, sahajātaṃ, purejātaṃ, pacchājātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, purejāta sadisaṃ. Purejātaṃ kātabbaṃ. Sabbaṃ saṃkhittaṃ. Vitthāretabbaṃ. No cittasaṃsaṭṭhasamuṭṭhāno cittasaṃsaṭṭhasamuṭṭhānassa atthi. Sahajātaṃ, purejātaṃ sahajātaṃ cittasasampayuttakānaṃ khandhānaṃ atthi, paṭisandhi, cittaṃ sampayuttakānaṃ khandhānaṃ, paṭisandhikkhaṇe vatthu cittasaṃsaṭṭhasamuṭṭhānānaṃ khandhānaṃ atthi, purejātaṃ, purejāta sadisaṃ. Ninnānākaraṇaṃ. No cittasaṃsaṭṭhasamuṭṭhāno cittasaṃsaṭṭhasamuṭṭhānassa ca no cittasaṃsaṭṭhasamuṭṭhānassa ca atthi. Sahajātaṃ purejātaṃ, sahajātaṃ cittaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ atthi, paṭisandhikkhaṇe, cittaṃ sampayuttakānaṃ khandhānaṃ kaṭattā ca atthi. Paṭisandhikkhaṇe vatthu cittassa ca sampayuttakānañca khandhānaṃ atthi, purejātaṃ, purejāta sadisaṃ.
Cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca cittasaṃsaṭṭhasamuṭṭhānassa atthi, sahajātaṃ, purejātaṃ, sahajāto cakkhuviññāṇasahagato eko khandho ca cakkhuviññāṇañca dvinnaṃ khandhānaṃ cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ. Kāya. Cittasaṃsaṭṭhasamuṭṭhāno eko khandhe ca cittañca dvinnaṃ khandhānaṃ atthi, cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca vatthu ca dvinnaṃ khandhānaṃ atthi, paṭisandhikkhaṇe, dvepi. Cittasaṃsaṭṭha
[BJT Page 1000 [\x 1000/] ]
Samuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhānassa atthi, sahajātaṃ purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajātā cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthi, kāya, cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca cittasaṃsaṭṭhasamuṭṭhānānaṃ rūpānaṃ atthi paccayena paccayo. Cittasaṃsaṭṭhasamuṭṭhānā khandhā ca mahābhūtā ca cittasaṃsaṭṭhasamuṭṭhānānaṃ rūpānaṃ atthi, cittasaṃsaṭṭhasamuṭṭhānā khandhā ca vatthu ca cittassa atthi, paṭisandhikkhaṇe, tīni, pacchājātā cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca purejātassa imassa no cittasaṃsaṭṭhasamuṭṭhānassa atthi pacca-. Pacchājātā cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca kabaḷīkāro āhāro ca imassa kāyassa atthi, pacchājātā cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca rūpajīvitindriyañca kaṭattā rūpānaṃ atthi, cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa ca no cittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa atthi, sahajātaṃ, purejātaṃ, sahajāto cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthi, dve, kāyā, sahajāto cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca cittañca dvinnaṃ khandhānaṃ cittasasamuṭṭhānānañca rūpānaṃ atthi deva. Cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca vatthu ca dvinnaṃ khandhānaṃ cittassa atthi, dve. Paṭisandhikkhaṇe dvepi.
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajātenava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīni, pacchājāte tīṇi, āsevane nava, kamme tīni, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīni, sampayutte pañca, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇa, sahajāta, upanissaya kamma pacca-. Cittasaṃsaṭṭhasamuṭṭhāno dhammo no cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇa, sahajāta, upanissaya, pacchājāta, kammapacca-. Cittasaṃsaṭṭhasamuṭṭhāno cittasaṃsaṭṭhasamuṭṭhānassa ca no cittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa ārammaṇa-. Sahajāta, upanissaya, kammapacca-. No cittasaṃsaṭṭhasamuṭṭhāno no cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇa-. Sahajāta, upanissaya, purejāta, pacchājāta, āhāra, indriya. No cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ārammaṇa-. Sahajāta, upanissaya, purejāta. No cittasaṃsaṭṭhasamuṭṭhāno cittasaṃsaṭṭha
[BJT Page 1001 [\x 1001/] ]
Samuṭṭhānassa ca no cittasaṃsaṭṭhasamuṭṭhānassa ca ārammaṇa-. Sahajāta, upanissaya, purejāta, cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇa-. Sahajāta, upanissaya, cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca dhammā no cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇa-. Sahajāta, upanissaya, pacchājāta. Cittasaṃsaṭṭhasamuṭṭhāno ca no cittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa ca no cittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa ārammaṇa-. Sahajāta, upanissaya.
Na hetuyā nava, nārammaṇe nava, sabbattha nava, no avigate nava, hetupaccayā nārammaṇe tīṇi, nādhipatiyā nava, nānantare tīṇi, na samanantare tīṇi, na aññamaññe ekaṃ, na upanissaye tīṇi, sabbattha tīṇi, na sampayutte ekaṃ, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi. Na hetupaccayā nārammaṇe nava, adhipatiyā nava, sabbattha nava. (Anuloma mātikā)
Cittasaṃsaṭṭhasamuṭṭhāna dukaṃ niṭṭhitaṃ.
64. Cittasaṃsaṭṭhasahabhu dukaṃ.
Cittasaṃsaṭṭhasahabhuṃ dhammaṃ cittasaṃsaṭṭhasahabhu dhammo uppajjati hetu, cittasaṃsaṭṭhasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve, paṭisandhikkhaṇe, ( yathā cittasaṃsaṭṭhasamuṭṭhāna dukaṃ, evaṃ imaṃpi dukaṃ ninnānākaraṇaṃ)
Cittasaṃsaṭṭhasahabu dukaṃ niṭṭhitaṃ.
65. Cittasaṃsaṭṭhasamuṭṭhānānuparivatti dukaṃ
Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivatti dhammo uppajjati hetupaccayā. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ ekaṃ khandhaṃ paṭicca dve khandhā. Dve khandhe paṭisandhikkhaṇe, (cittasaṃsaṭṭhasamuṭṭhāna duka sadisaṃ ninnānākaraṇaṃ. )
Cittasaṃsaṭṭhasamuṭṭhānānuparivatti dukaṃ niṭṭhitaṃ.
[BJT Page 1002 [\x 1002/] ]
66. Ajjhattika dukaṃ.
Ajjhattikaṃ dhammaṃ paṭicca ajkdattiko dhammo uppajjati hetu paccayā, paṭisandhikkhaṇe, cittaṃ paṭicca ajjhattikaṃ kaṭattā rūpaṃ, ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati hetu paccayā, cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, paṭisandhikkhaṇe cittaṃ sampayuttakā khandhā bāhiraṃ kaṭattā ca rūpaṃ, ajjhattikaṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā. Paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhe, ajjhattikañca bāhirañca kaṭattā rūpaṃ, bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati hetupaccayā, bāhiraṃ ekaṃ khandhaṅ paṭicca dve khandhṛ, cittasamuṭṭhānañca rūpaṃ, dve. Paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaṃ paṭicca dvekhandhā, bāhiraṃ kaṭattā ca rūpaṃ dve khandhe paṭicca vatthuṃ, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ mahābhūte paṭicca cittasamuṭṭhānaṃ kaṭattā, upādā.
Bāhiraṃ dhammaṃ paṭicca ajkttiko dhammo uppajjati hetu paccayā, bāhire khandhe paṭicca cittaṃ paṭisandhikkhaṇe, bāhire khandhe paṭicca cittaṃ, ajjhattikaṃ kaṭattā ca paṭisandhikkhaṇe, bāhiraṃ vatthuṃ paṭicca cittaṃ, bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā hetu, bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhṛ, cittañca. Cittasamuṭṭhānañca, dve khandhe, paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca ajjhattikañca bāhirañca kaṭattā, paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttā ca khandhā, ajjhattikañca dhammaṃ ajjhattiko hetu, paṭisandhikkhaṇe cittañca sampayuttakekhandhe ca paṭicca ajjhattikaṃ kaṭattā rūpaṃ, ajjhattikañca bāhirañca dhammaṃ bāhiro dhammo hetupaccayā bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, cittasamuṭṭhānaṃ, dve. Cittañca mahābhūte ca paṭicca cittaṃ cittasamuṭṭhānaṃ paṭisandhikkhaṇe, bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, bāhirā kaṭattā ca rūpaṃ, cittañca mahābhūte ca paṭicca bāhiraṃ kaṭattā ca rūpaṃ, paṭisandhikkhaṇe, cittañca vatthuṃ ca paṭicca bāhirā khandhā, ajjhattikañca bāhirañca dhammaṃ ajjhattiko ca bāhiro ca dhammā hetu, paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, ajjhattikañca bāhirañca kaṭattā rūpaṃ. Dve khandhe.
Ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati ārammaṇa, cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe cittaṃ paṭicca
[BJT Page 1003 [\x 1003/] ]
Sampayuttakā khandhā, bāhiraṃ dhammaṃ paṭicca bāhiro dhammo ārammaṇa, bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe, paṭisandhikkhaṇe vatthuṃ paṭicca khandhā, bāhiraṃ dhammaṃ ajjhattiko ārammaṇa, bāhire khandhe paṭicca cittaṃ, paṭisandhikkhaṇe, bāhire khandhe paṭicca cittaṃ paṭisandhikkhaṇe, vatthuṃ paṭicca cittaṃ, bāhiraṃ dhammaṃ ajjhattikoca bāhiro ca ārammaṇa, bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā, cittañca, dve. Paṭisandhikkhaṇe, bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā, cittañca, dve khandhe, paṭisandhikkhaṇe vatthuṃ paṭicca cittasamupayuttakā ca khandhā, ajjhattikañca bāhirañcadhammaṃ bāhiro ārammaṇa, bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā dve, paṭisandhikkhaṇe, bāhiṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve, paṭisandhikkhaṇe, bāhiṃ ekaṃ khandhañca cittañca vatthuṃ ca paṭicca sampayuttakā khandhā, saṃkhittaṃ.
Hetuyā nava, ārammaṇe pañca, adhipatiyā pañca, anantare pañca, samanantare pañca, sahajāte nava, aññamaññe pañca, nissaye nava, upanissaye pañca, purejāte pañca, āsevane pañca, kamme nava, vipāke nava, sabbattha nava, sampayutte pañca, vippayuttenava, atthiyā nava, natthiyā pañca, vigate pañca, avigate nava.
Ajjhattikaṃ dhammaṃ paṭicca ajjhattiko na hetu paccayā ahetuka paṭisandhikkhaṇe cittaṃ paṭicca ajjhattikaṃ kaṭattā, ajjhattikaṃ dhammaṃ bāhiro na hetu, ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca, ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, bāhiraṃ kaṭattā ca, vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭiccavicikicchā, uddaccaṃ, moho ajjhattikaṃ dhammaṃ ajjhattiko ca bāhiro ca na hetu, ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, ajkttikañca bāhirañca kaṭattā, bāhiraṃ dhammaṃ bāhiro dhammo na hetu, ahetukaṃ bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā, cittasamuṭṭhā, dve, ahetuka paṭisandhi. Yāva asaññasattā, vicikacchāsahagate uddhaccasahagate khandhe paṭicca vicikicchā, uddhaccaṃ, moho. Bāhiraṃ dhammaṃ ajjhattiko na hetu, ahetuke bāhire khandhe paṭicca cittaṃ ahetakapaṭisandhikkhaṇe, bāhire khandhe paṭicca cittaṃ, ajjhattikaṃ kaṭattā ca, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ, bāhiraṃ dhammaṃ ajjhattiko ca bāhiro ca na hetu, ahetukaṃ bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā, cittañca cittasamuṭṭhānañca, dve, ahetukapaṭisandhikkhaṇe
[BJT Page 1004 [\x 1004/] ]
Bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca ajjhattikañca bāhirañca kaṭattā rūpaṃ, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. Ajjhattikañca bāhirañca dhammaṃ ajjhattiko na hetu, ahetukapaṭisandhikkhaṇe cittañca sampayuttake khandhe ca paṭicca ajkttikaṃ kaṭattā. Ajjhattikañca bāhirañca bāhiro na hetu, ahetukaṃ bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānaṃ. Dve, ahetukaṃ cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ, ahetukapaṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā bāhiraṃ kaṭattā ca. Ahetukapaṭisandhikkhaṇe cittañca mahābhūte ca paṭicca bāhiraṃ kaṭattā, ahetukapaṭisandhikkhaṇe cittañca vatthuṃ ca paṭicca bāhirā khandhā, vicikicchāsahagate udccasahagate khandhe ca cittañca paṭicca vicikicchā, udccaṃ, moho.
Ajkttikañca bāhirañca ajjhattiko ca bāhiro ca na hetu, ahetukapaṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā ajjhattikañca bāhirañca kaṭattā, dve, khandhe, ajjhattika, ajjhattiko nārammaṇa, paṭisandhi, cittaṃ paṭicca ajjhattikaṃ kaṭattā ajjhattikaṃ dhammaṃ bāhirā dhammo nārammaṇa, cittaṃ paṭicca cittaṃ samuṭṭhānaṃ paṭisandhikkhaṇe. Cittaṃ paṭicca bāhiraṃ kaṭattā, ajjhattikā dhammaṃ ajjhattiko ca bāhiro ca nārammaṇa, paṭisandhikkhaṇe cittaṃ paṭicca ajjhattikañca bāhirañca kaṭattā, bāhiraṃ dhammaṃ bāhiro nārammaṇa, bāhire khandhe paṭicca cittasamuṭṭhānaṃ, paṭisandhikkhaṇe bāhire khandhe paṭicca bāhiraṃ kaṭattā, bāhire khandhe paṭicca vatthuṃ ekaṃ mahābhūtaṃ. Yāva asaññasattā. Bāhiraṃ dhammaṃ ajjhattike, nārammaṇa, paṭisandhikkhaṇe bāhire khandhe paṭicca ajkttika kaṭattā. Bāhiraṃ dhammaṃ ajjhattiko ca bāhiro ca nārammaṇa, paṭisandhikkheṇa bāhire khandhe paṭicca ajjhattikañca bāhirañca kaṭattā, ajjhattikañca bāhirañca ajjhattiko nārammaṇa, paṭisandhikkhaṇe cittañca sampayuttake khandhe ca paṭicca ajjhattikaṃ kaṭattā, ajjhattikañca bāhiraña bāhiro nārammaṇa, bāhire khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ, paṭisandhikkhaṇe dve, ajjhattikañca bāhirañca ajjhattiko ca bāhiro ca nārammaṇa, paṭisandhikkhaṇe cittañca sampayuttake khandhe ca paṭicca ajjhattikañca bāhirañca kaṭattā. (Saṃkhittaṃ. )
Na hetuyā nava, nārammaṇe nava, nādhipatiyā nava, nānantare nava, sabbattha nava, na kamme tīṇi, na vipāke pañca, nāhāre
[BJT Page 1005 [\x 1005/] ]
Ekaṃ, na indriye ekaṃ, aññattikaṃ dhammaṃ bāhiro na jhānapaccayā cakkhuviññāṇaṃ paṭicca sampayuttakā khandhā, kāya, bāhiraṃ dhammaṃ paṭicca bāhiro na jhāna, cakkuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe, kāyavi-. Bāhiraṃ āhārasamuṭṭhānaṃ utu, asaññasattānaṃ. Bāhiraṃ dhammaṃ ajjhattiko na jhāna. Cakkhuviññāṇasahagate khandhe paṭicca cakkhuviññāṇaṃ, kāya-. Bāhiraṃ dhammaṃ ajjhattiko ca bāhiro ca na jhāna, cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, cakkhuviññāṇañca dve khandhe, kāyavi-. Ajjhattikañca bāhirañca bāhiro na jhāna, cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhuviññāṇañca paṭicca dve khandhā, dve, kāyaviññāṇaṃ. (Cakkaṃ. ) Na jhāne pañca, na magge nava, na sampayutte nava, na vippayutte pañca, no natthiyā nava, no vigate nava, hetupaccayā nārammaṇe nava, nādhipatiyā nava, saṃkhittaṃ. Na hetu paccayā nārammaṇe pañca, anantare pañca, samanantare pañca, sahajāte nava, (saṃkhittaṃ. ) (Sahajātavāropi paṭiccavāra sadiso. )
Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati hetupaccayā, tīṇi. (Paṭiccasadisā. ) Bāhiraṃ dhammaṃ paccayā bāhiro hetu, bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca, dve, (paṭisandhikkhaṇe dvepi kātabbā, yāva ajjhattikā mahābhūtā, ) vatthuṃ paccayā bāhirā khandhā, bāhiraṃ dhammaṃ ajjhattiko hetu, bāhire khandhe paccayā cittaṃ. Vatthuṃ paccayā cittaṃ, paṭisandhi, (dvepi kātabbā. ) Bāhiraṃ dhammaṃ ajjhattiko ca bāhiro ca hetu, bāhiṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca, dve khandhe, vatthuṃ paccayā cittasampayuttakā ca khandhā, paṭisandhi (dvepi kātabbā) ajjhattikañca bāhirañca dhammaṃ ajjhattiko hetupaccayā, paṭisandhikkhaṇe cittañca sampayuttake khandhe ca paccayā ajjhattikaṃ kaṭattārūpaṃ. Ajjhattikañca bāhirañca dhammaṃ bāhiro hetu, bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhā-. Cittañca mahābhūte ca paccayā cittasamuṭṭhā-. Cittañca vatthuṃca paccayā bāhirā khandhā, paṭisandhi. (Tīṇipi kātabbā) ajjdhattikañca bāhirañca dhammaṃ ajjhattiko ca bāhiro ca hetu. Paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaññca cittañca paccayā dve khandhā, ajjhathtikañca bāhirañca kaṭattā, dve.
Ajjhattikaṃ dhammaṃ ajjhattiko ārammaṇa-. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ. Ajjhattikaṃ dhammaṃ bāhiro ārammaṇa-. Cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇa
[BJT Page 1006 [\x 1006/] ]
Sahagatā khandhā, kāyāyatanaṃ, cittaṃ paccayā sampayuttakā khandhā, paṭisandhikkhaṇe, ajjhattikaṃ dhammaṃ ajjhattiko ca bāhiro ca ārammaṇa-. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā, kāyāyatanaṃ. Bāhiraṃ dhammaṃ bāhiro dhammo ārammaṇa-, bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā, dve khandhe, paṭisandha, vatthuṃ paccayā bāhirā khandhā, bāhiraṃ dhammaṃ ajjhattiko ārammaṇa-. Bāhire khandhe paccayā cittaṃ, vatthuṃ paccayā cittaṃ, paṭisandhi dvepi kātabbā. Bāhiraṃ dhammaṃ ajjhattiko ca bāhiro ca ārammaṇa, vatthuṃ paccayā cittañca sampayuttekā khandhā ca, paṭisandhi ekaṃ. Ajjhattikañca bāhirañca dhambmaṃ ajjhattiko ārammaṇa, cakkhuviññāṇaṣahagate khatn ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ, kāyaviññāṇaṃ ajjhattikañca bāhirañca dhammaṃ bāhiro ārammaṇa-. Cakkhuviññāṇasahagataṃ ekaṃ khandhagñca cakkhāyatanañca cakkhuviññāṇañca paccayā dve khandhā, dve khandhe, kāyaviññāṇaṃ, bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā dve khandhe cittañca vatthuṃ ca paccayā bāhirā khandhā, paṭisandhī, dvepi kātabbā. Ajjhattikañca bāhirañca dhammaṃ ajjhattiko ca bāhiro ca dhammā ārammaṇa. Cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhṛ, cakkhuviññāṇañca, dve khandhe. Saṃkhittaṃ.
Hetuyā nava, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, sabbattha nava, avigate nava. Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo na hetupaccayā ahetuka paṭisandhikkhaṇe cittaṃ paccayā ajjhattikaṃ kaṭattā cakkhṛyatanaṃ paccayā cakkhuviññāṇaṃ, saṃkhittaṃ. Evaṃ navapi pañhā kātabbā. Pañcaviññāṇaṃpi pavesetvā tīṇiyeva moho na hetuyā nava, nārammaṇe nava, nādhīpatiyā nava, nānantare nava, na samanantare nava, na aññamaññe nava, na upanissaye nava, na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme tīṇi, na vipāke pañca, nāhāre ekaṃ, na indriye ekaṃ, na jhāne nava, na magge nava, na sampayuttenava, na vippayutte pañca, no natthiyā nava, no vigate nava, evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.
Ajjhattikaṃ dhammaṃ saṃsaṭṭho bāhāro dhammo hetupaccayā cittasaṃsaṭṭhā sampayuttakā khandhā, paṭisandhikkhaṇe cittasaṃsaṭṭhā sampayuttakā khandhṛ, bāhiraṃ dhammaṃ saṃsaṭṭho bāhiro dhammo
[BJT Page 1007 [\x 1007/] ]
Hetu, bāhiraṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhṛ, dve khandhe, paṭisandhikkhaṇe, bāhiraṃ dhammaṃ ajjhattiko hetupaccayā bāhire khandhe saṃsaṭṭhaṃ cittaṃ, paṭasandhī. Bāhiraṃ dhammaṃ ajjhattiko ca bāhiro ca hetu, bāhiraṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe, paṭisandhī. Ajjhattikañca bāhirañca dhammaṃ saṃsaṭṭho bāhiro dhammo hetu, bāhiraṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve, paṭisandhi, saṃkhittaṃ hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca, sabbattha pañca, avigate pañca.
Ajjhattikaṃ dhammaṃ saṃsaṭṭho bāhiro dhammo na hetu, evaṃ pañca kātabbā. Tiṇiyeva moho. Na hetuyā pañca, nādhipatiyā pañca, na purejāte pañca, na pacchājāte pañca, na āsevane pañca, na kamme tīṇi, na vipāke pañca, na jhāne pañca, na magge pañca, na sampayutte pañca, na vippayutte pañca, evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā. Bāhiro dhammo bāhirassa dhammassa hetupaccayā bāhirā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca hetupaccayā paṭisandhikkhaṇe, bāhirā hetu sampayuttakānaṃ khanddhānaṃ bāhirānaṃ kaṭattā. Hetu. Bāhiro dhammo ajjhattikassa hetu, bāhirā hetu cittassa hetapaccayā paṭisandhikkhaṇe bāhirā hetu cittassa ajjhattikānañca kaṭattā hetu, bāhiro dhammo ajjhathtikassa ca bāhirassa ca hetu, bāhirā hetu sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānaṃ hetupaccayā paṭisandhikkhaṇe bāhirā hetu sampayuttakānaṃ khanddhṛnaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattā hetupaccayā.
Ajjhattiko dhammo ajjhattikassa ārammaṇapacca-. Cittaṃ ārabbha cittaṃ uppajjati. Mūlaṃ. Cittaṃ ārabbha bāhirā khandhā uppajjanti. Mūlaṃ. Cittaṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti. Bāhiro dhammo bāhirassa dhammassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha kammaṃ katvā taṃ pacca-. Assādeti, taṃ ārabbha rāgo, domanassaṃ uppajjati, pubbe, jhānā-. Ariyā maggā-. Phalaṃ-. Nibbānaṃ pacca-. Nibbānaṃ gotrabhussa, vodānassa maggassa, phalassa, āvajjanāya ārammaṇa-. Ariyā bāhire pahīne kilese pacca-. Vikkhamhite. Pubbe, rūpe, vatthuṃ bāhire khandhe aniccato, domanassaṃ uppajjati, dibbena cakkhunā dibbāyasota-. Cetopariyañāṇena bāhiracittasamaṅgissa, ākāsā-. Ākiñcaññā-. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ, phoṭṭhabbā, bāhirā khandhā iddhi-. Ceto-. Pubbe-. Yathā, anāgataṃsa-. Āvajjanāya ārammaṇa-. Bāhiro
[BJT Page 1008 [\x 1008/] ]
Dhammo ajjhattikassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ pacca-. Assādeti, taṃ ārabbha cittaṃ uppajjati, pubbe, jhānaṃ(saṃkhittaṃ. ) (Sabbaṃ kātabbaṃ. ) Pubbe samudāciṇṇe, rūpe, vatthuṃ aniccato vipassati, assādeti, taṃ ārabbha cittaṃ uppajjati, dibbena cakkhunā, (saṃkhittaṃ. ) Rūpāyatanaṃ cakkhuviññāssa, phoṭṭhabbā, bāhirā khandhā, iddhi-. Ceto-. Pubbe-. Yathā, anāgataṃsa-. Āvajjanāya ārammaṇa-. Bāhiro dhammo ajjhattikassa ca bāhirassa ca ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposatha-. Taṃ pacca-. Assādeti, ahi-. Taṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti. ( Saṃkhittaṃ. ) (Sabbaṃ kātabbaṃ) bāhire khandhe aniccato vipassati, assādeti, taṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti, dibbena cakkhunā. (Saṃkhittaṃ. ) Rūpāyatanaṃ cakkhuviññāṇassa ca sampayuttakānañca khandhānaṃ, phoṭṭhabbā, bāhirā khandhā iddhi-. Ceto. Pubbe-. Yathā, anāgataṃ-. Āvajjanāya ārammaṇa-. Ajjhattiko ca bāhiro ca dhammā ajkttikassa ārammaṇa-. Tīṇi.
Ajjhattiko ajjhattikassa adhi-. Ārammaṇādhi-. Ajjhattike khandhe cittaṃ garuṃ katvā cittaṃ uppajjati, ajjhattiko bāhirassa adhi-. Ārammaṇādhi-. Sahajātādhi-. Ārammaṇādhipati cittaṃ garuṃ katvā bāhirā khandhā uppajjanti, sahajātādhipati, cittādhipati sampuyattakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ adhipati, (mūlaṃ. ) Ārammaṇādhipati ajjhattikaṃ cittaṃ garuṃ katvā cittañca sampayuttakā khandhā ca uppajjanti. Bāhiro dhammo bāhirassa adhipati, ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati, dānaṃ datvā, -pe- tīṇi, dve adhipati, tiṇṇampi kātabbā. Ajjhattiko ca bāhiro ca ajjhattikassa dhammassa adhipati, tīṇi, ( tiṇṇampi ekoyevaadhipati. )
Ajjhattiko dhammo ajjhattikassa anantara-. Purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa anantara-. Tiṇi, bāhiro dhammo bāhirassa anantara-. Purimā purimā bāhirā khandhā pacchimānaṃ pacchimānaṃ khandhṛnaṃ anantarapacca-. Anulomaṃ gotrabhussa, tīṇi, (tiṇṇampi ekasadisā. ) Ajjhattiko ca bāhiro ca ajjhattikassa anantara-. Tīṇi. Samanantara pacca-. Sahajātapacca-. Nava. Paṭicca sadisā. Aññamaññapacca-. Pañca. Paṭicca sadisā. Nissaya pacca-. Nava. (Paccayavāra sadisā. )
Ajjhattiko dhammo ajjhattikassa upanissaya, ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-. Cittaṃ cittassa upanissayapacca-. Tīṇi. Bāhiro dhammo bāhirassa dhammassa upanissaya, ārammaṇū-. Anantarū-,
[BJT Page 1009 [\x 1009/] ]
Pakatu-. Pakatupa-. Saddhaṃ upanissāya dānaṃ deti, mānaṃ jappeti, diṭṭhiṃ-. Sīlaṃ-. Senāsanaṃ-. Upanissāya dānaṃ deti. Saṅghaṃ bhindati, saddhā senāsanaṃ, saddhāya phalasamāpattiyā upanissaya. Tīṇipi pūretvā kātabbā. Cittassāti kātabbā. Sampayuttakānañcāti kātabbā. Ajjhattiko ca bāhiro ca dhammā ajjhattikassa upanissaya. Tīṇi. Ajjhattiko ajkkhattikassa purejāta-. Ārammaṇapure, vatthupure, ārammaṇapure, cakkhuṃ, kāyaṃ, aniccato vipsasati, assādeti, taṃ ārabbha cittaṃ appajti, vatthupure, cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ kāyavi-. Purejātaṃ. Ajjhattiko bāhirassa purejāta-. Ārammaṇapure, vatthupure, ārammaṇapure, cakkhuṃ, kāyaṃ, aniccato vipassati, assādeti, domanassaṃ uppajjati, vatthupure, cakkhāyatanaṃ cakkhuviñññāṇasahagatānaṃ khandhṛnaṃ, kāyāyatanaṃ kāya-. Purejāta, ajjhattiko ajjhattikassa ca bāhirassa ca purejāta-. Ārammaṇapurevatthupure, cakkhuṃ, kāyaṃ aniccato, taṃ ārabbha cittañca sampayuttakākhandhā ca uppajjanti. Vatthupure, cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ, kāyāyatanaṃ kāya-. Purejāta-. Bāhiro dhammo bāhirassa dhammassa purejāta, ārammaṇapure, vatthupure, ārammaṇapure, rūpe, phoṭṭhabbe, vatthuṃ aniccato domanassaṃ uppajjati, vatthupurejātaṃ, vatthu bāhirānaṃ khandhānaṃ purejāta-. Bāhiro ajjhattikassa purejāta-. Ārammaṇapure, vatthupure, ārammaṇapure, rūpe, phoṭṭhabbe, vatthuṃ aniccato, taṃ ārabbha cittaṃuppajjati, vatthupure, vatthu cittassa purejāta, bāhiro ajjhattikassa ca bāhirassa ca purejāta, ārammaṇapure, vatthupure, ārammaṇapure, rūpe, pheṭṭhabbe, vatthuṃ aniccato, taṃ ārabbha cittañca sampayuttakā khandhṛ ca uppajjanti. Vatthupure, vatthu cittassa sampayuttakānañca khandhṛnaṃ purejāta. Ajjhattikoca bāhāro ca ajjhattikassa purejāta-. Ārammaṇa-pure, vatthupure, cakkhāyatanañca vatthu ca cittassa, kāyāyatanañca vatthu ca cittassa pure-. Rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa, phoṭṭhabbā-. Pure-. Ajjhattiko ca bāhiro ca bāhirassa purejāta, ārammaṇapure, vatthupure, cakkhāyatanañca vatthu ca bāhirānaṃ khandhṛnaṃ purejāta-. Kāyā-. Bāhirānaṃ khandhṛnaṃ purejāta, rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṃ khandhānaṃ, phoṭṭhabbā, purejāta. Ajjhattikobāhiro ca ajjhattikassa ca bāhirassa ca purejāta, ārammaṇapure, vatthupure, cakkhāyatanañca vatthu ca cittassa sampayuttakānañca khandhṛnaṃ purejāta, kāyāya-. Rūpāyatanañca cakkhāyatanaṃ cakkhuviññāṇaṣsa sampayuttakānañca khandhānaṃ, purejāta-, phoṭṭhabbā.
[BJT Page 1010 [\x 1010/] ]
Ajjhattiko ajjhattikassa pacchājāta-. Pacchājātā ajjhattikā khandhṛ purejātassa imassa ajjhattikassa kāyassa pacchājāta, mūlaṃ kātabbaṃ. Pacchājātā ajjhattikā khandhṛ purejātassa imassa bāhirassa kāyassa pacchājāta-. Mūlaṃ. Pacchājātā ajjhattikā khandhā, purejātassa imassa ajjhattikassa ca bāhirassa ca kāyassa pacchā-. Evaṃ navapi pañhā kātabbā. Āsevana paccayā-. Nava pañhā kātabbā. Bāhiro dhammo bāhirassa dhammassa kamma-. Sahajātā, nānākhaṇīkā, sahajātā bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Kamma-. Nānākhaṇikā, bāhirā cetanā vipākānaṃ bāhirānaṃ khandhānaṃ kaṭattā ca kamma-. Bāhiro ajjhattikassa kamma-. Sahajātā, nānākhaṇikā sahajatā bāhirā cetanā cittassa kamma-. Nānākhaṇikā bāhirā cetanā vipākassa cittassa ajjhattikānañca kaṭattā, kamma-. Bāhirā ajjhattikassa ca bāhirassa ca kamma-. Sahajātā. Nānākhaṇikā, sahajātā bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānaṃ kamma-. Nānākhaṇīkā bāhirā cetanā vipākānaṃ khanddhṛnaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattā kamma-. Vipākapaccayā-, nava.
Ajjhattiko ajjhattikassa āhāra-, paṭisandhikkhaṇe ajjhattikā āhāra ajjhattikānaṃ kaṭattā, āhāra-. Ajjhattiko bāhirassa ajkttikā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Āhāra-. Paṭisandhīkkhatṇa, ajjhattikā āhārā sampayuttakanaṃ khandhānaṃ bāhirānaṃ kaṭattā ca, āhārapacca-. Mūlaṃ. Paṭisandhīkkhatṇa ajjhattikā āhārā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattā, āra, bāhiro bāhirassa āhāra-. Paṭisandhikkhaṇe, bāhiro kabaḷīkāro āhāro bāhirassa kāyassa āhāra-, bāhiro ajjhattikassa āhāra, bāhirā āhārā cittassa āhāra, paṭisandhikkhaṇe bāhirā āhārā cittassa ajjhathtikānañca kaṭattā āhāra-, bāhiro kabaḷīkāro āhāro ajjhattikassa kāyassa āhāra-, bāhiro dhamme ajjhattikassa ca bāhirassa ca āhāra-. Bāhirā āhārā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhā-. Āhāra-. Paṭisandhikkhaṇe bāhirā āhārā sampayuttakānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattā, āhāra-. Bāhiro kabaḷīkāro āhāro ajjhattikassa ca bāhirassa ca kaṭattā, āhāra. Ajjhattiko ca bāhiro ca ajjhattikassa āhāra, paṭisandhikkhaṇe ajjhattikā ca bāhirā ca āhārā ajjhathtikānaṃ kaṭattā rūpānaṃ āhāra-. Ajjhattiko ca bāhiro ca bāhirassa āhāra-. Ajjhathtikā ca bāhirā
[BJT Page 1011 [\x 1011/] ]
Ca āhārā sampayuttakānaṃ khandhṛnaṃ cittasamuṭṭhā-, āhāra-, paṭisandhikkhaṇe, ajjhatatikā ca bāhirā ca āhāra sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattā, āhāra-, ajjhatatiko ca bāhiro ca ajjhattikassa ca bāhirassa ca āhāra-, paṭisandhīkkhatṇa. Ajjhattikā ca bāhirā ca āhārā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattā, āhāra-.
Ajjhattiko dhammo ajjhattikassa dhammassa indriya paccayena paccayo, paṭisandhikkhaṇe ajjhatthikā indriyā ajjhattikānaṃ kaṭattā indriya-. Cakkhūndriyaṃ cakkhuviññāṇassa, kāyindriyaṃ-. Ajjhattiko bāhirassa indriya-. Ajjhattikā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Indriya-. Paṭisandhikkhaṇe ajjhattikā indriyā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattā, indriya-. Cakkhundrayaṃ cakkhu viññāṇasahagatānaṃ khandhānaṃ, kāyindriyaṃ indriya paccayena paccayo. Ajjhattiko dhamme ajjhattikassa ca bāhirassa ca dhammassa indriya paccayena paccaye, paṭisandhikkhaṇe ajjhathtikā indriyā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattā, indriya-. Cakkhundriyaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ-. Kāyindriyaṃ indriya pacca-, bāhiro dhammo bāhirassa dhammassa indriya pacca-. Bāhirā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānā, indriya, paṭisandhīkkhatṇa bāhirā indriyā sampayuttakānaṃ khanddhṛnaṃ bāhirānañca kaṭattā, indraya pacca-, rūpajīvitindriyaṃ bāhirānaṃ kaṭattā, indriya-. Bāhiro dhammo ajjhattikassa dhammassa indriyapaccayena paccayo. Bāhirā indriyā cittassa indriya pacca-. Paṭisandhikkhaṇe, bāhirā indriyā cittassa ajjhattikānañca kaṭattā, indriya-, rṛpajīvitindriyaṃ ajjhattikānaṃ kaṭattā, indriyapaccayena paccayo.
Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa indriya pacca-. Bāhirā indriyāsampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca indriya paccayena paccayā, paṭisandhikkhaṇe bāhirā indriyā sampayuttakānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattā indriya paccayena paccayo, rūpajīvitindriyaṃ ajjhattikānañca bāhirānañca kaṭattā indriyapaccayena paccayo. Ajjhattiko ca bāhiro ca dhammo ajjhattikassa dhammassa indriyapacca-. Paṭisandhikkhaṇe ajjhattikā ca bāhirā ca indriyā ajjhattikānaṃ kaṭattā, indriya-. Cakkhundriyañca upekkhīndriyañca cakkhuviññāṇassa indriyapacca-, kāyindriyañca upekkhindriyañca cakkhuviññāṇassa indriyapacca-, kāyindriyañca sukhīnndriyañca kāyindriyañca cakkhuviññāṇassa indriyapacca-. Kāyindriyañca sukhīndriyañca kāyindriyañca dukkhindriyañca kāyaviññāṇassa indriya pacca-. Ajjhattiko ca bāhiro ca dhammā
[BJT Page 1012 [\x 1012/] ]
Bāhirassa dhammassa indriya pacca-, ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca indriya-. Paṭisandhīkkhatṇa ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ bāhirānaṃ kaṭattā ca indriya-. Cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriya-. Kāyindriyañca sukhīndriyañca-, kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapacca-. Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa indriya pacca-. Paṭisandhikkhaṇe, ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattā, indriyapacca-. Cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ indriya-. Kāyindriyaṃ.
Bāhiro dhammo bāhirassa jhānapacca-. Tīni. Maggapacca-. Tīṇi. Sampayuttapacca-. Pañca. Ajjhattiko ajjhattikassa vippayutta, sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātaṃ, paṭisandhikkhaṇe cittaṃ ajjhattikānaṃ kaṭattā, vippayutta-. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa, kāyāyatanaṃ, vippa-. Pacchājātā ajjhattikā khandhā purejātassa imassa ajjhattikassa kāyassa vipyutta ajjhattiko bāhirassa vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātā ajjhattikā khandhā cittasamuṭṭhā-. Vippayutta, paṭisandhi. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ, kāyāya-. Vippayutta-. Pacchājātā ajjhattikā khandhā purejātassa imassa bāhirassa, vippa-. Ajjhattiko ajjhattikassa ca bāhirassa ca vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātaṃ paṭisandhikkhaṇe, ajjhattikā khandhā ajjhattiko ajjhattikassa ca bāhirassa ca vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātaṃ paṭisandhikkhaṇe, ajjhattikā khandhā ajjhattikānañca bāhirānañca kaṭattā vippayutta-. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca, kāyāya, vippa-. Pacchājātaṃ, pacchājātā ajjhattikā khandhā purejātassa imassa ajjhattikassa ca bāhirassa ca kāyassa vippayutta-. Bāhiro bāhirassa vippa-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātaṃ, sahajātā bāhirā khandhā cittasamuṭṭhā-. Vippa-. Paṭisandhikkhaṇe khandhā vatthussa vippa-. Vatthukhandhānaṃ vippayutta-. Purejātaṃ vatthu bāhirānaṃ khandhānaṃ vippa-. Pacchājātaṃ, pacchājātā bāhirā khandhā purejātassa imassa bāhirassa vippa-. Bāhiro ajjhattikassa vippa-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātaṃ, paṭisandhikkhaṇe bāhirā khandhṛ ajjhattikānaṃ kaṭattā mippa-. Paṭisandhikkhaṇe vatthu cittassa vippa-, purejātaṃ vatthu cittassa vippayutta-. Pacchājātaṃ, pacchājātā bāhirā khandhā purejātassa imassa ajjhattikassa kāyassa vippayutta-. Bāhiro ajjhattikassa ca bāhirasasa ca vippayutta-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, saṃkhīttaṃ.
[BJT Page 1013 [\x 1013/] ]
Ajjhattiko ca bāhiro ca ajjhattikassa vippayutta-. Sahajātaṃ, pacchājātaṃ, sahajātaṃ paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā ajjhattikānaṃ kaṭattā vippayutta. Pacchājātaṃ, pacchājātā, saṃkhittaṃ. Ajjhattiko ca bāhiro ca bāhirassa vippayutta, sahajātaṃ, pacchājātaṃ, saṃkhittaṃ. Ajjhattiko ca bāhiro ca ajjhattikassa ca bāhirassa ca vippayutta-. Sahajātaṃ, pacchājātaṃ, sahajātaṃ paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā, saṃkhittaṃ.
Ajjhattiko ajjhattikassa atthipacca-. Sahajātaṃ. Purejātaṃ, pacchājātaṃ, sahajātaṃ paṭisandhikkhaṇe cittaṃ ajjhattikānaṃ kaṭattā atthi purejātaṃ, cakkhuṃ, kāyaṃ aniccato-. Purejāta sadisaṃ. Ninnānākaraṇaṃ. Pacchājātaṃ pacchājātasadisaṃ kātabbaṃ. Ajjhattiko bāhirassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātaṃ, sahajātā ajjhattikā khandhā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhā-. Atthi-. Saṃkhittaṃ. Idha atthi sabbaṭṭhāne sahajātaṃ paccayavāra sadisaṃ. Purejātaṃ, purejāta sadisaṃ. Pacchājātaṃ, pacchājāta sadisaṃ kātabbaṃ. Ninnānākaraṇaṃ. Ajjhattiko ajjhattikassa ca bāhirassa atthi pacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sabbaṃ vitthāretabbaṃ. Bāhiro ajjhattikassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, saṃkhittaṃ. Bāhiro ajjhattikassa ca bāhirassa ca atthi, sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, saṃkhittaṃ. Ajjhattiko ca bāhiro ca ajjhattikassa atthi, sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajātā cakkuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthi pacca-. Kāyaviññāṇasahagatā khandhā ca paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā ajjhattikānaṃ kaṭattā, atthi-. Purejātaṃ cakkhāyatanañca vatthu ca cittassa atthi, kāyāya, atthi-. Rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa phoṭṭhabbāyatanañca atthi-. Pacchājātā ajjhattikā ca bāhirā ca khandhā purejātassa imassa ajjhattikassa kāyassa atthi-. Pacchājātā ajjhattikā ca bāhirāca khandhā ca kabaḷīkāro āhāro ca purejātassa imassa ajjhattikassa kāyassa atthi-. Pacchājātāajjhattikā ca bāhirā ca khandhā rūpajīvitindriyañca ajjhattikānaṃ kaṭattā atthi-. Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajāto cakkhuviññāṇa sahagato eko khandho ca cakkhāyatanañca cakkhuviññāṇañca dvinnaṃ khandhānaṃ atthi-. Sahajāta paccayavārasadisaṃ. Ninnānākaraṇaṃ. Paṭhama gamana sadisaṃyeva, sabbe padā paṭhama
[BJT Page 1014 [\x 1014/] ]
Ghaṭanānayena vibhajitabbā. Ajjhattiko ca bāhiro ca ajjhattikassa ca bāhirassa ca atthi pacca-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajāto cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthi-. Saṃkhittaṃ. Sabbe padā vibhajitabbā paṭhamaghaṭanānāyena, natthi pacca-. Vigata pacca-. Avigata paccayena paccayo.
Hetupaccayā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe pañca, nissaye nava, upanissaye nava, purejāte nava, pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīni, sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
Ajjhattiko dhammo ajjhattikassa dhammassa ārammaṇa, sahajāta upanissaya, purejāta, pacchājāta, ajjhattiko bāhirassa ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, ajjhattiko ajjhattikassa ca bāhirassa ca ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, bāhiro bāhirassa ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, kamma. Āhāra, indriya, bāhiro ajjhattikassa ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, kamma, āhāra, in raya, bāhiro ajjhattikassa ca bāhirassa ca ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, kamma, āhāra, indriya, ajjhattiko ca bāhiro ca ajjhattikassa ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, āhāra, indriya, ajjhattiko ca bāhiro ca bāhirassa ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, āhāra, indriya, ajjhattiko ca bāhiro ca ajjhattikassa ca bāhirassa ca ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, āhāra, indriya.
Na hetuyā nava, nārammaṇe nava, sabbattha nava, no avigate nava, hetupaccayā nārammaṇe tīṇi, nādhipatiyā tīṇi nānantare tīṇi, na samanantare tīṇi, na aññamaññe tīṇi, na upanissaye tīṇi, sabbattha tīni, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā tīni, no vigate tīni, na hetupaccayā ārammaṇe nava, adhipatiyā nava, anulema mātikā. Avigate nava.
Ajjhattika dukaṃ niṭṭhitaṃ.
[BJT Page 1015 [\x 1015/] ]
67. Upādā dukaṃ.
Upādā dhammaṃ paṭicca no upādā dhammo uppajjati hetupaccayā, paṭisandhikkhaṇe, vatthuṃ paṭicca no upādā khandhā, no upādā dhammaṃ paṭicca no upādā dhammo uppajjati hetupaccayā, no upādā ekaṃ khandhaṃ paṭicca tayo khandhā, no upādā cittasamuṭṭhānañca rūpaṃ, dve khandhe, paṭisandhikkhaṇe, no upādā ekaṃ khandhaṃ paṭicca tayo khandhā no upādā kaṭattā ca rūpaṃ, dve khandhe, ekaṃ mahābhūtaṃ, dvemahābhūte paṭicca dve mahābhūtā, no upādā dhammaṃ paṭicca upādā dhammo uppajjati hetu-. No upādā khandhe paṭicca upādā cittasamuṭṭhānaṃ, paṭisandhikkhaṇe, mahābhūte paṭicca upādā cittasamuṭṭhā-. Kaṭattā, upādā rūpaṃ, no upādā dhammaṃ upādā ca no upādā ca dhammā hetu-. No upādā ekaṃ khandhaṃ paṭicca tayo khandhā upādā ca no upādā ca cittasamuṭṭhānaṃ rūpaṃ, dve khandhe, paṭisandhi. Upādā ca no upādā ca dhammaṃ no upādā dhammo hetu-. Paṭisandhikkhaṇe no upādā ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve.
Upādā dhammaṃ paṭicca no upādā dhammo uppajjati ārammaṇa paccayā, paṭisandhikkhaṇe vatthuṃ paṭicca no upādā khandhā, no upādā dhammaṃ no upādādhammo ārammaṇa-. No upādā ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, paṭisandhi upādā ca no upādā ca dhammaṃ no upādā dhammo ārammaṇa-. Paṭisandhikkhaṇe no upādā ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve khandhe.
No upādā dhammaṃ paṭicca no upādā dhammo adhipati, no upādā ekaṃ khandhaṃ paṭicca tayo khandhā, no upādā ca cittasamuṭṭhānaṃ, dve khandhe, no upādā dhammaṃ upādā dhammo adhipati no upādā khandhe paṭicca upādā cittasamuṭṭhānaṃ, no upādā dhammaṃ upādā ca no upādā ca adhipati, no upādā ekaṃ khandhaṃ paṭicca tayo khandhā upādā ca cittasamuṭṭhā-. Anantare tīṇi, samanantare tīṇi, sahajāte pañca, upādā dhammaṃ no upādā dhammo aññamaññapaccapaṭisandhikkhaṇe vatthuṃ paṭicca no upādā khandhā, no upādā dhammaṃ no upādā dhammo aññamañña-. No upādā ekaṃ khandhaṃ paṭicca tayo khandhā. Dve khandhe, ekaṃ mahābhūtaṃ -peasaññasattānaṃ, ekaṃ mahābhūtaṃ paṭicca -pe- dve mahābhūte paṭicca, dve, no upādā dhammaṃ paṭicca no upādā dhammo aññamañña, paṭisandhikkhaṇe no upādā khandhe paṭicca vatthu, no upādā dhammaṃ paṭicca upādā ca no upādā ca dhammā aññamañña pacca, paṭisandhikkhaṇe,
[BJT Page 1016 [\x 1016/] ]
No upādā ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca, dve khandhe, upādā ca noupādā ca dhammaṃ paṭicca no upādā dhammā aññamaññapacca-. Paṭisandhikkhaṇe no upādā ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve, saṃkhittaṃ.
Hetuyā pañca, ārammaṇe tīni, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye tīṇi, purejāte ekaṃ. Āsevane ekaṃ, kamme pañca, vipāke pañca, sabbattha pañca, sampayutte tīṇi, vippayutte pañca, atthiyā pañca, natthiyā tīṇi, vigate tīṇi, avigate pañca.
Upādā dhammaṃ paṭicca no upādā dhammo uppajjati na hetupacca-. Ahetuka paṭisandhikkhaṇe vatthuṃ paṭicca no upādā khandhā, no upādā dhammaṃ paṭicca no upādā dhammo na hetu-. Ahetukaṃ no upādā ekaṃ khandhaṃ paṭicca tayo khandhā, no upādā ca cittasamuṭṭhā-. Dve khandhe, ahetuka paṭisandhikkhaṇe, ekaṃ mahābhūtaṃ -pe- asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, no upādā dhammaṃ upādā dhammo na hetu-. Ahetuke no upādā khandhe paṭicca upādā cittasamuṭṭhā-. Ahetuka paṭisandhi. Mahābhūte paṭicca upādā cittasamuṭṭhā-. Kaṭattā, upādā, yāva asaññasattā. No upādā dhammaṃ upādā ca no upādā ca dhammā na hetu-. Ahetukaṃ no upādā ekaṃ khandhaṃ paṭicca tayo khandhā upādā ca no upādā ca cittasamuṭṭhānaṃ, ahetuka paṭisandhi upādā ca no upādā ca dhammaṃ paṭicca no upādā dhammo na hetu, ahetuka paṭisandhikkhaṇe, no upādā ekaṃ khandhañca vatthuṃ ca paṭicca tayo khandhā, dve khandhe.
No upādā dhammaṃ no upādā dhammo nārammaṇa-. No upādā khandhe paṭicca no upādā cittasamuṭṭhā-. Paṭisandhi, ekaṃ mahābhūtaṃ, yāva asaññasattā. Dve mahābhūte paṭicca dve mahābhūtā, no upādā dhamma udā dhammo, nārammaṇa-. No upādā khandhe paṭicca upādā cittasamuṭṭhā-. Paṭisandhikkhaṇe, mahābhūte paṭicca upādā-. Cittasamuṭṭhā-. Kaṭattā, upādā-. Yāva asañññasattā. No upādā dhammaṃ upādā ca no upādā ca dhammā nārammaṇa-. No upādā khandhe paṭicca upādā ca no upādā ca cittasamuṭṭhā-. Paṭisandhi. Nādhipatiyā pañca, nānantare pañca, saṃkhittaṃ. Na upanissaye pañca, na purejāte pañca, na pacchājāte pañca, nāsevane pañca.
[BJT Page 1017 [\x 1017/] ]
No upādādhammaṃ no upādādhammo na kammaṃ-. No upādā khandhe paṭicca sampayuttakā cetanā, bāhiraṃ, āhāra, utu, dve mahābhūte paṭicca dve mahābhūtā. No upādādhammaṃ upādā dhammo na kamma-. Bāhire, āhāra, utusamuṭṭhāne, mahābhūte paṭicca upādā, no upādā dhammaṃ upādā ca no upādā ca na kamma-. Bāhiraṃ, āhāra, utusamuṭṭhānaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, upādā ca rūpaṃ, no upādā dhammaṃ no upādā na vipāka pacca-. No upādā ekaṃ khavdaṃ paṭicca tayo khandhā, no upādā cittasamuṭṭhānaṃ, ekaṃ mahābhūtaṃ, yāva asaññasattā, evaṃ tīṇi. No upādā mūlake. No upādā dhammaṃ no upādā nāhāra, bāhiraṃ, utu, asaññasattā, ekā mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, no upādādhammaṃ upādā dhammo nāhāra, bāhiraṃ, utu, asaññasattānaṃmahābhūte paṭicca upādā rūpaṃ no upādādhammaṃ paṭicca upādā ca no upādā ca na āhāra, bāhiraṃ, utusamuṭṭhānaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, upādā ca rūpaṃ, no upādādhammaṃ no upādā na indriya, bāhiraṃ, āhāra. Utu, ekaṃ mahābhūtaṃ, no upādādhammaṃ upādādhammo na indriyapacca-. Bāhire mahābhūte, āhāra, utu, asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ, no upādādhammaṃ upādā ca no upādā ca na indriya, bāhiraṃ, āhāra, utusamuṭṭhānaṃ, ekaṃ mahābhūtaṃ, no upādādhammaṃ no upādā dhammo na jhāna pacca-. Pañcaviññāṇā sahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, bāhiraṃ, āhāra, utu, asaññasattānaṃ, dve mahābhūte paṭicca dve mahābhūtā, no upādādhammaṃ upādā dhammo na jhānapacca-. Bāhire, āhāra, utu, asaññasattānaṃ mahābhūte paṭicca upādā kaṭattā, no upādā dhammaṃ upādā ca no udā ca na jhāna, bāhiraṃ, āhāra, utusamuṭṭhānaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, upādā, kaṭattā rūpaṃ, upādārūpaṃ.
Upādādhammaṃ no upādādhammo na maggapacca-. Pañca. Na sampayutte tīṇi, no upādādhammaṃ no upādādhammo na sampayutta pacca, arūpe no upādā ekaṃ khandhaṃ paṭicca tayo khandhā, dve, bāhiraṃ, āhāra, utu, asaññasattānaṃ, ekaṃ mahābhūtaṃ, no upādā dhammaṃ upādādhammo na vippayutta, bāhire, āhāra, utu, asaññasattānaṃ mahābhūte paṭicca upādā, kaṭattā upādā, no upādā dhammaṃ upādā ca no upādā ca na vippayutta, bāhiraṃ, āhāra, utu, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, upādā ca rūpaṃ. Dve mahābhūte paṭicca dve mahābhūtā. Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, kaṭattā ca rūpaṃ, upādārūpaṃ, dve mahābhūte paṭicca dve
[BJT Page 1018 [\x 1018/] ]
Mahābhūtā, kaṭattā ca rūpaṃ, upādārūpaṃ, no natthi pacca-. No vigata pacca-. Na hetuyā pañca, nārammaṇe tīṇi, nādhipatiyā pañca, nānantare tīṇi, na samanantare tīṇi, na aññamaññe tiṇi, na upanissaye tīṇi, na purejāte pañca, na pacchājāte pañca, na āsevane pañca, na kamme tīṇi, na vipāke tīṇi, nāhāre tīṇi, na indriye tīṇi, na jhāne tīṇi, na magge pañca, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi, hetupaccayā nārammaṇe tīṇi, nādhipatiyā pañca, na kamme ekaṃ, na vipāke tīṇi, na sampayutte tīṇi, na vippayutte ekaṃ. No natthiyā tīṇi, no vigate tīṇi, na hetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye tīṇi, purejāte ekaṃ, āsevaneekaṃ, magge ekaṃ, avigate pañca, sahajātavāro paṭiccavārasadiso.
Upādā dhammaṃ paccayā no upādā dhammo hetu-. Vatthuṃ paccayā no upādā khandhā, paṭisandhikkhaṇe, no upādā dhammaṃ paccayā no upādā dhammo uppajjati hetupaccayā, tīṇi. No upādā mūlake tīṇipi paṭicca sadisā ninnānākaraṇā, upādā dhammañca no upādādhammaṃ ca paccayā no upādā dhammo hetu-. No upādā ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve khandhe, paṭisandhi upādā dhammaṃ paccayā no upādā dhammo ārammaṇa pacca-. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ paccayā, vatthuṃ paccayā no upādā khandhā, paṭisandhi, no upādā dhammaṃ no upādā dhammo ārammaṇa pacca-. Ekaṃ, paṭicca sadisaṃ upādā dhammañca no upādā dhammañca no upādā dhammo ārammaṇa-. Cakkhu viññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā, dve, kāyaviññāṇa-. No upādā ekaṃ khandhañca vatthuṃ ca pacyā tayo khandhṛ, dve paṭisandhi, saṃkhittaṃ.
Hetuyā pañca, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme pañca, evaṃ gaṇetabbaṃ. Avigate pañca.
Upādā dhammaṃ paccayā no upādādhammo na hetupaccayā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāya, vatthuṃ paccayā ahetukā no upādā khandhā, ahetuka paṭisandhi. Vatthuṃ paccayā vicikicchājasahagato, uddhaccaṃ, moho. No upādā dhammaṃ no upādā dhammo na hetu, ahetukaṃ no upādā ekaṃ khandhaṃ
[BJT Page 1019 [\x 1019/] ]
Paccayā tayo khandhā, no upādā-. Cittasamuṭṭhā-. Dve khandhe, ahetuka paṭisandhi. Ekaṃ mahābhūtaṃ, yāva asaññasattā. Vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchā, uddhaccaṃ, moho. Tīṇipi paṭicca sidisā. Ninnānākaraṇaṃ. Upādāca no upādā ca dhammaṃ no upādā dhammo na hetupacca-. Cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā. Dve khandhe. Kāyaviññāṇa. No upādā ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve khandhe, paṭisandhi. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchā, uddhaccasahagato moho, nārammaṇapcacayā-. Tīṇi. Nāsevane pañca.
Upādā dhammaṃ paccayā no upādādhammo na kamma paccayā vatthuṃ paccayā no upādā cetanā, no upādā dhammaṃ no upādādhammo na kamma-. No upādā khandhe paccayā sampuyattakā cetanā, bāhiraṃ, āhāra, utu, dve mahābhūte paccayā dve mahābhūtā, no upādā dhammaṃ paccayā upādādhammo na kamma-. Bāhire, āhāra, utu, mahābhūte paccayā upādā-. No upādā dhammaṃ paccayā upādā ca no upādā ca dhammā na kammapaccayā bāhiraṃ, āhāra, utusamuṭṭhānaṃ. Ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, upādā ca rūpaṃ, upādā ca no upādā ca dhammaṃ no upādā na kamma-. No upādā khandhe ca vatthuṃ ca paccayā no upādā cetanā, navipākapacca-. Pañca. Nāhāre tīṇi, na indriye tīṇi.
Upādā dhammaṃ paccayā no upādādhammo na jhāna paccayā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ, no upādā dhammaṃ no upādā dhammo na jhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve khandhe, bāhiraṃ, āhāra, utu, asaññasattānaṃ, dve mahābhūte paccayā dve mahābhūtā, no upādā dhammaṃ upādā dhammo na jhānapaccayā bāhire, āhāra, utu, asaññasattānaṃ mahābhūte paccayā upādā- kaṭattā. No upādā dhammaṃ paccayā upādā ca no upādā ca dhammā na jhāna paccayā bāhiraṃ, āhāra, utu, asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, upādā, kaṭattā ca rūpaṃ dve. Upādā ca no upādā ca dhammaṃno upādā dhammo na jhānapaccayā cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā, dve khandhe, na maggapaccayā pañca, sampayutte tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi, na hetuyā pañca, nārammaṇe tīṇi, nādhipatiyā pañca, na kamme
[BJT Page 1020 [\x 1020/] ]
Pañca, na vipāke pañca, nāhāre tīṇi, na indriye tīṇi, na jhāne pañca, na magge pañca, na sampayutte tīṇi, na vippayutte tīṇi, no natthiyā tīṇi, no vigate tīṇi, evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.
No upādā dhammaṃ saṃsaṭṭho no upādā dhammo uppajjati hetupaccayā no upādā ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe saṃsaṭṭhā dve khandhā paṭisandhikkhaṇe, saṃkhittaṃ, hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, sabbattha ekaṃ, avigate ekaṃ, no upādā dhammaṃ saṃsaṭṭho no upādā dhammo na hetupaccayā ahetukaṃ no upādā ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve. Ahetuka paṭisandhi. Vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchā, udhaccamoho. Saṃkhittaṃ. Na hetuyā ekaṃ, nādhipatiyā ekaṃ, na purejāte ekaṃ, na pacchājāte ekaṃ, nāsevane ekaṃ, na kamme ekaṃ, na vipāke ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na vippayutte ekaṃ, itare dve gaṇanāpi sampayuttavāropi kātabbo.
No upādā dhammo no upādā dhammassa hetupaccayā no upādā hetu sampayuttakānaṃ khandhānaṃ no upādā cittasamuṭṭhānānañca hetu-. Paṭisandhi. No upādā dhammo upādā dhammassa hetu-. No upādā hetu upādā cittasamuṭṭhānānaṃ rūpānaṃ hetu-. Paṭisandhikkhaṇe no upādā dhammo upādā dhammassa ca no upādā dhammassa ca hetupaccayā no upādā hetu sampayuttakānaṃ khandhānaṃ upādā ca no upādā ca cittasamuṭṭhā hetu-. Paṭisandhi, upādā dhammo no upādā dhammassa ārammaṇa-. Cakkhuṃ kāyaṃ, rupe, rase, vatthuṃ aniccato, domanassaṃ uppajjati, dibbena cakkhunā dibbāya sota-. Rūpāyatanaṃ cakkhuviññāṇassa, rasāyatanaṃ jivhāviññāṇassa ārammaṇa-. Upādākhandhā iddhi-. Pubbe-. Anāgataṃ-. Āvajjanāya ārammaṇa-. No upādā dhammo no upādā dhammassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposathakammaṃ katvā taṃ paccavekkhati, assādeti, ahi-, taṃ ārabbha rāgo domanassaṃ pubbe-. Jhānā, ariyā maggā vuṭṭhahitvā maggaṃ pacca-. Phalaṃ, nibbānaṃ, nibbānaṃ gotrabhussa vodānassa, maggassa, phalassa, āvajjanāya ārammaṇa-. Ariyā pahīnakilesaṃ. Vikkhamhite, pubbe, phoṭṭhabbe, no upādā khandhe aniccato, domanassaṃ, cetopariyañāṇena no upādā cittasamaṅgissa, ākāsānañcā-. Ākiñcaññā-. Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇa-. No upādā khandhā iddhi-. Coto-. Pube, yathā-. Anāgataṃ-. Āvajjanāya ārammaṇa paccayena paccayo.
[BJT Page 1021 [\x 1021/] ]
Upādā dhammo no upādā dhammassa adhipati, ārammaṇādhipati, cakkhuṃ, kāyaṃ, rūpe, raso, vatthuṃ garuṃ katvā assādeti, ahi-. Taṃ garuṃ katvā rāgo, diṭṭhi uppajjati, no upādā dhammo no upādā dhammassa adhipati, ārammaṇādhipati, sahajātādhipati, ārammaṇādhipati dānaṃ-. Sīlaṃ-. Uposatha kammaṃ katvā taṃ garuṃ katvā pacca-. Assādeti, abhinandati, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati, pubbesu, jhānā-. Ariyā maggā vuṭṭhahitvā taṃ garuṃ katvā, phalaṃ-. Nibbānaṃ-. Nibbānaṃ gotrabhussa vodānassa, maggassa, phalassa adhipati-. Phoṭṭhabbe, no upādā khandhe garuṃ katvā assāditi, taṃ garuṃ katvā rāgo, diṭṭhi uppajjati, sahajātādhipati no upādā adhipati-. Sampayuttakānaṃ khandhānaṃ no upādā cittasamuṭṭhānā adhipati-. No upādā dhammo upādā dhammassa adhipati-. Sahajātādhipatino upādādhipati, upādā cittasamuṭṭhā-. Adhipati. No upādā dhammo, upādā dhammassa ca no upādā dhammassa ca adhipati, sahajātādhipati no upādādhipati sampayuttakānaṃ khandhānaṃ upādā ca no upādā ca cittasamuṭṭhā-. Adhipati.
No upādā dhammo no upādā dhammassa anantara pacca-. Purimā purimā no upādā khandhā pacchimānaṃ pacchimānaṃ no upādā khandhānaṃ anantara-. Anulomaṃ gotrabhussa, phalasamāpattiyā anantara pacca. Samanantara pacca-. Sahajāta pacca-. Paṭicca sadisaṃ. Aññamañña pacca-. Paṭicca sadisaṃ. Nissaya pacca-. Paccayavāre nissaya sadisaṃ. Upādā dhammo no upādā dhammassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Cakkhusampadaṃ kāyasampadaṃ vaṇṇasampadaṃ gandhasampadaṃ rasasampadaṃ bhojanaṃ upanissāya dānaṃ deti, saṅghaṃ bhindati, cakkhusampadā kāyasampadā vaṇsampadā gandhasampadā rasasampadā. Bhojanaṃ, saddhāya phalasamāpattiyā upanissaya pacca-. No upādā dhammono upādādhammassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. -Pakatupa-. Saddhaṃ upanissāya dānaṃ deti, samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ-. Saddhaṃ-. Patthanaṃ-. Kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utuṃ, senāsanaṃ, upanissāya dānaṃ deti, saṅghaṃ bhindati saddhā senāsanaṃ, saddhāya, phalasamāpattiyā upanissaya.
Upādādhammo no upādā dhammassa purejāta-. Ārammaṇapure, vatthupure, ārammaṇapure, cakkhuṃ -pe- vatthuṃ aniccato, domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ-. Dibbāya sota, dhātuyā, rūpāyatanaṃ cakkhuviññāṇassa rasāyatanaṃ jivhā, vatthupure,
[BJT Page 1022 [\x 1022/] ]
Cakkhāyatanaṃ cakkhu viññāṇassa, kāyāyatanaṃ, vatthu no upādā khandhānaṃ, purejāta, no upādā dhammo no upādā dhammassa purejāta, ārammaṇapure, phoṭṭhabbe aniccato, domanassaṃ uppajjati, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejāta-. Upādā ca no upādā ca dhammā no upādā dhammassa purejāta-. Ārammaṇapure, vatthupure, phoṭṭhabbāyatanañca cakkhuṃ ca no upādā khandhānaṃ purejāta-. Phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa pure-. No upādā dhammo no upādā dhammassa pacchājāta, pacchājātā no upādā khandhā purejātassa imassa noupādā kāyassa pacchājāta, mūlaṃ. Pacchājātā no upādā khandhā purejātassa imassa upādā kāyassa pacchājāta paccayena paccayo. Mūlaṃ. Pacchājātā no upādā khandhā purejātassa imassa upādā kāyassa ca no upādā kāyassa ca pacchājāta, āsevana paccayena paccayo.
No upādā dhammo no upādā dhammassa kamma pacca-. Sahajātā, nānākhaṇikā, sahajātā no upādā cetanā sampayuttakānaṃ khandhānaṃ no upādā cittasamuṭṭhānānaṃ kamma-. Paṭisandhikkhaṇe nānākhiṇikā no upādā cetanā vipākānaṃ khandhānaṃ no upādā, kaṭattā ca, kamma-. No upādā dhammo upādā dhammassa kamma-. Sahajātā, nānākhaṇikā, sahajātā no upādā cetanā upādā cittasamuṭṭhā-. Kamma-. Paṭisandhikkhaṇe nānākhaṇikā no upādā cetanā upādā kaṭamattā, kamma-. No upādā dhammo upādā dhammassa ca no upādā dhammassa ca kamma-. Sahajātā, nānākhaṇikā, sahajātā no upādā cetanā sampayuttakānaṃ khandhānaṃ upādā ca noupādā ca cittasamuṭṭhā, -. Kamma-. Paṭisandhi. Nānākhaṇikā no upādā cetanā vipākānaṃ khandhānaṃ upādā ca no upādā ca kaṭattārūpānaṃ kamma-. No upādādhammo no udā dhammassa vipākapaccayā vipāko no upādā eko khandho tiṇṇannaṃ khandhanaṃ, paṭisandhi, tīṇi.
Upādā dhammo upādā dhammassa āhārapaccayā kabaḷīkāro āhāro imassa upādā kāyassa āhāra paccayā mūlaṃ. Kabaḷīkāro āhāro imassa no upādā ka yassa āhārapaccayā mūlaṃ. Kabaḷīkāro āhāro imassa upādā kāyassa ca nā upādā kāyassa ca āhārapaccayā no upādā dhammo no upādā dhammassa āhārapaccayā no upādā āhārā sampayuttakānaṃ khandhānaṃ no upādā cittaṃ samuṭṭhā, āhārapaccayā paṭisandhi no upādā mūlake tīṇi, paṭisandhi upādā dhammo upādā dhammassa indriya, rūpajīvitindriyaṃ upādā kaṭattā rūpānaṃ indriyapacca-. Mūlaṃ kātabbaṃ. Cakkhundrayaṃ cakkhuviññāṇassa.
[BJT Page 1023 [\x 1023/] ]
Kāyindriyaṃ kāya-. Rūpajīvitindriyaṃ no upādā kaṭattā rūpānaṃ indriya-. Mūlaṃ. Rūpajīvitindriyaṃ upādā ca no upādā ca kaṭattā rūpānaṃ indriya-. No upādā dhammo no upādā dhammassa indriya-. Tīṇi, paṭisandhi. Upādā dhammo ca no upādā dhammo ca dhammā no upādā dhammassa indriyapacca-. Cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriya-. Kāyindriyaṃ, no upādā dhammo no upādā dhammassa jhānapaccayā tīṇi. Maggapaccayā tīṇi, paṭisandhi. Sampayuttapaccayā ekaṃ.
Upādā dhammo no upādā dhammassa vippayutta paccayā sahajātaṃ, purejātaṃ, sahajātaṃ, paṭisandhikkhaṇe vatthu no upādā khandhānaṃ vippayutta-. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa, kāyāya, vatthu no upādā khandhānaṃ vippayutta, no upādā dhammo no upādā dhammassa vippayuttapaccayā sahajātaṃ, pacchājātaṃ, sahajātā no upādā khandhā no upādā cittasamuṭṭhānānaṃ rūpānaṃ vippayutta-. Paṭisandhikkhaṇe no upādā khandhā no upādā kaṭattā, vippayutta, pacchājātā, no upādā khandhā purejātassa imassa no upādā kāyassa, vippayutta no upādā dhammo no upādā dhammassa vippayutta-. Sahajātaṃ, pacchājātaṃ, sahajātā, no upādā khandhā upādā cittasamuṭṭhā-. Vippa-. Paṭisandhikkhaṇe, pacchājātā no upādā khandhā purejātassa imassa upādā kāyassa vippayutta-. No upādā dhammo upādā dhammassa ca no upādā dhammassa ca vippayutta-, sahajātaṃ, pacchājātaṃ, sahajātā no upādā khandhā upādā ca no upādā ca cittasamuṭṭhānā, vippayutta, paṭisandhi. Pacchājātā no upādā khandhā purejātassa imassa upādā kāyassa ca no upādā kāyassa ca vippayutta-.
Upādā dhammo upādā dhammassa atthi. Āhāraṃ, indriyaṃ kabaḷīkāro āhāra imassa upādā kāyassa atthi-. Rūpajīvitindriyaṃ upādā kaṭattā atthi, upādā dhammono upādā dhammassa atthu, sahajātaṃ, purejātaṃ, āhāraṃ, indriyaṃ, sahajātaṃ paṭisandhikkhaṇe, vatthu no upādā khandhānaṃ atthi, purejātaṃ, cakkhuṃ aniccato, saṃkhittaṃ. Purejāta sadisaṃ. Ninnānākaranaṃ. Kabaḷīkāro āhāro imassa no upādā kāyassa atthi, rūpajīvitindriyaṃ no upādā kaṭattā rūpānaṃ atthi. Upādā dhammo upādā dhammassa ca no upādā dhammassa ca atthi, āharaṃ, indriyaṃ, kabaḷīkāro āhāro imassa upādā kāyassa ca no upādā kāyssa ca atthi-. Rūpajīvitindriyaṃ upādā ca no upādā ca kaṭattā atthi, no upādā
[BJT Page 1024 [\x 1024/] ]
Dhammo no upādā dhammassa atthi, sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajāto no upādā eko khandho tiṇṇannaṃ khandhānaṃ no upādā cittasamuṭṭhānānañca atthi, dve, paṭisandhi. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthi. Dve mahābhūtā dvinnaṃbhūtānaṃ atthi, yāva asañññasattā purejātaṃ, phoṭṭhabbe aniccato, domanassaṃ uppajjati, phoṭṭhabbāyatanaṃ kāyaviññāṇassa, pacchājātā no upādā khandhā purejātassa imassa no upādā kāyassa atthi.
No upādā dhammo upādā dhammassa atthi, sahajātaṃ, pacchājātaṃ, sahajātā no upādā khandhā upādā cittasamuṭṭhānānaṃ, atthi paṭisandhi. Pacchājātā, no upādā khandhā purejātassa imassa upādā kāyassa atthi, no upādā dhammo upādā dhammassa ca no upādā dhammassa ca atthi, sahajātaṃ, pacchājātaṃ, sahajāto no upādā eko khandho tiṇṇannaṃ khandhānaṃ upādā ca no upādā ca cittasamuṭṭhā, atthi, dve, paṭisandhi. Pacchājātā no upādā khandhā purejātassa imassa upādā kāyassa ca no upādā kāyassa ca atthi. Upādā ca no upādā ca dhammā upādā dhammassa atthi, pacchājātaṃ, āhāraṃ, indriyaṃ, pacchājātā nā upādā khandhā ca kabaḷīkāro āhāro ca imassa upādā kāyassa atthi, pacchājātā no upādā khandhā ca rūpajīvitindriyañca upādā kaṭattā, atthi upādā ca no upādā ca dhammā no upādā dhammassa atthi, sahajātaṃ. Purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, sahajāto cakkhuviññāṇa sahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ vdhānaṃ atthi, dve no upādā eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthi, dve, khandhe. Paṭisandhikkhaṇe, no upādā eko khandho ca vatthu ca tiṇṇannaṃ, purejātaṃ, phoṭṭhabbāyatanañca vatthuṃ ca no upādā khandhānaṃ atthi. Phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthi, pacchājātā no upādā khandhā ca kabaḷīkāro āhāro ca imassa no upādā kāyassa atthi, pacchājātā no upādā khandhā ca rūpajīvitindriyañca no upādā kaṭattā atthi upādā dhammo ca no upādā dhammo ca upādā dhammassa ca no upādā dhammassa ca atthi, pacchājātaṃ, āhāraṃ. Indriyaṃ, pacchājātā no upādā khandhā ca kabaḷīkāro āhāro ca imassa upādā kāyassa ca no upādā kāyassa ca atthi, pacchājātā no upādā khandhā ca rūpajīvitīndriyañca upādā ca no upādā ca kaṭattā, atthi.
[BJT Page 1025 [\x 1025/] ]
Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cha, indriye satta. Jhāne tīṇi, magge tīni, sampayutte ekaṃ vippayutte cattāri, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava, upādā dhammo upādā dhammassa āhārapaccayā indriyapaccayā, upādādhammo no upādā dhammassa ārammaṇa, sahajāta, upanissaya, purejāta, āhāra, indriya, upādā dhammo upādā dhammassa ca no upādā dhammassa ca āhārapaccayā indriyapaccayā no upādā dhammo no upādā dhammassa ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, kammapaccayā no upādā dhammo upādā dhammassa sahajāta, pacchājāta, kamma-. No upādā dhammo upādā dhammassa ca no upādā dhammassa ca sahajāta, pacchājāta, kamma, upādā dhammo ca no upādā dhammo ca upādā dhammassa pacchājāta, āhāra, indriya, upādā dhammo ca no upādā dhammo ca no upādā dhammassa sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, upādā dhammo ca no upādā dhammo ca upādā dhammassa ca no upādā dhammassa ca pacchājātaṃ, āhāraṃ, indriyaṃ.
Na hetuyā nava, nārammaṇe nava, sabbattha nava, na sampayutte nava, na vippayutte cha, no atthiyā cattāri, no natthiyā nava, no vigate nava, no avigato cattāri, hetupaccayā nārammaṇe tīṇi, nādhipatiyā tīni, nānantare tīni, na samanantare tīni, na añññamaññe tīṇi, na upanissaye tīṇi, sabbattha tīni, na sampayutte tīṇi, na vippayutte ekaṃ, no natthiyā tīṇi, no vigate tīni, na hetupaccayā ārammaṇe dve, adhipatiyācattāri, saṃkhittaṃ. Anuloma mātikā, avigate nava.
Upādā dukaṃ niṭṭhitaṃ.
68. Upādinna dukaṃ
Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati hetupaccayā, upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, paṭisandhikkhaṇe, upādinnaṃ. Ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā, dve, khandhepaṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, mahābhūte paṭicca kaṭattārūpaṃ, upādā rūpaṃ, upādinnaṃ dhammaṃ
[BJT Page 1026 [\x 1026/] ]
Paṭicca anupādinno dhammo hetu, upādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādinnaṃ dhammaṃ paṭicca upādinno ca anupādinno ca dhammā hetu, upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve, anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo hetupaccayā anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe. Ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca cittasamuṭṭhānaṃ upādā-. Upādinnañca anupādinnañca dhammaṃ anupādinno dhammo hetupaccayā upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ.
Upādinnaṃ dhammaṃ paṭicca upādinno dhammo ārammaṇa-. Upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, paṭisandhi, vatthuṃ paṭicca khandhā, anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo ārammaṇa-. Anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe. Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo adhipati, anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca dve khandhe, ekaṃ mahābhūtaṃ paṭicca mahābhūte paṭicca cittasamuṭṭhānaṃ, upādā-. Saṃkhittaṃ. Hetuyā pañca, ārammaṇe dve, adhipatiyā ekaṃ, anantare dve, samanantare ve, sahajāte pañca, aññamañññe dve, nissaye pañca, upanissaye dve, purejāte dve. Āsevane ekaṃ kamme pañca, vipāke pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte dve, vippayutte pañca atthiyā pañca, natthiyā dve, vigate dve, avigate pañca.
Upādinnaṃ dhammaṃ upādinno dhammo na hetupaccayā ahetukaṃ upādinnaṃ ekaṃ khandhaṃpaṭicca tayo khandhā, dve khandhe, ahetuka paṭisandhikkhaṇe, upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, kaṭattā ca rūpaṃ, dve khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca kaṭattā, upādā, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca, mahābhūte paṭicca kaṭattā, upādā, upādinnaṃ dhammaṃ anupādinno dhammo na hetupacca-. Ahetuke upādinne khandhe paṭicca cittasumaṭṭhā-. Upādinnaṃ dhammaṃ upādinno ca anupādinno ca dhammā na hetu-. Ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhā-. Dve khandhe, anupādinnaṃ dhammaṃ anupādinno dhammo na hetupacca-. Ahetukaṃ anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā citta-.
[BJT Page 1027 [\x 1027/] ]
Samuṭṭhā-. Dve khandhe. Ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamuṭṭhā- upādā, bāhiraṃ, āhāra, utusamuṭṭhānaṃ. Ekaṃ mahābhūtaṃ, mahābhūte paṭicca upādā, rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhacca, moho. Upādinnañca anupādinnañca anupādinno dhammo na hetu, ahetuke upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
Upādinnaṃ dhammaṃ paṭicca upādinno dhammo nārammaṇa-. Paṭisandhikkhaṇe, upādinne khandhe paṭicca kaṭattā rūpaṃ, khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ, mahābhūte paṭicca kaṭattā rūpaṃ, khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ, mahābhūte paṭicca kaṭattā, upādā-. Asaññasattānaṃ ekaṃ mahābhūtaṃ, mahābhūte paṭicca kaṭattā, upāda, upādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati nārammaṇa-. Upādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, anupādinnaṃ dhammaṃ anupādinno dhammo nārammaṇa paccayā anupādinne khandhe paṭicca cittasamuṭṭhānaṃ, ekaṃ mahābhūtaṃ, bāhiraṃ, āhāra, utusamuṭṭhānaṃ, ekaṃ mahābhūtaṃ mahābhūte paṭicca upādā rūpaṃ, upādinnañca anupādinnañca dhammaṃ anupādinno dhammo nārammaṇa paccayā upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ, upādinnaṃ dhammaṃ upādinno dhammo nādhipati paccayā nānantara paccayā na samanantara paccayā na aññamañña paccayā na upanissaya paccayā na purejāta paccayā arūpe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve, paṭisandhikkhaṇe upādinnaṃ ekaṃ khandaṃ paṭicca tayo khandhā, kaṭattā ca, yāva asaññasattā.
Upādinnaṃ dhammaṃ anupādinno dhammo na purejāta pacca-. Upādinne khandhe paṭicca cittasamuṭṭhānaṃ, anipādinnaṃ dhammaṃ anupādinno dhammo na purejāta, arūpe anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, anupādinne khandhe paṭiccacitta samuṭṭhānaṃ, ekaṃ mahābhūtaṃ, yāva asaññasattā utusamuṭṭhānaṃ, upādinnañca anupādinnañca dhammaṃ anupādinno dhammo na purejāta paccayā upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, na pacchājāta paccayā na āsevana paccayā anupādinnaṃ dhammaṃ anupādinno dhammo na kamma paccayā anupādinne khandhe paṭicca anupādinnā cetanā, bāhiraṃ, āhāra, utu, mahābhūte paṭicca upādā rūpaṃ upādiṇṇaṃ dhammaṃ upādinno dhammo na vipāka paccayā asaññasattānaṃ ekaṃ mahābhūtaṃ, mahābhūte paṭicca kaṭattā, upādā, anupādinnaṃ dhammaṃ anupādinno dhammo na vipākapaccayā anupādinnaṃ ekaṃ khandhaṃ paṭicca
[BJT Page 1028 [\x 1028/] ]
Tayo khandhā cittasamuṭṭhānañca, dve khandhe, ekaṃ mahābhūtaṃ, yāva utusamuṭṭhānaṃ. Upādinnaṃ dhammaṃ upādinno dhammo nāhārapaccayā asaññasattānaṃ ekaṃ mahābhūtaṃ, anupādinnaṃ dhammaṃ anupādinno dhammo nāhāra-. Bāhiraṃ, utusamuṭṭhānaṃ.
Upādinnaṃ dhammaṃ upādinno dhammo na indriya-. Asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ, anupādinnaṃ dhammaṃ anupādinno dhammo na indriya, bāhiraṃ, āhāra, utusamuṭṭhānaṃ, upādinnaṃ dhammaṃ upādinno dhammo na jhānapaccayā pañcaviññāṇasahagataṃ. Ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe, asaññasattānaṃ anupādinnaṃ dhammaṃ anupādinno dhammo na jhānapaccayā bāhiraṃ, āhāra, utusamuṭaṭhānaṃ. Upādinnaṃ dhammaṃ upādinno dhammo na maggapaccayā na hetu sadisaṃ. Moho natthi. Na sampayutta paccayā upādinnaṃ dhammaṃ anupādinno dhammo na vippayutta, arūpe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve. Asaññasattānaṃekaṃ mahābhūtaṃ paṭicca. Anupādinnaṃ dhammaṃ anupādinno dhammo na vippayutta-. Arūpe anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve, bāhiraṃ, āhāra, utusamuṭṭhānaṃ, no natthi paccayā no vigatapaccayena paccayo.
Na hetuyā pañca, nārammaṇe cattāri, nādhipatiyā pañca, nānāntare cattāri, na samanantare cattāri, na aññamaññe cattāri, na upanissaye cattāri, na purejāte cattāri, na pacchājāte pañca, nāsevane pañca, na kamme ekaṃ, na vipāke dve, nāhāre dve. Na indriye dve, na jhāne dve, na magge pañca, na sampayutte cattāri, na vippayutte dve, no natthiyā cattāri no vigate cattāri, hetupaccayā nārammaṇe cattāri, nādhipatiyā pañca, na purejāte cattāri, na pacchājāte pañca, nāsevane pañca, na kamme ekaṃ, na vipāko ekaṃ, na sampayute tacattāri, na vippayutte dve, no natthiyā cattāri, no vigata cattāri, na hetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte ve, āsevane ekaṃ, kamme pañca, vipāke pañca magge ekaṃ, sampayutte dve, -pe- avigate pañca, sahajātavāro paṭiccavāra sadiso.
Upādinnaṃ dhammaṃ paccayā upādinno dhammo uppajjati hetupaccayā, upādinnaṃ ekaṃkhandhaṃ paccayā tayo khandhā, dve khane, paṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paccayā tayo
[BJT Page 1029 [\x 1029/] ]
Khavdā, kaṭattā ca, dve, khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ, mahābhūte paccayā kaṭattā rūpaṃ, upādā, vatthuṃ paccayā upādinnā khandhā, upādinnaṃ dhammaṃ paccayā anupādinno dhammo hetu, upādinne khandhe paccayā cittasamuṭṭhā, vatthuṃ paccayā anudinnā khandhā, upādinnaṃ dhammaṃ upādinnoca anupādinno ca dhammā hetupacca, upādinnaṃ ekaṃ khandhaṃ paccayā tayokhandhā cittasamuṭṭhānañca, dve khandhā anupādinnaṃ dhammaṃ paccayā anupādinno dhammo hetu. Anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā citta samuṭṭhānañca rūpaṃ, dve. Ekaṃ mahābhūtaṃ, mahābhūte paccayā cittasamuṭṭhānaṃ, upādā-. Upādinnañca anupādinnañca dhammaṃ anupādinno dhammo hetu, upādinne khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ, anupādinnaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve, upādinnaṃ dhammaṃ paccayā upādinno dhammo ārammaṇa-. Upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve, paṭisandhi. Vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ, vatthuṃ paccayā upādinnā khandhā.
Upādinnaṃ dhammaṃ anupādinno dhammo ārammaṇapaccayā vatthuṃ paccayā anupādinnā khandhā, anupādinnaṃ dhammaṃ paccayā anupādinno dhammo ārammaṇapaccayā anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā, dve, upādinnañca anupādinnañca dhammaṃ anupādinno dhammo ārammaṇa-. Anudinnaṃ ekaṃ khandhañca vatthuṃ ca paccayā tayo khandhā, dve khandhe, upādinnaṃ dhammaṃ anupādinno dhammo adhipati vatthuṃ paccayā anupādinnā khandhā anupādinnaṃ dhammaṃ anupādinno dhammo adhipati anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca, dve khane. Ekaṃ mahābhūtaṃ, mahābhūte paccayā cittasamuṭṭhānaṃ, upādā-. Upādinnañca anupādinnañca dhammaṃ anupādinno dhammo adhipati, anupādinnaṃ ekaṃ khanaññca vatthuṃca paccayā tayo khandhā, dve khandhe saṃkhittaṃ. Hetuyā pañca, ārammaṇe cattāri, adhipatiyā tīni, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe cattāri, nissaye pañca, upanissaye cattāri, purejāte cattāri, āsevane tīṇi, kamme pañca, vipāke pañca, avigate pañca, upādinnaṃ dhammaṃ paccayā upādinno dhammo na hetupaccayā ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandā, dve khandhe, ahetukapaṭisandhikkhaṇe
[BJT Page 1030 [\x 1030/] ]
Khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ, mahābhūte paccayā kaṭattā, upādā, asañññāsattānaṃ ekaṃ mahābhūtaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāyatanaṃ, vatthuṃ paccayā ahetukā upādinnā khandhā, upādinnaṃ dhammaṃ anupādinno dhammo na hetu- ahetuke upādinne khandhe paccayā cittasamuṭṭhā, vatthuṃ paccayā ahetukā anupādinnā khandhā, vatthuṃ paccayā vicikicchājasahagato udccasahagato moho. Upādinnaṃ dhammaṃ upādinno ca anupādinno ca dhammā na hetu, ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca, dve khandhe, anupādinnaṃ dhammaṃ anupādinno dhammo na hetu, ahetukaṃ anupādinnaṃ ekaṃkhandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca, dve khandhe, ekaṃ mahābhūtaṃ, bāhiraṃ, āhāra, utusamuṭṭhā, vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagate khandhe paccayā vicikicchāsahagato udcca, moho, upādinnañca anupādinnañca dhammaṃ anupādinno dhammo na hetu, ahetuke upādinne khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ, ahetukaṃ anupādinnaṃ, ekaṃ khavdhacca vatthuṃ ca paccayā tayo khandhā, dve khandhe, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchāsahagato uddhacca, moho, saṃkhittaṃ.
Na hetuyā pañca, nārammaṇe cattāri, nādhipatiyā pañca, nānantara cattāri, na samanantare cattāri, na upanissaye cattāri, na purejāte cattāri, na pacchājāte pañca, na āsevane pañca, na kamme tīṇi, na vipāke cattāri, nāhāre dve, na indriye dve, na jhāne dve, na magge pañca, na sampayutte cattāri, na vippayuttedve, no natthiyā cattāri, no vigate cattāri, hetupaccayā nārammaṇe, cattāri, nādhipatiyā pañca na purejāte cattāri, na pacchājāte pañca, na āsevane pañca, na kamme tīṇi, na vipāke tīni, na sampayutte cattāri, na vippayuttedve, no natthiyā cattāri, no vigate cattāri. Na hetupaccayā ārammaṇe cattāri, anantare cattāri, magge tīṇi, avigate pañca, nissayavāro paccayavāra sadiso upādinnaṃ dhammaṃ saṃsaṭṭho upādinno dhammo uppajjati hetupaccayā upādinnaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhā paṭisandhi. Anupādinnaṃ dhammaṃ saṃsaṭṭho anupādinno dhammo hetu, anupādinnaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, hetuyā dve, ārammaṇe dve, adhipatiyā ekaṃ, anantare
[BJT Page 1031 [\x 1031/] ]
Deva, samanantare dve sahajāte dve aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane ekaṃ, kamme dve, vipāke dve, avigate dve.
Upādinnaṃ dhammaṃ saṃsaṭṭho upādinno dhammo na hetu-, ahetukaṃ upādinnaṃ ekaṃkhandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, ahetukapaṭisandhi anupādinnaṃ dhammaṃ saṃsaṭṭho anupādinno na hetupaccayā ahetukaṃ anupādinnaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā, dve khandhe, vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhacca, moho. Na hetuyā dve, nādhipatiyā dve, na purejāte dve, na pacchājāte dve, nāsevane dve, na kamme ekaṃ, na vipāke ekaṃ, na jhāne ekaṃ, na magge dve, na vippayutte dve, evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo upādinno dhammo upādinnassa dhammassa hetupaccayā upādinno hetu sampayuttakānaṃ khandhānaṃ hetupaccayā paṭisandhikkhaṇe upādinnā hetu sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayā upādinno dhammo anupādinnassa dhammassa hetupaccayā upādinnā hetu cittasamuṭṭhānānaṃ rūpānaṃ hetu, upādinno dhammo upādinnassa ca dhammassa hetu, upādinnā hetu sampayuttakānaṃ khandānaṃ cittasamuṭṭhānānañca hetupaccayā anupādinno dhammo anupādinnassa dhammassa hetupaccayā anupādinnā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca hetu.
Upādinno dhammo upādinnassa dhammassa ārammaṇa, cakkhu, kāyaṃ, upādinne rūpe, gandhe, rase, phoṭṭhabbe, vatthuṃ upādinne khandhe aniccato, domanassaṃ uppajjati. Kusalākusale niruddhe vipāko tadārammaṇatā uppajjati upādinnaṃ rūpāyatanaṃ cakkhuviññāṇassa, upādinnaṃ gavdhāyatanaṃ ghānaviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇa, upādinno dhammo anupādinnassa dhammassa ārammaṇa, cakkhuṃ, kāyaṃ, upādinne rūpe, gandhe, rase, phoṭṭhabbe, vatthuṃ upādinne khandhe aniccato, domanassaṃ uppajjati, dibbena cakkhunā upādinnaṃ- rūpaṃ passati, cetopariyañāṇena upādinnacittasamaṅgissa cittaṃ jānāti, upādinnā khandhā iddhi-. Ceto-. Pubbe-. Anāgataṃ-. Āvajjanāya ārammaṇa. Anupādinno dhammo anupādinnassa dhammassa ārammaṇa-. Dānaṃ-. Sīlaṃ-. Uposathakammaṃ katvā taṃ paccavekkhati, assādeti, taṃ ārabbha rāgo, domanassaṃ
[BJT Page 1032 [\x 1032/] ]
Uppajjati. Pubbe suciṇṇāni, jhānā, ariyā maggā vuṭṭhahitvā maggaṃ pacca-. Phalaṃ, nibbānaṃ, nibbānaṃ gotrabhussa vodānassa, maggassa, phalassa, āvajjanāya ārammaṇa, ariyā pahīna kilesaṃ, vikkhamhita-. Pubbe-. Anupādinne rūpe, sadde, phoṭṭhabbe, anupādinne khandhe aniccato-. Domanassaṃ. Dibbena cakkhunā, anupādinne rūpe, dibbāya sotadhātuyā saddaṃ, cetopariyañāṇena anupādinna cittasamaṅgissa, akāsānañcā-. Ākiñcaññā-. Anupādinnā khandhā iddhi-. Ceto-. Pubbe-. Yathā anāgataṃ-. Āvajjanāya ārammaṇa-. Anupādinno dhammo upādinnassadhammassa ārammaṇa, anupādinne rūpe, sadde, phoṭṭhabbe anupādinne khandhe aniccato domanassaṃ, kusalākusale niruddhe vipāko tadārammaṇatā uppajjati. Ākāsānañcāyatanaṃ, ākiñcaññā-. Anupādinnaṃ rūpāyatanaṃ cakkhuviññāṇassa, saddāyatanaṃ, phoṭṭhabbāyatanaṃ, ārammaṇa paccayena paccayo.
Upādinno dhammo anupādinnassa dhammassa adhipati-. Ārammaṇādhipati cakkhuṃ, kāyaṃ, upādinne rūpe, gandhe, rase, poṭṭhabbe vatthuṃ upādinne khandhe garuṃ katvā assādeti, abhinandati taṃ garuṃ katvā rāgo-. Diṭṭhi uppajjati, anupādinno dhammo anupādinnassa dhammassa adhipati-. Āramṇādhipati, sahajātādhipati, ārammaṇādhipati dānaṃ-. Sīlaṃ-. Uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, assādeti, ahi-. Taṃ garuṃ katvā rāgo, diṭṭhi-. Pubbe-. Jhānā-. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti phalaṃ, nibbānaṃ, nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipati, anupādinne rūpe, sadde phoṭṭhabbe anupādinne khandhe garuṃ katvā rāgo, diṭṭhi. Sahajātādhipati anupādinnādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānaṃ adhipati paccayena paccayo.
Upādinno dhammo upādinnassa dhammassa anantarapaccayā purimā purimā upādinnā khandhā pacchimānaṃ pacchimānaṃ upādinnānaṃ khandhānaṃ anantarapaccayā pañcaviññāṇaṃ vipāka manodhātuyā anantara-. Vipāka manodhātu vipāka manoviññāṇa dhātuyā anantara-pacca-. Upādinno, dhammo anupādinnassa dhammassa anantara-. Bhavaṅgaṃ āvajjanāya, vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā anantara-. Anupādinno dhammo anupādinnassa dhammassa anantara-. Purimā purimā anupādinnā khandhā pacchimānaṃ pacchimānaṃ anupādinnānaṃ khandhānaṃ anantara anulomaṃ gotrabhussa, phalasamāpattiyā anantara-. Anupādinno dhammo upādinnassa
[BJT Page 1033 [\x 1033/] ]
Dhammassa anantara-. Āravajjanā pañcannaṃ viññāṇānaṃ anupādinnā khandhā vuṭṭhānassa anantara, samanantara-. Paccayā sahajātapaccayā paṭiccasadisā. Aññamañña dve, paṭicca sadisā nissayapaccayā paccayavāre nissaya sadisā, pañca, upādinno dhammo upādinnassa dhammassa upanissaya-. Anantarū-. Pakatu-. Pakatupa- kāyikaṃ sukhaṃ kāyikassa sukhassa kāyikassa dukkhassa upanissaya. -. Kāyikaṃ dukkhaṃ upādinnaṃ utu bhojanaṃ kāyikassa sukhassa kāyakassa dukkhassa upanissaya-. Kāyikaṃ sukhaṃ, kāyikaṃ dukakhaṃ, utu, bhojanaṃ, kāyikassa sukhassa, kāyikassa dukkhassa upanissaya-. Upādinno dhammo anupādinnassa dhammassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-, pakatupa-. Kāyikaṃ sukhaṃ upanissāya dānaṃdeti-. Saṅghaṃ bhindati, kāyikaṃ dukkhaṃ upādinnaṃ utu, bhojanaṃ, upanissāya dānaṃ deti, samāpattiṃ uppādeti, saṅghaṃ bhindati, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, utu, bhojanaṃ, saddhāya patthanāya, maggassa phalasamāpattiyā upanissaya-. Anupādinno dhammo anupādinnassa dhammassa upanissaya-. Ārammaṇū-. Anantarū-. Pakatu-. Pakatupa-. Saddhaṃ upanissāya dānaṃ deti, mānaṃ jappeti diṭṭhiṃ, sīlaṃ, patnaṃ utuṃ, bhojanaṃ, senāsanaṃ, upanissāya dānaṃ deti, saṅghaṃ bhindati saddhā, patthanā, utu, bhojanaṃ, senāsanaṃ saddhāya, patnāya, maggassa phalasamāpattiyā upanissaya, anupādinno dhammo upādinnassa dhammassa upanissaya, anantarū-. Pakatu-. Pakatupa-. Saddhaṃ upanissāya attānaṃ ātāpeti, paritāpeti, pariṭiṭṭhi, sīlaṃ-. Patnaṃ utuṃ, bhojanaṃ, senāsanaṃ upanissāya attānaṃ ātāpeti, paritāpeti, pariṭṭṭhi, saddhā, senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa, upanissaya-. Kusalākusalaṃ kammaṃ vipākassa upanissaya-. Upādinno dhammo upādinnassa dhammassa purejāta-. Ārammaṇapure, vatthupure, ārammaṇapure cakkhuṃ, kāyaṃ, upādinne rupe, gandhe, phoṭṭhabbe, vatthuṃ aniccato, domanassaṃ, kusalākusale niruddhe vipāko tadārammaṇatā, upādinnaṃ rūpāyatanaṃ cakkhuviññāṇassa, gandhāyatanaṃ phoṭṭhabbāyatanaṃ, kāya-. Vatthuḍure cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāya-. Vatthu upādinnānaṃ khandhānaṃ purejāta- upādinno dhammo anupādinnassa dhammassa purejāta, ārammaṇapure, vatthupure. Ārammaṇapure cakkhuṃ, kāyaṃ, upādinne rūpe, gandhe, rase, phoṭṭhabbe, vatthuṃ aniccato, domanassaṃ dibbena cakkhunā upādinnaṃ rūpaṃpassati, vatthūpure, vatthu anupādinnānaṃ khandhānaṃ purejāta-. Anupādinno dhammo anupādinnassa dhammassa purejāta-. Ārammaṇapure anupādinne rūpe, sadde, gandhe, rase, phoṭṭhabbe, aniccato domanassaṃ, dibbena cakkhunā anupā-
[BJT Page 1034 [\x 1034/] ]
Dinnaṃ rūpaṃ, dibbāya sotadhātuyā saddaṃ. Anupādinno dhammo upādinnassa dhammassa purejata-. Ārammaṇapure, anupādinne rūpe gavdhe phoṭṭhabbe aniccato, domanassa, kusalākusale niruddhe vipāko tadārammaṇatā, anupādinnaṃ rūpāyatanaṃ cakkhuviññāṇassa, saddāyatanaṃ, phoṭṭhabbāyatanaṃ kāya-. Upādinno ca anupādinno ca dhammo upādinnassa dhammassa purejāta, ārammaṇapure, vatthupure, anupādinnaṃ rūpāyatanañca vatthu ca phoṭṭhabbāyatanañca vatthu ca upādinnānaṃ khandhānaṃ purejāta, anupādinnaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa saddāyatanañca, phoṭṭhabbāyatanaṃ kāya-. Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa purejata, ārammaṇapure, vatthupure, anupādinnaṃ rūpāyatanañca vatthu ca phoṭṭhabbāyatanañca vatthu ca anupādinnānaṃ khandhānaṃ purejāta-.
Upādinno dhammo upādinnassa dhammassa pacchājāta-. Pacchājātā upādinnā khandhā purejātassa imassa upādinnassa kāyassa pacchājāta paccayā upādinne dhammo anupādinnassa dhammassa pacchājāta-. Pacchājātā upādinnā khandhā purejātassa imassa anupādinnassa pacchājāta-. Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa pacchājāta-. Saṃkhittaṃ. Anupādinno dhammo anupādinnassa dhammassa āsevana pacacyā upādinno dhammo upādinnassa dhammassa kamma -. Upādinnā cetanā sampayuttakānaṃ khandhānaṃ kammaṃ paṭisandhikkhaṇe upādinnā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā, kamma-. Upādinno dhammo anupādinnassa dhammassa kamma-. Upādinnā cetanā chittasamuṭaṭhānānañca kamma-. Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa kamma-. Upādinnā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca kamma-. Anupādinno dhammo anupādinnassa dhammassa kamma-. Anupādinnā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca kamma-. Anupādinno dhammo upādinnassa dhammassa kamma-. Nānākhaṇikā anupādinnā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kamma paccayena paccavo.
Upādinno dhammo upādinnassa dhammassa vipāpacca-. Upādinno eko khandho, saṃkhittaṃ. Upādinnamūlake, tīṇi.
[BJT Page 1035 [\x 1035/] ]
Anupādinno dhammo anupādinnassa dhammassa vipākapaccayā vipāko anupādinno ekekhandho tinnaṃ khandhānaṃ cittasamuṭṭhānānaṃ vipākapaccayā dve khandhe, upādinno dhammo upādinnassa dhammassa āhārapaccayā upādinno āhārā sampayutatakānaṃ khandhānaṃ āhāra-. Paṭisandhi. Upādinno kabaḷīkāro āhāro imassa upādinnassa kāyassa āhārapaccayā upādinno dhammo anupādinnassa dhammassa āhārapaccayā upādinnā āhāra cittasamuṭṭhānānaṃ rūpānaṃ, upādinno kabaḷīkāro āhāro imassa anupādinnassa kāyassa āhāra-. Upādinno dhammo upādinnassa caanupādinnassa ca dhammassa āhāra-. Upādinnā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassaca kāyassa āhārapaccayā anupādinno dhammo anupādinnassa dhammassa āhāra-. Anupādinnā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca, anupādinno kabaḷīkāro āhāro imassa anupādinnassa kāyassa āhārapaccayā anupādinno dhammo upādinnassa dhammassa āhārapaccayā anupādinno kabaḷīkāro āhāro imassa upādinnassa kāyassa āhārapacca-. Anupādinno dhammo upādinnassa ca anupādinnassaca dhammassa āhāra-. Anupādinno kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa āhārapacca upādinno ca anupādinno ca dhammā upādinnassa dhammassa āhāra paccayā upādinno ca anupādinno ca kabaḷīkāro āhāro imassa upādinnassa kāyassa āhāra-. Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa āhāra paccayā upādinno ca anupādinno ca kabaḷīkāro āhāro imassa anupādinnassa kāyassa āhara pacca-. Upādinno ca anupādinno ca dhammā upādinnassa ca anupādinnassa ca dhammassa āhāra paccayā upādinno ca anupādinno ca kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa āhāra paccayā.
Upādinno dhammo upādinnassa dhammassa indriya-. Upādinnā indriyā sampayuttakānaṃ khandhānaṃ indriyapacca-. Paṭisandhikkhaṇe upādinnā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca indriya-. Cakkhundriyaṃ cakkhuviññāṇassa, kāyindriyaṃ rūpajīvitindriyaṃ kaṭattā rūpānaṃ indriya paccayā upādinno dhammo anupādinnassa dhammassa. Upādinna mūlake, tīṇi. Paṭhamasseva rūpajīvitindriyaṃ, itaresu natthi. Anupādinno dhammo anupādinnassa dhammassa indriya. Anupādinnā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
[BJT Page 1036 [\x 1036/] ]
Indriya paccayā upādinno dhammo upādinnassa dhammassa jhāna paccayā cattāri, maggapaccayā cattāri, sampayutta paccayā dve, upādinno dhammo upādinnassa dhammassa vippayutta paccayā sahajātaṃ, purejātaṃ, pacchājātaṃ paṭisandhikkhaṇe upādinnākhandhā kaṭattā rūpānaṃ vippayuttapaccayā khandhā vatthussa vippayutta-. Vatthu khandhānaṃ vippayutta. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu upādinnānaṃ khandhānaṃ vippayutta pacchājātā upādinnā khandhā purejātassa imassa upādinnassa kāyassa vippayutta0, upādinno dhammo anupādinnassadhammassa vippayutta paccayā sahajātaṃ, purejātaṃ, pacchājātaṃ, sahajātā upādinnā khandhā cittasamuṭṭhānānaṃ vippayutta-. Purejātaṃ vatthu upādinnaṃ khandhānaṃ vippayutta-. Pacchājātā upādinnā khandhā purejātassa imassa anupādinnassa kāyassa vippayutta-. Upādinno dhammo upādunnassa ca anupādinnassa ca dhammassa vippayutta-. Pacchājātā upādinnā khandhā purejātassa imassa upādinnassa ca anupādinnassa ca kāyassa vippayutta-. Anupādinno dhammo anupādinnassa dhammassa vippayutta-. Sahajātaṃ, pacchājātaṃ, - sahajātā anupādinnā khandhā cittasamuṭṭhānānaṃ vippayutta-. Pacchājātā anupādinnā khandhā purejātassa imassa anupādinnassa kāyassa vippayutta-. Anupādinnodhammo upādinnassa dhammassa vippayutta-. Anupādinno dhammo upādinnassa dhammassa vippayutta-. Pacchājātā anipādinnā khandhā purejātassa imassa upādinnassa kāyassa vippayutta-. Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa vippayutta-. Pacchājātā anupādinnā khandhā purejātassa imassa upādinnassa ca anupādinnassa ca kāyassa vippayutta-.
Upādinno dhammo upādinnassa dhammassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, saṃkittaṃ. Yathā nikkhittapadāni vibhajitabbāni paripuṇṇāni. Upādinno dhammo anupādiṇṇassa dhammassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, saṃkhittaṃ. Yathā nikkhittapadāni vitthāretabbāni, upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa atthi. Sahajātaṃ, āhāraṃ, saṃkhittaṃ. Yathā nikkhittapadāni vitthāretabbāni. Anudinno dhammo anupādinnassa dhammassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, saṃkhittaṃ. Yathā nikkhittapadāni vibhajitabbāni. Anupādinno dhammo upādinnassa dhammassa atthi. Purejātaṃ, pacchājātaṃ, āhāraṃ, purejātaṃ purejāte anupādinne rūpe, sadde, phoṭṭhabbe aniccato, domanassaṃ uppajjati. Kusalākusale niruddhe vipāke tadārammaṇatā uppajjati. Anupādinnaṃ rūpāyatanaṃ
[BJT Page 1037 [\x 1037/] ]
Cakkhuviññāṇassa, phoṭṭhabbāyatanaṃ, pacchājātā anupādinnā khandhā purejātassa imassaupādinnassa kāyassa atthi. Anupādinno kabaḷīkāro āhāro imassa upādinnassa kāyassa atthi. Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa atthi-. Pacchājātaṃ, āhāraṃ, pacchājātā anupādinnā khandhā purejātassa imassa upādinnassa ca anupādinnassa ca kāyassa atthi-. Anupādinno kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa atthi-. Upādinno ca anupādinno ca dhammā upādinnassa dhammassa atthi-. Purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ, purejātaṃ anupādinnaṃ rūpāyatanañca vatthu ca phoṭṭhabbāyatanañca vatthu ca upādinnānaṃ khandhānaṃ atthi. Anupādinnaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa, anupādinnaṃ pheṭṭhebbāyatanañca kāyāyatanañca kāya-. Atthi-. Pacchājātā anupādinnā khandhā ca anupādinno kabaḷīkāro āhāro ca imassa upādinnassa kāyassa atthi. Pacchājātā upādinnā khandhā ca rūpajīvitindriyañca kaṭattā atthi. Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa atthi-. Sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, sahajātā upādinnā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ atthi-. Sahajāto anupādinno eko khandho ca vatthu ca tinnannaṃ khandhānaṃ atthi-. Dve khandhā, purejātaṃ anupādinnaṃ. Rūpāyatanañca vatthu ca anupādinnānaṃ khandhānaṃ atthi-. Phoṭṭhabbāyatanañca vatthu ca anupādinnānaṃ, atthi-. Pacchājātā upādinnā khandhā ca anupādinno kabaḷīkāro āhāro ca imassa anupādinnassa kāyassa atthi-. Upādinno ca anupādinno ca dhammā upādinnassa ca anupādinnassa ca dhammassa atthi-. Āhāraṃ upādinno ca anupādinno ca kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa atthi-. Natthi paccayā vigatapaccayā avigatapacca-.
Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā dve, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye cattāri, purejāte cha, pacchājāte cha, āsevane ekaṃ, kamme pañca, vipāke cattāri, āhāre nava, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte cha, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava.
Upādinno dhammo upādinnassa dhammassa ārammaṇa-. Sahajāta, upanissaya, purejāta, pacchājāta, āhāra, indriya. Upādinno dhammo anupādinnassa dhammassa ārammaṇa-. Sahajāta,
[BJT Page 1038 [\x 1038/] ]
Upanissaya, purejāta, pacchājāta, āhāra. Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa sahajāta, pacchājāta, āhāra, anupādinno dhammo anupādinnassa dhammassa ārammaṇa, sahajāta, upanissaya, purejāta, pacchājāta, āhāra, anupādinno dhammo upādinnassa dhammassa ārammaṇa, upanissaya, purejāta, pacchājāta, kamma, āhāra. Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa pacchājāta-. Āhārapacca-. Upādinno ca anupādinno ca dhammo upādinnassa dhammassa purejāta, pacchājāta, āhāra, indriya. Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa sahajāta, purejata, pacchājāta, āhāra. Upādinno ca anupādinno ca dhammā upādinnassa ca anupādinnassa ca dhammassaāhāra.
Na hetuyā nava, nārammaṇe nava, sabbattha nava, nāhāre aṭṭha, na sampayutatte nava, navippayutte nava, no atthiyā cattāri, no natthiyā nava, no vigate nava, no avigate cattāri, hetu paccayā nārammaṇe cattāri, na aññamaññe tīṇi, na upanissaye cattāri, na sampayutte tīṇi, na vippayutte dve, no natthiyā cattāri, no vigate cattāri, na hetupaccayā ārammaṇe cattāri, adhipatiyā dve, anuloma mātikā kātabbā. Avigate nava.
Upādinna dukaṃ niṭṭhitaṃ.
69. Upādāna dukaṃ.
Upādanaṃ dhammaṃ paṭicca upādāno dhammo uppajjati hetu ccayā diṭṭhūpādānaṃ paṭicca kāmūpādānaṃ, kāmūpādānaṃ paṭicca diṭṭhūpādānaṃ, sīlabbatūpādānaṃ paṭicca kāmūpādānaṃ, kāmūpādānaṃ paṭicca antavādūpādānaṃ, upādānaṃ dhammaṃ paṭicca no upādano dhammo uppajjati hetu pacca-. Upādāne paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ upādānaṃ dhammaṃ paṭicca upādāno ca no upādāno ca dhammā hetu-. Diṭṭhūpādānaṃ paṭicca kāmūpādānaṃ, sampayuttakā khandhā ca cittasamuṭṭhānañca, kāmūpādānaṃ sabbaṃ cakkaṃ kātabbaṃ. No upādānaṃ dhammaṃ no upādāno dhammo hetu-. No upādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca, dve khandhe, paṭisandhikkhaṇe, no upādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve, khandhe paṭicca vatthuṃ vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamuṭṭhānaṃ kaṭattā, upādā rūpaṃ. No upādānaṃ dhammaṃ
[BJT Page 1039 [\x 1039/] ]
Paṭicca upādāno dhammo hetupaccayā no upādāno khandhe paṭicca upādānā, no upādānaṃ dhammaṃ upādāno ca no upādāno ca dhammā hetu-. No upādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā upādānā ca, cittasamuṭṭhānañca, dve khandhe, upādānañca no upādānañca dhammaṃ upādāno dhammo hetu-. Diṭṭhūpādānañca sampayuttake khandhe ca paṭicca kāmūpādānaṃ, sabbe cakkā kātabbā. Upādānañca no upādānañca dhammaṃ no upādāno dhammo hetu. No upādānaṃ ekaṃ khandhañca upādānañca paṭicca tayo khandhā, cittasamuṭṭhānañca, dve khandhe, upādānañcano upādānañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ, upādānañca no upādānañca dhammaṃ upādano ca no upādāno ca dhammā hetu. No upādānaṃ ekaṃ khandhañca diṭṭhūpādānañca paṭicca tayo khandhā kāmūpādānaṃ cittasamuṭṭhānañca rūpaṃ, dve khandhe, cakkaṃ kātabbaṃ.
Upādānaṃ dhammaṃ upādāno dhammo ārammaṇa-. Navapi pañhā kātabbā. Rūpaṃ chaḍḍetabbaṃ. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbattha nava, vipāke ekaṃ, avigate nava, no upādānaṃ dhammaṃ paṭicca no upādāno dhammo na hetupaccayā, āhatukaṃ no upādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, cittasamuṭṭhānañca rūpaṃ, dve khandhe, ahetukapaṭisandhikkhaṇe khandhe paṭicca vatthu, vatthuṃpaṭicca khandhā ekaṃ mahābhūtaṃ, mahābhūte paṭicca cittasamuṭṭhā-. Kaṭattā, upādā-. Bāhiraṃ āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchā, uddhaccaṃ, moho, upādānaṃ dhammaṃ paṭiccano upādāno dhammo nārammaṇa-. Upādāne paṭicca cittasamuṭṭhānaṃ rūpaṃ, no upādānaṃ dhammaṃ paṭicca no upādāno dhammo nārammaṇa pacca-. No upādāne khandhe paṭicca cittasamuṭṭhānaṃ, paṭisandhikkhaṇe, no upādāne khandhe paṭicca kaṭattā, khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ, yāva asaññasattā. Upādānañca no upādānañca dhammaṃ no upādāno dhammo nārammaṇa. Upādāne ca sampayuttake khandhe ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādāne ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ, nādhipati paccayā nānantara paccayā na upanissaya paccayā upādānaṃ dhammaṃ paṭicca upādāno dhammo na purejāta. Arūpe attavādūpādānaṃ paṭicca kāmūpādānaṃ, kāmūpādānaṃ paṭicca attavādūpādānaṃ, upādānaṃ dhammaṃ paṭicca no upādāno dhammo na purejāta pacca-. Arūpe upādāne pacicca sampayuttakā khandhā, upādāne paṭicca cittasamuṭṭhānaṃ rūpaṃ, saṃkhittaṃ. Navapi pañhā, arūpe dve upādānā, saṃkhittaṃ. Na hetuyā ekaṃ, nārammaṇe tīni, nādhipatiyā nava, nānantare tīṇi, na
[BJT Page 1040 [\x 1040/] ]
Upanissaye tīni, na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme tīṇi, na vipāke nava, na āhāre ekaṃ, na indriye ekaṃ, na jhāne ekaṃ, na magge ekaṃ, na sampayutte tīni, na vippayutte nava, no natthiyā ṇi, no vigate tīṇi, hetupaccayānārammaṇe tīṇi, nādhipatiyā nava, na upanissaye tīṇi, na purejāte nava, na pacchājāte nava, na āsevane nava, na kamme tīṇi, na vipāke nava, na sampayutte tīṇi, na vippayutte nava, no natthiyā tīṇi, no vigate tīni, na hetupaccayā ārammaṇe ekaṃ, sabbattha ekaṃ, magge ekaṃ, avigate ekaṃ, sahajātavāro paṭiccavāra sadiso. Vibhajantena diṭṭhūpādānaṃ sahajātaṃ kāmūpādānanti kātabbaṃ.
Upādānaṃ dhammaṃ paccayā upādāno dhammo uppajjati hetupaccayā. Diṭṭhūpādānaṃ paccayā kāmūpādānaṃ, tīṇi. Paṭicca sadisā. No upādānaṃ dhammaṃ paccayā no upādāno dhammo hetu-. No upādānaṃ ekaṃ khandhaṃ paccayā tayo khandhā, cittasamuṭṭhānañca, dve khandhe, paṭisandhi. Khandhe paccayā, yāva ajjhattikā mahābhūtā, vatthuṃ paccayā no upādānā khandhā, no upādānaṃ dhammaṃ upādānohetupacca-. No upādāne khandhe paccayā upādānā, vatthuṃ paccayā upādānā, no upādānaṃ dhammaṃ upādāno ca no upādāno ca hetu. No upādānaṃ ekaṃ khandhaṃ paccayā tayo khandhā, upādānā cittasamuṭṭhānañca rūpaṃ, dve khandhe, vatthuṃ paccayā upādānā mahābhūte paccayā cittasamuṭṭhānaṃ, vatthuṃ paccayā upādānā sampayuttakā ca khandhā, upādānañca no upādānañca dhammaṃ upādāno dhammo hetupaccayā diṭṭhūpādānañca sampayuttake khandhe ca paccayā kāmūpādānaṃ, kāmūpādānañca sampayuttake khandhe ca cakkaṃ kātabbaṃ. Diṭṭhūpādānañca vatthu ca paccayākāmūpādānaṃ, cakkaṃ. Upādānañca no upādānañca dhammaṃ no upādāno dhammo hetu. No upādānaṃ ekaṃ khandhañca upādānañca paccayā tayo khandhā cittasamuṭṭhānañca, dve, cakkaṃ, upādāne ca mahābhūte ca paccayā cittasamuṭṭhānaṃ, upādānañca vatthuṃ ca paccayā no upādānā khandhā. Upādānañca no upādānañca dhammaṃ paccayā upādāno ca no upādāno ca hetu, no upādānaṃ ekaṃ khandhañca diṭṭhūpādānañca paccayā tayo khandhā kāmūpādānaṃ cittasamuṭṭhānañca rūpaṃ, cakkaṃ. Diṭṭhūpādānañca vatthuṃ ca paccayā kāmūpādānaṃ sampayuttakā ca khandhā cakkaṃ. Ārammaṇapaccayā ārammaṇe no upādānamūlake pañcāyatanañca vatthuṃ ca kātabbā. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbattha nava, vipāke ekaṃ, avigate nava, no upādānaṃ dhammaṃ paccayā no upādāno dhammo na hetu, ahetukaṃ no upādānaṃ ekaṃ khandhaṃ paccayā, ahetuka
[BJT Page 1041 [\x 1041/] ]
Paṭisandhi, yāva asaññasattā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ, kāyāya, vatthuṃ paccayā ahetukā no upādānā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuṃ ca paccayā vicikicchā, uddhaccaṃ, moho. Na hetuyā ekaṃ, nārammaṇe tīni, nādhipatiyā nava, nānantare tīṇi, na samanantare tīṇi, na purejāte nava, saṃkhittaṃ. Na kamme tīṇi, na vipāke nava, paṭicca sadisaṃ. No vigate tīṇi, evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.
Upadinanaṃ dhammaṃ saṃsaṭṭho upādāno dhammo uppajjati hetu-. Diṭṭhūpādānaṃ saṃsaṭṭhaṃ kāmūpādānaṃ, kāmūpādānaṃ saṃsaṭṭhaṃ diṭṭhūpādānaṃ, (cakkaṃ. Evaṃ navapi pañhā kātabbā. ) Hetuyā nava, ārammaṇe nava, adhipatiyā nava, sabbattha nava, vipākeekaṃ, vigate nava, avigate nava, no upādānaṃ dhammaṃ saṃsaṭṭho no upādāno dhammo na hetu, ahetukaṃ no upādānaṃ ekaṃ khandhaṃ saṃsaṭṭhā, tayokhandhā, dve khandhe, ahetuka paṭisandhi. Vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchā, uddhacca, moho. Na hetuyā ekaṃ, nādhipatiyā nava, na purejāte nava, na pacchājāte nava, nāsevane nava, na kamme tīṇi, na vipāke nava, na jhāne ekaṃ, na magge ekaṃ, na vippayutte nava, itare dve gaṇanāpi sampayuttavāropi kātabbā. Upādāno dhammo upādānassa dhammassa hetupaccayā upādānā hetu sampayuttakānaṃ upādānānaṃ hetupaccayā mūlaṃ kātabbaṃ. Upādānā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu-. Mūlaṃ kātabbaṃ. Upādānaṃ hetu sampayuttakānaṃ khandhānaṃ upādānānaṃ cittasamuṭṭhānānañca rūpānaṃ hetu. No upādāno dhammo no upādānassa dhammassa hetu-. No upādānā hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca hetu. Paṭisandhi. No upādāno dhammo upādānassa dhammassa hetu. No upādānā hetu sampayuttakānaṃ upādānānaṃhetu. Mūlaṃ kātabbaṃ. No upādānā hetu sampayuttakānaṃ khandhānaṃ upādānānaṃ cittasamuṭṭhānānañca hetu. Upādāno ca no upādāno ca dhammā upādānassa hetu, upādānā ca no upādānā ca hetu, sampayuttakānaṃ upādānānaṃ hetu. Mūlaṃ kātabbaṃ. Upādānā ca no upādānā ca hetu sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca hetu. Mūlaṃ. Upādānā ca no upādānā ca hetu sampayuttakānaṃ khandhānaṃ upādānānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayā.
Upādāno dhammo upādānassa dhammassa ārammaṇa. Upādāne ārabbha upādānā uppajjanti, tīṇi ārabbha kātabbā. No upādāno dhammo no upādānassa dhamma