[PTS Vol Yam 2] [\z Yam /] [\f II /]
[PTS Page 001] [\q 1/]
[BJT Page 600] [\x 600/]

8. Cittayamakaṃ

1. Uddesavāro

Puggalavāro.

1. Yassa cittaṃ uppajjati na nirujjhati tassa cittaṃ nirujjhissati na uppajjissati:

Yassa vā pana cittaṃ nirujjhissati na uppajjissati tassa cittaṃ uppajjati na nirujjhati:

2. Yassa cittaṃ na uppajjati nirujjhati tassa cittaṃ na nirujjhissati uppajjissati:

Yassa vā pana cittaṃ na nirujjhissati uppajjissati tassa cittaṃ na uppajjati nirujjhati:

Uppajadanirodhakālasamehadavāro.

3. Yassa cittaṃ uppajjati tassa cittaṃ uppannaṃ:

Yassa vā pana cittaṃ uppajannaṃ tassa cittaṃ uppajjati:

4. Yassa cittaṃ na uppajjati tassa cittaṃ na uppannaṃ:

Yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjati:

Uppāduppannavāro.

5. Yassa cittaṃ nirujjhati tassa cittaṃ uppannaṃ:
Yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhati:
6. Yassa cittaṃ na nirujjhati tassa cittaṃ na uppannaṃ:
Yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhati:
Nirodhuppannavāro.

[BJT Page 602] [\x 602/]
7. Yassa cittaṃ uppajjati tassa cittaṃ upajjittha:
Yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppajjati:

8. Yassa cittaṃ uppajjati tassa cittaṃ na upajjittha:
Yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppajjati: [PTS Page 002] [\q 2/]

9. Yassa cittaṃ uppajjati tassa cittaṃ uppajjissati:
Yassa vā pana cittaṃ uppajjissati tssa cittaṃ uppajjati:

10. Yassa cittaṃ na uppajjati tassa cittaṃ na uppajjissati:
Yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjati:

11. Yassa cittaṃ uppajjittha tassa cittaṃ upajjissati:
Yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjittha:

12. Yassa cittaṃ na uppajjittha tassa cittaṃ na uppajjissati:
Yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjittha:

Uppādavāro.

13. Yassa cittaṃ nirujjhati tassa cittaṃ nirujjhittha:
Yassa vā pana cittaṃ nirujjhittha tassa cittaṃ nirujjhati:

14. Yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhittha: yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na nirujjhati:

15. Yassa cittaṃ nirujjhati tassa cittaṃ nirujjhissati: yassa vā pana cittaṃ nirujjhittha tassa cittaṃ nirujjhati:

[BJT Page 604] [\x 604/]

16. Yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhissati:
Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhati:

17. Yassa cittaṃ nirujjhittha tassa cittaṃ nirujjhissati:
Yassa vā pana cittaṃ nirujjhissati tassa cittaṃ nirujjhittha:
18. Yassa cittaṃ na nirujjhittha tassa cittaṃ na nirujjhissati:
Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhittha.

Nirodhavāroṃ

19. Yassa cittaṃ uppajjati tassa cittaṃ nirujjhittha:
Yassa vā pana cittaṃ nirujjhittha tassa cittaṃ uppajjati:
20. Yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhittha:
Yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na uppajjati.
21. Yassa cittaṃ uppajjati tassa cittaṃ nirujjhissati:
Yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjati:

22. Yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhissati:
Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjati:
23. Yassa cittaṃ uppajjittha tassa cittaṃ nirujjhissati:
Yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjittha:
24. Yassa cittaṃ na uppajjittha tassa cittaṃ na nirujjhissati:
Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjittha:

Uppādanirodhavāro.

[BJT Page 606] [\x 606/]

25. Yassa cittaṃ uppajjati tassa cittaṃ na nirujjhati:
Yassa vā pana cittaṃ na nirujjhati tassa cittaṃ uppajjati:

26. Yassa cittaṃ na uppajjati tassa cittaṃ nirujjhati:
Yassa vā pana cittaṃ nirujjhati tassa cittaṃ na uppajjati:

Uppajjamāna na nirodhavāro.

27. Yassa cittaṃ uppajjamānaṃ tassa cittaṃ uppajannaṃ:
Yassa vā pana cittaṃ uppajannaṃ tassa cittaṃ uppajjamānaṃ: [PTS Page 003] [\q 3/]

28. Yassa cittaṃ na uppajjamānaṃ tassa cittaṃ na uppajannaṃ:
Yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjamānaṃ:

Uppajjamānuppannavāro.

29. Yassa cittaṃ nirujjhamānaṃ tassa cittaṃ uppannaṃ
Yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhamānaṃ:

30 Yassa cittaṃ na nirujjhamānaṃ tassa cittaṃ na uppajannaṃ:
Yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na nirujjhamānaṃ:

Nirujjhamānuppannavāro.

31. Yassa cittaṃ uppannaṃ tassa cittaṃ uppajjittha:
Yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppannaṃ:

32. Yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjittha:
Yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppannaṃ:

[BJT Page 608] [\x 608/]

33. Yassa cittaṃ uppannaṃ tassa cittaṃ uppajjissati:
Yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppannaṃ:

34. Yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjissati:
Yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppannaṃ

Uppannuppādavāro.

35. Yassa cittaṃ uppajjittha no ca tassa cittaṃ uppajannaṃ tassa cittaṃ uppajjissati:

Yassa vā pana cittaṃ uppajjissati no ca tassa cittaṃ uppannaṃ tassa cittaṃ uppajjittha:

36. Yassa cittaṃ na uppajjittha no ca tassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjissati:

Yassa vā pana cittaṃ na uppajjissati no ca tassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjittha.

Atītānāgatavāro.

37. Uppannaṃ uppajjamānaṃ: uppajjamānaṃ uppannaṃ

38. Na uppannaṃ na uppajjamānaṃ: na uppajjamānaṃ na uppannaṃ:
Uppannuppajjamānavāro.

39. Niruddhaṃ nirujjhamānaṃ: nirujjhamānaṃ niruddhaṃ:

40. Na niruddhaṃ na nirujjhamānaṃ: na nirujjhamānaṃ na niruddhaṃ:
Niruddhanirujjhamānavāro.

[BJT Page 610] [\x 610/]

41. Yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ:

Yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ:

42. Yassa cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ:
Yassa vā pana cittaṃ na niruchajhamānaṃ [PTS Page 004] [\q 4/] khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ:
Atikkantakālavāro.

Dhammavāro.

43. Yaṃ cittaṃ uppajjati na nirujjhati taṃ cittaṃ nirujjhissati na uppajjissati:

Yaṃ vā pana cittaṃ nirujjhissati na uppajjissati taṃ cittaṃ uppajjati na nirujjhati:

44. Yaṃ cittaṃ na uppajjati nirujjhati taṃ cittaṃ na nirujjhissati uppajjissati:

Yaṃ vā pana cittaṃ na nirujjhissati uppajjissati taṃ cittaṃ na uppajjati nirujjhati:

Uppādanīrodhakālasambhedavāro.

45. Yaṃ cittaṃ uppajjati taṃ cittaṃ uppannaṃ:
Yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjati:

46. Yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppannaṃ:
Yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjati:

Uppāduppannavāro.

47. Yaṃ cittaṃ nirujjhati taṃ cittaṃ uppannaṃ:
Yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhati:

48. Yaṃ cittaṃ na nirujjhati taṃ cittaṃ na uppannaṃ:
Yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ nirujjhati:

Niroduppannavāro.

[BJT Page 612] [\x 612/]

49. Yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjittha:
Yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ na uppajjati:

50. Yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjittha:
Yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppajjati:
51. Yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjissati:
Yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjati:
52. Yaṃ cittaṃ uppajjati taṃ cittaṃ na uppajjissati:
Yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjati:
53. Yaṃ cittaṃ uppajjittha taṃ cittaṃ uppajjissati:
Yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjittha:
54. Yaṃ cittaṃ na uppajjittha taṃ cittaṃ na uppajjissati:
Yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjittha:
Uppādavāro.

55. Yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhittha:
Yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ nirujjhati:

56. Yaṃ cittaṃ na nirujjhati taṃ cittaṃ nirujjhittha:
Yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhati:
57. Yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhissati:
Yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhati:
58. Yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhissati:
Yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhati: [PTS Page 005] [\q 5/]

[BJT Page 614] [\x 614/]

59. Yaṃ cittaṃ nirujjhittha taṃ cittaṃ nirujjhissati:
Yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhittha:

60. Yaṃ cittaṃ nirujjhittha taṃ cittaṃ na nirujjhissati:
Yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhittha:

Nirodhavāro.

61. Yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhittha: yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ uppajjatī:

62. Yaṃ cittaṃ na uppajjati taṃ cittaṃ nirujjhittha: yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na uppajjatī:
63. Yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhissati: yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjatī:

64. Yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhissati: yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjatī:
65. Yaṃ cittaṃ uppajjittha taṃ cittaṃ nirujjhissati: yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjittha:

66. Yaṃ cittaṃ na uppajjittha taṃ cittaṃ na nirujjhissati: yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjittha:
Uppādanirodhavāro.

67. Yaṃ cittaṃ uppajjati taṃ cittaṃ na nirujjhati:
Yaṃ vā pana cittaṃ na nirujjhati taṃ cittaṃ uppajjati:

68. Yaṃ cittaṃ na uppajjati taṃ cittaṃ nirujjhati:
Yaṃ vā pana cittaṃ nirujjhati taṃ cittaṃ na uppajjati:

Uppajjamāna nirodhavāro.

[BJT Page 616] [\x 616/]

69. Yaṃ cittaṃ uppajjamānaja taṃ cittaṃ uppannaṃ:
Yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjamānaṃ:

70. Yaṃ cittaṃ na uppajjamānaṃ taṃ cittaṃ na uppannaṃ:
Yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjamānaṃ:

Uppajjamānuppannavāro.

71. Yaṃ cittaṃ nirujjhamānaṃ taṃ cittaṃ uppannaṃ: yaṃ vā vana cittaṃ uppannaṃ taṃ cittaṃ nirujjhamānaṃ:

72. Yaṃ cittaṃ na nirujjhamānaṃ taṃ cittaṃ na uppannaṃ:
Yaṃ vā vana cittaṃ na uppannaṃ taṃ cittaṃ uppajjittha:

Nirujjhamānuppannavāro.

73. Yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjittha:
Yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppannaṃ:

74. Yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjittha:
Yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppannaṃ:

75. Yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjissati:
Yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppannaṃ:

76. Yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjissati:
Yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppannaṃ:

Uppannuppādavāro.

77. Yaṃ cittaṃ uppajjittha no ca taṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjissati:

Yaṃ vā pana cittaṃ uppajjissati no ca taṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjittha:

[BJT Page 618] [\x 618/]

78. Yaṃ cittaṃ na uppajjittha no ca taṃ cittaṃ na uppannaṃ taṃ cittaṃ [PTS Page 006] [\q 6/] uppajjissati:

Yaṃ vā pana cittaṃ na uppajjissati no ca taṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjittha:

Atītānāgatavāro.

79. Uppannaṃ uppajjamānaṃ uppajjamānaṃ uppannaṃ:

80. Na uppannaṃ na uppajjamānaṃ na uppajjamānaṃ na uppannaṃ:

Uppannuppajjamānavāro.

81-82. Niruddhaṃ nirujjhamānaṃ nirujjhamānaṃ niruddhaṃ:
Na niruddhaṃ na nirujjhamānaṃ na nirujjhamānaṃ na niruddhaṃ:

Niruddhanirujjhamānavāro.

83. Yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ citta:

Yaṃ vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ:

84. Yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ:

Yaṃ vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ:

Atikkantakālavāro.

85. Yassa yaṃ cittaṃ uppajjati na nirujjhati tassa taṃ cittaṃ nirujjhissati na uppajjissati:

Yassa vā pana yaṃ cittaṃ nirujjhissati na uppajjissati tassa taṃ cittaṃ uppajjati na nirujjhati:

[BJT Page 620] [\x 620/]

86. Yassa yaṃ cittaṃ na uppajjati nirujjhati tassa taṃ cittaṃ na nirujjhissati uppajjissati:

Yassa vā pana yaṃ cittaṃ nirujjhissati uppajjissati tassa taṃ cittaṃ na uppajjati na nirujjhati:

Uppādanirodhakālasambhedavāro.

87. Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppannaṃ:
Yassa vā pana yaṃ cittaṃ appannaṃ tassa taṃ cittaṃ uppajjati:

88. Yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppannaṃ:

Yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjati:

Uppāduppannavāro.

89. Yassa yaṃ cittaṃ nirujjhati tassataṃ cittaṃ uppannaṃ:

Yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhiti:

90. Yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na uppannaṃ:

Yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhati:

Niroduppannavāro.

91. Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjittha:

Yassa vā pana yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ [PTS Page 007] [\q 7/]
Uppajjati:

92. Yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjittha:

Yassa vā pana yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjati:

93. Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjissati.

Yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjati:

[BJT Page 622] [\x 622/]
94. Yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjissati:

Yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjati:

95. Yassa yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjissati:

Yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjittha:

96. Yassa yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjissati:

Yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjitthati:

Uppādavāro.

97. Yassa yaṃ cittaṃ nirukjhati tassa taṃ cittaṃ nirujjhittha:

Yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhati:

98. Yassa yaṃ cittaṃ na nirukjhati tassa taṃ cittaṃ na nirujjhittha:

Yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ na nirujjhati:
99. Yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhissati: yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhati:

100. Yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhissati:

Yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhati:

101. Yassa yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhissati:

Yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhittha:

102. Yassa yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhissati:

Yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhittha:

Nirodhavāro.

[BJT Page 624] [\x 624/]

103. Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ nirujjhittha:
Yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ uppajjati:
104. Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ na nirujjhittha:
Yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ na uppajjati:
105. Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ nirujjhissati:
Yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ uppajjati:
106. Yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na nirujjhissati:
Yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na uppajjati:

107. Yassa yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ nirujjhissati:
Yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ uppajjittha:

108. Yassa yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na nirujjhissati:
Yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na uppajjittha:

Uppādanīrodhavāro.

109. Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ na nirujjhati:
Yassa vā pana yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ uppajjati:
110. Yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ nirujjhati:
Yassa vā pana yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ na [PTS Page 008] [\q 8/]
Uppajjati:
Uppajjamāna na nirodhavāro.

111. Yassa yaṃ cittaṃ uppajjamānaṃ tassa taṃ cittaṃ uppannaṃ:
Yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjamānaṃ:

[BJT Page 626] [\x 626/]

112. Yassa yaṃ cittaṃ na uppajjamānaṃ tassa taṃ cittaṃ na uppannaṃ:

Yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjamānaṃ:

Uppajjamānuppannavāro.

113. Yassa yaṃ cittaṃ nirujjhamānaṃ tassa taṃ cittaṃ uppannaṃ:

Yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhamānaṃ:

114. Yassa yaṃ cittaṃ na nirujjhamānaṃ tassa taṃ cittaṃ na uppannaṃ:

Yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhamānaṃ:

Nirujjhamānuppannavāro.

115. Yassa yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjittha:

Yassa vā pana yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ appannaṃ:

116. Yassa yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjittha:

Yassa vā pana yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppannaṃ:

117. Yassa yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjissati:

Yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppannaṃ:

118. Yassa yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjissati:

Yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppannaṃ:

Uppannuppādavāro.

119. Yassa yaṃ cittaṃ uppajjittha no ca tassa taṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjissati:

Yassa vā pana yaṃ cittaṃ uppajjissati no ca tassa taṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjittha:
[BJT Page 628] [\x 628/]

120. Yassa yaṃ cittaṃ na uppajjittha no ca tassa taṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjissati:

Yassa vā pana yaṃ cittaṃ na uppajjissati no ca tassa taṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ ka uppajjittha:

Atītānāgatavāro.

121. Uppannaṃ uppajjamānaṃ uppajjamānaṃ uppannaṃ:

122. Na uppannaṃ na uppajjamānaṃ na uppajjamānaṃ na uppannaṃ:

Uppannuppajjamānavāro.

123. Niruddhaṃ nirujjhamānaṃ nirujjhamānaṃ niruddhaṃ:

124. Na niruddhaṃ na nirujjhamānaṃ na nirujjhamānaṃ na niruddhaṃ:

Niruddhanirujjhamānavāro.

125. Yassa yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vitikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ:

Yassa vā pana ṃ cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ:

126. Yassa yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ:

Yassa vā pana yaṃ cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na [PTS Page 009] [\q 9/] uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ:

[BJT Page 630] [\x 630/]

127-2016. Yassa sarāgaṃ cittaṃ uppajjati -pe- yassa vītarāgaṃ cittaṃ uppajjati -pe- yassa sadosaṃ cittaṃ uppajjati -pe- yassa vītadosaṃ cittaṃ uppajjati -peyassa samohaṃ cittaṃ uppajjati-peyassa vītamohaṃ cittaṃ uppajjati -peyassa saṅkhittaṃ cittaṃ uppajjati -pe- yassa vikkittaṃ cittaṃ uppajjati -pe- yassa mahaggataṃcittaṃ uppajjati -pe- yassa amahaggataṃ cittaṃ uppajjati -pe- yassa sa uttaraṃ cittaṃ uppajjati-peyassa anuttaraṃ cittaṃ uppajjati -peyassa samāhitaṃ cittaṃ uppajjati -pe- yassa asamāhitaṃ cittaṃ uppajjati -pe- yassa vimuttaṃ cittaṃ uppajjati-pe- yassa avimuttaṃ cittaṃ uppajjati -pe-

Sarāgādipadamissakavāro.
2017-536256. Yassa kusalaṃ cittaṃ uppajjiti -pe-yassa akusalaṃ cittaṃ uppajjiti -peyassa abyākataṃ cittaṃ uppajjati -peyassa sukhāya vedanāya sampayuttaṃ cittaṃ uppajjati-pe(etena upāyena yāva saraṇa aranā uddharitabbā), yassa aranaṃ cittaṃ uppajjati na nirujjhati tassa aranaṃ cittaṃ nirujjhissati na uppajjissati:

Yassa vā pana aranaṃ cittaṃ nirujjhissati na uppajjissati tassa araṇaṃ cittaṃ uppajjati na nirujjhati-pe-

Kusalādipadamissakavāro.

Uddesavāro.

[BJT Page 632] [\x 632/]

2. Niddesavāro.

Puggalavāro.

1. Yassa cittaṃ uppajjati na nirujjhati tassa cittaṃ nirujjhissati na uppajjissatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na narujjhati, nirujjhissati na uppajjissati. Itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjiti na nirujjhati, nirujjhissati ceva uppajjissati ca.

Yassa vā pana cittaṃ nirujjhissati na uppajjissati tassa cittaṃ uppajjiti na nirujjhatīti: āmantā.

2. Yassa cittaṃ na uppajjati nirujjhati tassa cittaṃ na nirujjhissati uppajjissatī'ti: no.

Yassa vā pana cittaṃ na nirujjhissati uppajjissati tassa cittaṃ na uppajjati nirujjhatīti: natthi.

Uppādanīrodhakālasambhedavāro.

3. Yassa cittaṃ uppajjati tassa cittaṃ uppannaṃnti: āmantā.

Yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjatī'ti: cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ uppajjati, cittassa uppādakkhaṇe tesaṃ cittaṃ uppannañceva uppajjati ca.

4. Yassa cittaṃ na uppajjati tassa cittaṃ na uppannanti: cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ na uppannaṃ, [PTS Page 010] [\q 10/] nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva uppajjati na ca uppannaṃ.

Yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjatī'ti: āmantā.

Uppāduppannavāro.

5. Yassa cittaṃ nirujjhati tassa cittaṃ uppannanti: āmantā.

Yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhatīti: cittassa uppādakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ nirujjhati. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannañceva nirujjhati ca.

[BJT Page 634] [\x 634/]

6. Yassa cittaṃ na nirujjhati tassa cittaṃ na uppannanti: cittassa uppādakkhaṇe tesaṃcittaṃ na nirujjhati, no ca tesaṃ cittaṃ na uppannaṃ, nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva nirujjhati na ca uppannaṃ.

Yassa vā pana cittaṃ nā uppannaṃ tassa cittaṃ na nirujjhatīti: āmantā.

Nirodhuppantavāro.

7. Yassa cittaṃ uppajjati tassa cittaṃ uppajjitthāti: āmantā.

Yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppajjatī'ti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ upapajjati, cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjittha ceva uppajjati ca.

8. Yassa cittaṃ na uppajjati tassa cittaṃ na uppajjitthāti: uppajjittha.

Yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppajjitīti: natthi.

9. Yassa cittaṃ uppajjati tassa cittaṃ uppajjijsatīti: pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati, no ca tesaṃ cittaṃ uppajjissati, itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati ceva uppajjissati ca.

Yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjatī'ti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjissati, no ca tesaṃ cittaṃ uppajjati, cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjissati ceva uppajjati ca.

10. Yassa cittaṃ na uppajjati tassa cittaṃ na uppajjijsatīti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asañññasattānaṃ tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ na uppajjissati, pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppajjati na ca uppajjissati.

Yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ na uppajjissati, no ca tesaṃ cittaṃ na uppajjati, pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjissati na ca uppajjati.

[BJT Page 636] [\x 636/]

11. Yassa cittaṃ uppajjati tassa cittaṃ uppajjijsatīti: pacchimacittasamaṅgīnaṃ tesaṃ cittaṃ uppajjati, no ca tesaṃ cittaṃ uppajjissati, [PTS Page 011] [\q 11/] itaresaṃ tesaṃ cittaṃ uppajjati ceva uppajjissati ca.

Yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppajjatthāti: āmantā.
12. Yassa cittaṃ na uppajjittha tassa cittaṃ na uppajjissatī'ti: natthi.

Yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppajjitthāti: uppajjittha.

Uppādavāro.

13. Yassa citta nirujjhati tassa cittaṃ nirujjhitthāti: āmantā.

Yassa vā pana cittaṃ nirujjhittha tassa cittaṃ nirujjhatīti: cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhittha, no ca tesaṃ cittaṃ nirujjhati, cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhittha ceva uppajjati ca.

14. Yassa cittaṃ na nirujjhati tassa cittaṃ na nirujjhitthāti: nirujjhittha.

Yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na nirujjhatīti: natthi.

15. Yassa cittaṃ nirujjhati tassa cittaṃ nirujjhissatīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhati, no ca tesa cittaṃ nirujjhissati, itaresaṃ cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhati, ceva nirujjhissati ca.

Yassa vā pana cittaṃ nirujjhissati, tassa cittaṃ nirujjhatīti, cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhissati, no ca tesaṃ cittaṃnirujjhati. Cittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhissati ceva nirujjhati ca.

16. Yassa cittaṃ na nirujjhati tassa citta na nirujjhissatīti: nirujjhissati.

Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhatīti: nirujjhati.
[BJT Page 638] [\x 638/]

17. Yassa cittaṃ nirujjhittha tassa cittaṃ nirujjhissatīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ nirujjhittha, no ca tesa cittaṃ nirujjhissati, itaresaṃ tesaṃ cittaṃ nirujjhittha, ceva nirujjhissati ca.

Yassa vā pana cittaṃ nirujjhissati, tassa cittaṃ nirujjhitthāti: āmantā
18. Yassa cittaṃ na nirujjhittha tassa cittaṃ na nirujjhissatīti: natthi. Jjhittha tassa cittaṃ na nirujjhissatīti: natthi.

Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na nirujjhitthāti: nirujjhittha.

Nirodhavāro.

19. Yassa cittaṃ uppajjati tassa cittaṃ nirujjhitthāti: āmantā.

Yassa vā pana cittaṃ nirujjhittha tassa cittaṃ uppajjatī'ti: cittassa bhaṅgakkhaṇe nirodha samāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ nirujjhittha, no ca tesaṃ cittaṃ uppajjati, cittassa uppādakkhaṇe tesaṃ cittaṃ nirujjhittha ceva uppajjati ca.

20. Yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhitthāti: nirujjhittha.

Yassa vā pana cittaṃ na nirujjhittha tassa cittaṃ na uppajjatī'ti: natthi.

21. Yassa cittaṃ uppajjati tassa cittaṃ nirujjhissatīti: āmantā.

Yassa vā pana cittaṃ [PTS Page 012] [\q 12/] nirujjhissati tassa cittaṃ uppajjatī'ti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññattasānaṃ tesaṃ cittaṃ nirujjhissati, no ca tesaṃ cittaṃuppajjati, cittassa uppādakkhaṇe tesaṃ cittaṃ nirujjhissati ceva uppajjati ca.

22. Yassa cittaṃ na uppajjati tassa cittaṃ na nirujjhissatīti: cittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ na nirujjhissati, pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ na ceva uppajjati, na ca nirujjhissati.

Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjatī'ti: āmantā.

[BJT Page 640] [\x 640/]

23. Yassa cittaṃ uppajjittha tassa cittaṃ nirujjhissatīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ nirujjhissati. Itaresaṃ tesaṃ cittaṃuppajjittha ceva, nirujjhissati ca.

Yassa vā pana cittaṃ nirujjhissati tassa cittaṃ uppajjitthāti: āmantā.

24. Yassa cittaṃ na uppajjittha tassa cittaṃ na nirujkdissatīti: natti.

Yassa vā pana cittaṃ na nirujjhissati tassa cittaṃ na uppajjitthāti: uppajjittha.

Uppādanīrodhavāro.

25. Yassa cittaṃ uppajjati tassa cittaṃ na nirujjhatīti: āmantā.

Yassa vā pana cittaṃ na nirujjhati tassa cittaṃ uppajjatī'ti: nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na nirujjhati, no ca tesaṃ cittaṃ uppajjati, cittassa uppākkhādaṇe tesaṃ cittaṃ na nirujjhati ceva uppajjati ca.

26. Yassa cittaṃ na uppajjati tassa cittaṃ nirujjhatīti: nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na uppajjati, no ca tesaṃ cittaṃ nirujjhati, cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjati ceva nirujjhati ca.

Yassa vā pana cittaṃ na nirujjhati tassa cittaṃ na uppajjatī'ti: āmantā.

Uppajjamāna na nirodhavāro.

27. Yassa cittaṃ uppajjamānaṃ tassa cittaṃ uppannanti: āmantā.

Yassa vā pana cittaṃ uppannaṃ tassa cittaṃ uppajjamānanti: cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ uppajjamānaṃ, cittassa
Uppādakkhaṇe tesaṃ cittaṃ uppannaṃ ceva uppajjamānañca.

28. Yassa cittaṃ na uppajjamānaṃ tassa cittaṃ na uppajjamānti: cittassa bhaṅgakkhaṇe tesaṃ cittaṃ na uppajjamānaṃ, no ca tesaṃ cittaṃ na uppannaṃ, nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

Yassa vā pana cittaṃ na uppannaṃ tassa cittaṃ na uppajjamānanti: āmantā.

Uppajjamānuppannavāro.

[BJT Page 642] [\x 642/]

29. Yassa cittaṃ nirujjhamānaṃ tassa cittaṃ uppannanti: āmantā.

Yassa vā pana cittaṃ uppannaṃ tassa cittaṃ nirujjhamānanti: cittassa uppādakkhaṇe tesaṃ cittaṃ uppannaṃ, no ca tesaṃ citataṃ nirujjhamānaṃ, cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppannaṃ ceva nirujjhamānañca. [PTS Page 013] [\q 13/]

30. Yassa cittaṃ na nirujjhamānaṃ tassa cittaṃ na uppannanti: cittassa uppādakkhaṇe tesaṃ cittaṃ na nirujjhamānaṃ, no ca tesaṃ cittaṃ na uppannaṃ, nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ na ceva nirujjhamānaṃ, na ca uppannaṃ.

Yassa vā pana citta na uppannaṃ tassa cittaṃ na nirujjha mānānti: āmantā.

Nirujjhamānuppannavāro.

31. Yassa cittaṃ uppannaṃ tassa cittaṃ uppajjitthāti: āmantā.

Yassa vā pana cittaṃ uppajjittha tassa cittaṃ uppannanti: nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ uppannaṃ, cittasamaṅgīnaṃ tesaṃ cittaṃ uppajjittha ceva uppannañca.

32. Yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjitthāti: uppajjittha.

Yassa vā pana cittaṃ na uppajjittha tassa cittaṃ na uppannanti: natthi.

33. Yassa cittaṃ uppannaṃ tassa cittaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ cittaṃ uppannaṃ, no ca tesaṃ cittaṃ uppajjissati, itaresaṃ cittasamaṅgīnaṃ tesaṃ cittaṃ uppannañceva uppajjissati ca.

Yassa vā pana cittaṃ uppajjissati tassa cittaṃ uppannanti: nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ cittaṃ uppajjissati, no ca tesaṃ cittaṃ uppannaṃ, cittasamaṅgīnaṃ tesaṃ cittaṃ uppajjissati ceva uppannañca.

34. Yassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjissatī'ti: uppajjissati.

Yassa vā pana cittaṃ na uppajjissati tassa cittaṃ na uppannanti: uppannaṃ.

Uppannuppādavāro.

[BJT Page 644] [\x 644/]

35. Yassa cittaṃ uppajjittha no ca tassa citta uppannaṃ tassa cittaṃ uppajjissatī'ti: āmantā.

Yassa vā pana cittaṃ uppajjissati no ca tassa cittaṃ upnnaṃ tassa cittaṃ uppajjitthāti: āmantā.

36. Yassa cittaṃ na uppajjittha no ca tassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjissatī'ti: natthi.

Yassa vā pana cittaṃ na uppajjissati no ca tassa cittaṃ na uppannaṃ tassa cittaṃ na uppajjitthāti: uppajjittha.

Atītānāgatavāro.

37. Uppannaṃ uppajjamānānti: bhaṅgakkhaṇe uppannaṃ no ca uppajjamānaṃ uppādakkhaṇe uppannaṃceva uppajjamānañca.

Uppajjamānaṃ uppannanti: āmantā.

38. Na uppannaṃ na uppajjamānanti: āmantā.

Na uppajjamānaṃ na uppannanti: bhaṅgakkhaṇe na uppajjamānaṃ no ca na uppannaṃ atītānāgatacittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

Uppannuppajjamānavāro.

39. Niruddhaṃ nirujjhamānanti: no
[PTS Page 014] [\q 14/]
Nirujjhamānaṃ niruddhanti: no.

40. Na niruddhaṃ na nirujjhamānanti: bhaṅgakkhaṇe na niruddhaṃ no ca na nirujjhamānaṃ. Uppādakkhaṇe anāgatañca cittaṃ naṃ ceva niruddhaṃ, na ca nirujjhamānaṃ.

Na nirujjhamānaṃ, na niruddhanti: atītiṃ cittaṃ na nirujjhamānaṃ, no ca na niruddhaṃ, uppadākkhaṇe anāgataṃ ca cittaṃ na ceva nirujjhamānaṃ na ca niruddhaṃ.

Niruddha nirujjhamānavāro.

[BJT Page 646] [\x 646/]

41. Yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti: bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkantaṃ bhaṅgakkhaṇaṃ avitikkantaṃ, atītaṃ cittaṃ uppādakkhaṇaṃ ca vītikkantaṃ bhaṅgakkhaṇaṃ ca vītikkantaṃ.

Yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti: atītaṃ cittaṃ.

42. Yassa cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittanti: uppādakkhaṇe anāgataṃ cittaṃ.

Yassa vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa vittanti: bhaṅgakkhaṇe cittaṃ bhaṅgakkhaṇaṃ avitikkantaṃ, no ca uppādakkhaṇaṃ avītikkantaṃ, uppādakkhaṇe anāgataṃ cacittaṃ. Bhaṅgakkhaṇaṃ ca avītikkantaṃ, uppādakkhaṇaṃ ca avītikkantaṃ.

Atikkantakālavāro.

Dhammavāro.

43. Yaṃ cittaṃ uppajjati na nirujjhati taṃ cittaṃ nirujjhissati na uppajjissatī'ti: āmantā.

Yaṃ vā pana cittaṃ nirujjhissati na uppajjissati taṃ cittaṃ uppajjati na nirujktīti: āmantā.

44. Yaṃ cittaṃ na uppajjati nirujjhati taṃ cittaṃ na nirujjhissati uppajjissatī'ti: no.

Yaṃ vā pana cittaṃ na nirujjhissati uppajjissati taṃ cittaṃ na uppajjati nirujktīti: natthi.

Appāda nirodhakālasamhedavāro.

45. Yaṃ cittaṃ uppajjati taṃ cittaṃ uppannanti: āmantā.

Yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjatī'ti, bhaṅgakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ uppajjati uppādakkhaṇe cittaṃ uppannaṃ ceva uppajjati ca.

[BJT Page 648] [\x 648/]

46. Yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppantanti: bhaṅgakkhaṇe [PTS Page 015] [\q 15/] cittaṃ na uppajjati, no ca taṃ cittaṃ na uppannaṃ, atītānāgataṃ cittaṃ na ceva uppajjati, neca uppannaṃ.

Yaṃ vā pana cittaṃ na uppannaṃ ta cittaṃ na uppajjatī'ti: āmantā.

Uppāduppannavāro.

47. Yaṃ cittaṃ nirujjhati taṃ cittaṃ uppannanti: āmantā.

Yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhatīti: uppādakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ nirujjhati, bhaṅgakkhaṇe cittaṃ uppannaṃ ceva nirujjhati ca.

48. Yaṃ cittaṃ na nirujjhati taṃ cittaṃ na uppannanti: uppādakkhaṇe cittaṃ na nirujjhati, no ca taṃ cittaṃ na uppannaṃ, atītānāgataṃ cittaṃ na ceva nirujjhati na ca uppannaṃ.

Yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhatīti: āmantā.

Niroduppannavāro.

49. Yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjitthāti: no.

Yaṃ vā na cittaṃ uppajjittha taṃ cittaṃ uppajjitīti: no.

50. Yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjitthāti: atītaṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na uppajjittha, bhaṅgakkhaṇe anāgataṃ cittaṃ na ceva uppajjati, na ca uppajjittha.

Yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppajjitīti: uppādakkhaṇe cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe anāgataṃ ca cittaṃ na ceva uppajjittha, na ca uppajjati.

51. Yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjissatī'ti: no.

Yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjatī'ti: no.

52. Yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjissatī'ti: anāgataṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na uppajjissati, bhaṅgakkhaṇe atītaṃ ca cittaṃ na ceva uppajjati, na ca uppajjissati.

Yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjatī'ti: uppādakkhaṇe cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppajjati, bhaṅgakkhaṇe atītaṃ ca cittaṃ na ceva uppajjissati, na ca uppajjati.

[BJT Page 650] [\x 650/]

53. Yaṃ cittaṃ uppajjittha taṃ cittaṃ uppajjissatī'ti: no.

Yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjitthāti: no.

54. Yaṃ cittaṃ na uppajjittha taṃ cittaṃ na uppajjissatī'ti: anāgataṃ cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppajjissati. Paccuppannaṃ cittaṃ na ceva uppajjittha, na ca uppajjissati.

Yaṃ vā pana citaṃtaṃ na uppajjissati taṃ cittaṃ naṃ uppajjitthāti: atītaṃ cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppajjittha, paccuppannaṃ cittaṃ na ceva uppajjissati, na ca uppajjittha.

Uppādavāro.
55. Yaṃ cittaṃ narujjhati taṃ cittaṃ nirujjhitthāti: no.

Yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ nirujjhatīti: no. [PTS Page 016] [\q 16/]

56. Yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhitthāti: atītaṃ cittaṃ na nirujjhati no cataṃ cittaṃ na nirujjhittha, uppādakkhaṇe anāgataṃ ca cittaṃ na ceva nirujjhati, na ca nirujjhittha.

Yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhatīti: bhaṅgakkhaṇe cittaṃ na nirujjhittha, no ca taṃ cittaṃ na nirujjhati, uppādakkhaṇe anāgataṃ ca cittaṃ na ceva nirujjhittha, na ca nirujjhati.

57. Yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhissatīti: no.

Yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhatīti: no.

58. Yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇe anāgataṃ cacittaṃ na nirujjhati, no ca taṃ cittaṃ na nirujjhissati, atītaṃ cittaṃ na ceva nirujjhati, na ca nirujjhissati.

Yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhatīti: bhaṅgakkhaṇe cittaṃ na nirujjhissati, no ca taṃ cittaṃ na nirujjhati, atītaṃ cittaṃ na ceva nirujjhissati, na ca nirujjhati.

59. Yaṃ cittaṃ nirujjhittha taṃ cittaṃ nirujjhissatīti: no

Yaṃ vā pana citaṃtaṃ nirujjhissati taṃ cittaṃ nirujjhitthāti: no

[BJT Page 652. [\x 652/] ]

60. Yaṃ cittaṃ na nirujjhittha taṃ cittaṃ na nirujaṅdhissatīti: uppādakkhaṇe anāgataṃ ca cittaṃ na nirujjhittha, no ca taṃ cittaṃ na nirujjhissati, bhaṅgakkhaṇe cittaṃ nace vanirujjhittha, na ca nirujjhissati.

Yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhitthāti: atītaṃ cittaṃ na nirujjhissati, no ca taṃ cittaṃ na nirujjhittha, bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati, na ca nirujjhittha.

Nirodhavāro.

61. Yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhitthāti: no.

Yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ uppajjatī'ti: no.

62. Yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhitthāti: atītaṃ cittaṃ na uppajjati, no ca ta cittaṃ na nirujjhittha, bhaṅgakkhaṇe anāgataṃ ca cittaṃ na ceva uppajjati, na ca nirujjhittha.

Yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na uppajjatī'ti: uppādakkhaṇe cittaṃ na nirujjhittha, no ca taṃ cittaṃ na uppajjati. Bhaṅgakkhaṇe anāgataṃ ca cittaṃ na ceva nirujjhittha, na ca uppajjati.

63. Yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhissatīti: āmantā.

Yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjatī'ti: anāgataṃ cittaṃ nirujjhissati, no ca taṃ cittaṃ uppajjati, uppādakkhaṇe cittaṃ nirujjhissati ce va uppajjati ca.

64. Yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhissatīti: anāgataṃ cittaṃ na uppajjati, no ca taṃ cittaṃ na nirujjhissati, bhaṅgakkhaṇe atītaṃ ca cittaṃ na ceva uppajjati, na ca nirujjhissati.

Yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjatī'ti: āmantā. [PTS Page 017] [\q 17/]

65. Yaṃ cittaṃ uppajjittha taṃ cittaṃ nirujjhissatīti: no.

Yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjitthāti: no.

[BJT Page 654] [\x 654/]

66. Yaṃ cittaṃ na uppajjittha taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇe anāgataṃ cacittaṃ na uppajjittha, no ca taṃ cittaṃ na nirujjhissati, bhaṅgakkhaṇe cittaṃ na ceva uppajjittha, na ca nirujjhissati.

Yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjitthāti: atītaṃ cittaṃ na nirujjhissati, no ca taṃ cittaṃ na uppajjittha, bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati, na ca uppajjittha.

Uppādanirodhavāro.

67. Yaṃ cittaṃ uppajjati taṃ cittaṃ na nirujjhatīti: āmantā.

Ya vā pana cittaṃ na nirujjhati taṃ cittaṃ uppajjatī'ti, atītānāgataṃ cittaṃ na nirujjhati, no ca taṃ cittaṃ uppajjati: uppādakkhaṇe cittaṃ na nirujjhati ceva uppajjati ca.

68. Yaṃ cittaṃ na uppajjati taṃ cittaṃ nirujjhatīti: atītānāgataṃ cittaṃ na uppajjati, no ca taṃ cittaṃ nirujjhati, bhaṅgakkhaṇe cittaṃ na uppajjati ceva nirujjhati ca.

Yaṃ vā pana cittaṃ nirujjhati taṃ cittaṃ na uppajjatī'ti: āmantā.

Uppajjamāna na nirodhavāro.

69. Yaṃ cittaṃ uppajjamānaṃ taṃ cittaṃ uppannanti: āmantā.

Yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjamānanti bhaṅgakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ uppajjamānaṃ, uppādakkhaṇe cittaṃ uppannaṃ ceva uppajjamānañca.

70. Yaṃ cittaṃ na uppajjamānaṃ taṃ cittaṃ na uppannanti: bhaṅgakkhaṇe cittaṃ na uppajjamānaṃ, no ca taṃ cittaṃ na uppannaṃ, atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

Yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjamānanti: āmantā.

Uppajjamānuppannavāro.

[BJT Page 656] [\x 656/]

71. Yaṃ cittaṃ nirujjhamānaṃ taṃ cittaṃ uppannanti: āmantā.

Yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhamānanti: uppādakkhaṇe cittaṃ uppannaṃ, no ca taṃ cittaṃ nirujjhamānaṃ, bhaṅgakkhaṇe cittaṃ uppannañceva nirujjhamānañca.

72. Yaṃ cittaṃ na nirujjhamānaṃ taṃ cittaṃ na uppannanti: uppādakkhaṇe cittaṃ na nirujjhamānaṃ, no ca taṃ cittaṃ na uppannaṃ, atītānāgataṃ cittaṃ na ceva nirujjhamānaṃ na ca uppannaṃ.

Yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhamānanti: āmantā.

Nirujjhamānuppannavāro.

73. Yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjitthāti: no.

Yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppannanti: no.

74. Yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjitthāti: atītaṃ cittaṃ na [PTS Page 018] [\q 18/] uppannaṃ, no ca taṃ cittaṃ na uppajjittha, anāgataṃ cittaṃ na ceva uppannaṃ, na ca uppajjittha.

Yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppannanti: paccuppannaṃ cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppannaṃ anāgataṃ cittaṃ na ceva uppajjittha, na ca uppannaṃ.

75. Yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjissatī'ti: no.

Yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppannanti: no.

76. Yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjissatī'ti: anāgataṃ cittaṃ na uppannaṃ, no ca taṃ cittaṃ na uppajjissati, atītaṃ cittaṃ na ceva uppannaṃ, na ca uppajjissati.

Yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppannanti: paccuppannaṃ cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppannaṃ atītaṃ cittaṃ na ceva uppajjissati, na cauppannaṃ.

Uppannuppādavāro.

[BJT Page 658] [\x 658/]

77. Yaṃ cittaṃ uppajjittha no ca taṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjissatī'ti: no.

Yaṃ vā pana cittaṃ uppajjissati no ca taṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjitthāti: no.

78. Yaṃ cittaṃ na uppajjittha no ca taṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjissatī'ti: āmantā.

Yaṃ vā pana cittaṃ na uppajjissati no ca taṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjitthāti: āmantā.

Atītānāgatavāro.

79. Uppannaṃ uppajjamānanti: bhaṅgakkhaṇe uppannaṃ no ca uppajjamānaṃ, uppādakkhaṇe uppannaṃ ceva uppajjamānañca, appajjamānaṃ uppannanti: āmantā.

80. Na uppannaṃ na uppajjamānanti: āmantā. Na uppajjamānaṃ na uppannanti: bhaṅgakkhaṇe na uppajjamānaṃ, no ca na uppannaṃ, atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ.

Uppannuppajjamānavāro.

81. Niruddhaṃ nirujjhamānanti: no. Nirunajjhamānaṃ niruddhanti: no.

82. Na niruddhaṃ na nirujjhamānanti: bhaṅgakkhaṇe na niruddhaṃ, no ca na nirujjhamānaṃ, uppādakkhaṇe anāgataṃ ca cittaṃ na ceva niruddhaṃ na ca nirujjhamānaṃ, na nirujjhamānaṃ na niruddhanti: atītaṃ cittaṃ na nirujjhamānaṃ. No ca na niruddhaṃ, uppādakkhaṇe anāgataṃ vā cittaṃ na ceva nirujjhamānaṃ na ca niruddhaṃ.

Niruddhanirujjhamānavāro.

83. Yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaja taṃ cittanti: bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkantaṃ bhaṅgakkhaṇaṃ atikkantaṃ, atītaṃ cittaṃ [PTS Page 019] [\q 19/] uppādakkhaṇaṃ ca vītikkantaṃ bhaṅgakkhaṇaṃca vītikkantaṃ.

Yaṃ vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃkhaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti: atītaṃ cittaṃ.

[BJT Page 660] [\x 660/]
84. Yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti: uppādakkhaṇe anāgataṃ cittaṃ.
Yaṃ vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti: bhaṅgakkhaṇe cittaṃ bhaṅgakkhaṇaṃ avītikkantaṃ, no ca uppādakkhaṇaṃ avītikkantaṃ, uppādakaṇe anāgataṃ ca cittaṃ, bhaṅgakkhaṇaṃ ca avītikkantaṃ uppādakkhaṇaṃ ca avītikkantaṃ.

Atikkantakālavāro.

Puggaladhammavāro

85. Yassa yaṃ cittaṃ uppajjati na nirujjhati tassa taṃ cittaṃ nirujjhissati na uppajjissatī'ti: āmantā.

Yassa vā pana yaṃ cittaṃ nirujjhassati na uppajjissati tassa taṃ cittaṃ uppajjati na nirujjhatīti: āmantā.

86. Yassa yaṃ cittaṃ na uppajjati na nirujjhati tassa taṃ cittaṃ na nirujjhissati uppajjissatī'ti: no.

Yassa vā pana yaṃ cittaṃ na nirujjhassati uppajjissati tassa taṃ cittaṃ na uppajjati nirujjhatīti: natthi.

Uppādanirodhakālasambhedavāro.

87. Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppannanti: āmantā.

Yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ uppajjatī'ti: bhaṅgakkhaṇe cittaṃ uppannaṃ, no ca tassa taṃ cittaṃ uppajjati, uppādakkhaṇe cittaṃ uppannaṃ ceva uppajjati ca.

88. Yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppannanti: bhaṅgakkhaṇe cittaṃ nauppajjati, no ca tassa taṃ cittaṃ na uppannaṃ. Atītānāgataṃ cittaṃ na ceva uppajjati, na ca uppannaṃ.

Yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjatī'ti: āmantā.

Uppāduppannavāro.

[BJT Page 662] [\x 662/]

89. Yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ uppannanti: āmantā.

Yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhatīti: uppādakkhaṇe cittaṃ uppannaṃ, no ca tassa taṃ cittaṃ nirujjhati, bhaṅgakkhaṇe cittaṃ uppannaṃ ceva nirujjhati ca

90. Yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na uppannanti: uppādakkhaṇe cittaṃ na nirujjhati, no ca tassa taṃ cittaṃ na uppannaṃ, atītānāgataṃ [PTS Page 020] [\q 20/] cittaṃ na ceva nirujjhati. Na ca uppannaṃ.

Yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhatīti: āmantā.

Nirodhuppannavāro.

91. Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjitthāti: no.

Yassa vā pana yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjatī'ti: no.

92. Yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjitthāti: atītaṃ cittaṃ na uppajjati, no ca tassa taṃ cittaṃ na uppajjittha, bhaṅgakkhaṇe anāgataṃ ca cittaṃ na ceva uppajjati, na ca uppajjittha.

Yassa vā pana yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjatī'ti: uppādakkhaṇe cittaṃ na uppajjittha, no ca tassa taṃ cittaṃ na uppajjati, bhaṅgakkhaṇe anāgataṃ ca cittaṃ na ceva uppajjittha, na ca uppajjati.

93. Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjissatī'ti: no.

Yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjatī'ti: no.

94. Yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjissatī'ti: anāgataṃ cittaṃ na uppajjati, no ca tassa taṃ cittaṃ na uppajjissati, bhaṅgakkhaṇe atītaṃ ca cittaṃ na ceva uppajjati, na ca uppajjissati.

Yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjatī'ti: uppādakkhaṇe cittaṃ na uppajjisasti, no ca tassa taṃ cittaṃ na uppajjati, bhaṅgakkhaṇe atītaṃ ca cittaṃ na ceva uppajjissati. Na ca uppajjati.

95. Yassa yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjissatī'ti: no.

Yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjitthāti: no.

[BJT Page 664. [\x 664/] ]

96. Yassa yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjissatī'ti: anāgataṃ cittaṃ na uppajjittha, no ca tassa taṃ cittaṃ na uppajjissati. Paccuppannaṃ cittaṃ na ceva uppajjittha, na ca uppajjissati.

Yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjitthāti: atītaṃ cittaṃna uppajjissati, no ca tassa taṃ cittaṃ na uppajjittha. Paccuppannaṃ cittaṃ na ceva uppajjissati, na ca uppajjittha.

Uppādavāro.

97. Yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhittāti: no.

Yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhatīti: no.

98. Yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ naṃ nirujjhitthāti: atītaṃ cittaṃna nirujjhati, no ca tassa taṃ cittaṃ na nirujjhittha, uppādakkhaṇe anāgataṃ ca cittaṃ na ceva nirujjhati na ca nirujjhittha.

Yassa vā pana yaṃ cittaṃ na nirujjhittha, tassa taṃ cittaṃ na nirujjhatīti: bhaṅgakkhaṇe cittaṃ na nirujjhittha, no ca tassa taṃ cittaṃ na nirujjhati. Uppādakkhaṇe anāgataṃ ca cittaṃ na ceva nirujjhittha, na ca nirujjhati. [PTS Page 021] [\q 21/]

99. Yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhissatīti: no.

Yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhatīti: no.

100. Yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇeanāgataṃ ca cittaṃ na nirujjhati, no ca tassa taṃ cittaṃ na nirujjhissati. Atītaṃ cittaṃ na ceva nirujjhati, na ca nirujjhissati.

Yassa vā pana yaṃ cittaṃ na nirujjhissi, tassa taṃ cittaṃ na nirujjhatīti: bhaṅgakkhaṇe cittaṃ na nirujjhissa, no ca tassa taṃ cittaṃ na nirujjhati, atītaṃ cittaṃ na ceva nirujjhissati, na ca nirujjhati.

101. Yassa yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhissatīti: no.

Yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhitthāti: no.

[BJT Page 666] [\x 666/]

102. Yassa yaṃ cittaṃ na nirujjhittha, tassa taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇe anāgataṃ ca cittaṃ na nirujjhittha, no ca tassa taṃ cittaṃ na nirujjhissati. Bhaṅgakkhaṇe cittaṃ na ceva nirujjhittha, na ca nirujjhissati.

Yassa vā pana yaṃ cittaṃ na nirujjhissati, tassa taṃ cittaṃ na nirujjhitthāti: atītaṃ cittaṃ na nirujjhissa, no ca tassa taṃ cittaṃ na nirujjhittha, bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati, na ca nirujjhittha.

Nirodhavāro.

103-126. (Yassa cittake sakabhāvena niddiṭṭhe yaṃ cittake ca yassa yaṃ cittake ca ekatthena niddiṭṭhe)

127-2016. Yassa sarāgaṃ cittaṃ uppajjati na nirujjhati tassa sarāgaṃ cittaṃ nirujjhissati na uppajjissatī'ti: sarāga pacchimacittassa uppādakkhaṇe tesaṃ sarāgaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati, na uppajjissati. Itaresaṃ sarāgacittassa uppādakkhaṇe tesaṃ -pe-

Sarāgādipadamissakavāro.

2017-536256. Yassa kusala cittaṃ uppajjati na nirujjhati. Tassa kusalaṃ cittaṃ nirujjhissati na uppajjissatī'ti: pacchima kusala cittassa uppādakkhaṇe tesaṃ kusalaṃ cittaṃ uppajjati, na nirujjhati, nirujjhissati. Na uppajjissati. Itaresaṃ kusala cittassa uppādakkhaṇe tesaṃ -pe- yassa vā pana -pe āmantā. -Pe-

Yassa akusalaṃ cittaṃ uppajjati na nirujjhati -pe- yassa abyākataṃ cittaṃ uppajjati, na nirujjhati -pe- (mūlayamakaṃ cittayamakaṃ dhammayamakanti tīṇi yanakāni yāva saraṇa araṇā gacchanti. )

Kusalādipadamissakavāro.

Niddesavāro.

Cittayamakaṃ niṭṭhitaṃ. [PTS Page 022] [\q 22/]

[PTS Page 022] [\q 22/]
[BJT Page 668] [\x 668/]

9. Dhammayamakaṃ

Paṇṇattiuddesavāro.

1. Kusalā kusalā dhammā:
Kusalā dhammā kusalā:

2. Akusalā akusalā dhammā:
Akusalā dhammā akusalā:

3. Abyākatā abyākatā dhammā:
Abyākatā dhammā abyākatā: (anulomaṃ)

4. Na kusalā na kusalā dhammā: na kusalā dhammā na kusalā:

5. Na akusalā na akusalā dhammā: na akusalā dhammā na akusalā:

6. Na abyākatā na abyākatā dhammā:
Na abyākatā dhammā na abyākatā: (paccanīkaṃ)

Padasodhanavāro.

7. Kusalā kusalā dhammā:
Dhammā akusalā dhammā:

8. Kusalā kusalā dhammā:
Dhammā abyākatā dhammā:

9. Akusalā akusalā dhammā:
Dhammā kusalā dhammā:

10. Akusalā akusalā dhammā:
Dhammā abyākatā dhammā:

11. Abyākatā abyākatā dhammā:
Dhammā kusalā dhammā:

12. Abyākatā abyākatā dhammā:
Dhammā akusalā dhammā: (anulomaṃ)

13. Na kusalā na kusalā dhammā:
Na dhammā na akusalā dhammā:

14. Na kusalā na kusalā dhammā:
Na dhammā na abyākatā dhammā:

[BJT Page 670] [\x 670/]

15. Na akusalā na akusalā dhammā:
Na dhammā na kusalā dhammā:

16. Na akusalā na akusalā dhammā:
Na dhammā na abyākatā dhammā:

17. Na abayākatā na abyākatā dhammā:
Na dhammā na kusalā dhammā:

18. Na abyākatā na abyākatā dhammā:
Na dhammā na akusalā dhammā:

(Paccanīkaṃ)

Padasodhanamūlacakkavāro.

19. Kusalā dhammā:
Dhammā kusalā:

20. Akusalā dhammā:
Dhammā akusalā:

21. Abayākatā dhammā:
Dhammā abayākatā: [PTS Page 023] [\q 23/] (anulomaṃ)

22. Na kusalā na dhammā:
Na dhammā na kusalā:

23. Na akusalā na dhammā:
Na dhammā na akusalā:

24. Na abayākatā na dhammā:
Na dhammā na abayākatā:

(Paccanīkaṃ)

Suddhadhammavāro.

25. Kusalā dhammā:
Dhammā akusalā:

26. Kusalā dhammā:
Dhammā abyākatā:

27. Akusalā dhammā:
Dhammā kusalā:

28. Akusalā dhammā:
Dhammā abyākatā:

29. Abayākatā dhammā:
Dhammā kusalā:

[BJT Page 672] [\x 672/]

30. Abyākatā dhammā:
Dhammā akusalā: (anulomaṃ)

31. Na kusalā na dhammā:
Na dhammā na akusalā:

32. Na kusalā na dhammā:
Na dhammā na abyākatā:

33. Na akusalā na dhammā:
Na dhammā na kusalā:

34. Na akusalā na dhammā:
Na dhammā na abayākatā:

35. Na abyākatā na dhammā: na dhammā na kusalā:
36. Na abyākatā na dhammā:
Na dhammā na akusalā:
(Paccanīkaṃ)

Suddhadhammamūlacakkavāro.

Paṇṇatti - uddesavāro.

[BJT Page 674] [\x 674/]

Niddeśavāro.

1. Kusalā kusalā dhammāti: āmantā.
Kusalā dhammā kusalāti: āmantā.

2. Akusalā akusalā dhammāti: āmantā.
Akusalā dhammā akusalāti: āmantā.

3. Abyākatā abyākatā dhammāti: āmantā.
Abyākatā dhammā abyākatāti: āmantā. (Anulomaṃ)

4. Na kusalā na kusalā dhammāti: āmantā.
Na kusalā dhammā na kusalāti: āmantā.

5. Na akusalā na akusalā dhammāti: āmantā.
Na akusalā dhammā na akusalāti: āmantā.

3. Na abyākatā na abyākatā dhammāti: āmantā.
Na abyākatā dhammā na abyākatāti: āmantā. (Paccanīkaṃ)

Padasedhanavāro.

7. Kusalā kusalā dhammāti: āmantā.
Dhammā akusalā dhammāti akusalā dhammā dhammā ceva akusalā dhammā ca. Avasesā dhammā na akusalā dhammā.

8, Kusalā kusalā dhammāti: āmantā.
Dhammā abyākatā dhammāti: abyākatā dhammā dhammā ceva
Abyākatā dhammā ca. Avasesā dhammā na abayākatā dhammā.

9. Akusalā akusalā dhammāti: āmantā.
Dhammā kusalā dhammāti: kusalā dhammā dhammā ceva kusalā
Dhammā ca. Avasesā dhammā na kusalā dhammā.

10. Akusalā akusalā dhammāti: āmantā.
Dhammā abyākatā dhammāti: abyākatā dhammā dhammā ceva
Abyākatā dhammā ca. Avasesā dhammā na abayākatā dhammā.

11. Abyākatā abyākatā dhammāti: āmantā.
Dhammā kusalā dhammāti: kusalā dhammā dhammā ceva kusalā
Dhammā ca. Avasesā dhammā na kusalā dhammā.
[BJT Page 676 [\x 676/] 12.] Abyākatā abyākatā dhammāti: āmantā.
Dhammā akusalā dhammāti: akusalā dhammā dhammā ceva akusalā
Dhammā ca. Avasesā dhammā na akusalā dhammā. (Anulomaṃ)
13. Na kusalā na kusalā dhammāti: āmantā.
Na dhammā na akusalā dhammāti: āmantā.

14. Na kusalā na kusalā dhammāti: āmantā.
Na dhammā na abyākatā dhammāti: āmantā.

15. Na akusalā na akusalā dhammāti: āmantā.
Na dhammā na kusalā dhammāti: āmantā.

16. Na akusalā na akusalā dhammāti: āmantā.
Na dhammā na abyākatā dhammāti: [PTS Page 024] [\q 24/] āmantā.
17. Na abyākatā na abayākatā dhammāti: āmantā.
Na dhammā na kusalā dhammāti: āmantā.

18. Na abyākatā na abayākatā dhammāti: āmantā.
Na dhammā na akusalā dhammāti: āmantā.
(Paccanīkaṃ)

Padasodhanamūlacakkavāro.

19. Kusalā dhammāti: āmantā.
Dhammā kusalā dhammāti: kusalā dhammā dhammā ceva kusala
Dhammā ca. Avasesā dhammā na kusalā dhammā.

20. Akusalā dhammāti: āmantā.
Dhammā akusalā dhammāti: akusalā dhammā dhammā ceva akusalā
Dhammā ca. Avasesā dhammā na akusalā dhammā.

21. Abyākatā dhammāti: āmantā.
Dhammā abyākatā dhammāti: abyākatā dhammā dhammā ceva abyākatā dhammā ca.
Avasesā dhammā na abyākatā dhammā.

(Anulomaṃ)

22. Na kusalā na dhammāti: kusalaṃ ṭhapetvā avasesā dhammā na kusalā dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

Na dhammā na kusalā dhammāti: āmantā.

[BJT Page 678] [\x 678/]
23. Na akusalā na dhammāti: akusalaṃ ṭhapetvā avasesā dhammā na akusalā dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

Na dhammā na akusalā dhammāti: āmantā.
24. Na abyākatā na dhammāti: abyākataṃ ṭhapetvā avasesā dhammā na abyākatā dhammā. Abyākatañca dhamme ca ṭhapetvā avasesā na ceca abyākatā na ca dhammā.

Na dhammā na abyākatā dhammāti: āmantā. (Paccanīkaṃ)

Suddhadhammavāro.

25. Kusalā dhammāti: āmantā.
Dhammā akusalā dhammāti: akusalā dhammā dhammā ceva akusala
Dhammā ca. Avasesā dhammā na akusalā dhammā.

26. Kusalā dhammāti: āmantā dhammā abyākatā dhammāti: abyākatā dhammā dhammā ceva abyākatā dhammā ca.
Avasesā dhammā na abyākatā dhammā.

27. Akusalā dhammāti: āmantā.
Dhammā kusalā dhammāti: kusalā dhammā dhammā ceva kusala
Dhammā ca. Avasesā dhammā na kusalā dhammā.

28. Akusalā dhammāti: āmantā.
Dhammā abyākatā dhammāti: abyākatā dhammā dhammā ceva abyākatā dhammā ca.
Avasesā dhammā na abyākatā dhammā.

29. Abyākatā dhammāti: āmantā. Dhammā kusalā dhammāti: kusalā dhammā dhammā ceva kusala
Dhammā ca. Avasesā dhammā na kusalā dhammā.

30. Abyākatā dhammāti: āmantā.
Dhammā akusalā dhammāti: akusalā dhammā dhammā ceva akusala
Dhammā ca. Avasesā dhammā na akusalā dhammā. (Anulomaṃ)

31. Na kusalā na dhammāti: kusalaṃ ṭhapetvā avasesā dhammā na kusalā dhammā. Kusalañca dhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

Na dhammā na akusalā dhammāti: āmantā.

[BJT Page 680] [\x 680/]

32. Na kusalā na dhammāti: kusalaṃ ṭhapetvā avasesā dhammā na kusalā dhammā. Kusalañcadhamme ca ṭhapetvā avasesā na ceva kusalā na ca dhammā.

Na dhammā na abyākatā dhammāti: āmantā.

33. Na akusalā na dhammāti: akusalaṃ ṭhapetvā avasesā dhammā na akusalā dhammā. Akusalañca dhammeca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

Na dhammā na akusalā dhammāti: āmantā.

34. Na akusalā na dhammāti: akusalaṃ ṭhapetvā avasesā dhammā na akusalā dhammā. Akusalañca dhamme ca ṭhapetvā avasesā na ceva akusalā na ca dhammā.

Na dhammā na abyākatā dhammāti: āmantā.

35. Na abayākatā na dhammāti: abyākataṃ ṭhapetvā avasesā dhammā na abyākatā dhammā. Abayākatañca dhammeva ṭhapetvā avasesā na ceva abayākatā na ca dhammā.

Na dhammā na kusalā dhammāti: āmantā.

36. Na abyākatā na dhammāti: abyākataṃ ṭhapetvā avasesā dhammā na abayākatā dhammā. Abayākatañca dhamme ca ṭhapetvā avasesā na ceva abayākatā na ca dhammā.

Na dhammā na akusalā dhammāti: āmantā.

(Paccanīkaṃ)

Suddhadhammamūlacakkavāro.

Panṇatti - niddesavāro niṭṭhito. [PTS Page 025] [\q 25/]

[BJT Page 682] [\x 682/]

Uppādavāro.

1. Yassa kulā dhammā uppajjanti tassa akusalā dhammā uppajjantī'ti: no.

Yassa vā pana akusalā dhammā uppajjanti tassa kusalā dhammā uppajjantī'ti: no.

2. Yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjantī'ti: arūpe kusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti. No ca tesaṃ abyākatā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā uppajjanti. Abyākatā ca dhammā uppajjanti.

Yassa vā pana abyākatā dhammā uppajjanti tassa kusalā dhammā uppajjantī'ti: sabbesaṃ uppajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ abyākatā dhammā uppajjanti. No ca tesaṃ kusalā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjanti. Kusalā ca dhammā uppajjanti.

3. Yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjantī'ti: arūpe kusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā uppajjanti. No ca tesaṃ abyākatā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjanti. Abyākatā ca dhammā uppajjanti.

Yassa vā pana abyākatā dhammā uppajjanti tassa akusalā dhammā uppajjantī'ti: sabbesaṃ uppajjantānaṃ pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ abyākatā dhammā uppajjanti. No ca tesaṃ akusalā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjanti. Akusalā ca dhammā uppajjanti. (Anulomapuggala)

4. Yattha kusalā dhammā uppajjanti. Tattha akusalā dhammā uppajjantī'ti: āmantā.

Yattha vā pana akusalā dhammā uppajjanti tattha kusalā dhammā uppajjantī'ti: āmantā.

5. Yattha kusalā dhammā uppajjanti tattha abyākatā dhammā uppajjantī'ti: āmantā.

Yattha vā pana abyākatā dhammā uppajjanti ttha kusalā dhammā uppajjantī'ti: [PTS Page 026] [\q 26/] asaññasattetattha abyākatā dhammā uppajjanti. No ca tattha kusalā dhammā uppajjanti. Catuvokāre, pañcavokāre tattha abyākatā ca dhammā uppajjanti. Kusalāca dhammā uppajjanti.

[BJT Page 684] [\x 684/]

6. Yattha akusalā dhammā uppajjanti tattha abyākatā dhammā uppajjantī'ti: āmantā.

Yattha vā pana abyākatā dhammā uppajjanti ttha akusalā dhammā uppajjantī'ti: asaññasatte tattha abyākatā dhammā uppajjanti. No ca tattha akusalā dhammā uppajjanti. Catuvokāre, pañcavokāre tattha abyākatā ca dhammā uppajjanti. Akusalā ca dhammā uppajjanti. (Anulomaokāsa)

7. Yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjantī'ti: no.

Yassa vā pana yattha akusalā dhammā uppajjanti tassa tattha kusalā dhammā uppajjantī'ti: no.

8. Yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjantī'ti: arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha abyākatā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti, abyākatā ca dhammā uppajjanti.

Yassa vā pana yattha abayākatā dhammā uppajjanti tassa tattha kusalā dhammā uppajjantī'ti: sabbesaṃ upapajjantānaṃ, pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha abyākatā dhammā uppajjanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjanti, kusalā ca dhammā uppajjanti.

9. Yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjantī'ti: arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjanti, no ca tesaṃ tattha abyākatā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppajadakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjanti, abyākatā ca dhammā uppajjanti.

Yassa vā pana yattha abyākatā dhammā uppajjanti tassa tattha akusalā dhammā uppajjantī'ti: sabbesaṃ upapajjantānaṃ, pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha abyākatā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Pañcavokāre akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjanti, akusalā ca dhammā uppajjanti. (Anulomapuggalokāsa)

[BJT Page 686] [\x 686/]

10. Yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjantī'ti: akusalānaṃuppādakkhaṇe tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayutta akusalavippayutta cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ kusalā ca dhammā nauppajjanti, akusalā ca dhammā na uppajjanti.

Yassa vā pana akusalā dhammā na uppajjanti tassa kusalā dhammā na uppajjantī'ti: kusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā na uppajjanti. No ca tesaṃ kusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe, akusalavippayutta kusalavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ akusalā ca dhammā na uppajjanti. Kusalā ca dhammā na uppajjanti.

11. Yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjantī'ti: sabbesaṃ upapajjantānaṃ, pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ kusalā dhammā na uppajjanti. No ca tesaṃ abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe akusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti, abyākatā ca dhammā na uppajjanti.

Yassa vā pana abyākatā dhammā na uppajjanti tassa kusalā dhammā na uppajjantī'ti: arūpe kusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na uppajjanti, no ca tesaṃkusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā na uppajjanti, kusalā ca dhammā na [PTS Page 027] [\q 27/]
Uppajjanti.

12. Yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjantī'ti: sabbesaṃ upapajjantānaṃ, pavatte akusala vippayuttacittassa uppādakkhaṇe tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abayākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti, abyākatā ca dhammā na uppajjanti.

Yassa vā pana abayākatā dhammā na uppajjanti tassa akusalā dhammā na uppajjantī'ti: arūpe akusalānaṃ uppādakkhaṇe tesa abyākatā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā na uppajjanti. Akusalā ca dhammā na uppajjanti. (Paccanīkapuggala)

[BJT Page 688] [\x 688/]

13. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjantī'ti: āmantā.

Yattha vā pana akusalā dhammā na uppajjanti tattha kusalā dhammā na uppajjantī'ti: āmantā.
14. Yattha kusalā dhammā na uppajjanti tattha abyākatā dhammā na uppajjantī'ti: uppajjantī.

Yattha vā pana abayākatā dhammā na uppajjantī tattha kusalā dhammā na uppajjantī'ti: natthi.

15. Yattha akusalā dhammā na uppajjantī tattha abayākatā dhammā na uppajjantī'ti: uppajjanti.

Yattha vā pana abayākatā dhammā na uppajjanti tattha akusalā dhammā na uppajjantī'ti: natthi. (Paccanīkaokāsa)

16. Yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjantī'ti: akusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayutta akusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti, akusalā ca dhammā na uppajjanti.

Yassa vā pana yattha akusalā dhammā na uppajjanti tassa tattha kusalā dhammā na uppajjantī'ti: kusalānaṃ uppādakkhaṇe, tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ cittassa bhaṅgakkhaṇe, akusalavippayutta kusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti, kusalā ca dhammā na uppajjanti.

17. Yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjantī'ti: sabbesaṃ upapajjantānaṃ, pavatte kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti, abyākatā ca dhammā na uppajjanti.

Yassa vā pana yattha abyākatā dhammā na uppajjanti tassa tattha kusalā dhammā na uppajjantī'ti: arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā na uppajjanti, kusalā ca dhammā na uppajjanti.

[BJT Page 690] [\x 690/]

18. Yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjantī'ti: sabbesaṃ upapajjantānaṃ, pavatte akusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na uppajjanti. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti, abyākatā ca dhammā na uppajjanti.

Yassa vā pana yattha abayākatā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajntiti: arūpe akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajnti. Sabbosaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, arūpe kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā na uppajjanti. Akusalā ca dhammā na [PTS Page 028] [\q 28/]
Uppajjanti. (Paccanīkapuggalokāsa)

19. Yassa kusalā dhammā uppajjittha tassa akusalā dhammā uppajjitthāti: āmantā.

Yassa vā pana akusalā dhammā uppajjittha tassa kusalā dhammā uppajjitthāti: āmantā.

20. Yassa kusalā dhammā uppajjittha tassa abyākatā dhammā uppajjitthāti: āmantā.

Yassa vā pana abyākatā dhammā uppajjittha tassa kusalā dhammā uppajjitthāti: āmantā.

21. Yassa akusalā dhammā uppajjittha tassa abyākatā dhammā uppajjitthāti: āmantā.

Yassa vā pana abayākatā dhammā uppajjittha tassa akusalā dhammā uppajjitthāti: āmantā. (Anulomapuggala)

22. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā uppajjitthāti: āmantā.

Yattha vā pana akusalā dhammā uppajjittha tattha kusalā dhammā uppajjitthāti: āmantā.

23. Yattha kusalā dhammā uppajjittha tattha abayākatā dhammā uppajjitthāti: āmantā.

Yattha vā pana abyākatā dhammā uppajjittha tattha kusalā dhammā uppajjitthāti: asaññasatte tattha abyākatā dhammā uppajjittha, no ca tattha kusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abayākatā ca dhammā uppajjittha, kusalā ca dhammā uppajjittha.

[BJT Page 692] [\x 692/]

24. Yattha akusalā dhammā uppajjittha tattha abayākatā dhammā uppajjitthāti: āmantā.

Yattha vā pana abyākatā dhammā uppajjittha tattha akusalā dhammā uppajjitthāti: asaññasatte tattha abayākatā dhammā uppajjittha, no ca tattha akusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjittha, akusalā ca dhammā uppajjittha. (Anulomaokāsa)

25. Yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā uppajjitthāti: āmantā.

Yassa vā pana yattha akusalā dhammā uppajjittha tassa tattha kusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā upapajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha, kusalā ca dhammā uppajjittha.

26. Yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjitthāti: āmantā.

Yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha kusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā upapajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyāka ca dhammā uppajjittha, kusalā ca dhammā uppajjittha.

27. Yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjitthāti: āmantā.

Yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha akusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā upapajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjittha, akusalā ca dhammā uppajjittha. (Anulomapuggalokāsa)

28. Yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na uppajjitthāti: natthi.

Yassa vā pana akusalā dhammā na uppajjittha tassa kusalā dhammā na uppajjitthāti: natthi.

29. Yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjitthāti: natthi.

Yassa vā na abyākatā dhammā na uppajjittha tassa kusalā dhammā na uppajjitthāti: natthi.

[BJT Page 694] [\x 694/]

30. Yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjitthāti: natthi.

Yassa vā pana abyākatā dhammā na uppajjittha tassa akusalā dhammā na uppajjitthāti: natthi. (Paccanīkapuggala)

31. Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na uppajjitthāti: āmantā.

Yassa vā pana akusalā dhammā na uppajjittha tattha kusalā dhammā na uppajjitthāti: āmantā.

32. Yattha kusalā dhammā na uppajjittha tattha abayākatā dhammā na uppajjitthāti: [PTS Page 029] [\q 29/] uppajjittha.

Yattha vā pana abayākatā dhammā na uppajjittha tattha kusalā dhammā na uppajjitthāti: natthi.

33. Yattha akusalā dhammā na uppajjittha tattha abyākatā dhammā na uppajjitthāti: uppajjittha.

Yattha vā pana abayākatā dhammā na uppajjittha tattha akusalā dhammā na uppajjitthāti: natthi. (Paccanīkaokāsa)

34. Yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjitthāti: suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjittha. Suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha, akusalāca dhammā na uppajjittha.

Yassa vā pana yattha akusalā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjitthāti: āmantā.

35. Yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha, abyākatā ca dhammā na uppajjittha.

Yassa vā pana yathe abyākatā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjitthāti: āmantā.

36. Yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjittha, abyākatā ca dhammā na uppajjittha.

Yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjitthāti: āmantā. (Paccanīkapuggalokāsa)

Atītavāro.

[BJT Page 696] [\x 696/]

37. Yassa kusalā dhammā uppajjissanti tassa akusalā dhammā uppajjissantī'ti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjissanti, akusalā ca dhammā uppajjissanti.

Yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjissantī'ti: āmantā.

38. Yassa kusalā dhammā uppajjissanti tassa abyākatā dhammā uppajjissantī'ti: āmantā.

Yassa vā pana abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ tesaṃ abyākatā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abayākatā ca dhammā uppajjissanti. Kusalā ca dhammā uppajjissanti.

39. Yassa akusalā dhammā uppajjissanti tassa abayākatā dhammā uppajjissantī'ti: āmantā.

Yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjissantī'ti: [PTS Page 030] [\q 30/] aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃabayākatā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abayākatā ca dhammā uppajjissanti, akusalā ca dhammā uppajjissanti. (Anulomapuggala)

40. Yattha kusalā dhammā uppajjissanti tattha akusalā dhammā uppajjissantī'ti: āmantā.

Yattha vā pana akusalā dhammā uppajjissanti tattha akusalā dhammā uppajjissantī'ti: āmantā.

Yattha vā na akusalā dhammā uppajjissanti tattha kusalā dhammā uppajjissantī'ti: āmantā.

41. Yattha kusalā dhammā uppajjissanti tattha abayākatā dhammā uppajjissantī'ti: āmantā.

Yattha vā pana abyākatā dhammā uppajjissanti tattha kusalā dhammā uppajjissantī'ti: asaññasatte tattha abayākatā dhammā uppajjissanti, no ca tattha kusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjissanti, kusalā ca dhammā uppajjissanti.

42. Yattha akusalā dhammā uppajjissanti tattha abayākatā dhammā uppajjissantiti: āmantā.

Yattha vā pana abayākatā dhammā upajjissanti tattha akusalā dhammā uppajjissantī'ti: asaññasatte tattha abayākatā dhammā uppajjissanti, no ca tattha akusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā uppajjissanti, akusalā ca dhammā uppajjissanti. (Anulomaokāsa)

[BJT Page 698] [\x 698/]

43. Yassa yattha kusalā dhammā uppajjissanti tassa akusalā dhammā uppajjissantī'ti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjissanti, akusalā ca dhammā uppajjissanti.

Yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjissantī'ti: āmantā. Āmantā.

44. Yassa yattha kusalā dhammā uppajjissanti tassa tattha abyākatā dhammā uppajjissantī'ti: āmantā.

Yassa vā pana yattha abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ abyākatā ca dhammā uppajjissanti. Kusalā ca dhammā uppajjissanti.

45. Yassa yattha akusalā dhammā uppajjissanti tassa tattha abyākatā dhammā uppajjissantī'ti: āmantā.

Yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha abayākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ pañcavokārānaṃ tesaṃ tattha abayākatā ca dhammā uppajjissanti, akusalā ca dhammā uppajjissanti. (Anulomapuggalokāsa)

46. Yassa kusalā dhammā na uppajjissanti tassa akusalā dhammā na uppajjissantī'ti: āmantā.

Yassa vā pana akusalā dhammā na uppajjissanti tassa akusalā dhammā na uppajjissantī'ti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ arahantānaṃ tesaṃ akusalā ca dhammā na uppajjissanti, kusalā ca dhammā na uppajjissanti.

47. Yassa kusalā dhammā na [PTS Page 031] [\q 31/] uppajjissanti tassa abyākatā dhammā na uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ tesaṃ kusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ kusalā ca dhammā na uppajjissanti, abyākatā ca dhammā na uppajjissanti.

Yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjissantī'ti: āmantā.

[BJT Page 700] [\x 700/]

48. Yassa akusalā dhammā na uppajjissanti tassa abyākatā dhammā na uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Paccimacittasamaṅgīnaṃ tesaṃ akusalā ca dhammā na uppajjissanti, abyākatā ca dhammā na uppajjissanti.

Yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjissantī'ti: āmantā. (Paccanīkapuggala)

49. Yattha kusalā dhammā na uppajjissanti tattha akusalā dhammā na uppajjissantī'ti: āmantā.

Yattha vā pana akusalā dhammā na uppajjissanti tattha kusalā dhammā na uppajjissantī'ti: āmantā.

50. Yattha kusalā dhammā na uppajjissanti tattha abayākatā dhammā na uppajjissantī'ti: uppajjissanti.

Yattha vā pana abayākatā dhammā na uppajjissanti tattha kusalā dhammā na uppajjissantī'ti: natthi.

51. Yattha akusalā dhammā na uppajjissanti tattha abyākatā dhammā na uppajjissantī'ti: uppajjissanti.

Yattha vā pana abyākatā dhammā na uppajjissanti tattha akusalā dhammā na uppajjissantī'ti: natthi. (Paccanīkaokāsa)

52. Yassa yattha kusalā dhammā na uppajjjissanti tassa tattha akusalā dhammā na uppajjissantī'ti: āmantā.

Yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjissantī'ti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ, arahantānaṃ, asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti, kusalā ca dhammā na uppajjissanti.

53. Yassa yattha kusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantā naṃ, asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā ca dhammā na uppajjissanti, abayākatā ca dhammā na uppajjissanti.

Yassa vā pana yattha abayākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjissantī'ti: āmantā.

[BJT Page 702] [\x 702/]

54. Yassa yattha akusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantā naṃ, asaññasattānaṃ yassa cittassa anantarāaggamggaṃ paṭilabhissanti, asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti, abayākatā ca dhammā na uppajjissanti.

Yassa vā pana yattha abayākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjissantī'ti: [PTS Page 032] [\q 32/]
Āmantā. (Paccanīka suggalokāsa)

Anāgatavāro.

55. Yassa kusalā dhammā uppajjanti tassa akusalā dhammā uppajjitthāti: āmantā.

Yassa vā pana akusalā dhammā uppajjittha tassa kusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppajadakkhaṇe tesaṃ akusalā ca dhammā uppajjittha, kusalāca dhammā uppajjanti.

56. Yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjitthāti: āmantā.

Yassa vā pana abayākatā dhammā uppajjita tassa kusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā uppajjita, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abayākatā ca dhammā uppajjittha, kusalā ca dhammā uppajjanti.

57. Yassa kusalā dhammā uppajjanti tassa abyākatā dhammā appajjitthāti āmantā.

Yassa vā pana abyākatā dhammā uppajjittha tassa akusalā dhammā uppajjantī'ti: sabbesaṃcittassa bhaṅgakkhaṇe, akusalavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā uppajjittha, no ca tesaṃ akusalā dhammā appajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjittha, akusalā ca dhammā uppajjanti. (Anulomapuggala)

58-60. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjitthāti. -Pe-(anulomaokāsa)

[BJT Page 704] [\x 704/]

61. Yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjitthāti: āmantā.

Yassa vā pana yattha akusalā dhammā uppajjittha tassa tattha kusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjittha, kusalā ca dhammā uppajjanti.

62. Yassa yattha kusalā dhammā uppajjanti tassa tattha abayākatā dhammā uppajjitthāti: āmantā.

Yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha kusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjittha, kusalā ca dhammā uppajjanti.

63. Yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjitthāti: āmantā.

Yassa vā pana yattha abyākatā dhammā uppajjittha tassa tattha akusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, akusalavippamuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjittha, akusalā ca dhammā uppajjanti. (Anulomapuggalokāsa)

64. Yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjitthāti: uppajjittha.

Yassa vā pana akusalā dhammā na uppajjittha tassa kusalā dhammā na uppajjantī'ti: natthi.

65. Yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjitthāti: uppajjittha.

Yassa vā pana abyākatā dhammā na uppajjittha tassa kusalā dhammā na uppajjantī'ti: natthi.

66. Yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjitthāti: uppajjittha.

Yassa vā pana abyākatā dhammā na uppajjittha tassa akusalā dhammā uppajjantī'ti: natthi. (Paccanīkapuggala)

67-69. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na uppajjitthāti. -Pe- (paccanīkaokāsa)

[BJT Page 706] [\x 706/]

70. Yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na uppajjitthāti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe tesaṃ [PTS Page 033] [\q 33/] tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha akusalā dhammā na uppajjittha. Suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti, akusalā ca dhammā na uppajjittha.

Yassa vā pana yattha akusalā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjantī'ti: āmantā.

71. Yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjitthāti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti. No ca tesaṃ tattha abyākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti. Abyākatā ca dhammā na uppajjittha.

Yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha kusalā dhammā na uppajjantī'ti: āmantā.

72. Yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na uppajjitthāti: sabbesaṃ cittassa bhaṅgakkhaṇe, akusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti. No ca tesaṃ tattha abayākatā dhammā na uppajjittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti, abyākatā ca dhammāna uppajjittha.

Yassa vā pana yattha abyākatā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjantī'ti: āmantā. (Paccanīkapuggalokāsa)

Paccuppannātītavāro.

73. Yassa kusalā dhammā uppajjanti tassa akusalā dhammā uppajjissantī'ti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā uppajjanti. Akusalā ca dhammā uppajjissanti.

Yassa vā pana akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, nīrodhasamāpannānaṃ, asaññasattānaṃ tesaṃ akusalā dhammā uppajjissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā uppajjissanti, kusalā ca dhammā uppajjanti.

[BJT Page 708] [\x 708/]

74. Yassa kusalā dhammā uppajjanti tassa abyākatā dhammā uppajjissantī'ti āmantā.

Yassa vā pana abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjantī'ti: sabbasaṃcittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppajadakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā uppajjissanti. No ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjissanti, kusalā ca dhammā uppajjanti.

75. Yassa akusalā dhammā uppajjanti tassa abyākatā dhammā uppajjissantī'ti āmantā.

Yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjantī'ti: sabbasaṃ cittassa bhaṅgakkhaṇe, akusala vippayuttacittassa uppajadakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā uppajjissanti. No ca tesaṃ akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā uppajjissanti, akusalā ca dhammā uppajjanti.

76-78. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā uppajjissantī'ti: -pe(anulomaokāsa)
[PTS Page 034] [\q 34/]
79. Yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā uppajjissantī'ti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tassa cittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti, akusalā ca dhammā uppajjissanti.

Yassa vā pana yattha akusalā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjantī'ti: sabbasaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppajadakkhaṇe, tesaṃ tattha akusalā dhammā uppajjissanti. No ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā uppajjanti, kusalā ca dhammā uppajjanti.

80. Yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjissantī'ti āmantā.

Yassa vā pana yattha abyākatā dhammā uppajjissanti tassa tattha kusalā dhammā uppajjantī'ti: sabbasaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppajadakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti. No ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā uppajjissanti, kusalā ca dhammā uppajjanti.

[BJT Page 710] [\x 710/]

81. Yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā uppajjissantī'ti: āmantā.

Yassa vā pana yattha abyākatā dhammā uppajjissantī tassa tattha akusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, akusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abayākatā ca dhammā uppajjissanti. Akusalā ca dhammā uppajjanti. (Anulomapuggalokāsa)

82. Yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na uppajjissantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na uppajjissanti. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti, akusalā dhammā na uppajjissanti

Yassa vā pana akusalā dhammā na uppajjissanti tassa kusalā dhammā na uppajjantī'ti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā dhammā na uppajjissanti, no ca tesaṃ kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, [PTS Page 035] [\q 35/] yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjissanti, kusalāca dhammā na uppajjanti.

83. Yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjissantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ kusalā ca dhammā na uppajjanti, abyākatā ca dhammā na uppajjissanti.

Yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjantī'ti: āmantā.

84. Yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na uppajjissantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, akusalavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ akusalā ca dhammā na uppajjanti, abyākatā ca dhammā na uppajjissanti sa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti, akusalā chadhammā na uppajjissanti

Yassa vā pana abyākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjantī'ti: āmantā. (Paccanīkapuggala)

[BJT Page 712] [\x 712/]

85-87. Yattha kusalā dhammā na uppajjantī, tattha akusalā dhammā na uppajjissantī'ti: -pe- (paccanīkaokāsa)

88. Yassa yattha kusalā dhammā na uppajjantī, tassa tattha akusalā dhammā na uppajjissantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajjantī, no ca tesaṃ tattha akusalā dhammā na uppajjissanti. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti, akusalā ca dhammā na uppajjissanti.

Yassa vā na yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjantī'ti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, yassa cittassaanantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti, kusalā ca dhammā na uppajjanti.

89. Yassa yattha kusalā dhammā na uppajjantī, tassa tattha abyākatā dhammā na uppajjissantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjantī, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti, abyākatā ca dhammā na uppajjissanti.

Yassa vā pana yattha abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjantī'ti: āmantā.

90. Yassa yattha akusalā dhammā na uppajjantī, tassa tattha abyākatā dhammā na uppajjissantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjantī, no ca tesaṃ tattha abyākatā dhammā na uppajjissanti. Pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti, abyākatā ca dhammā na uppajjissanti.

Yassa vā na yattha abyākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjantī'ti: āmantā. [PTS Page 036] [\q 36/] (paccanīkapuggalokāsa)

Paccuppannānāgatavāro.

[BJT Page 714] [\x 714/]

91. Yassa kusalā dhammā uppajjantī, tassa akusalā dhammā uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha, akusalā ca dhammā uppajjissanti.

Yassa vā na akusalā dhammā uppajjissanti tassa kusalā dhammā uppajjitthāti: āmantā.

92. Yassa kusalā dhammā uppajjantī, tassa abyākatā dhammā uppajjissantī'ti: pacchimacitasamaṅgīnaṃ, tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā uppajjissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha, abyākatā ca dhammā uppajjissanti.

Yassa vā pana abyākatā dhammā uppajjissanti tassa kusalā dhammā uppajjitthāti: āmantā.

93. Yassa kusalā dhammā uppajjantī, tassa abyākatā dhammā uppajjissantī'ti: pacchimacitasamaṅgīnaṃ, tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā uppajjissanti. Itaresaṃ tesaṃ akusalā ca dhammā uppajjittha, abyākatā ca dhammā uppajjissanti.

Yassa vā pana abyākatā dhammā uppajjissanti tassa akusalā dhammā uppajjitthāti: āmantā. (Anulomapuggala)

94-96. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā uppajjissantī'ti: -pe(anulomaokāsa)

97 Yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha, akusalā ca dhammā uppajjissanti.

Yassa vā pana yattha akusalā dhammā uppjjissanti tassa tattha kusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā uppajjissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itareghaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjissanti, kusalā ca dhammā uppajjittha.

98. Yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjissantī'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha, abayākatā ca dhammā uppajjissanti.

[BJT Page 716] [\x 716/]

Yassa vā pana yattha abyākatā dhammā uppjjissanti tassa tattha kusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha kusalā [PTS Page 037] [\q 37/] dhammā uppajjittha. Itareghaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā uppajjissanti, kusalā ca dhammā uppajjittha.

99. Yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā uppajjissantī'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha, abayākatā ca dhammā uppajjissanti.

Yassa vā pana yattha abayākatā dhammā uppajjissanti tassa tattha akusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha abyākatā dhammā uppajjissanti, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abayākatā ca dhammā uppajjissanti, akusalā ca dhammā uppajjittha. (Anuloma puggalokāsa)

100. Yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na uppajjissantī'ti: natthi.

Yassa vā pana akusalā dhammā na uppajjissanti tassa kusalā dhammā na uppajjitthāti: uppajjittha.

101. Yassa kusalā dhammā na uppajjittha tassa abayākatā dhammā na uppajjissantī'ti: natthi.

Yassa vā pana abyākatā dhammā na uppajjissanti tassa kusalā dhammā na uppajjitthāti: uppajjittha.

102. Yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na uppajjissantī'ti: natthi.

Yassa vā pana abayākatā dhammā na uppajjissanti tassa akusalā dhammā na uppajjitthāti: uppajjittha. (Paccanīkapuggala)

103-105. Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na uppajjissantī'ti: -pe- (paccanīkaokāsa)

106. Yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na uppajjissantī'ti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na uppajjissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha. Akusalā ca dhammā na uppajjissanti.

[BJT Page 718] [\x 718/]

Yassa vā pana yattha akusalā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjitthāti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha kusalā dhammā na uppajjittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na uppajjissanti, kusalā ca dhammā na uppajjittha.

107. Yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjissantī'ti: uppajjissanti.

Yassa vā pana abyākatā dhammā na uppajjissanti tassa tattha kusalā dhammā na uppajjitthāti: uppajjittha.

108. Yassa yattha akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na uppajjissantī'ti: uppajjissanti.

Yassa vā pana yattha abayākatā dhammā na uppajjissanti tassa tattha akusalā dhammā na uppajjitthāti: uppajjittha. (Paccanīkapuggalokāsa)

Uppādavāro niṭṭhito.

[BJT Page 720] [\x 720/]

Nirodhavāro.

1. Yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhantīti: no.

Yassa vā pana akusalā dhammā nirujjhanti tassa kusalā dhammā nirujjhantīti: no.

2. Yassa kusalā dhammānirujjhanti tassa abyākatā dhammā nirujjhantīti: arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhanti, no ca tesaṃ abyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā nirujjhanti, abyākatā ca dhammā nirujjhanti.

Yassa vā pana abayākatā dhammā nirujjhanti tassa kusalā dhammā nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte kusalavippayuttacittassa bhaṅgakkhaṇe [PTS Page 038] [\q 38/] tesaṃ abyākatā dhammā nirujjhanti, no ca tesaṃ kusalā dhammā nirujjhanti, pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhanti, kusalā ca dhammā nirujjhanti.

3. Yassa akusalā dhammā nirujjhanti tassa abayākatā dhammā nirujjhantīti: arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā dhammā nirujjhanti, no ca tesaṃ abyākatā dhammā nirujjdhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjdhanti, abyākatā ca dhammā nirujjhanti.

Yassa vā pana abyākatā dhammā nirujjhanti tassa akusalā dhammā nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ abyākatā dhammā nirujjhanti, no ca tesaṃ akusalā dhammā nirujkaṃdhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhanti, akusalā ca dhammā nirujjhanti. (Anulomapuggala)

4. Yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhantīti: āmantā.

Yattha vā pana akusalā dhammā nirujjhanti tattha kusalā dhammā nirujjhantīti: āmanatā.

5. Yattha kusalā dhammā nirujjhanti tattha abyākatā dhammā nirujjhantīti: āmantā.

Yattha vā pana abyākatā dhammā nirujjhanti tattha kusalā dhammā nirujjhantīti: asaññasatte tattha abayākatā dhammā nirujjhanti, no ca tattha tusalā dhammā nirujjhanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhanti, kusalā ca dhammā nirujjhaṇti.

[BJT Page 722. [\x 722/] ]

6. Yattha akusalā dhammā nirujjhanti tattha abayākatā dhammā nirujjhantīti: āmantā.

Yattha vā pana abyākatā dhammā nirujjhanti tattha akusalā dhammā nirujjhantīti: asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha akusalā dhammā nirujjhanti. Catuvokāre pañcavokāre tattha bayākatā ca dhammā nirujjhanti, akusalā ca dhammā nirujjhanti. (Anulomaokāsa)

7. Yassa yattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhantīti: no.

Yassa vā pana yattha akusalā dhammā nirujjhanti tassa tattha kusalā dhammā nirujjhantīti: no.

8. Yassa yattha kusalā dhammā nirujjhantī tassa tattha abyākatā dhammā nirujjhantīti: arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhanti, no ca tesaṃ tattha abyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā va dhammā nirujjhanti, abyākatā ca dhammā nirujjhanti.

Yassa vā pana pattha abyākatā dhammā nirujjhanti tassa tattha kusalā dhammā nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā nirujjhanti, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Pañcavokāre kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhanti, kusalā ca dhammā nirujjhanti.

9. Yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhantīti: arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhanti, no ca tesaṃ tattha abayākatā dhammā nirujjhanti. Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhanti, abyākatā ca dhammā nirujjhanti.

Yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā nirujjhanti, no ca tesaṃ akusalā dhammā nirujjhanti. Pañca vokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abayākatā ca dhammā nirujjhanti, akusalā ca dhammā nirujjhanti. (Anulomapuggalokāsa)

[BJT Page 724] [\x 724/]

10. Yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhantīti: akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe, kusalavippayutta akusalavippayuttacittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ kusalā ca dhammā na nirujjhanti, akusalā ca dhammā na nirujjhanti.

Yassa akusalā dhammā na nirujjhanti tassa kusalā dhammā na nirujjhantīti: kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe, akusalavippayutta kusalavippayuttacittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ [PTS Page 039] [\q 39/] tesaṃ akusalā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.

11. Yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhantīti: sabbesaṃ cavantānaṃ pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā na nirujjhanti. No ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti, abayākatā ca dhammā na nirujjhanti.

Yassa vā pana abayākatā dhammā na nirujjhanti tassa kusalā dhammā na nirujjhantīti: arūpe kusalānaṃ bhaṃgakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe akusalānaṃ bhaṃgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti, kusalā ca dhammā na nirujjhanti.

12. Yassa akusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhanti, abayākatā ca dhammā na nirujjhanti.

[BJT Page 726] [\x 726/]

Yassa vā pana abyākatā dhammā na nirujjhanti tassa akusalā dhammā na nirujjhantīti: arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ abayākatā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti, akusalā ca dhammā na nirujjhanti. (Paccanīkapuggala)

13. Yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhantīti: āmantā.

Yattha vā pana akusalā dhammā na nirujjhanti tattha kusalā dhammā na nirujjhantīti: āmantā.

14. Yattha kusalā dhammā na nirujjhanti tattha abyākatā dhammā na nirujjhantīti: nirujjhanti.

Yattha vā pana abyākatā dhammā na nirujjhanti tattha kusalā dhammā na nirujjhantīti: natthi.

15. Yattha akusalā dhammā na nirujjhanti tattha abyākatā dhammā na nirujjhantīti: nirujjhanti.

Yattha vā pana abyākatā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhantīti: natthi. (Paccanīkaokāsa)

16. Yassa yattha kusalā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhantīti: akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti. No ca tesaṃ tattha akusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe, kusalavippayutta akusalavippayuttacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti, akusalā ca dhammā na nirujjhanti.

Yasasa vā pana yattha akusalā dhammā na nirujkddhanti tassa tattha kusalā dhammā na nirujjhantīti: kusalānaṃ baṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Sabbesaṃ cittassa uppādakkhaṇe, akusalāvippayutta kusalavippayuttacittassa bhaṃgakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhanti, kusalā ca dhammā na nirujjhanti.

[BJT Page 728] [\x 728/]

17. Yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhanti, abyākatā ca dhammā na nirujkddhanti.

Yassa vā pana yattha abyākatā dhammā na [PTS Page 040] [\q 40/] nirujjhanti tassa tattha kusalā dhammā na nirujjhantīti: arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti, kusalā ca dhammā na nirujjhanti.

18. Yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte akusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhmmā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti, sabbesaṃ upapajjantānaṃ, pavatte cittassa uppajadakkhaṇe, arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhanti, abyākatā ca dhammā na nirujjhanti.

Yassa vā pana ytha abyākatā dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhantīti: arūpe akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abayākatā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe, arūpe kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti, akusalā ca dhammā na nirujjhanti. (Paccanīkapuggalokāsa)

Paccuppannavāro.

19. Yassa kusalā dhammā nirujjhittha tassa akusalā dhammā nirujjhitthāti: āmantā.

Yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā nirujjhitthāti: āmantā.

20. Yassa kusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā nirujjhitthāti: āmantā.

[BJT Page 730] [\x 730/]

21. Yassa akusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhitthāti: āmanta.

Yassa vā pana abyākatā dhammā nirujdhittha tassa akusalā dhammā nirujjhitthāti: āmantā. (Anulomapuggala)

22. Yattha kusalā dhammā nirujjhittha tattha akusalā dhammā nirujjhitthāti: āmantā.

Yattha vā pana akusalā dhammā nirujjhittha tattha kusalā dhammā nirujjhitthāti: āmantā.

23. Yattha kusalā dhammā nirujjhittha tattha abyākatā dhammā nirujjhitthāti: āmantā.

Yattha vā pana abyākatā dhammā nirujjhittha tattha kusalā dhammā nirujjhitthāti: asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha kusalā dhammā nirujjhittha. Catuvokāro pañcavokāre tattha abyākatā ca dhammā nirujjhittha, kusalā ca dhammā nirujjhittha.

24. Yattha akusalā dhammā nirujjhittha tattha abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana abyākatā dhammā nirujjhittha tattha akusalā dhammā nirujjhitthāti: asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha akusalā dhammā nirujjhittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha, akusalā ca dhammā nirujjhittha. (Anulomaokāsa)

25. Yassa yattha kusalā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhitthāti: āmantā.

Yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhitthāti: suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha, kusalā ca dhammā nirujjhittha.

26. Yassa yattha kusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhitthāti: suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha, kusalā ca dhammā nirujjhittha.

[BJT Page 732] [\x 732/]

27. Yassa yattha akusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhitthāti: suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhittha, akusalā ca dhammā nirujjhittha. (Anulomapuggalokāsa)

28. Yassa kusalā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhitthāti: natthi.

Yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhitthāti: natthi.

29. Yassa kusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhitthāti: natthi.

Yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhitthāti: natthi.

30. Yassa akusalā dhammā na nirujjhittha tassa abyākatā dhammā na nirujjhitthāti: natthi.

Yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na nirujkddhitthāti: natthi. [PTS Page 041] [\q 41/] (paccanīkapuggala)

31. Yattha kusalā dhammā na nirujjhittha tattha akusalā dhammā na nirujjhitthāti: āmantā.

Yattha vā pana akusalā dhammā na nirujjhittha tattha kusalā dhammā na nirujjhitthāti: āmantā.

32. Yattha kusalā dhammā na nirujjhittha tattha abyākatā dhammā na nirujjhitthāti: nirujjhittha.

Yattha vā pana abyākatā dhammā na nirujjhittha tattha kusalā dhammā na nirujjhitthāti: natthi.

33. Yattha akusalā dhammā na nirujjhittha tattha abayākatā dhammā na nirujjhitthāti: nirujjhittha.

Yattha vā pana abyākatā dhammā na nirujjhittha tattha akusalā dhammā nirujjhitthāti: natthi. (Paccanīkaokāsa)

[BJT Page 734] [\x 734/]

34. Yassa yattha kusalā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhitthāti: suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha, akusalā ca dhammā na nirujjhittha.

Yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhitthāti: āmantā.

35. Yassa yattha kusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhitthāti: sudadhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha, abyākatā ca dhammā na nirujjhittha.

Yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhitthāti: āmantā.

36. Yassa yattha akusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhitthāti: suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhittha, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhittha, abyākatā ca dhammā na nirujjhittha.

Yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhitthāti: āmantā. (Paccanīkapuggalokāsa)

Atītavāro.

37. Yassa kusalā dhammā nirujjhissanti tassa akusalā dhmā nirujjhissantīti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusala ca dhammā nirujjhissanti, akusalā ca dhammā nirujjhissanti.

Yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhissantīti: āmantā.

[BJT Page 736] [\x 736/]

38. Yassa kusalā dhammā nirujjhissanti tassa abyākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhissantīti: aggamaggassa bhaṅgakkhaṇe, arahantānaṃ tesaṃ abyākatā dhammā nirujjhissanti no ca tesaṃ kusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhissanti.

39. Yassa akusalā dhammā nirujjhissanti tassa abyākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, [PTS Page 042] [\q 42/] yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti. (Anulomapuggala)

40-42. Yattha kusalā dhammā nirujjhissanti tattha akusalā dhammā nirujjhissantīti: -pe- (anulomaokāsa)

43. Yassa yattha kusalā dhammā nirujjhissanti tassa tata akusalā dhammā nirujjhissantīti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tatthakusalā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhissanti. Akusalā ca dhammā nirujjhissanti.

Yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhissantīti: āmantā.

44. Yassa yattha kusalā dhammā nirujjhissanti tassa tattha abyākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhissantīti: aggamaggassa bhaṅgakkaṇe, arahantānaṃ, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhissanti, itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti, kusalā ca dhammā nirujjhissanti.

45. Yassa yattha akusalā dhammā nirujkdissanti tassa tattha abyākatā dhammā nirujjhissantīti: āmantā.

[BJT Page 738] [\x 738/]

Yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti, akusalā ca dhammā nirujjhissanti. (Anulomapuggalokāsa)

46. Yassa kusalā dhammā na nirujjhissanti tassa akusalā dhammā na nirujkdissantīti: āmantā.

Yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhissantīti: aggamaṅgassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ tesaṃ akusalā ca dhammā na nirujjhissanti, kusalā ca dhammā na nirujjhissanti.

47. Yassa kusalā dhammā na nirujjhissanti tassa abyākatā dhammā na nirujjhissantīti: aggamaggassa bhaṅgakkhaṇe, arahantānaṃ tesaṃ kusalā dhammā na nirujjhissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca [PTS Page 043] [\q 43/] dhammā na nirujjhissanti. Abyākatā ca dhammā na nirujjhissanti.

Yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhissantīti: āmantā.

48. Yassa akusalā dhammā na nirujjhissanti tassa abyākatā dhammā na nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti, abyākatā ca dhammā na nirujjhissanti.

Yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhissatintī: āmantā. ( Paccanīkapuggala)

49-51. Yattha kusalā dhammā na nirujjhissanti tattha akusalā dhammā na nirujjhissantīti: -pe- ( paccanīkaokāsa)

52. Yassa yattha kusalā dhammā na nirujjhissantī tassa tattha akusalā dhammā na nirujjhissantīti: āmantā.

[BJT Page 740] [\x 740/]
Yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhissantīti: aggamaṅgassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhissanti. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti, kusalā ca dhammā na nirujjhissanti.

53. Yassa yattha kusalā dhammā na nirujjhissanti tassa tattha abyākatā dhammā na nirujjhissantīti: aggamaggassa bhaṅgakkhaṇe, arahantānaṃ asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhissanti. Abyākatā ca dhammā na nirujjhissanti.

Yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhissantīti: āmantā.

54. Yassa yattha akusalā dhammā na nirujjhissanti tassa tattha abyākatā dhammā na nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na nirujjhissanti, abyākatā ca dhammā na nirujjhissanti.

Yassa vā na yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhissantiti: āmantā. (Paccanīkapuggalokāsa)

Anāgatavāro.

55. Yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujjhitthāti: āmantā.

Yassa vā pana yattha akusalā dhammā nirujjhittha tassa kusalā dhammā na nirujjhissantīti sabbesaṃ cittassa uppādakkhaṇe kusalavippayuttacittassa bhaṅgakkhaṇe, [PTS Page 044] [\q 44/] nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā nirujjhanti, kusalānaṃ bhaṅgakkhaṇe, tesaṃ akusalā ca dhammā nirujjhittha, kusalā ca dhammā nirujjhanti.

[BJT Page 742] [\x 742/]

56. Yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā nirujjhantīti: sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe, nirodhasāmāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ abayākatā ca dhammā nirujjhittha, kusalā ca dhammā nirujjhanti.

57. Yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā nirujjhantīti: sabbesaṃ cittassa uppādakkhaṇe, akusalavippayuttacittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhita, no ca tesaṃ akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhattha, akusalā ca dhammā nirujjhanti. (Anulomapuggala)

58-60. Yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhitthati: -pe(anulomaokāsa)

61. Yassa yattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujjhitthāti: āmantā.

Yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhantīti: sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhittha, kusalā ca dhammā nirujjhanti.

62. Yassa yattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjdhitthāti: āmantā.

Yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā nirujjhantīti: sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe, asaññasattānaṃ, tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abayākatā ca dhammā nirujjhittha, kusalā ca dhammā nirujjhanti.

63. Yassa yattha akusalā dhammā nirujjhanti tassa tattha abayākatā dhammā nirujjhitthāti: āmantā.

[BJT Page 744] [\x 744/]

Yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhantīti: sabbesaṃ cittassa uppādakkhaṇe, akusalavippayuttacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha, akusalā ca dhammā nirujjhanti. ( Anulomapuggalokāsa)

64. Yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā nirujjhitthāti: nirujjhittha.

Yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na nirujjhantīti: natthi.

65. Yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhitthāti: nirujjhittha.

Yassa vā pana abyākatā dhammāna nirujjhittha tassa kusalā dhammā na nirujjhantīti: natthi.

66. Yassa akusalā dhammā na nirujjhanti tassa abayākatā dhammā na nirujjhitthāti: nirujjhittha.

Yassa vā pana abayākatā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhantīti: natthi. ( Paccanikapuggala)

67-69. Yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhitthāti: -pe- (paccanīkaokāsa)

70. Yassa yattha kusala: dhammā na nirujjhanti tassa tattha akusalā dhammā na nirujjhitthāti: sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. [PTS Page 045] [\q 45/] suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti, akusalā ca dhammā na nirujjhittha.

Yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na nirujjhantīti: āmantā.

71. Yassa yattha kusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhitthāti: sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti, abyākatā ca dhammā na nirujjhittha.

Yassa vā pana yattha abyākatā dhammā na nirujjhittha, tassa tattha kusalā dhammā na nirujjhantīti: āmantā.

[BJT Page 746] [\x 746/]

72. Yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhitthāti: sabbesaṃ cittassa uppādakkhaṇe, akusalavippayuttacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha. Suddhāvāsaṃ uppajjantānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti, abyākatā ca dhammā na nirujjhittha.

Yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhantīti: āmantā. ( Paccanīkapuggalokāsa)

Paccuppannātītavāro.

73. Yassa kusalā dhammā nirujjhanti tassa akusalā dhammā nirujkdissantīti: aggamaggassa bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhisnti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujjhanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā nirujjhanti, akusalā ca dhammā nirujjhissanti.

Yassa vā pana akusalā: dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhantīti: sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ akusalā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhissanti, kusalā ca dhammā na nirujjhittha.

74. Yassa kusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhissantīti: āmantā.
Yassa vā pana abayākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhantīti: sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti, kusalā ca dhammā nirujjhanti.

75. Yassa akusalā dhammā nirujjhanti tassa abyākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjhantīti: sabbesaṃ cittassa uppādakkhaṇe, akusalavippayuttacittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti no ca tesaṃ akusalā dhammā nirujjhanti, akusalānaṃ bhaṅgakkaṇe tesaṃ abyākatā ca dhammā nirujjhissanti, akusalā ca dhammā nirujjhanti. (Anulomapuggala)

[BJT Page 748] [\x 748/]

76-78. Yattha kusalā dhammā nirujjhanti tattha akusalā dhammā nirujjhissantīti: -pe(anulomaokāsa)

79. Yassa yattha kusalā dhammā nirujjhanti tassa tattha akusalā dhammā nirujkdissantīti: aggamaggassa bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissnti tassa cittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhanti, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā nirujjhanti, akusalā ca dhammā nirujjhissanti.

Yassa vā pana yattha [PTS Page 046] [\q 46/] akusalā dhammā nirājjhissanti tassa tattha kusalā dhammā nirujjhantīti, sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe, tesaṃ tattha akusalā dhammā nirujjhissanti no ca tesaṃ tattha kusalā dhammā nirujjhanti. Kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhissanti, kusalā ca dhammā nirujjhanti.

80. Yassayattha kusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana abyākatā dhammā nirājjhissanti tassa tattha kusalā dhammā nirujjhantīti, sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti no ca tesaṃ tattha kusalā dhammā nirujjhanti, kusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti, kusalā ca dhammā nirujjhanti.

81. Yassa yattha akusalā dhammā nirujjhanti tassa tattha abyākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana yattha abyākatā dhammā nirājjhissanti tassa tattha akusalā dhammā nirujjhantīti, sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti no ca tesaṃ tattha akusalā dhammā nirujjhanti. Akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti, akusalā ca dhammā nirujjhanti. (Anulomapuggalokāsa)

[BJT Page 750] [\x 750/]

82. Yassa kusalā dhammā na nirujjhanti tassa akusalā dhammā ni nirujkdissantīti: sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na nirujjhissanti. Aggamaggassa uppādakkhaṇe, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti, akusalā ca dhammā na nirujjhissanti.

Yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhantīti: aggamaggassa bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā na nirujjhanti. Aggamaggassa uppādakkhaṇe, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti, kusalā ca dhammā na nirujjhanti.

83. Yassa kusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirajjhissantīti: sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ kusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na nirujjhanti, abyākatā ca dhammā na nirujjhissanti.

Yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhantīti: āmantā.

84. Yassa akusalā dhammā na nirujjhanti tassa abyākatā dhammā na nirujjhissantīti: sabbesaṃ cittassa uppādakkhaṇe, akusalavippayuttacittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ akusalā dhammā na nirujjhanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhanti, abyākatā ca dhammā na nirujkdissanti.

Yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhantīti: āmantā. (Paccanīkapuggala)

85-87. Yattha kusalā dhammā na nirujjhanti tattha akusalā dhammā na nirujjhissantīti: -pe- (paccanīkaokāsa)

[BJT Page 752] [\x 752/]

88. Yassa yattha kusalā dhammā na nirujjhanti tassa tattha akusalā [PTS Page 047] [\q 47/] dhammā na nirujjhissantīti: sabbesaṃ cittassa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Aggamaggassa uppādakkhaṇe, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa appādakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhanti, akusalā ca dhammā na nirujjhissanti.

Yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhantīti: aggamaggassa bhaṅgakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na nirujjhanti. Aggamaggassa uppādakkhaṇe, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti, kusalā ca dhammā na nirujjhanti.

89. Yassa yattha kusalā dhammā na nirujjhissanti tassa tattha abyākatā dhammā na nirujjhantīti: sabbesaṃ cittsa uppādakkhaṇe, kusalavippayuttacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti, pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na nirujjhanti, abyākatā ca dhammā na nirujjhissanti.

Yassa vā pana yattha abyākatā dhammā na nirujkdissanti tassa tattha kusalā dhammā na nirujjhantīti: āmantā.

90. Yassa yattha akusalā dhammā na nirujjhanti tassa tattha abyākatā dhammā na nirujjhissantīti: sabbesaṃ cittassa uppādakkhaṇe, akusalavippayuttacittassa bhaṅgkkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akasalā ca dhammā na nirujjhanti, abyākatā ca dhammā na nirujjhissanti.

Yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhantīti: āmantā. (Paccanīkapuggalokāsa)

Paccappannānāgatavāro.

[BJT Page 754] [\x 754/]

91. Yassa kusalā dhammā nirujjhittha tassa akusalā dhammā nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā nirujjhattha, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā nirujjhittha, akusalā ca dhammā nirujjhissanti.

Yassa vāpana akusalā dhammā nirujjhissanti tassa kusalā dhammā nirujjhitthāti: āmantā.

92. Yassa kusalā dhammā nirujjhittha tassa abayākatā dhammā nirujjhassantīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā nirujajjhittha, no ca tesaṃ abyākatādhammā nirujjhissanti. Itarosaṃ [PTS Page 048] [\q 48/] tesaṃ kusalā ca dhammā nirujjhittha, abyākatā ca dhammā nirujjhissanta.

Yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā nirujjhitthāti: āmantā.

93. Yassa akusalā dhammā nirujjhittha tassa abyākatā dhammā nirujjhissantīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā nirujjhittha, no ca tesaṃ abyākatādhammā nirujjhissanti, itaresaṃ tesaṃ akusalā ca dhammā nirujjhittha, abyākatā ca dhammā nirujjhissanti.

Yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā nirujjdhitthāti: āmantā. ( Anulomapuggala)

94-96. Yattha kusalā dhammā nirujjhittha tattha akusalā dhammā nirujjhissantīti: -pe-(anulomaokāsa)

97. Yassa yattha kusalā dhammā nirujjhittha tassa tattha akusalā dhammā nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhisnti tesaṃ tattha kusalā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalāca dhammā nirujjhittha, akusalā ca dhammā nirujjhissanti.

Yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhatthāti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā nirujjhittha. Itarosaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhissanti, kusalā ca dhammā nirujjhittha.

98. Yassa yattha kusalā dhammā nirujjhittha tassa tattha abayākatā dhammā nirujjhissantīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā nirujjhattha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā nirujjhittha, abyākatā ca dhammā nirujjhissanti.

[BJT Page 756] [\x 756/]

Yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā nirujjhitthāti: suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha abayākatā dhammā nirujjhissanti. No ca tesaṃ tattha kusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhassanti, kusalā ca dhammā nirujjhittha.

99. Yassa yattha akusalā dhammā nirujjhittha tassa tattha abyākatā dhammā nirujjhissantīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha, abyākatā ca dhammā nirujjdhissanti.

Yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā nirujjhitthāti: suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā nirujjhittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti, akusalā ca dhammā nirujjhita,

(Anulomapuggalokāsa)

100. Yassa kusalā dhammā na nirujjhittha tassa akusalā dhammā na nirujjhissantīti: natthi.

Yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhitthāti: nirujjhittha.

101. Yassa kusalā dhammā na nirujjdhittha tassa abyākatā dhammā na nirujjhissantīti: natthi.

Yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na nirujjhitthāti: nirujjhittha.

102. Yassa akusalā dhammā na nirujjhittha tattha tassa abyākatā dhammā na nirujjhissantīti: natthi.

Yassa vā pana abayākatā dhammā na nirujjhissanti tassa akusalā dhammā na nirujjhithāti: nirujjhittha.

(Paccanīkapuggalo)

103-105. Yattha kusalā dhammā na nirujjhittha tattha akusalā dhammā na nirujjdhissantīti: -pe-

(Paccanīkaokāsa)

[BJT Page 758] [\x 758/]

106. Yassa yattha kusalā dhammā na nirujjhittha tassa tattha akusalā dhammā na nirujjhissantīti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā nanirujjhittha, no ca tesaṃ tattha akusalā dhammā na [PTS Page 049] [\q 49/] nirujjhissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na nirujjhittha, akusalā dhammā na nirujjhissanti.

Yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha tusalā dhammā na nirujjhitthāti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalādhammā na nirujjhittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti, kusalā ca dhammā na nirujjhittha.

107. Yassa yattha kusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhissantīti: nirujjhissanti.

Yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na nirujjhitthāti: nirujjhittha.

108. Yassa yattha akusalā dhammā na nirujjhittha tassa tattha abyākatā dhammā na nirujjhissantīti: nirujjhissanti.

Yassa vā pana yathe abayākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na nirujjhitthāti: nirujjhittha.

( Paccanīkapuggalokāsa)

Tītānāgatavāro.

Nirodhavāro niṭṭhito.

[BJT Page 760] [\x 760/]

Uppādanirodhavāro.

1. Yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhantīti: no.

Yassa vā pana akusalā dhammā nirujjhanti tassa kusalā dhammā uppajjantī'ti: no.

2. Yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhantīti: no.

Yassa vā pana abyākatā dhammā nirujjhanti tassa kusalā dhammā uppajjantī'ti: no.
3. Yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhantīti: no.

Yassa vā pana abyākatā dhammā nirujjhanti tassa akusalā dhammā uppajjantī'ti: no. (Anulomapuggala)

4. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā nirujjhantīti: āmantā.

Yattha vā pana akusalā dhammā nirujjhanti tattha kusalā dhammā nirujjhantīti: āmantā.

5. Yattha kusalā dhammā uppajjanti tattha abyākatā dhammā nirujjhantīti: āmantā.

Yattha vā pana abyākatā dhammā nirujjhanti tattha kusalā dhammā nirujjhantīti: asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tattha kusā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abayākatā ca dhammā nirujjhanati, kusalā ca dhammā uppajjanti.

6. Yattha akusalā dhammā uppajjanti tattha abyākatā dhammā nirujjhantīti: āmantā.

Yattha vā pana abyākata dhammā nirujjhanti tattha akusalā dhammā nirujjhantīta: asaññasatte tattha abyākatā dhammā nirujjhanti, no ca tatthaakusalā dhammā uppajjanti. Catuvokāre pañcavokāre tattha abayākatā ca dhammānirujjhanti, akusalā ca dhammā uppajjanti. (Anulomaokāsa)

7. Yassa yattha kusalā dhammā uppajjanti tattha tattha abyākatā dhammā nirujjhantīti: no.

Yassa vā pana yattha akusalā dhammā nirujjhanti tassa tattha kusalā dhammā uppajjantī'ti: no.

8. Yassa yattha kusalā dhammā uppajnti tassa tattha abyākatā dhammā nirujjhantīti: no.

Yassa vā pana yattha abayākatā dhammā nirujjhanti tassa tattha kusalā dhammā uppajjantī'ti: no.

[BJT Page 762] [\x 762/]
9. Yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhantīti: no.

Yassa vā pana yattha abyākatā dhammā nirujjhanti tassa tattha akusalā dhammā uppajjantī'ti: nota
(Anulomapuggalokāsa)

10. Yassa kuśalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhantīti: akusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā dhammā na uppajnti, no ca tesaṃ akusalā dhammā na nirujjhanti. Kusalavippayuttacittassa uppādakkhaṇe, akusalavippayuttacittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ [PTS Page 050] [\q 50/] kusalā ca dhammā na uppajjanti, akusalā ca dhammā na nirujjhanti.

Yassa vā pana akusalā dhammā na nirujjhanti tassa kusalā dhammā na uppajjntīti: kusalānaṃ uppādakkhaṇe tesaṃ akusalā dhammā na nirujjhantīti, no ca tesaṃ kusalā dhammā na uppajjanti. Akusalavippayuttacittassa bhaṅgakkhaṇe, kusalavippayutta cittassa uppādakkhaṇe, nirodhasāmapannānaṃ, asaññasattānaṃ tesaṃ akusalā ca dhammā na nirujjhanti, kusalā ca dhammā na uppajnti.

11. Yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā na uppajjati, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte kusalavippayuttacittassa uppādakkhaṇe, arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti, abayākatā ca dhammā na nirujjhanti.

Yassa vā pana abyākatā dhammā na nirujjhanti tassa kusalā dhammāna uppajjantī'ti: kusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ kusalādhammā na uppajjanti sabbesaṃ upapajajantānaṃ, pavatte kusalavippayuttacittassa uppādakkhaṇe, arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti, kusalā ca dhammā na uppajjanti.

12. Yassa akusalā dhammā na uppajjanti tassa abayākatā dhammā na nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte akusalavippayuttacittassa uppādakkhaṇe, arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti, abayākatā ca dhammā na nirujjhanti.

[BJT Page 764] [\x 764/]

Yassa vā pana abyākatā dhammā na nirujjhanti tassa akusalā dhammā na uppajjantī'ti: akusalānaṃ uppādakkhaṇe tesaṃ abyākatā dhammā na nirujjhanti, no ca tesaṃ akusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ, pavatte akusala vippayuttacittassa uppādakkhaṇe, arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ abyākatā ca dhammā na nirujjhanti, akusalā ca dhammā na uppajjanti.

(Paccanīkapuggala)

13. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhantīti: āmantā.

Yattha vā pana akusalā dhammā na nirujjhanti tattha kusalā dhammā na uppajjantī'ti: āmantā.

14. Yattha kusalā dhammā na uppajjanti tattha abyākatā dhammā na nirujjhantīti: nirujjhanti.

Yattha vā pana abyākatā dhammā na nirujjhanti tattha kusalā dhammā na uppajjantī'ti: natthi.

15. Yattha akusalā dhammā na uppajjanti tattha abyākatā dhammā na nirujjhantīti: nirujjhanti.

Yattha vā pana abayākatā dhammā na nirujjhanti tattha akusalā dhammā na uppajjantī'ti: natthi.

(Paccanīkaokāsa. )

16. Yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhantīti: akusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti. No ca tesaṃ tattha akusalā dhammā na nirujjhanti. Kusalavippayuttacittassa uppādakkhaṇe, akusalavippayuttacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti, akusalā ca dhammā na nirujjhanti.

Yassa vā na yattha akusalā dhammā na nirujjhanti tassa tattha kusalā dhammā na uppajjantī'ti: kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Akusalavippayuttacittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā ca [PTS Page 051] [\q 51/] dhammā na nirujjhanti, kusalā ca dhammā na uppajjanti.

17. Yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte kusalavippayuttacittassa uppādakkhaṇe, arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjanti, abyākatā ca dhammā na nirujjhanti.

[BJT Page 766] [\x 766/]

Yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha kusalā dhammā na uppajjantī'ti: kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ, pavatte kusalavippayuttacittassa uppādakkhaṇe, arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti, kusalā ca dhammā na uppajjanti.

18. Yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhantīti: sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhanti. Sabbesaṃ upapajjantānaṃ, pavatte kusalavippayuttacittassa uppādakkhaṇe, arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjanti, abyākatā ca dhammā na nirujjhanti.

Yassa vā pana yattha abyākatā dhammā na nirujjhanti tassa tattha akusalā dhammā na uppajjantī'ti: akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā dhammā na nirujjhanti, no ca tesaṃ tattha akusalā dhammā na uppajjanti. Sabbesaṃ upapajjantānaṃ, pavatte kusalavippayuttacittassa uppādakkhaṇe, arūpe kusalākusalānaṃ bhaṅgakkhaṇe tesaṃ tattha abyākatā ca dhammā na nirujjhanti, akusalā ca dhammā na uppajjanti. (Paccanīkapuggalokāsa)

19. Yassa kusalā dhammā uppajjittha tassa akusalā dhammā nirujjhitthāti: āmantā.

Yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā uppajjitthāti: āmantā.

20. Yassa kusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā uppajjitthāti: āmantā.

21. Yassa akusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana abyākatā dhammā nirujjhittha tassa kusalā dhammā uppajjitthāti: āmantā. (Anulomapuggala)

22. Yattha kusalā dhammā appajjittha tattha akusalā dhammā nirujjhitthāti: āmantā.

Yattha vā pana akusalā dhammā nirujjhittha tattha kusalā dhammā uppajjitthāti: āmantā.

[BJT Page 768] [\x 768/]

23. Yattha kusalā dhammā uppajjittha tattha abyākatā dhammā nirujjhitthāti: āmantā.

Yattha vā pana abayākatā dhammā nirujjhittha tattha kusalā dhammā uppajjitthāti: asaññasatte tattha abyākatā dhammā nirujjhittha, no ca tattha kusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhittha, kusalā ca dhammā uppajjittha.

24. Yattha akusalā dhammā uppjjittha tattha abyākatā dhammā nirujjhitthāti: āmantā.

Yattha vā pana abayākatā dhammā nirujjhittha tattha akusalā dhammā uppajjitthāti: asaññasatte tattha abayākatā dhammā nirujjhittha, no ca tattha akusalā dhammā uppajjittha. Catuvokāre pañcavokāre tattha abayākatā ca dhammā nirujjhittha, akusalā ca dhammā uppajjittha. (Anulomaokāsa)

25. Yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā nirujjhitthāti: āmantā.

Yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjitthāti: suddhāvasānaṃ dutiye akusale citte vattamāne tesaṃ tattha akusalā dhammā nirujjhattha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjhittha, kusalā ca dhammā uppajjittha.

26. Yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha abayākatā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjittha. Iteresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abayākatā ca dhammā nirujjhittha, kusalā ca dhammā uppajjittha.

27. Yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha abayākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abayākatā ca dhammā nirujjhittha, akusalā ca dhammā [PTS Page 052] [\q 52/] uppajjittha. (Anulomapuggalokāsa)

28. Yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na nirujjhitthāti. Natthi.

Yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na uppajjitthāti: natthi.

[BJT Page 770] [\x 770/]

29. Yassa kusalā dhammā na uppajjittha tassa abayākatā dhammā na nirujjhitthāti: natthi.

Yassa vā pana abayākatā dhammā na nirujjhittha tassa kusalā dhammā na uppajjitthāti: natthi.

30. Yassa akusalā dhammā na uppajjittha tassa abayākatā dhammā na nirujjhitthāti: natthi.

Yassa vā pana abayākatā dhammā na nirujjhittha tassa akusalā dhammā na uppajjitthāti: natthi. (Paccanīkapuggala)
31. Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā na nirujjhitthāti: āmantā.

Yattha vā pana akusalā dhammā na nirujjhittha tattha kusalā dhammā na uppajjitthāti: āmantā.

32. Yattha kusalā dhammā na uppajjittha tattha abyākatā dhammā na nirujjhitthāti: nirujjhittha.

Yattha vā pana abyākatā dhammā na nirujjhittha tattha kusalā dhammā na uppajjitthāti: natthi.

33. Yattha akusalā dhammā na uppajjittha tattha abyākatā dhammā na nirujjhitthāti: āmantā.

Yattha vā pana abyākatā dhammā na nirujjhittha tattha akusalā dhammā na uppajjitthāti: nathi. (Paccanīkaokāsa)

34. Yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na nirujjhitthāti: suddhāvāsānaṃ dutiye akusale citte vattamāne tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha akusalā dhammā na nirujjittha. Suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha, akusalā ca dhammā na nirujjhittha.

Yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjitthāti: āmantā.

35. Yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhitthāti: suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjittha, no ca tesaṃ tattha abyākatā dhammā na nirujjittha. Suddhāvāsaṃ apapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha, abyākatā ca dhammā na nirujjhittha.

Yassa vā pana yattha abayākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjitthāti: āmantā.

[BJT Page 772] [\x 772/]

26. Yassa yattha akusalā dhammā na uppajjittha tassa tattha abayākatā dhammā na nirujjhitthāti: suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjittha, no ca tesaṃ tattha abayākatā dhammā na nirujjhittha suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha akusalā ca dhammā na uppajjittha, abyākatā ca dhammā na nirujjhittha.

Yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na uppajjhitthāti: āmantā.

(Paccanīkapuggalokāsa)

Atītavāro.

37. Yassa kusalā dhammā uppajjissanti tassa akusalā dhammā nirujjhissantīti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ kusalā dhammā uppajjissanti, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjissanti, akusalā ca dhammā nirujjhissanti.

Yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjissantī'ti: āmantā.

38. Yassa kusalā dhammā uppajjissanti tassa abayākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana abyākatā dhammā nirujkdissanti tassa kusalā dhammā uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ tesaṃ abayākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abyākatā ca dhammā nirujjhissanti, kusalā ca dhammā uppajjissanti. [PTS Page 053] [\q 53/]

39. Yassa akusalā dhammā uppajjissanti tassa abyākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana abayākatā dhammā nirujkdissanti tassa akusalā uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ. Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃabyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā uppajjissanti. Itaresaṃ tesaṃ abayākatā ca dhammā nirujjhissanti, akusalā ca dhammā uppajjissanti. (Anulomapuggala)

40. Yattha kusalā dhammā uppajjissanti tatthi akusalā dhammā nirujjhissantīti: āmantā.

Yattha vā pana akusalā dhammā nirujjhissanti tattha kusalā dhammā uppajjissantī'ti: āmantā.

[BJT Page 774] [\x 774/]

41. Yattha kusalā dhammā uppajjissanti tattha abayākatā dhammā nirujjhissantīti: āmantā.

Yattha vā pana abayākatā dhammā nirujjhissanti tata kusalā dhammā uppajjissantī'ti: asaññasatte tattha abyākatā dhammā nirujjhissanti, no ca tattha kusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abayākatā ca dhammā nirujjhissanti, kusalā ca dhammā uppajjissanti.

42. Yattha akusalā dhammā uppajjissanti tattha abayākatā dhammā nirujjhissantīti: āmantā.

Yattha vā pana abyākatā dhammā nirujjhissanti tattha akusalā dhammā uppajjissantī'ti: asaññasatte tattha abyākatā dhammā nirujjhissanti, no ca tattha akusalā dhammā uppajjissanti. Catuvokāre pañcavokāre tattha abyākatā ca dhammā nirujjhissanti, akusalā ca dhammā uppajjissanti. (Anulomaokāsa)

43. Yassa yattha kusalā dhammā uppajjissanti tassa tattha akusalā dhammā nirujjhissantīti: yassa cittassa anantarā agga maggaṃ paṭilabhissanti tesaṃ tattha kusalā dhammā uppajjissanti no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjissanti, akusalā ca dhammā nirujjhissanti.

Yassa vā panayattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjissati: āmantā.

44. Yassa yattha kusalā dhammā uppajjissanti tassa tattha abyākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana yattha abayākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ, asaññasattānaṃ tesaṃ tattha abayākatā dhammā nirujjhissanti no ca tesaṃ tattha kusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abayākatā ca dhammā nirujjhissanti, kusalā ca dhammā uppajjissanti.

45. Yassa yattha akusalā dhammā uppajjissanti tassa tattha abayākatā dhammā nirujjhissatintī: āmantā.

Yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjissantī'ti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, asaññasattānaṃ tesaṃ tattha abayākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃtesaṃ tattha abayākatā ca dhammā nirujjhissanti, akusalā ca dhammā uppajjissanti. (Anulomapuggalokāsa)

[BJT Page 776] [\x 776/]

46. Yassa kusalā dhammā na uppajjissanti tassa akusalā dhammā na nirujkdissantīti: āmantā.

Yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjissantī'ti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti [PTS Page 054] [\q 54/] tesaṃ akusalā dhammā na nirujjhissanti. No ca tesaṃ kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ, arahantānaṃ tesaṃ akusalā ca dhammā na nirujjhissanti, kusalā ca dhammā na uppajjissanti.

47. Yassa kusalā dhammā na uppajjissanti tassa abyākatā dhammā na nirujkdissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ tesaṃ kusalā dhammā na uppajjajhissanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjissanti, abayākatā ca dhammā na nirujjhissanti.

Yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjissantī'ti: āmantā.

48. Yassa akusalā dhammā na uppajjissanti tassa abyākatā dhammā na nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ akusalā dhammā na uppajjissanti, no ca abyākatā dhammā na nirujjhissanti, pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjissanti, abayākatā ca dhammā na nirujjhissanti.

Yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjissantī'ti: āmantā. (Paccanīkapuggala)

49. Yattha kusalā dhammā na uppajjissanti tattha akusalā dhammā na nirujjhissantīti: āmantā.

Yattha vā pana akusalā dhammā na nirujjhissanti tattha kusalā dhammā na uppajjissantī'ti: āmantā.

50. Yattha kusalā dhammā na uppajjissanti tattha abyākatā dhammā na nirujjhissantīti: nirujjhissanti.

Yattha vā pana abyākata dhammā na nirujjhissanti tattha kusalā dhammā na uppajjissantī'ti: natthi.

51. Yattha akusalā dhammā na uppajjissanti tattha abyākatā dhammā na nirujjhissantīti: nirujjhissanti.

Yattha vā pana abyākatā dhammā na nirujjhissanti tattha akusalā dhammā na uppajjissantī'ti: natthi. (Paccanīkaokāsa)

[BJT Page 778] [\x 778/]

52. Yassa yattha kusalā dhammā na uppajjissanti tassa tattha akusalā dhammā na nirujjissantīti: āmantā.

Yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjissantī'ti: yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjissanti. Aggamaggasamaṅgīnaṃ, arahantānaṃ, asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujkdissanti, kusalā ca dhammā na uppajjissanti.

53. Yassa yattha kusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjissanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā ca dhammā na uppajjissanti, abyākatā ca dhammā na nirujjhissanti.

Yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjissantī'ti: āmantā.

54. Yassa yattha akusalā dhammā na uppajjissanti tassa tattha abyākatā dhammā na nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjissanti, no ca tesaṃ tattha [PTS Page 055] [\q 55/] abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na uppajjissanti, abyākatā ca dhammā na nirujjhissanti.

Yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjissantī'ti: āmantā.

(Paccanīkapuggalokāsa)

Anāgātavāro.

55. Yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhitthāti: āmantā.

Yassa vā pana akusalā dhammā nirujjhittha tassa kusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ akusalā dhammā nirujkdita, no ca tesaṃ kusalā dhammā uppajjinti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā nirujjhittha, kusalā ca dhammā uppajjanti.

[BJT Page 780] [\x 780/]

56. Yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana abayākatā dhammā nirujjhittha tassa kusalā dhammā uppajjantī'ti: sabbesaṃcittassa bhaṅgakkhaṇe, kusalavippayutta cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abayākatā dhammā nirujjhittha, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha, kusalā ca dhammā uppajjanti.

57. Yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana abyākatā dhammā nirujjhittha tassa akusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, akusala vippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhittha, no ca tesaṃ akusalādhammā uppajjanti. Akusalānaṃ appādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhittha, akusalā ca dhammā uppajjanti. (Anulomapuggala)

58-60 Yattha kusalā dhammā uppajjanti tattha akusalā dhammā nirujjhitthāti: -pe- ( anulomaokāsa)

61. Yassa yattha kusalā dhammā uppajjanti tassa tattha akusalā dhammā nirujjhitthāti: āmantā.

Yassa vā pana yattha akusalā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā nirujjhittha, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhittha. Kusalā ca dhammā uppajjanti.

62. Yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhitthāti: āmantā.

Yassa vā pana yattha abyākatā dhammā nirujjhittha tassa tattha kusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, [PTS Page 056] [\q 56/] kusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tata kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha, kusalā ca dhammā uppajjanti.

63. Yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhitthāti: āmantā.

[BJT Page 782] [\x 782/]

Yassa vā na yattha abyākatā dhammā nirujjhittha tassa tattha akusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, akusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhittha, no ca tesaṃ tattha akusalā dhammā uppajjanti. Akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhittha, akusalā ca dhammā uppajjanti. (Anulomapuggalokāsa)

64. Yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhitthāti: nirujjhittha.

Yassa vā pana akusalā dhammā na nirujjhittha tassa kusalā dhammā na uppajjantī'ti: natthi.

65. Yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhitthāti: nirujjhittha.

Yassa vā pana abyākatā dhammā na nirujjhittha tassa kusalā dhammā na uppajjantī'ti: natthi.

66. Yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhitthāti: nirujjhittha.

Yassa vā pana abyākatā dhammā na nirujjhittha tassa akusalā dhammā na uppajjantī'ti: natthi. (Paccanīkapuggala)

67-69. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhitthāti: -pe-(paccanīkaokāsa)

70. Yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhitthāti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammaṃ na uppajjanti, no ca tesaṃ tattha akusalā dhammā na nirujjhittha. Suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti, akusalā ca dhammā na nirujjhittha.

Yassa vā pana yattha akusalā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjantī'ti: āmantā.

72. Yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhitthāti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha, suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti, abyākatā ca dhammā na nirujjhittha.

Yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha kusalā dhammā na uppajjantī'ti: āmantā.

[BJT Page 784] [\x 784/]

72. Yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhitthāti: sabbesaṃ cittassa bhaṅgakkhaṇe, akusalavipputtacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhittha, suddhāvāsaṃ uppajjntānaṃ tesaṃ tattha akusalā ca dhammā na uppajjanti, abyākatā ca dhammā na nirujjhittha.

Yassa vā pana yattha abyākatā dhammā na nirujjhittha tassa tattha akusalā dhammā na uppajjantī'ti: āmantā. (Paccanīkapuggalokāsa)

Paccuppannātītavāro.

73. Yassa kusalā dhammā uppajjanti tassa akusalā dhammā nirujjhissantīti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti, no ca tesaṃ akusalā dhammā nirujjhissanti, itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ [PTS Page 057] [\q 57/] kusalā ca dhammā uppajjanti, akusalā ca dhammā nirujjhissanti.

Yassa vā pana akusalā mmā nirujjhissanti tassa kusalā dhammā uppajjantiti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayutta cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ akusalā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ akusalā ca dhammā nirujjhissanti, kusalā ca dhammā uppajjanti.

74. Yassa kusalā dhammā uppajjanti tassa abyākatā dhammā nirujkdissantīti: āmantā.

Yassa vā pana abyākatā mmā nirujjhissanti tassa kusalā dhammā uppajjantiti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayutta cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti, kusalā ca dhammā uppajjanti.

75. Yassa akusalā dhammā uppajjanti tassa abyākatā dhammā nirujjhissantīti: āmantā.

[BJT Page 786] [\x 786/]

Yassa vā pana abyākatā dhammā nirujkissanti tassa akusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, akusala vippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ abyākatā dhammā nirujjhissanti, no ca tesaṃ akusalā dhammā uppajjanti, akusalānaṃ uppādakkhaṇe tesaṃ abyākatā ca dhammā nirujjhissanti, akusalā ca dhammā uppajjanti. (Anulomapuggala)

76-)8. Yattha kusalā dhammā uppajjanti tattha akusalā dhammā nirujjhissantīti: -pe(anulomaokāsa)

79. Yassa yattha kusalā dhammā uppajjaniti tassa tattha akusalā dhammā nirujkdissantīti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamagga paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā uppajjanti, no ca tesaṃ tattha akusalā dhammā nirujhissanti. Itaresaṃ kusalānaṃ uppādakkhaṇe tesaṃ tattha kusalā ca dhammā uppajjanti, akusalā ca dhammā nirujjhissanti.

Yassa vā pana yattha akusalā dhammā nirujkissanti tassa kusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti. Kusalānaṃ uppādakkhaṇe tesaṃ tattha akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.

80. Yassa yattha kusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjanti kusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti, kusalā ca dhammā uppajjanti.

81. Yassa yattha akusalā dhammā uppajjanti tassa tattha abyākatā dhammā nirujjhissantīti: āmantā.

Yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjantī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjanti akusalānaṃ uppādakkhaṇe tesaṃ tattha abyākatā ca dhammā nirujjhissanti, akusalā ca dhammā uppajjanti. (Anulomapuggalokāsa)

[BJT Page 788] [\x 788/]

82. Yassa kusalā dhammā na uppajjanti tassa akusalā dhammā na nirujjhissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittasasa uppādakkhaṇe, nirodhasamāpannānaṃ, asañña sattānaṃ teṃsa kusalā dhammā na uppajjanti, no ca tesaṃ akusalā dhammā na nirujjhissanti, aggamaggassa bhaṅgakkhaṇe arahantāṇaṃ yassa cittassa anantarā aggamaggaṃpaṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti. Akusalā ca dhammā na nirujjhissanti.

Yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjantī'ti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ [PTS Page 058] [\q 58/] akusalā dhammā na nirujjhissanti, no ca tesaṃ kusalā dhammā nauppajjanti. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, yassa cittassa anantarā aggamagga paṭilabhissanti tassa cittassa bhaṅgakkhaṇe tesaṃ akusalā ca dhammā na nirujjhissanti, kusalā ca dhammā na uppajjanti.

83. Yassa kusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe kusalāvippayuttacittasasa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ teṃsa kusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti. Abyākatā ca dhammā na nirujjhissanti.

Yassa vā pana abyākatā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjantī'ti: āmantā.

84. Yassa akusalā dhammā na uppajjanti tassa abyākatā dhammā na nirujjhissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe, akusala vippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ akusalā dhammā na uppajjanti, no ca tesaṃ abyākatā dhammā na nirujjhissanti. Pacchimacittassabhaṅgakkhaṇe tesaṃ akusalā ca dhammā na uppajjanti, abyākatā ca dhammā na nirujjhissanti.

Yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjantī'ti: āmantā. (Paccanīkapuggala)

[BJT Page 790] [\x 790/]

85-87. Yattha kusalā dhammā na uppajjanti tattha akusalā dhammā na nirujjhissantīti: -pe- (paccanīkaokāsa)

88. Yassa yattha kusalā dhammā na uppajjanti tassa tattha akusalā dhammā na nirujjhissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe tesaṃ tattha kusalā dhammā na uppajnti, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti, aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjanti, akusalā ca dhammā na nirujjhissanti.

Yassa vā pana yattha akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjantī'ti: aggamaggassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa uppādakkhaṇe tesaṃ tattha akusalā dhammā na nirujjhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjanti. Aggamaggassa bhaṅgakkhaṇe, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhisnanti tassa cittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti, kusalā ca dhammā na uppajjanti.

89. Yassa yattha kusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe, kusalavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha kusalā dhammā na uppajjanti, no ca tesaṃ tattha abyākatā dhammā na nirujjhissanti, pacchimacittassa bhaṅgakkhaṇe, tesaṃ tattha kusalā ca dhammā na uppajjanti, abyākatā ca dhammā [PTS Page 059] [\q 59/] na nirujjhissanti.

Yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjantī'ti: āmantā.

90. Yassa yattha akusalā dhammā na uppajjanti tassa tattha abyākatā dhammā na nirujjhissantīti: sabbesaṃ cittassa bhaṅgakkhaṇe, akusalavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha akusalā dhammā na uppajjanti, no ca tesaṃ tattha abayākatā dhammā na nirujjhissanti. Pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā ca dhammā na upapajjanti, abyākatā ca dhammā na nirujkdissanti.

[BJT Page 792] [\x 792/]

Yassa vā pana yattha abayākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjantī'ti: āmantā. (Paccanīkapuggalokāsa)

Paccuppannānāgatavāro.

91. Yassa kusalā dhammā uppajjittha tassa akusalā dhammā nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tesaṃ kusalā dhammā uppajjittha, no ca tesaṃ akusalā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha, akusalā ca dhammā nirujjhissanti.

Yassa vā pana akusalā dhammā nirujjhissanti tassa kusalā dhammā uppajjitthāti: āmantā.

92. Yassa kusalā dhammā uppajjittha tassa abyākatā dhammā nirujkdissantīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ kusalā dhammā upapajjittha, no ca tesaṃ abayākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ kusalā ca dhammā uppajjittha, abyākatā ca dhammā nirujjhissanti.

Yassa vā pana abyākatā dhammā nirujjhissanti tassa kusalā dhammā uppajjitthāti: āmantā.

93. Yassa akusalā dhammā uppajjittha tassa abyākatā dhammā nirujjhissantīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ akusalā dhammā uppajjittha, no ca tesaṃ abyākatā dhammā nirujjhissanti. Itaresaṃ tesaṃ akusalā ca dhammā uppajjittha, abyākatā ca dhammā nirujjhissanti.

Yassa vā pana abyākatā dhammā nirujjhissanti tassa akusalā dhammā uppajjitthāti: āmantā. (Anulomapuggala)

94-96. Yattha kusalā dhammā uppajjittha tattha akusalā dhammā nirujjhissantīti: -pe(anulomaokāsa)

97. Yassa yattha kusalā dhammā uppajjittha tassa tattha akusalā dhammā nirujjhissantīti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhisnti, tesaṃ tattha kusaladhammā uppajjittha, no ca tesaṃ tattha akusalā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha, akusalā ca dhammā nirujjhissanti.

[BJT Page 794] [\x 794/]

Yassa vā pana yattha akusalā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha akusalā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā nirujjdhissanti, kusalā ca dhammā uppajjittha.

98. Yassa yattha kusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha kusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha kusalā ca dhammā uppajjittha, abyākatā ca dhammā nirujjhissanti.

Yassa vā pana yattha abyākatā dhammā nirujjhissanti tassa tattha kusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ [PTS Page 060] [\q 60/] tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha kusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujkdissanti, kusalā ca dhammā uppajjittha.

99. Yassa yattha akusalā dhammā uppajjittha tassa tattha abyākatā dhammā nirujjhissantīti: pacchimacittassa bhaṅgakkhaṇe tesaṃ tattha akusalā dhammā uppajjittha, no ca tesaṃ tattha abyākatā dhammā nirujjhissanti. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha akusalā ca dhammā uppajjittha, abyākatā cha dhammā nirujjhissanti.

Yassa vā pana abyākatā dhammā nirujjhissanti tassa tattha akusalā dhammā uppajjitthāti: suddhāvāsānaṃ dutiye citte vattamāne, asaññasattānaṃ tesaṃ tattha abyākatā dhammā nirujjhissanti, no ca tesaṃ tattha akusalā dhammā uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha abyākatā ca dhammā nirujjhissanti, akusalā ca dhammā uppajjittha. (Anuloma puggalokāsa)

100. Yassa kusalā dhammā na uppajjittha tassa akusalā dhammā na nirujjhissantīti: natthi.

Yassa vā pana akusalā dhammā na nirujjhissanti tassa kusalā dhammā na uppajjitthāti: uppajjittha.

101. Yassa kusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhissantīti: natthi.

Yassa vā pana abyākatā dhammā na nirujjhissantī tassa kusalā dhammā na uppajjitthāti: uppajjittha.

[BJT Page 796] [\x 796/]

102. Yassa akusalā dhammā na uppajjittha tassa abyākatā dhammā na nirujjhissantīti: natthi.

Yassa vā pana abyākatā dhammā na nirujjhissanti tassa akusalā dhammā na uppajjitthāti: uppajjittha. (Paccanīkapuggala)

103-105. Yattha kusalā dhammā na uppajjittha tattha akusalā dhammā nanirujjhissantīti: -pe- (paccanīkaokāsa)

106. Yassa yattha kusalā dhammā na uppajjittha tassa tattha akusalā dhammā na nirujjhissantīti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha kusalā dhammā nauppajjittha, no ca tesaṃ tattha akusalā dhammā na nirujjhissanti. Asaññasattānaṃ tesaṃ tattha kusalā ca dhammā na uppajjittha, akusalā ca dhammā na nirujjhissanti.

Yassa vā pana yathe akusalā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjitthāti: aggamaggasamaṅgīnaṃ, arahantānaṃ, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tesaṃ tattha akusalā dhammā na nirujjdhissanti, no ca tesaṃ tattha kusalā dhammā na uppajjittha. Asaññasattānaṃ tesaṃ tattha akusalā ca dhammā na nirujjhissanti. Kusalā ca dhammā na uppajjittha.

107. Yassa yattha kusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhissantīti: nirujjhissanti.

Yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha kusalā dhammā na uppajjitthāti: uppajjittha.

108. Yassa yathe akusalā dhammā na uppajjittha tassa tattha abyākatā dhammā na nirujjhissantīti: nirujjhissanti.

Yassa vā pana yattha abyākatā dhammā na nirujjhissanti tassa tattha akusalā dhammā na uppajjitthāti: uppajjittha. (Paccanīkapuggalokāsa)

Atītānāgatavāro.

Uppādanirodhavāro.

Pavattivāro niṭṭhito.

[BJT Page 798] [\x 798/]

Bhāvanāvāro.

1. Yo kusalaṃ dhammaṃ bhāveti so akusalaṃ dhammaṃ pajahatīti: āmantā.

Yo vā pana akusalaṃ dhammaṃ pajahati so kusalaṃ dhammaṃ bhāvetīti: āmantā.

2-108. Yo kusalaṃ dhammaṃ na bhāveti so akusalaṃ dhammaṃ nappajahatīti āmantā.

Yo vā pana akusalaṃ dhammaṃ nappajahati so kusalaṃ dhammaṃ na bhāvetīti: āmantā. -Pe-

Bhāvanāvāro niṭṭhito.

Dhammayamakaṃ niṭṭhitaṃ. [PTS Page 061] [\q 61/]

Jaya(-

[BJT Vol Yam 1] [\z Yam /] [\w I /]
[BJT Page 002] [\x 2/]
Abhidhammapiṭake

Yamakappakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa

10. Indriya yamakaṃ

1. Paññatti uddesavāro

Bāvīsatindriyāni: cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassandriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.
1. Cakkhu cakkhundriyaṃ, cakkhundriyaṃ cakkhu: sotaṃ sotindriyaṃ, sotindriyaṃ sotaṃ: ghānaṃ ghānindriyaṃ, ghānindriyaṃ ghānaṃ: jivhā jivhindriyaṃ, jivhindriyaṃ jivhā: [PTS Page 062] [\q 62/] kāyo kāyindriyaṃ, kāyindriyaṃ kāyo: mano manindriyaṃ, manindriyaṃ mano: itthi itthindriyaṃ, itthindriyaṃ itthi: puriso purisindriyaṃ, purisindriyaṃ puriso: jīvitaṃ jīvitindriyaṃ, jīvitindriyaṃ jīvitaṃ, sukhaṃ sukhindriyaṃ, sukhindriyaṃ sukhaṃ: dukkhaṃ dukkhindriyaṃ, dukkhindriyaṃ dukkhaṃ: somanassaṃ somanassindriyaṃ, somanassindriyaṃ, somanassaṃ: domamanassaṃ domansindriyaṃ, domansindriyaṃ, domanassaṃ: upekkhā ukkhindriyeṃ, upekkhindriyaṃ upekkhā: saddhā saddhindriyaṃ, saddhindriyaṃ saddhā: viriyaṃ viriyindriyaṃ viriyaṃ: sati satindriyaṃ satindriyaṃ sati: samādha) samādhindriyaṃ, samādhindriyaṃ samādhi: paññā paññindriyaṃ, paññindriyaṃ paññā: anaññātaññassāmīti anaññātaññassāmītindriyaṃ, anaññātaññassmīti: aññaṃ-1. Aññindriyaṃ aññindriyaṃ aññaṃ: aññātāvī aññātāvīndriyaṃ, aññātāvindriyaṃ aññātāvī:
-------
1. Añña - [P. T. S.]

2. Na cakkhu cakkhundriyaṃ, na cakkhundriyaṃ na cakkhu: na sotaṃ na sotindriyaṃ, na sotindriyaṃ na sotaṃ: na ghānaṃ na ghānindriyaṃ, na ghānindriyaṃ na ghānaṃ: na jivhā na jivhindriyaṃ, na jivhindriyaṃ na jivhā: na kāyo na kāyindriyaṃ, na kāyindriyaṃ kāyo: na mano manindriyaṃ, na manindriyaṃ mano: na itthi na itthindriyaṃ, na itthindriyaṃ na itthi: na puriso na purisindriyaṃ, na purisindriyaṃ na puriso: na jīvitaṃ na jīvitindriyaṃ, na jīvitindriyaṃ na jīvitaṃ, na sukhaṃ na sukhindriyaṃ, na sukhindriyaṃ na sukhaṃ: na dukkhaṃ na dukkhindriyaṃ, na dukkhindriyaṃ na dukkhaṃ: na somanassaṃ na somanassindriyaṃ, na somanassindriyaṃ, na somanassaṃ: na domamanassaṃ na domansindriyaṃ, na domansindriyaṃ, na domanassaṃ: na upekkhā na ukkhindriyeṃ, na upekkhindriyaṃ na upekkhā: na saddhā na saddhindriyaṃ, na saddhindriyaṃ na saddhā: na viriyaṃ na viriyindriyaṃ na viriyaṃ: na sati na satindriyaṃ na satindriyaṃ sati: na samādhi, na samādhindriyaṃ, na samādhindriyaṃ na samādhi: na paññā na paññindriyaṃ, na paññindriyaṃ na paññā: na anaññātaññassāmīti na anaññātaññassāmītindriyaṃ, na anaññātaññassmīti: na aññaṃ, na aññindriyaṃ, na aññindriyaṃ aññaṃ: na aññātāvī na aññātāvīndriyaṃ, na aññātāvindriyaṃ na aññātāvī:

Padasodhanavāro.

3. Cakkhu cakkhundriyaṃ, indriyā sotindriyaṃ: cakkhu cakkhundriyaṃ, indriyā ghāndriyaṃ: cakkhu cakkhundriyaṃ, indriyā jivhindriyaṃ: cakkhu cakkhundriyaṃ, indriyā kāyindriyaṃ: cakkhu cakkhundriyaṃ, indriyā manindriyaṃ: cakkhu cakkhundriyaṃ, indriyā itthindriyaṃ: cakkhu cakkhundriyaṃ, indriyā purisindriyaṃ: cakkhu cakkhundriyaṃ, indriyā jīvitindriyaṃ: cakkhu cakkhundriyaṃ, indriyā sukhindriyaṃ: cakkhu cakkhundriyaṃ, indriyā dukkhindriyaṃ: cakkhu cakkhundriyaṃ, indriyā somanassindriyaṃ: cakkhu cakkhundriyaṃ, indriyā domanassindriyaṃ:

[BJT Page 6] [\x 6/]

Cakkhu cakkhundriyaṃ, indriyā upekkhindriyaṃ: cakkhu cakkhundriyaṃ, indriyā saddhindriyaṃ: cakkhu cakkhundriyaṃ, indriyā viriyindriyaṃ: cakkhu cakkhundriyaṃ, indriyā satindriyaṃ: cakkhu cakkhundriyaṃ, indriyā samādhindriyaṃ: cakkhu cakkhundriyaṃ, indriyā paññindriyaṃ: cakkhu cakkhundriyaṃ, indriyā anaññātaññassāmītindriyaṃ: cakkhu cakkhundriyaṃ, indriyā aññindriyaṃ: cakkhu cakkhundriyaṃ, indriyā aññātāvindriyaṃ:

4. Sotaṃ sotindriyaṃ, indriyā cakkhundriyaṃ -pe- sotaṃ sotindriyaṃ, indriyā aññātāvindriyaṃ:
5. Ghānaṃ ghānindriyaṃ, indriyā cakkhundriyaṃ -pe- ghānaṃ ghānindriyaṃ, indriyā aññātāvindriyaṃ:
6. Jivhā jivhindriyaṃ, indriyā cakkhundriyaṃ -pe- jivhā jivhindriyaṃ, indriyā aññātāvindriyaṃ:
7. Kāyo kāyindriyaṃ, indriyā cakkhundriyaṃ -pe- kāyo kāyindriyaṃ, indriyā aññātāvindriyaṃ:
8. Mano manindriyaṃ, indriyā cakkhundriyaṃ -pe- mano manindriyaṃ, indriyā aññātāvindriyaṃ:
9. Itthi itthindriyaṃ, indriyā cakkhundriyaṃ -peitthindriyaṃ, indriyā aññātāvindriyaṃ:
10. Puriso purisindriyaṃ, indriyā cakkhundriyaṃ -pe- puriso purisindriyaṃ, indriyā aññātāvindriyaṃ:
11. Jīvitaṃ jīvitindriyaṃ, indriyā cakkhundriyaṃ -pe- jīvitaṃ jīvitindriyaṃ, indriyā aññātāvindriyaṃ:
12. Sukhaṃ sukhindriyaṃ, indriyā cakkhundriyaṃ -pe- sukhaṃ sukhindriyaṃ, indriyā aññātāvindriyaṃ:
13. Dukkhaṃ dukkhindriyaṃ, indriyā cakkhundriyaṃ -pe- dukkhaṃ dukkhindriyaṃ, indriyā aññātāvindriyaṃ:
14. Somanassaṃ somanassindriyaṃ, indriyā cakkhundriyaṃ -pesomanassaṃ somanassindriyaṃ, indriyā aññātāvindriyaṃ:
15. Domanassaṃ domanassindriyaṃ, indriyā cakkhundriyaṃ -pe domanassaṃ domanassindriyaṃ, indriyā aññātāvindriyaṃ:
16. Upekkhā upekkhindriyaṃ, indriyā cakkhundriyaṃ -peupekkhā upekkhindriyaṃ, indriyā aññātāvindriyaṃ:

[BJT Page 8] [\x 8/]

17. Saddhā saddhindriyaṃ, indriyā cakkhundriyaṃ -pe- saddhā saddhindriyaṃ, indriyā aññātāvindriyaṃ:
18. Viriyaṃ viriyindriyaṃ, indriyā cakkhundriyaṃ -pe- viriyaṃ viriyindriyaṃ, indriyā aññātāvindriyaṃ:
19. Sati satindriyaṃ, indriyā cakkhundriyaṃ -pe- sati satindriyaṃ, indriyā aññātāvindriyaṃ:
20. Samādhi samādhindriyaṃ, indriyā cakkhundriyaṃ -pe- samādhi samādhindriyaṃ, indriyā aññātāvindriyaṃ:
21. Paññā paññindriyaṃ, indriyā cakkhundriyaṃ -pe- paññā paññindriyaṃ, indriyā aññātāvindriyaṃ:
22. Anaññataññāssāmīti anaññātaññassāmītindriyaṃ, indriyā cakkhundriyaṃ -peanaññātaññassāmīti anaññātaññassāmītindriyaṃ, indriyā aññātāvindriyaṃ:
23. Aññaṃ aññindriyaṃ, indriyā cakkhundriyaṃ -pe- aññaṃ aññindriyaṃ, indriyā aññātāvindriyaṃ:
24. Aññātāvī aññātāvindriyaṃ, indriyā cakkhundriyaṃ -pe0 aññātāvī aññātāvīndriyaṃ indriyā aññindriyaṃ:

25. Na cakkhu cakkhundriyaṃ, na indriyā na sotindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na ghāndriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na jivhindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na kāyindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na manindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na itthindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na purisindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na jīvitindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na sukhindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na dukkhindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na
[BJT Page 10] [\x 10/]

Somanassindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na na domanassindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na upekkhindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na saddhindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na viriyindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na satindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na samādhindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na paññindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na anaññātaññassāmītindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na aññindriyaṃ: na cakkhu na cakkhundriyaṃ, na indriyā na aññātāvindriyaṃ:

26. Na sotaṃ na sotindriyaṃ, na indriyā na cakkhundriyaṃ -pe na sotaṃ na sotindriyaṃ, na indriyā na aññātāvindriyaṃ:
27. Na ghānaṃ na ghānindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na ghānaṃ na ghānindriyaṃ, na indriyā na aññātāvindriyaṃ:
28. Na jivhā na jivhindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na jivhā na jivhindriyaṃ, na indriyā na aññātāvindriyaṃ:
29. Na kāyo na kāyindriyaṃ, na indriyā na cakkhundriyaṃ -pe na kāyo na kāyindriyaṃ, na indriyā na aññātāvindriyaṃ:
30. Na mano na manindriyaṃ, na indriyā na cakkhundriyaṃ -pe na mano na manindriyaṃ, na indriyā na aññātāvindriyaṃ:
31. Na itthi na itthindriyaṃ, na indriyā na cakkhundriyaṃ -pe na itthindriyaṃ, na indriyā na aññātāvindriyaṃ:

[BJT Page 12.] [\x 12/]

32. Na puriso na purisindriyaṃ, na indriyā na cakkhundriyaṃ -pe na puriso na purisindriyaṃ, na indriyā na aññātāvindriyaṃ:
33. Na jīvitaṃ na jīvitindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na jīvitaṃ na jīvitindriyaṃ, na indriyā na aññātāvindriyaṃ:
34. Na sukhaṃ na sukhindriyaṃ, na indriyā na cakkhundriyaṃ -pe na sukhaṃ na sukhindriyaṃ, na indriyā na aññātāvindriyaṃ:
35. Na dukkhaṃ na dukkhindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na dukkhaṃ na dukkhindriyaṃ, na indriyā na aññātāvindriyaṃ:
36. Na somanassaṃ na somanassindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na somanassaṃ na somanassindriyaṃ, na indriyā na aññātāvindriyaṃ:
37. Na domanassaṃ na domanassindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na domanassaṃ na domanassindriyaṃ, na indriyā na aññātāvindriyaṃ:
38. Na upekkhā na upekkhindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na upekkhā na upekkhindriyaṃ, na indriyā na aññātāvindriyaṃ:

39. Na saddhā na saddhindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na saddhā na saddhindriyaṃ, na indriyā na aññātāvindriyaṃ:
40. Na viriyaṃ na viriyindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na viriyaṃ na viriyindriyaṃ, na indriyā na aññātāvindriyaṃ:

[BJT Page 14 4 [\x 14/] 1.] Na sati na satindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na sati na satindriyaṃ, na indriyā na aññātāvindriyaṃ:
42. Na samādhi na samādhindriyaṃ, na indriyā na cakkhundriyaṃ -pe na samādhi na samādhindriyaṃ, na indriyā na aññātāvindriyaṃ:
43. Na paññā na paññindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na paññā na paññindriyaṃ, na indriyā na aññātāvindriyaṃ:
44. Na anaññataññāssāmīti na anaññātaññassāmītindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na anaññātaññassāmīti na anaññātaññassāmītindriyaṃ, na indriyā na aññātāvindriyaṃ:
45. Na aññaṃ na aññindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na aññaṃ na aññindriyaṃ, na indriyā na aññātāvindriyaṃ:
46. Na aññātāvī na aññātāvindriyaṃ, na indriyā na cakkhundriyaṃ -pe- na aññātāvī na aññātāvīndriyaṃ na indriyā na aññindriyaṃ: [PTS Page 063] [\q 63/]

Padasodhanamūlavakkavāro.
47. Cakkhu indriyaṃ, indriyā cakkhu-1. : Sotaṃ na indriyaṃ, indriyā sotaṃ: ghānaṃ indriyā, indriyā ghānaṃ: jivhā indriyaṃ, indriyā jivhā: kāyo indriyaṃ, indriyā kāyo: mano indriyaṃ, indriyā mano: itthi indriyaṃ, indriyā itthi: puriso indriyaṃ, indriyā puriso: jīvitaṃ indriyaṃ, indriyā jīvitaṃ: sukhaṃ indriyaṃ, indriyā sukhaṃ: dukkhaṃ indriyaṃ, indriyā dukkhaṃ: somanassaṃ indriyaṃ, indriyā somanassaṃ: domanassaṃ indriyaṃ, indriyā upekkhā indriyaṃ, indriyā upekkhā:

[BJT Page 16] [\x 16/]

Saddhā indriyaṃ, indriyā saddhā: viriyaṃ indriyaṃ, indriyā viriyaṃ: sati indriyaṃ, indriyā sati: samādhi indriyaṃ, indriyā samādhi: paññā indriyaṃ, indriyā paññā: anaññātaññassāmīti indriyaṃ, indriyā anaññātaññāssāmīti: aññaṃ indriyaṃ, indriyā aññaṃ: aññatāvī indriyaṃ, indriyā aññātāvī:

48. Na cakkhu indriyaṃ, na indriyā na cakakhu: -1. Na sotaṃ na indriyaṃ, na indriyā na sotaṃ: -2. Na ghānaṃ na indriyaṃ, na indriyā na ghānaṃ: na jivhā na indriyaṃ, na indriyā na jivhā: na kāyo na indriyaṃ, na indriyā na kāyo: na mano na indriyaṃ, na indriyā na mano: : na itthi na indriyaṃ, na indriyā na itthi: na puriso na indriyaṃ, na indriyā na puriso: na jīvitaṃ na indriyaṃ, na indriyā na jīvitaṃ: na sukhaṃ na indriyaṃ, na indriyā na sukhaṃ: : na dukkhaṃ na indriyaṃ, na indriyā na dukkhaṃ: na somanassaṃ na indriyaṃ, na indriyā na somanassaṃ: na domanassaṃ na indriyaṃ, na indriyā na domanassaṃ: na upekkhā na indriyaṃ, na indriyā na upekkhā: na saddhā na indriyaṃ, na indriyā na saddhā: na viriyaṃ na indriyaṃ, na indriyā na viriyaṃ: na sati na indriyaṃ, na indriyā na sati: na samādhi na indriyaṃ, na indriyā na samādhi: na paññā na indriyaṃ, na indriyā na paññā: na anaññātaññassāmīti na indriyaṃ, na indriyā na na anaññātaññassāmīti: na aññaṃ na indriyaṃ, na indriyā na aññaṃ: na aññātāvi na indriyaṃ, na indriyā na aññātāvī:

Suddha indriyavāro.

---------
1. Cakkhundriyaṃ - [PTS]
2. Sotindriyaṃ - [PTS.]

[BJT Page 18] [\x 18/]

49. Cakkhu indriyaṃ, indriyā sotaṃ: -1. Cakkhu indriyaṃ, indriyā ghānaṃ: -2. Cakkhu indriyaṃ, indriyā jivhā: cakkhu indriyaṃ, indriyā kāyo: cakkhu indriyaṃ, indriyā mano: cakkhu indriyaṃ, indriyā itthi: cakkhu indriyaṃ, indriyā itthi: cakkhu indriyaṃ, indriyā puriso: cakkhu indriyaṃ, indriyā jīvitaṃ: cakkhu indriyaṃ, indriyā sukhaṃ: cakkhu indriyaṃ, indriyā dukkhaṃ: cakkhu indriyaṃ, indriyā somanassaṃ: cakkhu indriyaṃ, indriyā domanassaṃ: cakkhu indriyaṃ, indriyā upekkhā: cakkhu indriyaṃ, indriyā saddhā: cakkhu indriyaṃ, indriyā viriyaṃ: cakkhu indriyaṃ, indriyā sati: cakkhu indriyaṃ, indriyā samādhi: cakkhu indriyaṃ, indriyā paññā: cakkhu indriyaṃ, indriyā anaññātaññassāmīti: cakkhu indriyaṃ, indriyā aññaṃ: cakkhu indriyaṃ, indriyā aññātāvī:
50. Sotaṃ indriyaṃ, indriyā cakkhu-3. -Pe- sotaṃ indriyaṃ, indriyā aññātāvī: 51. Ghānaṃ indriyaṃ, indriyā cakkhu: -pe- ghānaṃ indriyaṃ, indriyā aññātāvī: 52. Jivhā indriyaṃ, indriyā cakkhu: -pe- jivhā indriyaṃ, indriyā aññātāvī: 53. Kāyo indriyaṃ, indriyā cakkhu: -pe- kāyo indriyaṃ, indriyā aññātāvī: 54. Mano indriyaṃ, indriyā cakkhu: -pe- mano indriyaṃ, indriyā aññātāvī: 55. Itthi indriyaṃ, indriyā cakkhu: -pe- itthi indriyaṃ, indriyā aññātāvī: 56. Puriso indriyaṃ, indriyā cakkhu: -pe- puriso indriyaṃ, indriyā aññātāvī: 57. Jīvitaṃ indriyaṃ, indriyā cakkhu: -pe- jīvitaṃ indriyaṃ, indriyā aññātāvī: 58. Sukhaṃ indriyaṃ, indriyā cakkhu: -pe- sukhaṃ indriyaṃ, indriyā aññātāvī:

1. Sotindriyaṃ - [PTS.]
2. Ghānindriyaṃ - [PTS.]
3. Cakkhundriyaṃ - [PTS.]

[BJT Page 20] [\x 20/]

59. Dukkhaṃ indriyaṃ, indriyā cakkhu: -pe- dukkhaṃ indriyaṃ, indriyā aññātāvī:
60. Somanassaṃ indriyaṃ, indriyā cakkhu: -pe- somanassaṃ indriyaṃ, indriyā aññātāvī:
61. Domanassaṃ indriyaṃ, indriyā cakkhu: -pe- domanassaṃ indriyaṃ, indriyā aññātāvī:
62. Upekkhā indriyaṃ, indriyā cakkhu: -pe- upekkhā indriyaṃ, indriyā aññātāvī:
63. Saddhā indriyaṃ, indriyā cakkhu: -pe- saddhā indriyaṃ, indriyā aññātāvī: 64. Viriyaṃ indriyaṃ, indriyā cakkhu: -peviriyaṃ indriyaṃ, indriyā aññātāvī:
65. Sati indriyaṃ, indriyā cakkhu: -pe- sati indriyaṃ, indriyā aññātāvī:
66. Samādhi indriyaṃ, indriyā cakkhu: -pe- samādhi indriyaṃ, indriyā aññātāvī:
67. Paññā indriyaṃ, indriyā cakkhu: -pe- paññā indriyaṃ, indriyā aññātāvī:
68. Anaññātaññassāmīti indriyaṃ, indriyā cakkhu: -peanaññātaññassāmīti indriyaṃ, indriyā aññātāvī:
69. Aññaṃ indriyaṃ, indriyā cakkhu: -pe- aññaṃ indriyaṃ, indriyā aññātāvī:
70. Aññatāvi indriyaṃ, indriyā cakkhu: -pe- aññatāvi indriyaṃ, indriyā aññaṃ:

Anulomaṃ:
71. Na cakkhu na indriyaṃ, na indriyā na sotaṃ: -1. Na cakkhu na indriyaṃ, na indriyā na ghānaṃ: -2. Na cakkhu na indriyaṃ, na indriyā na jivhā: -----
1. Sotindriyaṃ - [PTS]
2. Ghāṇīndriyaṃ - [PTS]

[BJT Page 22] [\x 22/] na cakkhu na indriyaṃ, na indriyā na kāyo: na cakkhu na indriyaṃ, na indriyā na mano: na cakkhu na indriyaṃ, na indriyā na itthi: na cakkhu na indriyaṃ, na indriyā na itthi: na cakkhu na indriyaṃ, na indriyā na puriso: cakkhu na indriyaṃ, na indriyā na jīvitaṃ: cakkhu na indriyaṃ, na indriyā na sukhaṃ: na cakkhu na indriyaṃ, na indriyā na dukkhaṃ: cakkhu na indriyaṃ, na indriyā na somanassaṃ: na cakkhu na indriyaṃ, na indriyā na domanassaṃ: na cakkhu na indriyaṃ, na indriyā na upekkhā: na cakkhu na indriyaṃ, na indriyā na saddhā: na cakkhu na indriyaṃ, na indriyā na viriyaṃ: na cakkhu na indriyaṃ, na indriyā na sati: na cakkhu na indriyaṃ, na indriyā na samādhi: na cakkhu na indriyaṃ, na indriyā na paññā: na cakkhu na indriyaṃ, na indriyā na anaññātaññassāmīti: na cakkhu na indriyaṃ, na indriyā na aññaṃ: na cakkhu na indriyaṃ, na indriyā na aññātāvī:
72. Na sotaṃ na indriyaṃ, na indriyā na cakkhu -pe- na sotaṃ na indriyaṃ, na indriyā na aññātāvī:

73. Na ghānaṃ na indriyaṃ, na indriyā na cakkhu: - pe- na ghānaṃ na indriyaṃ, na indriyā na aññātāvī:

74. Na jivhā na indriyaṃ, na indriyā na cakkhu: -pe- na jivhā na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

75. Na kāyo na indriyaṃ, na indriyā na cakkhu: -pe- na kāyo na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

76. Na mano na indriyaṃ, na indriyā na cakkhu: -pe- na mano na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

[BJT Page 24] [\x 24/]

77. Na itthi na indriyaṃ, na indriyā na cakkhu: -pe- na itthi na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

78. Na puriso na indriyaṃ, na indriyā na cakkhu: -pe- na puriso na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

79. Na jīvitaṃ na indriyaṃ, na indriyā na cakkhu: -pe- na jīvitaṃ na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

80. Na sukhaṃ na indriyaṃ, na indriyā na cakkhu: -pe- na sukhaṃ na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

81. Na dukkhaṃ na indriyaṃ, na indriyā na cakkhu: -pe- na dukkhaṃ na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:
82. Na somanassaṃ na indriyaṃ, na indriyā na cakkhu: -pe na somanassaṃ na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

83. Na domanassaṃ na indriyaṃ, na indriyā na cakkhu: -pe na domanassaṃ na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

84. Na upekkhā na indriyaṃ, na indriyā na cakkhu: -pe- na upekkhā na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

85. Na saddhā na indriyaṃ, na indriyā na cakkhu: -pe- na saddhā na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

86. Na viriyaṃ na indriyaṃ, na indriyā na cakkhu: -pe- na viriyaṃ na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

87. Na sati na indriyaṃ, na indriyā na cakkhu: -pe- na sati na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

88. Na samādhi na indriyaṃ, na indriyā na cakkhu: -pe- na samādhi na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

[BJT Page 26] [\x 26/]

89. Na paññā na indriyaṃ, na indriyā na cakkhu: -pe- na paññā na indriyaṃ, na indriyā, na aññātāvī:

90. Na anaññātaññassāmīti na indriya, na indriyā na cakkhu -pe na anaññātaññassāmīti na indriyaṃ, na indriyaṃ, na indriyā na aññātāvī:

91. Na aññaṃ na indriyaṃ, na indriyā na cakkhu: -pe- na aññaṃ na indriyaṃ, na indriyā na aññātāvī:

92. Na aññātāvī na indriyaṃ, na indriyā na cakkhu: -pe- na aññatāvī na indriyaṃ, na indriyā na aññaṃ:
Suddha indriyamūlacakkavāro
Uddesavāro niṭṭhito. [PTS Page 064] [\q 64/]

[BJT Page 28] [\x 28/]

1. Paññatti tiddesavāro

1. Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhuceva cakkhundriyañca. Cakkhundriyaṃ cakkhu'ti: āmantā.

Sotaṃ sotindriyanti: dibbasotaṃ taṇhā sotaṃ sotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca. Sotindriyaṃ sotanti: āmantā.

Ghānaṃ ghānindriyanti: āmantā. Ghānindriyaṃ ghānanti: āmantā.
Jivhā jivhindriyanti: āmantā. Jivhindriyaṃ jivhā'ti: āmantā.

Kāyo kāyindriyanti: kāyindriyaṃ ṭhapetvā avaseso kāyo kāyo-1. Na kāyindriyaṃ kāyindriyaṃ kāyo ceva kāyindriyañca. Kāyindriyaṃ kāyo'ti: āmantā.

Mano manindriyanti: āmantā. Manindriyaṃ mano'ti: āmantā.

Itthi itthindriyanti: no. Itthindriyaṃ itthi'ti: no.

Puriso purisindriyanti: no. Purisindriyaṃ puriso'ti: no.

Jīvitaṃ jīvitindriyanti: āmantā. Jīvitindriyaṃ jīvitanti: āmantā.

Sukhaṃ sukhindriyanti: āmantā. Sukhindriyaṃ sukhanti: āmantā.

Dukkhaṃ dukkhindriyanti: āmantā. Dukkhindriyaṃ dukkhanti: āmantā.

Somanassaṃ somanassindriyanti: āmantā. Somanassindriyaṃ somanassanti: āmantā.

Domanassaṃ domanassindriyanti: āmantā. Domanassindriyaṃ domanassanti: āmantā.

Upekkhā upekkhindriyanti: upekkhindriyaṃ ṭhapetvā avasesā upekkhā, na upekkhindriyaṃ upekkhindriyaṃ upekkhā ceva upekkhindriyañca. Upekkhindriyaṃ upekkhāti: āmantā.

-------
1. Avaseso - machasaṃ.

[BJT Page 30] [\x 30/]

Saddhā saddhindriyanti: āmantā. Saddhindriyaṃ saddhā'ti: āmantā.

Viriyaṃ viriyindriyanti: āmantā. Viriyindriyaṃ viriyanti: āmantā.

Sati satindriyanti: āmantā. Satindriyaṃ satī'ti: āmantā.

Samādhi samādhindriyanti: āmantā, samādhindriyaṃ samādhī'ti: āmantā.

Paññā paññindriyanti: āmāntā. Paññindriyaṃ paññā'ti:

Anaññātaññassāmīti anaññātaññassāmītindriyanti: āmantā. Anaññātaññassāmītindriyaṃ anaññātaññassāmī'ti: āmantā.

Aññaṃ aññindriyanti: āmantā. Aññindriyaṃ aññanti: āmantā.

Aññātāvī aññātāvindriyanti: āmantā aññātāvindriyaṃ aññātāvī'ti: āmantā.

Anulomaṃ.

2. Na cakkhu na cakkhundriyanti: āmantā. Na cakkhundriyaṃ na cakkhū'ti: dibbacakku paññācakku na cakkhundriyaṃ, cakku. Cakkhuṃ ca cakkhundriyañca ṭhapetvā avasesā na ceva cakkhu, na ca cakkhundriyaṃ. [PTS Page 065] [\q 65/]

Sotaṃ na sotindriyanti: āmantā. Na sotandriyaṃ na sotanti: dibbasotaṃ taṇhāsotaṃ na sotindriyaṃ, sotaṃ, sotañca sotindriyañca ṭhapetvā avasesā na ceva sotaṃ, na ca sotindriyaṃ.

Na ghānaṃ na ghānindriyanti: āmantā. Na ghānindriyaṃ na ghānanti: āmantā.

Na jivhā na jivhindīrayanti: āmantā. Na jivhindriyaṃ na jivhā'ti: āmantā.

Na kāyo na kāyindriyanti: āmantā. Na kāyindriyaṃ na kāyo'ti: kāyindriyaṃ ṭhapetvāavaseso kāyo-1. Na kāyindriyaṃ. Kāyo. Kāyañca kāyindriyañca ṭhapetvā avasesā na ce va kāyo, na ca kāyindriyaṃ.

------
1. Avaseso - [PTS.] Machasaṃ.

[BJT Page 32] [\x 32/]

Na mano na manindriyanti: āmantā. Na manindriyaṃ na mano'ti: āmantā.

Na itthi na itthindriyanti: itthindriyaṃ na itthi, itthindriyaṃ. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthi, na ca itthindriyaṃ. Na itthindriyaṃ na itthi'ti: itthi na itthindriyaṃ, itthi. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthi, na ca itthindriyaṃ.

Na puriso na purisindriyanti: purisindriyaṃ na puriso, purisindriyaṃ: purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso, na ca purisindriyaṃ. Na purisindriyaṃ na puriso'ti: puriso na purisindriyaṃ, puriso. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso, na ca purisindriyaṃ.

Na jīvitaṃ na jīvitindriyanti: āmantā. Na jīvitindriyaṃ na jīvitanti: āmantā.

Na sukhaṃ na sukhindriyanti: āmantā. Na sukhindriyaṃ na sukhanti āmantā.

Na dukkhaṃ na dukkhindriyanti: āmantā. Na dukkhindriyaṃ na dukkhanti: āmantā.

Na somanassaṃ na somansindrayanti: āmantā. Na somanassindriyaṃ na somanassanti: āmantā.

Na domanassaṃ na domanassindriyanti: āmantā. Na domanassindriyaṃ na domanssanti: āmantā.

Na upekkhā na upekkhindriyanti: āmantā. Na upekkhindriyaṃ na upekkhā'ti: upekkhindriyaṃ ṭhapetvā avasesā upekkhā na upekkhindriyaṃ upekkhā. Upekkhañca upekkhindriyañca ṭhapetvā avasesā na ceva upekkhā. Na ca upekkhindriyaṃ.

Na saddhā na saddhindriyanti: āmantā. Na saddhindriyaṃ na saddhā'ti. Āmantā.

Na viriyaṃ na viriyindriyanti: āmantā. Na viriyindriyaṃ na viriyanti: āmantā.

Na sati na satindriyanti: āmantā. Na satindriyaṃ na sati'ti: āmantā.

Na samādhi na samādhindriyanti: āmantā. Na samādhindriyaṃ na samādhī'ti: āmantā.

[BJT Page 34] [\x 34/]

Na paññā na paññindriyanti: āmantā. Na paññindriyaṃ na paññā'ti: āmantā.

Na anaññataññassāmīti na anaññātaññassāmītindriyanti: āmantā. Na anaññātaññassāmītindriyaṃ na anaññātaññassāmīti'ti: āmantā.

Na aññaṃ na aññindriyanti: āmantā. Na aññindriyaṃ na aññanti: āmantā.

Na aññātāvī na aññātāvindriyanti: āmantā. Na aññātāvindriyaṃ na aññātāvī'ti: āmantā.

Padasodhanavāro.

3. Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā sotindriyanti: sotindriyaṃ indriyañceva sotindriyañca. Avasesā indriyā indriyā, 1- na sotindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā ghānindriyanti: ghānindriyaṃ indriyañceva ghānindriyañca. [PTS Page 066] [\q 66/] avasesā indriyā indriyā, na ghānindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā jivhindriyanti: jivhindriyaṃ indriyañceva jivhindriyañca. Avasesā indriyā indriyā, na jivhindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā kāyindriyanti: kāyindriyaṃ indriyañceva kāyindriyañca. Avasesā indriyā indriyā, na kāyindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā manindriyanti: manindriyaṃ indriyañceva manindriyañca. Avasesā indriyā indriyā, na manindriyaṃ.

-------
1. Avasesā indriyā na sotindriyā - machasaṃ
Evamaññatrāpi

[BJT Page 36] [\x 36/]

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā itthindriyanti: itthindriyaṃ indriyañceva itthindriyañca. Avasesā indriyā indriyā, na itthindriyaṃ.
Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā purisindriyanti: purisindriyaṃ indriyañceva purisindriyañca. Avasesā indriyā indriyā, na purisindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā jīvitandriyanti: jīvitindriyaṃ indriyañceva jīvitindriyañca. Avasesā indriyā indriyā, na jīvitindriyaṃ.
Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā sukhindriyanti: sukhindriyaṃ indriyañceva sukhindriyañca. Avasesā indriyā indriyā, na sukhindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā dukkhindriyanti: dukkhindriyaṃ indriyañceva dukkhindriyañca. Avasesā indriyā indriyā, na dukkhindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā somanassindriyanti: somanassindriyaṃ indriyañceva somanassindriyañca. Avasesā indriyā indriyā, na somanassindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā domanassindriyanti: domanassindriyaṃ indriyañceva domanassindriyañca. Avasesā indriyā indriyā, na domanassindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā upekkhindriyanti: upekkhindriyaṃ indriyañceva upekkhindriyañca. Avasesā indriyā indriyā, na upekkhindriyaṃ.

[BJT Page 38] [\x 38/]

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā saddhindriyanti: saddhindriyaṃ indriyañceva saddhindriyañca. Avasesā indriyā indriyā, na saddhindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā viriyindriyanti: viriyindriyaṃ indriyañceva viriyindriyañca. Avasesā indriyā indriyā, na viriyindriyaṃ.
Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā satindriyanti: satindriyaṃ indriyañceva satindriyañca. Avasesā indriyā indriyā, na satindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā samādhindriyanti: samādhindriyaṃ indriyañceva samādhindriyañca. Avasesā indriyā indriyā, na samādhindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā paññindriyanti: paññindriyaṃ indriyañceva paññidriyañca. Avasesā indriyā indriyā, na paññindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā anaññātaññassāmītindriyanti: anaññātaññassāmītindriyaṃ indriyañceva anaññātaññassāmitindriyañca. Avasesā indriyā indriyā, na anaññātaññassāmītindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā aññindriyanti: aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā indriyā, na aññindriyaṃ.

Cakkhu cakkhundriyanti: dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

[BJT Page 40] [\x 40/]

4. Sotaṃ sotindriyanti: dibbasotaṃ tanhā sotaṃ sotaṃ na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe- sotaṃ sotindriyanti: dibbaṃ sotaṃ taṇhā sotaṃ sotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyaṃ ca. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyaṃ ceva aññātāvindriyañca. -1. Avasesā indriyā indriyā, na aññātāvindriyaṃ. -2.

5. Ghānaṃ ghānindriyanti: āmantā indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca. Cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe- ghajanaṃ ghānindriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

6. Jivhā jivhindriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca, avasesā indriyā indriyā. Na cakkhundriyaṃ. -Pe- jivhā jivhindriyanti: āmantā. Indriyā aññātāvindriyanati: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā na aññātāvindriyaṃ.

7. Kāyo kāyindriyanti: kāyindriyaṃ ṭhapetvā avaseso kāyo na kāyindriyaṃ, kāyindriyaṃ, kāyindriyaṃ kāyo ceva kāyindriyañca. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pekāyo kāyindriyanti: kāyindriyaṃ ṭhapetvā avaseso kāyo na kāyindriyaṃ, kāyindriyañca. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca, avasesā indriyā indriyā, na aññātāvindriyaṃ.

8. Mano manindriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe- mano manindriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

9. Itthi indriyanti: no. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañce cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe- itthi indriyanti: no. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

-------

1. Aññindriyaṃ ca - [PTS]
2. Aññindriyaṃ ca - [PTS]

[BJT Page 42] [\x 42/]

10. Puriso purisindriyanti: no. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe- puriso purisindriyanti: no. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

11. Jīvitaṃ jīvitindriyanti: āmāntā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe- jīvitaṃ jīvitindriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca, avasesā indriyā indriyā. Na aññātāvindriyaṃ.

12. Sukhaṃ sukhindriyanti: āmantā. -Pe-

13. Dukkhaṃ dukkhindriyanti: āmantā. -Pe-

14. Somanassaṃ somanassindriyanati: āmantā. -Pe-

15. Domanassaṃ domanassindriyanti: āmantā. -Pe-

16. Upekkhā upekkhindriyanti: upekkhindriyaṃ ṭhapetvā avasesā upekkhā upekkhā, na upekkhindriyaṃ, upekkhindriyaṃ upekkhā ceva upekkhindriyañca, indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe- upekkhā upekkhindriyanti: upekkhindriyaṃ ṭhapetvā avasesā upekkā upekkhā, na upekkhindriyaṃ, upekkhindriyaṃ upekkhā ceva upekkhindriyañca, indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

17. Saddhā saddhindriyanti: āmantā -pe-

18. Viriyaṃ viriyindriyanti: āmantā -pe-

19. Sati satindriyanti: āmantā. -Pe-

20. Samādhi samādhindriyanti: āmantā. -Pe-

21. Paññā paññindriyanti: āmantā. -Pe-

22. Anaññātaññassāmīti anaññātaññassāmītindriyanti: āmantā -pe-

23. Aññaṃ aññandriyanti: āmantā. -Pe-

[BJT Page 44] [\x 44/]

Aññātāvī aññātāvindriyanti: āmantā. -Pe- indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -peaññātāvī aññātāvindriyanti: āmantā. Indriyā aññindriyanti: aññindriyaṃ indriyañceva aññindriyañca avasesā indriyā, na aññindriyaṃ. (Anulomaṃ)

25. Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na sotindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na ghānindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na jīvhindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na kāyindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na manindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na itthindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na purisindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na jīvitindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na sukhindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na dukkhindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na somanassindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na domanassindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na upekkhindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na saddhindriyanti: āmantā.
[BJT Page 46] [\x 46/]

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na viriyindriyanti: āmantā.
Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na satindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na samādhindriyanti: āmantā.
Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na paññindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na anaññātaññassāmītindriyanti: āmantā

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na aññindriyanti: āmantā.

Na cakkhu na cakkhundriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

26. Na sotaṃ na sotindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na sotaṃ na sotindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.
27. Na ghānaṃ na ghānindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na ghānaṃ na ghānindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

28. Na jivhā na javhindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na jivhā na jivhindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

29. Na kāyo na kāyindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na kāyo na kāyindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

30. Na mano na manindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na mano na manindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

[BJT Page 48] [\x 48/]

31. Na itthi na itthindriyanti: āmantā. Na indriyā [PTS Page 67] [\q 67/] na cakkhundriyanti: āmantā. -Pe- na itthi na itthindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

32. Na puriso na purisindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na puriso na purisindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

33. Na jīvitaṃ na jīvitindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na jīvitaṃ na jīvitandriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

34. Na sukhaṃ na sukhindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na sukhaṃ na sukhindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

35. Na dukkhaṃ na dukkhindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na dukkhaṃ na dukkhindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

36. Na somanassaṃ na somanassindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na somanassaṃ na somanassindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

37. Na domanassaṃ na domanassindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na domanassaṃ na domanassindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

38. Na upekkhā na upekkhindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na upekakhā na upekkhindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

39. Na saddhā na saddhindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na saddhā na saddhidriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

[BJT Page 50] [\x 50/]

40. Na viriyaṃ na viriyindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na viriyaṃ na viriyindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.
41. Na sati na satindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na sati na satindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

42. Na samādhi na samādhindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na samādhi na samādhindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

43. Na paññā na paññindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na paññā na paññindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.
44. Na anaññātaññassāmīti na anaññātaññāmītindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na anaññātaññāssāmīti na anaññātaññassāmītindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

45. Na aññaṃ na aññindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na aññaṃ na aññindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.
46. Na aññātāvī na aññātāvindriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na aññātāvī na aññātāvindriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā. (Paccanīkaṃ)

Padasodhanamūlavakkavāro.

47. Cakkhu indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ. -1.

Sotaṃ indriyanti: āmantā. Indriyā sotindriyanti: sotindriyaṃ indriyañceva sotindriyañca. Avasesā indriyā indriyā, na sotindriyaṃ.
-----
1. Avasesā indriyā na cakkhundriyaṃ - machasaṃ.
Evamaññatrāpi.

[BJT Page 52] [\x 52/]

Ghānaṃ indriyanti: āmantā. Indriyā ghānindriyanti: ghānindriyaṃ indriyañceva ghānindriyañca. Avasesā indriyā indriyā, na ghānindriyaṃ.

Jivhā indriyanti: āmantā. Indriyā jivhindriyanti: jivhindriyaṃ indriyañceva jivhindriyañca. Avasesā indriyā indriyā, na jivhindriyaṃ.

Kāyo indriyanti: āmantā. Indriyā kāyindriyanti: kāyindriyaṃ indriyañceva kāyindriyañca. Avasesā indriyā indriyā, na kāyindriyaṃ.

Mano indriyanti: āmantā. Indriyā manindriyanti: [PTS Page 068] [\q 68/] manindriyaṃ indriyañceva manindriyañca. Avasesā indriyā indriyā, na manindriyaṃ.

Itthi indriyanti: no. Indriyā itthindriyanti: itthindriyaṃ indriyañceva itthindriyañca. Avasesā indriyā indriyā, na itthindriyaṃ.

Puriso indriyanti: no. Indriyā purisindriyanti: purisindriyaṃ indriyañceva purisindriyañca. Avasesā indriyā indriyā, na purisindriyaṃ.

Jīvitaṃ indriyanti: āmantā. Indriyā jīvitindriyanti: jīvitindriyaṃ indriyañceva jīvitindriyañca. Avasesā indriyā indriyā, na jīvitindriyaṃ.

Sukhaṃ indriyanti: āmantā. Indriyā sukhindriyanti: sukhindriyaṃ indriyañceva sukhindriyañca. Avasesā indriyā indriyā, na sukhindriyaṃ.

Dukkhaṃ indriyanti: āmantā. Indriyā dukkhindriyanti: dukkhindriyaṃ indriyañceva dukkhindriyañca. Avasesā indriyā indriyā, na dukkhindriyaṃ.

Somanassaṃ indriyanti: āmantā. Indriyā sotamanassindriyanti: somanassindriyaṃ indriyañceva somanassindriyañca. Avasesā indriyā indriyā, na somanassindriyaṃ.

Domanassaṃ indriyanti: āmantā. Indriyā dotamanassindriyanti: domanassindriyaṃ indriyañceva domanassindriyañca. Avasesā indriyā indriyā, na domanassindriyaṃ.

Upekkhā indriyanti: āmantā. Indriyā upekkhindriyanti: upekkhindriyaṃ indriyañceva upekkhindriyañca. Avasesā indriyā indriyā, na upekkhindriyaṃ.

[BJT Page 54] [\x 54/]

Saddhā indriyanti: āmantā. Indriyā saddhindriyanti: saddhindriyaṃ indriyañceva saddhindriyañca. Avasesā indriyā indriyā, na saddhindriyaṃ.

Viriyaṃ indriyanti: āmantā. Indriyā viriyindriyanti: viriyindriyaṃ indriyañceva viriyindriyañca. Avasesā indriyā indriyā, na viriyindriyaṃ.

Sati indriyanti: āmantā. Indriyā satindriyanti: satindriyaṃ indriyañceva satindriyañca. Avasesā indriyā indriyā, na satindriyaṃ.

Samādhi indriyanti: āmantā. Indriyā samādhindriyanti: samādhindriyaṃ indriyañceva samādhindriyañca. Avasesā indriyā indriyā, na samādhindriyaṃ.

Paññā indriyanti: āmantā. Indriyā paññindriyanti: paññindriyaṃ indriyañceva paññindriyañca. Avasesā indriyā indriyā, na paññindriyaṃ.

Anaññātaññassāmīti indriyanti: āmantā. Indriyā anaññātaññāssāmītindriyanti: anaññātaññassāmītindriyaṃ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā indriyā, na anaññātaññassāmītindriyaṃ.

Aññaṃ indriyanti: āmantā. Indriyā aññindriyanti: aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā indriyā, na aññindriyaṃ.

Aññātāvi indriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

48. Na cakkhu na indriyanti: cakkhuṃ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuṃ ca indriye ca ṭhapetvā avasesā na ceva cakkhu, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā.

Na sotaṃ na indriyanti: sotaṃ ṭhapetvā avasesā indriyā na sotaṃ, indriyā. Sotaṃ ca indriye ca ṭhapetvā avasesā na ceva sotaṃ, na ca indriyā. Na indriyā na sotindriyanti: āmantā.

[BJT Page 56] [\x 56/]

Na ghānaṃ na indriyanti: ghānaṃ ṭhapetvā avasesā indriyā na ghānaṃ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṃ, na ca indriyā. Na indriyā na ghānindriyanti: āmantā.
Na jivhā na indriyanti: jivhaṃ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā, na ca indriyā. Na indriyā na jivhidriyanti: āmantā.
Na kāyo na indriyanti: kāyaṃ ṭhapetvā avasesā indriyā na kāye, indriyā. Kāyañca indriye ca ṭhapetvā avasesā na ceva kāyo, na ca indriyā. Na indriyā na kāyindriyanti: āmantā.

Na mano na indriyanti: manaṃ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā [PTS Page 069] [\q 9/] avasesā na ceva mano, na ca indriyā. Na indriyā na manindriyanti: āmantā.

Na itthi na indriyanti: itthiṃ ṭhapetvā avasesā indriyā na itthi, indriyā. Itthiṃ ca indriye ca ṭhapetvā avasesā na ceva itthi, na ca indriyā. Na indriyā na itthindriyanti: āmantā.

Na puriso na indriyanti: purisaṃ ṭhapetvā avasesā indriyā na purise, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso, na ca indriyā. Na indriyā na purisindriyanti: āmantā.

Na jīvitaṃ na indriyanti: jīvitaṃ ṭhapetvā avasesā indriyā na jīvitaṃ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṃ, na ca indriyā. Na indriyā na jīvitindriyanti: āmantā.

Na sukhaṃ na indriyanti: sukhaṃ ṭhapetvā avasesā indriyā na sukhaṃ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṃ, na ca indriyā. Na indriyā na sukhindriyanti: āmantā.

[BJT Page 58] [\x 58/]

Na dukkhaṃ na indriyanti: dukkhaṃ ṭhapetvā avasesā indriyā na dukkhaṃ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṃ, na ca indriyā. Na indriyā na dukkhindriyanti: āmantā.

Na somanassaṃ na indriyanti: somanassaṃ ṭhapetvā avasesā indriyā na somanassaṃ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā na ceva somanassaṃ, na ca indriyā. Na indriyā na somanassindriyanti: āmantā.

Na domanassaṃ na indriyanti: domanassaṃ ṭhapetvā avasesā indriyā na domanassaṃ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṃ, na ca indriyā. Na indriyā na domanassindriyanti: āmantā.

Na upekkhā na indriyanti: upekkhaṃ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā, na ca indriyā. Na indriyā na upekkhindriyanti: āmantā.

Na saddhā na indriyanti: saddhaṃ ṭhapetvā avasesā indriyā na saddhā. Indriyā. Saddhaṃ ca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā. Na indriyā na saddhindriyanti: āmantā.

Na viriyaṃ na indriyanti: viriyaṃ ṭhapetvā avasesā indriyā na viriyaṃ, indriyā. Viriyañca indriye ca ṭhapetvā avasesā na ceva viriyaṃ, na ca indriyā. Na indriyā na viriyindriyanti: āmantā.

Na sati na indriyanti: satiṃ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati, na ca indriyā. Na indriyā na satindriyanti: āmantā.

Na samādhi na indriyanti: samādhiṃ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi, na ca indriyā. Na indriyā na samādhindriyanti: āmantā.

[BJT Page 60] [\x 60/]

Na paññā na indriyanti: paññaṃ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññca indriye ca ṭhapetvā avasesā na ceva paññā, na ca indriyā. Na indriyā na paññindriyanti: āmantā.

Na anaññātaññassāmīti na indriyanti: anaññātaññassāmīti, ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti, na ca indriyā na anāññātaññassāmītindriyanti: āmantā.

Na aññaṃ na indriyanti: aññaṃ ṭhapetvā avasesā indriyā na aññaṃ, indriyā. Aññca indriye ca ṭhapetvā avasesā na ceva aññaṃ, na ca indriyā. Na indriyā na aññindriyanti: āmantā.

Na aññātāvī na indriyanti: aññātāviṃ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā. (Paccanīkaṃ. )

Suddha indriyavāro.

[BJT Page 60] [\x 60/]

49. Cakkhu indriyanti: āmantā. Indriyā sotindriyanti: sotindriyaṃ indriyañceva sotindriyañca. Avasesā indriyā indriyā, na sotindriyaṃ. -1.

Cakkhu indriyanti: āmantā. Indriyā ghānindriyanti: ghānindriyaṃ indriyañceva ghānindriyañca. Avasesā indriyā indriyā, na ghānindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā jīvihindriyanti: jivhindriyaṃ indriyañceva jivhindriyañca. Avasesā indriyā indriyā, na jivhindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā kāyindriyanti: kāyindriyaṃ indriyañceva kāyindriyañca. Avasesā indriyā indriyā, na kāyindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā manindriyanti: manindriyaṃ indriyañceva manindriyañca. Avasesā indriyā, na manindriyaṃ.

-------
1. Avasesā indriyā na sotindriyaṃ - machasaṃ.
Evamaññatrāpi.

[BJT Page 62] [\x 62/]

Cakkhu indriyanti: āmantā. Indriyā itthindriyanti: itthindriyaṃ indriyañceva itthindriyañca. Avasesā indriyā, na itthindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā purisindriyanti: purisindriyaṃ indriyañceva purisindriyañca. Avasesā indriyā, na purisindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā jīvitindriyanti: jīvitindriyaṃ indriyañceva jīvitindriyañca. Avasesā indriyā, na jīvitindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā sukhindriyanti: sukhindriyaṃ indriyañceva sukhindriyañca. Avasesā indriyā, na sukhindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā dukkhindriyanti: dukkhindriyaṃ indriyañceva dukkhindriyañca. Avasesā indriyā, na dukkhindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā somansindriyanti: somansindrayaṃ indriyañceva somanassindriyañca. Avasesā indriyā indriyā. Na somanassindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā domansindriyanti: domansindrayaṃ indriyañceva domansindriyañca. Avasesā indriyā indriyā. Na domansindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā upekkhindriyanti: upekkhindrayaṃ indriyañceva upekkhindriyañca. Avasesā indriyā indriyā. Na upekkhindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā saddhindriyanti: saddhikhindrayaṃ indriyañceva saddhindriyañca. Avasesā indriyā indriyā. Na saddhindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā viriyindriyanti: viriyindrayaṃ indriyañceva viriyindriyañca. Avasesā indriyā indriyā. Na viriyindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā satindriyanti: satindrayaṃ indriyañceva satindriyañca. Avasesā indriyā indriyā. Na satindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā samādhindriyanti: samādhindriyaṃ indriyañceva samādhindriyañca. Avasesā indriyā indriyā. Na samādhindriyaṃ.

[BJT Page 64] [\x 64/]

Cakkhu indriyanti: āmantā. Indriyā paññindriyanti: paññindriyaṃ indriyañceva paññindriyañca. Avasesā indriyā indriyā. Na paññindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā anaññātaññassāmindriyanti: anaññātaññassāmītindriyaṃ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā indriyā, na anaññātaññassāmītindriyaṃ.

Cakkhu indriyanti: āmantā. Indriyā aññindriyanti. Aññindriyaṃ indriyañceva aññindriyañca, avasesā indriyā indriyā na aññindriyaṃ.

Cakkhu indriyanti: āmantā indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañce va aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

50. Sotaṃ indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundiyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe-. Sotaṃ indriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.
51. Ghānaṃ indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundiyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe-. Ghānaṃ indriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

52. Jivhā indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundiyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe-. Jivhā indriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

53. Kāyo indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundiyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe-. Kāyo indriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

[BJT Page 66] [\x 66/]

54. Mano indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundiyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe-. Mano indriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

55. Itthi indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundiyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe-. Itthi indriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

56. Puriso indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundiyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe-. Puriso indriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na [PTS Page 070] [\q 70/]
Aññātāvindriyaṃ.

57. Jīvitaṃ indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundiyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe-. Jīvitaṃ indriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

58. Sukhaṃ indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundiyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ -pe-. Sukhaṃ indriyanti: āmantā. Indriyā aññātāvindriyanti: aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā indriyā, na aññātāvindriyaṃ.

59. Dukkha indriyanti: āmantā. -Pe-
60. Somanassaṃ indriyanti: āmantā. -Pe-
61. Domanassaṃ indriyanti: āmantā. -Pe-
62. Upekkhā indriyanti: āmantā. -Pe-
63. Saddhā indriyanti: āmantā. -Pe-
64. Viriyaṃ indriyanti: āmantā. -Pe-
65. Sati indriyanti: āmantā. -Pe-

[BJT Page 68] [\x 68/]
66. Samādhi indriyanti: āmantā. -Pe-
67. Paññā indriyanti: āmantā. -Pe-
68. Anaññātaññassāmīti indriyanti: āmantā. -Pe-
69. Aññaṃ indriyanti: āmantā. -Pe-

70. Aññātāvī indriyanti: āmantā. Indriyā cakkhundriyanti: cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā indriyā, na cakkhundriyaṃ: -peaññātāvī indriyanti: āmantā. Indriyā aññindriyanti: aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā indriyā, na aññindriyaṃ. (Anulomaṃ)

71. Na cakkhu na indriyanti: cakkhuṃ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuṃ ca indriye ca ṭhapetvā avasesā na ceva cakkhu, na ca indriyā. Na indriyā na sotindriyanti: āmantā -pe- na cakkhu na indriyanti: cakkhuṃ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuṃ ca indriye ca ṭhapetvā avasesā na ceva cakkhuṃ na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

72. Na sota na indriyanti: sotaṃ ṭhapetvā avasesā indriyā na sotaṃ, indriyā. Sotañca ca indriye ca ṭhapetvā avasesā na ceva sotaṃ, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā -pe- na sotaṃ na indriyanti: sotaṃ ṭhapetvā avasesā indriyā na sotaṃ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṃ na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

73. Na ghānaṃ na indriyanti: ghānaṃ ṭhapetvā avasesā indriyā na ghānaṃ, indriyā. Ghānaṃ ca indriye ca ṭhapetvā avasesā na ceva ghānaṃ, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā -pe- na ghānaṃ na indriyanti: ghānaṃ ṭhapetvā avasesā indriyā na ghānaṃ, indriyā. Ghānaṃ ca indriye ca ṭhapetvā avasesā na ceva ghānaṃ na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

[BJT Page 70] [\x 70/]

74. Na jivhā na indriyanti: jivhaṃ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhaṃ ca indriye ca ṭhapetvā avasesā na ceva jivahā, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā -pe- na jivhā na indriyanti: jivhaṃ ṭhapetvā avasesā na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

75. Na kāyo na indriyanti: āmantā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na kāyo na indriyanti: āmantā. Na indriyā na aññātāvindriyanti: āmantā.

76. Na mano na indriyanti: manaṃ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā avasesā na ceva mano, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā -pe- na mano na indriyanti: manaṃ ṭhapetvā avasesā indriyā na mano, indriyā. Manaña indriye ca ṭhapetvā avasesā na ceva mano na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

77. Na itthi na indriyanti: itthiṃ ṭhapetvā avasesā indriyā na itthi, indriyā. Itthiṃ ca indriye ca ṭhapetvā avasesā na ceva itthi, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā -pe- na itthi na indriyanti: itthiṃ ṭhapetvā avasesā indriyā na itthi, indriyā. Itthiṃ ca indriye ca ṭhapetvā avasesā na ceva itthi, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

78. Na puriso na indriyanti: purisaṃ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā -pe- na puriso na indriyanti: purisaṃ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

79. Na jīvitaṃ na indriyanti: jīvitaṃ ṭhapetvā avasesā indriyā na jīvitaṃ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṃ, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā -pe- na jīvitaṃ na indriyanti: jīvitaṃ ṭhapetvā avasesā indriyā na jīvitaṃ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṃ na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

80. Na sukhaṃ na indriyanti: sukhaṃ ṭhapetvā avasesā indriyā na sukhaṃ, indriyā. Sukhaṃ ca indriye ca ṭhapetvā avasesā na ceva sukhaṃ, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā -pe- na sukhaṃ na indriyanti: sukhaṃ ṭhapetvā avasesā indriyā na sukhaṃ, indriyā. Sukhaṃ ca indriye ca ṭhapetvā avasesā na ceva sukhaṃ na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

81. Na dukkhaṃ na indriyanti: dukkhaṃ ṭhapetvā avasesā indriyā na dukkhaṃ, indriyā. Dukkhaṃ ca indriye ca ṭhapetvā avasesā na ceva dukkhaṃ, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā -pe- na dukkhaṃ na indriyanti: dukkhaṃ ṭhapetvā avasesā indriyā na dukkhaṃ, indriyā. Dukkhaṃñca indriye ca ṭhapetvā avasesā na ceva dukkhaṃ na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

82. Na somanassaṃ na indriyanti: somansaṃ ṭhapetvā avasesā indriyā na somanassaṃ, indriyā. Somanassaṃ ca indriye ca ṭhapetvā avasesā na ceva somanassaṃ, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na somanassaṃ na indriyanti: somanassaṃ ṭhapetvā avasesā indriyā na somanassaṃ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā na ceva somanassaṃ, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.
[BJT Page 74] [\x 74/]

83. Na domanassaṃ na indriyanti: domansaṃ ṭhapetvā avasesā indriyā na domanassaṃ, indriyā. Domanassaṃ ca indriye ca ṭhapetvā avasesā na ceva domanassaṃ, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na domanassaṃ na indriyanti: domanassaṃ ṭhapetvā avasesā indriyā na domanassaṃ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṃ, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

84. Na upekkhā na indriyanti: upekkhaṃ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na upekkhā na indriyanti: upekkhā ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhaṃ ca indriye ca ṭhapetvā avasesā na ceva upekkhā, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.
85. Na saddhā na indriyanti: saddhaṃ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhaṃ ca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na saddhā na indriyanti: saddhaṃ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhaṃ ca indriye ca ṭhapetvā avasesā na ceva saddhā, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

86. Na viriyaṃ na indriyanti: viriyaṃ ṭhapetvā avasesā indriyā na viriyaṃ, indriyā. Viriyañca indriye ca ṭhapetvā avasesā na ceva viriyaṃ, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na viriyaṃ na indriyanti: viriyaṃ ṭhapetvā avasesā indriyā na viriyaṃ, indriyā. Viriyañca indriye ca ṭhapetvā avasesā na ceva viriyaṃ, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

87. Na sati na indriyanti: satiṃ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na sati na indriyanti: satiṃ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

[BJT Page 76] [\x 76/]

88. Na samādhi na indriyanti: samādhiṃ ṭhapetvā avasesā indriyā na viriyaṃ, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na samādhi na indriyanti: samādhiṃ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

89. Na paññā na indriyanti: paññaṃ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññca indriye ca ṭhapetvā avasesā na ceva paññā, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na paññā na indriyanti: paññaṃ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññca indriye ca ṭhapetvā avasesā na ceva paññā, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

90. Na anaññātaññassāmīti na indriyanti: anaññātaññassāmītiṃ ṭhapetvā avasesā indriyā na anaññātaññāssāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na anaññātaññassāmīti na indriyanti: anaññātaññassāmītiṃ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

91. Na aññaṃ na indriyanti: añññaṃ ṭhapetvā avasesā indriyā na aññaṃ, indriyā. Aññca indriye ca ṭhapetvā avasesā na ceva aññaṃ na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na aññaṃ na indriyanti: aññaṃ ṭhapetvā avasesā indriyā na aññaṃ, indriyā. Aññca indriye ca ṭhapetvā avasesā na ceva aññaṃ, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

[BJT Page 78] [\x 78/]
92. Na aññātāvī na indriyanti: aññātāviṃ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī, na ca indriyā. Na indriyā na cakkhundriyanti: āmantā. -Pe- na aññātāvī na indriyanti: aññātāviṃ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī, na ca indriyā. Na indriyā na aññātāvindriyanti: āmantā.

Paññattivāro niṭṭhito. [PTS Page 071] [\q 71/]

[BJT Page 80] [\x 80/]

1. Yassa cakkhundriyaṃ uppajjati tassa sotindriyaṃ uppajjatī'ti: sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ sotindriyaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, sotindriyañca uppajjati.

Yassa vā pana sotindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatī'ti: sasotakānaṃ avakkukānaṃ upapajjantānaṃ tesaṃ sotindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sosatakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa ghānindriyaṃ uppajjatī'ti: sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, ghānindriyañca uppajjati.

Yassa vā pana ghānindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatī'ti: saghānakānaṃ avakkukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa itthindriyaṃ uppajjatī'ti: sacakkhukānaṃ na itthinaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Sacakkhukānaṃ itthinaṃ upapajjantīnaṃ tāsaṃ cakkhundriyañca uppajjati, itthīndriyañca uppajjati.

Yassa vā pana itthindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatī'ti: itthinaṃ avakkukānaṃ-1. Upapajjantīnaṃ tāsaṃ-2 itthindriyaṃ uppajjati, no ca tāsaṃ cakkhundriyaṃ uppajjati. Itthīnaṃ sacakkhukānaṃ-3 upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa purisindriyaṃ uppajjatī'ti: [PTS Page 072] [\q 72/] sacakkhukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Sacakkhukānaṃ purisānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, purisindriyañca uppajjati.

------
1. Acakkhukānaṃ itthīnaṃ - [PTS.]
2. Tesaṃ - [PTS]
3. Sacakkhukānaṃ itthīnaṃ - [PTS.]

[BJT Page 82] [\x 82/]

Yassa vā pana purisindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatī'ti: purisānaṃ acakkukānaṃ upapajjantānaṃ tesaṃ purisindriya ṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Purisānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatī'ti. Āmantā.

Yassa vā pana jīvitindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatī'ti: acakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati. No ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjati, cakkhundriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa somanassindriyaṃ uppajjatī'ti: sacakkhukānaṃ vinā somanassena upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Sacakkhukānaṃ somanassena upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, somanassindriyañca uppajjati.

Yassa vā pana somanassindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatī'ti: āmantā.

Yassa cakkhundriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatī'ti: sacakkhukānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ upekakhindriyaṃ uppajjati. Sacakkhukānaṃ upekkhāya upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa vā pana upekkhindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatī'ti: upekkhāya avakkukānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Upekkhāya sacakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa saddhindriyaṃ uppajjatī'ti: sacakkhukānaṃ ahetukānaṃ upapajjantānaṃ-1. Tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Sacakkukānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ-2. Cakkhundriyañca uppajjati, saddhindriyañca uppajjati.

-------
1. Savakkhukānaṃ vinā saddhāya upapajjantānaṃ - [PTS.]
2. Sacakkukānaṃ saddhāya upapajjantānaṃ tesaṃ - [PTS.]

[BJT Page 84] [\x 84/]

Yassa vā pana saddhindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatī'ti: sahetukānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sahetukānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ saddhindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa cakkundriyaṃ uppajjati tassa paññindriyaṃ uppajjatī'ti: sacakkhukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ-1. Tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Sacakkukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ-1. [PTS Page 073] [\q 73/] tesaṃ cakkhundriyañca upapajjati. Paññindriyañca upapajjati.

Yassa vā na paññindriyaṃ upapajjati tassa cakkhundriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ acakkhukānaṃ upapajjantānaṃ-1. Tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Ñāṇasampayuttānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ paññindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatī'ti: sacittakānaṃ acakkukānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacittakānaṃ sacakkhukānaṃ uppajjantānaṃ tesaṃ manindriyañca uppajjati, cakkhundriyañca uppajjati.
2. Yassa ghānindriyaṃ uppajjati tassa itthindriyaṃ uppajjatī'ti: saghānakānaṃ na itthīnaṃupapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Saghānakānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ ghānindriyañca uppajjati, itthīndriyañca uppajjati.

Yassa vā pana itthindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatī'ti: itthīnaṃ aghānakānaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ ghānindriyaṃ uppajjati. Itthinaṃ saghānakānaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa purisindriyaṃ uppajjatī'ti: saghānakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Saghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, purisindriyañca uppajjati.

------
1. Sacakkukānaṃ vinā ñāṇena uppajjantānaṃ - [PTS.]

[BJT Page 86] [\x 86/]

Yassa vā pana purisindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatī'ti: purisānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati. No ca tesaṃ ghānindriyaṃ [PTS Page 074] [\q 74/] uppajjati. Purisānaṃ saghānakākaṃ upapajjantānaṃ tesaṃ purisindriyañca upapajjati, ghānindriyañca upapajjati.

Yassa ghānindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatī'ti āmantā.

Yassa vā pana jīvitindriyaṃ uppajjati tassa ghānīndriyaṃ uppajjatī'ti: aghānakānaṃ upapajjantānaṃ tesaṃ jīvitindrayaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatī'ti: saghānakānaṃ vinā somanassena upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Saghānakānaṃ somanassena upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa vā pana somanassindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatī'ti: somanassena aghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Somanassena saghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyañca uppajjati, ghānindriyañca uppajjati.
Yassa ghānindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatī'ti: saghānakānaṃ vinā upekakhāya upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Saghānakānaṃ upekkhāya upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa vā pana upekkindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatī'ti: upekkhāya aghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Upekkhāya saghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatī'ti: saghānakānaṃ ahetukānaṃ upapajjantānaṃ-1. Tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ-1. Tesaṃ ghānindriyañca uppajjati, saddhindriyañca uppajjati.

------1. Sacakkhukānaṃ vinā ñāṇena uppajjantānaṃ - [PTS.]

[BJT Page 88] [\x 88/]

Yassa vā pana saddhindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatī'ti: sahetukānaṃ aghānakānaṃ upapajjantānaṃ-1. Tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Sahetukānaṃ saghānakānaṃ upapajjantānaṃ-1 tesaṃ saddhindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa paññindriyaṃ uppajjatī'ti: saghānakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. [PTS Page 075] [\q 75/] saghānakānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana paññindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Ñāṇasampayuttānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ paññindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa manindriyaṃ uppajjatī'ti āmantā.

Yassa vā pana manindriyaṃ uppajjati tāssa ghānindriyaṃ uppajjatī'ti: sacittakānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjati, ghānindriyañca uppajjati.

3. Yassa itthindriyaṃ uppajjati tassa purisindriyaṃ uppajjatī'ti: no.

Yassa vā pana purisindriyaṃ uppajjati tassa itthindriyaṃ uppajjatī'ti: no.

Yassa itthindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjati tassa itthindriyaṃ uppajjatī'ti: na itthinaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ jīvitindriyañca uppajjati, itthindriyañca uppajjati.

Yassa itthindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatī'ti: itthinaṃ vinā somanassena upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ somanassindriyaṃ uppajjati. Itthinaṃ somanassena upapajjantīnaṃ tāsaṃ itthindriyañca uppajjatī. Somanassindriyañca uppajjati.

-------
1. Aghānakānaṃ saddhāya upapajjantānaṃ - [PTS.]

[BJT Page 90] [\x 90/]

Yassa vā pana somanassindriyaṃ uppajjati tassa itthindriyaṃ uppajjatī'ti: somanassena na itthīnaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Somanassena itthinaṃ upapajjantīnaṃ tāsaṃ somanassindriyañca uppajjati, itthindriyañca uppajjati.
Yassa itthindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatī'ti: itthīnaṃ vinā upekakhāya upapajjantīnaṃ tāsaṃ itithandriyaṃ uppajjati, no ca tāsaṃ upekkhindriyaṃ uppajjati. Itthinaṃ upekkhāya upapajjantānaṃ tāsaṃ itthindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa vā pana upekkindriyaṃ uppajjati tassa itthindriyaṃ uppajjatī'ti: upekkhāya na itthīnaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Upekkhāya itthīnaṃ upapajjantānaṃ tāsaṃ [PTS Page 76] [\q 76/] upekkhindriyañca uppajjati, itthindriyañca uppajjati.

Yassa itthindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatī'ti: itthīnaṃ ahetukānaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ saddhindriyaṃ uppajjati. Itthīnaṃ sahetukānaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati, saddhindriyañca uppajjati.

Yassa vā pana saddhindriyaṃ uppajjati tassa itthindriyaṃ uppajjatī'ti: sahetukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Sahetukānaṃ itthinaṃ upapajjantīnaṃ tāsaṃ saddhindriyañca uppajjati, itthindriyañca uppajjati.

Yassa itthindriyaṃ uppajjati tassa paññindriyaṃ uppajjatī'ti: itthīnaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ paññindriyaṃ uppajjati. Itthīnaṃ ñāṇasampayuttānaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana paññindriyaṃ uppajjati tassa itthindriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Ñāṇasampayuttānaṃ itthīnaṃ upapajjantānaṃ tāsaṃ paññindriyañca uppajjati, itthindriyañca uppajjati.

Yassa itthindriyaṃ uppajjati tassa manindriyaṃ uppajjatī'ti āmantā.

Yassa vā pana manindriyaṃ uppajjati tassa itthindriyaṃ uppajjatī'ti: sacittakānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantānaṃ tāsaṃ manindriyañca uppajjati, itthindriyañca uppajjati.

[BJT Page 92] [\x 92/]

4. Yassa purisindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjati tassa purisindriyaṃ uppajjatī'ti: na purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjati, purisindriyañca uppajjati.

Yassa purisindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatī'ti: purisānaṃ vinā somanassena upapajjantānaṃ tesaṃ purisindriyaṃ [PTS Page 090] [\q 90/] uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Purisānaṃ somanassena upapajjantānaṃ tesaṃ purisindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa vā pana [PTS Page 077] [\q 77/] somanassindriyaṃ uppajjati tassa purisindriyaṃ uppajjatī'ti: somanassena na purisānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati somanassena purisānaṃ upapajjantānaṃ tesaṃ somassindriyañca uppajjati, purisindriyañca uppajjati.

Yassa purisandriyaṃ uppajjati tassa upekakhindriyaṃ uppajjatī'ti: purisānaṃ vinā upekkhāya upapajjantānaṃ. Tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Purisānaṃ upekkhāya upapajjantānaṃ tesaṃ purisindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa vā pana upekkhindriyaṃ uppajjati tassa purisindriyaṃ uppajjatī'ti: upekkhāya na purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Upekkhāya purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjati, purisindriyañca uppajjati.

Yassa purisindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatī'ti: purisānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Purisānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati, saddhindriyañca uppajjati.

Yassa vā pana saddhindriyaṃ uppajjati tassa purisindriyaṃ uppajjatī'ti: sahetukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Sahetukānaṃ purisānaṃ upapajjantānaṃ tesaṃ saddhindriyañca uppajjati, purisindriyañca uppajjati.

[BJT Page 94] [\x 94/]

Yassa purisindriyaṃ uppajjati tassa paññindriyaṃ uppajjatī'ti purisānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati, purisānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana paññindriyaṃ uppajjati tassa purisindriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ na purisānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Ñāṇasampayuttānaṃ purisāsanaṃ upapajjantānaṃ tesaṃ paññindriyañca uppajjati, purisindriyañca uppajjati.

Yassa purisindriyaṃ uppajjati tassa manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjati tassa purisindriyaṃ uppajjatī'ti [PTS Page 078 [\q 78/] :] sacittakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjati, purisindriyañca uppajjati.

5. Yassa jīvitindriyaṃ uppajjati tassa somanassindriyaṃ uppajjati'ti: vinā somanassena upapjantānaṃ, pavatte somanassavippayutta cittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ, pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa vā pana somanassindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatī'ti: āmantā.

Yassa jīvitindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatī'ti: vinā upekkhāya upapajjantānaṃ, pavatte upekkhā vippayutta cittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ. Pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa vā pana upekkhindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatī'ti: āmantā.

------
1. Purisindriyaṃ uppajjantānaṃ - [PTS.]

[BJT Page 96] [\x 96/]

Yassa jīvitindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatī'ti: ahetukānaṃ upapajjantānaṃ, pavatte saddhāvippayuttacittassa-1. Uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ saddhindriyā uppajjati. Sahetukānaṃ upapajjantānaṃ, pavatte saddhāsampayutta cittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati, saddhindriyañca uppajjati.

Yassa vā pana saddhindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatī'ti: āmantā.

Yassa jīvitindriyaṃ uppajjati tassa paññindriyaṃ uppajjatī'ti: ñāṇavippayuttānaṃ upapajjantānaṃ, pavante ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, [PTS Page 091] [\q 91/] no ca tesaṃ paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati paññindriyañca uppajjati. [PTS Page 079] [\q 79/]

Yassa vā pana paññindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatī'ti: āmantā.

Yassa jīvitindriyaṃ uppajjati tassa manindriyaṃ uppajjatī'ti: avittakānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjati. Savittakānaṃ upapajjantānaṃ, pavante cittassa uppādakkhaṇe tesaṃ jīvitindriyaṃñca uppajjati, manindriyañca uppajjati.

Yassa vā pana manindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatī'ti: āmantā.

6. Yassa somanassindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatī'ti: no.

Yassa vā pana upekkhindriyaṃ uppajjatī'ti tassa somanassindriyaṃ uppajjatī'ti: no.

Yassa somanassindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatī'ti: pavatte somansasampayutta saddhāvippayutta cittassa uppādakkhaṇe tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Somanassena upapajjantānaṃ, pavatte somanassasampayutta saddhāsampayutta cittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjati, saddhindriyañca uppajjati.

-----
2. Saddhāsampayutta citatasasa - [PTS.]

[BJT Page 98] [\x 98/]

Yassa vā pana saddhindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatī'ti: sahetukānaṃ vinā somanassena upapajjantānaṃ, pavatte saddhāsampayutta somansavippayutta cittassa uppādakkhaṇe tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ, pavatte saddhāsampayutta somanassasampayutta cittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa somanassindriyaṃ uppajjati tassa paññindriyaṃ uppajjatī'ti: somanassena ñāṇavippayuttāṃ uppajjantānaṃ, pavatte somanassa sampayutta ñāṇavippayutta cittassa uppādakkhaṇe tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Somanassena ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte somanassasampayutta ñāṇasampayutta cittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana paññindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ vini somanassena upapajjantānaṃ. Pavatte ñāṇasampayutta somanassavippayutta cittassa [PTS Page 092] [\q 92/] uppādakkhaṇe tesaṃ paññindriyaṃ uppajjati, no ca [PTS Page 080] [\q 80/] tesaṃ somanassindriyaṃ uppajjati. Ñāṇasampayuttānaṃ somanassena upapajjantānaṃ, pavatte ñāṇasampayutta somansasasampayutta cittassa uppādakkhaṇe tesaṃ paññindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa somanassindriyaṃ uppajjati tassa manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatī'ti: savittakānaṃ vinā somanassena upapajjantānaṃ. Pavatte somanassavippayutta cittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ, pavatte somanassasampayutta cittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati somanassindriyañca uppajjati.

7. Yassa upekkhindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatī'ti: upekkhāya ahetukānaṃ upapajjantānaṃ, pavatte upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Upekkhāya sahetukānaṃ upapajjantānaṃ, pavatte upekkhāsampayutta saddhāsampayutta cittassa uppādakkhaṇe tesaṃ upekkhīndriyañca uppajjati, saddhindriyañca uppajjati.

[BJT Page 100] [\x 100/]

Yassa vā pana saddhindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatī'ti: sahetukānaṃ vināupekkhāya upapajjantānaṃ, pavatte saddhāsampayutta upekkhāvippayutta cittassa uppādakkhaṇe tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Sahetukānaṃ upekkhāya upapajjantānaṃ, pavatte saddhāsampayutta upekkhā sampayutta cittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa upekkhindriyaṃ uppajjati tassa paññindriyaṃ uppajjatī'ti: upekkhāya ñāṇavippayutānaṃ upapajjantānaṃ, pavatte upekkhā sampayutta ñāṇavippayutta cittassa uppādakkhiṇe tesaṃ upekkhindriyaṃ uppajjati. No ca tesaṃ paññindriyaṃ uppajjati. Upekkhāya ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte upekkāsampayutta ñāṇasampayutta cittassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana paññindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ [PTS Page 081] [\q 81/] vinā upekkhāya upapajjantānaṃ, pavatte ñāṇasampayutta upekkhāvippayutta cittassa uppādakkhiṇe tesaṃ paññindriyaṃ uppajjati, [PTS Page 093] [\q 93/] no ca tesaṃ upekkhindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upekkhāya upapajjantānaṃ, pavatte ñāṇasampayutta upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ paññindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa upekkhindriyaṃ uppajjati tassa manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatī'ti: sacittakānaṃ vinā upekkhāya upapajjantānaṃ, pavatte upekkhāvippayutta cittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ, pavatte upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati, upekkhindriyañca uppajjati.

8. Yassa saddhindriyaṃ uppajjati tassa paññindriyaṃ uppajjatī'ti: sahetukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ, pavatte saddhāsampayutta ñāṇavippayutta cittassa uppādakkhaṇe tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ paññindriyaṃ uppajjati. Sahetukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte saddhāsampayutta ñāṇasampayutta cittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjati, paññindriyañca uppajjati.

[BJT Page 102] [\x 102/]

Yassa vā pana paññindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatī'ti: āmantā.

Yassa saddhindriyaṃ uppajjati tassa manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatī'ti: sacittakānaṃ ahetukānaṃ upapajjantānaṃ-1. Pavatte saddhā vippayutta cittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ-2. Pavatte saddhāsampayutta cittassa uppādakkane tesaṃ manindriyañca uppajjati, saddhindriyañca uppajjati.

9. Yassa paññindriyaṃ uppajjati tassa manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjati tassa paññindriyaṃ uppajjatī'ti: sacittakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ-3. Pavatte ñāṇavippayutta cittassa uppādakkhaṇe tesaṃ manindriyaṃ upapajjati. No ca tesaṃ paññindriyaṃ uppajjati. Ñāṇasampayuttanaṃ upapajjantānaṃ, pavatte ñāṇasampayutta cittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati, paññindriyañca [PTS Page 082] [\q 82/]
Uppajjati.

(Anulomapuggala)

10. Yattha cakkhundriyaṃ uppajjati tattha sotindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana sotindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatī'ti: āmantā.

Yattha cakkhundriyaṃ uppajjati tattha ghānindriyaṃ uppajjatī'ti: rūpāvacare tattha cakkhundriyaṃ uppajjati, no ca tattha ghānindriyaṃ uppajjati. Kāmāvacare tattha cakkhundriyañca uppajjati, ghānindriyañca uppajjati.

Yattha vā pana ghānindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatī'ti: āmantā.

Yattha cakkhundriyaṃ uppajjati tattha itthindriyaṃ -pe- purisindriyaṃ uppajjatī'ti: rūpāvacare tattha cakkhundriyaṃ uppajjati, no ca tattha purisindriyaṃ uppajjati. Kāmāvacare tattha cakkhundriyaṃ ca uppajjati. Purisindriyañca uppajjati.

-----
1. Sacittakānaṃ vinā saddhāya upapajjantānaṃ - [PTS.]
2. Saddhāya uppajjantānaṃ - [PTS.]
3. Sacittakānaṃ vinā ñāṇena uppajjantānaṃ - [PTS.]

[BJT Page 104] [\x 104/]

Yattha vā pana purisindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatī'ti: āmantā.

Yattha cakkhundriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana jīvitindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatī'ti: asaññasatte arūpe tattha jīvitindriyaṃ uppajjati, no ca tattha cakkhundriyaṃ uppajjati. Pañcavokāre tattha jīvitindriyañca uppajjati. Cakkhundriyañca uppajjati.

Yattha cakkhundriyaṃ uppajjati tattha somanassindriyaṃ uppajjatī ti: āmantā.

Yattha vā pana somanassindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatī'ti: āmantā.

Yattha cakkhundriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana upekkhindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatī'ti: arūpe tattha upekkhindriyaṃ uppajjati no ca tattha cakkhundriyaṃ uppajjati. Pañcavokāre tattha upekkhindriyañca uppajjati. Cakkhundriyañca uppajjati.

Yattha cakkhundriyaṃ uppajjati tattha saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjati: tattha cakkhundriyaṃ uppajjatī'ti: arūpe tattha manindriyaṃ uppajjataki, no ca tattha cakkhundriyaṃ uppajjati. Pañcavokāre tattha manindriyañca uppajjati, cakkhundriyañca uppajjati.

11. Yattha ghānindriyaṃ uppajjati tattha itthīndriyaṃ -pe purisindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana purisindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatī'ti: āmantā.

Yattha ghānindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana jīvitindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatī'ti: rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjati, no ca tattha ghānindriyaṃ uppajjati. Kāmāvacare tattha jīvitindriyañca uppajjati, ghānindriyañca uppajjati. [PTS Page 083] [\q 83/]

[BJT Page 106] [\x 106/]

Yattha ghānindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana somanassindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatī'ti: rūpāvacare tattha somanassindriyaṃ uppajjati. No ca tattha ghānindriyaṃ uppajjati. Kāmāvacare tattha somanassindriyañca uppajjati, ghānindriyañca uppajjati.

Yattha ghānindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana upekkhindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatī'ti: rūpāvacare, arūpāvacare tattha upekkhindriyaṃ uppajjati, no ca tattha ghānindriyaṃ uppajjati. Kāmāvacare tattha upekkhindriyañca uppajjati, ghānindriyañca uppajjati.

Yattha ghānindriyaṃ uppajjati tatta saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatī'ti: rūpāvacare, arūpāvacare tattha manindriyaṃ uppajjati, no ca tattha ghānindriyaṃ uppajjati. Kāmāvacare tattha manindriyañca uppajjati, ghānindriyañca uppajjati.

12. Yattha itthindriyaṃ uppajjati tattha purisindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana purisindriyaṃ uppajjati tattha itthindriyaṃ uppajjatī'ti: āmantā.

Yattha itthīndriyaṃ -pe- manindriyaṃ -pe-

13. Yattha purisindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana jīvitindriyaṃ uppajjati tattha purisindriyaṃ uppajjatī'ti: rūpāvacare, arūpāvacare-1. Tattha jīvitindiyaṃ uppajjati, no ca tattha purisindriyaṃ uppajjati. Kāmāvacare tattha jīvitindriyañca uppajjati. Purisindriyañca uppajjati.

Yattha purisindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana somanassindriyaṃ uppajjati tattha purisindriyaṃ uppajjatī'ti: rūpāvacare tattha somanassindriyaṃ uppajjati, no ca tattha purisindriyaṃ uppajjati. Kāmāvacare tattha somanassindriyañca uppajjati, purisindriyañca uppajjati.

-------
1. Rupāvacare - [PTS.]

[BJT Page 108] [\x 108/]

Yattha purisindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana upekkhindriyaṃ uppajjati tattha purisindriyaṃ uppajjatī'ti: rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjati, no ca tattha purisindriyaṃ uppajjati. Kāmāvacare tattha upekkhindriyañca uppajjati, purisindriyañca uppajjati.

Yattha purisindriyaṃ upjajjati tattha saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjati tattha purisindriyaṃ uppajjatī'ti: rūpāvacare arūpāvacare tattha manindriyaṃ uppajjati, no ca tattha purisindriyaṃ uppajjati. Kāmāvacare tattha manindriyañca uppajjati, purisindriyañca uppajjati.

14. Yattha jīvitindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatī'ti: asaññasatte tattha jīvitindrayaṃ uppajjati. No ca tattha somanassindriyaṃ uppajjati: [PTS Page 084] [\q 84/] catuvokāre tattha jīvitindriyañca uppajjati, somanassindriyañca uppajjati.

Yattha vā pana somanassindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatī'ti: āmantā.

Yattha jīvitindriyaṃ uppajjati tattha upekkhindiyaṃ -pe saddhindriyaṃ -pe- paññindriyaṃ -pe manindriyaṃ uppajjatī'ti: asaññasatte tattha jīvitindriyaṃ uppajjati, no ca tattha manindriyaṃ uppajjati, catuvokāre pañcavokāre tattha jīvitindriyañca uppajjati, manindriyañca uppajjati.

Yattha vā pana manindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjati'ti: āmantā.

15. Yattha somanassindriyaṃ uppajjati tattha upekkhindriyaṃ -pe saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatī'ti: āmantā.

16. Yattha upekkhindriyaṃ uppajjati tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatī'ti: āmantā.

[BJT Page 110] [\x 110/]

17. Yattha saddhindriyaṃ uppajjati tattha paññindriyaṃ uppajjatī'ti: āmantā.
Yattha vā pana paññandriyaṃ uppajjati tattha saddhindriyaṃ uppajjatī'ti: āmantā.
Yattha saddhindriyaṃ uppajjati tattha manindriyaṃ uppajjatī'ti: āmantā.
Yattha vā pana manindriyaṃ uppajjati tattha saddhindriyaṃ uppajjatī'ti: āmantā.
18. Yattha paññindriyaṃ uppajjati tattha manindriyaṃ uppajjatī'ti: āmantā.
Yattha vā pana manindriyaṃ uppajjati tattha paññindriyaṃ uppajjatī'ti: āmantā. (Anulomaokāsa)

19. Yassa yattha cakkhundriyaṃ uppajjati tassa tattha sotindriyaṃ uppajjatī'ti: sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha sotindriyaṃ uppajjati. Sacakkhukānaṃ sotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, sotindriyañca uppajjati.

Yassa vā pana yattha sotindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatī'ti: sosetakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatī'ti: sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, ghānindriyañca uppajjati.

Yassa vā pana yattha ghānindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatī'ti: [PTS Page 085] [\q 85/] saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha itthindriyaṃ-1. Uppajjatī'ti: sacakkhukānaṃ na itthinaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Sacakkhukānaṃ itthinaṃ upapajjantānaṃ tāsaṃ tattha cakkhundriyañca uppajjati, itthindriyañca uppajjati.

---1. Na itthindriyaṃ - [PTS.]

[BJT Page 112] [\x 112/]

Yassa vā pana yattha itthindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatī'ti: itthinaṃ acakkhukānaṃ upapajjantānaṃ tāsaṃ tattha itkhindriyaṃ uppajjati, no ca tāsaṃ tattha cakkhundriyaṃ uppajjati. Itthīnaṃ sacakkhukānaṃ upapajjantīnaṃ tāsaṃ-1 tattha itthindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatī'ti: sacakkhukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Sacakkhukānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, purisindriyañca uppajjati.

Yassa vā pana yattha purisindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatī'ti: purisānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Purisānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatī'ti: acakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatī'ti: sacakkhukānaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Sacakkhukānaṃ somanassena upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, somanassindriyañca uppajjati.

Yassa vā pana yattha somanassindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatī'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha upekkhindriyaṃ [PTS Page 086] [\q 86/] uppajjatī'ti: sacakkhukānaṃ vinā upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha upekakhindriyaṃ uppajjati. Sacakkhukānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, upekkhindriyañca uppajjati.

[BJT Page 114] [\x 114/]

Yassa vā pana yattha upekkhindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatī'ti: upekkhāya acakkhukānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriya ṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Upekkhāya sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatī'ti: sacakkhukānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, saddhindriyañca uppajjati.

Yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatī'ti: sahetukānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sahetukānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatī'ti: sacakkhukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Sacakkhukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Ñāṇasampayuttānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca uppajjati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjati tassa tattha cakkhundriyaṃ uppajjatī'ti: sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjati, cakkhundriyañca uppajjati.

20. Yassa yattha ghānindriyaṃ uppajjati [PTS Page 087] [\q 87/] tassa tattha itthindriyaṃ uppajjatī'ti: saghānakānaṃ na itthīnaṃ-1. Upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Saghānakānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha ghānindriyañca uppajjati, itthindriyañca uppajjati.

[BJT Page 116] [\x 116/]

Yassa vā pana yattha itthindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatī'ti: itthīnaṃ aghānakānaṃ upapajjantānaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha ghānindriyaṃ uppajjati. Itthīnaṃ saghānakānaṃ upapajjantānaṃ tāsaṃ tattha itthindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatī'ti: saghānakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Saghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, purisindriyañca uppajjati.

Yassa vā pana yattha purisindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatī'ti: purisānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Purisānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatī'ti: aghānakānaṃ upapajjantānaṃ tāsaṃ tattha jīvitindriyaṃ uppajjati, no ca tāsaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha somanassindriyaṃ saghānakānaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Saghānakānaṃ somanassena upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa vā pana yattha somanassindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatī'ti: somanassena aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Somanassena saghānakānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatī'ti: saghānakānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Saghānakānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, upekkhindriyañca uppajjati.

[BJT Page 118] [\x 118/]

Yassa vā pana yattha upekkhindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatī'ti: upekkhāya aghānakānaṃ upapajjantānaṃ tesaṃ tattha upekakhindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Upekkhāya saghānakānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha saddhindriyaṃ [PTS Page 088] [\q 88/] uppajjatī'ti: saghānakānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Saghānakānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, saddhindriyañca uppajjati.

Yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatī'ti: sahetukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Sahetukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatī'ti: saghānakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Saghānakānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Ñāṇasampayuttānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha manīndriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjatī'ti: sacittakānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Somanassena saghānakānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatī'ti: saghānakānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjati, ghānindriyañca uppajjati.

21. Yassa yattha itthindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatī'ti: no.

Yassa vā pana yattha purisindriyaṃ uppajjati. Tassa tattha itthindriyaṃ uppajjatī'ti: no.

Yassa yattha itthindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatī'ti: āmantā.

[BJT Page 120] [\x 120/]

Yassa vā pana yattha jīvitindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatī'ti: na itthīnaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthinaṃ upapajjantīnaṃ tāsaṃ yattha jīvitindriyañca uppajjati, itthīndriyañca uppajjati.

Yassa yattha itthīndriyaṃ uppajjati [PTS Page 089] [\q 89/] tassa tattha somanassindriyaṃ uppajjatī'ti: itthīnaṃ vinā somanassena upapajjantīnaṃ tāyaṃ tattha itthīndriyaṃ uppajjati, no ca tāsaṃ tattha somanassindriyaṃ uppajjati. Itthīnaṃ somanassena upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa vā pana yattha somanassindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatī'ti: somanassena na itthīnaṃ upapajjantānaṃ tesaṃ tattha somanassīndriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Somanassena itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa yattha itthindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatī'ti: itthīnaṃ vinā upekkhāya upapajjantīnaṃ tāsaṃ itthīndriyā uppajjati, no ca tāsaṃ tattha upekkhindriyaṃ uppajjati. Itthīnaṃ upekkhāya upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati. Upekkhindriyaṃ ca uppajjati.

Yassa vā pana yattha upekkhindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatī'ti: upekkhāya na itthīnaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Upekkhāya itthīnaṃ upapajjantīnaṃ tāsaṃ tattha upekkhindriyañca uppajjati, itthindriyañca uppajjati.

Yassa yattha itthindriyaṃ uppajjati tassa tattha saddhndriyaṃ uppajjatī'ti: itthīnaṃ ahetukānaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha saddhindriyaṃ uppajjati. Itthīnaṃ sahetukānaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati, saddhindriyañca uppajjati.

Yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatī'ti: sahetukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Sahetukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha saddhindriyañca uppajjati, itthindriyañca uppajjati.

Yassa yattha itthindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatī'ti: itthīnaṃ ñāṇavippayuttānaṃ uppajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha paññindriyaṃ uppajjati, itthīnaṃ ñāṇasampayuttānaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati, paññindriyañca uppajjati.

[BJT Page 122] [\x 122/]

Yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Ñāṇasampayuttānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha paññindriyañca uppajjati, itthindriyañca uppajjati.

Yassa yattha itthindīrayaṃ uppajjati tassa tattha manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjatī'ti: sacittatānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha manindriyañca uppajjati, itthindriyañca uppajjati.

22. Yassa yattha purisindīrayaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatī'ti: āmantā.
Yassa vā pana yattha jīvitindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatī'ti: na purisānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjati, purisindriyañca uppajjati.

Yassa yattha purisindīrayaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatī'ti: purisānaṃ vinā somanassena uppajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca seṃ tattha somanassindriyaṃ uppajjati. Purisānaṃ somanassena upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa vā pana yattha somanassindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatī'ti: somanassena na purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ uppajjati, noca tesaṃ tattha purisindriyaṃ uppajjati. Somanassena purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjati. Purisindriyañca uppajjati.

Yassa yattha purisindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatī'ti: purisānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha upkkhindriyeṃ uppajjati. Purisānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa vā pana yattha upekkhindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatī'ti: upekkhāya na purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Upekkhāya purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhīndriyañca uppajjati, purisindiyañca uppajjati.

[BJT Page 124] [\x 124/]
Yassa yattha purisindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatī'ti: purisānaṃ vinā ahetukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Purisānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati, saddhindriyañca uppajjati.

Yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatī'ti: sahetukāna na purisānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Sahetukānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca uppajjati, purisindiyañca uppajjati.
Yassa yattha purisindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatī'ti: purisānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Purisānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Ñāṇasampayuttānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca uppajjati, purisindiyañca uppajjati.

Yassa yattha purisindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjatī'ti: sacittakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ uppajjantānaṃ tesaṃ tattha manindriyañca uppajjati, purisindriyañca uppajjati.

23. Yassa yattha jīvitindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatī'ti: vinā somanassena uppajjantānaṃ, pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha somansindiyaṃ uppajjati. Somanassena upapajjantānaṃ, pavatte somanassa-sampayutta-cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa vā pana yattha somanassindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatī'ti: āmantā.

[BJT Page 126] [\x 126/]

Yassa yattha jīvitindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatī'ti: vinā upekkhāyaupapajjantānaṃ, pavatte upekkhā vippayuttacittassa uppādakkhiṇe tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa vā pana yattha upekkhindriyaṃ uppajjati tattha tattha jīvitindriyaṃ uppajjatī'ti: āmantā.
Yassa yattha jīvitindriyaṃ uppajjati tassa tattha saddhīndriyaṃ uppajjatī'ti: ahetukānaṃ upajjantānaṃ, pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāmpayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati, saddhindriyañca uppajjati.

Yassa vā pana yattha saddhindriyaṃ uppajjati tattha tattha jīvitindriyaṃ uppajjatī'ti: āmantā.
Yassa yattha jīvitindriyaṃ uppajjati tassa tattha paññīndriyaṃ uppajjatī'ti: ñāṇavippayuttānaṃ upapajjantānaṃ, pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha paññīndriyaṃ uppajjati. Ñānasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayutta cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana yattha paññindriyaṃ uppajjati tattha tattha jīvitindriyaṃ uppajjatī'ti: āmantā.

Yassa yattha jīvitindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatī'ti: avittakānaṃ uppantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati, manindriyañca uppajjati.

Yassa vā pana yattha manindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatī'ti: āmantā.

24. Yassa yattha somanassindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatī'ti: no.

Yassa vā pana yattha upkkhindriyeṃ uppajjati tassa tattha somanassindriyaṃ uppajjatī'ti: no.

[BJT Page 128] [\x 128/]

Yassa yattha somanassīndriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatī'ti: pavatte somanassasampayutta saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Somanassena upapajjantānaṃ, pavatte somanassasampayutta saddhāsampāyuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjati, saddhindriyañca uppajjati.

Yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatī'ti: sahetukānaṃ vinā somanassena upapajjantānaṃ, pavatte saddhāsampayutta somanassavippayutta cittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ, pavatte saddhāsampayutta somanassasampayutta cittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa yattha somanassīndriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatī'ti: somanassena ñāṇavippayuttānaṃ upapajjantānaṃ, pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Somanassena ñāṇasampayuttānaṃ uppajjantānaṃ, pavatte somanassasampayutta ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ ca uppajjati, paññindriyañca uppajjati.
Yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ vinā somanassena upapajjantānaṃ, pavatte ñāṇasampayutta somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Ñāṇasampayuttānaṃ somanassena upapajjantānaṃ, pavatte saddhāsampayutta somanassasampayutta cittassa uppādakkhaṇe tesaṃ tattha paññindriyañca uppajjati, somanassindriyañca uppajjati.

Yassa yattha somanassindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha manīndriyaṃ uppajjati tassa tattha somanassīndriyaṃ uppajjatī'ti: sacittakānaṃ vinā somanassena upapajjantānaṃ, pavatte somanassasavippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ, pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjati, somanassindriyañca uppajjati.

[BJT Page 130] [\x 130/]

25. Yassa yattha upekkhindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatī'ti: upekkhāya ahetukānaṃ upapajjantānaṃ, pavatte upekkhāsampayuttasaddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Upekkhāya sahetukānaṃ upapajjantānaṃ, pavatte upekkhāsampayutta saddhāsampayutta cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjati, saddhindriyañca uppajjati.

Yassa vā pana yattha saddhindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatī'ti: sahetukānaṃ vinā upekkhāya upapajjantānaṃ, pavatte saddhāsampayutta upekkhāvippayutta cittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Sahetukānaṃ upekkhāya upapajjantānaṃ, pavatte saddhāsampayutta upekkhāsampāyutta cittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa yattha upekkhindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatī'ti: upekkhāya ñāṇavippayuttānaṃ upapajjantānaṃ, pavatte upekkhāsampayutta ñāṇavippayutta cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Upekkhāya ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte upekkhāsampayutta ñāṇasampayutta cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatī'ti: ñāṇasampayuttānaṃ vinā upekkhāya upapajjantānaṃ, pavatte ñāṇasampayutta upekkhāvippayutta cittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upekkhāya upapajjantānaṃ, pavatte ñāṇasampayutta upekkhāsampāyutta cittassa uppādakkhaṇe tesaṃ tattha paññindriyañca uppajjati, upekkhindriyañca uppajjati.

Yassa yattha upekkhindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjatī'ti: sacittakānaṃ vinā upekkhāya upapajjantānaṃ, pavatte upekkhāvippayutta cittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ, pavatte upekkhāsamapayutta cittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjati, upekkhindriyañca uppajjati.

[BJT Page 132. [\x 132/] ]

26. Yassa yattha saddhindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatī'ti: sahetukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ pavatte saddhāsampayuttañāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati, sahetukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte saddhāsampayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati, paññindriyañca uppajjati.

Yassa vā pana yattha paññindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatī'ti: āmantā.

Yassa yattha saddhindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjati tassa tattha saddhīndriyaṃ uppajjatī'ti: sacittakānaṃahetukānaṃ upapajjantānaṃ, pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjati. No ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ, pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyaṃñca uppajjati, saddhindriyañca uppajjati.

27. Yassa yattha paññindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatī'ti: sacittakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ, pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ uppajjantānaṃ, pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjati, paññindriyañca [PTS Page 094] [\q 94/]
Uppajjati. (Anulomapuggalokāsa)

28. Yassa cakkhundriyaṃ na uppajjati tassa sotindriyaṃ-1. Na uppajjatī'ti: acakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ sotindriyaṃ na uppajjati. Sabseṃ cavantānaṃ, acakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati, sotindriyañca na uppajjati.

Yassa vā pana sotindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatī'ti: asotakānaṃ sacakkhukānaṃ upajjantānaṃ tesaṃ sotindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyañca na uppajjati, cakkhundriyañca na uppajjati.

-----
1. Satindriyaṃ - [PTS.]

[BJT Page 134] [\x 134/]

Yassa cakakhundriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatī'ti: acakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjatī'ti no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati, ghānindriyañca na uppajjati.

Yassa vā pana ghānindriya na uppajjati tassa cakkhundriyaṃ na uppajjatī'ti: aghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ cakkhundiyaṃna uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ acakkhukānaṃ upapajjantānaṃtesaṃ ghānindriyañca na uppajjati, cakkhundriyañca na uppajjati.

Yassa cakkhundriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatī'ti: acakkhukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati, itthindriyañca na uppajjati.

Yassa vā pana itthindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatī'ti: na itthīnaṃ sacakkukānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjati, cakkhundriyañca na uppajjati.

Yassa cakkhundriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatī'ti: acakkhukānaṃ purisānaṃ-1. Upapajjantīnaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati, purisindriyañca na uppajjati.

Yassa vā pana purisindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatī'ti: na purisānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ pūrisindriyañca na uppajjati, cakkhundriyañca na uppajjati.
Yassa cakkhundiyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatī'ti: acakkhukānaṃ upapajjanatānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa vā pana jīvitindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatī'ti: āmantā.

------
1. Acakkhukāhaṃ - [PTS.]

[BJT Page 136] [\x 136/]

Yassa cakkhundriyaṃ na uppajjati tassa somanassindriyaṃ uppajjatī'ti: āmantā.

Yassa vā pana somanassindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatī'ti: vinā somanassena sacakkhukānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā somanassena acakkhukānaṃ upapajjantānaṃ tesaṃ somanassindriyañca [PTS Page 095] [\q 95/] na uppajjati, cakkhundriyañca na uppajjati.

Yassa cakkhundriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatī'ti: acakkhukānaṃ upekkhāya upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ vacantānaṃ, acakkhukānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa vā pana upekkhindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatī'ti: vinā upekkhāya sacakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā upekkhāya acakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca na uppajjati, cakkhundriyañca na uppajjati.

Yassa cakkhundriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatī'ti: acakkhukānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana saddhindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatī'ti: ahetukānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, ahetukānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ saddhindriyañca na uppajjati, cakkhundriyañca na uppajjati.

Yassa cakkhundriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatī'ti: acakkhukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati, paññindriyañca na uppajjati.

Yassa vā pana paññindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, ñāṇavippayuttānaṃ acakkhukānaṃ uppajjantānaṃ tesaṃ paññindriyañca na uppajjati, cakkhundriyañca na uppajjati.

[BJT Page 138] [\x 138/]

Yassa cakkhundriyaṃ na uppajjati tassa manindriyaṃ na uppajjatī'ti: acakkhukānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana manindriyaṃ na uppajjati tassa cakkhundriyaṃ na uppajjatī'ti: āmantā.

29. Yassa ghānindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatī'ti: aghānakānaṃ itthīnaṃ uppajjantīnaṃ tāsaṃ [PTS Page 096] [\q 96/] ghānīndriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjatī, itthīndriyañca na uppajjati.

Yassa vā pana itthindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatī'ti: saghānakānaṃ-1. Uppajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ-2. Aghānakānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjatitī, ghānindriyañca na uppajjati.

Yassa ghānindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatī'ti: aghānakānaṃ purisānaṃ uppajjantānaṃ tesaṃ ghānīndriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ na purisānaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjatī, purisindriyañca na uppajjati.

Yassa vā pana purisindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatī'ti: na purisānaṃ saghānakānaṃ uppajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ purisindriyañca na uppajjatī, ghānindriyañca na uppajjati.

Yassa ghānindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatī'ti: aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, tesaṃ ghānindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa vā pana jīvitindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatī'ti: āmantā.

------
1. Aghānakānaṃ - sīmu
2. Cavanatānaṃ itthinaṃ - [PTS.]

[BJT Page 140] [\x 140/]

Yassa ghānindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatī'ti: aghānakānaṃ somanassena upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ vinā somanassena upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati, somanassindriyañca na uppajjati.

Yassa vā pana somanassindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatī'ti: vinā somanassena saghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā somanassena aghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyañca na uppajjati, ghānindriyañca na uppajjati.

Yassa ghānindīrayaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatī'ti: aghānakānaṃ upekkhāya upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃna uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa vā pana upekkhindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatī'ti: vinā upekkhāya saghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā upekkhāya aghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca na uppajjati, ghānindriyañca na uppajjati.

Yassa ghānindīrayaṃ na uppajjati tassa saddhindriyaṃ na uppajjatī'ti: aghānakānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana saddhindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatī'ti: ahetukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ saddhindriyañca na uppajjati, ghānindriyañca na uppajjati.

Yassa ghānindīrayaṃ na uppajjati tassa paññindriyaṃ na uppajjatī'ti: aghānakānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati, paññindriyañca na uppajjati.

[BJT Page 142] [\x 142/]

Yassa vā pana paññindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ñāṇavippayuttānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ paññindriyañca na uppajjati, ghānindriyañca na uppajjati.

Yassa ghānindīrayaṃ na uppajjati tassa manindriyaṃ na uppajjatī'ti: aghānakānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, avittakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana manindriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjatī'ti: āmantā.

30. Yassa itthindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatī'ti: purisānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ [PTS Page 097] [\q 97/] na purisānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjati. Purisindriyañca na uppajjati.

Yassa vā pana purisindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatī'ti: itthīnaṃ upapajjantīnaṃ tāsaṃ purisindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ na purisānaṃ upapajjantānaṃ tesaṃ purisindriyañca na uppajjati, itthindriyañca na uppajjati.

Yassa itthindriyaṃ na uppajjati-1. Tassa jīvitindriyaṃ na uppajjatī'ti: na itthīnaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa vā pana jīvitindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatī'ti: āmantā.

Yassa itthindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatī'ti: na itthīnaṃ somanassena upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati, sabbesaṃ cavantānaṃ, na itthīnaṃ, vinā somanassena upapajjantānaṃ tesaṃ itthindriyañca na uppajjati, somanassindriyañca na uppajjati.

Yassa vā pana somanassindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatī'ti: vinā somanassena itthīnaṃ uppajjantīnaṃ tāsaṃ somanassindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā somanassena itthinaṃ upapajjantānaṃ tesaṃ somanassindriyañca na uppajjati, itthindriyañca na uppajjati.

-----
1. Itthindriyaṃ uppajjati - [PTS.]

[BJT Page 144] [\x 144/]

Yassa itthindīrayaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatī'ti: na itthīnaṃ upekkhāya upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ vinā upekkhāya upapajjantānaṃ tesaṃ itthindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa vā pana upekkhindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatī'ti: vinā upekkhāya itthīnaṃ upapajjantīnaṃ tāsaṃ upekkhindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā upekkhāya na itthīnaṃ upapajjantānaṃ tesaṃ upekkhindriyañca na uppajjati, itthindriyañca na uppajjati.

Yassa itthindīrayaṃ na uppajjati tassa saddhindriyaṃ na uppajjatī'ti: na itthīnaṃ sahetukānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthinaṃ ahetukānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana saddhindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatī'ti: ahetukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ saddhindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ saddhindriyañca na uppajjati, itthindriyañca na uppajjati.

Yassa itthindīrayaṃ na uppajjati tassa paññindriyaṃ na uppajjatī'ti: na itthīnaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjati, paññindriyañca na uppajjati.

Yassa vā pana paññindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ paññindriyaṃ na uppajjati, no ca tāsaṃ itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ñāṇavippayuttānaṃ na itthīndriyaṃ upapajjantānaṃ tesaṃ paññindriyañca na uppajjati, itthindriyañca na uppajjati.

Yassa itthindīrayaṃ na uppajjati tassa manindriyaṃ na uppajjatī'ti: na itthīnaṃ sacittakānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ itthindriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana manindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatī'ti: āmantā.
-----
1. Cavantānaṃ itthīnaṃ - sīmu.

31. Yassa purisindriyaṃ na uppajjati-1. Tassa jīvitindriyaṃ na uppajjatī'ti: na purisānaṃupapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa vā pana jīvitindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatī'ti: āmantā.

Yassa purisindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatī'ti: na purisānaṃ somanassena upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ vinā somanassena upapajjantānaṃ tesaṃ purisindriyañca na uppajjati, somanassindriyañca na uppajjati.

Yassa vā pana somanassindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatī'ti: vinā somanassena purisānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ vacantānaṃ, vinā somanassena purisānaṃ upapajjantānaṃ tesaṃ somanassindriyañca na uppajjati, purisindriyañca na uppajjati.

Yassa purisindīrayaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatī'ti: na purisānaṃ upekkhāya upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ purisindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa vā pana upekkhindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatī'ti: vinā upekkhāya purisānaṃ upapajjantīnaṃ tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ vinā upekkhāya na purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca na uppajjati, purisindriyañca na uppajjati.

Yassa purisindīrayaṃ na uppajjati tassa saddhindriyaṃ na uppajjatī'ti: na purisānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ purisindriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana saddhindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatī'ti: ahetukānaṃ purisānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ ahetukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ saddhindriyañca na uppajjati, purisindriyañca na uppajjati.

------
1. Purisindriyaṃ uppajjati - [PTS.]

[BJT Page 148] [\x 148/]

Yassa purisindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatī'ti: na purisānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ-1. Tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ-1. Tesaṃ purisindriyañca na uppajjati, paññindriyañca na [PTS Page 098] [\q 98/]
Uppajjati.

Yassa vā pana paññindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ purisānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, ñāṇavippayuttānaṃ na purisānaṃ upapajjantānaṃ tesaṃ paññindriyañca na uppajjati, purisindriyañca na uppajjati.

Yassa purisindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatī'ti: na purisānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, avittakānaṃ upapajjantānaṃ tesaṃ purisindriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana manindriyaṃ na uppajjati tassa purisindriyaṃ na uppajjatī'ti: āmantā.

32. Yassa jīvitindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatī'ti: āmantā.

Yassa vā pana somanassindriyaṃ na uppajjati tassa itthindriyaṃ na uppajjatī'ti: vinā somanassena upapajjantānaṃ pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ somanassindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa jīvitindiyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatī'ti: āmantā.

Yassa vā pana upekkhindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatī'ti: vinā upekkhāya upapajjantānaṃ, pavatte upekkhā vippayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ upekkhindriyaṃ ca na uppajjati, jīvitindriyañca na uppajjati.

Yassa jīvitindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatī'ti: āmantā.

------
1. Ñāṇena upapajjantānaṃ - [PTS.]

[BJT Page 150] [\x 150/]

Yassa vā pana saddhindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatī'ti: ahetukānaṃ upapajjantānaṃ, pavatte saddhāvippāyutta cittassa uppādakkhaṇe tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ saddhindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa jīvitindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatī'ti: āmantā.

Yassa vā pana paññindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ upapajjantānaṃ, pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ [PTS Page 099] [\q 99/] cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ paññindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa jīvitindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatī'ti: āmantā.

Yassa vā pana manindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjatī'ti: avittakānaṃ upapajjantānaṃ-1. Tesaṃ manindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ manindriyañca na uppajjati, jīvitindriyañca na uppajjati.

33. Yassa somanassindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatī'ti: upekkhāya upapajjantānaṃ-2. Pavatte upekkhāsampayutta-3. Cittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, somanassavippayutta upekkhāvippayutta cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ somanassindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa vā pana upekkhindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatī'ti: somanassena upapajjantānaṃ, pavatte somanassasampayuttacittassa uppādakkhiṇe tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati, sabbesaṃ cittassa bhaṅgakkhaṇe. Upekkhāvippayuttasomanassavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ upekkhindriyañca na uppajjati, somanassindriyañca na uppajjati.

-----
1. Nirodha samāpannānaṃ asaññasattānaṃ - [PTS.]
2. Vinā somanassena upekkhāya upapajjantānaṃ - [PTS.]
3. Pavatte somanassa vippayutta upekkhā sampayutta - [PTS.]

[BJT Page 152] [\x 152/]

Yassa somanassindriyaṃ na uppajjati-1. Tassa saddhindriyaṃ na uppajajatī'ti: vinā somanassena sahetukānaṃ upapajjantānaṃ, pavatte somanassavippayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, somanassavippayutta saddhāvippayuttacittassa uppādakkhaṇe. Nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ somassindriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana saddhindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatī'ti: pavatte saddhāvippayutta somanassasampayutta cittassa uppādakkhaṇe tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvipputta somanassavippayutta cittassa uppādakkhaṇe. Nirodha samāpannānaṃ, asaññasattānaṃ tesaṃ saddhindriyañca na uppajjati, somanassindriyañca na uppajjati.

Yassa somanassindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatī'ti: vinā somanassena ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte somanassavippayutta ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, somanassavippayuttañāṇavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ somanassindriyañca na uppajjati, paññindriyañca na uppajjati.

Yassa vā pana paññandriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ somanassena upapajjantānaṃ, pavatte ñāṇavippayutta somanassasampayutta cittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttasomanassavippayutta cittassa uppādakkhaṇe. Nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ paññindriyañca na uppajjati, somanassindriyañca na uppajjati.

Yassa somanassindriyaṃ na uppajjati tassa manindriyaṃ na uppajajatī'ti: vinā somanassena sacittakānaṃ upapajjantānaṃ, pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ somassindriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana manindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjatī'ti: āmantā.
----
1. Somanassindriyaṃ uppajjati - [PTS]

[BJT Page 154] [\x 154/]

34. Yassa upekkhindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatī'ti: vinā upekkhāya sahetukānaṃ upapajjantānaṃ, pavatte upekkhāvippayutta - saddhāsamapayuttacittassa uppādakkhiṇe tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, upekkhāvippayutta saddhāvippayuttaṃ cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ upekkhindriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana saddhindriyaṃ na uppajjatī tassa upekkhindriyaṃ na uppajjatī'ti: ahetukānaṃ upekkhāya upapajjantānaṃ, pavatte saddhāvippayutta - upekkhāsmapayuttacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ upikkhindriyeṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, saddhāvippayutta upekkhāsampayuttaṃ cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ saddhindriyañca na uppajjati, upekkhindriyañca na uppajjati.
Yassa upekkhindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatī'ti: vinā upekkhāya ñāṇasampayuttānaṃ upapajjantānaṃ, [PTS Page 100] [\q 100/] pavatte upekkhāvippayutta - ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, upekkhāvippayutta ñāṇavippayuttaṃ cittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ upekkhindriyañca na uppajjati, paññindriyañca na uppajjati.

Yassa vā pana paññindriyaṃ na uppajjatī tassa upekkhindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ upekkhāya upapajjantānaṃ, pavatte ñāṇavippayutta - upekkhāsmapayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, ñāṇavippayutta upekkhāsampayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ paññindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa upekkhindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatī'ti: vinā upekkhāya sacittakānaṃ upapajjantānaṃ, pavatte upekkhā - vippayuttacittassa uppādakkhane tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññāsattānaṃ tesaṃ upekkhindriyañca na uppajjati, manindriyañca na uppajjati manindriyañca na uppajjati.

Yassa vā pana manindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjatī'ti: āmantā.

[BJT Page 156] [\x 156/]

35. Yassa saddhindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatī'ti: āmantā.

Yassa vā pana paññindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ sahetukānaṃ upapajjantānaṃ, pavatte ñāṇavippayutta saddhāsampayutta cittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakakhaṇe, ñāṇavippayutta saddhāvippayutta cittassa uppādakkhaṇe, nirodhasamāpantānaṃ, asaññasattānaṃ tesaṃ paññindriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa saddhindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatī'ti: ahetukānaṃ sacittakānaṃ upapajjantānaṃ, pavatte saddhāvippayutta cittassa uppādakkhaṇe tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ saddhindriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana manindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajajatī'ti: āmantā.

36. Yassa paññindriyaṃ na uppajjati tassa manindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃsacittakānaṃ upapajjantānaṃ, pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ paññindriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana manindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjatī'ti: āmantā. (Paccanīkapuggala)

37. Yattha cakkhundriyaṃ na uppajjati tattha sotindriyaṃ na uppajjatī'ti: āmantā.

Yattha vā pana sotindriyaṃ na uppajjati [PTS Page 101] [\q 101/] tattha cakkhundriyaṃ na uppajjatī'ti: āmantā.
Yattha vā pana ghānīndriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatī'ti: rūpāvacare tattha ghānindriyaṃ na uppajjati, no ca tattha cakkhundriyaṃ na uppajjati. Asaññasatte arūpe tattha ghānindriyañca na uppajjati, cakkhundriyañca na uppajjati.

Yattha cakkhundriyaṃ na uppajjati tattha itthindriyaṃ -pe purisindriyaṃ na uppajjatī'ti: āmantā.

[BJT Page 158] [\x 158/]

Yattha vā pana purisindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatī'ti: rūpāvacare tattha purisindriyaṃ na uppajjati. No ca tattha cakkhundriyaṃ na uppajjati. Asaññasatte arūpe tattha purisindriyañca na uppajjati, cakkhundriyañca na uppajjati.

Yattha cakkhundriyaṃ na uppajjati tattha jīvitindriyaṃ na uppajjatī'ti: uppajjati.

Yattha vā pana jīvitindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatī'ti: natthi.

Yattha cakkhundriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatī'ti: āmantā.

Yattha vā pana somanassindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatī'ti: āmantā.

Yattha cakkhundriyaṃ na uppajjati tattha upekkhindriyaṃ na uppajjatī'ti: arūpe tattha cakkhundriyaṃ na uppajjati, no ca tattha upekkhindriyaṃ na uppajjati. Asaññasatte tattha cakkhundriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yattha vā pana upekkhindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatī'ti: āmantā.

Yattha cakkhundriyaṃ na uppajjati tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjatī'ti: arūpe tattha cakkhundriyaṃ na uppajjati, no ca tattha manindriyaṃ na uppajjati. Asaññasatte tattha cakkhundriyañca na uppajjati, manindriyañca na uppajjati.

Yattha vā pana manindriyaṃ na uppajjati tattha cakkhundriyaṃ na uppajjatī'ti: āmantā.

38. Yattha ghānindriyaṃ na uppajjati tattha itthindriyaṃ -pe purisindriyaṃ na uppajjatī'ti: āmantā.

Yattha vā pana purisindriyaṃ na uppajjati tattha ghānindriyaṃ na uppajjatī'ti: āmantā.

Yattha ghānindriyaṃ na uppajjati tattha jīvitindriyaṃ na uppajjatī'ti: uppajjati.

Yattha vā pana jīvitindiyaṃ na uppajjati tattha ghānindriyaṃ na uppajjatī'ti: natthi.

[BJT Page 160] [\x 160/]

Yattha ghānindriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatī'ti: rūpāvacare tattha ghānindriyaṃ na uppajjati no ca tattha somanassindriyaṃ na uppajjati. Asaññasatte arūpe tattha-1. Ghānindriyañca na uppajjati, somanassindriyañca na uppajjati.

Yattha vā pana somanassindriyaṃ na uppajjati tattha ghānindriyaṃ na uppajjatī'ti: āmantā.

Yattha ghānindriyaṃ na uppajjati tattha upekkhindriyaṃ na uppajjatī'ti: rūpāvacare arūpāvacare tattha ghānindriyaṃ na uppajjati, no ca tattha upekkhindriyaṃ na uppajjati. Asaññasatte tattha ghānindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yattha vā pana upekkhindriyaṃ na uppajjati, tattha ghānindriyaṃ na uppajjatī'ti: āmantā.

Yattha ghānindriyaṃ na uppajjati tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjatī'ti: rūpāvacare arūpāvacare tattha ghānindriyaṃ na uppajjati, no ca tattha manindriyaṃ na uppajjati. Asaññasatte tattha ghānindriyañca na uppajjati, manindriyañca na uppajjati.

Yattha vā pana manindriyaṃ na uppajjati tattha ghānindriyaṃ na uppajjatī'ti: āmantā.

39. Yattha itthindriyaṃ na uppajjati tattha purisindriyaṃ na uppajjatī'ti: āmantā.

Yattha vā pana purisindriyaṃ na uppajjati tattha itthindriyaṃ na uppajjatī'ti: āmantā: -pe-

40. Yattha purisindriyaṃ na uppajjati tattha [PTS Page 102] [\q 102/] jīvitindriyaṃ na uppajjatī'ti uppajjati.

Yattha vā pana jīvitindriyaṃ na uppajjati tattha purisindriyaṃ na uppajjatī'ti: natthi.

Yattha purisindriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatī'ti: rūpāvacare tattha purisindriyaṃ na uppajjati, no ca tattha somanassindiyaṃ na uppajjati. Asaññasatte arūpe tattha purisindriyañca na uppajjati, somanassindriyañca na uppajjati.

Yattha vā pana somanassindiyaṃ na uppajjati tattha purisindriyaṃ na uppajjatī'ti: āmantā.

-----
1. Arūpe asaññasatte tesaṃ - [PTS.]

Yattha purisindriyaṃ na uppajjati tattha upekkhindriyaṃ na uppajjatī'ti: rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjati, no ca tattha upekkhindriyaṃ na uppajjati. Asaññasatte tattha purisindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yattha vā pana upekkhindriyaṃ na uppajjati tattha purisindriyaṃ na uppajjatī'ti: āmantā.

Yattha purisindriyaṃ na uppajjati tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjatī'ti: rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjati, no ca tattha manindriyaṃ na uppajjati. Asaññasatte tattha purisindriyañca na uppajjati, manindriyañca na uppajjati.

Yattha vā pana manindriyaṃ na uppajjati tattha purisindriyaṃ na uppajjatī'ti: āmantā.

41. Yattha jīvitindriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatī'ti: natthi.

Yattha vā pana somanassindriyaṃ na uppajjati tattha jīvitindiyaṃ na uppajjatī'ti: uppajjati.
Yattha jīvitindriyaṃ na uppajjati tattha upekkhindriyaṃ -pe saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ na uppajjatī'ti: natthi.

Yattha vā pana manindriyaṃ na uppajjati tattha jīvitindriyaṃ na uppajjatī'ti: uppajjati.

42. Yattha somanassindriyaṃ na uppajjati tattha upekkhindriyaṃ na uppajjatī'ti: āmantā.

Yattha vā pana upekkhindriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatī'ti: āmantā.

Yattha somanassindriyaṃ na uppajjati tattha saddhindriyaṃ -pe paññindriyaṃ - pe- manindriyaṃ na uppajjatī'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjati tattha somanassindriyaṃ na uppajjatī'ti: āmantā.

43. Yattha upekkhindriyaṃ na uppajjati tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjatī'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjati tattha upekkhindriyaṃ na uppajjatī'ti: na uppajjatī'ti: āmantā.

[BJT Page 164] [\x 164/]

44. Yattha saddhindiyaṃ na uppajjati tattha paññindriyaṃ -pe manindriyaṃ na uppajjatī'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjati tattha saddhindriyaṃ na uppajjatī'ti: āmantā.

45. Yattha paññindriyaṃ na uppajjati tattha manindiyaṃ na uppajjatī'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjati tattha paññindriyaṃ na uppajjatī'ti: āmantā. (Paccanīkaokāsa)

46. Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha sotindriyaṃ na uppjatī'ti: acakkhukānaṃ sosotakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, noca tesaṃ tattha sotindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ asotakānaṃ upapajjantānaṃ-1. Tesaṃ tattha cakkhundriyañca na uppajjati, sotindriyañca na uppajjati.

Yassa vā pana yattha sotindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatī'ti: asotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, asotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha sotindriyañca na uppajjati. Cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatī'ti: acakkhukānaṃsaghānakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati. No ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati. Ghānindriyañca na uppajjati.

Yassa vā pana yattha ghānindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatī'ti: aghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati. Cakkhundriyañca na uppajjati. [PTS Page 103] [\q 103/]

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatī'ti: acakkhukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha cakkhundriyaṃ na uppajjati. No ca tāsaṃ tattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati. Itthindriyañca na uppajjati.

-----1. Acakkhukānaṃ upapajjantānaṃ - [PTS.]

[BJT Page 166] [\x 166/]

Yassa vā pana yattha itthindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatī'ti: na itthīnaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati. Cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatī'ti: acakkhukānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati. No ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati. Purisindriyañca na uppajjati.

Yassa vā pana yattha purisindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatī'ti: na purisānaṃ sa cakkhukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati. Cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatī'ti: acakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati. No ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, tesaṃ tattha cakkhundriyañca na uppajjati. Jīvitindriyañca na uppajjati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatī'ti: āmantā.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatī'ti: āmantā.

Yassa vā pana yattha somanassindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatī'ti: vinā somanassena sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā somanassena acakkhukānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca na uppajjati. Cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatī'ti: acakkhukānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati. No ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ [PTS Page 104] [\q 104/] vinā upekkhāya upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati. Upekkhindriyañca na uppajjati.

[BJT Page 168] [\x 168/]

Yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatī'ti: vinā upekkhāya sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā upekkhāya acakkhukānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca na uppajjati, cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatī'ti: acakkhukānaṃ sahetukānaṃ upapajjantānaṃ-1. Tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatī'ti: ahetukānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, ahetukānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca na uppajjati, cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatī'ti: acakkhukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati. Sabbesaṃ cavantānaṃ, acakkhukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na upjajjati, paññindriyañca na uppajjati.

Yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tathe paññindriyaṃ na uppajjati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, ñāṇavippayuttānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca na uppajjati, cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatī'ti: acakkhukānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na upapajjati. Sabbesaṃ cavantānaṃ, avittakānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha cakkhundriyaṃ na uppajjatī'ti: āmantā.

-----
1. Ñānena upapajjantānaṃ - [PTS. -] Evaṃ sabbattha.

[BJT Page 170] [\x 170/]

47. Yassa yattha ghānindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatī'ti: aghānakānaṃ itthinaṃ upapajjantīnaṃ tāsaṃ tattha ghānindriyaṃ na uppajjati. No ca tāsaṃtattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ na itthinaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati, itthindriyañca na uppajjati.

Yassa vā pana yattha itthindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatī'ti: na itthīnaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha itthīndriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ aghāsanakānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca na upapajjati, ghānindriyañca na uppajjati.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatī'ti: aghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati. No ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ na purisānaṃ upajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati. Purisindriyañca na uppajjati.

Yassa vā pana yattha purisindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatī'ti: na purisānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati, ghānindriyañca na uppajjati.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatī'ti: aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ nauppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha ghānindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatī'ti: āmantā.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatī'ti: aghānakānaṃ somanassena upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati, somanassindriyañca na uppajjati.

Yassa vā pana yattha somanassindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatī'ti: vinā somanassena saghānakākaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā somanassena aghānakānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca na uppajjati, ghānindriyañca na uppajjati.
----
1. Aghānakānaṃ - sīmu.

[BJT Page 172] [\x 172/]

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha upekkhindriya na uppajjatī'ti: aghānakānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatī'ti: vinā upekkhāya saghānakānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā upekkhāya aghānakānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca na uppajjati. Ghānindriyañca na uppajjati.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatī'ti: aghānakānaṃsahetukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati. Saddhindriyañca na uppajjati.

Yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatī'ti: ahetukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, ahetukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca na uppajjati, ghānindiyañca na uppajjati.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha paññindriya na uppajjatī'ti: aghānakānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, aghānakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca [PTS Page 105] [\q 105/] na uppajjati, paññindriyañca na uppajjati.

Yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, ñāṇavippayuttānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca na uppajjati, ghānindriyañca na uppajjati.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatī'ti: aghānakānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca na uppajjati, manindriyañca na uppajjati.

[BJT Page 174] [\x 174/]

Yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjatī'ti: āmantā.
48. Yassa yattha itthindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatī'ti: purisānaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ na purisānaṃ upapajjantānaṃtesaṃ tattha itthīndriyañca na uppajjati, purisindiyañca na uppajjati.

Yassa vā pana yattha purisindriyaṃ na uppajjati tassa tattha itthīndriyaṃ na uppajjatī'ti: itthīnaṃ upapajjantīnaṃ tāsaṃ tattha purisindriyaṃ na uppajjati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati, itthindriyañca na uppajjati.

Yassa yattha itthīndriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatī'ti: na itthīnaṃ upapajjantānaṃ tesaṃ tattha itthīndriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha itthindriyañca na uppajjati, jīvitindriyañcana uppajjati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatī'ti: āmantā.

Yassa yattha itthīndriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatī'ti: na itthīnaṃ somanassena upapajjantānaṃ tesaṃ tattha itthīndriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha itthīndriyañca na uppajjati, somanassindriyeñca na uppajjati.

Yassa vā pana yattha somanassindriyaṃ na uppajjati tassa tattha itthīndriyaṃ na uppajjatī'ti: vinā somanassena itthīnaṃ upapajjantīnaṃ tāsaṃ tattha somanassindriyaṃ na uppajjati, no ca tāsaṃ itthīndriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā somanassena na itthīnaṃ upapajjantānaṃ tesaṃ tattha somanassīndriyañca na uppajjati, itthīndriyañca na uppajjati.

Yassa yattha itthīndriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatī'ti: na itthīnaṃ upekkhāya upapajjanatnāṃ tesaṃ tattha itthīndriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati, upekkhindriyañca na uppajjati.

[BJT Page 176] [\x 176/]

Yassa vā pana yattha upekkhindiyaṃ na uppajjati tassa tattha itthīndrayaṃ na uppajjatī'ti: vinā upekkhāya itthīnaṃ upapajjantīnaṃ tāsaṃ tattha upekkhindriyaṃ na uppajjati, no ca tāsaṃ tattha itthīndriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā upekkhāya na itthīnaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca na uppajjati, itthīndriyañca na uppajjati.

Yassa yattha itthīndriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatī'ti: na itthīnaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatī'ti: ahetukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha saddhindriyaṃ na uppajjati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, ahetukānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca na uppajjati, itthindriyañca na uppajjati.

Yassa yattha itthindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatī'ti: na itthīnaṃ ñāṇasamupayuttānaṃ upapajjantānaṃ tesaṃ tattha itthīndriyaṃ na uppajjati, no ca tesaṃ tattha paññindrayaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na itthīnaṃ ñāṇavippayutnānaṃ upapajjantānaṃ tesaṃ tattha itthīndriyañca na uppajjati, paññindriyañca na uppajjati.

Yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajajatī'ti: ñāṇavippayuttānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha paññindriyaṃ na uppajjati, no ca tāsaṃ tattha itthīndriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, ñāṇavippayuttānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca na uppajjati, itthindriyañca na uppajjati.

Yassa yattha itthindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatī'ti: na itthīnaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca na uppajjati manindriyañca na uppajjati.

Yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjatī'ti: āmantā.

49. Yassa yattha purisindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatī'ti: na purisānaṃ uppajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ tesaṃ tattha purisindiyañca na uppajjati, jīvitindriyañca na uppajjati.

[BJT Page 178] [\x 178/]

Yassa vā pana yattha jīvitindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatī'ti: āmantā.

Yassa yattha purisindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajajatī'ti: na purisānaṃ somanassena upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ vinā somanassena upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati, somanassindriyeñca na uppajjati.

Yassa vā pana yattha somanassindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatī'ti: vinā somanassena purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā somanassena na purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca na uppajjati, purisindriyañca na uppajjati.

Yassa yattha purisindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatī'ti: na purisānaṃ upekkhāya upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tatta upekkhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatī'ti: vinā upekkhāya purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjati. Noca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, vinā upekkhāya na purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca na uppajjati, purisindriyañca na uppajjati.

Yassa yattha purisindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatī'ti: na purisānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatī'ti: ahetukānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, ahetukānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca na uppajjati, purisindriyañca na uppajjati.

[BJT Page 180] [\x 180/]

Yassa yattha purisindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatī'ti: na purisānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, na purisānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na [PTS Page 106] [\q 106/]
Uppajjati, paññindriyañca na uppajjati.

Yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, sabbesaṃ cavantānaṃ, ñāṇavippayuttānaṃ na purisānaṃ upapajjantānaṃ tesaṃ tattha paññindriyañca na uppajjati, purisindriyañca na uppajjati.

Yassa yattha purisindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatī'ti: na purisānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, acittakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjatī'ti: āmantā.

50. Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatī'ti: āmantā:

Yassa vā pana yattha somanassindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatī'ti: vinā somanassena upapajjantānaṃ, pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha somanassindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatī'ti: āmantā.

Yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatī'ti: vinā upekkhāya upapajjantānaṃ, pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha upekkhindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatī'ti: āmantā.

[BJT Page 182] [\x 182/]

Yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatī'ti: ahetukānaṃ upapajjantānaṃ, pavatte saddhāvippayutta cittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjati. No ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha saddhindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatī'ti: āmantā.

Yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjatī'ti: ñāṇavippāyuttānaṃ upapajjantānaṃ, pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha paññindriyañca na uppajjati, jīvitindriyañca na uppajjati.

Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjati tassa tatta jīvitindriyaṃ na uppajjatī'ti: acittakānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjati, no ca tesaṃ tatta jīvitindriyaṃ na uppajjati. Sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha manindriyañca na uppajjati, jīvitindiyañca na uppajjati.

51. Yassa yattha somanassindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatī'ti: upekkhāya upapajjantānaṃ, pavatte [PTS Page 107] [\q 107/] upekkhāsampayuttacittassa-1. Uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, somanassavappayutta upekkhāvippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatī'ti: somanassena upapajjantānaṃ, pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe. Upekkhāvippayutta somanassavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha upekkhīndriyañca na uppajjati, somanassindriyañca na uppajjati.

-----
1. Somanassavippayutta upekkhā sampayutta cittassa - [PTS.]

[BJT Page 184] [\x 184/]

Yassa yattha somanassindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatī'ti: vinā somanassena sahetukānaṃ upapajjantānaṃ, pavatte somanassavippayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, somanassavippayuttasaddhāvippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatī'ti: pavatte saddhāvippayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe. Saddhāvippayutta - somanassavippayutta cittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjati, somanassindriyañca na uppajjati.
Yassa yattha somanassindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatī'ti: vinā somanassena ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte somanassavippayutta - ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, somanassavippayutta - ñāṇavippayuttacittassa uppādakkhaṇe asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjati, paññindriyañca na uppajjati.

Yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ somanassena upapajjantānaṃ, pavatte ñāṇavippayutta somanassasampayutta cittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe. Ñāṇavippayutta - somanassavippayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjati, somanassindriyañca na uppajjati.

Yassa yattha somanassindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatī'ti: vinā somanassena sacittakānaṃ upapajjantānaṃ, pavatte somanassavippayuttacittassa. Uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjatī'ti: āmantā.

[BJT Page 186] [\x 186/]

52. Yassa yattha upekkhindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatī'ti: vinā upekkhāya sahetukānaṃ upapajjantānaṃ, pavatte upekkhāvippayutta - saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, upekkhāvippayutta-saddhāvippayuttacittassa uppādakkhaṇe [PTS Page 108] [\q 108/] asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjati, saddhindriyañca na uppajjati.

Yassa vā pana yattha saddhindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatī'ti: ahetukānaṃ upekkhāya upapajjantānaṃ, pavatte saddhāvippayutta - upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe. Saddhāvippayutta upekkhāvippayuttacittassa uppādakkhaṇe, asañasattānaṃ tesaṃ tattha saddhindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa yattha upekkhindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatī'ti: upekkhāyañāṇasampayuttānaṃ upapajjantānaṃ, pavatte upekkhāvippayutta - ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, upekkhāvippayutta - ñāṇasampayuttacittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjati, paññindriyañca na uppajjati.

Yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ upekkhāya upapajjantānaṃ, pavatte ñāṇavippayutta - upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe. Ñāṇavippayutta - upekkhāvippayuttacittassa uppādakkhaṇe, asañasattānaṃ tesaṃ tattha paññindriyañca na uppajjati, upekkhindriyañca na uppajjati.

Yassa yattha upekkhindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatī'ti: vinā upekkhāya sacittakānaṃ upapajjantānaṃ, pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjatī'ti: āmantā.

[BJT Page 188] [\x 188/]

53. Yassa yattha saddhindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatī'ti: āmantā.
Yassa vā pana yattha paññindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ sahetukānaṃ upapajjantānaṃ, pavatte ñāṇavippayutta - saddhāsampāyuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, ñāṇavippayuttasaddhāvippayutta cittassa uppādakkhaṇe, asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjati. Saddhindriyañca na uppajjati.

Yassa yattha saddhindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatī'ti: ahetukānaṃ sacittakānaṃ upapajjantānaṃ, pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkaṇe. Asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjati, manindriyañca na uppajjati.

Yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjatī'ti: āmantā.

54. Yassa yattha paññindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjatī'ti: ñāṇavippayuttānaṃ sacittakānaṃ upapajjantānaṃ, pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjati. Sabbesaṃ cittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjati. Manindriyañca na uppajjati.

Yassa vā pana yattha manindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjatī'ti: āmantā. [PTS Page 109] [\q 109/] (paccanīka puggalokāsa)

Paccuppannavāro.

55. Yassa cakkhundriyaṃ uppajjittha tassa sotindriyaṃ uppajjitthāti: āmantā.

Yassa vā pana sotindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa ghānindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana ghānindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa itthindriyaṃ uppajjitthā'ti: āmantā.

[BJT Page 190] [\x 190/]

Yassa vā pana itthindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa purisindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana purisindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa jīvitīndriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa somanassindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana somanassindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana upekkhindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

56 - 63. Yassa ghānindriyaṃ -pe- itthindriyaṃ -pe purisindriyaṃ -pe- jīvitindriyaṃ -pe- somanasisndriyaṃ -peupekkhindriyaṃ -pe- saddhindriyaṃ -pe- paññindriyaṃ uppajjittha tassa manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa paññindriyaṃ uppajjitthā'ti: āmantā. (Anulomapuggala)

64. Yattha cakkhundriyaṃ uppajjittha tattha sotindriyaṃ uppajjitthā'ti: āmantā:

Yattha vā pana sotindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yattha cakkhundriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacare tattha cakkhundriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjattha. Kāmāvacare tattha cakkhundriyañca uppajjittha, ghānindriyañca uppajjittha.

Yattha vā pana ghānindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.

[BJT Page 192] [\x 192/]

Yattha cakkhundriyaṃ uppajjittha tattha itthindriyaṃ -pe purisindriyaṃ uppajjitthā'ti: rūpāvacare tattha cakkhundriyaṃ uppajjittha, no ca tattha purisindriyaṃ uppajjittha. Kāmāvacare tattha cakkhundriyañca uppajjittha, purisindriyañca uppajjittha.

Yattha vā pana purisindiyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yattha cakkhundriyaṃ uppajjittha tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.
Yattha vā pana jīvitindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthā'ti: asaññasatte arūpe tattha jīvitindriyaṃ uppajjittha, no ca tattha cakkhundriyaṃ uppajjittha. Pañcavokāre tattha jīvitindriyañca uppajjittha, cakkhundriyañca uppajjattha.

Yattha cakkhundriyaṃ uppajjittha tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana somanassindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjatthā'ti: āmantā.
Yattha cakkhundriyaṃ uppajjittha tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.
Yattha vā pana upekkhindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthā'ti: arūpe tattha upekkhindriyaṃ uppajjittha, no ca tattha cakkhundriyaṃ uppajjittha. Pañcavokāre tattha upekkhindriyañca uppajjittha, cakkhundriyañca uppajjattha.

Yattha cakkhundriyaṃ uppajjittha tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha cakkhundriyaṃ uppajjitthā'ti: arūpe tattha manindriyaṃ uppajjittha, no ca tattha cakkhundriyaṃ uppajjittha. Pañcavokāre tattha manindriyañca uppajjittha, cakkhundriyañca uppajjattha.

65. Yattha ghānindriyaṃ uppajjittha tattha itthindriyaṃ [PTS Page 110 [\q 110/] -@]pa purisindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana purisindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthā'ti: āmantā.
Yattha ghānindriyaṃ uppajjittha tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.
Yattha vā pana jīvitindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjittha.

[BJT Page 194] [\x 194/]

Yattha ghānindriyaṃ uppajjittha tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana somanassindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacare tattha somanassindriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjittha. Kāmāvacare tattha somanassindriyañca uppajjittha, ghānindriyañca uppajjittha.

Yattha ghānindriyaṃ uppajjittha tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana upekkhindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjittha. Kāmāvacare tattha upekkhindriyañca uppajjittha, ghānindriyañca uppajjittha.

Yattha ghānindriyaṃ uppajjittha tattha saddhindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana saddhindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacare arūpāvacare tattha saddhindriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjittha. Kāmāvacare tattha saddhindriyañca uppajjittha, ghānindriyañca uppajjittha.

Yattha ghānindriyaṃ uppajjittha tattha paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacare arūpāvacare tattha manindriyaṃ uppajjittha, no ca tattha ghānindriyaṃ uppajjittha. Kāmāvacare tattha manindriyañca uppajjittha, ghānindriyañca uppajjittha.

66. Yattha itthindriyaṃ uppajjittha tattha purisindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana purisindriyaṃ uppajjittha tattha itthindriyaṃ uppajjitthā'ti: āmantā. -Pe-

67. Yattha purisindriyaṃ uppajjittha tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana jīvitindriyaṃ uppajjittha tattha purisindriyaṃ uppajjitthā'ti: rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjittha, no ca tattha purisindriyaṃ uppajjittha. Kāmāvacare tattha jīvitindriyañca uppajjittha, purisindriyañca uppajjittha.

Yattha purisindriyaṃ uppajjittha tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

[BJT Page 196] [\x 196/]

Yattha vā pana somanassindriyaṃ uppajjittha tattha purisindriyaṃ uppajjitthā'ti: rūpāvacare tattha somanassindriyaṃ uppajjittha, no ca tattha purisindriyaṃ uppajjittha. Kāmāvacare tattha somanassindriyañca uppajjittha, purisindriyañca uppajjittha.

Yattha purisindriyaṃ uppajjittha tattha upekkhindriyaṃ -pe saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yattha jīvitindriyaṃ uppajjittha tattha upekkhindriyaṃ -pe saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: asaññasatte tattha jīvitindriyaṃ uppajjittha, no ca tattha manindriyaṃ uppajjittha. Catuvokāre pañcavokāre tattha jīvitindriyañca uppajjittha, manindriyañca uppajjittha.

Yattha vā pana manindriyaṃ uppajjittha tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

69. Yattha somanassindriyaṃ uppajjittha tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana upekkhindriyaṃ uppajjittha tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

Yattha somanasisindriyaṃ uppajjittha tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

70. Yattha upekkhindriyaṃ uppajjittha tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.
[BJT Page 198] [\x 198/]

71. Yattha saddhindriyaṃ uppajjittha tattha paññindriyaṃ -pe manindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha saddhindriyaṃ uppajjitthā'ti: āmantā.

72. Yattha paññindriyaṃ uppajjittha tattha manindriyaṃ uppajjitthā'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjittha tattha paññindriyaṃ uppajjitthā'ti: āmantā. (Anulomaokāsa)

73. Yassa yattha cakkhundriyaṃ uppajjittha tattha sotindriyaṃ uppajjitthā'ti: āmantā. Yassa vā pana yattha sotindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatthā'ti: āmantā.

Yassa vā pana yattha sotindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthā'ti: āmantā. [PTS Page 111] [\q 111/]

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha. No ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjittha. Ghānindriyañca uppajjittha.

Yassa vā pana yattha ghānindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.
Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha itthindriyaṃ -pe purisindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha. No ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjittha. Purisindriyañca uppajjittha.

Yassa vā pana yattha purisindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthā'ti: asaññasattānaṃ arūpānaṃ tesaṃ tattha jīvitindriyaṃ uppajjattha. No ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, cakkhundriyañca uppajjittha.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.
[BJT Page 200] [\x 200/]

Yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthā'ti:
Arūpānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha. No ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañca vokārānaṃ tesaṃ tatta upekkhindriyañca uppajjittha, cakkhundriyañca uppajjittha.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitthā'ti: arūpānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjittha. Cakkhundriyañca uppajjittha.

74. Yassa yattha ghānindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjatthā'ti: āmantā.

Yassa vā pana yattha itthindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha purisindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthā'ti. Āmantā.

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha. No ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha jīvitindiyañca uppajjittha. Gānindriyañca uppajjittha.

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthāti: rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjittha, ghānindriyañca uppajjittha.

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha. No ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjittha. Ghānindriyañca uppajjittha.

[BJT Page 202] [\x 202/]

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha saddhindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha saddhindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha saddhindriyañca uppajjittha, ghānindriyañca uppajjittha.

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ, arūpāvarānaṃ tesaṃ tattha manindriyaṃ uppajjittha. No ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjittha. Ghānindriyañca uppajjittha.

75. Yassa yattha itthindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha purisindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjitthā'ti: āmantā. -Pe-

76. Yassa yattha purisindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjitthāti: rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, purisindriyañca uppajjittha.

Yassa yattha purisindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha somanassindiyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjittha. Purisindriyañca uppajjittha.

Yassa yattha purasindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ -pe saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjittha. Purisindriyañca uppajjittha.
[BJT Page 204] [\x 204/]

77. Yassa yattha jīvitindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthā'ti: suddhāvasānaṃ [PTS Page 112] [\q 112/] dutiye citte vattamāne, asañña sattānaṃ tesaṃ tattha tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha. Somanassindriyañca uppajjittha.

Yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tatta jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha jīvitindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjitthā'ti: asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjittha. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, upekkhindriyañca uppajjittha.

Yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha jīvitindriyaṃ uppajjittha tassa tattha saddhindriyaṃ -pe paññindriyaṃ uppajjitthā'ti: asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha paññindriyaṃ uppajjittha. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, paññindriyañca uppajjittha.

Yassa vā pana yattha paññindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha jīvitindriyaṃ uppajjittha tassa tattha manindriyaṃ uppajjitthā'ti: asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjittha. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, manindriyañca uppajjittha.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

78. Yassa yattha somanassindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthā'ti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjittha, somānassindriyañca uppajjittha.

Yassa yattha somanassindriyaṃ uppajjittha tassa tattha saddhindriyaṃ -pe- paññindriyaṃ -pe manindriyaṃ uppajjitthā'ti: āmantā.

[BJT Page 206] [\x 206/]

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjitthā'ti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjittha, somanassindriyañca uppajjittha.

79. Yassa yattha upekkhindriyaṃ uppajjittha tassa tattha saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā panayatta manindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.

80. Yassa yattha saddhindriyaṃ uppajjittha tassa tattha paññindriyaṃ -pe- manindiyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjitthā'ti: āmantā.

81. Yassa yattha paññindriyaṃ uppajjittha tassa tattha manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha paññindriyaṃ uppajjitthā'ti: āmantā. (Anulomapuggalokāsa)

82. Yassa cakkhundriyaṃ na uppajjittha tassa sotindriyaṃ na uppajjitthā'ti: natthi.

Yassa vā pana sotindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthā'ti: natthi.

Yassa cakkhundriyaṃ na uppajjittha tassa ghānindriyaṃ na uppajjitthā'ti: natthi.

Yassa vā pana ghānindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthā'ti: natthi.

Yassa cakkhundriyaṃ na uppajjittha tassa itthindriyaṃ -pe purisindriyaṃ na uppajjitthā'ti: natthi.

Yassa vā pana purisindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthā'ti: natthi.

Yassa cakkhundriyaṃ na uppajjittha tassa jīvitindriyaṃ na uppajjitthā'ti: natthi.

Yassa vā pana jīvitindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthā'ti: natthi.

Yassa cakkhundriyaṃ na uppajjittha tassa somanassindriyaṃ na uppajjitthā'ti: natthi.

[BJT Page 208] [\x 208/]

Yassa vā pana somansasindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthā'ti: natthi.

Yassa cakkhundriyaṃ na uppajjittha tassa upekkhindriyaṃ na uppajjitthā'ti: natthi.

Yassa vā pana upekkhindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthā'ti: natthi.

Yassa cakkhundriyaṃ na uppajjittha tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjitthā'ti: natthi.

Yassa vā pana manindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthā'ti: natthi.

83 - 89. Yassa ghānindriyaṃ na uppajjittha tassa itthindriyaṃ -pe purisindriyaṃ -pejīvitindriyaṃ -pe- somanassindriyaṃ -peupekkhindriyaṃ -pe- saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjitthā'ti: natthi.

Yassa vā pana manindriyaṃ na uppajjittha tassa ghānindriyaṃ na uppajjitthā'ti: natthi.
90. Yassa paññindriyaṃ na uppajjittha tassa manindriyaṃ na uppajjitthā'ti: natthi.

Yassa vā pana manindriyaṃ na uppajjittha tassa paññindriyaṃ na uppajjitthā'ti: nattha: (paccanīkapuggala)

91. Yattha cakkhundriyaṃ na uppajjittha tattha sotindriyaṃ na [PTS Page 113] [\q 113/] uppajjitthā'ti: āmantā.

Yattha vā pana sotindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthā'ti: āmantā.

Yattha cakkhundriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

Yattha vā pana ghānindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthā'ti: rūpāvacare tattha ghānindriyaṃ na uppajjittha, no ca tattha cakkhundriyaṃ na uppajjittha. Asaññasatte arūpe tattha ghānindriyañca na uppajjittha, cakkhundriyañca na uppajjittha.

Yattha cakkhundriyaṃ na uppajjittha tattha itthindriyaṃ -pe purisindriyaṃ na uppajjitthā'ti: āmantā.

Yattha vā pana purisindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthā'ti: rūpāvacare tattha purisindriyaṃ na uppajittha, no ca tattha cakkhundriyaṃ na uppajittha. Asaññasateta arūpe tattha purisindriyañca na uppajjittha, cakkhundriyañca na uppajjittha.

Piṭava: 210

Yattha cakkhundriyaṃ na uppajjittha tattha jīvitindriyaṃ na uppajjatthā'ti: uppajjittha.

Yattha vā pana jīvitindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthā'ti: natthi.

Yattha cakkhundriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthā'ti: āmantā.

Yattha vā pana somanassandriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthā'ti: āmantā.

Yattha cakkhundriyaṃ na uppajjittha tattha upekkhindriyaṃ na uppajjitthā'ti: arūpe tattha cakkhundriyaṃ na uppajjittha, no ca tattha upekkhindriyaṃ na uppajittha. Asaññasatte tattha cakkhundriyañca na uppajjittha, upekkhindriyañca na uppajjittha.

Yattha vā pana upekkhindriyaṃ na uppajjittha tattha cakkhundiyaṃ na uppajjitthā'ti: āmantā.

Yattha cakkhundriyaṃ na uppajjittha tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjitthā'ti: arūpe tattha cakkhundriyaṃ na uppajjittha, no ca tattha manindriyaṃ na uppajjittha. Asaññasatte tattha cakkhundriyañca na uppajjittha, manindriyañca na uppajjittha.

Yattha vā pana manindriyaṃ na uppajjittha tattha cakkhundriyaṃ na uppajjitthā'ti: āmantā.

92. Yattha ghānindriyaṃ na uppajjittha tattha itthindriyaṃ -pe purisindriyaṃ na uppajjitthā'ti: āmantā.

Yattha vā pana purisindriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

Yattha ghānindriyaṃ na uppajjittha tattha jīvitindriyaṃ na uppajjitthā'ti: uppajjittha.

Yattha vā pana jīvitindriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthā'ti: natthi.

Yattha ghānindriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthā'ti: rūpāvacare tattha ghānindriyaṃ na uppajjittha, no ca tattha somanassindriyaṃ na uppajjittha. Asaññasatte arūpe tattha ghānindriyañca na uppajjittha, somanassindriyañca na uppajjittha.

Yattha vā pana somanassindriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

Yattha ghānindriyaṃ na uppajjittha tattha upekkhindriyaṃ na uppajjitthā'ti: rūpāvacare arūpāvacare tattha ghānindriyaṃ na uppajjittha, no ca tattha upekkhindriyaṃ na uppajjittha. Asaññasatte tattha ghānindriyañca na uppajjittha, upekkhindriyañca na uppajjittha.

[BJT Page 212] [\x 212/]

Yattha vā pana upekkhindriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

Yattha ghānindriyaṃ na uppajjittha tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindiyaṃ na uppajjitthā'ti: rūpāvacare arūpāvacare tattha ghānindriyaṃ na uppajjittha, no ca tattha manindriyaṃ na uppajjittha, asaññasatte tattha ghānindriyañca na uppajjittha, manindriyañca na uppajjittha.

Yattha vā pana manindriyaṃ na uppajjittha tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

93. Yattha itthindriyaṃ na uppajjittha tattha purisindriyaṃ na uppajjitthā'ti: āmantā.

Yattha vā pana purisindriyaṃ na uppajjittha tattha itthindriyaṃ na uppajjitthā'ti: āmantā. -Pe-

94. Yattha purisindriyaṃ na uppajjittha tattha jīvitindriyaṃ na uppajjitthā'ti: uppajjittha.

Yattha vā pana jīvitindriyaṃ na uppajjittha tattha purisindriyaṃ na uppajjitthā'ti: natthi.

Yattha purisindriyaṃ na uppajjittha tattha [PTS Page 114] [\q 114/] somanassindriyaṃ na uppajjitthā'ti: rūpāvacare tattha purisindriyaṃ na uppajjittha, no ca tattha somanassindriyaṃ na uppajjittha. Asaññasatte arūpe tattha purisindriyañca na uppajittha, somanassindriyañca na uppajittha.

Yattha vā pana somanassindriyaṃ na uppajjittha tattha purisindriyaṃ uppajjitthā'ti: āmantā.
Yattha purisindriyaṃ na uppajjittha tattha upekkhindriyaṃ na uppajjitthā'ti: rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjittha, no ca tattha upekkhindriyaṃ na uppajjittha. Asaññasatte tattha purisindriyañca na uppajjittha, upekkhindriyañca na uppajjittha.

Yattha vā pana upekkhindriyaṃ na uppajjittha tattha purisindriyaṃ na uppajjitthā'ti: āmantā.

Yattha purisindriyaṃ na uppajjittha tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjitthā'ti: rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjittha, no ca tattha manindriyaṃ na uppajjittha. Asaññasatte tattha purisindriyañca na uppajjittha, manindriyañca na uppajjittha.

Yattha vā pana manindriyaṃ na uppajjittha tattha purisindriyaṃ na uppajjitthā'ti: āmantā.

95. Yattha jīvitindriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthā'ti: natthi.

[BJT Page 214] [\x 214/]

Yattha vā pana somanassindriyaṃ na uppajjittha tattha jīvitindriyaṃ na uppajjitthā'ti: uppajjittha.

Yattha jīvitindriyaṃ na uppajjittha tattha upekkhindriyaṃ -pe saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ na uppajjitthā'ti: natthi.

Yattha vā pana manindriyaṃ na uppajjittha tattha jīvitindriyaṃ na uppajjitthā'ti: uppajjittha.

96. Yattha somanassindriyaṃ na uppajjittha tattha upekkhindriyaṃ na uppajjitthā'ti: āmantā.

Yattha vā pana upekkhindriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthā'ti: āmantā.

Yattha somanassindriyaṃ na uppajjittha tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjitthā'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjittha tattha somanassindriyaṃ na uppajjitthā'ti: āmantā.

97. Yattha upekkhindriyaṃ na uppajjittha tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjitthā'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjittha tattha upekkhindriyaṃ na uppajjitthā: ti: āmantā.

98. Yattha saddhindriyaṃ na uppajjittha tattha paññindriyaṃ -pe manindriyaṃ -pe na uppajjitthā'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjittha tattha saddhindriyaṃ na uppajjitthā: ti: āmantā.

99. Yattha paññindriyaṃ na uppajjittha tattha manindriyaṃ na uppajjitthā'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjittha tattha paññindriyaṃ na uppajjitthā: ti: āmantā. (Paccanīkaokāsa)

100. Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha sotindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha sotindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthā: ti: āmantā.
Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha ghānindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjittha, cakkhundriyañca na uppajjittha.

[BJT Page 216] [\x 216/]

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha itthindriyaṃ -pe purisindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha purisindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha [PTS Page 115] [\q 115/] purisindriyañca na uppajjittha, cakkhundriyañca na uppajjittha.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjitthā'ti: asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ tesaṃ tatta cakkhundriyañca na uppajjittha, jīvitindriyañca na uppajjittha.

Yassa vā pana yattha jīvitindriyaṃ na uppajjittha tassa tatta cakkhundriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha somanassindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjitthā'ti: arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasamattānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha, upekkhindriyañca na uppajittha.

Yassa vā pana yattha upekkhindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pemanindiyaṃ na uppajjitthā'ti: arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha, manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthā'ti: āmantā.

101. Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha itthindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthā'ti: āmantā.

218

Yassa vā pana yattha purisindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha ghānindriyaṃ na uppajittha tassa tattha jīvitindriyaṃ na uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ tesaṃ tatta ghānindriyañca na uppajjittha, jīvitindriyañca na uppajjittha.

Yassa vā pana yattha jīvitindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha ghānindriyaṃ na uppajittha tassa tattha somanassindriyaṃ na uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tatta ghānindriyañca na uppajjittha, somanassindriyañca na uppajjittha.

Yassa vā pana yattha somanassindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha ghānindriyaṃ na uppajittha tassa tattha upekkhindriyaṃ na uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjittha, upekkhindriyañca na uppajjittha.

Yassa vā pana yattha upekkhindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjittha, manindriyañca uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthā'ti: āmantā.

102. Yassa yattha itthindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha purisindriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjitthā'ti: āmantā. -Pe-

103. Yassa yattha purisindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindiyaṃ na uppajjittha. Suddhāvāsānaṃ tesaṃ tattha purisindriyañca na uppajjittha. Jīvitindriyañca na uppajjittha.

[BJT Page 220] [\x 220/]

Yassa vā pana yattha jīvitindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha purisindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tatta purisindriyaṃ na uppajjittha, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Suddhāvāsānaṃ [PTS Page 116] [\q 116/] asaññasattānaṃ arūpānaṃ tesaṃ tattha purisindriyañca na uppajjittha, somanassindriyañca na uppajjittha.

Yassa vā pana yattha somanassindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha purisindriyaṃ na uppajittha tassa tattha upekkhindriyaṃ na uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjittha, upekkhindriyañca na uppajjittha.
Yassa vā pana yattha upekkhindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthā'ti: āmantā.

Yassa yattha purisindriyaṃ na uppajjittha tassa saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjittha, manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjitthā'ti: āmantā.

104. Yassa yattha jīvitindiyaṃ na uppajjittha tassa tassa tattha somanassindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha somanassindiyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjitthā'ti: suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha somanassindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapatticittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca na uppajjittha, jīvitindiyañca na uppajjittha.

Yassa yattha jīvitindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ -pe- saddhindriyaṃ -pepaññindiyaṃ -pe- manindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjitthā'ti: asaññasattānaṃ tesaṃ tattha manindriyaṃ na uppajjittha, no ca tesaṃ tatta jīvitindriyaṃ na uppajjittha. Suddhāvāsānaṃ upapatticittassa uppādakkhaṇe tesaṃ tattha manindriyañca na uppajjittha, jīvitindriyañca na uppajjittha.

[BJT Page 222] [\x 222/]

105. Yassa yattha somanassindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ -pe saddhindriyaṃ -pe- paññindriyaṃ -pe manindriyaṃ na uppajjitthā'ti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha somanassindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjittha. Suddhāvāsānaṃ uppajjantānaṃ asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjittha, manindriyañca na uppajjittha.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjitthā'ti: [PTS Page 117] [\q 117/] āmantā.

106. Yassa yattha upekkhindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ -- paññindriyaṃ -pe- manindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjitthā'ti: āmantā.

107. Yassa yatta saddhindriyaṃ na uppajjittha tassa tattha paññindriyaṃ -pe- manindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ na uppajjitthā'ti: āmantā.

108. Yassa yatta paññindriyaṃ na uppajjittha tassa tattha manindriyaṃ na uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjittha tassa tattha paññindriyaṃ na uppajjitthā'ti: āmantā.
(Paccanīkapuggalokāsa)

Atītavāro.
109. Yassa cakkhundriyaṃ uppajjissati tassa tattha sotindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana sotindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yassa cakkhundriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ uppajjitnā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃ cakkhundiyañca uppajjissati, ghānindriyañca uppajjissati.

Yassa vā pana ghānindriyaṃ uppajjissati tassa cakkhundiyaṃ uppajjissatī'ti: āmantā.

Yassa cakkhundriyaṃ uppajjissati tassa itthīndriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ uppajjitdvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjissati, itthindriyañca uppajjissati.

[BJT Page 224] [\x 224/]

Yassa vā pana itthindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yassa cakkhundriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ uppajjitvā parinibbāyissanti, yā ca itthiyo etaneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjissati, purisindriyañca uppajjissati.

Yassa vā pana purisindrindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yassa cakkhundriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjissati tassa cakkhundiyaṃ uppajjissatī'ti: ye arūpaṃ uppajjitvā parinibbāyissanti tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjissati. Itaresaṃ jīvitindriyañca uppajjissati, cakkhundriyañca uppajjissati.

Yassa cakkhundriyaṃ uppajjissati tassa somanassindriyaṃ uppajjissatī'ti: ye sacakkhukā upekkhāya uppajjitvā parinibbāyissanti, tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjissati, somanassindriyañca uppajjissati.

Yassa vā pana somanassindriyaṃ [PTS Page 118] [\q 118/] uppajjissati tassa cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yassa cakkhundriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatī'ti: ye sacakkhukā somanassena uppajjitdvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjitissa, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjissati, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatī'ti: ye arūpaṃ upapajjitdvā parinibbāyissanti tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ cakkhundiyaṃ uppajjissanti. Itaresaṃ upekkhindriyañca uppajjissati, cakkhundriyañca uppajjissati.

Yassa cakkhundriyaṃ uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjissatī'ti: ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjissati. Itaresaṃ manindriyañca uppajjissati, cakkhundriyañca uppajjissati.

[BJT Page 226] [\x 226/]

110. Yassa ghānindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatī'ti: ye purisā eteneva bhāvena katici bhāve dassetvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ ghānindriyañca uppajjissati, itthindriyañca uppajjissati.

Yassa vā pana itthindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatī'ti: āmantā.

Yassa ghānindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ ghānindriyaṃ uppajjissati, no ca tāsaṃ purisindriyaṃ uppajjissati. Itaresaṃ ghānindriyañca uppajjissati, purisindriyañca uppajjissati.

Yassa vā pana purisindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatī'ti: āmantā.

Yassa ghānindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃarūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjissata. Itaresaṃ jīvitindriyañca uppajjissati, ghānindriyañca uppajjissati.

Yassa ghānindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjissatī'ti: ye saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjissati, no ca tesaṃ somanassindīrayaṃ uppajjissati. Itaresaṃ ghānindriyañca uppajjissati, somassandriyañca uppajjissati.

Yassa vā pana somanassindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃ somanassindriyañca uppajjissati, ghānindriyañca uppajjissati.

Yassa ghānindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatī'ti: ye saghānakā [PTS Page 119] [\q 119/] somanasassena upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ ghānindriyañca uppajjissati, upekkhindriyañca uppajjissati.

[BJT Page 228] [\x 228/]

Yassa vā pana upekkhindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃ upekkhindriyañca uppajjissati, ghānindriyañca uppajjissati.

Yassa ghānindriyaṃ uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃ manindriyañca uppajjissati. Ghānindriyañca uppajjissati.

111. Yassa itthindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatī'ti: yā ittiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ itthindriyaṃ uppajjissati, no ca tāsaṃ purisindriyaṃ uppajjissati. Itaresaṃ itthīndriyañca uppajjissati. Purisindriyañca uppajjissati.

Yassa vā pana purisindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ purisindriyaṃ uppajjissatī, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ purisindriyañca uppajjissati. Itthindriyañca uppajjissati.

Yassa itthindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjissati tassa itthandriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitdvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ jīvitindriyañca uppajjissati, itthindriyañca uppajjissati.

Yassa itthindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā-1. Upekkhāya upapajjitvā parinibbāyissanti tāsaṃ itthīndriyaṃ uppajjissati, no ca tāsaṃ somanassindriyaṃ uppajjissati. Itaresaṃ itthindriyañca uppajjissati, somanassindriyañca uppajjissati.

------
1. Eteneva bhāvena katici bhave dassetvā - [PTS.] Ūnaṃ.

[BJT Page 230] [\x 230/]

Yassa vā pana somanassindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ somanassindriyañca uppajjissati, itthindriyañca uppajjissati.

Yassa itthindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tāsaṃ itthindriyaṃ uppajjissati, no ca tāsaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ itthindriyañca uppajjissati, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ [PTS Page 120] [\q 120/] arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena kativi bhave dassetvā upekkhāya upapajjitdvā parinibbāyissanti tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ upekkhindriyañca uppajjissati, itthindriyañca uppajjissati.

Yassa itthindriyaṃ uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ manindriyañca uppajjissati, itthindriyañca uppajjissati.

112. Yassa purisindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ jīvitindriyañca uppajjissati, purisindriyañca uppajjissati.

Yassa purisindriyaṃ uppajjisa7sati tassa somanassindriyaṃ uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ purisindriyañca uppajjissati, somanassindriyañca uppajjissati.

[BJT Page 232] [\x 232/]

Yassa vā pana somanassindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ somanassindriyañca uppajjissati, purisindriyañca uppajjissati.

Yassa purisindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā-1. Parinibbāyissanti tesaṃ purisindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ purisindriyaṃ ca uppajjissati, upekkhindriyaṃ ca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ upekkhindriyañca uppajjissati, purisindriyañca uppajjissati.

Yassa purisindriyaṃ uppajjissati tassa saddhindriyaṃ -pepaññandriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa purisindriyaṃ uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ manindriyañca uppajjissati, purisindriyañca uppajjissati.

113. Yassa [PTS Page 121] [\q 121/] jīvitindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjissatī'ti: yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ jīvitindriyañca uppajjissati, somanassindriyaññca uppajjissati.

Yassa vā pana somanassindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa jīvitindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatī'ti: yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ jīvitindriyañca uppajjissati, upekkhindriyañca uppajjissati.

------
1. Somanassena upapajjitvā - [PTS.] Ūnaṃ.

[BJT Page 234] [\x 234/]

Yassa vā pana upekkhindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa jīvitindriyaṃ uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjissatī'ti: āmantā.

114. Yassa somanassindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatī'ti: yassa cittassa anantarā somanassasampayutta pacchimacittaṃ uppajjissati tesaṃ somanassindriyaṃ uppajjissati. No ca tesaṃ upekkhindriyaṃ uppajjissati, itaresaṃ somānassindriyañca uppajjissati, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa somanassindriyaṃ purisindriyaṃ uppajjissatī'ti: yassa cittassa anantarā upekkhā sampayutta pacchimacittaṃuppajjissati tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati itaresaṃ upekkhindriyañca uppajjissati, somanassindriyañca uppajjissati.

Yassa somanassindriyaṃ uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjissati, tassa somanassindriyaṃ uppajjissatī'ti: yassa cittassa anantarā upekkhāsampayutta pacchimacittaṃ uppajjissati tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ manindriyañca uppajjassati, somanassindriyañca uppajjissati.

115. Yassa upekkhindriyaṃ uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjissatī'ti: yassa cittassa anantarā somanassasampayutta pacchimacittaṃ uppajjissati. Tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ manindriyañca uppajjissati, upekkhindriyañca uppajjissati.

116. Yassa saddhindriyaṃ uppajjissati tassa paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa saddhindriyaṃ uppajjissatī'ti: āmantā.

117. Yassa paññindriyaṃ uppajjissati tassa manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjissati tassa paññindriyaṃ uppajjissatī'ti: āmantā. (Anulomapuggala)

[BJT Page 236] [\x 236/]

118. Yattha cakkhundriyaṃ uppajjissati tattha sotindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana sotindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yattha cakkhundriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatī'ti: rūpāvacare tattha [PTS Page 122] [\q 122/] cakkhundriyaṃ uppajjissati, no ca tattha ghānindriyaṃ uppajjissati. Kāmāvacare tattha cakkhundriyañca uppajjissati, ghānindriyañca uppajjissati.

Yattha vā pana ghānindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yattha cakkhundriyaṃ uppajjissati tattha itthindriyaṃ -pe purisindriyaṃ uppajjissatī'ti: rūpāvacare tattha cakkhundriyaṃ uppajjissati, no ca tattha purisindriyaṃ uppajjissati. Kāmāvacare tattha cakkhundriyañca uppajjissati, purisindriyañca uppajjissati.

Yattha vā pana purisindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yattha cakkhundriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana jīvitindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatī'ti: asaññasatte arūpe tattha jīvitindriyaṃ uppajjissati, no ca tattha cakkhundriyaṃ uppajjissati. Pañcavokāre tattha jīvitindriyañca uppajjissati, cakkhundriyañca uppajjissati.

Yattha cakkhundriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana somanassindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yattha cakkhundriyaṃ uppajjissati tattha upekkhindriyaṃ uppajjissati': āmantā.

Yattha vā pana upekkhindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatī'ti: arūpe tattha upekkhindriyaṃ uppajjissati, no ca tattha cakkhundriyaṃ uppajjissati. Pañcavokāre tattha upekkhindriyañca uppajjissati. Cakkhundriyañca uppajjissati.

Yattha cakkhundriyaṃ uppajjissati tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha cakkhundriyaṃ uppajjissatī'ti: arūpe tattha manindriyaṃ uppajjissati, no ca tattha cakkhundriyaṃ uppajjissati. Pañcavokāre tattha manindriyañca uppajjissati, cakkhundriyañca uppajjissati.

[BJT Page 238] [\x 238/]

119. Yattha ghānindriyaṃ uppajjissati tattha itthindriyaṃ -pe purisindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana purisindriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatī'ti: āmantā.

Yattha ghānindriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana jīvitindriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatī'ti: rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjissati, no ca tattha ghānindriyaṃ uppajjissati. Kāmāvacare tattha jīvitindriyañca uppajjissati, ghānindriyañca uppajjissati.

Yattha ghānindriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana somanassindriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatī'ti: rūpāvacare tattha somanassindriyaṃ uppajjissati, no ca tattha ghānindriyaṃ uppajjissati. Kāmāvacare tattha somanassindriyañca uppajjissati, ghānindriyañca [PTS Page 123] [\q 123/]
Uppajjissati.

Yattha ghānindriyaṃ uppajjissati tattha upekkhindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana upekkhindriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatī'ti: rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjissati, no ca tattha ghānindriyaṃ uppajjissi. Kāmāvacare tattha upekkhindriyañca uppajjissati, ghānindriyañca uppajjissati.

Yattha ghānindriyaṃ uppajjissati tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha ghānindriyaṃ uppajjissatī'ti: rūpāvacare arūpāvacare tattha manindriyaṃ uppajjissati, no ca tattha ghānindriyaṃ uppajjissati. Kāvacare tattha manindriyañca uppajjissati, ghānindriyañca uppajjissati.

120. Yattha itthindriyaṃ uppajjissati tattha purisindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana purasindriyaṃ uppajjisisati tattha itthindriyaṃ uppajjissatī'ti: āmantā.

Yattha itthindriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana jīvitindriyaṃ uppajjissati tattha itthindriyaṃ uppajjissatī'ti: rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjissati, no ca tattha itthindriyaṃ uppajjissati. Kāmāvacare tattha jīvitindriyañca uppajjissati, itthindriyañca uppajjissati.

[BJT Page 240] [\x 240/]

Yattha itthindriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana somanassindriyaṃ uppajjissati tattha itthindrayaṃ uppajjissatī'ti: rūpāvacare tattha somanassindriyaṃ uppajjissati, no ca tattha itthindriyaṃ uppajjissati. Kāmāvacare tattha somanassindriyañca uppajjissati, itthindriyañca uppajjissati.

Yattha itthindriyaṃ uppajjissati tattha upekkhindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana upekkhindriyaṃ uppajjissati tattha itthindriyaṃ uppajjissatī'ti: rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjissati, no ca tattha itthindriyaṃ uppajjissati, kāmāvacare tattha upekkhindriyañca uppajjissati, itthindriyañca uppajjissati.

Yattha itthindriyaṃ uppajjissati tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha itthindriyaṃ uppajjissatī'ti: rūpāvacare arūpāvacare tattha manindriyaṃ uppajjissati, no ca tattha itthindriyaṃ uppajjissati. Kāmāvacare tattha manindriyañca uppajjissati, itthindriyañca uppajjissati.

121. Yattha purisindriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana jīvitindriyaṃ uppajjissati tattha purisindriyaṃ uppajjissatī'ti: rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjissati, no ca tattha purisindriyaṃ uppajjissati. Kāmāvacare tattha jīvitindriyañca uppajjissati, purisindriyañca uppajjissati.
Yattha purisindriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana somanassindriyaṃ uppajjissati tattha purisindriyaṃ uppajjissatī'ti: rūpāvacare tattha somanassindriyaṃ uppajjissati, no ca tattha purisindriyaṃ uppajjissati. Kāmāvacare tattha somanassindriyañca uppajjissati, purisindriyañca uppajjissati.

Yattha purisindriyaṃ uppajjissati tattha upekkhindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana upekkhindriyaṃ uppajjissati tattha purisindriyaṃ uppajjissatī'ti: rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjissati, no ca tattha purisindriyaṃ uppajjissati. Kāmāvacare tattha upekkhindriyañca uppajjissati, purisindriyañca uppajjissati.

[BJT Page 242] [\x 242/]

Yattha purisindriyaṃ uppajjissati tattha saddhindriyaṃ -pe paññindriyaṃ [PTS Page 129 [\q 129/] -@]pa- manindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha purisindriyaṃ uppajjissatī'ti: rūpāvacare arūpāvacare tattha manindriyaṃ uppajjissati, no ca tattha purisindriyaṃ uppajjissati, kāmāvacare tattha manindriyañca uppajjissati, purisindriyañca uppajjissati.

122. Yattha jīvitindriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatī'ti: arūpe asaññasatte tattha jīvitindriyaṃ uppajjissati, no ca tattha somanassindriyaṃ uppajjissati. Catuvokāre-1. Pañcavokāre tattha jīvitindriyañca uppajjissati, somanassandriyañca uppajjissati.

Yattha vā pana somanassindriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yattha jīvitindriyaṃ uppajjissati tattha upekkhindriyaṃ -pe saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: asaññasatte tattha [PTS Page 124] [\q 124/] jīvitindriyaṃ uppajjissati, no ca tattha manindriyaṃ uppajjissati. Catuvokāre pañcavokāre tattha jīvitindriyañca uppajjissati, manindriyañca uppajjissati.

Yattha vā pana manindriyaṃ uppajjissati tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

123. Yattha somanassindriyaṃ uppajjissati tattha upekkhindriyaṃ -pe- saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha somanassindriyaṃ uppajjissatī'ti: āmantā.

124. Yattha upekkhindriyaṃ uppajjissati tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ -pe- uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha upekkhindriyaṃ uppajjissatī'ti: āmantā.

125. Yattha saddhindriyaṃ uppajjissati tattha paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha saddhindriyaṃ uppajjissatī'ti: āmantā.

------

1. Catuvokāre - [PTS.] Ūnaṃ.

[BJT Page 244] [\x 244/]

126. Yattha paññindriyaṃ uppajjissati tattha manindriyaṃ uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ uppajjissati tattha paññindriyaṃ uppajjissatī'ti: āmantā. (Anuloma okāsa)

127. Yassa yattha cakkhundriyaṃ uppajjissati tassa tattha sotindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha sotindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ tesaṃ tattha cakkhundriyaṃ uppajjissati. No ca tesaṃ tattha ghānindriyaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjissati, ghānindriyañca uppajjissati.

Yassa vā pana yattha [PTS Page 125] [\q 125/] ghānindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti-1. Tesaṃ tattha cakkhundriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjissati, itthindriyañca uppajjissati.

Yassa vā pana yattha itthindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ, yā ca itthiyo eteneva bhāvena kativi bhave dassetvā parinibbāyissanti-1. Tesaṃ tattha cakkhundriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjissati, purisandriyañca uppajjissati.

Yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatī'ti: asaññasattānaṃ arūpānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, cakkhundriyañca uppajjissati.

-----
1. Bhave dassetvā kāmāvacarānaṃ upapajjitvā parinibbāyissanti: [PTS.]

[BJT Page 246] [\x 246/]

Yassa yattha cakkhundriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatī'ti: ye sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjissati, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatī'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatī'ti: ye sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjissati. Upekkhindriyañca uppajjissati.
Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjissatī'ti: arūpānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundiyaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, cakkhundriyañca uppajjissati.

Yassa yattha cakkhundriyaṃ uppajjissati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ [PTS Page 126] [\q 126/] uppajjissati tassa tattha cakkhundriyaṃ uppajjissatī'ti: arūpānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjissati. Pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati, cakkhundriyañca uppajjissati.

128. Yassa yattha ghānindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjissati, itthindriyañca uppajjissati.

Yassa vā pana yattha itthindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatī'ti: āmantā.

Yassa yattha ghānindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatī'ti: yā itthiyoeteneva bhāvena katici. Bhave dassetvā parinibbāyissanti tāsaṃ tattha ghānindriyaṃ uppajjissati, no ca tāsaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjissati, purisindriyañca uppajjissati.
[BJT Page 248] [\x 248/]

Yassa vā pana yattha purisindrayaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatī'ti: āmantā.

Yassa yattha ghānindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati, kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, ghānindriyañca uppajjissati.

Yassa yattha ghānindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatī'ti: ye saghānakā upekkhāya uppajjitvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjissati, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissati, ghānindriyañca uppajjissati.

Yassa yattha ghānindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatī'ti: ye saghānakā somanassena uppajjitvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjissati, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. [PTS Page 127] [\q 127/] kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, ghānindriyañca uppajjissati.

Yassa yattha ghānindriyaṃ uppajjissati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissati, ghānindriyañca uppajjissati.

[BJT Page 250] [\x 250/]

129. Yassa yattha itthindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatī'ti: yā itthiyo etaneva bhāvena katici bhave dassetvā parinibbāyissanti-1. Tāsaṃ tattha itthindriyaṃ uppajjissati, no ca tāsaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjissati, purisindriyañca uppajjissati.

Yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā-1. Parinibbāyissanti tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjissati, itthindriyañca uppajjissati.

Yassa yattha itthindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha jīvitindriyaṃuppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, itthindriyañca uppajjissati.

Yassa yattha itthindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tāsaṃ tattha itthindriyaṃ uppajjissati, no ca tāsaṃ tattha somanassandriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthīndriyañca uppajjissati, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissati, itthindriyañca uppajjissati.

Yassa yattha itthindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tāsaṃ tattha itthindriyaṃ uppajjissati, no ca tāsaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjissati, upekkhindriyañca [PTS Page 128] [\q 128/]
Uppajjissati.

-----
1. Eteneva - dassetvā - [PTS.] Ūnaṃ.

[BJT Page 252] [\x 252/]

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā-1. Upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, itthindriyañca uppajjissati.

Yassa yattha itthindriyaṃ uppajjissati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe-manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissati, itthindriyañca uppajjissati.

130. Yassa yattha purisindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, purisindriyañca uppajjissati.

Yassa yattha purisindriyaṃ uppajjissati tassa tattha somanassandriyaṃ uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjissati, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissati, purisindriyañca uppajjissati.

[BJT Page 254] [\x 254/]

Yassa yattha purisindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjissati, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya uppajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, purisindriyañca uppajjissati.

Yassa yattha purisindriyaṃ uppajjissati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissati, purisindriyañca uppajjissati.

131. Yassa yattha jīvitindriyaṃ uppajjissati tassa tattha somanassandriyaṃ uppajjissatī'ti: yassa cittassa-1. Anantarā upekkhāsampayuttapaccimacittaṃ uppajjissati asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa yattha jīvitindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatī'ti: yassa cittassa anantarā-1. Somanassasampayutta pacchimacittaṃ uppajjissati, asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati no ca tesaṃ tattha upekkhindriyaṃ uppajjissati, itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, upekkhindriyañca uppajjissati.

------
1. Catuvokāre pañcavokāre yassa cittassa - [PTS. -] Evaṃ sabbattha.

[BJT Page 256] [\x 256/]

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

Yassa yattha jīvitindriyaṃ uppajjissati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, manindriyañca uppajjisti.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjissatī'ti: āmantā.

132. Yassa yattha somanassindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatī'ti: yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Iteresaṃ catuvokārānaṃ-1. Pañcavokārānaṃ tesaṃ tattha somanassindriyañca uppajjissati, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjissatī'ti: yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, somanassindriyañca uppajjissati.

Yassa yattha somanassindriyaṃ uppajjissati [PTS Page 130] [\q 130/] tassa tattha saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha somanassindiyaṃ uppajjissatī'ti: yassa cittassa -1. Anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ cakuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati, somanassindriyañca uppajjissati.

133. Yassa yattha upekkhindriyaṃ uppajjissati tassa tattha saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjissatī'ti: yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati, upekkhindriyañca uppajjissati.

--------
1. Pañcavokāre yassa cittassa - [PTS.]

[BJT Page 258] [\x 258/]

134. Yassa yattha saddhindriyaṃ uppajjissati tassa tattha paññandriyaṃ -pe- manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha saddhindriyaṃ uppajjissati tassa tattha saddhindriyaṃ uppajjissatī'ti: āmantā.

135. Yassa yattha paññindriyaṃ uppajjissati tassa tattha manindriyaṃ uppajjissatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha paññindriyaṃ uppajjissatī'ti: āmantā. (Anulomapuggalokāsa)

136. Yassa cakkhundriyaṃ na uppajjissati tassa sotindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana sotindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatī'ti: āmantā.

Yassa cakkhundriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā na ghānindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyañca-1. Na uppajjissati. Cakkhundriyañca na uppajjissati.

Yassa cakkhundriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana itthindriyaṃ na uppajjassati tassa cakkhundriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ [PTS Page 131] [\q 131/] itthindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ itthindriyañca na uppajjissati, cakkhundriyañca na uppajjissati.

Yassa cakkhundriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana purisindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ upapajjitdvā parinibbāyissanti, yā va itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpa, upapajjitvā parinibbāyissanti tesaṃ purisindriyañca na uppajjissati, cakkhundriyañca na uppajjissati.

-----
1. Tesaṃ vacantānaṃ tesaṃ ghānindriyañca - [PTS.]

[BJT Page 260] [\x 260/]

Yassa cakkhundriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatī'ti: ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ cakkhundriyañca na uppajjissati. Jīvitindriyañca na uppajjissati.

Yassa vā pana jīvitindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatī'ti: āmantā.

Yassa cakkhundriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana somanassindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatī'ti: ye sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitdvā parinibbāyissanti tesaṃ somanassindriyañca na uppajjissati, cakkhundriyañca na uppajjissati.

Yassa cakkhundriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatī'ti: ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ cakkhundriyañca na uppajjissati, upekkhindriyañca na uppajjissati.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatī'ti: ye sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ cakkhundriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ upekkhindriyañca na uppajjissati, cakakhundriyañca na uppajjissati, cakkhundiyañca na uppajjissati.

Yassa cakkhundriyaṃ na uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: ye arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ [PTS Page 132] [\q 132/] tesaṃ cakkhundriyañca na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjissatī'ti: āmantā.

137. Yassa ghānindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatī'ti: āmantā.

[BJT Page 262] [\x 262/]

Yassa vā pana itthindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjissati, pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ itthindriyañca na uppajjissati, ghānindriyañca na uppajjissati.

Yassa ghānindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana purisindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ purisindriyaṃ na uppajjissati, no ca tāsaṃ ghānindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ purisindriyañca na uppajjissati, ghānindriyañca na uppajjissati.

Yassa ghānindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ ghānindriyañca na uppajjissati, jīvitindriyañca na uppajjissati.

Yassa vā pana jīvitindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatī'ti: āmantā.

Yassa ghānindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyañca na uppajjissati, somanassindriyañca na uppajjissati.

Yassa vā pana somanassindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatī'ti: āmantā.

Yassa ghānindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, [PTS Page 133] [\q 133/] ye ca somanassena rūpāvacaraṃ -1. Upapajjitvā parinibbāyissanti tesaṃ ghānindriyañca na uppajjissati, upekkhindriyañca na uppajjissati.

-------
1. Rūpāvacarānaṃ - sīmu.

[BJT Page 264] [\x 264/]

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatī'ti: ye saghānakā somanassene upapajjitvā parinibbāyissanti. Tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, ye ca somanassena rūpāvacaraṃ upapajjitvā parinibbāyisnti tesaṃ upekkhindriyañca na uppajjissati, ghānindriyañca na uppajjissati. -1.

Yassa ghānindriyaṃ na uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchima bhavikānaṃ tesaṃ ghānindriyañca na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjissatī'ti: āmantā.

138. Yassa itthīndriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatī'ti: ye purisāeteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ itthīndriyañca na upjjissati, purisindriyañca na uppajjissati.

Yassa vā pana purisindriyaṃ na uppajjissati tassa itthīndriyaṃ na uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ purisindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ purisindriyañca na uppajjissati, itthīndriyañca na uppajjissati.

Yassa itthīndriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ itthindriyañca na uppajjissati, jīvitindriyañca na uppajjissati.

Yassa vā pana jīvitindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatī'ti: āmantā.

----
1. Te saghānakā -pe- na uppajjissati, [PTS] ūnaṃ.

[BJT Page 266] [\x 266/]

Yassa itthīndriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitdvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti [PTS Page 134] [\q 134/] tesaṃ itthīndriyañca na uppajjissati, somanassindriyañca na uppajjissati.

Yassa vā pana somanassindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tāsaṃ somanassindriyaṃ na uppajjissati, no ca tāsaṃ itthīndriyaṃ na uppajjissati. Pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ somanassindīrayañca na uppajjissati, itthindriyañca na uppajjissati.

Yassa itthindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvana katici bhave dassetvā upekkhāya upapajjitdvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, ye capurisā eteneva bhāvena katici bhave dassetvā somanassena uppajjitvā parinibbāyissanti tesaṃ itthīndriyañca na uppajjissati. Upekkhindriyañca na uppajjissati.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tāsaṃ upekkhindriyaṃ na uppajjissati, no ca tāsaṃ itthīndriyaṃ na uppajjissati. Pacchimabhavikānaṃ, ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ upekkhindriyañca na uppajjissati, itthīndriyañca na uppajjissati.

Yassa itthindriyaṃ na uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ uppajjissati. Pacchimabhavikānaṃ tesaṃ itthindriyañca na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjissatī'ti: āmantā.
[BJT Page 268] [\x 268/]

139. Yassa purisindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva [PTS Page 135] [\q 135/] bhāvana katici bhave dassetvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, tesaṃ purisindriyañca na uppajjissati. Jīvitindriyañca na uppajjissati.

Yassa vā pana jīvitindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatī'ti: āmantā.

Yassa purisindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ purisindriyañca na uppajjissati, somanassindriyañca na uppajjissati.

Yassa vā pana somanassindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissānti tesaṃ somanassindriyañca na uppajjissati, purisindriyañca na uppajjissati.

Yassa purisindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, yā ca ittiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ purisindriyañca na uppajjissati, upekkhindriyañca na uppajjissati.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjissati. Pacchimabhavikānaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvāsomanassena upapajjitvā parinibbāyissanti tesaṃ upekkhindriyañca na uppajjissati, purisindriyañca na uppajjissati.

[BJT Page 270] [\x 270/]

Yassa purisindriyaṃ na uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: ye rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjissatī'ti: āmantā.

140. Yassa jīvitindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana somanassindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatī'ti: yassacittassa anantarā [PTS Page 136] [\q 136/] upekkhāsampayutta pacchimacittaṃ uppajjissati tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimacitta-1. Samaṅgīnaṃ tesaṃ somanassindriyañca na uppajjissati, jīvitindriyañca na uppajjissati.

Yassa jīvitindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā somanassesampayutta pacchimacittaṃ uppajjissati tesaṃ upekkhindriyaṃ nauppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ upekkhindriyañca na uppajjissati, jīvitindriyañca na uppajjissati.

Yassa jīvitindriyaṃ na uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjissatī'ti: āmantā.

141. Yassa somanassindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā upekkhāsampayutta pacchimacittaṃ uppajjissati tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ somanassindriyañca na uppajjissati, upekkhindriyañca na uppajjissati.

Yassa vā na upekkhindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā somanassa sampayuttapacchimacittaṃ uppajjassati tesaṃ upekkhindriyaṃ na upjajjissati, no ca tesaṃ somānassindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ upekkhindriyañca na uppajjissati, somanassindriyañca na uppajjissati.

-------
1. Pacchimabhavikānaṃ - [PTS.]

[BJT Page 272] [\x 272/]

Yassa somanassindriyaṃ na uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā upekkhāsampayuttaṃ pacchimacittaṃ uppajjissati tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ somanassindriyañca na uppajjissati, manindriyañca na uppajjissati.
Yassa vā pana manindriyaṃ na uppajjissati tassa somanassandriyaṃ na uppajjissatī'ti: āmantā.

142. Yassa upekkhindriyaṃ na uppajjissati tassa saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā somanassa sampayutta pacchimacittaṃ uppajjissati tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ upekkhindriyañca na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjissatī'ti: āmantā.

143. Yassa saddhindriyaṃ na uppajjissati tassa paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ na uppajjissati tassa saddhindriyaṃ na uppajjissatī'ti: āmantā.

144. Yassa paññindriyaṃ na uppajjissati tassa manindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana manindriyaṃ na uppajjissati tassa paññindriyaṃ na uppajjissatī'ti: āmantā. (Paccanīka puggala)

145. Yattha cakkhundriyaṃ na uppajjissati tattha sotindriyaṃ na [PTS Page 137] [\q 137/] uppajjissatī'ti: āmantā.

Yattha vā pana sotindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatī'ti: āmantā.

Yattha cakkhundriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissa'ti: āmantā.

Yattha vā pana ghānindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatī'ti: rūpāvacare tattha ghānindriyaṃ na uppajjissati, no ca tattha cakkhundriyaṃ na uppajjissati. Asaññasatte arūpe tattha ghānindriyañca na uppajjissati, cakkhundriyañca na uppajjissati.

[BJT Page 274] [\x 274/]

Yattha cakkhundriyaṃ na uppajjissati tattha itthindriyaṃ -pe purisindriyaṃ na uppajjissatī'ti: āmantā.

Yattha vā pana purisindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatī'ti: rūpāvacare tattha purisindriyaṃ na uppajjissati, no ca tattha cakkhundriyaṃ na uppajjissati. Asaññasatte arūpe tattha purisindriyañca na uppajjissati, cakkhundriyañca na uppajjissati.

Yattha cakkhundriyaṃ na uppajjissati tattha jīvitindirayaṃ na uppajjissatī'ti: uppajjissati.

Yattha vā pana jīvitindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajajissatī'ti: natthi.

Yattha cakkhundriyaṃ na uppajjissati tattha somanassindriyaṃ na uppajjissatī'ti: āmantā.

Yattha vā pana somanassindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatī'ti: āmantā.

Yattha cakkhundriyaṃ na uppajjissati tattha upekkhindriyaṃ na uppajjissatī'ti: arūpe tattha cakkhundriyaṃ na uppajjissati, no ca tattha upekkhindriyaṃ na uppajjaṃssati. Asaññasatte tattha cakkhundriyañca na uppajjissati, upekkhindriyañca na uppajjissati.

Yattha vā pana upekkhindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatī'ti: āmantā.

Yattha cakkhundriyaṃ na uppajjissati tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindiyaṃ na uppajjissatī'ti: arūpe tattha cakkhundriyaṃ na uppajjissati, no ca tattha manindriyaṃ na uppajjissati. Asaññasatte tattha cakkhundriyañca na uppajjissati, manindriyañca na uppajjissati.
Yattha vā pana manindriyaṃ na uppajjissati tattha cakkhundriyaṃ na uppajjissatī'ti: āmantā.

146. Yattha ghānindriyaṃ na uppajjissati tattha itthindriyaṃ -pe purisindriyaṃ na uppajjissatī'ti: āmantā.

Yattha vā pana purisindriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatī'ti: āmantā.

Yattha ghānindriyaṃ na uppajjissati tattha jīvitindriyaṃ na uppajjissatī'ti: uppajjissati.

[BJT Page 276] [\x 276/]

Yattha vā pana jīvitindriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatī'ti: natthi.

Yattha ghānindiyaṃ na uppajjissati tattha somanassindriyaṃ na uppajjissatī'ti: rūpāvacare tattha ghānindriyaṃ na uppajjissati, no ca tattha somanassindriyaṃ na uppajjissati. Asaññasatte arūpe tattha ghānindriyañca na uppajjissati, somanassindriyañca na uppajjissati.

Yattha vā pana somanassindriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatī'ti: āmantā.

Yattha ghānindriyaṃ na uppajjissati tattha upekkhindriyaṃ na uppajjissatī'ti: rūpāvacare arūpāvacare tattha ghānindriyaṃ na uppajjissati, no ca tattha upekkhindriyaṃ na uppajjissati. Asaññasatte tattha ghānindriyañca na uppajjissati, upekkhindriyañca na uppajjissati.

Yattha vā pana [PTS Page 138] [\q 138/] upekkhindriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatī'ti: āmantā.

Yattha ghānindriyaṃ na uppajjissati tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: rūpāvacare arūpāvacare tattha ghānindriyaṃ na uppajjissati, no ca tattha manindriyaṃ na uppajjissati. Asaññasatte tattha ghānindriyañca na uppajjissati, manindriyañca na uppajjissati.

Yattha vā pana manindriyaṃ na uppajjissati tattha ghānindriyaṃ na uppajjissatī'ti: āmantā.

147 - 148. Yattha itthindriyaṃ -pe- purisindriyaṃ na uppajjissati tattha jīvitindriyaṃ na uppajjissatī'ti: uppajjissati.

Yattha vā pana jīvitindriyaṃ na uppajjissati tattha purisindriyaṃ na uppajjissatī'ti natthi.

Yattha purisindiyaṃ na uppajjissati tattha somanassindriyaṃ na uppajjissatī'ti: rūpāvacare tattha purisindriyaṃ na uppajjissati, no ca tattha somanassindriyaṃ na uppajjissati. Asaññasatte arūpe tattha purisindriyañca na uppajjissati, somanassindriyañca na uppajjissati.

Yattha vā pana somanassindriyaṃ na uppajjissati tattha purisindriyaṃ na uppajjissatī'ti: āmantā.

[BJT Page 278] [\x 278/]

Yattha purisindiyaṃ na uppajjissati tattha upekkhindriyaṃ na uppajjissatī'ti: rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjissati, no ca tattha upekkhindriyaṃ na uppajjissati. Asaññasatte tattha purisindriyañca na uppajjissati, upekkhindriyañca na uppajjissati.

Yattha vā pana upekakhindriyaṃ na uppajjissati tattha purisindriyaṃ na uppajjissatī'ti: āmantā.

Yattha purisindriyaṃ na uppajjissati tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: rūpāvacare arūpāvacare tattha purisindriyaṃ na uppajjissati, no ca tattha manindriyaṃ na uppajjissati. Asaññasatte tattha purisindriyañca na uppajjissati, manindriyañca na uppajjissati.

Yattha vā pana manindriyaṃ na uppajjissati tattha purisindriyaṃ na uppajjissatī'ti: āmantā.
149. Yattha jīvitindriyaṃ na uppajjissati tattha somanassindriyaṃ na uppajjissatī'ti: natthi.

Yattha vā pana somanassindriyaṃ na uppajjissati tattha jīvitindriyaṃ na uppajjissatī'ti: uppajjissati.

Yattha jīvitindriyaṃ na uppajjissati tattha upkekhindriyaṃ -pe saddhindriyaṃ -pe paññindriyaṃ-pe- manindriyaṃ na uppajjissatī'ti: natthi.

Yattha vā pana manindriyaṃ na uppajjissati tattha jīvitindriyaṃ na uppajjissatī'ti: uppajjissati.

150. Yattha somanassindriyaṃ na uppajjissati tattha upekkhindriyaṃ -pe- saddhindriyaṃ -pe- paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: āmantā.

Yatthavā pana manindriyaṃ na uppajjissati tattha somanassindriyaṃ na uppajjissatī'ti: āmantā.

151. Yattha upekkhindriyaṃ na uppajjissati tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjissati tattha upekkhindriyaṃ na uppajjissatī'ti: āmantā.

[BJT Page 280] [\x 280/]

152. Yattha saddhindiyaṃ na uppajjissati tattha paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjissati tattha saddhindriyaṃ na uppajjissatī'ti: āmantā.

153. Yattha paññindriyaṃ na uppajjissati tattha manindriyaṃ na uppajjissatī'ti: āmantā.

Yattha vā pana manindriyaṃ na uppajjissati tattha paññindriyaṃ na uppajjissatī'ti: āmantā. [PTS Page 139] [\q 139/] (paccanīka okāsa. )

154. Yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha sotindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yassa sotindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatī'ti: āmantā.

Yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha ghānindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjissati, cakkhundriyañca na uppajjissati.

Yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha itthindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjissati. Pañcavokāre pañcamabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha itthindriyañca na uppajjissati, cakkhundriyañca na uppajjissati.

Yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatī'ti: āmantā.

[BJT Page 282] [\x 282/]

Yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjissati. Pañcavokāre pañcamabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha purisindriyañca na uppajjissati, cakkhundriyañca na uppajjissati.

Yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pañcimabhavikānaṃ-1. Tesaṃ tattha cakkhundriyañca na uppajjissati, jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatī'ti: āmantā.

Yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatī'ti: ye sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati.

Yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjissati, [PTS Page 140] [\q 140/] no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ-1. Asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatī'ti: ye sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjissata. Paccimaṃ bhavikānaṃ-1. Asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, cakkhundriyañca na uppajjisti.

------1. Catuvokāre pañcavokāre pacchimabhavikānaṃ-[PTS.]

[BJT Page 284] [\x 284/]

Yassa yattha cakkhundriyaṃ na uppajjissati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjissati. Manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjissatī'ti: āmantā.

155. Yassa yattha ghānindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha itthindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjissati. Kāmāvacare pañcamabhavikānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyañca na uppajjissati, ghānindriyañca na uppajjissati.

Yassa yattha ghānindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissantitāsaṃ tattha purisindriyaṃ na uppajjissati, no ca tāsaṃ tattha ghānindriyaṃ na uppajjissati. Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyañca na uppajjissati, ghānindriyañca na uppajjissati.

Yassa yattha ghānindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ tattha ghānindriyañca na uppajjissati, jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatī'ti: āmantā.

Yassa yattha ghānindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjassatī'ti: rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha [PTS Page 141] [\q 141/] ghānindriyañca na uppajjissati, somanassindriyañca na uppajjissati.

[BJT Page 286] [\x 286/]

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatī'ti: ye saghānakā upekkhāya uppajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ-1. Tesaṃ tattha somanassindriyañca na uppajjissati, ghānindīrayañca na uppajjissati.

Yassa yattha ghānindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjissati, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatī'ti: ye saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ tatta upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, ghānindriyañca na uppajjissati.
Yassa yattha ghānindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññattānaṃ tesaṃ tattha ghānindriyañca na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjissatī'ti: āmantā.

156. Yassa yattha itthindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ tesaṃ tattha itthīndriyañca na uppajjissati, purisindriyañca na uppajjissati.

Yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ tattha purisindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjissati. Kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyañca nauppajjissati. Itthindriyañca na uppajjissati.

------
1. Pacchima citta samaṅgīnaṃ arūpānaṃ - [PTS.]

[BJT Page 288] [\x 288/]

Yassa yattha itthindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthīndriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ tattha itthindriyañca [PTS Page 142] [\q 142/] na uppajjissati, jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha itthīndriyaṃ na uppajjissatī'ti: āmantā.

Yassa yattha itthīndriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena uppajjitvā parinibbāyissanti tesaṃ tattha itthīndriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pañcavokāro pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbayissanti tesaṃ tattha itthīndriyañca na uppajjissati. Somanassindriyañca na uppajjissati.

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha itthīndriyaṃ na uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tāsaṃ tattha somanassindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyañca na uppajjissati, itthindriyañca na uppajjissati.

Yassa yattha itthindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, noca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha itthindriyañca na uppajjissati, upekkhindriyañca na uppajjissati.
[BJT Page 290] [\x 290/]

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatī'ti: yā itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tāsaṃ tattha upekkhindrayaṃ na uppajjissati, no ca tāsaṃ tattha itthīndriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyañca na uppajjissati, itthindriyañca na uppajjissati.

Yassa yattha itthindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ -pepaññindiyaṃ -pe manindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha itthindriyañca na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjissatī'ti: āmantā.

157. Yassa yattha purisindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyisnti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimabhavikānaṃ tesaṃ tattha purisindriyañca na uppajjisti. Jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatī'ti: [PTS Page 143] [\q 143/]
Āmantā.

Yassa yattha purisindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ arūpānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitdvā parinibbāyissanti tesaṃ tattha purisindriyañca na uppajjissati. Somanassindriyañca na uppajjissati.

[BJT Page 292] [\x 292/]

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindiyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Pañcavokāre bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyañca na uppajjissati, purisindriyañca na uppajjissati.

Yassa yattha purisindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyisnati tesaṃ tattha purisindriyañca na uppajjissati, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatī'ti: ye purisā eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha purindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyañca na uppajjissati. Purisindriyañca na uppajjissati.

Yassa yattha purisindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjissatī'ti: āmantā.

158. Yassa yattha jīvitindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatī'ti: āmantā.

[BJT Page 294] [\x 294/]

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā upekkhā sampayutta pacchima cittaṃ upapajjissati. Asaññasattānaṃ tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchima citta samaṅgīnaṃ tesaṃ tattha somanassindriyañca na uppajjissati, jīvitindriyañca na [PTS Page 144] [\q 144/]
Uppajjissati.

Yassa yattha jīvitindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā somanassa sampayutta pacchimacittaṃ uppajjissati, asaññasattānaṃ tesaṃ tattha upekkindriyaṃ na uppajjisti, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimacitta samaṅgīnaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, jīvitindriyañca na uppajjissati.

Yassa yattha jīvitindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: asaññasattānaṃ-1. Tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ tesaṃ tattha manindriyañca na uppajjissati, jīvitindriyaṃ na uppajjissati.

159. Yassa yattha somanassindriyaṃ na uppajjissati tassa tassa upekkhindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā upekkhā sampayutta pacchimacittaṃ uppajjissati tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjissati, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā somanassa sampayutta pacchimacittaṃ uppajjissati tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, somanassindriyañca na uppajjissati.

-------
1. Yassa cittassa anantarā pacchimacittaṃ uppajjissati - asaññasattānaṃ - [P. T. S.]

[BJT Page 296] [\x 296/]

Yassa yattha somanassindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā upekkhāsampayutta pacchimacittaṃ uppajjissati tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjissatī'ti: āmantā.

160. Yassa yattha upekkhindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā somanassa sampayutta pacchimacittaṃ uppajjissati tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha saddhindriyaṃ na uppajjissati. Pacchimacittassasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, saddhindriyañca na uppajjissati.

Yassa vā pana yattha saddhindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: āmantā.

Yassa yattha upekkhindriyaṃ na uppajjissati tassa tattha paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: yassa cittassa anantarā somanassa sampayutta pacchimacittaṃ uppajjissati tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: āmantā.

161. Yassa yattha saddhindriyaṃ na uppajjissati tassa tattha paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ na uppajjissatī'ta: āmantā.

162. Yassa yattha paññindriyaṃ na uppajjissati tassa tattha manindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha paññindriyaṃ na uppajjissatī'ti: āmantā. (Paccanīka puggalokāsa).

Anāgatavāro.

[BJT Page 298] [\x 298/]

163. Yassa cakkhundriyaṃ uppajjati tassa sotindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana sotindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyaṃ uppajjittha, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ [PTS Page 145] [\q 145/] sotindriyañca uppajjittha, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa ghānindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana ghānindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjittha. Cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa itthindriyaṃ -pe- purisindriyaṃ uppajjitthā'ti: āmantā.
Yassa vā pana purisindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjittha. Cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ cakkhundriyaṃ upajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjittha cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa somanassindriyaṃ -peupekkhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana upekkhindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjittha. No ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjittha. Cakkhundriyañca uppajjati.

[BJT Page 300] [\x 300/]

Yassa cakkhundriyaṃ uppajjati tassa saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manindriyaṃ upapajjittha, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjittha. Cakkhundriyañca uppajjiti.

164. Yassa ghānindriyaṃ uppajjati tassa itthindriyaṃ -pe purisindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana purisindriyaṃ uppajjittha tassa ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ aghānakānaja upapajjantānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjittha, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjittha tassa ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ ghānindriyaṃ upapajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjittha, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa somanassindriyaṃ -peupekkhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana upekkhindriyaṃ uppajjittha tassa ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjittha. No ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjittha, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjittha. No ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjittha. Ghānindriyañca uppajjati.

[BJT Page 302] [\x 302/]

165. Yassa itthindriyaṃ uppajjati tassa purisindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana purisindriyaṃ uppajajittha tassa itthindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ purisindriyañca uppajjittha, itthindriyañca uppajjati.

Yassa itthindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjittha tassa itthindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ itthīndriyaṃ uppajjati. Itthinaṃ upapajjantīnaṃ-1. Tāsaṃ jīvitindriyañca uppajjittha, itthindriyañca uppajjati.

Yassa itthindriyaṃ uppajjati tassa somanassindriyaṃ -peupekkhindriyaṃ -pe saddhindriyaṃ -pe- paññindriyaṃ -pe manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa itthindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ manindriyañca uppajjittha, itthindriyañca uppajjati.

166. Yassa purisindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana jīvitindriyaṃ uppajjittha tassa purisindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjittha, purisindriyañca uppajjati.

Yassa purisindriyaṃ uppajjati tassa somanassindriyaṃ -peupekkhindriyaṃ -pe saddhindriyaṃ-pe- paññindriyaṃ -pe manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa purisindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjittha, purisindriyañca uppajjati.

1. Uppajjantānaṃ - i.

[BJT Page 304] [\x 304/]

167. Yassa jīvitindriyaṃ uppajjati tassa somanassindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana somanassindriyaṃ uppajjittha tassa jīvitindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ somanassindriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjittha, jīvitindriyañca uppajjati.

Yassa jīvitindriyaṃ uppajjati tassa upekkhindriyaṃ -pe saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa jīvitindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ manindriyañca uppajjittha, jīvitindriyañca uppajjati.

168. Yassa somanassindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana upekkhindriyaṃ uppajjittha tassa somanassindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe somanassa vippayutta cittassa uppādakkhaṇe nirodha samāpannānaṃ asaññasattānaṃ tesaṃ upekkhindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassa sampayutta cittassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjittha, somanassindriyañca uppajjati.

Yassa somanassindriyaṃ uppajjati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha [PTS Page 146] [\q 146/] tassa somanassindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe somanassa vippayutta cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassa sampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjittha. Somanassindriyañca uppajjati.

[BJT Page 306] [\x 306/]

169. Yassa upekkhindriyaṃ uppajjati tassa saddhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana saddhindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe upekkhā vippayutta cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ saddhindriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjittha. Upekkhindriyañca uppajjati.

Yassa upekkhndriyaṃ uppajjati tassa paññindriyaṃ -pe manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjittha, upekkhindriyañca uppajjati.

170. Yassa saddhindriyaṃ uppajjati tassa paññindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana paññindriyaṃ uppajjittha tassa saddhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayutta cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ paññindriyaṃ uppajjittha, no ca tesaṃ saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ uppajjittha, saddhindriyañca.

Yassa saddhindriyaṃ uppajjati tassa manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa saddhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayutta cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññattasānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjittha, saddhindriyañca uppajjati.

[BJT Page 308] [\x 308/]

171. Yassa paññindriyaṃ uppajjati tassa manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana manindriyaṃ uppajjittha tassa paññindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayutta cittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjittha, no ca tesaṃ paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayutta cittassa uppādakkhaṇe tesaṃ manindriyañca uppajjittha, pañññindriyañca uppajjati. (Anuloma puggala)

172 - 180. Yattha cakkhundriyaṃ -pe- (anuloma okāsa).

181. Yassa yattha cakkhundriyaṃ uppajjati tassa tattha sotindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha sotindriyaṃ uppajjittha itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, sotindriyañca uppajjittha.

Yassa vā pana yattha sotindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatī'ti: pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ-1. Tesaṃ tattha sotindriyañca uppajjittha, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacaraṃ-2. Upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjittha sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca [PTS Page 147] [\q 147/] uppajjati, ghānindriyañca uppajjittha.

Yassa vā pana yattha ghānindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjittha. No ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjittha, cakkhundriyañca uppajjati.
Yassa yattha cakkhundriyaṃ uppajjati tassa tattha itthindriyaṃ -pe purisindriyaṃ uppajjitthā'ti: rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, purisindriyañca uppajjittha.

------
1. Sacakkhukānaṃ pañcavokāraṃ upapajjantānaṃ - [PTS.]
2. Sacakkhukānaṃ rūpāvacaraṃ - [PTS.]

[BJT Page 310] [\x 310/]

Yassa vā pana yattha purisindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ upjajjitī'ti: kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyañca upapajjittha, cakkhundriyañca uppajjiti.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjātthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha jīvitindriyaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ-1. Upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, jīvitindriyañca uppajjittha.

Yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjitī'ti: sabbesaṃcavantānaṃ acakkhukānaṃ upapajjantānaṃ-2. Tesaṃ tattha jīvitīndriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjiti. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjittha, itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, somanassindriyañca uppajjittha.

Yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatī'ti: pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ uppajjitta, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjittha, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, upekkhindriyañca uppajjittha.

Yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatī'ti: pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃupapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjittha, cakkhundriyañca uppajjati.

Kkhundriyañca uppajjati.

-----
1. Sacakkhukānaṃ pañcavokāraṃ - [PTS.]
2. Kāmāvacaraṃ upapajjantānaṃ - [PTS.]

[BJT Page 312] [\x 312/]

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha saddhīndriyaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, saddhindriyañca uppajjittha.

Yassa vā pana yattha saddhindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatī'ti: pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha saddhindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca uppajjittha, cakkhundriyañca uppajjati.
Yassa yattha cakkhundriyaṃ uppajjati tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha manīndriyaṃ uppajjittha. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, manindriyañca uppajjittha.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatī'ti: pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha manindrirayañca uppajjittha, cakkhundriyañca uppajjati.

182. Yassa yattha ghānindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha itthīndriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha itthīndriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati, saghānakānaṃ upapajjantānaṃ tesaṃ tattha itthīndriyañca uppajjittha, ghānindriyañca uppajjati,

Yassa yattha ghānindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha purisindriyaṃ uppajjittha tassa tattha cakkhundriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjittha, ghānindriyañca uppajjati.

[BJT Page 314] [\x 314/]

Yassa yattha ghānindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati, saghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjittha, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjittha, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjati saghānakānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjittha, ghānindriyañca uppajjati. [PTS Page 148] [\q 148/]

[BJT Page 316] [\x 316/]

183. Yassa yattha itthindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha purisindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha purisindriyañca uppajjittha, itthīndriyañca uppajjati.

Yassa yattha itthindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha jīvitindriyañca uppajjittha itthindriyañca uppajjati.

Yassa yattha itthīndriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha somanassindriyañca uppajjittha, itthidriyañca uppajjati.

Yassa yattha itthidriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.
Yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha upekkhindriyañca uppajjittha, itthindriyañca uppajjati.

Yassa yattha itthindriyaṃ uppajjati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: āmantā.

[BJT Page 318] [\x 318/]

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha itthīndriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ na itthīṇaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthinaṃ uppajjantīnaṃ tāsaṃ tattha manindriyañca uppajjittha, itthindriyañca uppajjati.

184. Yassa yattha purisindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha jīvitindriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, purisindriyañca uppajjati.
Yassa yattha purisindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha somanassindriyaṃ uppajajittha tassa tattha purisindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha. No ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjittha, purisindriyañca uppajjati.

Yassa yattha purisindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha upekkhandriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ na purisānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha. No ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjittha, purisindriyañca uppajjati.

Yassa yattha purisindriyaṃ uppajjati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindiyaṃ uppajjitthā'ti: āmantā.

[BJT Page 320] [\x 320/]

185. Yassa yattha jīvitindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjitthā'ti: suddhāvāsānaṃ upapatticittassa uppādakkhaṇe asaññasattaṃ upapajjantānaṃ-1. Tesaṃ tattha jīvitindriyaṃ uppajjati. No ca tesaṃ tattha somanassindriyaṃ uppajjittha iteresaṃ catuvokāraṃ-2. Pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati somanassindriyañca uppajjittha.

Yassa vā pana yattha somanassindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjatī'ti: catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjittha. No ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokākāraṃ-2. Pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjittha. Jīvitindriyañca uppajjati.

Yassa yattha jīvitindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjittha. Itaresaṃ catuvokāraṃ-2. Pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati, upekkhindriyañca uppajjittha.

Yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjatī'ti: catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhane tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjittha, jīvitindriyañca uppajjati.

Yassa yattha jīvitindriyaṃ uppajjati [PTS Page 149] [\q 149/] tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjittha. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati, manindriyañca uppajjittha.

-----
1. Suddhāvāsaṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ - [P. T. S.]
2. Catuvokāraṃ - [P. T. S.] Ūnaṃ.
[BJT Page 322] [\x 322/]

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjatī'ti: catuvokārā pañcavokārā cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjittha, jīvitindriyañca uppajjati.

186. Yassa yattha somanassindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha upekkhindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe somanassa vippayutta cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassa sampayutta cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjittha, somanassindriyañca uppajjati.

Yassa yattha somanassindriyaṃ uppajjati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ uppajjitthā'ti: āmantā.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha somanassa sampayutta cittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassa sampayutta cittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjittha, somanassindriyañca uppajjati.

187. Yassa yattha upekkhindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjatthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjittha. Itaresaṃ upekkhāya upapajjantānaṃ pavatte upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ tatta upekkhindriyañca uppajjati, saddhindriyañca uppajjittha.

Yassa vā pana yattha saddhindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjittha, upekkhindriyañca uppajjati.

[BJT Page 324] [\x 324/]

Yassa yattha upekkhindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjittha. Itaresaṃ upekkhāya upapajjantānaṃ pavatte upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjati, paññindriyañca uppajjittha.

Yassa vā pana yattha paññindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe upekkhā- vippayutta - cittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ tattha paññindriyañca uppajjittha, upekkhindriyañca uppajjati.

Yassa yattha upekkhindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjittha. Itaresaṃ upekkhāya upapajjantānaṃ pavatte upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjati, manindriyañca uppajjittha.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjittha, upekkhindriyañca uppajjati.

188. Yassa yattha saddhindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjatthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjittha. Itaresaṃ sahetukānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati, paññindriyañca uppajjittha.

Yassa vā pana yattha paññindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha pañgñindriyaṃ uppajjittha, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati.

[BJT Page 326] [\x 326/]

Yassa yattha saddhindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjatthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjati, no ca [PTS Page 150] [\q 150/] tesaṃ tattha manindriyaṃ uppajjittha. Itaresaṃ sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayutta cittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati, manindriyañca uppajjittha.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjittha, sadadhindriyañca uppajjati.

189. Yassa yattha paññindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjittha. Itaresaṃ ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyañca uppajjati, manindriyañca uppajjittha.

Yassa vā pana yattha manindriyaṃ uppajjittha tassa tattha paññindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe ñāṇavippayuttacittassa uppādākkhaṇe tesaṃ tattha manindriyaṃ uppajjittha, no ca tesaṃ tattha paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjittha, paññindriyañca uppajjati. (Anulomapuggalokāsa).

190 - 216. Yassa cakkhundriyaṃ na uppajjati tassa sotindriyaṃ na uppajjitthā'ti: uppajjittha.

Yassa vā pana sotindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatī'ti: natthi.

Yassa cakkhundriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjitthā'ti: uppajjittha.

Yassa vā pana ghānindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatī'ti: natthi.

[BJT Page 328] [\x 328/]

Yassa cakkhundriyaṃ na uppajjati tassa itthindriyaṃ -pe purisindriyaṃ na uppajjitthā'ti: uppajjati.

Yassa vā pana purisindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatī'ti: natthi.

Yassa cakkhundriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjitthā'ti: uppajjittha.

Yassa vā pana jīvitindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatī'ti: natthi.

Yassa cakkhundriyaṃ na uppajjati tassa somanassindriyaṃ -peupekkhindriyaṃ na uppajjitthā'ti: uppajjittha.

Yassa vā pana upekkhindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatī'ti: natthi.

Yassa cakkhundriyaṃ na uppajjati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjitthā'ti: uppajjittha.

Yassa vā pana manindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjatī'ti: natthi [PTS Page 151] [\q 151/]
-Pe(paccanīkapuggala, okāsa, puggalokāsa).

Paccuppannātītavāro.

217. Yassa cakkhundriyaṃ uppajjati tassa sotindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati-1. , No ca tesaṃ sotindriyaṃ uppajjissati. Itaresaṃ sacakkhukhānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, sotindriyañca uppajjissati.

Yassa vā pana sotindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa ghānindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ ghānindriyaṃ uppajjissati, itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, ghānindriyañca uppajjissati.

-----
1. Sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati - [P. T. S.]

[BJT Page 330] [\x 330/]

Yassa vā pana ghānindriyaṃ upalpajjissati tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Itaresaṃ-1. Sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa itthindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ pañcavokāraṃ-2. Upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyasisanti tesaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ itthindriyaṃ uppajjissati itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, itthindriyañca uppajjissati.

Yassa vā pana itthindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ itthandriyaṃ uppajjissati, no ca tesaṃ cakkhandriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ itthindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa purisindriyaṃ [PTS Page 152] [\q 152/] uppajjissatī'ti: (sadisaṃ)

Yassa cakkhundriyaṃ uppajjati tassa jīvitindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ pañcavokāraṃ-2. Upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, jīvitindriyañca uppajjissati.

Yassa vā pana jīvitindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa somanassindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, somanassindriyañca uppajjissati.

------
1. Itaresaṃ - machasaṃ. Ūnaṃ.
2. Sacakkhukānaṃ - [PTS.]

[BJT Page 332] [\x 332/]

Yassa vā pana somanassindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ somanassindriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana upekakhindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ ppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa cakkhundriyaṃ uppajjati tassa saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ [PTS Page 153] [\q 153/] pañcavokāraṃ upapajjantānaṃ, tesaṃ cakkhundriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjissati, cakkhundriyañca uppajjati.

218. Yassa ghānindriyaṃ uppajjati tassa itthindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ-1. Upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjaṃti, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃñca uppajjati, itthindriyañca uppajjissati.

-----
1. Saghānakānaṃ - [P. T. S.]

[BJT Page 334] [\x 334/]

Yassa vā pana itthindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ itthindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ itthindriyañca uppajjissati, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa purisindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantīnaṃtesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, purisindriyañca uppajjissati.

Yassa vā pana purisindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjissati, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, jīvitindriyañca uppajjissati.

Yassa vā pana jīvitindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ jīvitīndriyañca uppajjissati, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa [PTS Page 154] [\q 154/] somanassindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ uppajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, somanassindriyañca uppajjissati.

Yassa vā pana somānassindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ somānassindriyañca uppajjissati, ghānindriyañca uppajjati.

[BJT Page 366] [\x 366/]

Yassa ghānindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatī'ti. Pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjissatī'ti: sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjissati, ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa saddhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, saddhindriyañca uppajjissati.

Yassa vā pana saddhindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ saddhindriyañca uppajjissati. Ghānindriyañca uppajjati.

Yassa ghānindriyaṃ uppajjati tassa pañññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati, itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ ghānindriyaṃ uppajjati, saghānakānaṃ upapajjantānaṃ tesaṃ manindriyañca upapajjissati ghānindriyañca uppajjati.

219. Yassa itthindriyaṃ uppajjati tassa purisindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo-1. Rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ purisindriyaṃ uppajjissati. Itaresaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati, purisindriyañca uppajjissati.

-----
1. Itthiyo - [P. T. S.] Ūnaṃ.

[BJT Page 338] [\x 338/]

Yassa vā pana purisindriyaṃ uppajjissati tassa itthindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjati, itthinaṃ upapajjantinaṃ tāsaṃ purisindriyañca uppajjissati, itthindriyañca uppajjati.

Yassa itthindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ jīvitindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjanatīnaṃ tāsaṃ itthindriyañca uppajjati, jīvitindriyañca uppajjissati.

Yassa vā pana jīvitindriyaṃ uppajjissati tassa itthindriyaṃ uppajjatī ti: sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ jīvitindriyañca uppajjissati. Itthindriyañca uppajjati.

Yassa itthīndriyaṃ uppajjati tassa somanassindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ, yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ somanassindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati, somanassindriyañca uppajjissati.

Yassa vā pana somanasisindriyaṃ uppajjissati tassa itthindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ somanassindriyañca uppajjissati, itthindriyañca uppajjati.

Yassa itthindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatī'ti: pacchamabhavikānaṃ itthīnaṃ upapajjantīnaṃ, yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ itthīndriyaṃ uppajjati, no ca tāsaṃ upekkhindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthīndriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa itthindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ itthīndriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ upekkhindriyañca uppajjissati, itthīndriyañca uppajjati.

[BJT Page 340] [\x 340/]

Yassa itthindriyaṃ uppajjati tassa saddhindriyaṃ uppajjissatī'ti: pacchamabhavikānaṃ itthīnaṃ upapajjantīnaṃ, tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ saddhīndriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthīndriyañca uppajjati, saddhindriyañca uppajjissati.

Yassa vā pana saddhindriyaṃ uppajjissati tassa itthindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ saddhīndriyaṃ uppajjissati, no ca tesaṃ itthīndriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ saddhindriyañca uppajjissati, itthīndriyañca uppajjati.

Yassa itthindriyaṃ uppajjati tassa paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthīndriyaṃ uppajjati, no ca tāsaṃ manindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthīndriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa itthindriyaṃ uppajjissatī'ti: sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjati, itthīnaṃ upapajjantīnaṃ tāsaṃ manindriyañca uppajjissati, itthindriyañca uppajjati.

220. Yassa purisindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati, jīvitindriyañca uppajjissati.

Yassa vā pana jīvitindriyaṃ uppajjissati tassa purisindriyaṃ uppajjatī'ti: sabbesaṃ [PTS Page 155] [\q 155/] cavantānaṃ, na purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjissati. Purisindriyañca uppajjati.

Yassa purisindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ, ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati, somanassindriyañca uppajjissati.

[BJT Page 342] [\x 342/]

Yassa vā pana somanassandriyaṃ uppajjissati tassa purisindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ purisindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ somanassindriyañca uppajjissati, purisindriyañca uppajjati.

Yassa purisindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatī'ti: pacchamabhavikānaṃ purisānaṃ upapajjantānaṃ, ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa purisindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ na purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjissati, purisindriyañca uppajjati.

Yassa purisindriyaṃ uppajjati tassa saddhindriyaṃ uppajjasisatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati, saddhindriyañca uppajjissati.

Yassa vā pana saddhindriyaṃ uppajjissati tassa purisindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ, na purisānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ saddhindriyañca uppajjissati, purisindriyañca uppajjati.

Yassa purisindriyaṃ uppajjati tassa paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajajjissati tassa purisindriyaṃ uppajjissati: sabbesaṃ cavantānaṃ, na purisānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjati, purisānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjissati, purisindriyañca uppajjati.

[BJT Page 344] [\x 344/]

221. Yassa jīvitindriyaṃ uppajjati tassa somanassindriyaṃ uppajjissatī'ti: pacchimacittassa uppādakkhane yassa cittassa anantarā upekkhāsampayuttapacchimacitaṃtaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ somānassindriyaṃ uppajjissati. Itaresaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati, somanassindriyañca uppajjissati.

Yassa vā pana somanassindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ somanassindriyaṃ uppajjissati, no ca tesaṃ jīvitindriyaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjissati, jīvitindriyañca uppajjati.

Yassa jīvitindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatī'ti: pacchimacittassa uppādakkhaṇe yassa cittassa anantarā somanassasampayutta pacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ upapajjantānaṃ pavatte cittassa uppādakakhaṇe tesaṃ jīvitindriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ jīvitindriyaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjissati, jīvitindriyañca uppajjati.

Yassa jīvitindriyaṃ uppajjati tassa saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati-1. No ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati. Manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ jīvitindriyaṃ uppajjati. Sabbesaṃ upapajjantānaṃ [PTS Page 156] [\q 156/] pavatte cittassa uppādakkhaṇe tesaṃ manindriyañca uppajjissati, jīvitindriyañca uppajjati.

-------
1. Yassa cittassa anantarā pacchimacittaṃ upapajjissati, tassa cittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati - [P. T. S.]

[BJT Page 346] [\x 346/]

222. Yassa somanassindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjissatī'ti: somanassa sampayutta pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā somanassa sampayutta pacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjati. Upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjatī'ti: sabbesaṃ cittassa-1. Bhaṅgakkhaṇe, somanassacittasampayutta cittassa uppādakkhaṇe, nirodhasamāpannānaṃ asaññasattānaṃ-2. Tesaṃ upekkhindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ pavatte somanassa sampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjissati. Somanassindriyañca uppajjati.

Yassa somanassindriyaṃ uppajjati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: somanassa sampayutta pacchimacittassa uppādakkhane tesaṃ somanassindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjatī'ti: sabbesaṃ cittassa-3. Bhaṅgakkhaṇe, somanassavippayuttacittassa uppādakkhane, nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ, pavatte somanassa sampayutta cittassa uppādakkhaṇe tesaṃ manindriyañca uppajjissati, somānassindriyañca uppajjati.

223. Yassa upekkhindriyaṃ uppajjati tassa saddhindriyaṃ uppajjissatī'ti: upekkhāsampayuttapacchimacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ saddhindriyaṃ uppajjissati. Itaresaṃ upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ upekkhīndriyañca uppajjati, saddhindriyañca uppajjissati.

------
1. Sabbesaṃ cavanatānaṃ pavatte cittassa - [P. T. S.]
2. Nirodha -pe- [P. T. S.] Ūnaṃ.
3. Sabbesaṃ cavantānaṃ pavatte cittassa - [P. T. S.]

[BJT Page 348] [\x 348/]

Yassa vā pana saddhindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, upekkhāvippayuttacittassa uppādakkhaṇe. Nirodhasamāpannānaṃ, asaññasattāṃ tesaṃ saddhindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjissati, upekkhindriyañca uppajjati.

Yassa upekkhindriyaṃ uppajjati tassa paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: upekkhāsampayuttapacchimacittassa uppādakkhiṇe tesaṃ upekkhindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajajatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, upekkhāvippayutta cittassa uppādakkhaṇe. Nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjissati, upekkhindriyañca [PTS Page 157] [\q 157/]
Uppajjati.

224. Yassa saddhindriyaṃ uppajjati tassa paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati itaresaṃ sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayutta cittassa-1. Uppādakkhaṇe tesaṃ saddhindriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa saddhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe sasaddhāvippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ saddhindriyaṃ uppajjati, sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjissati, saddhindriyañca uppajjati.

225. Yassa paññindriyaṃ uppajjati tassa manindriyaṃ uppajjissatī'ti: pacchimacittassa uppādakkaṇe tesaṃ paññindriyaṃ uppajjati, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampāyuttacittassa uppādakkhaṇe tesaṃ paññindriyañca uppajjati, manindriyañca uppajjissati.

-----
1. Ñāṇena upapajjantānaṃ pavatte ñāṇasampayutta cittassa uppādakkhaṇe tesaṃ - [P. T. S.]

[BJT Page 350] [\x 350/]

Yassa vā pana manindriyaṃ uppajjissati tassa paññindriyaṃ uppajjatī'ti. Sabbesaṃ cittassabhaṅgakkhaṇe ñāṇavippayuttacittassa uppādakkhaṇe. Nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ manindriyaṃ uppajjissati, no ca tesaṃ paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayutta cittassa uppādakkhaṇe tesaṃ manindriyañca uppajjissati, paññindriyañca uppajjati. (Anuloma puggala).

226 - 234. Yattha cakkhundriyaṃ -pe- (anulomaokāsa).

235. Yassa yattha cakkhundriyaṃ uppajjati tassa tattha sotindriyaṃ uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha sotindriyaṃ uppajjassati. Itaresaṃ sacakkhukānaṃ-1. Upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, sotindriyañca uppajjissati.

Yassa vā pana yattha sotindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatī'ti: pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tathe sotindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha ghānindriyaṃ tassa tattha ghānindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, ghānindriyañca uppajjissati.

Yassa vā pana yattha ghānindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, acakkhukānaṃ [PTS Page 158] [\q 158/] kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjisti, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃkāmāvacaraṃ upapajjantānaṃ, rūpāvacaraṃ upapajjantānaṃ, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, itthindriyañca uppajjisasati.

-----
1. Pañcavokāraṃ - [P. T. S.] Adhikaṃ.
[BJT Page 352] [\x 352/]

Yassa vā pana yattha itthindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajajjatī'ti: kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha itthindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacaraṃ upapajjantānaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, purisindriyañca uppajjissati.

Yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha cakakhundriyaṃ uppajjati. Sacakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjissatī'ti. Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tatthacakkhundriyañca uppajjati, jīvitindriyañca uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tatta cakkhundriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ sacakkhukānaṃ pañcavokārānaṃ upapajjantānaṃ, ye ca sacakkhukā upekkhāya [PTS Page 159] [\q 159/] upapajjitvā parinibbāyissanti. Tesaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃuppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ-1. Upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, somanassindriyañca uppajjissati.

[BJT Page 354] [\x 354/]

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatī'ti: pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca sacakkhukānaṃ somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatī'ti: pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjissati cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, saddhindriyañca uppajjissati.

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatī'ti: pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha saddhindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyañca uppajjissati, cakkhundriyañca uppajjati.

Yassa yattha cakkhundriyaṃ uppajjati tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃuppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha cakkhundriyañca uppajjati, manindriyañca uppajjissati.

[BJT Page 356] [\x 356/]

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjatī'ti: pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjissati, cakkhundriyañca uppajjati.

236. Yassa yattha ghānindriyaṃ uppajjati tassa tattha itthindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ-1. Kāmāvacaraṃ upapajjantānaṃ, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, itthindriyañca uppajjissati.

Yassa vā pana yattha itthindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha itthindriyañca uppajjissati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjissatī'ti: [PTS Page 160] [\q 160/] pacchimabhavikānaṃ kāmāvacaraṃ-2. Upapajjantānaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ tattha ghānindriyaṃ uppajjati, no ca tāsaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, purisindriyañca uppajjissati.

Yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjissati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃkāmāvacaraṃ-2. Upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, jīvitindriyaññaca uppajjissati.

1. Pacchimabhavikānaṃ saghānakānaṃ - sīmu.
2. Saghānakānaṃ - [P. T. S.]

[BJT Page 358] [\x 358/]

Yassa vā pana yattha jīvitīndriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatī'ti: sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha somānassindriyañca uppajjissati, ghānindriyañca uppajjati.
Yassa yattha ghānindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjati. No ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃkāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha saddhindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, saddhindriyañca uppajjissati.

[BJT Page 360] [\x 360/]

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃupapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha saddhindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānākānaṃ upapajajentānaṃ tesaṃ tattha saddhindriyañca uppajjissati, ghānindriyañca uppajjati.

Yassa yattha ghānindriyaṃ uppajjati tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ [PTS Page 161] [\q 161/] tattha ghānindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjissati, ghānindriyañca uppajjati.

237. Yassa yattha itthindriyaṃ uppajjati tassa tattha purisindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyaṃ uppajjati, no ca tāsaṃ tattha purisindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthīndriyañca uppajjati, purisindriyañca uppajjissati.

Yassa vā pana yattha purisindīrayaṃ uppajjissati tassa tattha itthīndriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjissati, no ca tesaṃ tatta itthīndriyaṃ uppajjaṃti. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha purisindriyañca uppajjissati, itthīndriyañca uppajjati.

Yassa yattha itthīndriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthīndriyaṃ uppajjati, no ca tāsaṃ tattha jīvitīndriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati, jīvitindriyañca uppajjissati.

[BJT Page 362] [\x 362/]

Yassa vā pana yattha jīvitīndriyaṃ uppajjissati tassa tattha itthīndriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha itthīndriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha jīvitindriyañca uppajjissati, itthindriyañca uppajjati.

Yassa yattha itthīndriyaṃ uppajjaṃti tassa tattha somanassindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, itthīnaṃ upapajjantīnaṃ, yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha itthīndriyaṃ uppajjati, no ca tāsaṃtattha somanassindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tatthaitthīndriyañca uppajjati, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha itthivdriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha somanassindriyañca uppajjissati, itthindriyañca uppajjati.
Yassa yattha itthindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ, yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha itthīndriyaṃ uppajjati, no ca tāsaṃ tattha upekkhindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthīndriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha upekkhindriyañca uppajjissati, itthindriyañca uppajjati.

Yassa yattha itthindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tathe itthindriyaṃ uppajjati, no ca tāsaṃ tattha saddhindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthindriyañca uppajjati saddhindriyañca uppajjissati.

[BJT Page 364] [\x 364/]

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha saddhindriyaṃ uppajjissati, no ca tesaṃ tattha itthīndriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha saddhindriyañca uppajjissati. Itthindriyañca uppajjati.

Yassa yattha itthindriyaṃ uppajjati tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthīndriyaṃ uppajjati, no ca tāsaṃ tattha manindriyaṃ uppajjissati. Itarāsaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha itthīndriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha maṇindriyaṃ uppajjissati. No ca tesaṃ tattha itthindriyaṃ uppajjati. Itthīnaṃ upapajjantīnaṃ tāsaṃ tattha manindriyañca uppajjissati, itthīndriyañca uppajjati.

238. Yassa yattha purisindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjati, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati, jīvitindriyañca uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, na purisānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, purisindriyañca uppajjati.

Yassa yattha purisindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ, ye ca purisā upekkhāya uppajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjaṃti, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati, somanassindriyañca uppajjissati.

[BJT Page 366] [\x 366/]

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, na purisānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjati. . Purisānaṃ [PTS Page 162] [\q 162/] upapajjantānaṃ tesaṃ tattha somanassindriyañca uppajjissati, purisindriyañca uppajjati.

Yassa yattha purisindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ, ye ca purisā somanassena uppajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha purisindriyaṃ uppajjaṃti, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekakhindriya ṃ uppajjissati tassa tattha purisindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, na purisānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, purisindriyañca uppajjati.

Yassa yattha purisindriyaṃ uppajjati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ, tesaṃ tattha purisindriyaṃ uppajjaṃti, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha purisindriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjatī'ti: kāmāvacarā cavantānaṃ, na purisānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjati. Purisānaṃ upapajjantānaṃ tesaṃ tattha manindriyañca uppajjissati, purisindriyañca uppajjati.

239. Yassa yattha jīvitindriyaṃ uppajjati tassa tattha somanassindriyaṃ uppajjissatī'ti: pacchimacittassa-1. Uppādakkhaṇe, yassacittassa anantarā upekkhāsampayutta pacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjaṃti, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ catuvokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tatesaṃ tattha jīvitindriyañca uppajjati, somanassindriyañca uppajjissati.
----1. Catuvokāre pañcavokāre pacchimacittassa - [P. T. S.] Adhikaṃ.

[BJT Page 368] [\x 368/]

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjatī'ti: catravokārā pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tatta somanassindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjissati, jīvitindriyañca uppajjati.

Yassa yattha jīvitindriyaṃ uppajjati tassa tattha upekkhindriyaṃ uppajjissatī'ti: pacchimacittassa-1 uppādakkhaṇe, yassa cittassa anannatarā somanasse sampayutta pacchimacittaṃ uppajjjissati tassa cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjatī'ti: [PTS Page 163] [\q 163/] catuvokārā pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjissati. Jīvitindriyañca uppajjati.

Yassa yattha jīvitindriyaṃ uppajjati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimacittassa uppādakkhaṇe. Asaññasattaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ tattha jīvitindriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjatī'ti: catuvokārā pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjati. Catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte cittassa uppādakkaṇe tesaṃ tattha manindriyañca uppajjissati, jīvitindriyañca uppajjati.

------
1. Catuvokāre pañcavokāre pacchimacittassa - [P. T. S.]

[BJT Page 370] [\x 370/]

240. Yassa yattha somanassindriyaṃ uppajjati tassa tattha upekkhindiyaṃ uppajjissatī'ti: somanasse sampayutta pacchimacittassa uppādakkhaṇe. Yassa cittassa anantarā somanassa sampayutta pacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃsomanassena upapajjantānaṃ pavatte somanassasampayutta cittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjati, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, somanassavippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjissata, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Somanassena upapajjantānaṃ, pavatte somanassa sampayutta cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjissati, somanassindriyañca uppajjati.

Yassa yattha somanassindriyaṃ uppajjati tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: somanassasampayutta pacchimacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ somanassena upapajjantānaṃ, pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, somanassavippayuttacittassa [PTS Page 164] [\q 164/] uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjati. Somanassenaupapajjantānaṃ, pavatte somanassasampayutta cittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjissati, somanassindriyañca uppajjati.

241. Yassa yattha upekkhindriyaṃ uppajjati tassa tattha saddhindriyaṃ uppajjissatī'ti: upekkhāsampayuttapacchimacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjati, noca tesaṃ tattha saddhindriyaṃ uppajjissati. Itaresaṃ upekkhāya upapajjantānaṃ, pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjati, saddhindriyañca uppajjissati.

[BJT Page 372] [\x 372/]

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, upekkhāvippāyuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ, pavatte upekkhā sampayutta cittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjissati, upekkhindriyañca uppajjati.

Yassa yattha upekkhindriyaṃ uppajjati tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: upekkhāsampayuttapacchimacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ upekkhāya upapajjantānaṃ pavatte upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyañca uppajjati, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjati. Upekkhāya upapajjantānaṃ, pavatte upekkhāsampayutta cittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjissati, upekkhindriyañca uppajjati.

242. Yassa yattha saddhindriyaṃ uppajjati tassa tattha paññindriyaṃ uppajjissatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha paññindriyaṃ uppajjissati itaresaṃ sahetukānaṃ upapajjantānaṃ, pavatte saddhāsampayutta cittassa uppādakkhane tesaṃ tattha saddhindriyañca uppajjati paññindriyañca uppajjissati.

Yassa vā pana yattha paññindriyaṃ uppajjissati tassa tattha saddhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ uppajjissati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Sahetukānaṃ upapajjantānaṃ, pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyañca uppajjissati, saddhindriyañca uppajjati.

Yassa yattha saddhindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjissatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ sahetukānaṃ upapajjantānaṃ, pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha saddhindriyañca uppajjati, manindriyañca uppajjissati.

[BJT Page 374] [\x 374/]

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha saddhindriyaṃ uppajjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, saddhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha saddhindriyaṃ uppajjati. Upapajjantānaṃ, pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjissati, saddhindriyañca uppajjati.

243. Yassa yattha paññindriyaṃ uppajjati tassa tattha manindriyaṃ uppajjissatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ uppajjati, no ca tesaṃ tattha manindriyaṃ uppajjissati itaresaṃ ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte ñāṇasampayuttacittassa uppādakkhane tesaṃ tattha paññindriyañca uppajjati manidriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha paññindriyaṃ upjjatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃuppajjissati no ca tesaṃ tattha paññindriyaṃ uppajjati. Ñāṇasampayuttānaṃ upapajjantānaṃ, pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ tattha manindriyañca uppajjati, paññindriyañca uppajjati, [PTS Page 165] [\q 165/] (anuloma puggalokāsa).

244. Yassa cakkhundriyaṃ na uppajjati tassa sotindīrayaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, acakkukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ sotindriyaṃ nauppajjissati. Pañcavokāre-1. Parinibbānantānaṃ, arū pacchimabhavikānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati, sotindriyañca na uppajjissati.

Yassa vā pana sotindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ-2. Upapajjantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ-3. Upapajjantānaṃ tesaṃ sotindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ naṃ uppajjati. Pañcavokāre parinibbāntānaṃ, arūpe pacchimabhavikānaṃ ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ sotindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

-----
1. Pañcavokāre - [PTS.] Ūnaṃ.
2. Sacakkhukānaṃ - [PTS.]
3. Tesaṃ sacakkhukānaṃ - [PTS.]

[BJT Page 376] [\x 376/]

Yassa cakkhundriyaṃ na uppajjati tassa ghānindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ ghānindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati, ghānindriyañca na uppajjissati.

Yassa vā pana ghānindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, yeca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānindriyañca na uppajjissati. Cakkhundriyañña na uppajjati.

Yassa cakkhundriyaṃ na uppajjati tassa itthindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ itthindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena [PTS Page 166] [\q 166/] katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati, itthindriyañca na uppajjissati.

Yassa vā pana itthindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, yeca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yeca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjissati. Cakkhundriyañca na uppajjati.

[BJT Page 378] [\x 378/]

Yassa cakkhundriyaṃ na uppajjati tassa purisindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati, purisindriyañca na uppajjissati.

Yassa vā pana purisindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, yeca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjissati. Cakkhundriyañca na uppajjati.

Yassa cakkhundriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ tesaṃ cakkhundriyañca na uppajjati, jīvitindriyañca na uppajjissati.

Yassa vā pana jīvitindriya na upajjissati tassa cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃpañcavokāraṃ upapajjantānaṃ, tesaṃ jīvitindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ tesaṃ jīvitindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

Yassa cakkhundriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjissatī'ti sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃsomanassindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkundriyañca na uppajjati, somanassindīrayañca na uppajjissati.

[BJT Page 380] [\x 380/]

Yassa vā pana somanassindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, [PTS Page 167] [\q 167/] arūpe pacchimabhavikānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ somanassindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

Yassa cakkhundriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ upekkhivdriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ. Arūpe pacchimabhavikānaṃ, ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ cakkhundriyañca na uppajjati, upekkhindriyañca na uppajjissati.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ. Ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti. Tesaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ na uppajjissati no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ upekkhindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

Yassa cakkundriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃna uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ tesaṃ cakkhundriyañca na uppajjati, saddhindriyañca na uppajjissati.

Yassa vā pana saddhindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ saddhindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃtesaṃ saddhindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

[BJT Page 382] [\x 382/]

Yassa cakkhundriyaṃ na uppajjati tassa paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, acakkhukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ tesaṃ cakkhundriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ tesaṃ manindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

245. Yassa ghānindriyaṃ na uppajjati tassa itthandriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃitthindriyaṃ na uppajjissati. Kāmāvacare-1. Parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānindriyañca na uppajjati, itthīndriyañca na uppajjissati.

Yassa vā pana itthīndriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ itthīndriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjissati, ghānandriyañca na uppajjati.

Yassa ghānindriyaṃ na uppajjati tassa purisindriyaṃ [PTS Page 168] [\q 168/] na uppajjissatī'ti: sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ ghānindriyañca na uppajjati, purisindriyañca na uppajjissati.

-----
1. Kāmāvacare - [P. T. S.] Ūnaṃ.
[BJT Page 384] [\x 384/]

Yassa vā pana purisindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjissati. No ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti. Yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ purisindriyañca na uppajjissati, ghānindriyañca na uppajjati.

Yassa ghānindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjistī'ti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ ghānindriyañca na uppajjiti, jīvitindriyañca na uppajjissati.

Yassa vā pana jīvitindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ jīvitindriyañca na uppajjissati, ghānindriyañca na uppajjati.

Yassa ghānindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjissatī'ti: bbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabavikānaṃ, ye ca ukkhoya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānindriyañca na uppajjati, somanassindriyañca na uppajjissati.

Yassa vā pana somanassindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ somanassindriyañca na uppajjissati, ghānindriyañca na uppajjati.

[BJT Page 386] [\x 386/]

Yassa ghānindriyaṃ na uppajjati tassa upekkhivdriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ na uppajjati. No ca tesaṃ upekkhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ ghānindriyañca na uppajjati, upekkhndriyañca na uppajjissati.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca saghānakā somanassena upapajjitvāparinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ ukkhindriyeṃ na uppajjissati, no ca tesaṃ ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca somanassesena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ upekkhindriyañca na uppajjissati, ghānindriyañca na uppajjati.

Yassa ghānindriyaṃ na uppajjati tassa saddhindriyaṃ -pe-paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ nauppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Kāmāvacare parinibbāntānaṃ, rūpāvacare arūpāvacare pacchimabavikānaṃ tesaṃ ghānindriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ ghānindriyaṃna uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ manindriyañca na uppajjissati, ghānindriyañca na uppajjati.

246. Yassa itthindriyaṃ na uppajjati tassa purisindriyaṃ [PTS Page 169] [\q 169/] na uppajjissatī'ti: sabbesaṃ cavantānaṃ, na itthīnaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ purisindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjati, purisivdriyañca na uppajjissati.

[BJT Page 388] [\x 388/]

Yassa vā pana purisindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjatī'ti: paccimabhavikānaṃ itthīnaṃ upapajjantīnaṃ, yā ca itthiyo rūpāvacaraṃ arūpāvacaraṃ uppajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvāparinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ purisindriyaṃ na uppajjissati, no ca tāsaṃ itthīndriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjissati, itthindriyañca na uppajjati.

Yassa itthivdriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃna itthīnaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati, no ca tesaṃ jīvitindiyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ itthindriyañca na uppajjati, jīvitindriyañca na uppajjissati.

Yassa vā pana jīvitindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ jīvitindriyaṃ na uppajjissati, no ca tāsaṃ itthīndriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ jīvitindriyañca na uppajjissati, itthindriyañca na uppajjati.

Yassa itthindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, na itthīnaṃ upapajjantānaṃ tesaṃ itthīndriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbannātaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca upekkhāya upapajjitdvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjati somanassindriyañca na uppajjissati.

Yassa vā pana somanassindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ somanassindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ. Ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ somanassindriyañca na uppajjissati, itthindriyañca na uppajjati.

[BJT Page 390] [\x 390/]

Yassa itthindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, na itthīnaṃ upapajjantānaṃ tesaṃ itthindriyaṃ na uppajjati. No ca tesaṃ upekkhindriyaṃ na uppajjissati. Kāmāvacare parinbbantānaṃ. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca somanassena upapajjitdvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ itthindriyañca na uppajjati, upekkhindriyañca na uppajjissati.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjatī'ti: paccamabhavikānaṃ itthīnaṃ upapajjantīnaṃ, yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ upekkhivdriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ upekkhindriyañca na uppajjissati, itthivdriyañca na uppajjati.

Yassa itthindriyaṃ na uppajjati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ na itthīnaṃ upapajjantānaṃ tesaṃ itthīvdriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhivākānaṃ tesaṃ itthīndriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa itthindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ manindriyaṃ na uppajjissati, no ca tāsaṃ itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ manindriyañca na uppajjissati, itthindriyañca na uppajjati.

247. Yassa purisindriyaṃ na uppajjati tassa jīvitindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, na purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ purisindriyañca na uppajjati, jīvitindriyañca na uppajjissati.

Yassa vā pana jīvitindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃna uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ jīvitindriyañca na uppajjissati, purisindriyañca na uppajjati.

[BJT Page 392] [\x 392/]

Yassa purisindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajissatī'ti: sabbesaṃ cavantānaṃ, na purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjati somanassindriyañca na uppajjissati.

Yassa vā pana somanasisṣindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ, ye ca [PTS Page 170] [\q 170/] purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabavikānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ somanassindriyañca na uppajjissati, purisindriyañca na uppajjati.

Yassa purisindriyaṃ na uppajjati tassa upekkhivdriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, na purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Kāmāvacare parinbbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ purisindriyañca na uppajjati, upekkhindriyañca na uppajjissati.
Yassa vā pana upekkhindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ, ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabavikānaṃ, ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ upekkhindriyañca na uppajjissati, purisindriyañca na uppajjati.

Yassa purisindriyaṃ na uppajjati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, na purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ purisindriyañca na uppajjati, manindriyañca na uppajjissati.

[BJT Page 394] [\x 394/]

Yassa vā pana manindriyaṃ na uppajjissati tassa purisindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ manindriyañca na uppajjissati, purisindriyañca na uppajjati.

248. Yassa jīvitindriyaṃ na uppajjati tassa somanassindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantāna, pavatte cittassa bhaṅgakkhaṇe tesaṃ jīvitivdriyaṃ na uppajjati, no ca tesaṃ somanassindriyaṃ na uppajjissati, pacchimacittassa bhaṅgakkhaṇe yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ jīvitindriyañca na uppajjati, somanassindriyañca na uppajjissati.

Yassa vā pana somanassindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe. Yassacittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe, yassa cittassa anantarā upekkhāsampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ somanassindriyañca na uppajjissati, jīvitindriyañca na uppajjati.

Yassa jīvitindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjissatī'ti: sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ jīvitindriyaṃ na uppajjati, no ca tesaṃupekkhindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe, yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ jīvitindriyañcana uppajjati, upekkhindriyañca na uppajjissati.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkaṇe, yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe, yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ upekkhindriyañca na uppajjissati, jīvitindriyañca na uppajjati.

[BJT Page 396] [\x 396/]

Yassa jīvitindriyaṃ na uppajjati tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: [PTS Page 171] [\q 171/] sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ jīvitindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ jīvitindriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa jīvitindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ manindriyaṃ na uppajjissati. No ca tesaṃ jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ manindriyañca na uppajjissati, jīvitindriyañca na uppajjati.

249. Yassa somanassindriyaṃ na uppajjati tassa upekkhindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe-1. Somanassa vippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ upekkhindriyaṃ na uppajjissati. Somanassa sampayuttapacchimacittassa bhaṅgakkhaṇe upekkhāsampayuttapacchimacittasamaṅgīnaṃ, yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe, tesaṃ somanassindriyañca na uppajjati, upekkhindriyañca na uppajjissati. -2.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjatī'ti: somanassa sampayuttapacchimacittassa uppādakkhaṇe, yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe, tesaṃ upekkhindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjati. Somanassasampayutta-3. Pacchimacittassa bhaṅgakkhaṇe, upekkhāsampayuttapacchimacittasamaṅgīnaṃ, yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe tesaṃ upekkhivdriyañca-4. Na uppajjissati, somanassindriyañca na uppajjati.

Yassa somanassindriyaṃ na uppajjati tassa saddhindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe somanassivippayuttacittassa uppādakkhaṇe, nirodhasamāpannānānaṃ, asaññasattānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjissati. Somanassasampayuttapacchimacittassa bhaṅgakkhane, upekkhā sampayuttapacchimacittasamaṅgīnaṃ tesaṃ somanassindīrayañca na uppajjati, saddhindriyañca na uppajjissati.

------

1. Vinā somanassena upapajjantānaṃ pavatte cittassa bhaṅgakkhaṇe - [PTS.]
2. Upekkhāsampāyutta pañcimacittassa uppādakkhaṇe tesaṃ somanassindriyañca - [P. T. S.]
3. Somanassa sampayutta - [P. T. S.] Ūnaṃ.
4. Pacchimacittassa uppādakkhaṇe tesaṃ upekkhindriyañca - [PTS.]

[BJT Page 398] [\x 398/]

Yassa vā pana saddhindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjatī'ti: somanassa sampayuttapacchimacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjati. Somanassa sampayuttapacchimacittassa bhaṅgakkhaṇe, upekkhāsampayuttapacchimacittasamaṅgīnaṃ tesaṃ saddhindriyañca na uppajjissati, somanassindriyañca na uppajjati.

Yassa somanassindriyaṃ na uppajjati tassa paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, somanassa vippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, [PTS Page 172] [\q 172/] asañññasattānaṃ tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Somanassasampayuttapacchimacittassa bhaṅgakkhaṇe. Upekkhāsampayuttapacchimacittasamaṅgīnaṃ tesaṃ somanassindriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa somanassindriyaṃ na uppajjatī'ti: somanassa samupayuttapacchimacittassa uppādakkhaṇe tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjati. Somanassa sampāyuttapacchimacittassa bhaṅgakkhaṇe, upekkhāsampayutta pacchimacittasamaṅgīnaṃ tesaṃ manindriyañca na uppajjissati, somanassindriyañca na uppajjati.

260. Yassa upekkhindriyaṃ na uppajjati tassa saddhndriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, upekkhāvippayuttacittassa uppādakkhaṇe. Nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ saddhindriyaṃ na uppajjissati. Upekkhāsampayuttapacchimacittassa bhaṅgakkhaṇe, somanassasampayutta pacchimacittasamaṅgīnaṃ tesaṃ upekkhindriyañca na uppajjati, saddhindriyañcana uppajjissati.

Yassa vā pana saddhindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjatī'ti: upekkhāsampayuttapacchimacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Upekkhāsampayuttapacchimacittassa bhaṅgakkhaṇe. Somanassasampayuttapacchimacittasamaṅgīnaṃ tesaṃ saddhindriyañca na uppajjissati, upekkhindriyañca na uppajjati.

[BJT Page 400] [\x 400/]

Yassa upekkhindriyaṃ na uppajjati tassa paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, upekkhā vippayuttayuttassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ upekkhindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Upekkhāsampayuttapacchimacittassa bhaṅgakkhaṇe, somanassasampayuttapacchimacittasamaṅgīnaṃ tesaṃ upekkhindriyañca na uppajjati. Manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa upekkhindriyaṃ na uppajjatī'ti: upekkhāsampayuttapacchimacittassa uppādakkhaṇe tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ upekkhindriyaṃ na uppajjati. Upekkhāsampayuttapacchimacittassa bhaṅgakhaṇe, somanassasampayuttapacchimacittasamaṅgīnaṃ tesaṃ manindriyañca na uppajjissati, upekkhindriyañcana uppajjati.

251. Yassa saddhindriyaṃ na uppajjati tassa paññindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, saddhāvippayuttacittassa uppādakkhane, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ paññindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ saddhindriyañca na uppajjati, paññindriyañca na uppajjassati.

Yassa vā pana paññindriyaṃ na uppajjissati tassa saddhindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ paññindriyaṃ na uppajjissati, no ca tesaṃ saddhindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ paññindriyañca na uppajjissati, saddhindriyañca na uppajjati.

Yassa saddhindriyaṃ na uppajjati tassa manindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, saddhāvippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ saddhindriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana manindriyaṃ na uppajjissati tassa saddhindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ saddhindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ manindriyañca na uppajjissati, saddhindriyañca na uppajjati.

[BJT Page 402] [\x 402/]

252. Yassa paññindriyaṃ na uppajjati tassa manindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, ñāṇavippayuttacittassa uppādakkhaṇe, nirodhasamāpannānaṃ, [PTS Page 173] [\q 173/] asaññasattānaṃ tesaṃ paññindriyaṃ na uppajjati, no ca tesaṃ manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ paññindriyañca na uppajjati. Manindriyañca na uppajjissati.
Yassa vā pana manindriyaṃ na uppajjissati tassa paññindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ manindriyaṃ na uppajjissati, no ca tesaṃ paññindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe tesaṃ manindriyañca na uppajjissati. Paññindriyañcana uppajjati. (Paccanīkapuggala).

253 - 261. Yattha cakkhundriyaṃ -pe- (paccanīka okāsa).

262. Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha sotindriyaṃ na uppajjissatī'ti: pañcavokāre cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha sotindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha cakkhundriyañca na uppajjati, sotindriyañca na uppajjissatī.

Yassa vā pana yattha sotindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha sotindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha sotindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha ghānindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha ghānindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacarā cavantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha cakkhundriyañca na uppajjati, ghānindriyañca na uppajjissati.

Yassa vā pana yattha ghānindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Kāmāvacareparinibbantānaṃ, rūpāvacarā cavantānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

[BJT Page 404] [\x 404/]

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha itthindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacarā cavantānaṃ, asaññasattānaṃ, arūpānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati, itthindriyañca na [PTS Page 174] [\q 174/]
Uppajjissati.

Yassa vā pana yattha itthindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatī'ti9 pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacaraṃ upapajjantānaṃ, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacarā cavantānaṃ, asaññasattānaṃ, arūpānaṃ, yeca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha itthindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacarā cavantānaṃ, asaññasattānaṃ, arūpānaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati, purisindriyañca na uppajjissati.

Yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacaraṃ upapajjantānaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacarā cavantānaṃ, asaññasattānaṃ, arūpānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha purisindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

[BJT Page 406] [\x 406/]

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: -1. Sabbesaṃ cavantānaṃ, acakkhukānaṃ-2. Upapajjantānaṃ, arūpānaṃ, asaññasattānaṃ, tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ tesaṃ tattha cakkhundriyañca na uppajjati, jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindrayaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjissatī'ti: pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, asaññasattānaṃ, arūpānaṃ, ye ca sacakkhukā [PTS Page 175] [\q 175/] upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati, somanassindriyañca na uppajjissati.

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, asaññasattānaṃ, arūpānaṃ, ye ca sacakkhukā upekkhāya upapajajitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha somanassindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, asaññasattānaṃ, ye ca sacakkhukā somanassena upapajajitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha cakkhundriyañca na uppajjati, upekkhindriyañca na uppajjissati.

----

1. Upapajjatī'ti - [P. T. S.]
2. Acakkhukānaṃ kāmāvacaraṃ - sīmu.

[BJT Page 408] [\x 408/]

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha nacakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca sacakkukā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ asaññasattānaṃ, ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjissatī'ti: pañcavokārā cavantānaṃ acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ asaññasattānaṃ, tesaṃ tattha cakvundriyañca na uppajjati, saddhindriyañca na uppajjissati.

Yassa vā pana yattha saddhindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatī'ti. Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjissati no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

Yassa yattha cakkhundriyaṃ na uppajjati tassa tattha paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: pañcavokārā cavantānaṃ, acakkhukānaṃ kāmāvacaraṃ upapajjantānaṃ, arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjati. Pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, cakkhundriyañca na uppajjati.

[BJT Page 410] [\x 410/]

263. Yassa yattha ghānindriyaṃ na uppajjati tassa tattha itthindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ [PTS Page 176] [\q 176/] kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha itthindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha ghānindriyañca na uppajjati, itthindriyañca na uppajjissati.

Yassa vā pana yattha itthīndriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacarānaṃ, arūpāvacarānakaṃ, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha itthindriyañca na uppajjissati, ghānindriyañca na uppajjati.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha ghānindriyañca na uppajjati, purisindriyañca na uppajjissati.

Yassa vā pana yattha purisīndriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacarānaṃ, arūpāvacarānakaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha purisindriyañca na uppajjissati, ghānindriyañca na uppajjati.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: sabbesaṃ nacavantānaṃ, aghānakānaṃ upapajjantānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare, arūpāvacare pacchimabhavikānaṃ tesaṃ tattha ghānindriyañca na uppajjati, jīvitindriyañca na uppajjissati.
[BJT Page 412] [\x 412/]

Yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati, ghānindriyañca na uppajjati.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjissatī'ti: kāmā vacarā cavantānaṃ, aghānakānaṃ kāmāvacaṃ upapajjtānaṃ, rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ arūpānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha ghānindriyañca na uppajjati, somanassindriyañca na [PTS Page 177] [\q 177/]
Uppajjissati.

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha somanassindriyañca na uppajjissati, ghānindriyañca na uppajjati.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha ghānindriyañca na uppajjati, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ, ye ca saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, ye ca somanassena upapajjitvā parinibbayissanti tesaṃ cavantānaṃ tesaṃ tattha upekkhindriyañcana uppajjissati, ghānindriyañca na uppajjati.

[BJT Page 414] [\x 414/]

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjati, saddhindriyañca na uppajjissati.

Yassa vā pana yattha saddhindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjissati, ghānindriyañca na uppajjati.

Yassa yattha ghānindriyaṃ na uppajjati tassa tattha paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha ghānindrayaṃ na uppajjatī'ti: pacchimabhavikānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, ghānindriyañca na uppajjati.

264. Yassa yattha itthindriyaṃ na uppajjati tassa tattha purisindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha purisindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha itthindriyañca na uppajjati, purisindriyañca na uppajjissati.

[BJT Page 416] [\x 416/]

Yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha purisindriyaṃ na uppajjissati, kāmāvacare parinibbantānaṃ, [PTS Page 178] [\q 178/] rūpāvacarānaṃ, arūpāvacarānakaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tāsaṃ cavantīnaṃ tesaṃ tattha purisindriyañca na uppajjissati, itthindriyañca na uppajjati.

Yassa yattha itthindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha itthīndriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha itthindriyañca na uppajjati, jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha jīvitindriyaṃ na uppajjissati. No ca tāsaṃ tattha itthindriyaṃ na upajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati, itthindriyañca na uppajjati.

Yassa yattha itthindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ, ye ca upekkhāya upapajitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha itthindriyañca na uppajjati, somanassindriyañca na uppajjissati.

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ, yā ca itthiyo upekkhāya upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha somanassindriyaṃ na uppajjissa, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ tattha somanassindriyañca na uppajjissati, itthindriyañca na uppajjati.

[BJT Page 418] [\x 418/]

Yassa yattha itthindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, ye ca somanassena upapajitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha itthindriyañca na uppajjati, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ, yā ca itthiyo somanassena upapajjitvā parinibbāyissanti tāsaṃ upapajjantīnaṃ tāsaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ, ye ca somanassena upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, itthindriyañca na uppajjati.

Yassa yattha itthindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjissati, kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ asañññasattānaṃ tesaṃ tattha itthindriyañca na uppajjati. Saddhindriyañca na uppajjissati.

Yassa vā pana yattha saddhindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha saddhindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjissati, itthindriyañca na uppajjati.

Yassa yattha itthindriyaṃ na uppajjati tassa tattha paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na itthīnaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha itthindriyañca na uppajjati, manindriyañca na uppajjissati.

[BJT Page 420] [\x 420/]

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ tattha manindriyaṃ na uppajjissati, no ca tāsaṃ tattha itthindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati. Itthindriyañca na uppajjati.

265. Yassa yattha purisindriyaṃ na uppajjati tassa tattha jīvitindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na purisānaṃ-1. Kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha purisindriyañca na uppajjati, jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati, purisindriyañca na uppajjati.

Yassa yattha purisindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na purisānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati, kāmāvacare parinibbantānaṃ, rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ, ye ca purisā upekkhāya upapajjitvā parinibbayissanti tesaṃ cavantānaṃ tesaṃ tattha purisindriyañca na uppajjati, somanassindriyañca na uppajjissati.

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ, ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha somanassindriyañca na uppajjissati, purisindriyañca na uppajjati.

-----
1. Kāmāvacarā cavantānaṃ purisānaṃ - [P. T. S]

[BJT Page 422] [\x 422/]

Yassa yattha purisindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na purisānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, ye ca purisā somanassena upapajitvā parinibbāyissanti tesaṃ cavantānaṃ tesaṃ tattha purisindriyañca na uppajjati, upekkhindriyañca na uppajjissati.
Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ, tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, ye ca purisā somanassena upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, purisindriyañca na uppajjati.

Yassa yattha purisindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na purisānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha sadadhindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjati, saddhindriyañca na uppajjissati.

Yassa vā pana yattha saddhindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjissati, purisindriyañca na uppajjati.

Yassa yattha purisindriyaṃ na uppajjati tassa [PTS Page 179] [\q 179/]
Tattha paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: kāmāvacarā cavantānaṃ, na purisānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Kāmāvacare parinibbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjati, manindriyañca na uppajjissati.

[BJT Page 424] [\x 424/]

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjatī'ti: pacchimabhavikānaṃ purisānaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjati. Kāmāvacare parinbbantānaṃ, rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, purisindriyaññaca na uppajjati.

266. Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha somanassindriyaṃ na uppajjissatī'ti: catuvokārā-1. Pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha jīvitindriyaṃ na uppajjati, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkaṇe, -2. Yassa cittassa anantarā upekkhāsampayutta pacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe, asaññasattā cavantānaṃ-3. Tesaṃ tattha jīvitindriyañca na uppajjati, somanassindriyañca na uppajjissati.
Yassa vā pana yattha somānāssindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjatī'ti: pacchimacittassa-4. Uppādakkhaṇe, yassa cittassa-5. Anantarā upekkhāsampayutta pacchimacittaṃ uppajjissati tassa cittassa uppādakkaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe yassa cittassa anantarā-6. Upekkhāsampayutta pacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe, asaññasattā cavantānaṃ tesaṃ tattha somanassindriyañca na uppajjisnati, jīvitindriyañca na uppajjati.

Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: catuvokārā pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha jīvitindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe, yassa cittassa anantarā somanassasampayutta pacchimacittaṃ uppajjissati [PTS Page 180] [\q 180/] tassa cittassa bhaṅgakkhaṇe, asaññasattā cavantānaṃ tesaṃ tattha jīvitindriyañca na uppajjati. Upekkhindriyañca na uppajjissati.

1. Catuvokārā - [P. T. S.] Ūnaṃ.
2. Catuvokāre pañcavokāre parinibbantānaṃ asañññasattā cavantānaṃ - [P. T. S.]
3. Bhaṅgakkhaṇe - [P. T. S.]
4. Catuvokāre pañcavokāre pacchimactitassa - [P. T. S.]
5. Catuvokāre pañcavokāre parinibbantānaṃ asaññasattā cavantānaṃ yassa cittassa - [P. T. S.]
6. Catuvokāre pañcavokāre parinibbantānaṃ asaññasattā cavantānaṃ yassa cittassa bhaṅgakkhaṇe - [P. T. S.] (Evaṃ sabbattha).

[BJT Page 426] [\x 426/]

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe, yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe, yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe, asaññasattā cavantānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, jīvitindriyañca na uppajjati.

Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajjissatī'ti: catuvokārā pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha jīvitindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe asaññasattā cavantānaṃ tesaṃ tattha jīvitindriyañca na uppajjati. Saddhindriyañcana uppajjissati.

Yassa vā pana yattha saddhindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe, asaññasattā cavantānaṃ tesaṃ tattha saddhindriyañca na uppajjissati. Jīvitindriyañca na uppajjati.

Yassa yattha jīvitindriyaṃ na uppajjati tassa tattha paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: catuvokārā pañcavokārā cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha jīvitindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe, asaññasattā cavantānaṃ tattha jīvitindriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe, asaññasattā cavantānaṃ tesaṃ tattha manindriyañca na uppajjissati, jīvitindriyañca na uppajjati.

[BJT Page 428] [\x 428/]

267. Yassa yattha somanassindriyaṃ na uppajjati tassa tattha upekkhindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, somanassa vippayuttacittassa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Somanassa sampayutta pacchimacittassa bhaṅgakkhaṇe, upekkhāsampayutta pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā somanassasampayutta pacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha [PTS Page 181] [\q 181/] somanassindriyañca na uppajjati, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjatī'ti: somanassa sampayutta pacchimacittassa uppādakkhaṇe yassa cittassa anantarā somanassasampayuttapacchimatittaṃ uppajjissati tassa cittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Somanassasampayutta pacchimacittassa bhaṅgakkhaṇe upekkhāsampayuttapacchimacittasamaṅgīnaṃ yassa cittassa anantarā somanassasampayuttapacchimacittaṃ uppajjissati tassa cittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, somanassindriyañca na uppajjati.

Yassa yattha somanassindriyaṃ na uppajjati tassa tattha saddhindriyaṃ -pe- paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, somanassavippayuttacittasasa uppādakkhaṇe tesaṃ tattha somanassindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Somanassasampayuttapacchimacittassa bhaṅgakkhaṇe, upekkhāsampayuttapacchimacittasamaṅgīnaṃ, asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissatī tassa tattha somanassindriyaṃ na uppajjatī'ti: somanassasampayuttapacchimacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjati. Somanassasampayutta pacchimacittassa bhaṅgakkhaṇe, upekkhāsampayuttapacchimacittasamaṅgīnaṃ, asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, somanassindriyañca na uppajjati.

[BJT Page 430] [\x 430/]

268. Yassa yattha upekkhindriyaṃ na uppajjati tassa tattha saddhindriyaṃ na uppajajissatī'ti: sabbesaṃ bhaṅgakkhaṇe, upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha saddhindriyaṃ na uppajjissati. Upekkhāsampayutta - pacchimacittassa bhaṅgakkhaṇe, somanassasampayuttapacchimacittasamaṅgīnaṃ, asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjati, saddhindriyañca na uppajjissati.

Yassa vā pana yattha saddhindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjatī'ti: upekkhāsampayuttapacchimacittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Upekkhāsampayuttapacchimacittassa bhaṅgakkhaṇe, somanassasampayutta - pacchimacittasamaṅgīnaṃ, asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjissati, upekkhindriyañca na uppajjati.

Yassa yattha upekkhindriyaṃ na uppajjati tassa tattha paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: sabbasaṃ cittassa bhaṅgakkhaṇe, upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha upekkhindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Upekkhāsampayuttapacchimacittassa bhaṅgakkhaṇe, somanassasampayuttapacchimacittasamaṅgīnaṃ, asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjati, manindriyañca na [PTS Page 182] [\q 182/]
Uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjatī'ti: upekkhāsampayuttapacchimacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjati. Upekkhāsampayutta pacchimacittassa bhaṅgakkhaṇe, somanassasampayutta - pacchimacittasamaṅgīnaṃ, asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, upekkhindriyañca na uppajjati.

269. Yassa yattha saddhindriyaṃ na uppajjati tassa tattha paññindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, saddhāvippayuttacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ na uppajjati, no ca tesaṃ tattha paññindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjati, paññindriyañca na uppajjissati.

[BJT Page 432] [\x 432/]

Yassa vā pana yattha paññindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjissati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjissati, saddhindriyañca na uppajjati.

Yassa yattha saddhindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, saddhāvippayutta cittassa uppādakkhaṇe tesaṃ tattha saddhindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha saddhindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, saddhindriyañca na uppajjati.

270. Yassa yattha paññindriyaṃ na uppajjati tassa tattha manindriyaṃ na uppajjissatī'ti: sabbesaṃ cittassa bhaṅgakkhaṇe, ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ tattha paññindriyaṃ na uppajjati, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Pacchimacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjati, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha paññindriyaṃ na uppajjatī'ti: pacchimacittassa uppādakkhaṇe tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha paññindriyaṃ na uppajjati. Pacchimacittassa bhaṅgakkhaṇe, asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, paññindriyañca na uppajjati, [PTS Page 183] [\q 183/] (paccanīka puggalokāsa).

Paccuppannānāgatavāro.

271. Yassa cakkhundriyaṃ uppajjittha tassa sotindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ sotindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjittha, sotindriyañca uppajjissati.

[BJT Page 434] [\x 434/]

Yassa vā pana sotindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa ghānindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ ghānindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjittha. Ghānindriyañca uppajjissati.

Yassa vā pana ghānindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa itthindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjittha, itthindriyañca uppajjissati.

Yassa vā pana itthindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa purisindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjittha, purisindriyañca uppajjissati.

Yassa vā pana purisindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa jīvitindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjittha, jīvitindriyañca uppajjissati.

Yassa vā pana jīvitindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajittha tassa somanassindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjittha, somanassindriyañca uppajjittha, somanassindriyañca uppajjissati.

[BJT Page 436] [\x 436/]

Yassa vā pana somanassindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca somanassena uppajjitvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjittha. Upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa cakkhundriyaṃ uppajjittha tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, tesaṃ cakkhundriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ cakkhundriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa cakkhundriyaṃ uppajjitthā'ti: āmantā.

272. Yassa ghānindriyaṃ uppajjittha tassa itthindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ ghānīndriyaṃ uppajjittha, no [PTS Page 184] [\q 184/] ca tesaṃ itthindriyaṃ uppajjissati. Itaresaṃ ghānindriyañca uppajjittha, itthandirayañca uppajjissati.

Yassa vā pana itthindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthā'ti: āmantā.

Yassa ghānindriyaṃ uppajjittha tassa purisindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ ghānindriyañca uppajjittha, purisindriyañca uppajjissati.

Yassa vā pana purisindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthā'ti: āmantā.

Yassa ghānindriyaṃ uppajittha tassa jīvitindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ ghānindriyañca uppajjittha, jīvitindriyañca uppajjissati.

[BJT Page 438] [\x 438/]

Yassa vā pana jīvitindriyaṃ upajjissati tassa ghānindriyaṃ uppajjitthā'ti: āmantā.

Yassa ghānindriyaṃ uppajjittha tassa somanassindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ ghānindriyañca uppajjittha. Somanassindriyañca uppajjissati.

Yassa vā pana somanassindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthā'ti: āmantā.

Yassa ghānindiyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca somanassena upapajjitvā parinibbāyissanti, tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ ghānindriyañca uppajjittha, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthā'ti: āmantā.

Yassa ghānindriyaṃ uppajjittha tassa saddhindriyaṃ -pe paññindriyaṃ, manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ tesaṃ ghānindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ ghānindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa ghānindriyaṃ uppajjitthā'ti: āmantā.

273. Yassa itthindriyaṃ uppajjittha tassa purisindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ ye ca rūpāvacaraṃ arūpāvacaraṃ uppajjitvā parinibbāyissanti yā ca itthiyo eteneva bhāvena katici bhave dassetvā pinibbāyissanti tesaṃ itthīndriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ itthindriyañca uppajjittha, purisindriyañca uppajjissati.

Yassa vā pana purisindriyaṃ uppajjissati tassa itthindriyaṃ uppajjitthā'ti: āmantā.

Yassa itthīndriyaṃ uppajjittha tassa jīvitindriyaṃ upajjissatī'ti: pacchimabhavikānaṃ, tesaṃ itthindriyaṃ uppajjittha, no ca tesaṃ jīvitindriyaṃ uppajjissati. Itaresaṃ itthindriyañca uppajjittha, jīvitindriyañca uppajjissati.

[BJT Page 440] [\x 440/]

Yassa vā pana jīvitindriyaṃ upajjissati tassa itthindriyaṃ uppajjitthā'ti: āmantā.

Yassa itthindriyaṃ uppajjittha tassa somanassindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ itthindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ itthindriyañca uppajjittha. Somanassindriyañca uppajjissati.

Yassa vā pana somanassindriyaṃ uppajjissati tassa itthindriyaṃ uppajjitthā'ti: āmantā.

Yassa itthindiyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca somanassena upapajjitvā parinibbāyissanti, tesaṃ itthindīrayaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ itthindriyañca uppajjittha, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa itthindriyaṃ uppajjitthā'ti: āmantā.

Yassa itthindriyaṃ uppajjittha tassa saddhindriyaṃ -pe paññindriyaṃ, -pe manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ tesaṃ itthindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ itthindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa itthindriyaṃ uppajjitthā'ti: āmantā.

274. Yassa purisindriyaṃ uppajjittha tassa jīvitindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ purisindriyañca uppajjittha, jīvitindriyañca uppajjissati.

Yassa vā pana jīvitindriyaṃ uppajjissati tassa purisindriyaṃ uppajjitthā'ti: āmantā.

Yassa purisindriyaṃ uppajjittha tassa somanassindriyaṃ uppajjissatī'ti. Pacchimabhavikānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ purisindriyañca uppajjittha, somanassindriyañca uppajjissati.

Yassa vā pana somanassindriyaṃ uppajjissati tassa purisindriyaṃ uppajjitthā'ti: āmantā:

[BJT Page 442] [\x 442/]

Yassa purisindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ purisindriyañca uppajjittha. Upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa purisindriyaṃ uppajjitthā'ti: āmantā.

Yassa purisindriyaṃ uppajjittha tassa saddhindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ, paccimabhavikānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ saddhindriyaṃ uppajjissati. Itaresaṃ purisindriyañca uppajjittha, saddhindriyañca uppajjissati.

Yassa vā pana saddhindriyaṃ uppajjissati tassa purisindriyaṃ uppajjitthā'ti: āmantā.

Yassa purisandriyaṃ uppajjittha tassa paññindriyaṃ -pe paññindriyaṃ, manindriyaṃ uppajjissatī'ti: pacchimabhavikānaṃ tesaṃ purisindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ purisindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa purisindriyaṃ uppajjitthā'ti: āmantā.

275. Yassa jīvitindriyaṃ uppajjittha tassa somanassindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ, [PTS Page 185] [\q 185/] yassa cittassa anantarā upekkhāsampayutta - pacchimcittaṃ uppajjissati tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ somanassindriyaṃ uppajjissati. Itaresaṃ jīvitindriyañca uppajjittha, somanassindriyañca uppajjissati.

Yassa vā pana somanassindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa jīvitindriyaṃ uppajjittha tassa upekkhidriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā somanassasampayutta pacchimacittaṃ uppajjissati. -1. Tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ jīvitindriyañca uppajjittha, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ upajjissati tassa jīvitindriyaṃ uppajjitthā'ti: āmantā.

-----
1. Ye ca somanassena uppajjitvā parinibbāyissanti - [P. T. S.]

[BJT Page 444] [\x 444/]

Yassa jīvitindriyaṃ uppajjittha tassa saddhindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ saddhindriyaṃ uppajjissati. Itaresaṃ jīvitindriyañca uppajjittha saddhindriyañca uppajjissati.

Yassa vā pana saddhindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjitthā'ti: āmantā.

Yassa jīvitindriyaṃ uppajjittha tassa paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ jīvitindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati: itaresaṃ jīvitindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa jīvitindriyaṃ uppajjitthā'ti: āmantā.

276. Yassa somanassindriyaṃ uppajjittha tassa upekkhindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā somanassasampayutta - pacchimacittaṃ uppajjissati tesaṃ somanassindriyaṃ uppajjittha. No ca tesaṃ upekkhindriyaṃ uppajjissati. Itaresaṃ somanassindriyañca uppajjittha, upekkhindriyañca uppajjissati.

Yassa vā pana upekkhindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjitthā'ti: āmantā.

Yassa somanassindriyaṃ uppajjittha tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ somanassindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ somanassindriyañca uppajjittha, manindriyañca uppajjissati.
Yassa vā pana manindriyaṃ uppajjissati tassa somanassindriyaṃ uppajjitthā'ti: āmantā.

277. Yassa upekkhindriyaṃ uppajjittha tassa saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ upekkhindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ upekkhindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa upekkhindriyaṃ uppajjitthā'ti: āmantā.

278. Yassa saddhindriyaṃ uppajittha tassa paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ saddhindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati. Itaresaṃ saddhindriyañca uppajjittha, manindriyañca uppajjissati.

[BJT Page 446] [\x 446/]

Yassa vā pana manindriyaṃ uppajjissati tassa saddhindriyaṃ uppajjitthā'ti: āmantā.

279. Yassa paññindriyaṃ uppajjittha tassa manindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ paññindriyaṃ uppajjittha, no ca tesaṃ manindriyaṃ uppajjissati, itaresaṃ paññindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana manindriyaṃ uppajjissati tassa paññindriyaṃ uppajjitthā'ti: āmantā. (Anuloma puggala).

280 - 288. Yattha cakkhundriyaṃ -pe- (anuloma okāsa).

289. Yassa yattha cakkhundriyaṃ uppajjittha tassa-1. Tattha sotindriyaṃ uppajjissatī'ti: pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha sotindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha, sotindriyañca uppajjissati.

Yassa vā pana yattha sotindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha ghānindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ, rūpāvacarānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha ghānindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjittha, ghānindriyañca uppajjissati.

Yassa vā pana yattha ghānindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha itthindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ, rūpāvacarānaṃ ye ca-2. [PTS Page 186] [\q 186/] purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjittha, itthindriyañca uppajjissati.

Yassa vā pana yattha itthindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.

-------
1. Tesaṃ - [P. T. S.]
2. Yā ca itthiyo - [P. T. S.]

[BJT Page 448] [\x 448/]

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ. Rūpāvacarānaṃ. Yā ca itthiyo-1. Eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha cakkhundriyañca uppajjittha, purisindriyañca uppajjissati.

Yassa vā pana yattha purasindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjissatī'ti: pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha, jīvitindriyañca uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ upapajjissati tassa tattha cakkhundriyaṃ uppajjitthā'ti: asaññasattānaṃ, arūpānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha, pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, cakkhundriyañca uppajjittha.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjissatī'ti: pañcavokāre pacchimabhavikānaṃ, ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha somanassindiyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatī'ti: pañcavokāre pacchimabhavikānaṃ, ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha cakkhundriyaṃ uppajjittha. No ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha, upekkhindriyañca uppajjissati.

------
1. Ye ca purisā - [P. T. S.]

[BJT Page 450] [\x 450/]

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthā'ti: arūpānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, cakkhundriyañca uppajjittha.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjissatī'ti: pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha saddhindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha, saddhindriyañca uppajjissati.

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthā'ti: arūpānaṃ tesaṃ tattha saddhindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha saddhindriyañca uppajjissati, cakkhundriyañca uppajjittha.

Yassa yattha cakkhundriyaṃ uppajjittha tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: pañcavokāre pacchimabhavikānaṃ tesaṃ tattha cakkhundriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ pañcavokārānaṃ tesaṃ tattha cakkhundriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha cakkhundriyaṃ uppajjitthā'ti: arūpānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ uppajjittha. Pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati, cakkhundriyañca uppajjittha.

290. Yassa yattha ghānindriyaṃ uppajjittha [PTS Page 187] [\q 187/] tassa tattha itthindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha, itthindriyañca uppajjissati.

Yassa vā pana yattha itthindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha ghānindriyaṃ cakkhundriyaṃ uppajjittha tassa tattha purisindriyaṃ uppajjissatī'ti: kāmāvacare yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha, purisindriyañca uppajjissati.

[BJT Page 452] [\x 452/]

Yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthā: ti: āmantā.

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha, jīvitindriyañca uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, ghānindriyañca uppajjittha.

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ, ye ca saghānakā-1. Upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissati, ghānindriyañca uppajjittha.

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ, ye ca saghānakā-1. Somanassena upapajjitvā parinibbāyissanti tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjittha, kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, ghānindriyañca uppajjittha.

-----
1. Saghānakā - [P. T. S.] Ūnaṃ.

[BJT Page 454] [\x 454/]

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha saddhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha, saddhindriyañca uppajjissati.

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha saddhindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjittha, kāmāvacarānaṃ tesaṃ tattha saddhindriyañca uppajjissati, ghānindriyañca uppajjittha.

Yassa yattha ghānindriyaṃ uppajjittha tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha ghānindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha ghānindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha ghānindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha ghānindriyaṃ uppajjittha, kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissati, ghānindriyañca uppajjittha.

291. Yassa yattha itthindriyaṃ uppajjittha tassa tattha purisindriyaṃ [PTS Page 188] [\q 188/] kāmāvacare pacchimabhavikānaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ uppajjittha, no ca tesaṃ tattha purisindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjittha, purisindriyañca uppajjissati.

Yassa vā pana yattha purisindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjitthā'ti: āmantā.

Yassa yattha itthindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha itthindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjattha, jīvitindriyañca uppajjissati.

[BJT Page 456] [\x 456/]

Yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjittha, kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, itthindriyañca uppajjittha.

Yassa yattha itthindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ ye ca upekkhāya uppajjitvā parinibbāyissanti tesaṃ tattha itthindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjittha, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjittha, kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissati, itthindriyañca uppajjittha.

Yassa yattha itthindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ ye ca somanassena upapajitvā parinibbāyissanti tesaṃ tattha itthindirayaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjittha, upekkhandriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha itthīndriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, itthindriyañca uppajjittha.

Yassa ytha itthīndriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha itthindriyaṃ uppajjittha, no ca tesaṃ tattha saddhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthīndriyañca uppajajitta, saddhindriyañca uppajjissati.

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha saddhindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjittha, kāmāvacarānaṃ tesaṃ tattha saddhindriyañca uppajjissati, itthidriyañca uppajjittha.

[BJT Page 458] [\x 458/]

Yassa yattha itthindriyaṃ uppajjittha tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha itthindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha itthindriyañca uppajjittha, manindriyaṃ uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha itthindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha itthindriyaṃ uppajjittha, kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissati, itthindriyañca uppajjittha.

292. Yassa yattha purisindriyaṃ uppajjittha tassa tattha jīvitindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha jīvitindriya uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjittha, jīvitindriyañca uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha jīvitindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjittha, kāmāvacarānaṃ tesaṃ tattha jīvitindriyañca uppajjissati, purisindriyañca uppajjittha.

Yassa yattha purisindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ, ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha somanassindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjittha, somanassindriyañca uppajjissati.

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha somanassindriyañca uppajjissati, purisindriyañca uppajjittha.

Yassa yattha purisindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ, ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjittha, upekkhindriyañca uppajjissati.

[BJT Page 460] [\x 460/]

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjittha, kāmāvacarānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, purisindriyañca uppajjittha.

Yassa yattha purisindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha saddhindriya uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjittha, saddhindriyañca uppajjissati.

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha saddhindriyaṃ uppajjissati, no ca tesaṃ tattha purisindriyaṃ uppajjittha, kāmāvacarānaṃ tesaṃ tattha saddhindriyañca uppajjissati, purisindriyañca uppajjittha.

Yassa yattha purisindriyaṃ uppajjittha tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: kāmāvacare pacchimabhavikānaṃ, tesaṃ tattha purisindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ kāmāvacarānaṃ tesaṃ tattha purisindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha purisindriyaṃ uppajjitthā'ti: rūpāvacarānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha tattha purisindriyaṃ uppajjittha. Kāmāvacarānaṃ tesaṃ tattha manindriyañca uppajjissati, purisindriyañca uppajjittha.

293. Yassa yattha jīvitindriyaṃ uppajjittha tassa tattha somanassindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā upekkhāsampayuttapaccimacittaṃ uppajjissati. Asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, -1. No ca tesaṃ tattha somanassindriyaṃ uppajjisasati. [PTS Page 189] [\q 189/] itaresaṃ catuvokārānaṃ-2. Pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, somanassindriyañca uppajjissati.

--------
1. Pañcavokāre pacchimacittasamaṅgīnaṃ asaññasattānaṃ ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha jīvitindriyaṃ uppajjittha-[P. T. S.]
2. Catuvokārānaṃ - [P. T. S.] Ūnaṃ.

[BJT Page 462] [\x 462/]

Yassa vā pana yattha somanassindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha somanassindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjittha, itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha somanassindriyañca uppajjissati, jīvitindriyañca uppajjittha.

Yassa yattha jīvitindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā somanassa - sampayutta - pacchimacittaṃ uppajjissati, asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, upekkhindriyañca uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, jīvitindriyañca uppajjittha.

Yassa yattha jīvitindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjissatī'ti:
Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha saddhindriyaṃ uppajjissati, itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha. Saddhindriyañca uppajjissati.

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha saddhindriyañca uppajjissati, jīvitindriyañca uppajjittha.

Yassa yattha jīvitindriyaṃ uppajjittha tassa tattha paññindriyaṃ -pe manindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha jīvitindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha jīvitindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha jīvitindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha jīvitindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati, jīvitindriyañca uppajjittha.

[BJT Page 464] [\x 464/]

294. Yassa yattha somanassindriyaṃ jīvitindriyaṃ uppajjittha tassa tattha upekkhindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā somanassa - sampayutta - pacchimacittaṃ uppajjissati, tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha somanassindriyañca uppajjittha, upekkhindriyañca uppajjissati.

Yassa vā pana yattha [PTS Page 190] [\q 190/] upekkhindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjitthā'ti: suddhāvāsaṃ dutiye citte vattamāne tesaṃ tattha upekkhindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjissati, somanassindriyañca uppajjittha.

Yassa yattha somanassindriyaṃ uppajjittha tassa tattha saddhindriyaṃ uppajjissatī'ti. Pacchimacittasamaṅgīnaṃ asaññasattānaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha saddhindriyaṃ uppajjissati, itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha somanassindriyañca uppajjittha. Saddhindriyañca uppajjissati.

Yassa vā pana yattha saddhindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajitthā'ti: suddhāvāsaṃ dutiye citte vattamāne tesaṃ tattha saddhindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha saddhindriyañca uppajjissati, somanassindriyañca uppajjittha.

Yassa yattha somanassindriyaṃ uppajjittha tassa tattha paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha somanassindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha somanassindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha somanassindriyaṃ uppajjitthā'ti: suddhāvāsaṃ dutiye citte vattamāne tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha somanassindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati, somanassindriyañca uppajjittha.

[BJT Page 466] [\x 466/]

295. Yassa yattha upekakhindriyaṃ uppajjittha tassa tattha saddhindriyaṃ -pe- paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha upekkhindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha upekkhindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha upekkhindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati, upekkhindriyañca uppajjittha.

296. Yassa yattha saddhindriyaṃ uppajjittha tassa tattha paññindriyaṃ -pe- manindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha saddhindriyaṃ uppajittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha saddhindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha saddhindriyaṃ uppajjitthā'ti: suddhāvāsaṃ uppajjantānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha saddhindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati, saddhindriyañca uppajjittha.

297. Yassa yattha paññindriyaṃ uppajjittha tassa tattha manindriyaṃ uppajjissatī'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha paññindriyaṃ uppajjittha, no ca tesaṃ tattha manindriyaṃ uppajjissati. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha paññindriyañca uppajjittha, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ uppajjissati tassa tattha paññindriyaṃ uppajjitthā'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha manindriyaṃ uppajjissati, no ca tesaṃ tattha paññindriyaṃ uppajjittha. Itaresaṃ catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha manindriyañca uppajjissati, paññindriyañca [PTS Page 191] [\q 191/]
Uppajjittha. (Anuloma puggalokāsa).

298. Yassa cakkhundriyaṃ na uppajjittha tassa sotindriyaṃ na uppajjissatī'ti: natthi.

Yassa vā pana sotindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitthā'ti: uppajjittha.

[BJT Page 468] [\x 468/]

Yassa cakkhundriyaṃ na uppajjittha tassa ghānindriyaṃ -peitthindriyaṃ -pe- purisindriyaṃ na uppajjissatī'ti: natthi.

Yassa vā pana purisindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitthā'ti: uppajjittha.

Yassa cakkhundriyaṃ na uppajjittha tassa jīvitindriyaṃ na uppajjissatī'ti: natthi.

Yassa vā pana jīvitindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitthā'ti: uppajjittha.

Yassa cakkhundriyaṃ na uppajjittha tassa somanassindriyaṃ -peupekkhindriyaṃ na uppajjissatī'ti: natthi.

Yassa vā pana upekkhindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitthā'ti: uppajjittha.

Yassa cakkhundriyaṃ na uppajjittha tassa saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: natthi.

Yassa vā pana manindriyaṃ na uppajjissati tassa cakkhundriyaṃ na uppajjitthā'ti: uppajjittha.
299 - 306. Yassa-1. Ghānindriyaṃ -pe- itthindriyaṃ -pe purisindriyaṃ -pejīvitindriyaṃ -pe- somanassindriyaṃ -peupekkhindriyaṃ -pe- saddhindriyaṃ -pe paññindriyaṃ na uppajjittha tassa manindriyaṃ na uppajjissatī'ti: natthi.

Yassa vā pana manindriyaṃ na uppajjissati tassa paññindriyaṃ na uppajjitthā'ti: uppajittha. (Paccanīka puggala).

307 - 315. Yattha cakkhundriyaṃ na uppajjittha -pe- (paccanīka okāsa).

316. Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha sotindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha sotindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthā'ti: pañcavokāre pacchimabhavikānaṃ tesaṃ tattha sotindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha sotindriyañca na uppajjissati, cakkhundriyañca na uppajjittha.

------
1. Yassa sotindriyaṃ - sīmu.

[BJT Page 470] [\x 470/]

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha ghānindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha ghānindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ tesaṃ tattha, ghānindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjissati, cakkhundriyañca na uppajjittha.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha itthindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ, ye ca purisā eteneva bhāvena katici bhave dassetvā parinabbāyissanti tesaṃ tattha, itthindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha itthindriyañca na uppajjissati, cakkhundriyañca na uppajjittha.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha purisindīrayaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ rūpāvacarānaṃ yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha purisindriyañca na uppajjissati, cakkhundriyañca na uppajjittha.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjissatī'ti: asaññasattānaṃ, arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha: jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ na [PTS Page 192] [\q 192/] uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthā'ti: pañcavokāre pacchimabhavikānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati, cakkhundriyañca na uppajjittha.

[BJT Page 472] [\x 472/]

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthā'ti: pañcavokāre pacchimabhavikānaṃ ye ca sacakkhukā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati. No ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati, cakkhundriyañca na uppajjittha.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjissatī'ti: arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthā'ti: pañcavokāre pacchimabhavikānaṃ ye ca sacakkhukā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ arūpe pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, cakkhundriyañca na uppajjittha.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha saddhindriyaṃ na uppajjissatī'ti: arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha saddhindriyaṃ na uppajjissati. Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha. Saddhindriyañca na uppajjissati.

Yassa vā pana yattha saddhindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthā'ti: pañcavokāre paccimabhavikānaṃ tesaṃ tattha saddhindriyaṃ na uppajjissati, no ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha saddindriyañca na uppajjissati, cakkhundriyañca na uppajjittha.

Yassa yattha cakkhundriyaṃ na uppajjittha tassa tattha paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: arūpānaṃ tesaṃ tattha cakkhundriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha cakkhundriyañca na uppajjittha, manindriyañca na uppajjissati.

[BJT Page 474] [\x 474/]

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha cakkhundriyaṃ na uppajjitthā'ti: pañcavokāre pacchimabhavikānaṃ tesaṃ tattha manindriyaṃ na uppajjissati. No ca tesaṃ tattha cakkhundriyaṃ na uppajjittha. Suddhāvāsānaṃ, arūpe pacchimabhavikānaṃ, asaññasattānaṃ, tesaṃ tattha manindriyañca na uppajjissati, cakkhundriyañca na uppajjittha.

317. Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha itthindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha itthindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha itthindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha itthindriyañca na uppajjissati, ghānindriyañca na uppajjittha.
Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyañca na uppajjissati, ghānindriyañca na uppajjittha.

Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ, arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ [PTS Page 193] [\q 193/] na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha ghānindriyañca na uppajjittha. Jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati. No ca tesaṃ tattha ghānindriyaṃ na uppajjittha, rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati. Ghānindriyañca na uppajjittha.

Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha. No ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānindriyañca na uppajjittha, somanassindriyañca na uppajjissati.

[BJT Page 476] [\x 476/]

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ, ye ca saghānakā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati, ghānindriyañca na uppajjittha.

Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasatnātaṃ tesaṃ tattha ghānindriyañca na uppajjittha, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthā'ti: kāmāvacare cchimabhavikānaṃ ye ca saghānakā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati. Ghānindriyañca na uppajjittha.

Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha saddhindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjittha, saddhindriyañca na uppajjissati.

Yassa vā pana yattha saddhindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha saddhindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjissati, ghānindriyañca na uppajjittha.

Yassa yattha ghānindriyaṃ na uppajjittha tassa tattha paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha ghānindriyañca na uppajjittha, manindriyañca na uppajjissati.

[BJT Page 478] [\x 478/]

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha ghānindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha ghānindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha manindriñca na uppajjissati, ghānindriyañca na uppajjittha.

318. Yassa yattha itthindriyaṃ na uppajjittha tassa tattha purisindriyaṃ na uppajjissatī'ti: āmantā.

Yassa vā pana yattha purisindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ [PTS Page 194] [\q 194/] tattha purisindriyaṃ na uppajjissati, no ca tesaṃ tattha itthindriyaṃ na uppajjittha. Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyañca na uppajjissati, itthindriyañca na uppajjittha.

Yassa yattha itthindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjissatī'ti9 rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha itthindriyañca na uppajjittha, jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati. No ca tesaṃ tattha itthindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati, itthindriyañca na uppajjittha.

Yassa yattha itthindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjittha. No ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha itthindriyañca na uppajjittha. Somanassindriyañca na uppajjissati.
Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ, ye ca upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha itthindriyaṃ na uppajjittha. Rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati, itthindriyañca na uppajjittha.

[BJT Page 480] [\x 480/]

Yassa yattha itthindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha itthindriyañca na uppajjittha, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ ye ca somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati. No ca tesaṃ tattha itthindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati, itthindriyañca na uppajjittha.

Yassa yattha itthindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha itthindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha itthindriyañca na uppajjittha, manindriyañca na uppajjissiti.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha itthindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha itthindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, itthindriyañca na uppajjittha.

319. Yassa yattha purisindriyaṃ na uppajjittha tassa tattha jīvitindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha jīvitindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha purisindriyañca na uppajjittha, jīvitindriyañca na uppajjissati.

Yassa vā pana yattha jīvitindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ tesaṃ tattha jīvitindriyañca na uppajjissati, purisindriyañca na uppajjittha.

[BJT Page 482] [\x 482/]

Yassa yattha purisindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha somanassindriyaṃ na uppajjissati. Rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha purisindriyañca na uppajjittha. Somanassindriyañca na uppajjissati.

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ, ye ca purisā upekkhāya upapajjitvā parinibbāyissanti tesaṃ tattha somanassindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ, arūpānaṃ tesaṃ tattha somanassindriyañca na uppajjissati, purisindriyañca na uppajjittha.

Yassa yattha purisindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindiyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjittha, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ, ye ca purisā somanassena upapajjitvā parinibbāyissanti tesaṃ tattha upekkhindriyaṃ na uppajjissati. No ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati. Purisindriyañca na uppajjittha.

Yassa yattha purisindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ -pe paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha purisindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ, asaññasattānaṃ tesaṃ tattha purisindriyañca na uppajjittha, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha purisindriyaṃ na uppajjitthā'ti: kāmāvacare pacchimabhavikānaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha purisindriyaṃ na uppajjittha. Rūpāvacare arūpāvacare pacchimabhavikānaṃ asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, purisindriyañca na [PTS Page 195] [\q 195/]
Uppajjittha.

[BJT Page 484] [\x 484/]

320. Yassa yattha jīvitindriyaṃ na uppajjittha tassa tattha somanassindriyaṃ na uppajjassatī'ti: uppajjissati. -1.

Yassa vā pana yattha somanassindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjitthā'ti: uppajjittha.

Yassa yattha jīvitindriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ -pe- saddhindriyaṃ -pe paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha jīvitindriyaṃ na uppajjitthā'ti: uppajjittha.

321. Yassa yattha somanassandriyaṃ na uppajjittha tassa tattha upekkhindriyaṃ na uppajjissatī'ti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha somanassindriyaṃ na uppajjittha, no ca tesaṃ tattha upekkhindriyaṃ na uppajjissati. Asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjittha, upekkhindriyañca na uppajjissati.

Yassa vā pana yattha upekkhindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjatthā'ti: pacchimacittasamaṅgīnaṃ, yassa cittassa anantarā somanassasampayutta pacchimacittaṃ uppajjissataki tesaṃ tattha upekkhindriyaṃ na uppajjissati, no ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjissati. Somanassindriyañca na uppajjittha.

Yassa yattha somanassindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ -pe- paññindriyaṃ -pe manindriyaṃ na uppajjissatī'ti: suddhāvāsānaṃ dutiye citte vattamāne tesaṃ tattha somanassindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjittha, manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha somanassindriyaṃ na uppajjitthā'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha manindriyaṃ na uppajjissati. No ca tesaṃ tattha somanassindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, somanassindriyañca na uppajjittha.

322. Yassa yattha upekkhindriyañca na uppajjittha tassa tattha saddhindriyaṃ na uppajjissatī'ti: suddhāvāsaṃ-2. Upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjittha, no ca tesaṃ tattha saddhindriyaṃ na uppajjissati, asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjittha, saddhindriyañca na uppajjissati.

1. Natthi - [P. T. S.]
2. Suddhāvāsānaṃ - sīmu.

[BJT Page 486] [\x 486/]

Yassa vā pana yattha saddhindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjitthā'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha saddhindriyaṃ na uppajjissati, no ca tesaṃ tattha upekkhindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjissati, upekkhindriyañca na uppajjittha.

Yassa yattha upekkhindriyaṃ na uppajjittha tassa tattha paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha upekkhindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Asaññasattānaṃ tesaṃ tattha upekkhindriyañca na uppajjittha, manindriyañca na uppajjissati.

Yassa vā pana yattha [PTS Page 196] [\q 196/] manindriyaṃ na uppajjissati tassa tattha upekkhindriyaṃ na uppajjitthā'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha manindriyaṃ na uppajjissati. No ca tesaṃ tattha upekkhindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati. Upekkhindriyaṃ na uppajjittha.

323. Yassa yattha saddhindriyaṃ na uppajjittha tassa tattha paññindriyaṃ -pe- manindriyaṃ na uppajjissatī'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha saddhindriyaṃ na uppajjittha, no ca tesaṃ tattha manindriyaṃ na uppajjissati. Asaññasattānaṃ tesaṃ tattha saddhindriyañca na uppajjittha, manindriyañca uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha saddhindriyaṃ na uppajjitthā'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha manindriyaṃ na uppajjissati. No ca tesaṃ tattha saddhindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati, saddhindriyañca na uppajjittha.

324. Yassa yattha paññindriyaṃ na uppajjittha tassa tattha manindriyaṃ na uppajjissatī'ti: suddhāvāsaṃ upapajjantānaṃ tesaṃ tattha paññindriyaṃ na uppajjittha, no ca teṃsa tattha manindriyaṃ na uppajjissati. Asaññasattānaṃ tesaṃ tattha paññindriyañca na uppajjittha. Manindriyañca na uppajjissati.

Yassa vā pana yattha manindriyaṃ na uppajjissati tassa tattha paññindriyaṃ na uppajjitthā'ti: pacchimacittasamaṅgīnaṃ tesaṃ tattha manindriyaṃ na uppajjissati, no ca tesaṃ tattha paññindriyaṃ na uppajjittha. Asaññasattānaṃ tesaṃ tattha manindriyañca na uppajjissati. Paññindriyañca na uppajjittha.

Atītānāgatavāro.

Pavattivāro niṭṭhito.

[BJT Page 488] [\x 488/]

1. Yo cakkhundriyaṃ parijānāti so sotindriyaṃ parijānātī'ti: āmantā.

Yo vā pana sotindriyaṃ parijānāti so cakkhundriyaṃ parijānātī'ti: āmantā. -1.

Yo cakkhundriyaṃ parijānāti so domanassindriyaṃ pajahatī'ti: no.

Yo vā pana domanassindriyaṃ pajahati so cakkhundriyaṃ parijānātī'ti: no.

Yo cakkhundriyaṃ paraṃjānāti so anaññataññassāmītindriyaṃ bhāvetī'ti: no.

Yo vā pana anaññataññassāmītindriyaṃ bhāveti so cakkhundriyaṃ parijānātī'ti: no.

Yo cakkhundriyaṃ parijānāti so aññindriyaṃ bhāvetī'ti: āmantā.

Yo vā pana aññindriyaṃ bhāveti so cakkhundriyaṃ parijānātī'ti: āmantā.

Yo cakkhundriyaṃ parijānāti so aññātāvindriyaṃ sacchikarotī'ti: no

Yo vā pana aññātāvindriyaṃ sacchikaroti so cakkhundriyaṃ parijānātī'ti: no.

2. Yo domanassindriyaṃ pajahati so anaññātaññassāmītindriyaṃ bhāvetī'ti: no.

Yo vā [PTS Page 201] [\q 201/]
Pana anaññātaññassāmītindriyaṃ bhāveti so domanassindriyaṃ pajahatī'ti: no.

Yo domanassindriyaṃ pajahati so aññindriyaṃ bhāvetī'ti: āmantā. [PTS Page 197] [\q 197/]

Yo vā pana aññindriyaṃ bhāveti so domanassindiyaṃ pajahatī'ti: dve puggalā aññindriyaṃ bhāventi-2. No ca domanassindriyaṃ pajahanti. Anāgāmi maggasamaṅgī aññīndriyañca bhāveti, domanassindriyañca pajahati.

Yo domanassindriyaṃ pajahati so aññātāvindiyaṃ sacchikarotī'ti: no.

-------
1. [P. T. S.] Ūnaṃ.
2. Sakadāgāmī maggasamaṅgī aññindriyaṃ bhāveti. - [P. T. S.]

[BJT Page 490] [\x 490/]

Yo vā pana aññātāvindriyaṃ sacchikaroti so domanassindriyaṃ pajahatī'ti: no.

3. Yo anaññātaññassāmītindriyaṃ bhāveti so aññindriyaṃ bhāvetī'ti: no.

Yo vā pana aññindriyaṃ bhāveti so anaññātaññassāmītindriyaṃ bhāvetī'ti: no.

Yo anaññātaññassāmītindriyaṃ bhāveti so aññātāvindriyaṃ sacchikarotī'ti: no.

Yo vā pana aññātāvindriyaṃ sacchikaroti so anaññātaññassāmītindriyaṃ bhāvetī'ti: no.

4. Yo aññindriyaṃ bhāveti so aññātāvindriyaṃ saccikarotī'ti: no.

Yo vā pana aññātāvindriyaṃ sacchikaroti so aññindriyaṃ bhāvetī'ti: no. (Anulomaṃ)

5. Yo cakkhundriyaṃ na parijānāti so domanassindriyaṃ na pajahatī'ti9 anāgāmimaggasamaṅgī cakkhundriyaṃ na parijānāti. No ca domanassindriyaṃ nappajahati. Dve maggasamaṅgino ṭhapetvā avasesā puggalā cakkhundriyañca na parijānanti. Domanassindriyañca na pajahanti.

Yo vā pana domanassindriyaṃ nappajahati so cakkhundriyaṃ na parijānātī'ti: aggamaggasamaṅgī domanassindriyaṃ na pajahati. No ca cakkhundriyaṃ na parijānāti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā domanassindriyañca na pajahanti. Cakkhundriyañcana parijānanti.

Yo cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ na bhāvetī'ti: [PTS Page 202] [\q 202/] aṭṭhamako cakkhundriyaṃ na parijānāti, no ca anaññātaññassāmītindriyaṃ na bhāveti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā cakkhundriyañca na parijānanti, anaññātaññassāmītindriyañca na bhāventi.

Yo vā pana anaññātaññassāmītindriyaṃ na bhāveti so cakkhundriyaṃ na parijānātī'ti: aggamaggasamaṅgī-1. [PTS Page 198] [\q 198/] anaññātaññassāmītindriyaṃ na bhāveti. No ca cakkhundriyaṃ na parijānāti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā anaññātaññassāmītindiyañca na bhāventi, cakkhundriyañca na parijānanti.

-----
1. Aggamaggasamaṅgino - [P. T. S.]

[BJT Page 492] [\x 492/]

Yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvetī'ti: āmantā.

Yo vā pana aññindriyaṃ na bhāveti so cakkhundriyaṃ na parijānātī'ti: āmantā.

Yo cakkhundriyaṃ na parijānāti so aññātāvindiyaṃ na sacchikarotī'ti: yo aggaphalaṃ sacchikaroti so cakkhundriyaṃ na parijānāti. No ca aññātāvindriyaṃ na sacchikaroti. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā cakkhundriyañca naparijānanti. Aññātāvindriyañca na sacchikaronti.

Yo vā pana aññātāvindriyaṃ na saccikaroti so cakkhundriyaṃ na parijānātī'ti: aggamaggasamaṅgī aññātāvindriyaṃ na sacchikaroti no ca cakkhundriyaṃ na parijānāti. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti. Cakkhundriyañca na parijānanti.

6. Yo domanassindriyaṃ na pajahati so anaññātaññassāmītindriyaṃ na bhāvetī'ti: aṭṭhamako domanassindriyaṃ na pajahati no ca anaññātaññassāmītindriyaṃ na bhāveti. Dve maggasamaṅgino ṭhapetvā avasesā puggalā domanassindriyañca na pajahanti, anaññātaññāssāmītindriyañca na bhāventi.

Yo vā pana anaññātaññassāmītindriyaṃ na bhāveti so domanassindriyaṃ na pajahatī'ti: anāgāmimaggasamaṅgī anaññātaññassāmītindriyaṃ na bhāveti, no ca domanassindriyaṃ na pajahati. Dve maggasamaṅgino ṭhapetvā avasesā puggalā anaññātaññassāmītindriyañca na bhāventi. Domanassindriyañca na pajahanti.

Yo domanassindriyaṃ na pajahati so aññindriyaṃ na bhāvetī'ti: dve puggalā domanassindriyaṃ na pajahanti. No ca aññindriyaṃ na bhāventi. Tayo maggasamaṅgino ṭhapetvā avasesā puggalā domanassindriyañca na pajahanti. Aññindriyañca na [PTS Page 199] [\q 199/] bhāventi.

Yo vā pana aññindriyaṃ na bhāveti so domanassindriyaṃ na pajahatī'ti āmantā.

Yo domanassindriyaṃ na pajahati so aññātāvindriyaṃ na sacchikarotī'ti: yo aggaphalaṃ-1. Sacchikaroti so domanassindriyaṃ na pajahati, no ca aññātāvindriyaṃ na saccikaroti anāgāmimaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā domanassindriyañca na pajahanti, aññātāvindriyañca na sacchikaronti.

--------
1. Aggamaggaphalaṃ - sīmu.

[BJT Page 494] [\x 494/]

Yo vā pana aññātāvindriyaṃ na sacchikaroti so domanassindriyaṃ na pajahatī'ti: anāgāmimaggasamaṅgī aññātāvindriyaṃ na sacchikaroti, no ca domanassindriyaṃ na pajahati. Anāgāmimaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na saccikaronti, domanassindriyañca na pajahanti.

7. Yo anaññātaññassāmītindriyaṃ na bhāveti so añindriyaṃ na bhāvetī'ti: tayo maggasamaṅgino-1. Anaññātaññassāmītindriyaṃ na bhāventi no ca aññindriyaṃ na bhāventi. Cattāro maggasamaṅgino ṭhapetvā-2. Avasesā puggalā anaññātaññassāmītindriyañca na bhāventi, aññindriyañca na bhāventi.

Yo vā pana aññindriyaṃ na bhāveti so anaññātaññassāmītindriyaṃ na bhāvetī'ti: aṭṭhamako aññindriyaṃ na bhāveti, no ca anaññātaññassāmītindriyaṃ na bhāveti. Cattāro maggasamaṅgino ṭhapetvā-1. Avasesā puggalā aññindriyañca na bhāventi. Anaññātaññāssāmītindriyañca na bhāventi.

Yo anaññātaññassāmītindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikarotī: ti. Yo aggaphalaṃ sacchikaroti so anaññātaññassāmītindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikaroti. Aṭṭhamakañca arahantañca ṭhapetvā avasesā puggalā anaññātaññassāmītindriyañca na bhāventi, aññātāvindriyañca na saccikaroti.

Yo vā pana aññātāvindriyaṃ na sacchikaroti so anaññātaññassāmītindriyaṃ na bhāvetī'ti: [PTS Page 203] [\q 203/] aṭṭhamako aññātāvindriyaṃ na sacchikaroti, no ca anaññātaññassāmītindriyaṃ aṭamakañca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti,

8. Yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikarotī'ti: [PTS Page 200] [\q 200/] yo aggaphalaṃ sacchikaroti so aññindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikaroti. Tayo maggasamaṅgino ca arahantañca ṭhapetvā avasesā puggalā aññindriyañca na bhāventi, aññātāvindriyañca na sacchikaronti.

Yo vā pana aññātāvindriyaṃ na sacchikaroti so aññindriyaṃ na vetī'ti: tayo maggasamaṅgino aññātāvindriyaṃ na sacchikaronti. No ca aññindriyaṃ na bhāventi. Tayo maggasamaṅgino ca arahantañca ṭhapetvā avasesā puggalā aññātāvindriyañca na sacchikaronti. Aññindriyañca na [PTS Page 206] [\q 206/]
Bhāventi. (Paccanīkaṃ).

Paccuppannavāro.

----

1. Tayo puggalā - [P. T. S.]
2. Aṭṭhamakañca tayo maggasamaṅṅgino ca ṭhapetvā - [P. T. S.]

[BJT Page 496. [\x 496/] ]

9. Yo cakkhundriyaṃ parijānittha so domanassindriyaṃ pajahitthā'ti: āmantā.

Yo vā pana domanassindriyaṃ pajahittha so cakkhundriyaṃ parijānitthā'ti: dve puggalā domanassindriyaṃ pajahittha, no ca cakkhundriyaṃ parijānittha. Arahā domanassindriyañca pajahittha, cakkhundriyañca parijānittha.

Yo cakkhundriyaṃ parijānittha so anaññātaññassāmītindriyaṃ bhāvitthā'ti: āmantā.

Yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so cakkhundriyaṃ parijānitthā'ti. Cha puggalā anaññātaññasasāmītindriyaṃ bhāvittha, no ca cakkhundriyaṃ parijānittha, arahā anaññātaññassāmītindriyañca bhāvittha, cakkhundriyañca parijānittha:

Yo cakkhundriyaṃ parijānittha so aññindriyaṃ bhāvitthā'ti: āmantā.

Yo vā pana aññindriyaṃ bhāvittha so cakkhundriyaṃ parijānitthā'ti: āmantā.

Yo cakkhundriyaṃ parijānittha so aññātāvindriyaṃ sacchikaritthā'ti: -1. Yo aggaphalaṃ sacchikaroti, so cakkhundriyaṃ parijānittha, no ca aññātāvindriyaṃ sacchikarittha yo aggaphalaṃ saccikaroti. So cakkhundriyañca parijānittha, aññātāvindriyañca sacchikarittha. -2.

Yo vā pana aññātāvindriyaṃ sacchikarittha so cakkhundriyaṃ parijānitthā'ti: āmantā.

10. Yo domānassindriyaṃ pajahittha so anaññātaññassāmītindriyaṃ bhāvitthā'ti: [PTS Page 204] [\q 204/]
Āmantā.

Yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so domanassindriyaṃ pajahitthā'ti: cattāro puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca domanassindriyaṃ pajahittha. Tayo puggalā anaññātaññassāmītindriyañca bhāvittha, domanassindriyañca pajahittha.

Yo domanassindriyaṃ pajahittha so aññindriyaṃ bhāvitthā'ti: dve puggalā domanassindriyaṃ pajahittha, no ca aññindriyaṃ bhāvittha. Arahā domanassindriyañca pajahittha, aññindriyañca bhāvittha.

-----
1. Saccikaritthā'ti: āmantā - [P. T. S.]
2. [P. T. S. -] Ūnaṃ.

[BJT Page 498] [\x 498/]

Yo vā pana aññindriyaṃ bhāvittha so domanassiyaṃ pajahitthā'ti: āmantā.

Yo domanassindriyaṃ pajahittha so aññātāvindriyaṃ saccikaritthā'ti: tayo puggalā domanassindriyaṃ pajahittha, no ca aññātāvindriyaṃ sacchikarittha. Arahā domanassindriyañca pajahittha, aññātāvindriyañca sacchikarittha.

Yo vā pana aññātāvindriyaṃ saccikarittha so domanassindriyaṃ pajahitthā'ti: āmantā.

11. Yo anaññātaññassāmītindriyaṃ bhāvittha. So aññindriyaṃ bhāvitthā'ti: cha puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññindriyaṃ bhāvittha. Arahā anaññātaññassāmītindriyañca bhāvittha, aññindriyañca bhāvittha.

Yo vā pana aññindriyaṃ bhāvittha so anaññātaññassāmītindriyaṃ bhāvitthā'ti: āmantā.

Yo anaññātaññassāmītindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikaritthā'ti: satta puggalā-1. Anaññātaññassāmītindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarittha. Arahā anaññātaññassāmītindriyañca bhāvittha, aññātāvindriyañca sacchikarittha.

Yo vā pana aññātāvindriyaṃ sacchikarittha so anaññātaññassāmītindriyaṃ bhāvitthā'ti: āmantā.
12. Yo aññindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikaritthā'ti: yo aggaphalaṃ saccikaroti so aññindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarittha yo aggaphalaṃ saccākāsi so aññindriyañca bhāvittha, aññātāvindriyañca sacchikarittha.

Yo vā pana aññātāvindriyaṃ saccikarittha so aññindriyaṃ bhāvitthā'ti: āmantā. (Anulomaṃ).

13. Yo cakkhundriyaṃ na parijānittha so domanassindriyaṃ na pajahitthā'ti: dve puggalā cakkhundriyaṃ na parijānittha, no ca [PTS Page 207] [\q 207/] domanassindriyaṃ na pajahittha, cha puggalā cakkhundriyañca na parijānittha, domanassindriyañca na pajahittha.

Yo vā pana domanassindriyaṃ na pajahittha so cakkhundriyaṃ na parijānitthā'ti: āmantā.

-----
1. Cha puggalā - sīmu. [P. T. S.]

[BJT Page 500] [\x 500/]

Yo cakkhundriyaṃ na parijānittha so anaññātaññassāmītindriyaṃ na bhāvitthā'ti: cha puggalā cakkhundriyaṃ na parijānittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve [PTS Page 205] [\q 205/]
Puggalā cakkhundriyañca na parijānittha. Anaññātaññassāmītindriyañca na bhāvittha.

Yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānitthā'ti: āmantā.

Yo cakkhundriyaṃ na parijānittha so aññindriyaṃ na bhāvitthā'ti: āmantā.

Yo vā pana añññindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānitthā'ti: āmantā.

Yo cakkhundriyaṃ na parijānittha so aññātāvindriyaṃ na sacchikaritthā'ti: āmantā.

Yo vā pana aññātāvindriyaṃ na sacchikarittha so cakkhundriyaṃ na parijānitthā'ti: yo aggaphalaṃ saccikaroti so aññātāvindriyaṃ na saccikarittha, no ca cakkhundriyaṃ na parijānittha. Aṭṭhapuggalā aññātāvindriyañca na saccikarittha, cakkhundriyañca na parijānittha.

14. Yo domanassindriyaṃ na pajahittha so anaññātaññassāmītindriyaṃ na bhāvitthā'ti: cattāro puggalā domanassindriyaṃ na pajahittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā domanassindriyañca nappajahittha, anaññātaññassāmītindriyañca na bhāvittha.

Yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so domanassindriyaṃ nappajahittā'ti: āmantā.

Yo domanassindriyaṃ na pajahittha so aññindriyaṃ na bhāvitthā'ti: āmantā.

Yo vā pana aññindriyaṃ na bhāvittha so domanassindriyaṃ nappajahitthā'ti: dve puggalā aññindriyaṃ na bhāvittha, no ca domanassindriyaṃ nappajahittha, cha puggalā aññindriyañca na bhāvittha, domanassindriyañca na pajahittha.

[BJT Page 502] [\x 502/]

Yo domanassindriyaṃ na pajahittha so aññātāvindriyaṃ na sacchikaritthā'ti: [PTS Page 208] [\q 208/]
Āmantā.

Yo vā pana aññātāvindriyaṃ na saccikarittha so domanassindriyaṃ na pajahitthā'ti: tayo puggalā aññātāvindriyaṃ na saccikarittha, no ca domanassindriyaṃ na pajahittha. Cha puggalā aññātāvindriyañca na saccikarittha, domanassindriyañca na pajahittha.

15. Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññindriyaṃ na bhāvitthā'ti: āmantā.

Yo vā pana aññindriyaṃ na bhāvittha so anaññātaññassāmītindriyaṃ na bhāvitthā'ti: cha puggalā aññindriyaṃ na bhāvittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā aññindriyañca na bhāvittha, anaññātaññassāmītindriyañca na bhāvittha.

Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikaritthā'ti: āmantā.

Yo vā pana aññātāvindriyaṃ na saccikarittha so anaññātaññassāmītindriyaṃ na bhāvitthā'ti: satta puggalā aññātāvindriyaṃ na sacchikarittha, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā aññātāvindriyañca na saccikarittha, anaññātaññāssāmītindriyañca na bhāvittha.

16. Yo aññindriyaṃ na bhāvittha so aññātāvindriyaṃ na saccikaritthā'ti: āmantā.

Yo vā pana aññātāvindriyaṃ na sacchikarittha so aññindriyaṃ na bhāvitthā'ti: yo aggaphalaṃ sacchikaroti so aññātāvindriyaṃ na sacchikarittha, no ca aññindriyaṃ na bhāvittha. Aṭṭhapuggalā aññātāvindriyañca na sacchikarittha, aññindriyañca na bhāvittha. (Paccanīkaṃ).

Atītavāro.

[BJT Page 506] [\x 506/]

Yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahissatī'ti: dve puggalā aññindriyaṃ bhāvessanti, no ca domanassindriyaṃ pajahīssanti. Pañca puggalā aññindriyañca bhāvessanti, domanassindriyañca pajahissanti.

Yo domanassindriyaṃ pajahissati so aññātāvindriyaṃ sacchikarissatī'ti: āmantā.

Yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahissatī'ti: tayopuggalā aññātāvindriyaṃ sacchikarissanti. No ca domanassindriyaṃ pajahissanti. Pañca puggalā aññātāvindriyañca sacchikarissanti, domanassindriyañca pajahissanti.

19. Yo anaññātaññassāmītindriyaṃ bhāvessati so aññindriyaṃ bhāvessatī'ti: āmantā.

Yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindriyaṃ bhāvessatī'ti: cha puggalā aññindriyaṃ bhāvessanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti, ye puthujjanā maggaṃ paṭilabhissanti te aññindriyañca bhāvessanti, anaññātaññassāmītindriyañca bhāvessanti.

Yo anaññātaññassāmītindriyaṃ bhāvessati so aññātāvindriyaṃ sacchikarissatī'ti: āmantā.

Yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvessatī'ti: satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te aññātāvindriyañca sacchikarissanti, anaññātaññassāmītindriyañca bhāvessanti.

20. Yo aññindriyaṃ bhāvessati so aññātāvindriyaṃ sacchikarissatī'ti: āmantā.

Yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvessatī'ti: aggamaggasamaṅgī aññātāvindriyaṃ sacchikarissati, no ca aññindiyaṃ bhāvessati. Satta puggalā aññātāvindriyañca sacchikarissanti, aññindriyañca bhāvessanti. (Anulomaṃ).

[BJT Page 508] [\x 508/]

21. Yo cakkhundriyaṃ na parijānissati so domanassindriyaṃ na pajahissatī'ti: āmantā.

Yo vā pana domānassindriyaṃ na pajahissati so cakkhundriyaṃ na parijānissatī'ti: dvepuggalā domanassindriyaṃ na pajahissanti, no ca cakkhundriyaṃ na parijānisa7santi. Tayo puggalā domanassindriyañca na pajahissanti. Cakkhundriyañca na parijānissanti.

Yo cakkhundriyaṃ na parijānissati so anaññātaññassāmītindriyaṃ na bhāvessatī'ti: āmantā.

Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānissatī'ti: cha puggalā anaññātaññassāmitīndriyaṃ na bāvessanti, no ca cakkhundriyaṃ na parijānissanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāvessanti, cakkhundriyañca na parijānissanti.

Yo cakkhundriyaṃ na parijānissati so aññindriyaṃ na bhāvessatī'ti: āmantā.

Yo vā pana aññindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānissatī'ti: āmantā.

Yo cakkhundriyaṃ na parijānissati so aññātāvindriyaṃ na sacchikarissatī'ti: aggamaggasamaṅgī cakkhundriyaṃ na parijānissati, no ca aññātāvindiyaṃ na sacchikarissati. Dve puggalā cakkhundriyañca na parijānissanti, aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānissatī'ti: āmantā.

22. Yo domanassindriyaṃ na pajahissati so anaññātaññassāmītindriyaṃ na bhāvessatī'ti: āmantā.

Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ na pajahissatī'ti: cattāro puggalā anaññātaññassāmitīndriyaṃ na bhāvessanti, no ca domanassindriyaṃ na pajahissanti. Pañcapuggalā anaññātaññassāmītindriyañca na bhāvessanti, domanassandriyañca na pajahissanti.

[BJT Page 510] [\x 510/]

Yo domanassindriyaṃ na pajahissati so aññindriyaṃ na bhāvessatī'ti: dve puggalā domanassindriyaṃ nappajahissanti, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā domanassindriyañca nappajahissanti, aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahissatī'ti: āmantā.

Yo domanassindriyaṃ nappajahissati so aññātāvindriyaṃ na sacchikarissatī'ti: tayo puggalā domanassindriyaṃ nappajahissanti. No ca aññātāvindriyaṃ na saccikarissanti. Dve puggalā domanassindriyañca nappajahissanti. Aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahissatī'ti: āmantā.

23. Yo anaññātaññassāmītindriyaṃ na bhāvessati so aññindriyaṃ na bhāvessatī'ti: cha-1. Puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca aññindriyaṃ na bhāvessanti. Tayo-2. Puggalā anaññātaññassāmītindriyañca na bhāvessanti, aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvessatī'ti: āmantā.

Yo anaññātaññassāmītindriyaṃ na bhāvessati so aññātāvindriyaṃ na sacchikarissatī'ti: satta puggalā anaññātaññassāmītindriyaṃ na bhāvessanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā anaññātaññassāmītindriyañca na bhāvessanti, aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvessatī'ti: āmantā.

24. Yo aññindriyaṃ na bhāvessati so aññātāvindriyaṃ na sacchikarissatī'ta: aggamaggasamaṅgī-3. Aññindriyaṃ na bhāvessatī, -4. No ca aññātāvindriyaṃ na sacchikarissati. Dve puggalā aññindriyañca na bhāvessanti, aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvessatī'ti: āmantā. (Paccanīkaṃ).

Anāgatavāro.

1. Cattāro - machasaṃ.
2. Pañca - machasaṃ.
3. Tayo puggalā - machasaṃ
4. Na bhāvessanti - machasaṃ.

[BJT Page 512. [\x 512/] ]

25. Yo cakkhundriyaṃ parijānāti so domanassindriyaṃ pajahitthā'ti: āmantā.

Yo vā pana domanassindriyaṃ pajahittha so cakkhundriyaṃ parijānātī'ti: dveva puggalā domanassindriyaṃ pajahittha, no ca cakkhundriyaṃ parijānanti. Aggamaggasamaṅgī domanassindriyañca pajahittha, cakkhundriyañca parijānāti.

Yo cakkhundriyaṃ parijānāti so anaññātaññassāmītindriyaṃ bhāvitthā'ti: āmantā.

Yo vā pana [PTS Page 209] [\q 209/] anaññātaññassāmītindriyaṃ bhāvittha so cakkhundriyaṃ parijānātī'ti: cha puggalā-1. Anaññātaññassāmītindriyaṃ bhāvittha, no ca cakkhundriyaṃ parijānanti. Aggamaggasamaṅgī anaññātaññassāmītindriyañca bhāvittha, cakkhundriyañca parijānāti.

Yo cakkhundriyaṃ parijānāti so aññindriyaṃ bhāvitthā'ti: no.

Yo vā pana aññindriyaṃ bhāvittha so cakkhundriyaṃ parijānātī'ti: no.

Yo cakkhundriyaṃ parijānāti so aññātāvindriyaṃ saccikaritthā'ti: no.

Yo vā pana aññātāvindriyaṃ sacachikarittha so cakkhundriyaṃ parijānātī'ti: no.

26. Yo domanassindriyaṃ pajahati so anaññātaññassāmītindriyaṃ bhāvitthā'ti: āmantā.

Yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so domanassindriyaṃ pajahatī'ti: cha-2. Puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca domanassindriyaṃ pajahanti. Anāgāmīmaggasamaṅgī anaññātaññassāmītindriyañca bhāvittha, domanassindriyañca pajahati.

Yo domanassindriyaṃ pajahati so aññindriyaṃ bhāvitthā'ti: no.

Yo vā pana aññindriyaṃ bhāvittha so domanassindriyaṃ pajahatī'ti: no.

----
1. Pañcapuggalā - [P. T. S.]
2. Tayo - [P. T. S.]

[BJT Page 514] [\x 514/]

Yo domanassindriyaṃ pajahati so aññātāvindriyaṃ sacchikaritthā'ti: no.

Yo vā pana aññātāvindriyaṃ sacchikarittha so domanassindriyaṃ pajahatī'ti: no.

27. Yo anaññātaññassāmītindriyaṃ bhāveti so aññindriyaṃ bhāvitthā'ti: no.

Yo vā pana aññindriyaṃ bhāvittha so anaññātaññassāmītindriyaṃ bhāvetī'ti: no.
Yo anaññātaññassāmītindriyaṃ bhāveti so aññātāvindriyaṃ sacchikaritthā'ti: no.

Yo vā pana aññātāvindriyaṃ sacchikarittha so anaññātaññassāmītindriyaṃ bhāvetī'ti: no.

28. Yo aññindriyaṃ bhāveti so aññātāvindriyaṃ sacchikarittho'ti: no.

Yo vā pana aññātāvindriyaṃ sacchikarittha so aññindriyaṃ bhāvetī'ti: [PTS Page 210] [\q 210/]
No: (anulomaṃ)

29. Yo cakkhundriyaṃ na parijānāti so domanassindriyaṃ nappajahitthā'ti: dve puggalā cakkhundriyaṃ-1. Na parijānanti. No ca domanassindriyaṃ nappajahittha, cha puggalā-2. Cakkhundriyañca na parijānanti, domanassindriyañca nappajahittha.

Yo vā pana domanassandriyaṃ nappajahittha so cakkhundriyaṃ na parijānātī'ti: āmantā.

Yo cakkhandīrayaṃ na parijānāti so anaññātaññassāmītindriyaṃ na bhāvitthā'ti: cha puggalā-3. Cakkhundriyaṃ na parijānanti, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā cakkhundriyañca na parijānanti. Anaññātaññassāmītindriyañca na bhāvittha.

Yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānātī'ti: āmantā.

----
1. Pañca puggalā - [P. T. S.]
2. Anāgāmi cakkhundriyaṃ - [P. T. S.]
3. Pañcapuggalā - [P. T. S.]

[BJT Page 516] [\x 516/]

Yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvitthā'ti: arahā cakkhundriyaṃ na parijānāti, no ca aññindriyaṃ na bhāvittha. Satta puggalā cakkhundriyañca na parijānanti, aññindriyañca na bhāvittha.

Yo vā pana aññindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānātī'ti: aggamaggasamaṅgī aññindriyaṃ na bhāvittha, no ca cakkhundriyaṃ na parijānāti. Sattapuggalā aññindriyañca na bhāvittha, cakkhundriyañca na parijānanti. -1.

Yo cakkhundriyaṃ na parija nāti so aññātāvindriyaṃ na saccikaritthā'ti: arahā cakkhundriyaṃ na parijānāti, no ca aññātāvindriyaṃ na sacchikarittha, aṭṭhapuggalā cakakhundriyañca na parijānanti, aññātāvindriyañca na sacchikarittha.

Yo vā pana aññātāvindriyaṃ na sacchikarittha so cakkhundriyaṃ na parijānātī'ti: aggamaggasamaṅgī aññātāvindriyaṃ na sacchikarittha, no ca cakkhundriyaṃ na parijānāti. Aṭṭhapuggalā aññātāvindriyañca na sacchikarittha, cakkhundriyañca na parijānanti.

30. Yo domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ na bhāvitthā'ti: cha puggalā domanassindriyaṃ nappajahanti. No ca anaññātaññassāmītindrayaṃ na bhāvittha. Dve puggalā domanassindriyañca nappajahanti. Anaññātaññassāmītindriyañca na bhāvittha.

Yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so domanassindriyaṃ nappajahatī'ti: [PTS Page 211] [\q 211/]
Āmantā.

Yo domanassindriyaṃ nappajahati so aññindriyaṃ na bhāvitthā'ti: arahā domanassindriyaṃ nappajahati, no ca aññindriyaṃ na bhāvittha, satta puggalā domanassindriyañca nappajanti, aññindriyañca na bhāvittha.

Yo vā pana aññindriyaṃ na bhāvittha so domanassindriyaṃ nappajahatī'ti: anāgāmī maggasamaṅgī aññindriyaṃ na bhāvittha, no ca domanassindriyaṃ nappajahati. Sattapuggalā aññindriyañca na bhāvittha, domanassindriyañca nappajahanti.

-------
1. Ūnaṃ: [P. T. S.]

[BJT Page 518. [\x 518/] ] Yo domanassindriyaṃ nappajahati so aññātāvindriyaṃ na sacchikaritthā'ti: arahā domanassindriyaṃ nappajahati, no ca aññātāvindriyaṃ na sacchikarittha. Aṭṭha puggalā domanassindriyañca nappajahanti, aññātāvindriyañca na saccikarittha.

Yo vā pana aññātāvindriyaṃ na sacchikarittha so domanassindriyaṃ nappajahatī'ti: anāgāmī maggasamaṅgī aññātāvindriyaṃ na sacchikarittha, no ca domanassindriyaṃ nappajahati. Aṭṭhapuggalā aññātāvindriyañca na sacchikarittha, domanassindriyañca nappajahanti.

31. Yo anaññātaññassāmītindriyaṃ na bhāveti so aññindriyaṃ na bhāvitthā'ti: arahā-1. Anaññātaññassāmītindriyaṃ na bhāveti, -2. No ca aññindriyaṃ na bhāvittha. Satta puggalā anaññataññassāmītindriyañca na bhāventi, aññindriyañca na bhāvittha.

Yo vā pana aññindriyaṃ na bhāvittha so anaññātaññassāmītindriyaṃ na bhāvetī'ti: aṭṭhamako aññindriyaṃ na bhāvittha, no ca anaññātaññassāmītindriyaṃ na bhāveti. Satta puggalā aññindriyañca na bhāvittha, anaññātaññassāmītindriyañca na bhāventi.

Yo anaññātaññassāmītindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikaritthā'ti: arahā anaññātaññassāmītindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikarittha. Satta puggalā-3. Anaññātaññassāmītindriyañca na bhāventi. Aññātāvindriyañca na sacchikarittha.

Yo vā pana aññātāvindriyaṃ na sacchikarittha so anaññātaññassāmītindriyaṃ na bhāvetī'ti: aṭṭhamako aññātāvindriyaṃ na sacchikarittha, no ca anaññātaññassāmītindriyaṃ na bhāveti, satta puggalā-3. Aññātāvindriyañca na sacchikarittha, anaññātaññassāmītindriyañca na bhāventi.

32. Yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikaritthā'ti: arahā aññindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikarittha. Pañca puggalā aññindriyañca na bhāventi, aññātāvindriyañca na sacchikarittha.

Yo vā pana aññātāvindriyaṃ na sacchikarittha so aññindriyaṃ na bhāvetī'ti: tayo maggasamaṅgī-4. Aññātāvindriyaṃ na sacchikarittha, no ca aññindriyaṃ na bhāventi. Pañca puggalā-5. Aññātāvindriyañca na sacchikarittha, aññindriyañca na bhāventi. (Paccanīkaṃ).

Paccuppannātītavāro.

------
1. Dve puggalā - [P. T. S.]
2. Bhāveti - sīmu.
3. Aṭṭhapuggalā - [P. T. S.] Cha. Puggalā - machasaṃ.
4. Aggamaggasamaṅgī - [P. T. S.]
5. Cha puggalā - machasaṃ.

[BJT Page 520] [\x 520/]

33. Yo cakkhundriyaṃ parijānāti so domanassindriyaṃ pajahissatī'ti: no.

Yo vā pana domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānātī'ti: no.

Yo cakkhundriyaṃ parijānāti so anaññātaññassāmītindriyaṃ bhāvessatī'ti: no. [PTS Page 212] [\q 212/]

Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so cakkhundriyaṃ parijānātī'ti: no.
Yo cakkhundriyaṃ parijānāti so aññindriyaṃ bhāvessatī'ti: no.

Yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānātī'ti: no.

Yo cakkhundriyaṃ parijānāti so aññātāvindriyaṃ saccikarissatī'ti. Āmantā.

Yo vā pana aññātāvindriyaṃ saccikarissati so cakkhundriyaṃ parijānātī'ti: satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca cakkhundriyaṃ parijānanti. Aggamaggasamaṅgī aññātāvindriyañca sacchikarissati, cakkhundriyañca parijānāti.

34. Yo domanassindriyaṃ pajahati so anaññātaññassāmītindriyaṃ bhāvessatī'ti: no.

Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahatī'ti: no.

Yo domanassindriyaṃ pajahati so aññindriyaṃ bhāvessatī'ti: āmantā. -1.

Yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahatī'ti: cha puggalā aññindriyaṃ bhāvessanti, no ca domanassindriyaṃ pajahanti. Anāgāmimaggasamaṅgī aññindriyañca bhāvessati, domanassindriyaṃ pajahanti. Anāgāmimaggasamaṅgi aññindriyañca bhāvessati, domanassindriyañca pajahati. -2.

Yo domanassindīraṃ pajahati so aññātāvindriyaṃ sacchikarissatī'ti: āmantā.

----
1. No - machasaṃ.
2. Domanassindriyaṃ pajahatī'ti: no: machasaṃ.

[BJT Page 522] [\x 522/]

Yo vā pana aññātāvindriyaṃ sacchikarissati yo domanassindriyaṃ pajahatī'ti: satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca domanassindriyaṃ pajahanti. Anāgāmīmaggasamaṅgī aññātāvindriyañca sacachikarissati, domanassindriyañca pajahati.

35. Yo anaññātaññassāmītindriyaṃ bhāveti so aññindriyaṃ bhāvessatī'ti: āmantā.

Yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindiyaṃ bhāvetī'ti: cha-1. Puggalā aññindriyaṃ bhāvessanti. No ca anaññātaññassāmītindriyaṃ bhāventi. Aṭṭhamako aññindriyañca bhāvessati, anaññātaññassāmītindriyañca bhāveti.

Yo anaññātaññassāmītindriyaṃ bāveti so aññātāvindriyaṃ sacchikarissatī'ti: āmantā.

Yo vā pana aññātāvindriyaṃ-2. Saccikarissati so anaññātaññassāmītindriyaṃ bhāvetī'ti: satta puggalā-3. Aññātāvindriyaṃ sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāveti. Aṭṭhamako aññātāvindriyañca sacchikarissati, anaññātaññassāmītindriyañca [PTS Page 213] [\q 213/]
Bhāveti.

36. Yo aññindriyaṃ bāveti so aññātāvindriyaṃ sacchikarissatī'ti: āmantā.

Yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvetī'ti: pañca puggalā-4. Aññātāvindriyaṃ sacchikarissanti, no ca aññindriyaṃ bāventi. Tayo maggasamaṅgino-5. Aññātāvindriyañca sacchikarissanti, aññindriyañca bhāventi. (Anulomaṃ).

37. Yo cakkhundriyaṃ na parijānāti so domanassindriyaṃ nappajahissatī'ti: pañca puggalā cakkhundriyaṃ na parijānanti, no ca domanassindriyaṃ nappajahissanti. Cattāro puggalā cakkhundriyañca na parijānanti, domanassindriyañca nappajahissanti.

Yo vā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānātī'ti: aggamaggasamaṅgī domanassindriyaṃ nappajahissati no ca cakkhundriyaṃ na parijānāti. Cattāro puggalā domanassindriyañca nappajahissanti. Cakkhundriyañca na parijānanti.

1. Cattāro - machasaṃ. Satta - [P. T. S.]
2. Aññindriyaṃ - [P. T. S.]
3. Aṭṭhapuggalā - [P. T. S.]
4. Sattapuggalā - [P. T. S.]
5. Aggamagga samaṅgī - [P. T. S.]

[BJT Page 524] [\x 524/]

Yo cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ na bhāvessatī'ti: ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyaṃ na parijānanti. No ca anaññātaññassāmītindriyaṃ na bhāvessanti. Aṭṭha puggalā cakkhundriyañca na parijānanti. Anaññātaññassāmītindriyañca na bhāvessanti.

Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānātī'ti: aggamaggasamaṅgī anaññātaññassāmitīndriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānāti aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti, cakkhundriyañca na parijānanti.

Yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvessatī'ti: satta-1. Puggalā cakakhundriyaṃ na parijānanti, no ca aññindriyaṃ na bhāvessanti. Dve-2. Puggalā cakkhundriyañca na parijānanti, aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānātī'ti: aggamaggasamaṅgī aññindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānāti. Dve-2. Puggalā aññindriyañca na bhāvessanti, cakkhundriyañca na parijānanti.

Yo cakkhundriyaṃ na parijānāti so aññātāvindriyaṃ na sacchikarissatī'ti: satta puggalā cakkhundriyaṃ na parijānanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā cakkhundriyañca na parijānanti, aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānātī'ti: āmantā.

38. Yo domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ [PTS Page 214] [\q 214/] na bhāvessatī'ti: ye puthujjanā maggaṃ paṭilabhissanti, te domanassindriyaṃ nappajahanti, no ca anaññātaññassāmītindriyaṃ na bhāvessanti. Aṭṭha puggalā domanassindriyañca nappajahanti, anaññātaññassāmītindriyañca na bhāvessanti.

Yo vā pana anaññātaññassāmītindiyaṃ na bhāvessati so domanassindriyaṃ nappajahatī'ti: anāgāmimaggasamaṅgī anaññātaññassāmītindriyaṃ na bhavessati, no ca domanassindriyaṃ nappajahati. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti, domanassindriyañca nappajahanti.

1. Pañca - machasaṃ.
2. Cattāro - machasaṃ

[BJT Page 526] [\x 526/]

Yo domanassindriyaṃ nappajahati so aññindriyaṃ na bhāvessatī'ti: cha-1. Puggalā domanassindriyaṃ nappajahanti, no ca aññindriyaṃ na bhāvessanti. Tayo -2. Puggalā domanassindriyañca nappajahanti, aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahatī'ti: āmantā.

Yo domanassindriyaṃ nappajahati so aññātāvindriyaṃ na sacchikarissatī'ti: sattapuggalā-3. Domanassindriyaṃ nappajahanti, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā domanassindriyañca nappajahanti. Aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahatī'ti: āmantā.

39. Yo anaññātaññassāmītindriyaṃ na bhāveti so añññindriyaṃ na bhāvessatī'ti: cha-3. Puggalā anaññātaññassāmītindriyaṃ na bhāventi, no ca aññindriyaṃ na bhāvessanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāventi, aññindrindriyañca na bhāvessanti.

Yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvetī'ti: āmantā.

Yo anaññātaññassāmītindriyaṃ na bhāveti so aññātāvīndriyaṃ na sacchikarissatī'ti: satta puggalā anaññātaññassāmītindriyaṃ na bhāventi, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggala anaññātaññasasāmītindriyañca na bhāventi, aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvetī'ti: āmantā.

40. Yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikarissatī'ti: pañca puggalā aññindriyaṃ na bhāventi, no ca aññātāvindriyaṃ na sacchikarissanti. Dve puggalā aññindriyañca na bhāventi, aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvetī'ti: āmantā. (Paccanīkaṃ).

Paccuppannānāgatavāro.

-----
1. Pañca - machasaṃ.
2. Cattāro - machasaṃ.
3. Sattapuggalā - [P. T. S.]

[BJT Page 528] [\x 528/]

41. Yo cakkhundriyaṃ parijānittha so domanassindriyaṃ pajahissatī'ti: no.

Yo vā pana domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānitthā'ti: no.

Yo cakkhundriyaṃ parijānittha so anaññātaññassāmītindriyaṃ bhāvessatī'ti: no.

Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so cakkhundriyaṃ parijānitthā'ti: no.

Yo cakkhundriyaṃ parijānittha so aññindriyaṃ bhāvessatī'ti: no.

Yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānitthā'ti: no.

Yo cakkhundriyaṃ parijānittha so aññātāvindriyaṃ sacchikarissatī'ti: no.

Yo vā pana aññātāvindriyaṃ sacchikarissati so cakkhundriyaṃ parijānitthā'ti: no.

42. Yo domanassindriyaṃ pajahittha so anaññātaññassāmītindriyaṃ bhāvessatī'ti no.

Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahitthā'ti: no.

Yo domanassindriyaṃ pajahittha so aññindriyaṃ bhāvessatī'ti: dve puggalā domanassindriyaṃ pajahittha, no ca aññindriyaṃ bhāvessanti-1. Anāgāmī domanassindriyañca pajahittha, aññindriyañca bhāvessati.

Yo vā pana aññindriyaṃ bhāvessati-2. So domanassindriyaṃ pajahitthā'ti: cha puggalā-3. Aññindriyaṃ bhāvessanti, no ca domanassindriyaṃ pajahittha. Anāgāmi aññindriyañca bhāvessati, domanassindriyañca pajahittha.

Yo domanassindriyaṃ pajahittha so aññātāvindriyaṃ sacchikarissatī'ti: -4. Arahā domanassindriyaṃ pajahittha no ca aññātāvindriyaṃ sacchikarissati, dve puggalā domanassindriyañca pajahittha, aññātāvindriyañca sacchikarissanti. -5.

-------
1. Bhāvissatī'ti: - [P. T. S.]
2. Bhāvissanti - [P. T. S.]
3. Pañcapuggalā - [P. T. S.]
4. Sacchikarissatī'ti: āmantā - [P. T. S.]
5. Arahā -pe- sacchikarissanti - [P. T. S.] Ūnaṃ.

[BJT Page 530] [\x 530/]

Yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahitthā'ti: cha puggalā aññātāvindriyaṃ saccikarissanti. No ca domanassindriyaṃ pajahittha. Dve puggalā aññātāvindriyañca sacchikarissanti. Domanassindriyañca pajahittha.

43. Yo anaññātaññassāmītindriyaṃ bhāvittha so aññindriyaṃ, bhāvessatī'ti: dvepuggalā anaññātaññassāmitīndriyaṃ bhāvittha, no ca aññindriyaṃ bhāvessanti. Pañca puggalā anaññātaññassāmītindriyañca bhāvittha, aññindriyañca bhāvessanti.

Yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindriyaṃ bhāvitthā'ti: dvepuggalā-1. Aññindriyaṃ bhāvessanti, no ca anaññātaññassāmītindriyaṃ bhāvittha. Pañca puggalā aññindriyañca bhāvessanti, anaññātaññassāmītindriyañca bhāvittha

Yo anaññātaññassāmītindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikarissatī'ti: 2. Arahā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarissati. Cha puggalā anaññātaññassāmītindriyañca bhāvittha, aññātāvindriyañca sacchikarissanti.

Yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvitthā'ti9 dve puggalā aññātāvindriya sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāvittha. Cha puggalā aññātāvindriyañca-3. Sacchikarissanti, anaññātaññassāmītindriyañca bhāvittha.

44. Yo aññindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikarissatī'ti: no: 4.

Yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvitthā'ti: no. (Anulomaṃ).

45. Yo cakkhundriyaṃ na parijānittha so domanassindriyaṃ nappajahissatī'ti: pañca puggalā cakkhundriyaṃ na parijānittha, no ca domanassindriyaṃ nappajahissanti. Tayo puggalā cakkhundriyaṃ na parijānittha, domanassindriyañca nappajahissanti.

Yo vā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānitthā'ti: arahā domanassindriyaṃ nappajahissati, no ca cakkhundriyaṃ na parijānittha. Tayo puggalā domanassindriyañca nappajahissanti, cakkhundriyañca na parijānittha.

------
1. Aṭṭhamako - [P. T. S.]
2. Sacchikarissatī'ti: āmantā. - [P. T. S.]
3. Aññindriyaṃ - [P. T. S.]
4. Sacchikarissatī'ti: āmantā. - [PTS.]

[BJT Page 532] [\x 532/]

Yo cakkhundriyaṃ na parijānittha so anaññātaññassāmītindriyaṃ na bhāvessatī'ti: ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyaṃ na parijānittha, no ca anaññātaññassāmītindriyaṃ na bhāvessanti. Aṭṭha puggalā cakkhundriyañca na parijānittha, anaññātaññassāmītindriyañca na bhāvessanti.

Yo vā pana anaññātaññāssāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānitthā'ti: arahā anaññātaññassāmītindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānittha. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti, cakkhundriyañca na parijānittha.

Yo cakkhundriyaṃ na parijānittha so aññindriyaṃ na bhāvessatī'ti: satta puggalā cakkhundriyaṃ na parijānittha, no ca aññindriyaṃ na bhāvessanti. Dve puggalā-1. Cakkhundriyañca na parijānittha, aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānitthā'ti: arahā aññindriyaṃ na bhāvessati, no ca cakkhundriyaṃ na parijānittha. Dve puggalā aññindriyañca na bhāvessanti, cakkhundriyañca na parijānittha.

Yo cakkhundriyaṃ na parijānittha so aññātāvindriyaṃ na sacchikarissatī'ti: aṭṭha puggalā-2 cakkhundriyaṃ na parijānittha, no ca aññātāvindriyaṃ na saccikarissanti. Ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyañca na parijānittha, aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānitthā'ti: arahā aññātāvindriyaṃ na sacchikarissati, no ca cakkhundriyaṃ na parijānittha. Ye puthujjanā maggaṃ paṭilabhissanti te aññātāvindriyañca na sacchikarissanti, cakkhundriyañca na parijānittha.

46. Yo domanassindriyaṃ nappajahittha so anaññataññassāmītindriyaṃ na bhāvessatī'ti: ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyaṃ nappajahittha, no ca anaññātaññassamītindriyaṃ na bhāvessanti. Cha puggalā domanassindriyañca nappajahittha, anaññātaññassāmītindriyañca na bhāvessanti.

1. Cha puggalā - [P. T. S.]
2. Dvepuggalā - [P. T. S.]

[BJT Page 534] [\x 534/]

Yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahitthā'ti: tayo puggalā-1. Anaññātaññassāmītindriyaṃ na bhāvessanti, no ca domanassindriyaṃ nappajahittha. Cha puggalā anaññātaññassāmītindriyañca na bhavessanti. Domanassindriyañca nappajahittha.

Yo domanassindriyaṃ nappajahittha so aññindriyaṃ na bhāvessatī'ti: cha-2. Puggalā domanassindriyaṃ nappajahittha no ca aññindriyaṃ na bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyañca nappajahittha, aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahitthā'ti: dve puggalā aññindriyaṃ na bhāvessanti, te domanassindriyaṃ nappajahittha. Ye puthujjanā maggaṃ paṭilabhissanti-3. Te aññindriyañca na bhāvessanti. Domanassindriyañca nappajahittha.

Yo domanassindriyaṃ nappajahittha so aññātāvindriyaṃ na sacchikarissatī'ti: cha puggalā-4. Domanassindriyaṃ nappajahittha, no ca aññātāvindriyaṃ na sacchikarissanti. Ye puthujjanā maggaṃ paṭilabhissanti-5. Te domanassindriyañca nappajahittha, aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahitthā'ti: arahā aññātāvindriyaṃ na sacchikarissati, no ca domanassindriyaṃ nappajahittha. Yo puthujjanā maggaṃ paṭilabhissanti-6. Te aññātāvindriyañca na sacchikarissanti, domanassindriyañca nappajahittha.

47. Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññindriyaṃ na bhāvessatī'ti: dve puggalā anaññataññassāmītindriyaṃ na bhāvittha, no ca aññindriyaṃ na bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha, aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṃ na bhāvessanti so anaññātaññassāmītindriyaṃ na bhāvitthā'ti: dve puggalā aññindriyaṃ na bhāvessanti, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññindriyañca na bhāvessanti. Anaññātaññāssamītindriyañcana bhāvittha.

1. Dve puggalā - [P. T. S.]
2. Cattāro - machasaṃ.
3. Maggaṃ na paṭilabhissanti - [P. T. S.] Tayo puggalā - machasaṃ.
4. Pañca puggalā - [PTS.]
5. Na paṭilabhissanti - machasaṃ.
6. Maggaṃ na paṭilabhissanti - [PTS.]

[BJT Page 536] [\x 536/]

Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññātāvīndriyaṃ na sacchikarissatī'ti: dve puggalā anaññātaññassāmītindriyaṃ [PTS Page 215] [\q 215/] na bhāvittha, no ca aññātāvindriyaṃ na sacchikarissanti. Yo puthujjanā maggaṃ paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha, aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissanti so anaññātaññassāmītindriyaṃ na bhāvitthāti: arahā aññātāvindriyaṃ na sacchikarissati, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Ye puthujjanā maggaṃ na paṭilabhissanti, te aññātāvindriyañca na saccikarissanti. Anaññātaññassāmītindriyañca na bhāvittha.

48. Yo aññindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikarissatī'ti: aṭṭha puggalā aññindriyaṃ na bhāvittha, no ca aññātāvindriyaṃ na sacchikarissanti. Yo puthujjanā maggaṃ parilabhissanti te aññindriyañca na bhāvitta, aññātāvindriyañca-1. Na sacchikarissanti.

Yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvitthā'ti: arahā aññātāvindriyaṃ na sacchikarissati, no ca aññindriyaṃ na bhāvittha. Ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na saccikarissanti, aññindriyañcana bhāvitthā'ti. (Paccanīkaṃ)

Atītānāgatavāro.
Indriya yamakaṃ niṭṭhitaṃ. -2.
Yamakappakaraṇaṃ samattaṃ.

-----
1. Aññindriyañca - [PTS.]
2. Indriya yamakaṃ dasamaṃ paripūṇṇaṃ - [PTS.]

Anaññātaññāssamītindriyañca na bhāvittha.