[PTS Vol A - 3] [\z A /] [\f III /]
[PTS Page 001] [\q 1/]
[BJT Vol A - 3] [\z A /] [\w III /]
[BJT Page 002] [\x 2/]
Sutantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo

Pañcakanipāto
1. Paṭhamo paṇṇāsako
1. Sekhabalavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 1. 1. 1
(Sekhabalasaṅkhittasuttaṃ)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi:
Bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
Pañcimāni bhikkhave sekhabalāni. Katamāni pañca: saddhābalaṃ hiribalaṃ1 ottappabalaṃ viriyabalaṃ 2: paññābalaṃ. Imāni kho bhikkhave pañcasekhabalāni.
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: "saddhābalena samannāgatā bhavissāma sekhabalena, hiribalena samannāgatā bhavissāma sekhabalena, ottappabalena samannāgatā bhavissāma sekhabalena, viriyabalena samannāgatā bhavissāma sekhabalena, paññābalena samannāgatā bhavissāma sekhabalenā"ti. Evaṃhi vo bhikkhave sikkhitabbanti. *

5. 1. 1. 2
(Sekhabalavitthatasuttaṃ)
(Sāvatthinidānaṃ:)

2. [PTS Page 002] [\q 2/] pañcimāni bhikkhave sekhabalāni. Katamāni pañca: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ

1. Hirībalaṃ machasaṃ, syā 2. Viriyabalaṃ machasaṃ
* Idamavoca bhagavā attamanā te bhikkhu bhagavato bhāsitaṃ abhinanduntimachasaṃ

[BJT Page 004] [\x 4/]

Katamañca bhikkhave saddhābalaṃ: idha bhikkhave ariyasāvako saddho hoti. Saddahati tathāgatassa bodhiṃ:'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Idaṃ vuccati bhikkhave saddhābalaṃ.

Katamañca bhikkhave hiribalaṃ: idha bhikkhave ariyasāvako hirimā hoti. 1 Hirīyati
Kāyaduccaritena vacīduccaritena, manoduccaritena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave hiribalaṃ.

Katamañca bhikkhave ottappabalaṃ: idha bhikkhave ariyasāvako ottappī hoti. Ottappati kāyaduccaritena, vacīduccaritena, manoduccaritena. Ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave ottappabalaṃ.

Katamañca bhikkhave viriyabalaṃ:2 idha bhikkhave ariyasāvako āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷha parakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati bhikkhave viriyabalaṃ. Katamañca bhikkhave paññābalaṃ idha bhikkhave ariyasāvako paññavā hoti, udayatthagāminiyā3 paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave paññābalaṃ.

Imāni kho bhikkhave pañcasekhabalāni.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: sadudhābalena samannāgatā bhavissāma sekhabalena. Hiribalena samannāgatā bhavissāma sekhabalena. Ottappabalena [PTS Page 003] [\q 3/] samannāgatā bhavissāma sekhabalena. Viriyabalena samannāgatā bhavissāma sekhabalena. Paññābalena samannāgatā bhavissāma sekhabalenāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

5. 1. 1. 3
( Dukkhasuttaṃ)

3. Pañcahi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ savupāyāsaṃ4 sapariḷāhaṃ, kāyassa ca bhedā5 parammaraṇā duggati
Pāṭikaṅkhā. Katamehi pañcahi:

Idha bhikkhave bhikkhu assaddho hoti, ahiriko hoti, anottappī 6 hoti, kusīto hoti, duppañño hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgano bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ savupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā.

1 Hirīmā machasaṃ 2 vīriyabalaṃ machasaṃ 3. Udayabbayagāminiyā sīmu
4. Sa upāyāsaṃ syā, machasaṃ 5. Kāyassabhedā syā 6 anottāpī sīmu.

[BJT Page 006] [\x 6/]

Pañcahi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkā. Katamehi pañcahi:

Idha bhikkhave bhikkhu saddho hoti, hirimā hoti, ottappī hoti
Āraddhaviriyo hoti, paññavā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhāti.
5. 1. 1. 4
(Yathābhatasuttaṃ)

4 Pañcahi bhikkhave dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:
Idha bhikkhave bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, duppañño hoti. Imehi kho bhikkhave pañcahi dhammehi
Samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

[PTS Page 004] [\q 4/] pañcahi bhikkhave dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi.
Idha bhikkhave bhikkhu saddho hoti, hirīmā hoti, ottappī hoti, āraddhaviriyo hoti, paññavā hoti, imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.

5. 1. 1. 5
(Sikkhāpaccakkhānasuttaṃ)

5. Yo hi koci bhikkhave bhikkhu vā bhikkhuṇī vā sikkhaṃ paccakkhāya hīnāyāvattati, tassa diṭṭhe ceva dhamme1 pañca sahadhammikā vādānupātā gārayhā ṭhānā2 āgacchanti. Katame pañca:
Saddhāpi nāma te nāhosi kusalesu dhammesu. Hirīpi nāma te nāhosi kusalesu dhammesu. Ottappampi nāma te nāhosi kusalesu dhammesu. Viriyampi nāma te nāhosi kusalesu dhammesu. Paññāpi nāma te nāhosi kusalesu dhammesu. Yo hi koci bhikkhave bhikkhu vā bhikkhuṇī vā sikkhaṃ paccakkhāya hīnāyāvattati, tassa diṭṭhe ceva dhamme ime pañca sahadhammikā vādānupātā gārayhā ṭhānā2 āgacchanti.

Yo hi koci bhikkhave bhikkhu vā bhikkhuṇī vā sahāpi dukkhena sahāpi domanassena assumukho rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, tassa diṭṭhe ceva dhamme pañca sahadhammikā pāsaṃsā ṭhānā3 āgacchanti. Katame pañca:

1. Diṭṭhevadhamme machasaṃ 2. Gārayhaṃ ṭhānaṃ āgacchanti sīmu
3. Pāsaṃsaṃ ṭhānaṃ sīmu.

[BJT Page 008] [\x 8/]
Saddhāpi nāma te ahosi kusalesu dhammesu. Hirīpi nāma te ahosi kusalesu dhammesu. Ottappampi nāma te ahosi kusalesu dhammesu. Viriyampi nāma te ahosi kusalesu dhammesu. Paññāpi nāma te ahosi kusalesu dhammesu. Yo hi koci bhikkhave bhikkhu vā bhikkhuṇī vā sahāpi dukkhena sahāpi domanassena assumukho rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati tassa [PTS Page 005] [\q 5/] diṭṭhe ceva dhamme ime pañca sahadhammikā. Pāsaṃsā ṭhānā āgacichantīti.
5. 1. 1. 6
(Akusalasamāpattisuttaṃ)

6. Na tāva bhikkhave akusalassa samāpatti hoti. Yāva saddhā paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho bhikkhave saddhā antarahitā hoti, assaddhiyaṃ pariyuṭṭhāya tiṭṭhati, atha akusalassa samāpatti hoti.

Na tāva bhikkhave akusalassa samāpatti hoti, yāva hiri paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho bhikkhave hiri antarahitā hoti, ahirikaṃ pariyuṭṭhāya tiṭṭhati, atha akusalassa samāpatti hoti.

Na tāva bhikkhave akusalassa samāpatti hoti yāva ottappaṃ paccupaṭṭhitaṃ hoti kusalesu dhammesu. Yato ca kho bhikkhave ottappaṃ antarahitaṃ hoti. Anottappaṃ pariyuṭṭhāya tiṭṭhati, atha akusalassa samāpatti hoti.

Na tāva bhikkhave akusalassa samāpatti hoti yāva viriyaṃ paccupaṭṭhitaṃ hoti kusalesu dhammesu. Yato ca kho bhikkhave viriyaṃ antarahitaṃ hoti, kosajjaṃ pariyuṭṭhāya tiṭṭhati, atha akusalassa samāpatti hoti.

Na tāva bhikkhave akusalassa samāpatti hoti yāva paññā paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho bhikkhave paññā antarahitā hoti, duppaññā pariyuṭṭhāya tiṭṭhati, atha akusalassa samāpatti hotīti.

5. 1. 1. 7
(Kāmesu palāḷitasuttaṃ)

7. Yebhūyyena bhikkhave sattā kāmesu palāḷitā. 1 Asitavyābhaṅgiṃ 2 bhikkhave kulaputto ohāya agārasmā anagāriyaṃ pabbajito hoti, saddhāpabbajito 4 kulaputto'ti alaṃ vacanāya. Taṃ kissa hetu:

Labbhā 4 bhikkhave yobbanena kāmā. Te ca kho yādisā vā tādisā vā ye ca bhikkhave hīnā kāmā, ye ca majjhimā kāmā. Ye ca paṇītā kāmā sabbe kāmā "kāmā"tveva saṅkhaṃ gacchanti.

1. Laḷitāmachasaṃ, lasitāsyā 2. Asitabyābhaṅgiṃmachasaṃ
3. Saddhosyā 4. Labhā hi syā:

[BJT Page 010] [\x 10/]

[PTS Page 006] [\q 6/] seyyathāpi bhikkhave daharo kumāro mando uttānaseyyako dhātiyā pamādamanvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya, tamenaṃ dhāti sīghasīghaṃ1manasi kareyya sīghasīghaṃ manasi karitvā sighasīghaṃ āhareyya, no ce sakkuṇeyya sighasīghaṃ āharituṃ vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ 2karitvā salohitampi āhareyya taṃ kissa hetu: atthesā bhikkhave kumārassa vihesā, nesā natthīti vadāmi. Karaṇīyañca3 kho etaṃ bhikkhave dhātiyā atthakāmāya hitesiniyā anukampikāya anukampaṃ upādāya.

Yato ca kho so bhikkhave kumāro vuddho hoti alaṃpañño anapekkhā pana4 bhikkhave dhāti tasmiṃ kumāre hoti 'attaguttodāni kumāro nālaṃ pamādāyā'ti.

Evameva kho bhikkhave yāvakīvañca bhikkhuno saddhāya akataṃ hoti kusalesu dhammesu, hiriyā akataṃ hoti kusalesu dhammesu, ottappena akataṃ hoti kusalesu dhammesu, viriyena akataṃ hoti kusalesu dhammesu, paññāya akataṃ hoti kusalesu dhammesu, anurakkhitabbo tāva me so bhikkhave bhikkhu hoti.

Yato ca kho bhikkhave bhikkhuno5 saddhāya kataṃ hoti kusalesu dhammesu, hiriyā kataṃ hoti kusalesu dhammesu, ottappena kataṃ hoti kusalesu dhammesu, viriyena kataṃ hoti kusalesu dhammesu, paññāya kataṃ hoti kusalesu dhammesu, anapekho dānāhaṃ bhikkhave tasmiṃ bhikkhusmiṃ homi
'Attaguttodāni bhikkhu6 nālaṃ pamādāyā'ti.

5. 1. 1. 8
(Cavanasuttaṃ)

8. Pañcahi bhikkhave dhammehi samannāgato bhikkhu cavati, nappatiṭṭhāti saddhamme. Katamehi pañcahi:
Assaddho bhikkhave bhikkhu cavati, nappatiṭṭhāti [PTS Page 007] [\q 7/] saddhamme. Ahiriko bhikkhave bhikkhu cavati, nappatiṭṭhāti saddhamme. Anottappī bhikkhave bhikkhu cavati, nappatiṭṭhāti saddhamme. Kusīto bhikkhave bhikkhu cavati, nappatiṭṭhāti saddhamme. Duppañño bhikkhave bhikkhu cavati, nappatiṭṭhāti saddhamme

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu cavati, nappatiṭṭhāti saddhamme.

1. Sīghaṃ sīghaṃmachasaṃ 2. Vaṅkaṅgulaṃsyā 3. Saraṇīyañcakatthaci
4. Dānimachasaṃ 5. Bhikkhusyā 4. Bhikkhave bhikkhusyā.

[BJT Page 012. [\x 12/] ]

Pañcahi bhikkhave dhammehi samannāgato bhikkhu na cavati, patiṭṭhāti saddhamme. Katamehi pañcahi:
Saddho bhikkhave bhikkhu na cavati, patiṭṭhāti saddhamme hirimā bhikkhave bhikkhū na cavati, patiṭṭhāti saddhamema ottappī bhikkhave bhikkhū na cavati patiṭṭhāti saddhamme
Āraddhaviriyo bhikkhave bhikkhu na cavati, patiṭṭhāti saddhamme.
Paññavā bhikkhave bhikkhū na cavati, patiṭṭhāti saddhamme.
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhū na cavati patiṭṭhāti saddhammeti.

5. 1. 1. 9
(Paṭhama agārava suttaṃ)
9. Pañcahi bhikkhave dhammehi samannāgato bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Katamehi pañcahi:

Assaddho bhikkhave bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Ahiriko bhikkhave bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Anottappī bhikkhave bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Kusīto bhikkhave bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Duppañño bhikkhave bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.

[PTS Page 008] [\q 8/] pañcahi bhikkhave dhammehi samannāgato bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Katamehi pañcahi:

Saddho bhikkhave bhikkhu sagāravo sappatisso na cavati patiṭṭhāti saddhamme. Hirimā bhikkhave bhikkhu sagāravo sappatisso na cavati patiṭṭhāti saddhamme. Ottappī bhikkhave bhikkhu sagāravo sappatisso na cavati patiṭiṭhāti saddhamme. Āraddhaviriyo bhikkhave bhikkhu sagāravo sappatisso na cavati patiṭṭhāti saddhamme. Sappañño bhikkhave bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme.
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhammeti.

[BJT Page 014. [\x 14/] ]
5. 1. 1. 10
(Dutiya agārava suttaṃ)

10. Pañcahi bhikkhave dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi pañcahi:

Assaddho bhikkhave bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Ahiriko bhikkhave bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Anottappi bhikkhave bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Kusīto bhikkhave agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Duppañño bhikkhave bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

Pañcahi bhikkhave dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi pañcahi.

Saddho bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Hirimā bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ viraḷhiṃ vepullaṃ āpajjituṃ. Ottappī [PTS Page 009] [\q 9/] bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Āraddhaviriyo bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Paññavā bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitunti.

Sekhabalavaggo paṭhamo

Tassuddānaṃ:
Saṅkhittaṃ vitthataṃ dukkhaṃ1 bhataṃ sikkhāya pañcamaṃ,
Samāpatti ca kāmesu cavanā dve agāravāti.

1. Dukkhāmachasaṃ

[BJT Page 016] [\x 16/]

2. Balavaggo
5. 1. 2. 1
(Tathāgatabalasuttaṃ)
(Sāvatthinidānaṃ:)

11. Pubbāhaṃ bhikkhave ananussutesu dhammesu abhiññāvosāna pāramippatto paṭijānāmi.
Pañcimāni bhikkhave tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
[PTS Page 010] [\q 10/] katamāni pañca: saddhābalaṃ, hiribalaṃ ottappabalaṃ, viriyabalaṃ, paññābalaṃ.
Imāni kho bhikkhave pañca tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatentiti.

5. 1. 2. 2
(Sekhabalaaggasuttaṃ)

12. Pañcimāni bhikkhave sekhabalāni. Katamāni pañca:saddhābalaṃ, hiribalaṃ, ottappabalaṃ, viriyabalaṃ, paññābalaṃ. Imāni kho bhikkhave pañca sekhabalāni.

Imesaṃ kho bhikkhave pañcannaṃ sekhabalānaṃ etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ paññābalaṃ.

Seyyathāpi bhikkhave kuṭāgārassa etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ kuṭaṃ, evameva kho bhikkhave imesaṃ pañcannaṃ sekhabalānaṃ etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ paññābalaṃ.

Tasmātiha bhikkhave evaṃ sikkhitabibaṃ:saddhābalena samannāgatā bhavissāma sekhabalena, hiribalena samannāgatā bhavissāma sekhabalena, ottappabalena samannāgatā bhavissāma sekhabalena, viriyabalena samannāgatā bhavissāma sekhabalena, paññābalena samannāgatā bhavissāma sekhabalenāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

* Ananussuta-uddāna * kūṭa-uddāna

[BJT Page 018] [\x 18/]
5. 1. 2. 3
(Balasaṅkhittasuttaṃ)

13. Pañcimāni bhikkhave balāni. Katamāni pañca:
Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ. Imāni kho bhikkhave pañcabalānīti.
5. 1. 2. 4
(Balavitthatasuttaṃ)

14. Pañcimāni bhikkhave balāni. Katamāni pañca: saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

Katamañca bhikkhave saddhābalaṃ: idha bhikkhave ariyasāvako saddho hoti. Saddahati tathāgatassa bodhiṃ: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. [PTS Page 011] [\q 11/] idaṃ vuccati bhikkhave saddhābalaṃ.

Katamañca bhikkhave viriyabalaṃ: idha bhikkhave ariyasāvako āraddha viriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati bhikkhave viriyabalaṃ.

Katamañca bhikkhave satibalaṃ: idha bhikkhave ariyasāvato satimā hoti: paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ vuccati bhikkhave satibalaṃ.

Katamañca bhikkhave samādhibalaṃ: idha bhikkhave ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave samādhibalaṃ.

Katamañca bhikkhave paññābalaṃ: idha bhikkhave ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave paññābalaṃ. Imāni kho bhikkhave pañca balānīti.

5. 1. 2. 5

(Baladaṭṭhabbasuttaṃ)

15. Pañcimāni bhikkhave balāni. Katamāni pañca: saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.
Kattha ca bhikkhave saddhābalaṃ daṭṭhabbaṃ: catusu sotāpattiyaṅgesu ettha saddhābalaṃ daṭṭhabbaṃ.
Kattha ca bhikkhave viriyabalaṃ daṭṭhabbaṃ: catusu sammappadhānesu. Ettha viriyabalaṃ daṭṭhabbaṃ.
[BJT Page 020] [\x 20/]

Kattha ca bhikkhave satibalaṃ daṭṭhabbaṃ: catusu satipaṭṭhānesu. Ettha satibalaṃ daṭṭhabbaṃ.
Kattha ca bhikkhave samādhibalaṃ daṭṭhabbaṃ: catusu jhānesu. Ettha samādhibalaṃ daṭṭhabbaṃ.
Kattha ca bhikkhave paññābalaṃ daṭṭhabba: catusu ariyasaccesu. Ettha paññābalaṃ daṭṭhabbaṃ.
Imāni kho bhikkhave pañcabalānīti.

5. 1. 2. 6

(Bala agga suttaṃ)

16. Pañcimāni bhikkhave balāni. Katamāni pañca:
Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ. Paññābalaṃ imāni kho bhikkhave pañcabalāni.

Imesaṃ kho bhikkhave pañcannaṃ balānaṃ etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ paññābalaṃ.
Seyyathāpi bhikkhave kūṭāgārassa etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ kūṭaṃ.

Evameva kho bhikkhave imesaṃ pañcannaṃ balānaṃ etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ paññābalanti.

5. 1. 2. 7
(Attahitasuttaṃ)

17. Pañcahi bhikkhave dhammehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi?
Idha bhikkhave bhikkhu attanā sīlasampanno hoti, no paraṃ sīla sampadāya samādapeti. Attanā samādhisamipanno hoti, no paraṃ samādhisampadāya samādapeti. Attanā paññāsampanno hoti, no paraṃ paññā sampadāya samādapeti. Attanā vimuttisampanno hoti, no paraṃ vimuttisampadāya samādapeti. Attanā vimuttiñāṇadassanasampanto hoti, no paraṃ vimuttitiñāṇadassanasampadāya samādapeti.

[PTS Page 013] [\q 13/] imehi kho bhikkhave pañcahi dhammehi samannāgako bhikkhu attahitāya paṭipanno hoti, no parahitāyāti.

Putakuṭa-uddāna

[BJT Page 022. [\x 22/] ]

5. 1. 2. 8
(Parahitasuttaṃ)

18. Pañcahi bhikkhave dhammehi samannāgato bhikkhu parahitāya paṭipanto hoti, no attahitāya. Katamehi pañcahi:

Idha bhikkhave bhikkhu attanā na sīlasampanno hoti, paraṃ sīla sampadāya samādapeti. Attanā na samādhisampanno hoti, paraṃ samādhisampadāya samādapeti. Attanā na paññāsampanno hoti, paraṃ paññāsampadāya samādapeti. Attanā na vimuttisampanno hoti, paraṃ vimuttisampadāya samādapeti. Attanā na vimuttiñāṇadassanasampannano hoti, paraṃ vimuttiñāṇa dassana sampadāya samādapeti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti, no attahitāyāti.
5. 1. 2. 9
(Neva attahitano parahitasuttaṃ)

19. Pañcahi bhikkhave dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi:

Idha bhikkhave bhikkhu attanā na sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti. Attanā na samādhisampanno hoti, no paraṃ samādhisampadāya samādapeti. Attanā na paññā sampanno hoti, no paraṃ paññā sampadāya samādapeti. Attanā na vimutti sampanno hoti, no paraṃ vimuttisampadāya samādapeti. Attanā na vimuttiñāṇadassana sampanno hoti, no paraṃ vimuttiñāṇadassanasampadāya samādapeti.

[PTS Page 014] [\q 14/] imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti, no parahitāyāti.

[BJT Page 024. [\x 24/] ]
5. 1. 2. 10
(Attahitaparahitasuttaṃ)

20. Pañcahi bhikkhave dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti
Parahitāya ca. Katamehi pañcahi:

Idha bhikkhave bhikkhu attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti. Attanā ca samādhisampanno hoti, parañca samādhisampadāya samādapeti. Attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti. Attanā ca vimuttisampanno hoti, parañca vimuttisampadāya samādapeti. Attanā ca vimuttiñaṇadassanasampanno hoti, parañca vimuttiñāṇadassanasampadāya samādapeti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya cāti.

Balavaggo dutiyo.
Tassuddānaṃ:
Ananussutakūṭañca saṅkhittaṃ vitthatena ca,
Daṭṭhabbañca puna kūṭaṃ cattāropi hitena cāti.

[BJT Page 026] [\x 26/]

3. Pañcaṅgikavaggo
5. 1. 3. 1
(Paṭhama agārava suttaṃ)
(Sāvatthinidānaṃ)

21. So vata bhikkhave bhikkhu agāravo appatisso asabhāgavuttiko sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripuressati'ti netaṃ ṭhānaṃ vijjati. [PTS Page 015] [\q 15/] ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ 1 dhammaṃ paripūressatī'ti netaṃ ṭhānaṃ vijjati. Sekhaṃ dhammaṃ aparipūretvā sīlāni paripūressatī'ti netaṃ ṭhānaṃ vijjati. Sīlāni aparipūretvā sammādiṭṭhiṃ paripūressati'ti netaṃ ṭhānaṃ vijjati. Sammādiṭṭhiṃ aparipūretvā sammāsamādhiṃ paripuressatī' ti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave bhikkhu sagāravo sappatisso sabhāgavuttiko sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī'ti ṭhānametaṃ vijjati, ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī, ti ṭhānametaṃ vijjati. Sekhaṃ dhammaṃ paripūretvā sīlāni paripūressatī'ti ṭhānametaṃ vijjati. Sīlāni paripūretvā sammādiṭaṭhiṃ paripūressatī'ki ṭhānametaṃ vijjati. Sammādiṭṭhiṃ paripūretvā sammāsamādhiṃ paripūressatī'ti ṭhānametaṃ vijjati.

5. 1. 3. 2
(Dutiya agārava suttaṃ)

22. So vata bhikkhave bhikkhu agāravo appatisso asabhāgavuttiko sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī'ti netaṃ ṭhānaṃ vijjati. Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammaṃ paripūressatī'ti netaṃ ṭhānaṃ vijjati. Sekhaṃ dhammaṃ aparipūretvā sīlakkhandhaṃ paripūressatī'ti netaṃ ṭhānaṃ vijjati. Sīlakkhandhaṃ aparipūretvā samādhikkhandhaṃ paripūressatī, ti netaṃ ṭhānaṃ vijjati. Samādhikkhandhaṃ
Aparipūretvā paññākkhandhaṃ paripūressatī'ti netaṃ ṭhānaṃ vijjati.

So vana bhikkhave bhikkhu sagāravo sappatisso sabhāgavuttiko
Sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī'ti ṭhānametaṃ vijjati. Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī'ti ṭhānametaṃ vijjati. Sekhaṃ dhammaṃ paripūretvā sīlakkhandhaṃ paripūressatī'ti ṭhānametaṃ vijjati. Sīlakkhandhaṃ paripūretvā samādhikkhandhaṃ paripūressati'ti ṭhānametaṃ [PTS Page 016] [\q 16/] vijjati. Samādhikkhandhaṃ paripūretvā paññākkhandhaṃ paripūressatī'ti ṭhānametaṃ vijjatī'ti.

1. Sekkhaṃ syā

[BJT Page 028] [\x 28/]
5. 1. 3. 3
(Upakkilesasuttaṃ)

23. Pañcime bhikkhave jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ, pabhaṅgu ca, 1 na ca sammā upeti kammāya.
Katame pañca? Ayo lohaṃ tipu sīsaṃ sajjhu. 2
Ime kho bhikkhave pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti, na ca kammaniyaṃ na ca pabhassaraṃ, pabhaṅgu ca, na ca sammā upeti kammāya.

Yato ca kho bhikkhave jātarūpaṃ imehi pañcahi upakkilesehi vippamuttaṃ 3 hoti, taṃ hoti jātarūpaṃ mudu ca kammaniyañca pabhassaraṃ ca, na ca pabhaṅgu, sammā upeti kammāya yassā yassā4 ca pilandhanavikatiyā ākaṅkhati:yadi muddikāya yadi kuṇḍalāya yadi gīveyyakāya5 yadi suvaṇṇamālakāya. Tañcassa atthaṃ anuhoti. Suvaṇaṇamālakaya. Tañcassa atthaṃ anubhoti.

Evameva kho bhikkhave pañcime cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ naceva mudu hoti, na ca kammaniyaṃ. Na ca pabhassaraṃ, pabhaṅgu ca, na ca sammāsamādhīyati āsavānaṃ khayāya.

Katame pañca? Kāmacchando vyāpādo thīnamiddhaṃ 6 uddhaccakukkuccaṃ vicikicchā.

Ime kho bhikkhave pañca cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ. Pabhaṅgu ca, na ca sammāsamādhīyati āsavānaṃ khayāya.

Yato ca kho bhikkhave cittaṃ imehi pañcahi upakkilesehi vippamuttaṃ hoti, taṃ hoti cittaṃ mudu ca [PTS Page 017] [\q 17/] kammaniyañca pahassarañca, na ca pahaṅgu, sammāsamādhīyati āsavānaṃ khayāya. Yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: "anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, ekopi hutvā bahudhā assaṃ bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteyyanti" tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: "dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dūre ye santike cā" ti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

1. Pabhaṅgusīmu 2. Sajjhuṃ machasaṃ, sajjhāsyā.
3. Vimuttaṃmachasaṃ 4. Yassakassaci pilandhanavikatiyāsyā
5. Gīveyyakenakatthaci 6. Thīnamiddhaṃmachasaṃ

[BJT Page 030] [\x 30/]

So sace ākaṅkhati "parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, [PTS Page 018] [\q 18/] vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ, pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cintanti pajāneyya"nti. Tatra tatreva sakkhibhahabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "anekavihitaṃ pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sa uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya"nti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

[PTS Page 019] [\q 19/] so sace ākaṅkhati "dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇeṇa sugate duggate yathākammupage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā, vacī duccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭiṭhikā
Micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vata pana bhonto sattā kāyasucaritena samannāgatā vacī sucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇeṇa dubbaṇeṇa sugate duggate yathākammupage satte pajāneyya" nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "āsavānaṃ khayā (anāsavaṃ cetovimuttiṃ paññāvimuttiṃ) diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya' nti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.

5. 1. 3. 4
(Dussīlasuttaṃ)

24. Dussīlassa bhikkhave sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimahi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāga vipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno, tassa papaṭikā'pi na pāripūriṃ gacchati. Taco'pi [PTS Page 020] [\q 20/] na pāripūriṃ gacchati. Pheggu' pi na pāripuriṃ gacchati. Sāropi na pāripuriṃ gacchati.

Evameva kho bhikkhave dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi samimāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūta ñāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūta ñāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibibidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Sīlavato bhikkhave sīlasampannassa upanissayasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanissaya sampannaṃ1 hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanissayasampanno hoti nibbidā virāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanissayasampannaṃ2 hoti vimuttiñāṇadassanaṃ.

Seyyathā'pi bhikkhave rukkho sakhāpalāsasampanno, tassa papaṭikā'pi3 pāripūriṃ gacchati. Tacopi pāripūriṃ gacchati. Pheggupi pāripūriṃ gacchati. Sāro'pi pāripūriṃ gacchati. 4

Evameva kho bhikkhave sīlavato sīlasampannassa upanissayasampanno hoti sammāsamādhi sammāsamādhimhi sati sammāsamādhisampannassa upanisasyasampannaṃ1 hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanissayasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanissayasampannaṃ hoti vimuttiñāṇadassananti.

1. Upanissayasampannosī 2. Upanisasampannaṃmachasaṃ 3. Papapaṭikāsyā
4. Tacopi pheggupi sāropi pāripūriṃ gacchatisī.
Ye
[BJT Page 032] [\x 32/]
5. 1. 3. 5
(Anuggahītasuttaṃ)

25. Pañcahi bhikkhave aṅgehi anuggahitā sammādiṭṭhi ceto vimuttiphalā ca hoti, cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā ca. Katamehi pañcahi:

[PTS Page 021] [\q 21/] idha bhikkhave sammādiṭṭhi sīlānuggahitā ca hoti. Sutānuggahitā ca 1 hoti. Sākacchānuggahitā ca hoti. Samathānuggahitā ca hoti. Vipassanānuggahitā ca hoti.

Imehi kho bhikkhave pañcahi aṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca hoti. Cetovimuttiphalānisaṃsā ca, , paññāvimuttiphalā ca hoti, paññāvimuttiphalānisaṃsā cāti.

5. 1. 3. 6
(Vimuttāyatana suttaṃ)

26. Pañcimāni bhikkhave vimuttāyatanāni, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā 2 āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā3 anuttaraṃ yogakkhemaṃ anupāpuṇāti. Katamāni pañca?
(1) Idha bhikkhave bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo 4 sabrahmacārī. Yathā yathā bhikkhave tassa bhikkhuno satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti, dhamimapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ 5 jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. Idaṃ bhikkhave paṭhamaṃ vimuttāyatanaṃ, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

(2) Puna ca paraṃ bhikkhave bhikkhuno na heva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī. Api ca kho yathāsutaṃ yathā pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, yathā yathā bhikkhave bhikkhu [PTS Page 022] [\q 22/] yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti. Dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

1Suttānuggahitācasyā 2. Aparikkhīṇā syā 3. Ananupattaṃ vāsīmu
4. Garuṭṭhātiko sīmu 5. Pāmujjaṃ sīmu, syā

[BJT Page 034] [\x 34/]
Idaṃ bhikkhave dutiyaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.
(3) Puna ca paraṃ bhikkhave bhikkhuno na heva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī. Nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti yathā yathā bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti, dhammapaṭisaṃvidī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. 1 Sukhino cittaṃ samādhiyati. Idaṃ bhikkhave tatiyaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

(4) Puna ca paraṃ bhikkhave bhikkhuno naheva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacāri. Nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi [PTS Page 023] [\q 23/] anuvicāreti manasānupekkhati. Yathā yathā bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedi ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. Idaṃ bhikkhave catutthaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhiṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

(5) Puna ca paraṃ bhikkhave bhikkhuno naheva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī. Nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Api ca khvassa aññataraṃ samādhinimittaṃ suggahītaṃ hoti, sumanasikataṃ sūpadhāritaṃ
Suppaṭividdhaṃ paññāya.

1. Suggahītaṃ sugāhī vediyatisīmu.

[BJT Page 036] [\x 36/]
Yathā yathā bhikkhave bhikkhuno aññataraṃ samādhinimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. Idaṃ bhikkhave pañcamaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa ātāpino pahitattassa [PTS Page 024] [\q 24/] viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

Imāni kho bhikkhave pañca vimuttāyatanāni. Yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī'ti.

5. 1. 3. 7
(Samādhisuttaṃ)

27. Samādhiṃ bhikkhave bhāvetha appamāṇaṃ nipakā patissatā. Samādhiṃ bhikkhave bhāvayataṃ appamāṇaṃ nipakānaṃ patissatānaṃ pañca ñāṇāni paccattaṃ yeva uppajjanti. Katamāni pañca: ayaṃ samādhi paccuppannasukho ceva āyatiṃ ca sukhavipākoti paccattaṃ yeva ñāṇaṃ uppajjati. Ayaṃ samādhi ariyo nirāmisoti paccattaṃ yeva ñāṇaṃ uppajjati. Ayaṃ samādhi akāpurisasevito'ti paccattaṃ yeva ñāṇaṃ uppajjati. Ayaṃ samādhi santo paṇīto paṭippassaddhaladdho1 ekodibhāvādhigato na ca sasaṃkhāraniggayhavārita vato'ti2 paccattaṃ yeva ñāṇaṃ uppajjati. So kho panāhaṃ imaṃ samādhiṃ sato va samāpajjāmi sato va uṭṭhahāmī'ti 3 paccattaṃ yeva ñāṇaṃ uppajjati.

Samādhiṃ bhikkhave bhāvetha appamāṇaṃ nipakā patissatā. Samādhiṃ bhikkhave bhāvayataṃ appamāṇaṃ nipakānaṃ patissatānaṃ imāni pañca ñāṇāni paccattaṃ yeva uppajjantī'ti,

5. 1. 3. 8
(Pañcaṅgikasamādhisuttaṃ)

28. [PTS Page 025] [\q 25/] ariyassa bhikkhave pañcaṅgikassa sammā samādhissa bhāvanaṃ desissāmi4 taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmi'ti. Evaṃ bhanteti'ti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca.

1. Paṭippassaddhiladdho, syā
2. Na ca sasaṃkhāraniggayha vātapattoti syā na sasaṃkhāra niggasha
Cāriyādhihatotimachasaṃ (?) Na ca sasaṃkhāraniggayha cāritapapatitotisīmu
3. Sato kho panāhaṃ imaṃ samāpajjāmī, sato uṭṭhahāmitimachasaṃ satoca samāpajjāmī sato uṭṭhāhāmītisyā 4. Desessāmisyāmachasaṃ

[BJT Page 038] [\x 38/]

Katamā ca bhikkhave ariyassa pañcaṅgikassa sammāsamādhissa bhāvanā?

(1) Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Seyyathāpi bhikkhave dakkho nahāpako1 vā nahāpakantevāsī2 vā kaṃsathāle nahāniyacuṇṇāni3 ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ4 nahāniyapiṇḍi snehānugatā5 snehaparetā6 santarabāhirā phuṭā snehena na ca paggharati. 7 Evameva kho bhikkhave bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti ariyassa bhikkhave pañcaṅgikassa sammā samādhissa ayaṃ paṭhamā bhāvanā.

(2) Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Seyyathāpi bhikkhave udakarahado ubbhidodako8, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya [PTS Page 026] [\q 26/] disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, devo ca kālena kālaṃ sammā dhāraṃ nānuppaveccheyya, atha kho tambhā ca udakarahadā sītā vāridhārā ubbhijjītvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripureyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. Evameva kho bhikkhave bhikkhu imeva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripureti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ dutiyā bhāvanā.
(3) Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena apphuṭaṃ hoti.

1. Nhāpako cāmachasaṃ 2. Tahāpakantevāsī vāmachasaṃ
3. Nhāniya cuṇṇānimachasaṃ, syā. 4. Yaṃsāsīmu 5. Sinehānugatāsyā
6. Sīnehaparetāsyā 7. Paggharinī machasaṃ ubbhitodakosyā:gambhīro machasaṃ

[BJT Page 040] [\x 40/]
Seyyathāpi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto nimuggaposīni, 1 tāni yāvaggā 2 yāva mūlā3 sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato 4 kāyassa nippītikena sukhena apphuṭaṃ hoti. Ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ tatiyā bhāvanā.

(4) Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pāhāṇā [PTS Page 027] [\q 27/] dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā
Pariyodātena apphuṭaṃ hoti. Seyyathāpi bhikkhave puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Evameva kho bhikkhave bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā
Pariyodātena apphuṭaṃ hoti. Ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ catutthā bhāvanā.

(5) Puna ca paraṃ bhikkhave bhikkhuno paccavekkhaṇānimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ, suppaṭividdhaṃ paññāya. Seyyathāpi bhikkhave añño vā aññaṃ5 paccavekkheyya, ṭhito vā nisinnaṃ paccavekkheyya, nisinno vā nipannaṃ paccavekkheyya evameva kho bhikkhave bhikkhuno paccavekkhaṇānimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ, suppaṭividdhaṃ paññāyā'ti. Ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ pañcamī bhāvanā

Evaṃ bhāvite kho bhikkhave bhikkhu ariye pañcaṅgike sammā samādhimhi evaṃ bahulīkate yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave udakamaṇiko ādhāre ṭhapito pūro udakassa samatittiko kākapeyyo, tamenaṃ balavā puriso yato yato āvajjeyya, āgaccheyya udakanti? 'Evaṃ [PTS Page 028] [\q 28/] bhante'.

1. Nimuggaposini sīmu. 2. Tāni yāvacaggāsyā machasaṃ
3. Yā va ca mūlāsyā machasaṃ. Tāti yāva ca nimamūlāsīmu. 4. Sabbāvataṃsīmu.
5. Aññe vā aññaṃ vā sīmu.

[BJT Page 042] [\x 42/]

Evameva kho bhikkhave bhikkhu evaṃ bhāvite ariye pañcaṅgike sammā samādhimhi evaṃ bahulīkate yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeni abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāni sati sati āyatane.

Seyyathāpi bhikkhave same bhumibhāge pokkharaṇī caturassā1 ālibaddhā pūrā udakassa samatittikā kākapeyyā, tamenaṃ balavā puriso yato yato āliṃ muñceyya, āgaccheyya udakanti?. 'Evaṃ bhante'. Evameva kho bhikkhave bhikkhu evaṃ bhāvite ariye pañcaṅgike sammāsamādhimahi evaṃ bahulīkate yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave subhūmiyaṃ cātummahāpathe2 ājaññaratho yutto assa ṭhito odhastapatodo, tamenaṃ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi. Evameva kho bhikkhave bhikkhu evaṃ bhāvite ariye pañcaṅgike sammā samādhimhi evaṃ bahulīkate yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: "anekavihitaṃ iddhividhaṃ [PTS Page 029] [\q 29/] paccanubhaveyyaṃ: ekopi hutvā bahudhā assaṃ bahudhāpi hutvā eko assaṃ, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ kareyyaṃ seyyathāpi udake, udakepi abhijjamāne gaccheyyaṃ seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kameyyaṃ seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmaseyyaṃ parimajjeyyaṃ, yāva brahmalokāpi kāyena vasaṃ vatteyya'nti, tatra tatreva sakkhibhabbataṃ
Pāpuṇāti sati sati āyatane.

So sace ākaṅkhati:"dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānusake ca ye dūre santike cā'ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati. "Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanati pajāneyyaṃ vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati:"anekavihitaṃ pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya" nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. ' Ime vā bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā ' ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇeṇa dubbaṇṇe sugate duggate yathā kammūpage satte pajāneyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: "āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya 2'nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.

1. Caturaṃsā machasaṃ 2. Catumahāpathe machasaṃ

[BJT Page 044] [\x 44/]
5. 1. 3. 9
(Caṅkamānisaṃsasuttaṃ)

29. Pañcime bhikkhave caṅkame ānisaṃsā. Katame pañca?
[PTS Page 030] [\q 30/] addhānakkhamo hoti. Padhānakkhamo hoti. Appābādho hoti. Asitapītakhāyitasāyitaṃ1 sammā parināmaṃ gacchati. Caṅkamādhigato samādhi ciraṭṭhitiko hoti.
Ime kho bhikkhave pañca caṅkame ānisaṃsāti.

5. 1. 3. 10
(Nāgitasuttaṃ)

30. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgala vanasaṇḍe.

Assosuṃ kho icchānaṅgalakā2 brāhmaṇagahapatikā"samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

"Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā dvemanussānaṃ buddho bhagavāti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti".

'So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī'ti.

Atha kho icchānaṅgalakā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍo tenupasaṅkamiṃsu. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā.

1. Asitaṃ pītaṃ khāyitaṃ sāyitaṃ machasaṃ, syā' 2. Icchānaṅgalikā sīmu
3. Syāmapotthake na dissate.

[BJT Page 046] [\x 46/]

[PTS Page 031] [\q 31/] tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ āmantesi: ke panete1 nāgita uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti?2 "Ete bhante icchānaṅgalakā brāhmaṇagahapatikā pahutaṃ khādanīyaṃ bhojanīyaṃ ādāya babhidvārakoṭṭhake ṭhitā bhagavantaṃ yeva uddissa bhikkhusaṅghañcā"ti.

Māhaṃ nāgita yasena samāgamo, 3 mā ca mayā yaso. Yo kho nāgita nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ4 middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti.

"Adhivāste'dāni bhante bhagavā, adhivāsetu sugato. Adhivāsana kālo'dāni bhante bhagavato. Yena yeneva'dāni bhante bhagavā gamissati, tanninnāva bhavissanti brāhmaṇa gahapatikā negamā ceva jānapadā ca.

Seyyathāpi bhante thullaphusitake deve vassante yathāninnaṃ udakāni pavattanti, evameva kho bhante yena yeneva'dāni bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca taṃ kissa hetu? Tathāhi bhante bhagavato sīlapaññāṇa"nati.

Māhaṃ nāgita yasena samāgamo3, mā ca mayā yaso. Yo kho nāgita nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī, so taṃ4 mīlhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyya. [PTS Page 032] [\q 32/] asitapītakhāyitasāyitassa kho nāgita uccārapassāvo. Eso tassa nissando.

1. Ke pana te syā, ke pana kho machasaṃ.
2. Vilopennīti syā, sīmu.
3. Samāgamaṃ, sīmu. Machasaṃ.
4. Yo taṃ mīḷhasukhaṃ machasaṃ, syā.

[BJT Page 048] [\x 48/]

Piyānaṃ kho nāgita viparināmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Eso tassa nissando.
Asubhanimittānuyogaṃ anuyuttassa kho nāgita subhanimitte1 pāṭikkūlyatā2 saṇṭhāti. Eso tassa nissando.
Chassu3 kho nāgita phassāyatanesu aniccānupassīno viharato phasse pāṭikkūlyatā saṇṭhāti. Eso tassa nissando.
Pañcasu kho nāgita upādānakkhandhesu udayabbayānupassino viharato upādāne pāṭikkūlyatā saṇṭhāti. Eso tassa nissandoti.

Pañcaṅgikavaggo tatiyo.
Tassuddānaṃ:
Dvegāravupakkileso dussīlānuggahena ca
Vimuttisamādhipañcaṅgikā caṅkamo nāgitena cāti

1. Subhanimittena sīmu.
2. Pāṭikulyatā machasaṃ paṭikkulyatā sīmu.
3. Chasu machasaṃ

[BJT Page 050] [\x 50/]
4. Sumanāvaggo
5. 1. 4. 1.
(Sumanāsuttaṃ)

31. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. * Atha kho sumanā rājakumārī pañcahi rathasatehi pañcahi1 rājakumārisatehi parivutā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho sumanā rājakumārī bhagavantaṃ etadavoca:
Idhassu bhante bhagavato dve sāvakā samasaddhā samasīlā samapaññā, eko dāyako eko adāyako, te kāyassa [PTS Page 033] [\q 33/] bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyyuṃ, devabhūtānampana nesaṃ bhante siyā viseso siyā nānākaraṇanti? Siyā sumane'ti bhagavā avoca.

Yo so sumane dāyako, so amuṃ adāyakaṃ devabhūto samāno pañcahi ṭhānehi adhigaṇhāti. Dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena. 2 Yo so sumane dāyako, so amuṃ adāyakaṃ devabhuto samāno imehi pañcahi ṭhānehi adhigaṇhāti 3

Sace pana te bhante tato cutā itthattaṃ āgacchanti, manussabhūtānaṃ pana tesaṃ bhante siyā viseso, siyā nānākaraṇanti? Siyā sumaneti bhagavā avoca.

Yo so sumane dāyako. So amuṃ adāyakaṃ manussabhuto samāno pañcahi ṭhānehi adhigaṇhāti: mānusakena4 āyunā, mānusakena vaṇṇena, mānusakena sukhena mānusakena yasena, mānusakena ādhipateyyena. Yo so sumane dāyako, so amuṃ adāyakaṃ manussabhuto samāno imehi pañcahi ṭhānehi adhigaṇhāti.

Sace pana te bhante ubho agārasmā anagāriyaṃ pabbajanti, pabbajitānaṃ pana nesaṃ5 bhante siyā viseso siyā nānākaraṇanti? Siyā sumaneti bhagavā avoca.

Yo so sumane dāyako, so amuṃ adāyakaṃ pabbajito samāno pañcahi ṭhānehi adhigaṇhāti: yācito'va bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito. Yācito'va bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito. Yācito'va bahulaṃ gilāna paccaya bhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito:

* Syāma potthake ayaṃ pāṭho natthi, ekaṃ samayaṃ samayaṃ bhagavā sāvatthiyaṃ viharatijetavane anāthapiṇḍikassa ārāme machasaṃ
1. Pañcahi ca syā 2. Adhipateyyena syā 3. Adhigaṇhātīti syā.
4. Mānussakena sīmu 5. Tesaṃ sīmu.

[BJT Page 052] [\x 52/]

Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyāssa1 manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena, manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena, manāpeneva2 bahulaṃ manokammena samudācaranti, appaṃ
Amanāpena. Manāpaṃ yeva3 upahāraṃ upaharanti, appaṃ [PTS Page 034] [\q 34/] amanāpaṃ yo so sumane dāyako, so amuṃ adāyakaṃ pabbajito samāno imehi pañcahi ṭhānehi adhigaṇhāti. 4

Sace pana te bhante ubho arahattaṃ pāpuṇanti, arahattappattānaṃ pana nesaṃ bhante siyā viseso siyā nānākaraṇanti?.

Ettha kho panesāhaṃ sumane na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti. 5

Acchariyaṃ bhante, abbhutaṃ bhante. Yāvañcidaṃ bhante alameva dānāni dātuṃ, alaṃ puññāni kātuṃ, yatra hi nāma devabhūtassapi upakārāni puññāni, manussabhūtassapi upakārāni puññāni, pabbajitassapi upakārāni puññānīti.
Idamavova bhagavā idaṃ vatvā6 sugato athāparaṃ etadavoca satthā:
1. Yathāpi cando vimalo gacchaṃ ākāsadhātuyā
Sabbe tārā gaṇe loke ābhāya atirocati,

2. Tatheva sīlasampanno saddho purisapuggalo
Sabbe maccharino loke cāgena atirocati.

3. Yathāpi megho thanayaṃ vijjumālī satakkaku
Thalaṃ ninnaṃ ca pūreti abhivassaṃ vasundharaṃ,

4. Evaṃ dassana sampanno sammā sambuddhasāvako
Macchariṃ adhigaṇhāti pañcaṭhānehi paṇḍito:

5. Āyunā yasasā veca vaṇṇena ca sukhena ca
Sace bhoga paribbūḷho7 pecca sagge pamodatīti8

1. Tassa syā, machasaṃ 2. Manāpena syā, 3. Manāpaññe ca syā,
4. Adhigaṇhātīti machasaṃ, syā 5. Vimuttanti syā
6. Vatvāna machasaṃ, syā 7. Paribyuḷho machasaṃ 8. Sagge ca modati sīmu.

[BJT Page 054] [\x 54/]
5. 1. 4. 2
(Cundīsuttaṃ)

32. [PTS Page 035] [\q 35/] ekaṃ samayaṃ bhagavā rājagahe viharati kalandakanivāpe. Atha kho cundī rājakumārī pañcahi rathasatehi pañcahi ca kumāri satehi parivutā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho cundī rājakumārī bhagavantaṃ etadavoca:

Amhākaṃ bhante bhātā cundo nāma rājakumāro. So evamāha:"yadeva so hoti itthī vā puriso vā buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, so kāyassa bhedā parammaraṇā sugatiṃ yeca1 upapajjati, no duggatinni. "

Sāhaṃ bhante bhagavantaṃ pucchāmi: kathaṃ rūpe nu kho2 bhante satthari pasanno kāyassa bhedā parammaraṇā sugatiṃ yeva upapajjati, no duggatinti? Sāhaṃ bhante bhagavantaṃ pucchāmi: kathaṃ rūpe nu kho2 bhante dhamme pasanno kāyassabhedā parammaraṇā sugatiṃ yeva upapajjati, no duggatinti?
Kathaṃ rūpe nu kho bhante saṅghe pasanno kāyassa bhedā parammaraṇā sugatiṃ yeva upapajjati, no duggatinti? Kathaṃ rūpesu sīlesu paripūrakāri kāyassa bhedā parammaraṇā sugatiṃ yeva1 saggaṃ lokaṃ uppajjati, no duggatinti?

Yāvatā cundi sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammā sambuddho. Ye kho cundi buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

Yāvatā cundi dhammā saṃkhatā vā asaṃkhatā vā virāgo tesaṃ aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo3 ālayasamugghāto vaṭṭūpacchedo taṇhakkhayo virāgo nirodho nibbānaṃ. Ye kho [PTS Page 036] [\q 36/] cundi virāge dhamme pasannā. Agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti.

Yāvatā cundi saṅghā vā gaṇā vā tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā. Esa bhagavato sāvakasaṃgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye kho cundi saṃghe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

1. Sugatiññeva syā 2. Kathaṃ rūpe kho machasaṃ 3. Pipāsāvinayo sīmu.

[BJT Page 056] [\x 56/]
Yāvatā cundī sīlāni, ariyakantāni1 tesaṃ aggamakkhāyati yadidaṃ akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhi saṃvattanikāni. Ye kho cundi ariyakantesu sīlesu paripūrakārino, agge te paripūrakārino. Agge kho pana paripūrakārīnaṃ aggo vipāko hotīti.

6. Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ
Agge buddhe pasannānaṃ dakkhiṇeyye anuttare,

7. Agge dhamme pasannānaṃ virāgūpasame sukhe
Agge saṃghe pasannānaṃ puññakkhette anuttare,

8. Aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati
Aggaṃ āyūca2 vaṇṇo ca yaso kitti sukhaṃ balaṃ

9. Aggassa dātā medhāvī aggadhammasamāhito
Devabhūto manusso vā aggappatto pamodatīti.

5. 1. 4. 3.
(Uggahasuttaṃ)

33. Ekaṃ samayaṃ bhagavā bhaddiye3 viharati jātiyā vane. Atha kho uggaho meṇḍaka nattā yena bhagavā tenupaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggaho meṇḍakanattā bhagavantaṃ etadavoca:
Adhivāsetu me bhante bhagavā svātanāya attacatuttho [PTS Page 037] [\q 37/] bhattanti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho uggaho meṇḍakanattā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena uggahassa meṇḍakanattuno nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggaho meṇḍakanattā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

Atha kho uggaho meṇḍakanattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggaho meṇḍakanattā bhagavantaṃ etadavoca:

1. Ariyakattāni sīlānimachasaṃ 2. Āyuñcasīmu.
3. Bhaddikeaṭṭhakathā.

[BJT Page 058] [\x 58/]

Imā me bhante kumāriyo patikulāni gamissanti. Ovadatu tāsaṃ bhante bhagavā, anusāsatu tāsaṃ bhante bhagavā, yaṃ tāsaṃ assa dīgharattaṃ hitāya sukhāyāti.

Atha kho bhagavā tā kumāriyo etadavoca: tasmātiha kumāriyo evaṃ sikkhitabbaṃ: yassa vo' mātā pitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa bhavissāma pubbuṭṭhāyiniyo pacchānipātiniyo kiṃkārapaṭissā viniyo manāpacāriniyo piyavādiniyoti. Evaṃ hi vo kumāriyo sikkhitabbaṃ.

Tasmātiha kumāriyo evaṃ sikkhitabbaṃ ye te bhattu garuno bhavissanti mātāti vā pitāti vā samaṇabrāhmaṇāti vā, te sakkarissāma garukarissāma, 2 mānissāma, pūjessāma, abbhāgateva āsanodakena patipūjessāmāti3 evaṃ hi vo kumāriyo sikkhitabbaṃ.

Tasmātiha kumāriyo evaṃ sikkhitabbaṃ ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā bhavissāma analasā tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātunti evaṃ hi vo kumāriyo sikkhitabbaṃ.

Tasmātīha kumāriyo evaṃ sikkhitabbaṃ: yo so bhattu abbhantaro antojano, dāsātivā pessāti [PTS Page 038] [\q 38/] vā kammakarāti vā, kammakarāti vā, tesaṃ katañca katato jānissāma, akatañca akatato jānissāma, gilānakānañca balābalaṃ jānissāma, khādanīyaṃ bhojanīyaṃ cassa paccayena vibhajissāmāti. 4 Evaṃ hi vo kumāriyo sikkhitabbaṃ.
Tasmātiha kumāriyo evaṃ sikkhitabbaṃ: yaṃ bhattā āharissati dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, taṃ ārakkhena5 guttiyā sampādessāma. Tassa bhavissāma adhuttī athenī asoṇḍī avināsikāyoti. Evaṃ hi vo kumāriyo sikkhitabbaṃ.
Imehi kho kumāriyo pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. Yo naṃ bharati sabbadā niccaṃ ātāpi ussuko
Sabbakāmaharaṃ6 posaṃ bhattāraṃ nāti maññeti.

11. Na cāpi sotthi bhattāraṃ icchācārena rosaye7
Bhattu ca garuno sabbe paṭipujeti paṇḍitā.

12. Uṭṭhāhikā8 analasā saṃgahītaparijjanā
Bhattu manāpā9 carati sambhataṃ anurakkhati.

13. Yā evaṃ vattatī nāri bhattucchandavasānugā
Manāpā nāma te devā yattha sā upapajjatī ti.

1. Yassa kho sīmu 2. Garuṃ karissāma machasaṃ
3. Paṭipūjessāmāti syā, machasaṃ 4. Paccayaṃsena vibhajissāmāti syā, sī
5. Ārakkhāya sīmu 6. Sabbakāmakaraṃ, sīmu.
7. Issācārena rosaye syā, machasaṃ issāvādena [pts]
8. Uṭṭhāyikā syā, 9. Bhattumanāpaṃ machasaṃ

[BJT Page 060] [\x 60/]
5. 1. 4. 4
(Sīhasenāpatisuttaṃ)

34. Ekaṃ samayaṃ bhagavā vesālisaṃ viharati mahāvane kūṭāgāra sālāyaṃ. Atha kho sīho senāpati yena [PTS Page 039] [\q 39/] bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca:

Sakkā nu kho bhante sandiṭṭhikaṃ dānaphalaṃ paññāpetunti?

Sakkā sīhāti bhagavā avoca. Dāyako sīha dānapati bahuno janassa piyo hoti manāpo. Yampi sīha dāyako dānapati bahuno janassa piyo hoti manāpo, idampi sandiṭṭhikaṃ dānaphalaṃ.

Puna ca paraṃ sīha dāyakaṃ dānapatiṃ santo sappurisā bhajanti. Yampi sīha dāyakaṃ dānapatiṃ santo sappurisā bhajanti, idampi sandiṭṭhikaṃ dānaphalaṃ.

Puna ca paraṃ sīha dāyakassa dānapatino kalyāṇo kittisaddo abbhuggacchati. Yampi sīha dāyakassa dānapatino kalyāṇo kittisaddo abbhuggacchati, idampi sandiṭṭhikaṃ dānaphalaṃ.

Puna ca paraṃ sīha dāyako dānapati yaññadeva parisaṃ upasaṅkamati. Yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ, visāradova1 upasaṅkamati amaṅkubhūto. Yampi sīha dāyako dānapati yaññadevaparisaṃ upasaṅkamati: yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapati parisaṃ, yadi samaṇaparisaṃ, visāradova upasaṅkamati amaṅkubhūto: idampi sandiṭṭhikaṃ dānaphalaṃ.

Puna ca paraṃ sīha dāyako dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yampi sīha dāyako dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ2 samparāyikaṃ dānaphalanti.

Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca "yānimāni bhante bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi. Ahampetāni jānāmi. Ahaṃ bhante dāyako dānapati bahuno janassa piyo manāpo. Ahaṃ bhante dāyako dānapati. , Maṃ santo sappurisā bhajanti. Ahaṃ bhante dāyako dānapati, mayhaṃ kalyāṇo kittisaddo ababhuggato: sīho senāpati dāyako kārako saṅghupaṭṭhākoti. Ahaṃ [PTS Page 040] [\q 40/] bhante dāyako dānapati, yaññadeva parisaṃ upasaṅkamāmi: yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapati parisaṃ, yadi samaṇaparisaṃ, visāradova upasaṅkamāmi amaṅkubhūto. Yānimāni bhante bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi. Ahampetāni jānāmi. Yañca kho maṃ bhante bhagavā evamāha: 'dāyako sīha dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatī'ti etāhaṃ na jānāmi. Ettha ca panāhaṃ bhagavato saddhāya gacchāmī"ti.
1. Visārado machasaṃ 2. Idampi syā

[BJT Page 062] [\x 62/]

Evametaṃ sīha, eva metaṃ sīha, dāyako1 dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

14. Dadaṃ piyo hoti bhajanti naṃ bahū kittiñca pappoti yasobhivaḍḍati.
Amaṅkubhūto parisaṃ vigāhati visārado hoti naro amaccharī.

15. Tasmā hi dānāni dadanti paṇḍitā vineyya maccheramalaṃ sukhesino,
Te dīgharattaṃ tidive patiṭṭhitā devānaṃ sahavyataṃ gatā ramanti. 3
16. Katāvāsā katakusalā tato cutā4 sayaṃpabhā anuvicaranti nandanaṃ, 5
Te tattha nandanti ramanti modare samappitā kāmaguṇehi pañcahi
Katvāna vākyaṃ asitassa tādino ramanti sagge sugatassa sāvakā'ti. 6

5. 1. 4. 5
(Dānānisaṃsasuttaṃ)

35. [PTS Page 041] [\q 41/] pañcime bhikkhave dāne ānisaṃsā. Katame pañca?

Bahuto janassa piyo hoti manāpo. Santo sappurisā bhajanti. Kalyāṇo kittisaddo abbhuggacchati. Gihīdhammā anapeto hoti. Kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho bhikkhave pañca dāne ānisaṃsāti.

17. Dadamāno piyo hoti sataṃ dhammaṃ anukkamaṃ,
Santo naṃ bhajanti sappurisā7 saññatā brahmacārino.
18. Te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ,
Yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti. 8

5. 1. 4. 6
(Kāladānasuttaṃ)

36. Pañcimāni bhikkhave kāladānāni. Katamāni pañca?
Āgantukassa dānaṃ deti. Gamikassa dānaṃ deti. Gilānassa dānaṃ deti. Dubbhikkhe dānaṃ deti. Yāni navasassāni navaphalāni, tāni paṭhamaṃ sīlavantesu patiṭṭhāpeti. Imāni kho bhikkhave pañca kāladānānīti.

1. Dāyako sīha sī 2. Yasassa vaḍḍhati syā yaso ca vaḍḍhati machasaṃ
3. Devānaṃ sahavyagatā ramanti te syā machasaṃ
4. Katāvakāsā katakusalā ito cutā machasaṃ, syā
5. Nandane syā 6. Ramanti sabbe sugatassa sāvakā syā
7. Santo naṃ sadā bhajanti syā machasaṃ 8. Parinibbātanāsavoti syā

[BJT Page 064. [\x 64/] ]

19. Kāle dadanti sappaññā vadaññū vītamaccharā
Kālena dinnaṃ ariyesu ujubhutesu tādisu,
Vippasanna manā tassa vipulā hoti dakkhiṇā,

20 Ye tattha anumodanti veyyāvaccaṃ karonni vā
Na tesaṃ1 dakkhiṇā ūnā tepi puññassa bhāgino.

21. Tasmā dade va2 appaṭivānacitto yattha dinnaṃ mahapphalaṃ
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.

5. 1. 4. 7
(Bhojanasuttaṃ)

37. [PTS Page 042] [\q 42/] bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni deti.
Katamāni pañca?

Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Paṭibhāṇaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassavā, vaṇaṇaṃ datvā vaṇṇassa bhāgī hoti dibbassa vā mānussa vā, sukhaṃ datvā sukhassa bhāgī hoti dibbassa
Vā mānusassa vā, paṭibhāṇaṃ datvā paṭibhānassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ imāni pañca ṭhānāni deti.

22. Āyudo balado dhīro vaṇaṇado paṭibhāṇado
Sukhassa dātā medhāvī sukhaṃ so adhigacchati.

23. Āyuṃ datvā balaṃ vaṇṇaṃ sukhañca paṭibhāṇakaṃ
Dighāyu yasavā hoti yattha yatthupapajjatīti.

5. 1. 4. 8
(Saddhasuttaṃ)

38. Pañcime bhikkhave saddhe kulaputte ānisaṃsā. Katame pañca?
Ye te bhikkhave loke santo sappurisā, te saddhaṃ yeva8 paṭhamaṃ anukampanti, no tathā assaddhaṃ. Saddhaṃyeva paṭhamaṃ upasaṅkamantā upasaṅkamanti, no tathā assaddhaṃ saddhasseva paṭhamaṃ patigaṇhantā patigaṇhanti, no tathā assaddhaṃ saddhasseva paṭhamaṃ dhammaṃ desentā desenti, no tathā assaddhaṃ. Saddho kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 4
Ime kho bhikkhave pañca saddhe kulaputte ānisaṃsā.
Seyyathāpi bhikkhave subhumiyaṃ cātummahāpathe5 mahānigrodho samannā pakkhīnaṃ paṭisaraṇaṃ hoti, evameva [PTS Page 043] [\q 43/] kho bhikkhave saddho kulaputto bahuno janassa paṭisaraṇaṃ hoti: bhikkhūnaṃ bhikkhunīnaṃ upasakānaṃ upāsikānanti.

1. Tesaṃdakkhiṇāūnā machasaṃ [pts 2.] Dade syā machasaṃ
3. Saddhaññeva machasaṃ syā 4. Uppajjati, sīmu
5. Catummahāpathe syā catumahāpathe machasaṃ.

[BJT Page 066] [\x 66/]
24. Sākhāpattaphalūpeto khandhimā ca mahādumo,
Mūlavā phalasampanno patiṭṭhā hoti pakkhinaṃ.

25. Manorame āyatane sevanti naṃ vihaṅgamā,
Chāyaṃ chāyatthikā1 yanti phalatthā phalabhojino.

26. Tatheva sīlampannaṃ saddhaṃ purisapuggalaṃ,
Nivātavuttiṃ atthaddhaṃ sorataṃ sakhilaṃ muduṃ

27. Vītarāgā vītadosā vītamohā anāsavā,
Puññakkhettāni lokasmiṃ sevanti tādisaṃ naraṃ.

28. Te tassa dhammaṃ desenti sabbadukkhā panūdanaṃ,
Yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti2

5. 1. 4. 9
(Puttasuttaṃ)

39. Pañcimāni bhikkhave ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ. Katamāni pañca?
Bhato vā no bharissati. Kiccaṃ vā no karissati. Kulavaṃso ciraṃ ṭhassati. Dāyajjaṃ paṭipajjati. Atha vā pana petātaṃ kālakatānaṃ dakkhiṇaṃ anuppadassatīti. Imāni kho bhikkhave pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānanti.

29. Pañca ṭhānāni3 sampassaṃ puttaṃ icchanti paṇḍitā,
Bhato vā no bharissati kiccaṃ vā no karissati

30. Kulavaṃso ciraṃ ṭhassati4 dāyajjaṃ paṭijjati,
Athavā pana petānaṃ dakkhiṇaṃ anupadassati.

31. Ṭhānānetāni sampassaṃ puttaṃ icchanti paṇḍitā,
Tasmā santo sappurisā kataññū katavedino,

32. Bharanti mātāpitaro pubbe katamanussaraṃ,
[PTS Page 044] [\q 44/] karonti nesaṃ kiccāni yathā taṃ pubbakārinaṃ

33. Ovādakārī bhataposī kulavaṃsaṃ ahāpayaṃ,
Saddho sīlena sampanno putto hoti pasaṃsiyoti

1. Chāyanthino sīmu. 2. Parinibbātanāsavoti syā
3. Pañcaṭṭhānāni syā 4. Tiṭṭhe machasaṃ, syā

[BJT Page 068] [\x 68/]
5. 1. 4. 10
(Mahāsālasuttaṃ)

40. Himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā pañcahi vaḍḍhihi vaḍḍhanti. Katamāhi pañcahi?
Sākhāpattapalāsena vaḍḍhanti. Tacena vaḍḍhanti. Papaṭikāya vaḍḍhanti. Pheggunā vaḍḍhanti. Sārena vaḍḍhanti. Himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti.
Evameva kho bhikkhave saddhaṃ kulapatiṃ1 nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati. Katamāhi pañcahi?
Saddhāya vaḍḍhati sīlena vaḍḍhati. Sutena vaḍḍhati cāgena vaḍḍhati. Paññāya vaḍḍhati. Saddhaṃ bhikkhave kulapatiṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatīti.

34. Yathā ca2 pabbato selo araññasmiṃ brahāvane,
Taṃ rukkhā upanissāya vaḍḍhante te vanappatī.

35. Tatheva sīla sampannaṃ saddhaṃ kulapatiṃ3 idha4,
Upanissāya vaḍḍhanti puttadārā ca bandhavā,
Amaccā ñātisaṅghā ca ye cassa anujīvino.

36. Tassa sīlavato sīlaṃ cāgaṃ sucaritāni ca,
Passamānānukubbanti ye bhavanti civakkhaṇā.

37. Idha dhammaṃ caritvāna maggaṃ sugatigāminaṃ,
Nandino devalokasmiṃ modanti kāmakāminoti.

Sumanāvaggo catuttho.

Tassuddānaṃ:
Sumanā cundī uggaho sīhadānānisaṃsayo
Kāla bhojana saddhāya puttasālehi te dasāti.

1. Kulaputtaṃ machasaṃ 2. Yathāhi syāmachasaṃ.
3. Kulaputtaṃ machasaṃ, syā 4. Imaṃ machasaṃ

[BJT Page 070] [\x 70/]
5. Muṇḍarājavaggo
5. 1. 5. 1
(Pañcabhogaādiyasuttaṃ)

41. [PTS Page 045] [\q 45/] ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Pañcime gahapati bhogānaṃ ādiyā. Katame pañca?
Idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti, pīṇeti, sammā sukhaṃ pariharati. Mātāpitaro sukheti, pīṇeti, sammā sukhaṃ pariharati. Puttadāradāsakammakaraporise sukheti, pīṇeti, sammā sukhaṃ pariharati. Ayaṃ paṭhamo bhogānaṃ ādiyo.

Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi mittāmacce sukheti, pīṇeti, sammā sukhaṃ pariharati. Ayaṃ dutiyo bhogānaṃ ādiyo.

Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā coratovā appiyato vā dāyādato, tathārūpāsu āpadāsu bhogehi pariyodhāya vattati, sotthiṃ attānaṃ karoti. Ayaṃ tatiyo bhogānaṃ ādiyo.

Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañca balīkattā hoti: ñātibaliṃ, athitibaliṃ pubbapetabaliṃ, rājabaliṃ, devatābaliṃ. Ayaṃ catuttho bhogānaṃ ādiyo.

Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedācakkhittehi dhammikehi [PTS Page 046] [\q 46/] dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamantānaṃ damenti, ekamantānaṃ samenti, ekamantānaṃ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Ayaṃ pañcamo bhogānaṃ ādiyo:

Ime kho gahapati pañca bhogānaṃ ādiyā.

[BJT Page 072] [\x 72/]
Tassa ce gahapati ariyasāvakassa ime pañca bhogānaṃ ādiye ādiyato bhogā parikkhayaṃ gacchanti, tassa evaṃ hoti: ye vata bhogānaṃ ādiyā, te cāhaṃ ādiyāmi. Bhogā ca me parikkhayaṃ gacchantī"ti. Itissa hoti avippaṭisāro. Tassa ce gahapati ariyasāvakassa ime pañca bhogānaṃ ādiye ādiyato bhogā abhivaḍḍhanti, tassa evaṃ hoti: ye vata bhogānaṃ ādiyā, te cāhaṃ ādiyāmi bhogā ca me abhivaḍḍhantī"ti itissa hoti ubhayeneva avippaṭisāroti. 1

38. Bhuttā bhogā bhatā bhaccā vitiṇṇā āpadāsu me,
Uddhato dakkhiṇā dinnā atho pañca balī katā.
Upaṭṭhitā sīlavanto saññatā brahmacārayo.

39. Yadatthaṃ bhogaṃ iccheyya paṇḍito gharamāvasaṃ,
So me attho anuppatto kataṃ ananutappiyaṃ.

40. Etaṃ anussaraṃ macco ariyadhamme ṭhito naro
Idheva naṃ pasaṃsanti pecca sagge pamodatīti. 2

5. 1. 5. 2
(Sappurisasuttaṃ)
(Sāvatthinidānaṃ)

42. Sappuriso bhikkhave kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti. Mātāpitunnaṃ3 atthāya hitāya sukhāya hoti puttadārassa atthāya hitāya sukhāya hoti. Dāsakammakaraporisassa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti. Samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.

Seyyathāpi bhikkhave mahāmegho sabbasassāni sampādento bahunojanassa atthāya hitāya sukhāya hoti:evameva [PTS Page 047] [\q 47/] kho bhikkhave sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti: mātāpitunnaṃ atthāya hitāya sukhāya hoti. Puttadārassa atthāya hitāya sukhāya hoti. Dāsakammakaraporisassa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti. Samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotīti.

41. Hito bahunnaṃ paṭipajja bhoge taṃ devatā rakkhati devaguttaṃ,
Bahussutaṃ sīlavatupapannaṃ dhamme ṭhitaṃ na vijahāti4 kitti.

42. Dhammaṭṭhaṃ sīlasampannaṃ saccavādiṃ hirīmanaṃ,
Nekkhaṃ jambonadasseva ko taṃ ninditumarahati,
Devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti.

1. Itissa hoti avippaṭisāro syā 2. Sagge ca modatīti sīmu.
3. Mātāpitūnaṃ machasaṃ 4. Vijahati machasaṃ.

[BJT Page 074] [\x 74/]
5. 1. 5. 3
(Pañcaiṭṭhadhammasuttaṃ)

(Sāvatthi nidānaṃ)

43. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
Pañcime gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. Katame pañca?

Āyu kho gahapati iṭṭho kanto manāpo dullabho lokasmiṃ. Vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ. Sukhaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ. Yaso iṭṭho kanto manāpo dullabho lokasmiṃ. Saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ.

Ime kho gahapati pañca dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.

Imesaṃ kho gahapati pañcannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ. Na āyācanāhetu vā patthanāhetu vā paṭilābhaṃ vadāmi. Imesaṃ kho gahapati pañcannaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ āyācanāhetu [PTS Page 048] [\q 48/] vā patthanāhetu vā paṭilābho abhavissa, ko idha kena hāyetha?

Na kho gahapati arahati ariyasāvako āyuṃ kāmo āyuṃ āyācituṃ vā abhinandituṃ vā āyussa vā pihetuṃ. Āyukāmena gahapati ariyasāvakena āyusaṃvattanikā paṭipadā paṭipajjitabbā. Āyusaṃvattanikā hissa paṭipadā paṭipannā āyupaṭilābhāya saṃvattati. So lābhī hoti āyussa dibbassa vā mānusassa vā.

Na kho gahapati arahati ariyasāvako vaṇṇakāmo vaṇṇaṃ āyācituṃ vā abhinandituṃ vā vaṇṇassa vā pihetuṃ. Vaṇṇakāmena gahapati ariyasāvakena vaṇṇasaṃvattanikā paṭipadā paṭipajjitabbā. Vaṇṇasaṃvattanikā hissa paṭipadā paṭipannā vaṇṇapaṭilābhāya saṃvattati. So lābhī hoti vaṇṇassa dibbassa vā mānusassa vā.
Na kho gahapati arahati ariyasāvako sukhakāmo sukhaṃ āyācituṃ vā abhinandituṃ vā sukhassa vā pihetuṃ. Sukhakāmena gahapati ariyasāvakena sukhasaṃvattanikā paṭipadā paṭipajjitabbā. Sukhasaṃvattanikā hissa paṭipadā paṭipannā sukhapaṭilābhāya saṃvattati. So lābhī hoti sukhassa dibbassa vā mānusassa vā.

[BJT Page 076] [\x 76/]
Na kho gahapati arahati ariyasāvako yasakāmo yasaṃ āyācituṃ vā abhinandituṃ vā yasassa vā pihetuṃ. Yasakāmena gahapati ariyasāvakena yasasaṃvattanikā paṭipadā paṭipajjitabbā. Yasasaṃvattanikā hissa paṭipadā paṭipannā yasapaṭilābhāya saṃvattati. So lābhī hoti yasassa dibbassa vā mānusassa vā.

Na kho gahapati arahati ariyasāvako saggakāmo saggaṃ āyācituṃ vā abhinandituṃ vā saggānaṃ vā1 pihetuṃ. Saggakāmena gahapati ariyasāvakena saggasaṃvattanikā paṭipadā paṭipajjitabbā. Saggasaṃvattanikā hissa paṭipadā paṭipannā saggapaṭilābhāya saṃvattati. So lābhī hoti saggānanti.

43. Āyuṃ vaṇṇaṃ yasaṃ kittiṃ saggaṃ uccākulīnataṃ,
Ratiyo patthayānena uḷārā aparāparaṃ, 2

44. Appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā,
[PTS Page 049] [\q 49/] appamatto ubho atthe adhigaṇhāti paṇḍito.

45. Diṭṭheva dhamme yo attho yo cattho samparāyiko.
Atthābhisamayā dhīro paṇḍitoti pavuccatīti.

5. 1. 5. 4
(Manāpadāyīsuttaṃ)

44. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino vesālikassa nivesanaṃ nenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo gahapati vesāliko bhagavantaṃ etadavoca:

"Sammukhā metaṃ3 bhante bhagavato sutaṃ sammukhā paṭiggahītaṃ 'manāpadāyī labhate manāpa'nti. Manāpaṃ me bhante sālapupphakaṃ khādanīyaṃ. Taṃ me bhagavā patigaṇhātu anukampaṃ upādāyā'ti. Paṭiggahesi bhagavā anukampaṃ upādāya.

"Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahītaṃ 'manāpadāyī labhate manāpa'nti manāpaṃ me bhante sampannakolakaṃ, sampannasūkaramaṃsaṃ. 4 Taṃ me bhagavā patigaṇhātu anukampaṃ upādāyā'ti. Paṭiggahesi bhagavā anukampaṃ upādāya.

1. Saggaṃ vā sīmu. 2. Aparāparā machasaṃ
3. Sammukhā etaṃ sīmu 4. Sūkaramaṃsaṃ machasaṃ, sampannavarasūkaramaṃsaṃ syā.

[BJT Page 078] [\x 78/]
[PTS Page 050] [\q 50/]
"Samimukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahītaṃ 'manāpadāyī labhate manāpa'nti. Manāpaṃ me bhante nibaddhatelakaṃ1 nāḷiyasākaṃ. Taṃ me bhagavā patigaṇhātu anukampaṃ upādāyā"ti. Paṭiggahesi bhagavā anukampaṃ upādāya.
"Sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahītaṃ 'manāpadāyī labhate manāpa'nti. Manāpo me bhante sālīnaṃ odano vicitakāḷako anekasūpo anekabyañjano. Taṃ me bhagavā patigaṇhātu anukampaṃ upādāyā"ti. Paṭiggahesi bhagavā anukampaṃ upādāya.

"Sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahītaṃ 'manāpadāyī labhate manāpa'nti. Manāpāni me bhante kāsikāni vatthāni. Tāni me bhagavā patigaṇhātu anukampaṃ upādāyā"ti. Paṭiggahesi bhagavā anukampaṃ upādāya.

"Sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahītaṃ 'manāpadāyī labhate manāpa'nti. Manāpo me bhante pallaṅko goṇakatthato paṭikatthato paṭalikatthato kādalimigapavarapaccattharaṇo2 sauttaracchado ubhato lohitakūpadhāno. Api ca bhante mayampetaṃ jānāma'netaṃ bhagavato kappatī"ti. Idaṃ me bhante candanaphalakaṃ agghati adhikaṃ sahassaṃ. Taṃ me bhagavā patigaṇhātu anukampaṃ upādāyā"ti paṭiggahesi bhagavā anukampaṃ upādāya.

Atha kho bhagavā uggaṃ gahapatiṃ vesālikaṃ iminā anumodanīyena anumodi:

46. Manāpadāyī labhate manāpaṃ yo ujjubhūtesu dadāti chandasā,
Acchādanaṃ sayanamathannapānaṃ3 nānappakārāni ca paccayāni.

47. Cattañca muttañca anaggahītaṃ4 khettūpame arahante viditvā,
So duccajaṃ sappuriso cajitvā manāpadāyī labhate manāpanti.

Atha kho bhagavā uggaṃ gahapatiṃ vesālikaṃ iminā anumodanīyena anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho uggo gahapati vesāliko aparena samayena kālamakāsi. Kālakato ca uggo gahapati vesāliko aññataraṃ manomayaṃ kāyaṃ upapajjī.

1. Nibbaṭṭatelakaṃ syā, nibbattatelakaṃ sīmu.
2. Kadalimigapavarapaccattharaṇo machasaṃ. Syā.
3. Sayana mantapānaṃ machasaṃ. 4. Anuggahītaṃ syā [PTS]

[BJT Page 080] [\x 80/]
Tena kho pana samayena bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme atha kho uggo devaputto abhikkantāya rattiyā abhikkantavaṇṇo [PTS Page 051] [\q 51/] kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho uggaṃ devaputtaṃ bhagavā etadavoca:

'Kacci te ugga yathādhippāyo'ti 'taggha me bhante yathādhippāyo'ti. Atha kho bhagavā uggaṃ devaputtaṃ gāthāhi ajjhabhāsi:

48. Manāpadāyī labhate manāpaṃ
Aggassa dātā labhate punaggaṃ,
Varassa dātā varalābhi hoti
Seṭṭhandado seṭṭhamupeti ṭhānaṃ.

49. Yo aggadāyī varadāyī seṭṭhadāyī ca yo naro,
Dīghāyu yasavā hoti yattha yatthūpapajjatī"ti.

5. 1. 5. 5
(Puññābhisandasuttaṃ)
(Sāvatthinidānaṃ:)

45. Pañcime bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame pañca?

Yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando sukhassāhāro sovaggiko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa bhikkhave bhikkhu piṇḍapātaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññāhisando sukhassāhāro sovaggiko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa bhikkhave bhikkhu vihāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando sukhassāhāro sovaggiko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa bhikkhave bhikkhu mañcapīṭhaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando sukhassāhāro sovaggiko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa bhikkhave bhikkhu gilānapacchayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ [PTS Page 052] [\q 52/] upasampajja viharati, appamāṇo tassa puññāhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Ime kho bhikkhave pañca puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.

Imehi ca pana bhikkhave pañcahi puññāhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ: "ettako puññāhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī"ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchati.

[BJT Page 082] [\x 82/]
Seyyathāpi bhikkhave mahasamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ 'ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhaka satasahassānī'ti vā. Atha kho asaṅkheyyo appameyyo mahāudakakkhandho tveva saṅkhaṃ gacchati. Evameva kho bhikkhave imehi pañcahi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ 'ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī'ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandho tveva saṅkhaṃ gacchatīti.

50. Mahodadhiṃ aparimitaṃ mahāsaraṃ
Bahubheravaṃ ratanagaṇānamālayaṃ,
Najjo yathā naragaṇa saṅghasevitā1
Puthū savantī upayanti sāgaraṃ.

51. [PTS Page 053] [\q 53/] evaṃ naraṃ annadapānavatthadaṃ
Seyyā nisajjattharaṇassa dāyakaṃ,
Puññassa dhārā upayanti paṇḍitaṃ
Najjo yathā vārivahāva sāgaranti.

5. 1. 5. 6
(Pañcasampadāsuttaṃ)

(Sāvatthinidānaṃ)

46. Pañcimā bhikkhave sampadā. Katamā pañca? Saddhāsampadā, sīlasampadā, sutasampadā, cāgasampadā, paññāsampadā. Imā kho bhikkhave pañca sampadāti.

5. 1. 5. 7
(Pañcadhanasuttaṃ)
(Sāvatthinidānaṃ)

47. Pañcimāni bhikkhave dhanāni. Katamāni pañca? Saddhādhanaṃ, sīladhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ

Katamañca bhikkhave saddhādhanaṃ? Idha bhikkhave ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave saddhādhanaṃ.

Katamañca bhikkhave sīladhanaṃ? Idha bhikkhave ariyasāvako pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti idaṃ vuccati bhikkhave sīladhanaṃ.

Katamañca bhikkhave sutadhanaṃ? Idha bhikkhave ariyasāvako bahussuto hoti. Sutadharo sutasannicayo (ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ brahmacariyaṃ pakāsenti. Tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Idaṃ vuccati bhikkhave sutadhanaṃ.

1. Macchagaṇasaṅghasevitā syā
Peyyālamukhehi saṅkhittaṃ catukkanipāte uruvelavagge dutiyasutte āgatanayena veditabbaṃ (piṭṭhaṅko 46)

[BJT Page 084] [\x 84/]
Katamañca bhikkhave cāgadhanaṃ? Idha bhikkhave ariyasāvako vigatamala maccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Idaṃ vuccati bhikkhave cāgadhanaṃ.

Katamañca bhikkhave paññādhanaṃ? Idha bhikkhave ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave paññādhanaṃ.
Imāni kho bhikkhave pañca dhanānīti.

52. [PTS Page 054] [\q 54/] yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.

53. Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ,
Adaliddoti taṃ āhu amoghaṃ tassa jīvitaṃ.

54. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhānasāsanaṃ.

5. 1. 5. 8
(Alabbhanīyaṭhānasuttaṃ)
(Sāvatthinidānaṃ)

48. Pañcimāni bhikkhave alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamāni pañca?

'Jarādhammaṃ mā jīrīti' alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. 'Vyādhidhammaṃ mā vyādhīyī'ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. 'Maraṇadhammaṃ mā mīyī, ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenavi vā lokasmiṃ. Khayadhammaṃ mā khīyī'ti alabbhaniyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Nassanadhammaṃ mā nassī'ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Assutavato bhikkhave puthujjanassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe na iti paṭisañcikkhati: na kho mayhamevekassa1 jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti' sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū' ti. So jarādhamme jiṇṇe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

1. Mayhevekassa syā, machasaṃ.

[BJT Page 086] [\x 86/]

Puna ca paraṃ bhikkhave assutavato puthujjanassa [PTS Page 055] [\q 55/] byādhidhammaṃ byādhīyati so byādhidhamme byādhite na iti paṭisañcikkhati: "na kho mayhamevekassa byādhidhammaṃ byādhīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, uppatti, sabbesaṃ sattānaṃ byādhidhammaṃ byādhīyati. Ahañceva kho pana byādhidhamme byādhite soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So byādhidhamme byādhite socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati
Bhikkhave assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ bhikkhave assutavato puthujjanassa maraṇadhammaṃ mīyati so maraṇadhamme mate na iti paṭisañcikkhati: "na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ maraṇadhammaṃ mīyati. Ahañceva kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So maraṇadhamme mate socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ bhikkhave assutavato puthujjanassa khayadhammaṃ khīyati so khayadhamme khīṇe na iti paṭisañcikkhati: "na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ khayadhammaṃ khīyati. Ahañceva kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū "ti. So khayadhamme khīṇe socati, kilamati, paridevati urattāḷiṃ kandati. Sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ bhikkhave assutavato puthujjanassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe na iti paṭisañcikkhati: " na kho mayhamevakassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ nassanadhammaṃ nassati. Ahañcema kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So nassanadhamme naṭṭhe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Sutavato ca kho bhikkhave ariyasāvakassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe iti paṭisañcikkhati: "na kho mayhamevekassa jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, uppatti, sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ. Kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya, kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So jarādhamme jiṇṇe na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ bhikkhave sutavato ariyasāvakassa vyādhidhammaṃ vyādhīyati so vyādhidhamme vyādhite itipaṭisañcikkhati:"na kho mayhamevekassa vyādhidhammaṃ vyādhīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ vyādhidhammaṃ vyādhīyati. Ahañceva kho pana vyādhidhamme vyādhite soceyyaṃ, kilameyyaṃ, parideveyyaṃ urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So vyādhidhamme vyādhite na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave sutavā ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ bhikkhave sutavato ariyasāvakassa maraṇadhammaṃ mīyati so maraṇadhamme mate itipaṭisañcikkhati:"na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ maraṇadhammaṃ mīyati. Ahañceva kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parideveyyaṃ urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So maraṇadhamme mate na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave sutavā ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ bhikkhave sutavato ariyasāvakassa khayadhammaṃ khīyati so khayadhamme khīṇe itipaṭisañcikkhati:"na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ khayadhammaṃ [PTS Page 056] [\q 56/] khīyati. Ahañceva kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyaṃ. Amittāpi attamanā assu. Mittāpi dummanā assū "ti. So khayadhamme khīṇe na socati. Na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave ariyasāvako abbahī savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ bhikkhave sutavato ariyasāvakassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe iti paṭisañcikkhati: " na kho mayhamevekassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ nassanadhammaṃ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So nassanadhamme naṭṭhe khīṇe na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave sutavā ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpetīti.

1. Abbuhi syā, machasaṃ

[BJT Page 088] [\x 88/]

Imāni kho bhikkhave pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena devena vā mārena vā brahmunā kenaci vā lokasminti.

55. Na socanāya na paridevanāya attho alabbho1 api appakopi,
Socantamenaṃ dukhitaṃ viditvā2 paccatthikā attamanā bhavanti.

56. Yato ca kho paṇḍito āpadāsu na vedhati attavinicchayaññū,
Paccatthikāssa dukhitā bhavanti disvā mukhaṃ avikāraṃ purāṇaṃ.

57. Jappena mantena subhāsitena anuppadānena paveṇiyā ca,
Yathā yathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya.

58. Sace pajāneyya alabbhaneyyo mayā ca 3 aññena vā esa attho
Asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomi'dānīti. [PTS Page 057] [\q 57/]

5. 1. 5. 9.
(Kosala suttaṃ)

49. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

() Atha kho aññataro puriso yena rājā pasenadi kosalo tenupasaṅkami. Upasaṅkamitvā rañño pasenadissa kosalassa upakaṇṇake ārocesi. "Mallikādevī deva5 kālakatā"ti.

Evaṃ vutte rājā pasenadi kosalo dukkhī dummano pattakkhandhoadhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā rajānaṃ pasenadiṃ kosalaṃ dukkhiṃ dummanaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca:

Pañcimāni bhikkhave alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamāni pañca?

'Jarādhammaṃ mā jīrīti' alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. 'Vyādhidhammaṃ mā vyādhīyī'ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. 'Maraṇadhammaṃ mā mīyī, ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenavi vā lokasmiṃ. Khayadhammaṃ mā khīyī'ti alabbhaniyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Nassanadhammaṃ mā nassī'ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Assutavato mahārāja puthujjanassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe na iti paṭisañcikkhati: na kho mayhamevekassa jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti' sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū' ti. So jarādhamme jiṇṇe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ mahārāja assutavato puthujjanassa byādhidhammaṃ byādhīyati so byādhidhamme byādhite na iti paṭisañcikkhati: "na kho mayhamevekassa byādhidhammaṃ byādhīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, uppatti, sabbesaṃ sattānaṃ byādhidhammaṃ byādhīyati. Ahañceva kho pana byādhidhamme byādhite soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So byādhidhamme byādhite socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati
Mahārāja, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ mahārāja assutavato puthujjanassa maraṇadhammaṃ mīyati so maraṇadhamme mate na iti paṭisañcikkhati: "na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ maraṇadhammaṃ mīyati. Ahañceva kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So maraṇadhamme mate socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ mahārāja assutavato puthujjanassa khayadhammaṃ khīyati so khayadhamme khīṇe na iti paṭisañcikkhati: "na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ khayadhammaṃ khīyati. Ahañceva kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū "ti. So khayadhamme khīṇe socati, kilamati, paridevati urattāḷiṃ kandati. Sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ mahārāja, assutavato puthujjanassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe na iti paṭisañcikkhati: " na kho mayhamevakassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ nassanadhammaṃ nassati. Ahañcema kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So nassanadhamme naṭṭhe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Sutavato ca kho mahārāja, ariyasāvakassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe iti paṭisañcikkhati: "na kho mayhamevekassa jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, uppatti, sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ. Kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya, kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So jarādhamme jiṇṇe na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa vyādhidhammaṃ vyādhīyati so vyādhidhamme vyādhite itipaṭisañcikkhati:"na kho mayhamevekassa vyādhidhammaṃ vyādhīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ vyādhidhammaṃ vyādhīyati. Ahañceva kho pana vyādhidhamme vyādhite soceyyaṃ, kilameyyaṃ, parideveyyaṃ urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So vyādhidhamme vyādhite na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, sutavā ariyasāvako abbahī savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa maraṇadhammaṃ mīyati so maraṇadhamme mate itipaṭisañcikkhati: "na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ maraṇadhammaṃ mīyati. Ahañceva kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parideveyyaṃ urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So maraṇadhamme mate na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, sutavā ariyasāvako abbahī savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa khayadhammaṃ khīyati so khayadhamme khīṇe itipaṭisañcikkhati:"na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ khayadhammaṃ khīyati. Ahañceva kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyaṃ. Amittāpi attamanā assu. Mittāpi dummanā assū "ti. So khayadhamme khīṇe na socati. Na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, ariyasāvako abbahī savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe iti paṭisañcikkhati: " na kho mayhamevekassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ nassanadhammaṃ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So nassanadhamme naṭṭhe khīṇe na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, sutavā ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpetīti.

Imāni kho mahārāja, pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena devena vā mārena vā brahmunā kenaci vā lokasminti.

Na socanāya na paridevanāya attho alabbho api appakopi,
Socantamenaṃ dukhitaṃ viditvā2 paccatthikā attamanā bhavanti.

Yato ca kho paṇḍito āpadāsu na vedhati attavinicchayaññū,
Paccatthikāssa dukhitā bhavanti disvā mukhaṃ avikāraṃ purāṇaṃ.

Jappena mantena subhāsitena anuppadānena paveṇiyā ca,
Yathā yathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya.

Sace pajāneyya alabbhaneyyo mayā ca 3 aññena vā esa attho
Asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomi'dānīti.

1. Attho idha labbhati syā attho idha labbhā [PTS] atthodhalabbhā machasaṃ. 2. Dukkhitaṃ viditvā syā 3. Mayā vā syā 4. Karomi idāni machasaṃ.
() Tena kho pana samayena mallikādvi kālakatā hoti syā, machasaṃ.
5. Deva devī syā
* Idha peyyālamukhena saṃkhittaṃ sabbaṃ alabbhanīyaṭhānasutte vuttanayena veditabbaṃ.

[BJT Page 090] [\x 90/]
5. 1. 5. 10
(Sokasallaharaṇasuttaṃ)

50. Ekaṃ samayaṃ āyasmā nārado pāṭalīputte viharati kukkuṭārāme. Tena kho pana samayena muṇḍassa rañño bhaddā devī kālakatā hoti piyā manāpā so bhaddāya deviyā kālakatāya piyāya manāpāya neva nahāyati, 1 na vilimpati, na bhattaṃ bhuñjati, na kammantaṃ payojeti. Rattindivaṃ bhaddāya deviyā sarīre ajjhomucchito. Atha kho muṇḍo rājā piyakaṃ kosārakkha2 āmantesi: tena hi samma piyaka [PTS Page 058] [\q 58/] bhaddāya deviyā sarīraṃ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjetha3 yathā mayaṃ bhaddāya deviyā sarīraṃ cirataraṃ passeyyāmāti. Evaṃ devāti kho piyako kosārakkho muṇḍassa rañño paṭissutvā bhaddāya deviyā sariraṃ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujji.

Atha kho piyakassa kosārakkhassa etadahosi: "imassa kho muṇḍassa rañño bhaddā devī kālakatā piyā manāpā. So bhaddāya deviyā kālakatāya piyāya manāpāya neva nahāyāti, na vilimpati, na bhattaṃ bhuñjati, na kammantaṃ payojeti. Rattindivaṃ bhaddāya deviyā sarīre ajjhomucchito. Kaṃ nu kho muṇḍo rājā samaṇaṃ vā brāhmaṇaṃ vā payirupāseyya yassa dhammaṃ sutvā sokasallaṃ pajaheyyā"ti.

Atha kho piyakassa kosārakkhassa etadahosi: "ayaṃ kho āyasmā nārado pāṭalīputte viharati kukkuṭārāme. Taṃ kho pana āyasmantaṃ nāradaṃ evaṃ kalyāṇo kittisaddo abbhuggato: paṇḍito vyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca. Yaṃ nūna muṇḍo rājā āyasmantaṃ nāradaṃ payirupāseyya, appevanāma muṇḍo rājā āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyā"ti. Atha kho piyako kosārakkho yena muṇḍo rājā tenupasaṅkami. Upasaṅkamitvā muṇḍaṃ rājānaṃ etadavoca:
"Ayaṃ kho deva āyasmā nārado pāṭalīputte viharati kukkuṭārāme. Taṃ kho panāyasmantaṃ nāradaṃ evaṃ kalyāṇo kittisaddo abbhuggato: paṇḍito vyatto medhāvī kalyāṇapaṭibhāno vuddho ceva arahā ca. Yadi pana devo āyasmantaṃ nāradaṃ payirupāseyya, appevanāma devo āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyā"ti.

Tena hi samma piyaka [PTS Page 059] [\q 59/] āyasmantaṃ nāradaṃ paṭivedehi. Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ pubbe appaṭisaṃvidito upasaṅkamitabbaṃ maññeyyāti.

1. Nahāyati machasaṃ 2. Sokārakkhaṃ syā 3. Paṭikujjatha syā, machasaṃ
*Nāradasutta-uddāna;machasaṃ.

[BJT Page 092. [\x 92/] ]

Evaṃ devā'ti kho piyako kosārakkho muṇḍassa rañño paṭissutvā yenāyasmā nārado tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nāradaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho piyako kosārakkho āyasmantaṃ nāradaṃ etadavoca: imassa bhante muṇḍassa rañño bhaddā devī kālakatā piyā manāpā. So bhaddāya deviyā kālakatāya piyāya manāpāya neva nahāyati, na vilimpati, na bhattaṃ bhuñjati, na kammantaṃ payojeti. Rattindivaṃ bhaddāya deviyā sarire ajjhomucchito. Sādhu bhante āyasmā nārado muṇḍassa rañño tathā dhammaṃ desetu, yathā muṇḍo rājā āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyā'ti

'Yassadāni piyaka muṇḍo rājā kālaṃ maññatī'ti,
Atha kho piyako kosārakkho uṭṭhāyāsanā āyasmantaṃ nāradaṃ abhivadetvā padakkhiṇaṃ katvā yena muṇḍo rājā tenupasaṅkami. Upasaṅkamitvā muṇḍaṃ rājānaṃ etadavoca: katāvakāso kho deva āyasmatā nāradena, yassadāni devo kālaṃ maññatī'ti.

'Tena hi samma piyaka bhadrāni bhadrāni yānāni yojāpehī'ti

Evaṃ devā'ti kho piyako kosārakkho muṇḍassa rañño paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā muṇḍaṃ rājānaṃ etadavoca: yuttāni kho te deva bhadrāni bhadrāni yānāni. Yassa'dāni devo kālaṃ maññatī'ti.

Atha kho muṇḍo rājā bhadraṃ yānaṃ1 abhirūhitvā bhadrehi yānehi2
Yena kukkuṭārāmo tena pāyāsi mahaccā rājānubhāvena āyasmannaṃ nāradaṃ dassanāya yāvatikā yānassa bhumi tāvatikaṃ yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi.

Atha kho muṇḍo rājā yenāyasmā nārado tenupasaṅkami. Upasaṅkamitvā āyasmanaṃ nāradaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ [PTS Page 060] [\q 60/] nisinnaṃ kho muṇḍaṃ rājānaṃ āyasmā nārado etadavoca:

Pañcimāni mahārāja alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇenavā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamāni pañca?

Jarādhammaṃ mā jīrīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇenavā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Vyādhidhammaṃ mā vyādhīyīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Maraṇadhammaṃ mā mīyītī, alabbhaniyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Khaya dhammaṃ mā khīyīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmanena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Nassanadhammaṃ mā nassīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā buhmunā vā kenaci vā lokasminti.

1. Bhadraṃ bhadraṃ yānaṃ machasaṃ bhadrāni bhadrāni yānāni syā
2. Bhadrehi bhadrehi yānehi syā machasaṃ.

[BJT Page 094] [\x 94/]

Assutavato kho mahārāja puthujjanassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe na iti paṭisañcikkhati: na kho mayhamevekassa1 jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahaṃ ceva kho pana jarādhamme jiṇṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. 2 Amittā'pi attamanā assu. Mittā'pi dummanā assū'ti. So jarādhamme jiṇṇe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ mahārāja assutavato puthujjanassa vyādhidhammaṃ vyādhīyati so vyādhidhamme vyādhite na iti paṭisañcikkhati: na kho mayhamevekassa vyādhīdhammaṃ vyādhīyati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ vyādhidhammaṃ vyādhīyati. Ahañceva kho pana vyādhidhamme vyādhite soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ. Bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantā'pi nappavatteyyuṃ. Amittāpi attamanā assu. Mittā'pi dummanā [PTS Page 061] [\q 61/] assū'ti. So vyādhidhamme vyādhite socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja assutavā puthujjano viddho saviseta sokasallena attānaṃ yeva paritāpetīti.

Puna ca paraṃ mahārāja assutavato puthujjanassa maraṇadhammaṃ mīyati
So maraṇadhamme mate na iti paṭisañcikkhati: na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ maraṇadhammaṃ mīyati. Ahañceva kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ. Bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantā'pi nappavatteyyuṃ. Amittāpi attamanā assu. Mittā'pi dummanā assū'ti. So maraṇadhamme mate socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja assutavā puthujjano viddho saviseta sokasallena attānaṃ yeva paritāpetīti.

Puna ca paraṃ mahārāja assutavato puthujjanassa khayadhammaṃ khīyati
So khayadhamme khīṇe na iti paṭisañcikkhati: na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ khayadhammaṃ khīyati. Ahañceva kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ. Bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantā'pi nappavatteyyuṃ. Amittāpi attamanā assu. Mittā' pi dummanā assū 'ki. So khayadhamme khīṇe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpetī ti.

Puna ca paraṃ mahārāja assutavato puthujjanassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe na iti paṭisañcikkhati: na kho mayhamevekassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ nassanadhammaṃ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ,bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṃ okkameyya. Kammantā' pi nappavatteyyuṃ. Amittā' pi attamanā assu. Mittā 'pi dummanā assū' ti. So nassanadhamme naṭṭhe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja assutavā puthujjano viddho saviseta sokasallena attānaṃ yeva paritāpetīti.

Sutavato ca kho mahārāja ariyasāvakassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe iti paṭisañcikkhati, na kho mayhamevekassa jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ. Āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye'pi dubbaṇṇiyaṃ okkameyya. Kammantā'pi nappavatteyyuṃ. Amittā'pi attamanā assu. Mittā'pi dummanā assū'ti so jarādhamme jiṇṇe na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja sutavā ariyasāvako abbahi1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

1. Mayhevekassa machasaṃ 2. Nappavatteyya machasaṃ 3. Abbūhi machasaṃ

[BJT Page 096] [\x 96/]
Puna ca paraṃ mahārāja sutavato ariyasāvakassa vyādhidhammaṃ vyādhīyati. So vyādhidhamme vyādhite iti paṭisañcikkhati: na kho mayhamevekassa vyādhidhammaṃ vyādhīyati. Atha kho yāvatā sattānaṃ āgati gati cuti uppatti, sabbesaṃ sattānaṃ vyādhidhammaṃ vyādhīyati. Ahañcevaca kho pana vyādhidhamme vyādhite soceyyaṃ, kilameyyaṃ, parisoceyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye'pi dubbaṇṇiyaṃ okkameyya. Kammantā'pi nappavatteyyuṃ. Amittā'pi attamanā assu. Mittā'pi dummanā assū'ti. So
Vyādhidhamme vyādhite na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati. Mahārāja sutavā ariyasāvako abbahi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa maraṇadhammaṃ mīyati
So maraṇadhamme mate iti paṭisañcikkhati: na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati gati cuti uppatti, sabbesaṃ sattānaṃ maraṇadhammaṃ mīyati. Ahañcevaca kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parisoceyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye'pi dubbaṇṇiyaṃ okkameyya. Kammantā'pi nappavatteyyuṃ. Amittā'pi attamanā assu. Mittā'pi dummanā assū'ti. So maraṇadhamme mate na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati. Mahārāja sutavā ariyasāvako abbahi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa khayadhammaṃ khīyati
So khayadhamme khīṇe iti paṭisañcikkhati: na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati gati cuti uppatti, sabbesaṃ sattānaṃ khayadhammaṃ khīyati. Ahañcevaca kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parisoceyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye'pi dubbaṇṇiyaṃ okkameyya. Kammantā'pi nappavatteyyuṃ. Amittā'pi attamanā assu. Mittā 'pi dummanā assū 'ti. So khayadhamme khīṇe na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja sutavā ariyasāvako abbahi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe iti paṭisañcikkhati: na kho mayhamevekassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ nassanadhammaṃ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye 'pi dubbaṇṇiyaṃ okkameyya. Kammantā 'pi nappavatteyyuṃ. Amittā' pi attamanā assu. Mittā' pi dummanā assū 'ti. So nassanadhamme naṭṭhe na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati. Mahārāja sutavā ariyasāvako abbahi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

[PTS Page 062] [\q 62/] imāni kho mahārāja pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti,

59. Na socanāya paridevanāya attho alabbho1 api appakopi
Socantamenaṃ dukhitaṃ viditvā paccatthikā attamanā bhavanti.

60. Yato ca kho paṇḍito āpadāsu na vedhati atthavinicchayaññū,
Paccatthikāssa dukhitā bhavanti disvā mukhaṃ avikāraṃ purāṇaṃ.

61. Jappena mantena subhāsitena anuppadānena paveṇiyā vā,
Yathā yathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya.

62. Sace pajāneyya alabbhaneyyo mayā ca aññena vā esaattho
Asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomi'dānīti.

Evaṃ vutte muṇḍo rājā āyasmantaṃ nāradaṃ etadavoca: ko nāmo2 ayaṃ bhante dhammapariyāyo'ti?

Sokasallaharaṇo nāma ayaṃ mahārāja dhammapariyāyoti.

Taggha bhante sokasallaharaṇo, taggha bhante sokasallaharaṇo. Imaṃ hi me bhante dhammapariyāyaṃ sutvā sokasallaṃ pahīṇanti.

1. Attho'dhalabbhāmachasaṃ. 2. Ko nukho sīmu.

[BJT Page 098] [\x 98/]

Atha kho muṇḍo rājā piyakaṃ kosārakkhaṃ āmantesi: "tenahi samma piyaka, bhaddāya deviyā sarīraṃ jhāpetha. Thūpaṃ cassā karotha. Ajjatagge" dāni
Mayaṃ nahāyissāma ceva vilimpissāma. Bhattaṃ ca bhuñjissāma. Kammante ca payojessāmā"ti.

[PTS Page 063] [\q 63/] muṇḍarājavaggo pañcamo.

Tassuddānaṃ
Ādiyo sappuriso ca iṭṭhā manāpadāyībhisandaṃ,
Sampadāca dhanaṃ ṭhānaṃ kosalo nāradena cā'ti

Paṭhamo paṇṇāsako

[BJT Page 100] [\x 100/]

2. Dutiyaṃ paṇṇāsakaṃ
1. Nīvaraṇavaggo
5. 2. 1. 1.

(Nīvaraṇasuttaṃ)
1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Pañcime bhikkhave āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Katame pañca?

Kāmacchando bhikkhave āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Vyāpādo bhikkhave āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Thīnamiddhaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā bhikkhave āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.

Ime kho bhikkhave pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.
So vata bhikkhave bhikkhu, ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe appahāya abalāya paññāya dubbalāya attatthaṃ vā ñassati, [PTS Page 064] [\q 64/] paratthaṃ vā ñassati, ubhayatthaṃ vā ñassati, uttariṃ vā1 manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatī'ti netaṃ ṭhānaṃ vijjati.

Seyyathāpi bhikkhave nadī pabbateyyā dūraṅgamā sīghasotā hārahāriṇī, tassā puriso ubhato naṅgalamukhāni vivareyya, evaṃ hi so bhikkhave majjhe nadiyā soto vikkhitto visaṭo byādinno na ceva2 dūraṅgamo assa, na sīghasoto, na hārahārī. Evameva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nivaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe appahāya abalāya paññāya dubbalāya attatthaṃ vā ñassati, paratthaṃ vā ñassati, ubhayatthaṃ vā ñassati, uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatī'ti netaṃ ṭhānaṃ vijjati.

1. Uttari vā machasaṃ 2. Neva machasaṃ

[BJT Page 102] [\x 102/]

So vata bhikkhave bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe pahāya balavatiyā paññāya attatthaṃ vā ñassati, paratthaṃ vā ñassati, ubhayatthaṃ vā ñassati, uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatī'ti ṭhānametaṃ vijjati.

Seyyathāpi bhikkhave nadī pabbateyyā dūraṅgamā sīghasotā hārahāriṇī, tassā puriso ubhato naṅgalamukhāni pidaheyya, evaṃ hi so bhikkhave majjhe nadiyā soto avikkhitto avisaṭo abyādinno dūraṅgamo ceva assa sīghasoto ca hārahārī ca. Evameva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe pahāya balavatiyā paññāya attatthaṃ vā ñassati, paratthaṃ vā ñassati. Ubhayatthaṃ vā ñassati, uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatī'ti ṭhānametaṃ vijjati.
[PTS Page 065] [\q 65/]

5. 2. 1. 2.
(Akusalarāsisuttaṃ)
) Sāvatthinidānaṃ:)

2. Akusalarāsīti bhikkhave vadamāno ime* pañcanīvaraṇe sammā
Vadamāno
Vadeyya. Kevalohayaṃ1 bhikkhave akusalarāsī yadidaṃ pañcanīvaraṇā. Katame pañca?

Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ,
Vicikicchānīvaraṇaṃ.

Akusalarāsīti bhikkhave vadamāno ime pañcanīvaraṇe sammā vadamāno vadeyya. Kevalohayaṃ bhikkhave akusalarāsī yadidaṃ ime pañcanīvaraṇā'ti. 2

*'Imo' iti machasaṃ potthake na dissati.
1. Kevalohāyaṃ machasaṃ, kevalocāyaṃ syā
2. Ime pañcanīvaraṇānī'ti sīmu

[BJT Page 104] [\x 104/]
5. 2. 1. 3
(Padhāniyaṅgasuttaṃ)

(Sāvatthi nidānaṃ:)
3. Pañcimāni bhikkhave padhāniyaṅgāni. Katamāni pañca?

Idha bhikkhave bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.
Asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvīkattā satthari vā viññūsu vā sabrahmacārīsu.
Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahāṇāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.
Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
Imāni kho bhikkhave pañca padhāniyaṅgānī'ti.

5. 2. 1. 4.
(Asamaya samayasuttaṃ)
(Sāvatthinidānaṃ)

4. Pañcime bhikkhave asamayā padhānāya. Katame pañca?
[PTS Page 066] [\q 66/]

Idha bhikkhave bhikkhu jiṇṇo hoti jarāya abhibhūto. Ayaṃ bhikkhave paṭhamo asamayo padhānāya.

Puna ca paraṃ bhikkhave bhikkhu vyādhito hoti vyādhinā abhibhūto. Ayaṃ bhikkhave dutiyo asamayo padhānāya.

Puna ca paraṃ bhikkhave dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ na sukaraṃ uñchena paggahena yāpetuṃ. Ayaṃ bhikkhave tatiyo asamayo padhānāya.

Puna ca paraṃ bhikkhave bhayaṃ hoti aṭavīsaṅkopo1 cakkasamārūḷhā jānapadā pariyāyanti. Ayaṃ bhikkhave catuttho asamayo padhānāya.

Puna ca paraṃ bhikkhave saṅgho bhinno hoti. Saṅghe kho pana bhikkhave bhinne aññamaññaṃ akkosā ca honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajanā2 ca honti. Tattha appasantā ceva nappasīdanti. Pasannānañca ekaccānaṃ aññathattaṃ hoti. Ayaṃ bhikkhave pañcamo asamayo padhānāya.

Ime kho bhikkhave pañca asamayā padhānāyā'ti.

1. Aṭavisaṅkopo sabbattha2. 2. Pariccajā machasaṃ syā.

[BJT Page 106] [\x 106/]

Pañcime bhikkhave samayā padhānāya. Katame pañca?

Idha bhikkhave bhikkhu daharo hoti. Yuvā susu kālakeso bhadrena yobbanena samannāgato paṭhamena vayasā. Ayaṃ bhikkhave paṭhamo samayo padhānāya.

Puna ca paraṃ bhikkhave bhikkhu appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Ayaṃ bhikkhave dutiyo samayo padhānāya.

Puna ca paraṃ bhikkhave subhikkhaṃ hoti susassaṃ [PTS Page 067] [\q 67/] sulabhapiṇḍaṃ, sukaraṃ uñjena paggahena yāpetuṃ. Ayaṃ bhikkhave tatiyo samayo padhānāya

Puna ca paraṃ bhikkhave manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhuhi sampassantā viharanti. Ayaṃ bhikkhave catuttho samayo padhānāya.
Puna ca paraṃ bhikkhave saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati. Saṅghe kho pana bhikkhave samagge na ceva aññamaññaṃ akkosā honti. Na ca aññamaññaṃ paribhāsā honti. Na ca aññamaññaṃ parikkhepā honti. Na ca aññamaññaṃ pariccajanā honti. Tattha appasannā ceva pasīdanti. Pasannānañca bhiyyobhāvo1 hoti. Ayaṃ bhikkhave pañcamo samayo padhānāya.

Ime kho bhikkhave pañca samayā padhānāyā'ti.

5. 2. 1. 5
(Mātāputtasuttaṃ)

5. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu bhikkhū ca bhikkhuṇī ca.

Te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ. Mātāpi puttassa abhiṇhaṃ dassanakāmā ahosī. Putto'pi mātaraṃ abhiṇhaṃ dassanakāmo ahosi. Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi. Saṃsagge sati vissāso ahosi. Vissāse sati otāro ahosi. Te otiṇṇacittā sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methutaṃ dhammaṃ patiseviṃsu.

Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: 'idha bhante sāvatthiyaṃ ubho mātā puttā vassāvāsaṃ upagamiṃsu bhikkhu ca bhikkhuṇī ca. Te aññamaññassa [PTS Page 068] [\q 68/] abhiṇhaṃ dassanakāmā ahesuṃ. Mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi. Puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi. Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi. Saṃsagge sati vissāso ahosi. Vissāse sati otāro ahosī. Te otiṇṇacittā sikkhāṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseviṃsu'ti.

1. Bhīyobhāvo sīmu.

[BJT Page 108. [\x 108/] ]

Kinnu so bhikkhave moghapuriso maññati na mātā putte sārajjati putto vā pana mātarī'ti.

Nāhaṃ bhikkhave aññaṃ ekarūpampi samanu passāmi yaṃ1 evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya, yathayidaṃ bhikkhave itthirūpaṃ. Itthirūpe bhikkhave sattā rattā gathitā giddhā mucchitā ajjhopannā. Te dīgharattaṃ socanti itthirūpavasānugā.

Nāhaṃ bhikkhave aññaṃ ekasaddampi samanupassāmi yaṃ evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya, yathayidaṃ bhikkhave itthisaddo. Itthisadde bhikkhave sattā rattā gathitā giddhā mucchitā ajjhopannā. Te dīgharattaṃ socanti itthisaddavasānugā.

Nāhaṃ bhikkhave aññaṃ ekagandhampi samanupassāmi yaṃ evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya, yathayidaṃ bhikkhave itthigandho. Itthigandhe bhikkhave sattā rattā gathitā giddhā mucchitā ajjhopannā. Te dīgharattaṃ socanti itthigandhavasānugā.

Nāhaṃ bhikkhave aññaṃ ekarasampi samanupassāmi yaṃ evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya, yathayidaṃ bhikkhave itthiraso. Itthirase bhikkhave sattā rattā gathitā giddhā mucchitā ajjhopannā. Te dīgharattaṃ socanti itthirasavasānugā.

Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbampi samanupassāmi yaṃ evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya, yathayidaṃ bhikkhave itthipoṭṭhabbo. Itthipoṭṭhabbe bhikkhave sattā rattā giddhā gathitā mucchitā ajjhopannā. Te dīgharattaṃ socanti itthipoṭṭhabbavasānugā.

Itthi bhikkhave gacchantī'pi purisassa cittaṃ pariyādāya tiṭṭhati. Ṭhitā'pi nisinnā'pi2sayānā'pi hasanti'pi bhaṇantī'pi gāyantī'pi rodantī'pi ugghānitā'pi 3 matā'pi purisassa cittaṃ pariyādāya tiṭṭhati. Yampi taṃ bhikkhave sammā vadamāno vadeyya samannapāso mārassā'ti.
[PTS Page 069] [\q 69/]

1. Salalape asihatthena pisācenapi sallape,
Āsīvisampi āside yena daṭṭho na jīvati

2. Natveva eko ekāya mātugāmena sallape,
Muṭṭhassatiṃ tā bandhanti pekkhitena sitena ca,

3. Athopi dunnivatthena mañjunā bhaṇitena ca,
Neso jano suvāsīdo4 api ugghānito5 mato.

4. Pañcakāmaguṇā ete itthirūpasmiṃ dissare,
Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā.

5. Tesaṃ kāmoghavuḷhānaṃ kāme aparijānataṃ,
Kālaṃ gatiṃ6 bhavābhavaṃ saṃsārasmiṃ purakkhatā.

6. Ye ca kāme pariññāya caranti akutobhayā,
Te ve pāragatā loke ye pattā āsavakkhaya'nti.

1. (Yaṃ) machasaṃ natthi 2. Nipannāpi syā 3. Ugghātitāpi syā, machasaṃ 4. Svāsīsado machasaṃ svāsadedā syā, 5. Ugghātito syā machasaṃ 6. Gati machasaṃ

Piṭu aṃka:110

5. 2. 1. 6
(Upajjhāyasuttaṃ)
(Sāvatthinidānaṃ:)

6. Atha kho aññataro bhikkhu yena sako upajjhāyo tenupasaṅkami.
Upasaṅkamitvā sakaṃ upajjhāyaṃ etadavoca: 'etarahi me bhante madhurakajāto ceva kāyo. Disā ca me na pakkhāyanti. Dhammā ca maṃ nappaṭibhanti. Thīnamiddhaṃ ca me cittaṃ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaṃ carāmi. Atthi ca me dhammesu vicikicchā'ti.

Atha kho so bhikkhu taṃ saddhivihārikaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Ayaṃ bhante bhikkhu evamāha: 'etarahi me bhante madhurakajāto veca kāyo. Disā ca me napakkhāyanti. Dhammā ca maṃ nappaṭibhanti. Thīnamiddhaṃ ca me cittaṃ pariyādāya tiṭṭhati. Anabhirato ca brahamacariyaṃ carāmi. Atthi ca me dhammesu vicikicchā'ti.
[PTS Page 070] [\q 70/]

Evaṃ hetaṃ bhikkhu hoti indriyesu aguttadvārassa, bhojane amattaññuno, jāgariyaṃ ananuyuttassa, avipassakassa kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ ananuyuttassa viharato yaṃ madhurakajāto ceva kāyo hoti, disā cassa na pakkhāyanti, dhammā ca taṃ nappaṭibhanti. , Thīnamiddhaṃ cassa cittaṃ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṃ carati, hoti cassa dhammesu vicikicchā.

Tasmātiha te bhikkhu evaṃ sikkhitabbaṃ: 'indriyesu guttadvāro bhavissāmi, bhojane mattaññu, jāgariyaṃ anuyutto, vipassako kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyutto viharissāmi'ti, " evaṃ hi te bhikkhu sikkhitabbanti,

Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho so bhikkhu eko vupakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseca yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇa jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi aññataro ca pana so bhikkhu arahataṃ ahosi.

Piṭu aṃka:112

Atha kho so bhikkhu arahattappatto yena sako upajjhāyo tenupasaṅkami. Upasaṅkamitvā sakaṃ upajjhāyaṃ etadavoca: 'etarahi me bhante natveva 1 madhurakajāto kāyo. Disā ca me pakkhāyanti. Dhammā ca maṃ paṭibhanti. Thīnamiddhaṃ ca me cittaṃ na pariyādāya tiṭṭhati abhirato ca brahmacariyaṃ carāmi natthi ca me dhammesu vicikicchā'ti.

Atha kho so bhikkhu taṃ saddhivihārikaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā [PTS Page 071] [\q 71/] bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Ayaṃ bhante bhikkhu evamāha'etarahi me bhante natveva1 madhurakajāto kāyo. Disā ca me pakkhāyanti. Dhammā ca maṃ paṭibhanti. Thīnamiddhaṃ ca me cittaṃ pariyādāya na tiṭṭhati. Abhirato ca brahmacariyaṃ carāmi. Natthi ca me dhammesu vicikicchā'ti.

Evaṃ hi taṃ bhikkhu hoti indriyesu guttadvārassa, bhojane mattaññuno, jāgariyaṃ anuyuttassa, vipassakassa kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttassa viharato, yaṃ na ceva madhurakajāto kāyo hoti, disā cassa pakkhāyanti, dhammā ca taṃ paṭibhanti, thīnamiddhaṃ cassa cittaṃ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṃ carati, na cassa hoti dhammesu vicikicchā.
Tasmātiha vo bhikkhave evaṃ sikkhitabbaṃ: 'indriyesu guttadvārā bhavissāma, bhojane mattaññuno, jāgariyaṃ anuyuttā, vipassakā kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttā viharissāmā'ti evaṃ hi vo bhikkhave sikkhitabbanti.

5. 2. 1. 7
(Ṭhānasuttaṃ)
(Sāvatthinidānaṃ)

7. Pañcimāni bhikkhave ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Katamāni pañca?

Jarādhammomhi jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Vyādhidhammomhi vyādhiṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Maraṇadhammomhi maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

1. Na ceva syā, machasaṃ

[BJT Page 114] [\x 114/]

'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo'ti abhiṇhaṃ paccavekkhitabbaṃ [PTS Page 072] [\q 72/] itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

'Kammassakomhi kammadāyādo kammayoni kammabandhū kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmī'ti abhiṇhaṃ paccacekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Kiñca bhikkhave atthavasaṃ paṭicca 'jarādhammomhi jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ? Atthī bhikkhave sattānaṃ yobbane yobbanamado yena madena mattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo yobbane yobbanamado so sabbaso vā pahīyati, tanu vā pana hoti. Idaṃ kho bhikkhave atthavasaṃ paṭicca 'jarādhammomhi jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
Kiñca bhikkhave atthavasaṃ paṭicca'vyādhidhammomhi vyādhiṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi bhikkhave sattānaṃ ārogye ārogyamado yena madena mattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo ārogye ārogyamado so sabbaso vā pahīyati, tanu vā pana hoti. Idaṃ kho bhikkhave atthavasaṃ paṭicca 'vyādhidhammomhi vyādhiṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Kiñca bhikkhave atthavasaṃ paṭicca 'maraṇadhammomhi maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi bhikkhave sattānaṃ jīvite jīvitamado yena madena mattā kāyena duccaritaṃ caranti vācāya [PTS Page 073] [\q 73/] duccaritaṃ caranti manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo jīvite jīvitamado so sabbaso vā pahīyati, tanu vā pana hoti. Idaṃ kho bhikkhave atthavasaṃ paṭicca 'maraṇadhammomhi maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthīyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

[BJT Page 116] [\x 116/]

Kiñca bhikkhave atthavasaṃ paṭicca 'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi bhikkhave sattānaṃ piyesu jandarāgo yena rāgena rattā kāyena duccaritaṃ caranti cāvāya duccaritaṃ caranti manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo piyesu chandarāgo so sabbaso vā pahīyati, tanu vā pana hoti. Idaṃ kho bhikkhave atthavasaṃ paṭicca 'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Kiñca bhikkhave atthavasaṃ paṭicca 'kammassakomhi kammadāyādo kammayonī kammabandhū kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā?. Atthi bhikkhave sattānaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato sabbaso vā taṃ pahīyati, tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca 'kammassakomhi kammadāyādo kammayonī kammabandhū kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

Sa kho so bhikkhave ariyasāvako iti paṭisañcikkhati: [PTS Page 074] [\q 74/] na kho ahaññeveko jarādhammo jaraṃ anatīto atha kho yāvatā sattānaṃ āgati gati cuti uppatti, sabbe sattā jarādhammā jaraṃ anatītā'ti tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati, bhāveti, bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanā pahīyanti, 1 anusayā vyantīhonti.

Na kho ahaññeveko vyādhidhammo vyādhiṃ anatīto, atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbe sattā vyādhiṃ anatītā'ti tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati, so taṃ maggaṃ āsevati, bhāveti, bahulikaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanā pahīyanti. 1Anusayā vyanti honti.

1. Saṃyojanāni pahīyanti syā saṃyojanāni sabbaso pahīyanti. Machasaṃ.
[BJT Page 118] [\x 118/]

'Na kho ahaññeveko maraṇadhammo maraṇaṃ anatīto, atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbe sattā maraṇadhammā maraṇaṃ anatītā'ti tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanā pahīyanti. Anusayā vyanti honti.

'Na kho mayhamevekassa sabbeheva piyehi manāpehi nānābhāvo vinābhāvo, atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ manāpehi nānābhāvo vinābhāvo'ti tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanā pahīyanti. Anusayā vyantīhonti.
'Na kho ahaññeveko kammassakomhi kammadāyādo kammayonī kammabandhū kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi, atha kho yāvatā sattānaṃ āgati gati cuti upapatti. Sabbe sattā kammassakā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā, yaṃ kammaṃ karissanti kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādā [PTS Page 075] [\q 75/] bhavissantī'ti tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati, bhāveti, bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanā pahīyanti. Anusayā vyantīhontī'ti.

7. Vyādhidhammā jarādhammā atho maraṇadhammino,
Yathā dhammā tathā santā1 jigucchanti puthujjanā.

8. Ahañcetaṃ jiguccheyyaṃ evaṃ dhammesu pāṇisu,
Na metaṃ patirūpassa mama evaṃ vihārino.

9. Sohaṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ,
Ārogye yobbanasmiñca jīvitasmiñca ye madā,

10. Sabbe made abhibhosmi nekkhammaṃ daṭṭhu khemato
Tassa me ahu ussāho nibbānaṃ abhipassato.

11. Nāhaṃ bhabbo etarahi kāmāni patisevituṃ,
Anivattī bhavissāmi brahmacariyaparāyaṇoti.

Sattā machasaṃ

[BJT Page 120] [\x 120/]

5. 2. 1. 8. ( Licchavikumārasuttaṃ) 8. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliyaṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto mahāvanaṃ ajjhogahetvā1 aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

Tena kho pana samayena sambahulā licchavikumārakā sajjāni dhanūni ādāya kukkurasaṅghaparivutā mahāvane anucaṅkamamānā anuvicaramānā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ divāvihāraṃ. 2 Disvāna sajjāni dhanūni nikkhipitvā kukkurasaṅghaṃ ekamantaṃ uyyojetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ [PTS Page 076] [\q 76/] abhivādetvā tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṃ payurupāsanti.

Tena kho pana samayena mahānāmo licchavi mahāvane jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasa te licchavikumārake tuṇhībhūte tuṇhībhūte pañjalike bhagavantaṃ payurupāsante. Disvā yena bhagavā tenusaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo licchavi udānaṃ udānesi: bhavissanti vajjī, bhavissanti vajjī'ti.

Kiṃ pana tvaṃ mahānāma evaṃ vadesi 'bhavissanti vajjī bhavissanti vajjī'ti.

"Ime bhante licchavikumārakā caṇḍā pharusā apajahā3ti. Yāni'pi tāti kulesu pahenakāni4 pahīyanti ucchūni vā badarāti vā pūvāti vā modakāti vā saṅgulikāti5 vā, tāni vilumpitvā vilumpitvā khādanti. Kulitthīnampi kulakumārīnampi pacchāliyaṃ6 khipanti. Te' dānime tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṃ payirupāsantī'ti.

Yassa kassaci mahānāma kulaputtassa pañcadhammā saṃvijjanti, yadi vā rañño khattiyassa muddhābhisittassa7, yadi vā raṭṭhikassa8 pettanikassa, yadi vā senāya senāpatikassa, yadi vā gāmagāmikassa9, yadi vā pūgagāmaṇikassa, ye vā pana kulesu paccekādhipaccaṃ kārenti, vuddhiyeva pāṭikaṅkhā, no parihāni. Katame pañca?

Idha mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābala paricitehi sedāvakkhittehi dhammikehi dhammaladdhehi mātāpitaro sakkaroti garu10karoti māneti [PTS Page 077] [\q 77/] pūjeti. Tamenaṃ mātāpitaro sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti: 'ciraṃ jīva, dīghamāyuṃ pālehī'ti. Mātāpitānukampitassa mahānāma kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

1. Ajjhogāhetvā machasaṃ 2. 'Divāvihāraṃ machasaṃ natthi
3. Apānubhā machasaṃ apāṭubhā syā 4. Pahīṇakāni syā, pahīnakāni sīmu.
5. Saṃkulikāti machasaṃ saṃkhalikāti vā sīmu. 6. Pacchaliyaṃ katthaci.
7. Muddhāvasittassa, katthaci 8. Raṭṭhakassa sīmu.
9. Gāmagāmaṇikassa machasaṃ 10. Garuṃ machasaṃ.

[BJT Page 122] [\x 122/]

Puna ca paraṃ mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi puttadāradāsakammakaraporise sakkaroti, garukaroti, māneti, pūjeti. Tamenaṃ puttadāradāsakammakaraporisā sakkatā garukatā mānitā, pūjitā kalyāṇena manasā anukampanti: 'ciraṃ jīva, dighamāyuṃ pālehī'ti. Puttadāradāsakammakaraporisānukampitassa mahānāma kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

Puna ca paraṃ mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi khettakammantasāmantasaṃvohāre1 sakkaroti, garukaroti, māneni, pūjeti. Tamenaṃ khettakammantasāmantasaṃvohārā sakkatā garukatā mānitā pujitā kalyāṇena manasā anukampanti: 'ciraṃ jīva, dighamāyuṃ pālehī'ti. Khettakammantasāmantasaṃvohārānukampitassa mahānāma kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

Puna ca paraṃ mahānāma, kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yāvatā balipaṭiggāhikā devatā sakkaroti, garukaroti, māneti, pūjeti. Tametaṃ balipaṭiggāhikā devatā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti:ciraṃ jīva, dīghamāyuṃ pālehī'ti. Devatānukampitassa mahānāma kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.
Puna ca paraṃ mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi samaṇabrāhmaṇe sakkaroti garukaroti, māneti, pūjeti. Tamenaṃ samaṇabrāhmaṇā sakkatā garukatā mānitā pujitā kalyāṇena manasā anukampanti:'ciraṃ jīva, dīghamāyuṃ pālehī'ti. Samaṇabrāhmaṇānukampitassa [PTS Page 078] [\q 78/] mahānāma kulaputtassa vuddhiyeva
Pāṭikaṅkhā, no parihāni.

Yassa kassaci mahānāma kulaputtassa ime pañca dhammā saṃvijjanti, yadi vā rañño khattiyassa muddhābhisittassa yadi vā raṭṭhikassa pettanikassa yadi vā senāya senāpatikassa yadi vā gāmagāmikassa yadi vā pugagāmaṇikassa, ye vā pana kulesu paccekādhipaccaṃ kārenti, vuddhiyeva pāṭikaṅkhā, no parihānī'ti,

1. Sāmattasabyehāre machasaṃ

[BJT Page 124] [\x 124/]

12. Mātāpitukiccakaro puttadārahito sadā,
Anto janassa atthāya ye cassa upajivino,

13. Ubhinnaṃ yeva1 atthāya vadaññū hoti sīlavā,
Ñātīnaṃ pubbapetānaṃ diṭṭhadhamme ca jīvinaṃ, 2

14. Samaṇānaṃ brāhmaṇānaṃ devatānaṃ ca paṇḍito,
Vittisañjanano hoti dhammena gharamāvasaṃ.

15. So karitvāna kalyāṇaṃ pujjo hoti pasaṃsiyo.
Idha ceva naṃ3 pasaṃsanti pecca sagge ca modatī'ti4

5. 2. 1. 9
(Paṭhamabuḍḍhapabbajitasuttaṃ)
(Sāvatthinidānaṃ:)

9. Pañcahi bhikkhave dhammehi samannāgato dullabho buḍḍhapabbajito. Katamehi pañcahi?
Dullabho bhikkhave buḍḍhapabbajito nipuṇo, dullabho ākappasampanno, dullabho bahussuto, dullabho dhammakathiko, dullabho vinayadharo.

Imehi kho bhikkhave pañcahi dhammehi samannāgato dullabho buḍḍhapabbajito'ti.

5. 2. 1. 10
Dutiyabuḍḍhapabbajita suttaṃ
(Sāvatthinidānaṃ:)

10. Pañcahi bhikkhave dhammehi samannāgato dullabho buḍḍhapabbajito. Katamehi pañcahi?
Dullabho bhikkhave buḍḍhapabbajito suvaco, dullabho [PTS Page 079] [\q 79/] suggahītaggāhī, dullabho padakkhiṇaggāhī, dullabho dhammakathiko, dullabho vinayadharo.

Imehi kho bhikkhave pañcahi dhammehi samannāgato dullabho buḍḍhapabbajito'ti.

Nīvaraṇavaggo paṭhamo.

Tassuddānaṃ

Āvaraṇaṃ rāsi aṅgāni samayaṃ mātuputtikā,
Upajjhā ṭhānaṃ kumārā licchavī apare duve'ti.

1. Ceva machasaṃ 2. Diṭṭhe dhamme ca jīvataṃ machasaṃ jīvitaṃ syā.
3. Idhevanaṃ machasaṃ 4. Sagge pamodati machasaṃ

[BJT Page 126] [\x 126/]

2. Saññāvaggo

5. 2. 2. 1
(Paṭhamasaññāsuttaṃ)
(Sāvatthinidānaṃ:)

11. Pañcimā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā pañca?

Asubhasaññā, maraṇasaññā ādīnavasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā. 1

Imā kho bhikkhave pañca saññā bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā'ti.

5. 2. 2. 2
(Dutiyasaññāsuttaṃ)
(Sāvatthinidānaṃ)

12. Pañcimā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā pañca?

Aniccasaññā, anattasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā. 1
[PTS Page 080] [\q 80/] imā kho bhikkhave pañca saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā'ti.

5. 2. 2. 3.

(Paṭhamavaḍḍhīsuttaṃ)
(Sāvatthinidānaṃ)

13. Pañcahi bhikkhave vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassa. Katamāhi pañcahi?

Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati.

Imāhi kho bhikkhave pañcahi vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassā'ti.

16. Saddhāya sīlena ca yodha vaḍḍhati2 paññāya cāgena sutena cūbhayaṃ,
So tādiso sappuriso vicakkhaṇo ādīyati sāramidheva attano'ti.

1. Anabhirati saññā machasaṃ 2. Yo pavaḍḍhati machasaṃ.

[BJT Page 128] [\x 128/]

5. 2. 2. 4
(Dutiyavaḍḍhīsuttaṃ)

(Sāvatthinidānaṃ)

14. Pañcahi bhikkhave vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati. Sārādāyinī ca hoti varādāyinī ca kāyassa. Katamāhi pañcahi?

Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati.

Imāhi kho bhikkhave pañcahi vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati. Sārādāyinī ca hoti, varādāyinī ca kāyassā'ti

17. Saddhāya sīlena ca yā'dha vaḍḍhati1 paññāya cāgena sutena cūbhayaṃ,
Sā tādisī sīlavatī upāsikā ādīyatī sāramidheva attano'tī.
[PTS Page 081] [\q 81/]

5. 2. 2. 5.

(Alaṃsākacchasuttaṃ)
(Sāvatthinidānaṃ)

15. Pañcahi bhikkhave dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnaṃ.
Katamehi pañcahi?

Idha bhikkhave bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya2 kathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca samādhisampanno hoti, samādhisampadāya3 kathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca paññāsampanno hoti, paññāsampadāya4 kathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttisampanno hoti, vimuttisampadāya5 kathāya ca āgataṃ pañhaṃ vyākattā hoti, attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya6 kathāya ca āgataṃ pañhaṃ vyākattā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnanti.

5. 2. 2. 6
(Alaṃsājīvasuttaṃ)
(Sāvatthinidānaṃ:)

16. Pañcahi bhikkhave dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnaṃ. Katamehi pañcahi?

Idha bhikkhave bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttiñāṇadassana sampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnanti.
1. Yā pavaḍḍhati machasaṃ. 2. Sīlasampadā sīmu. 3. Samādhisampadā sīmu. 4. Paññāsampadā sīmu.

5. Vimuttisampadā sīmu. 6. Vimuttiñāṇadassanasampadā sīmu.
[BJT Page 130] [\x 130/]

5. 2. 2. 7.
(Paṭhama-iddhipādasuttaṃ)
(Sāvatthinidānaṃ:)

17. Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā pañca dhamme bhāveti, pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ [PTS Page 082] [\q 82/] phalaṃ pāṭikaṅkhaṃ diṭṭhe vā dhamme1 aññā, sati vā upādisese anāgāmitā. Katame pañca?

Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ussoḷhi yeva pañcamī. 2

Yo hi koci bhikkhave bhikkhu bhikkhunī vā ime pañca dhamme bahulikaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭhe vā dhamme aññā, sati vā upādisese anāgāmitā'ti.

5. 2. 2. 8.
(Dutiya-iddhipādasuttaṃ)
(Sāvatthinidānaṃ)

18. Pubbevā'haṃ bhikkhave sambodhā anabhisambuddho bodhisatto'va samāno pañca dhamme bhāvesiṃ pañca dhamme bahulīkāsiṃ3. Katame pañca?

Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ. Ussoḷhi yeva pañcami. 2

So kho ahaṃ bhikkhave imesaṃ ussoḷhipañcamānaṃ dhammānaṃ bhāvītattā bahulīkatattā yassa yassa4 abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmesiṃ abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane.

So sace ākaṅkhiṃ anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ pe yāva brahmalokāpi kāyena vasaṃ vatteyyanti, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane. Pe*

So sace ākaṅkhiṃ pe [PTS Page 083] [\q 83/] āsavānaṃ khayā pe* sayaṃ abhiññā sacchikatvā
Upasampajja vihareyyanti, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane'ti.

1. Diṭṭheva dhamme machasaṃ. 2. Ussoḷhiññeva pañcamiṃ machasaṃ
3. Bahulimakāsiṃ machasaṃ 4. Yassa sīmu.
Peyyālamukhehi saṃkhittaṃ pañcaṅgikavagge pañcaṅgikasamādhi sutte
Āgatanayena
Veditabbaṃ.

[BJT Page 132] [\x 132/]

5. 2. 2. 9.

(Nibbidāsuttaṃ)

(Sāvatthinidānaṃ:)

19. Pañcime bhikkhave dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame pañca?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati, āhāre paṭikkūlasaññī, 1 sabbaloke anabhiratasaññī2, sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti.

Ime kho bhikkhave pañca dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī'ti.

5. 2. 2. 10

(Āsavakkhayasuttaṃ)

(Sāvatthinidānaṃ:)

20. Pañcime bhikkhave dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattanti. Katame pañca?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati, āhāre paṭikkūlasaññī1, sabbaloke anabhiratasaññī, 2 sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti.

Ime kho bhikkhave pañca dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattantī'ti.
Saññāvaggo dutiyo

Tassuddānaṃ

Dve ca saññā dve vaḍḍhī ca sākacchā ca sajīvatā3
Iddhipādā ca dve vuttā nibbidā cāsavakkhayā.

1. Paṭikulasaññī machasaṃ 2. Anabhirati saññi machasaṃ
3. Sākacchena ca sājīvaṃ machasaṃ

[BJT Page 134] [\x 134/]
[PTS Page 084] [\q 84/]

3. Anāgatabhayavaggo *

5. 2. 3. 1

(Paṭhamacetovimuttiphalasuttaṃ)

(Sāvatthinidānaṃ:)

21. Pañcime bhikkhave dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca. Paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca. Katame pañca?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati, āhāre paṭikkūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti.

Ime kho bhikkhave pañca dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti, cetovimuttiphalānisāṃsā ca. Paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca.

Yato kho bhikkhave cetovimutto ca hoti paññāvimutto ca, 1 ayaṃ vuccati bhikkhave bhikkhū ukkhittapaligho itipi saṅkiṇṇaparikho itipi abbūḷhesiko itipi niraggaḷo itipi ariyo pannaddhajo pannabhāro visaṃyutto itipi.

Kathañca bhikkhave bhikkhu ukkhittapaligho hoti? Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā2 āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti.

Katañca bhikkhave bhikkhu saṅkiṇṇaparikho hoti?. Idha bhikkhave bhikkhuno ponobhaviko3 jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti.
Kathañca bhikkhave bhikkhu abbūḷhesiko hoti? [PTS Page 085] [\q 85/] idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā4 āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti.

1. Ca hoti machasaṃ. 2. Anabhāvaṃkatā machasaṃ.
3. Ponobbhaviko machasaṃ. 4. Anabhāvaṃkatā machasaṃ.
* Yodhājīvavagga sīmu. Machasaṃ.

[BJT Page 136] [\x 136/]

Kathañca bhikkhave bhikkhu niraggaḷo hoti? Idha bhikkhave bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni
Anabhāvakatāni, 1 āyatiṃ anuppādadhammāni. Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.

Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hotī'ti.

5. 2. 3. 2.

(Dutiyacetovimuttiphalasuttaṃ)

(Sāvatthinidānaṃ:)

22. Pañcime bhikkhave dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca. Paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca. Katame pañca?

Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā,

Ime kho bhikkhave pañca dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca. Paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca.
Yatoca kho bhikkhave bhikkhu cetovimutto ca hoti paññāvimutto ca, ayaṃ vuccati bhikkhave bhikkhu ukkhittapaligho itipi saṅkiṇṇaparikho itipi abbūḷhesiko itipi niraggaḷo itipi ariyo pannaddhajo pannabhāro visaṃyutto itipi.

Kathañca bhikkhave bhikkhu ukkhittapaligho hoti? Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti.
Kathañca bhikkhave bhikkhu saṅkiṇaṇaparikho [PTS Page 086] [\q 86/] hoti? Idha bhikkhave bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti.

Katañca bhikkhave bhikkhu abbūḷhesiko hoti? Idha bhikkhave bhikkhuno taṇhā pahīnā hoti, ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti.

1. Anabhāvaṃkatāni machasaṃ

[BJT Page 138] [\x 138/]

Kathañca bhikkhave bhikkhu niraggaḷo hoti? Idha bhikkhave bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni. Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.

Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato1 āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hotī'ti.

5. 2. 3. 3.

(Paṭhamadhammavihārī suttaṃ)

(Sāvatthinidānaṃ:)

23. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
'Dhammavihārī dhammavihārī'ti bhante vuccati. Kittāvatā nu kho bhante bhikkhu dhammavihāri hotī'ti. ?

Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti. Suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tāya dhammapariyattiyā divasaṃ atināmeti. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati bhikkhu, bhikkhu pariyattibahulo no dhammavihārī.
[PTS Page 087] [\q 87/]

Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ pathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. So tāya dhammasaññattiyā2 divasaṃ atināmeti. Riñcati paṭisallānaṃ. Nānuyuñjati
Ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati bhikkhu, bhikkhu saññattibahulo3 no dhammavihāri.
Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. So tena sajjhāyena divasaṃ atināmeti. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati bhikkhu, bhikkhu sajjhāyabahulo no dhammavihārī.

Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. So tehi dhammavitakkehi divasaṃ atināmeti. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati bhikkhu, bhikkhu vitakkabahulo no dhammavihāri.

Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tāya dhammapariyattiyā na divasaṃ atināmeti. Nāpi riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ cetosamathaṃ. Evaṃ kho bhikkhu, bhikkhu dhammavihārī hoti.

1. Anabhāvaṃ kato machasaṃ. 2. Dhammapaññattiyā machasaṃ.
3. Paññattibahulo machasaṃ.

[BJT Page 140] [\x 140/]

Iti kho bhikkhu, desito mayā pariyattibahulo, desito saññattibahulo, 1
Desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihāri.

Yaṃ kho bhikkhu, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhu rukkhamūlāni. Etāni suññāgārāni. Jhāyatha bhikkhu, mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaṃ amhākaṃ anusāsanī'ti.
[PTS Page 088] [\q 88/]

5. 2. 3. 4.

(Duniyadhammavihārīsuttaṃ)

(Sāvatthinidānaṃ:)

24. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

'Dhammavihārī' dhammavihāri'ti bhante vuccati. Kittāvatā nu kho bhante bhikkhu dhammavihārī hotī'ti?

Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, uttariñcassa2 paññāya atthaṃ nappajānāti. Ayaṃ vuccati bhikkhu, bhikkhu pariyattibahulo no dhammavihārī.

Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Uttariñcassa paññāya atthaṃ nappajānāti. Ayaṃ vuccati bhikkhu, bhikkhu saññattibahulo no dhammavihārī.

Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Uttariñcassa2 paññāya atthaṃ nappajānāti. Ayaṃ vuccati bhikkhu, bhikkhu sajjhāyabahulo no dhammavihārī.

Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Uttariñcassa2 paññāya atthaṃ nappajānāti. Ayaṃ vuccati bhikkhu, bhikkhu vitakkabahulo no dhammavihārī.

Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Uttariñcassa2 paññāya atthaṃ pajānāti. Evaṃ kho bhikkhu, bhikkhu dhammavihārī hoti.

1. Paññatti bahulo machasaṃ. 2. Uttarimassa machasaṃ

[BJT Page 142] [\x 142/]

Iti kho bhikkhu desito mayā pariyattibahulo, [PTS Page 089] [\q 89/] desito saññatti bahulo, 1 desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihārī.

Yaṃ kho bhikkhu, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhu, rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhu, mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

5. 2. 3. 5

(Paṭhamayodhājīvūpama suttaṃ)
(Sāvatthinidānaṃ:)

25. Pañcime bhikkhave yodhājīvā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha bhikkhave, ekacco yodhājīvo rajaggaññeva2 disvā saṃsīdati, visīdati, na santhamhati, na sakkoti saṅgāmaṃ otarituṃ. Evarūpo3 bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ. Api ca kho dhajaggaññeva disvā saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Evarūpo'pi kho bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ bhikkhave dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, api ca kho ussādanaṃ yeva5 sutvā saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Evarūpo'pi kho bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ bhikkhave tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ. 6 Api ca kho sampahāre āhaññati, 7 vyāpajjati. Evarūpo'pi kho bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ, [PTS Page 090] [\q 90/] sahati sampahāraṃ. So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Evarūvapo'pi kho bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave pañcamo yodhajīvo. Santo saṃvijjamāno lokasmiṃ.
1. Paññatti bahulo machasaṃ 2. Rajaggaṃyeva sīmu
3. Evarūpo'pi machasaṃ 4. Evarūpo'pi bhikkhave machasaṃ
5. Ussāraṇaññeva machasaṃ 6. Ussāraṇaṃ machasaṃ 7. Haññati machasaṃ

[BJT Page 144] [\x 144/]

Ime kho bhikkhave pañca yodhājīvā santo saṃvijjamānā lokasmiṃ.

Evameva kho bhikkhave, pañca1 yodhājīvūpamā puggalā santo saṃvijjamānā
Bhikkhusu. Katame pañca?

Yo idha bhikkhave, bhikkhu rajaggaññeva disvā saṃsīdati, visīdati, na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ. 2 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa rajaggasmiṃ?

Idha bhikkhave, bhikkhu suṇāti: 'asukasmiṃ 3 nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā'ti. So taṃ sutvā saṃsīdati, visīdati, na sakkoti brahmacariyaṃ santānetuṃ. Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa rajaggasmiṃ

Seyyathāpi so bhikkhave, yodhājīvo rajaggaṃ disvā saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ, tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpo4 bhikkhave, idhekacco puggalo hoti. Ayaṃ bhikkhave paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Puna ca paraṃ bhikkhave, bhikkhu sahati rajaggaṃ api ca kho dhajaggaññeva5 disvā saṃsīdati, visīdati. Na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ. Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa dhajaggasmiṃ?

Idha bhikkhave bhikkhu na heva kho suṇāti: 'asukasamiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā'ti. Api ca kho sāmaṃ pasasati itthiṃ vā kumāriṃ vā abhirūpaṃ dassaniyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. So taṃ disvā saṃsīdati, visīdati. Na santhambhati, na [PTS Page 091] [\q 91/] sakkoti brahmacariyaṃ santānetuṃ. Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa dhajaggasmiṃ.

Seyyathāpi so bhikkhave, yodhājivo sahati rajaggaṃ, api ca kho dhajaggaññeva disvā saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpo'pi bhikkhave, idhekacco puggalo hoti. Ayaṃ bhikkhave, dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
Puna ca paraṃ bhikkhave, bhikkhu sahati rajaggaṃ, sahati dhajaggaṃ api ca kho ussādanaṃ yeva sutvā saṃsīdati, visīdati, na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ. Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa ussādanāya?6

1. Pañcime machasaṃ. 2. Sandhāretuṃ machasaṃ. 3. Amukasmiṃ machasaṃ 4. Evarūpopi machasaṃ 5. Dhajaggaṃyeva sīmu 6. Ussāraṇāya machasaṃ.

[BJT Page 146] [\x 146/]

Idha bhikkhave, bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā ūhasati1, ullapati, ujjhagghati, 2 uppaṇḍeti. So mātugāmena ūhasiyamāno3 ullapiyamāno ujjhagghiyamāno4 uppaṇḍiyamāno saṃsīdati, visīdati, na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ. 5 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa ussādanāya. 6
Seyyathāpi so bhikkhave yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, api ca kho ussādanaṃ yeva7 sutvā saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco puggalo hoti. Ayaṃ bhikkhave, tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Puna ca paraṃ bhikkhave sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ. 8 Api ca kho sampahāre āhaññati9 vyāpajjati. Kimassa sampahārasmiṃ?

Idha bhikkhave, bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ [PTS Page 092] [\q 92/] vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati, abhinipajjati, ajjhottarati. So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhottariyamāno sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patisevati. Idamassa sampahārasmiṃ.

Seyyathāpi so bhikkhave, yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ, 8 api ca kho sampahāre āhaññati, 9 vyāpajjati, tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco puggalo hoti. Ayaṃ bhikkhave, catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Puna ca paraṃ bhikkhave, bhikkhu sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ8, sahati sampahāraṃ. So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo, tameva saṅgāmasīsaṃ ajjhāvasati. Kimassa saṅgāmavijayasmiṃ?

1. Uhasati machasaṃ. Ohasati katthaci 2. Ujjhaggeti sīmu. 3. Uhasiyamāno machasaṃ 4. Ujjhaggiyamāno sīmu. 5. Sandhāretuṃ machasaṃ 6. Ussāraṇāya machasaṃ 7. Ussāraṇaññeva, machasaṃ. 8. Ussāraṇaṃ machasaṃ. 9. Haññati, machasaṃ.
[BJT Page 148] [\x 148/]

Idha bhikkhave bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugamo upasaṅkamitvā abhinisīdati, abhinipajjati, ajjhottarati. So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhottariyamāno viniveṭhetvā vinimocetvā yena kāmaṃ pakkamati.

So vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Vyāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Vyāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhāya cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati [PTS Page 093] [\q 93/] akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Idamassa saṅgāmavijayasmiṃ.

Seyyathāpi so bhikkhave, yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ, 2 sahati sampahāraṃ, so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Ime kho bhikkhave, pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsū'ti.
1. Ānejjappatte sīmu. 2. Ussāraṇaṃ machasaṃ

[BJT Page 150] [\x 150/]

5. 2. 3. 6

(Dutiyayodhājīvūpama suttaṃ)

(Sāvatthinidānaṃ:)
26. Pañcime bhikkhave yodhājīvā santo saṃvijjamānā lokasmiṃ. Katame pañca?

Idha bhikkhave ekacco yodhājīvo asicammaṃ gahetvā [PTS Page 094] [\q 94/] dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṃṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati, vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare hananti, pariyāpādenti1 evarūpo2 bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave paṭhamo yodhājīvo sanno saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitavā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati, vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti. Tamenaṃ apanenti. Apanetvā ñātakānaṃ nenti. So ñātakehi nīyamāno appatvāva ñātake antarā magge kālaṃ karoti. Evarūpopi bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati, vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti. Apanetvā ñātakānaṃ nenti. Tamenaṃ ñātakā upaṭṭhahanti, paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno tenevābādhena kālaṃ karoti. Evarūpopi bhikkhave idhekacco
Yodhājīvo hoti. Ayaṃ bhikkhave tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati, vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti. Tamenaṃ apanenti. Apanetvā ñātakānaṃ nenti. Tamenaṃ ñātakā upaṭṭhahanti, paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā. Evarūpopi bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So taṃ saṅgāmaṃ abhivijinitvā [PTS Page 095] [\q 95/] vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Evarūpopi bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Ime kho bhikkhave pañca yodhājīvo santo saṃvijjamānā lokasmiṃ.

1. Pariyādiyanti sīmu 2. Evarūpopi machasaṃ

[BJT Page 152] [\x 152/]

Evameva kho bhikkhave pañca1 yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu. Katame pañca?

Idha bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha pasasti mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena2 cittena sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patisevati3.

Seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati, vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti. Pariyāpādenti. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpo4 bhikkhave idhekacco puggalo hoti. Ayaṃ bhikkhave paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena2 cittena pariḍayhateva kāyena. Pariḍayhati cetasā. Tassa evaṃ hoti: yannūnāhaṃ ārāmaṃ [PTS Page 096] [\q 96/] gantvā bhikkhūnaṃ āroceyyaṃ rāgāyitomhi5 āvuso rāgapareto. Na sakkomhi brahmacariyaṃ santānetuṃ. 6 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmi'ti. So ārāmaṃ gacchanto appatvāva ārāmaṃ antarāmagge sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati, vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti, apanetvā ñātakānaṃ nenti, so ñātakehi nīyamāno appatvā va ñātake antarāmagge kālaṃ karoti, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco puggalo hoti. Ayaṃ bhikkhave dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

1. Pañcime machasaṃ. 2. Rāgānuddhastena sīmu.
3. Paṭisevati machasaṃ. 4. Evarūpopi machasaṃ.
5. Rāgapariyuṭṭhitomhi machasaṃ. 6. Sandhāretuṃ machasaṃ.

[BJT Page 154] [\x 154/]
Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena1 cittena pariḍayhateva kāyena, pariḍayhati cetasā. Tassa evaṃ hoti: yannūnāhaṃ ārāmaṃ gantvā bhikkhūnaṃ āroceyyaṃ: "rāgāyitomhi āvuso rāgapareto. Na sakkomi brahmacariyaṃ santānetuṃ. 2 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti. So ārāmaṃ gantvā bhikkhūnaṃ āroceti: rāgāyitomhi āvuso rāgapareto. Na sakkomi brahmacariyaṃ santānetuṃ. 2 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti.

Tamenaṃ sabrahmacārī ovadanti anusāsanti: [PTS Page 097] [\q 97/] "appassādā āvuso kāmāvuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhīyyo. Aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādinavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Abhiramatāyasmā brahmacariyaṃ. 3 Mā āyasmā sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattī"ti. 4

1. Rāganuddhastena sīmu 2. Sajhāretuṃ machasaṃ
3. Brahmacariye machasaṃ 4. Hīnāyāvattatīti sīmu

[BJT Page 156] [\x 156/]

So sabrahmacārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno evamāha: 'kiñcāpi āvuso 'appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo', atha kho nevāhaṃ sakkomi brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti. So sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti, [PTS Page 098] [\q 98/] apanetvā ñātakānaṃ 2 nenti, tamenaṃ ñātakā upaṭṭhahanti, paricaranti, so ñātakehi upaṭṭhahiyamāno paricariyamāno tenevābādhena kālaṃ karoti, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco puggalo hoti. Ayaṃ bhikkhave tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena3 cittena pariḍayhateva kāyena, pariḍayhati cetasā. Tassa evaṃ hoti.

1. Sandhāretuṃ machasaṃ 2. Ñātīnaṃ sīmu 3. Rāgānuddhastena sīmu.

[BJT Page 158] [\x 158/]
"Yannūnāhaṃ ārāmaṃ gantvā āroceyyaṃ: rāgāyitomhi1 āvuso rāgapareto, na sakkomi brahmacariyaṃ santānetuṃ. 2 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī'ti so ārāmaṃ gantvā bhikkhūnaṃ āroceti: "rāgāyitomhi1 āvuso rāgapareto, na sakkomi brahmacariyaṃ santānetuṃ. 2 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti.

Tamenaṃ sabrahmacārī ovadanti anusāsanti: "appassādā āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamākāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā ādinavo ettha hiyyo. Maṃsapesūpamā kāmā vuttā
Bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Asisūnūpamā [PTS Page 099] [\q 99/] kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Abhiramatu āyasmā brahamacariyaṃ. 3 Mā āyasmā sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattī"ti. 4 So sabrahmacārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno evamāha:'ussahissāmi āvuso, dhārayissāmi5 āvuso, abhiramissāmi āvuso. Na dānāhaṃ āvuso sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti.

Seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati, vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti, apanetvā ñātakānaṃ nenti, tamenaṃ ñātakā upaṭṭhahanti, paricaranti, so ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhati tamhā ābādhā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco puggalo hoti. Ayaṃ bhikkhave catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

1. Rāgapariyuṭṭhitomhi machasaṃ 2. Sandhāretuṃ machasaṃ
3. Brahmacariye machasaṃ 4. Hīnāyāvattati sīmu. 5. Vāyamissāmi machasaṃ.

[BJT Page 160] [\x 160/]

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhitena1 kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇa menaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇa menaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā, na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇa menaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. [PTS Page 100] [\q 100/] kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati.

So pacchābhattaṃ piṇḍapātapaṭikkanto vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Vyāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Vyāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhāya cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ2 upasampajja viharati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhute kammaniye ṭhite āneñjappatte3 āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ' Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā' ti pajānāti.

Seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco puggalo hoti. Ayaṃ bhikkhave pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Ime kho bhikkhave pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsūti.

1. Rakkhiteneva machasaṃ.
2. Catutthajjhānaṃ sīmu. Anejjappatte sīmu.

[BJT Page 162] [\x 162/]

5. 2. 3. 7

(Paṭhamaanāgatabhaya suttaṃ)

(Sāvatthinidānaṃ:)

27. Pañcimāni bhikkhave anāgatabhayāni sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā [PTS Page 101] [\q 101/] pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Katamāni pañca?

Idha bhikkhave āraññako bhikkhu iti paṭisañcikkhati: "ahaṃ kho etarahi ekakova1 araññe viharāmi. Ekakaṃ kho pana maṃ3 araññe viharantaṃ ahi vā ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya. Tena me assa kālakiriyā3 so mamassa antarāyo. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā"ti. Idaṃ bhikkhave paṭhamaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati: " ahaṃ kho etarahi ekako araññe viharāmi. Ekako panāhaṃ araññe viharanto upakkhalitvā papateyyaṃ, bhattaṃ vā me bhuttaṃ4 vyāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, tena me assa kālakiriyā3 so mamassa antarāyo. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā" ti. Idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ
Sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati: " ahaṃ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṃ araññe viharanto vālehi vā samāgaccheyyaṃ, sīhena vā vyagghena vā dīpinā vā acchena vā taracchena vā, te maṃ jīvitā voropeyyuṃ, tena me assa [PTS Page 102] [\q 102/] kālakiriyā3 so mamassa antarāyo. Handā'haṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā"ti. Idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

1. Ekako machasaṃ 2. Ekakaṃ kho pana maṃ syā
3. Kālaṃ kiriyā machasaṃ 4. Bhattaṃ vā bhuttaṃ me machasaṃ

[BJT Page 164] [\x 164/]

Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati: " ahaṃ kho etarahi
Ekako araññe viharāmi. Ekako kho panāhaṃ araññe viharanto māṇavehi1 samāgaccheyyaṃ katakammehi vā akatakammehi vā. Te maṃ jīvitā voropeyyuṃ. Tena me assa kālakiriyā2 so mamassa antarāyo. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti. " Idaṃ bhikkhave catutthaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati: "ahaṃ kho etarahi ekako araññe viharāmi. Santi kho pana araññe3 vālā amanussā. Te maṃ jīvitā voropeyyuṃ. Tena me assa kālakiriyā. 2 So mamassa antarāyo. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā"ti. Idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Imāni kho bhikkhave pañca anāgatabhayāni sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.
[PTS Page 103] [\q 103/]

5. 2. 3. 8
(Dutiyaanāgatabhayasuttaṃ)
(Sāvatthinidānaṃ)

28. Pañcimāni bhikkhave anāgatabhayāni sampassamānena alameva bhikkhunā
Appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Katamāni pañca?

Idha bhikkhave bhikkhu iti paṭisañcikkhati: " ahaṃ kho etarahi daharo yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā hoti kho pana so samayo yaṃ imaṃ kāyaṃ jarā phusati. Jiṇṇena kho pana jarāya abhibhūtena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ.

1. Mānavena katthaci 2. Kālaṃkiriyā machasaṃ 3. Panāraññe machasaṃ

[BJT Page 166] [\x 166/]

Na sukarāni araññe1 vanapatthāni pantāni senāsanāni paṭisevituṃ purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo. Handāhaṃ paṭigacce va2 viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya yenāhaṃ dhammena samannāgato jiṇṇako'pi phāsuṃ viharissāmī"ti. Idaṃ bhikkhave paṭhamaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: 'ahaṃ kho etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Hoti kho pana so samayo yaṃ imaṃ kāyaṃ vyādhi phusati. Byādhitena kho pana byādhābhibhūtena 3 na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Na sukarāni araññe1 vanapatthāni pantāni senāsanāni paṭisevituṃ purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo, handāhaṃ paṭigacce va2 viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya [PTS Page 104] [\q 104/] yenāhaṃ dhammena samannāgato byādhitopi phāsuṃ4 viharissāmī'ti. Idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati:'etarahi kho subhikkhaṃ susassaṃ sulabhapiṇḍaṃ, sukaraṃ uñchena paggahena yāpetuṃ. Hoti kho pana so samayo yaṃ dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ, na sukaraṃ uñchena paggahena yāpetuṃ. Dubbhikkhena kho pana manussā yena subhikkhaṃ tena saṅkamanti tattha saṅgaṇikavihāro hoti ākiṇṇavihāro. Saṅgaṇikavihāre kho pana sati ākiṇṇavihāre na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Na sukarāni araññe1 vanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo handāhaṃ paṭigacceva 2 viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyayenāhaṃ dhammena samannāgato dubbhikkhe'pi phāsuṃ viharissāmī'ti idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

1. Araññā machasaṃ 2. Paṭikacceva machasaṃ 3. Byādhinā abhibhūtena machasaṃ 4. Phāsu machasaṃ

[BJT Page 168] [\x 168/]
Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: etarahi kho manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Hoti kho pana so samayo yaṃ bhayaṃ hoti aṭavisaṃkopo. Cakkasamārūḷhā jānapadā pariyāyanti. Bhaye kho pana sati manussā yena khemaṃ tena saṅkamanti. Tattha saṅgaṇikavihāro hoti ākiṇṇavihāro [PTS Page 105] [\q 105/] saṅgaṇikavihāre kho pana sati ākiṇṇa vihāre na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Na sukarāni araññe1 vanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo, handā'haṃ paṭigacceva 2 viriyaṃ ārabhāmi (appattassa pattiyā, anadhigatassa ādhigamāya, asacchikatassa*) sacchikiriyāya yenāhaṃ dhammena samannāgato bhaye'pi phāsuṃ viharissāmī'ti. Idaṃ bhikkhave catutthaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ (appattassa pattiyā 'anadhigatassa adhigamāya asacchikatassa*) sacchikiriyāya.

Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: "etarahi kho saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsuṃ3 viharati. Hoti kho pana so samayo yaṃ saṅgho bhijjati. Saṅghe kho pana bhinne na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Na sukarāni araññe vanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo, handā'haṃ paṭigacceva2 viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṃ dhammena samannāgato bhinne'pi saṅghe phāsuṃ3 viharissāmī"ti idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appatassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Imāni kho bhikkhave pañca anāgatabhayāni sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti.

1. Arañña machasaṃ 2. Paṭikacceva machasaṃ
3. Phāsu machasaṃ potthekesu peyyālamukhena saṃkhittaṃ.

[BJT Page 170] [\x 170/]
5. 2. 3. 9
(Sāvatthinidānaṃ)
(Tatiyaanāgatabhayasuttaṃ)

29. Pañcimāni bhikkhave anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni. [PTS Page 106] [\q 106/] paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ. Katamāni pañca?Vāyamitabbaṃ. Katamāni pañca?

Bhavissanti bhikkhave bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Te1 na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Tepi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho bhikkhave dhammasandosā cinayasandoso, vinayasandosā dhammasandoso. Idaṃ bhikkhave paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṃ nissayaṃ dassanti. Te na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṃ nissayaṃ dassanti. Tepi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho bhikkhave dhammasandosā vinayasandoso, vinayasandosā dhammasandoso. Idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
[PTS Page 107] [\q 107/]
Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā abhidhammakathaṃ vedallakathaṃ kathento kaṇhaṃ dhammaṃ1 okkamamānā na paṭibujjhissanti. 3 Iti kho bhikkhave dhammasandosā vinayasandoso, vinayasandosā dhammasandoso. Idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

1. Tepi machasaṃ 2. Kaṇhadhammaṃ machasaṃ 3. Nabujjhissanti machasaṃ

[BJT Page 172] [\x 172/]
Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvita sīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaṃyuttā, tesu bhaññamānesu na sussūsanti, 1 na sotaṃ odahissanti, na aññācittaṃ upaṭṭhapessanti. Na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Ye pana te suttantā kavikatā2 kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsanti3 sotaṃ odahissanti, aññācittaṃ upaṭṭhapessanti. Te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Iti kho bhikkhave dhammasandosā vīnayasandoso, vinayasandosā dhammasandoso. Idaṃ bhikkhave catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ, paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā [PTS Page 108] [\q 108/] abhāvitapaññā therā bhikkhū bāhulikā bhavissanti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṃ ārabhissanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjissati. Sāpi bhavissati bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhissati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Iti kho bhikkhave dhammasandosā vinayasandoso, vinayasandosā dhammasandoso. Idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
Imāni kho bhikkhave pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni. Paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbanti.
5. 2. 3. 10
(Catutthaanāgatabhaya suttaṃ)
(Sāvatthinidānaṃ)
30. Pañcimāni bhikkhave anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppassajjinti. Tāni vo paṭibujjhitabbāni. Paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ. Katamāni pañca?
Bhavissanti bhikkhave bhikkhū anāgatamaddhānaṃ cīvare kalyāṇakāmā. Te cīvare kalyāṇakāmā samānā riñcissanti paṃsukulikattaṃ. Riñcissanti araññe3 vanapatthāni pantāni senāsanāni. Gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti. Cīvarahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ bhikkhave paṭhamaṃ anāgatabhayaṃ. Etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā tassa pahānāya vāyamitabbaṃ.

1. Sussūsissanti machasaṃ 2. Kavitā machasaṃ 3. Arañña machasaṃ

[BJT Page 174] [\x 174/]
[PTS Page 109] [\q 109/]
Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ piṇḍapāte kalyāṇakāmā. Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṃ, riñcissanti araññe1vanapatthāni pantāni senāsanāni. Gāmanigamarājadhānisu osaritvā vāsaṃ kappessanti jivhaggena rasaggāni pariyesamānā, piṇḍapātahetucca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ senāsane kalyāṇakāmā. Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṃ. Riñcissanti araññe1vanapatthāni pantāni senāsanāni. Gāmanigamarājadhānisu osaritvā vāsaṃ kappessanti. Senāsanahetucca2 anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ bhikkhunīsikkhamānāsamaṇuddesehi saṃsaṭṭhā viharissanti bhikkhunīsikkhamānā samaṇuddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ "anabhiratā vā brahmacariyaṃ carissanti, aññataraṃ vā saṃkiliṭṭhaṃ āpattīṃ āpajjissanti, sikkhaṃ vā paccakkhāya hīnāyāvattissanti" idaṃ bhikkhave catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ ārāmikasamaṇuddesehi saṃsaṭṭhā viharissanti. Ārāmikasamaṇuddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ: "anekavihitaṃ sannidhikāraparibhogaṃ [PTS Page 110] [\q 110/] anuyuttā viharanti. 3 Oḷārikampi nimittaṃ karissanti paṭhaviyāpi haritaggepi idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
Imāni kho bhikkhave pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti, tāni vo paṭibujjhitabbāni, paṭibujhitvā ca tesaṃ pahānāya vāyamitabbanti.
Anāgatabhayavaggo tatiyo
Tassuddānaṃ:
Duve ca cetovimutti4 dve ca dhammavihārino
Yodhājivā ca dve vuttā cattāro ca anāgatā'ti

1. Arañña machasaṃ 2. Senāsana hetu ca machasaṃ
3. Viharissanti machasaṃ
4. Devaceto vimutti phalā ca machasaṃ *yodhājiva vaggo sīmu machasaṃ

[BJT Page 176] [\x 176/]
4. Theravaggo
5. 2. 4. 1
(Rajanīya suttaṃ)
(Sāvatthinidānaṃ:)
31. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca katamehi pañcahi?
Rajanīye rajjani, dussanīye1 dussati, mohanīye2 muyhati, kuppanīye3 kuppati, madanīye majjati. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārinaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo cā'ti.
Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārinaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi?
[PTS Page 111] [\q 111/]
Rajanīye na rajjati, dussanīye1 na dussati, mohanīye2 na muyhati, kuppanīye3 na kuppati, madanīye na majjati. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā'ti.

5. 2. 4. 2
(Vītarāga suttaṃ)
(Sāvatthinidānaṃ)
32. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi?
Avītarāgo hoti, avītadoso hoti, avītamoho hoti, makkhī ca, paḷāsī ca. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi?
Vītarāgo hoti, vitadoso hoti. Vītamoho hoti, amakkhī ca, apaḷāsī ca. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

1. Dusanīye sīmu 2. Muhanīyo, sīmu 3. Kupanīye, sīmu.

[BJT Page 178] [\x 178/]
5. 2. 4. 3
(Kuhaka suttaṃ)
(Sāvatthinidānaṃ:)
33. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārinaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi?
Kuhako ca hoti, lapako ca, nemittiko ca, 1 nippesiko ca, lābhena lābhaṃ nijigiṃsitā2 ca. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārinaṃ appiyo ca hoti amanāpoca agaru ca abhāvanīyo cā'ti.
[PTS Page 112] [\q 112/]
Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca, garu ca bhāvanīyo ca. Katamehi pañcahi?
Na ca kuhako hoti, na ca lapako, na ca nemittiko, 1 na ca nippesiko, na ca lābhena lābhaṃ nijigiṃsitā. 2 Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

5. 2. 4. 4
(Assaddhasuttaṃ)
(Sāvatthi nidānaṃ:)
34. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca katamehi pañcahi?
Assaddho hoti, ahiriko hoti, anottappī hoti, kusito hoti, duppañño hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca, agaru ca abhāvanīyo cā'ti.
Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca katamehi pañcahi?
Saddho hoti, hirimā hoti, ottappī hoti, āraddhaviriyo hoti, paññavā hoti, imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārinaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā'ti.

1. Nimittiko ca syā 2. Nijigīsitā machasaṃ

[BJT Page 180] [\x 180/]
5. 2. 4. 5
(Akkhamasuttaṃ)

(Sāvatthinidānaṃ:)
35. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyoca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi?
Akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ. [PTS Page 113] [\q 113/] imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo cā'ti.
Pañcahi bhikkhave dhammehi samannanāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi?
Khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā'ti.

5. 2. 4. 6
(Paṭisambhidāsuttaṃ)
(Sāvatthinidānaṃ:)
36. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi?
Atthapaṭisambhidāpatto1 hoti, dhammapaṭisamhidāpatto hoti. Niruttipaṭisamhidāpatto hoti.
Paṭibhānapaṭisamhidāpatto hoti. Yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇiyāni, tattha dakkho hoti analaso tatrūpāyāya vimaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ
Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā'ti.

1. Atthapaṭisamhidāppatto machasaṃ

[BJT Page 182] [\x 182/]
5. 2. 4. 7
(Sīlasuttaṃ)
(Sāvatthinidānaṃ:)
37. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi:
Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā [PTS Page 114] [\q 114/] pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacāriyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā1 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Catuntaṃ jhanānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī. Akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā'ti.

5. 2. 4. 8
(Therasuttaṃ)
(Sāvatthinidānaṃ:)
38. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu bahujanāhitāya2paṭipanno hoti, bahujanāsukhāya3 bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamehi pañcahi:
Thero hoti rattaññu cirapabbajito. Ñāto hoti yasassī gahaṭṭhapabbajitānaṃ4bahujanaparivāro. Lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā1 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. 5 Micchādiṭṭhiko hoti viparītadassano. So bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti. Thero bhikkhu rattaññu cirapabbajitotipissa [PTS Page 115 [\q 115/] 6]diṭṭhānugatiṃ āpajjanti. Ñāto thero bhikkhu yasassī gahaṭṭhapabbajitānaṃ. 2Bahujanaparivārotipissa6 diṭṭhānugatiṃ āpajjanti. Lābhī thero bhikkhu cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānantipissa 6diṭṭhānugatiṃ āpajjanti. Bahussuto thero bhikkhu sutadharo sutasannicayotipissa6 diṭṭhānugatiṃ āpajjanti.
1. Dhātā machasaṃ 2. Bahujana ahitāya machasaṃ 3. Bahujana asukhāya machasaṃ 4. Sagahaṭṭhapabbajitānaṃ machasaṃ
5. Appaṭividdhā machasaṃ 6. Itipissa machasaṃ

[BJT Page 184] [\x 184/]
Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti. 1

Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamehi pañcahi: thero hoti rattaññu cirapabbajito. Ñāto hoti yasassī gahaṭṭhapabbajitānaṃ2bahujanaparivāro. Lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā3kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā4 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Sammādiṭṭhiko hoti aviparītadassano.
So bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti. Thero bhikkhu rattaññu cirapabbajitotipissa5 diṭṭhānugatiṃ āpajjanti. Ñāto thero bhikkhu yasassī gahaṭṭhapabbajitānaṃ bahujanaparivārotipissa5 diṭṭhānugatiṃ āpajjanti. Lābhī thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ bahussuto thero bhikkhu sutadharo sutasannicayotipissa5 diṭṭhānugatiṃ āpajjanti.
Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya [PTS Page 116] [\q 116/] bahuno janassa atthāya hitāya sukhāya devamanussānanti.

5. 2. 4. 9
(Paṭhamasekhasuttaṃ)
(Sāvatthinidānaṃ:)
39. Pañcime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame pañca:
Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati. Ime kho bhikkhave pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
Pañcime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame pañca: na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati. Ime kho bhikkhave pañca dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

1. Devamanussānaṃ machasaṃ 2. Sagahaṭṭhapabbajitānaṃ machasaṃ
3. Sātthaṃ savyañjanaṃ machasaṃ 4. Dhātā machasaṃ 5. Iti pissa machasaṃ
[BJT Page 186] [\x 186/]
5. 2. 4. 10
(Dutiyasekhasuttaṃ)
(Sāvatthinidānaṃ:)
40. Pañcime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame pañca:
Idha bhikkhave sekho bhikkhu bahukicco hoti bahukaraṇīyo vyatto kiṃkaraṇīyesu. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ bhikkhave paṭhamo dhammo sekhassa bhikkhuno parihānāya saṃvattati.
Puna ca paraṃ bhikkhave sekho bhikkhu appamattakena kammena divasaṃ atināmeti. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ [PTS Page 117] [\q 117/] cetosamathaṃ ayaṃ bhikkhave dutiyo dhammo sekhassa bhikkhuno parihānāya saṃvattati
Puna ca paraṃ bhikkhave sekho bhikkhu saṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave tatiyo dhammo sekhassa bhikkhuno parihānāya saṃvattati.

Puna ca paraṃ bhikkhave sekho bhikkhu atikālena1 gāmaṃ pavisati, atidivā paṭikkamati. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave catuttho dhammo sekhassa bhikkhuno parihānāya saṃvattati.

Puna ca paraṃ bhikkhave sekho bhikkhu yāyaṃ kathā ābhisallekhikā2 cetovivaraṇasappāyā seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyāramhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpāya3 kathāya na nikāmalābhī hoti kicchalābhī 4kasiralābhī. 5 Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ ceto samathaṃ. Ayaṃ bhikkhave pañcamo dhammo sekhassa bhikkhuno parihānāya saṃvattati. Ime kho bhikkhave pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
Pañcime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame pañca: idha bhikkhave sekho bhikkhu na bahukicco hoti na bahukaraṇīyo viyatto kiṃ karaṇīyesu. Na riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ bhikkhave paṭhamo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.
Puna ca paraṃ bhikkhave sekho bhikkhu na appamattakena kammena divasaṃ atināmeti, na riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ bhikkhave dutiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

1. Akālena machasaṃ 2. Abhisallekhikā syā, sīmu

3. Evarūpiyā machasaṃ, sīmu 4. Na akicchalābhī machasaṃ 5. Na akasiralābhī machasaṃ

[BJT Page 188] [\x 188/]

Puna ca paraṃ bhikkhave sekho bhikkhu asaṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihīsaṃsaggena. Na riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ [PTS Page 118] [\q 118/] cetosamathaṃ. Ayaṃ bhikkhave tatiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

Puna ca paraṃ bhikkhave sekho nātikālena2 gāmaṃ pavisati, nātidivā paṭikkamati. Na riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ bhikkhave catuttho dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

Puna ca paraṃ bhikkhave sekho bhikkhu yāyaṃ kathā ābhisallekhikā2cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā paviveka kathā asaṃsaggakathā viriyāramhakathā silakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇassakathā, evarūpāya3 kathāya nikāmalābhī hoti akicchalābhī akasiralābhī na riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ bhikkhave pañcamo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.
Ime kho bhikkhave pañcadhammā sekhassa bhikkhuno aparihānāya saṃvattati.

Theravaggo catuttho
Tassuddānaṃ:
Rajanīyaṃ vītarāgā kuhako'saddha akkhamā4
Paṭisamhidā ca sīlena thero sekhā pare duveti.

1. Na atikālena machasaṃ 2. Abhisallekhikā syā, sīmu
3. Evarūpiyā machasaṃ,sīmu. 4. Rajanīyo cītarāgo kuhakāssaddha akkhamā machasaṃ

[BJT Page 190] [\x 190/]
5. Kakudhavaggo
5. 2. 5. 1
(Paṭhamasampadāsuttaṃ)
(Sāvatthinidānaṃ)
41. Pañcimā bhikkhave sampadā. Katamā pañca?
Saddhāsampadā sīlasampadā sutasampadā cāgasampadā paññāsampadā. Imā kho bhikkhave pañca sampadāti.
[PTS Page 119] [\q 119/]

5. 2. 5. 2. (Dutiyasampadāsuttaṃ)
(Sāvatthi nidānaṃ:)
42. Pañcimā bhikkhave sampadā. Katamā pañca?
Sīlasampadā samādhisampadā paññāsampadā vimuttisampadā. Vimuttiñāṇadassanasampadā. Imā kho bhikkhave pañca sampadāti.

5. 2. 5. 3
(Aññabyākaraṇasuttaṃ)
(Sāvatthinidānaṃ)
43. Pañcimāni bhikkhave aññabyākaraṇāni. 1 Katamāni pañca?
Mandattā momuhattā aññaṃ byākaroti, pāpiccho icchāpakato aññaṃ byākaroti, ummādā cittavikkhepā aññaṃ byākaroti, adhimānena aññaṃ byākaroti, sammadeva aññaṃ byākaroti. Imāni kho bhikkhave pañca aññabyākaraṇānīti. 2

5. 2. 5. 4
(Phāsuvihārasuttaṃ)
(Sāvatthinidānaṃ:)
44. Pañcime bhikkhave phāsuvihārā. Katame pañca?
Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vicekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upakkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave pañca phāsuvihārāti.

1. Aññābyākaraṇāni machasaṃ sīmu. 2. Aññābyākaraṇānīti machasaṃ. Sīmu

[BJT Page 192] [\x 192/]
5. 2. 5. 5
(Akuppasuttaṃ)
(Sāvatthinidānaṃ:)
45. Pañcahi bhikkhave dhammehi samannāgato bhikkhu na cirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi:
[PTS Page 120] [\q 120/]
Idha bhikkhave bhikkhu atthapaṭisamhidāpatto1 hoti, dhammapaṭisamhidāpatto hoti, niruttipaṭisamhidāpatto hoti, paṭibhānapaṭisamhidāpatto hoti, yathā vimuttaṃ cittaṃ paccavekkhati.
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na cirasseva akuppaṃ paṭivijjhatiti.

5. 2. 5. 6
(Dutiya akuppasuttaṃ)
(Sāvatthinidānaṃ:)
46. Pañcahi bhikkhave dhammehi samannāgato bhikkhu ānāpānasatiṃ āsevanto na cirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi:
Idha bhikkhave bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu. Appāhāro hoti anodarikattaṃ anuyutto. Appamiddho hoti jāgariyaṃ anuyutto. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā2 vavasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yathāvimuttaṃ cittaṃ paccavekkhati.
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ānāpānasatiṃ āsevanto na cirasseva akuppaṃ paṭivijjhatiti.
5. 2. 5. 7
(Tatiya akuppasuttaṃ)
(Sāvatthinidānaṃ:)
47. Pañcahi bhikkhave dhammehi samannāgato bhikkhu ānāpānasatiṃ bhāvento na cirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi:
Idha bhikkhave bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu. Appāhāro hoti anodarikattaṃ anuyutto. Appamiddho hoti jāgariyaṃ anuyutto. [PTS Page 121] [\q 121/] yāyaṃ kathā ābhisallekhikā3cetovivaraṇasappāyā seyyathīdaṃ. ? Appicchakathā santuṭṭhīkathā pavivekathā asaṃsaggakathā viriyāramhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇassakathā, evarūpāya4 kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Yathāvimuttaṃ cittaṃ paccavekkhati.
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ānāpānasatiṃ bhāvento na cirasseva akuppaṃ paṭivijjhatī'ti.

1. Paṭisambhidāppatto machasaṃ (sabbattha) 2. Dhātā machasaṃ
3. Abhisallekhikā syā sīmu 4. Evarūpiyā machasā sīmu.

[BJT Page 194] [\x 194/]

5. 2. 5. 8
(Catuttha akuppasuttaṃ)
(Sāvatthinidānaṃ)
48. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu ānāpānasatiṃ bahulīkaronto na cirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi?
Idha bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo hoti susantoso jīvitaparikkhāresu. Appāhāro hoti ānodarikattaṃ anuyutto. Appamiddho hoti jāgariyaṃ anuyutto. Āraññako hoti. Pantasenāsano. Yathāvimuttacittaṃ paccavekkhati.
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ānāpānasatiṃ bahulīkaronto na cirasseva akuppaṃ paṭivijjhatīti.

5. 2. 5. 9
(Sīhasuttaṃ)
(Sāvatthinidānaṃ:)
49. Sīho bhikkhave migarājā sāyanhasamayaṃ āsayā nikkhamati. Āsayā nikkhamitvā vijamhati. Vijamhitvā samannā catuddisaṃ anuviloketi. Samantā catuddisaṃ anuviloketvā tikkhattuṃ sīhanādaṃ nadati. Tikkhattuṃ sīhananādaṃ naditvā gocarāya pakkamati.
So hatthissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti no asakkaccaṃ mahisassa1 cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti no asakkaccaṃ. Gavassa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti no asakkaccaṃ. Dīpissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti no asakkaccaṃ. Khuddakānaṃ [PTS Page 122] [\q 122/] cepi pāṇānaṃ pahāraṃ deti antamaso sasabiḷārānampi, sakkaccaññeva pahāraṃ deti no asakkaccaṃ. Taṃ kissa hetu? Mā me yoggapatho nassāti.
Sihoti kho bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammā sambuddhassa. Yaṃ kho bhikkhave tathāgato parisāya dhammaṃ deseti, idamassa hoti sīhanādasmiṃ.
Bhikkhūnaṃ cepi bhikkhave tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti no asakkaccaṃ. Bhikkhunīnaṃ cepi bhikkhave tathāgato dhammaṃ deseti. Sakkaccaññeva tathāgato dhammaṃ deseti no asakkaccaṃ upāsakānaṃ cepi bhikkhave tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti no asakkaccaṃ. Upāsikānañcepi bhikkhave tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti no asakkaccaṃ. Puthujjanānañcepi bhikkhave tathāgato dhammaṃ deseti antamaso annahāranesādānampi, sakkaccaññeva tathāgato dhammaṃ deseti no asakkaccaṃ taṃ kissa hetu? Dhammagaru bhikkhave tathāgato dhammagāravoti.

1. Mahiṃsassa machasaṃ

[BJT Page 196] [\x 196/]
5. 2. 5. 10
(Kakudhasuttaṃ)
50. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena kakudho nāma koliyaputto āyasmato mahāmoggallānassa upaṭṭhāko adhunā kālakato aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāvapaṭilābho hoti: seyyathāpi nāma dve vā tīṇivā māgadhakāni gāmakkhettāni. So tena attabhāvapaṭilābhena nevattānaṃ no paraṃ vyābādheti.
Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ [PTS Page 123] [\q 123/] ṭhito kho kakudho devaputto āyasmantaṃ mahāmoggallānaṃ etadavoca: devadattassa bhante evarūpaṃ icchāgataṃ uppajji "ahaṃ bhikkhusaṅghaṃ pariharissāmi " ti. Sahacittuppādā ca bhante devadatto tassā iddhiyā parihīno'ti. Idamavoca kakudho devaputto idaṃ vatvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca:

"Kakudho nāma bhante, koliyaputto mamaṃ upaṭṭhāko adhunā kālakato aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāva paṭilābho hoti: seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvapaṭilābhena nevattānaṃ no paraṃ vyābādheti. Atha kho bhante kakudho devaputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhante kakudho devaputto maṃ etadavoca: devadattassa bhante, evarūpaṃ icchāgataṃ uppajji 'ahaṃ bhikkhusaṅghaṃ pariharissāmi'ti sahacittuppādā ca bhante devadatto tassā iddhiyā parihīno'ti. Idamavoca bhante, kakudho devaputto. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi"ti.

Kiṃ pana te moggallāna, kakudho devaputto cetasā ceto paricca vidito. Yaṃ kiñci kakudho devaputto bhāsati, sabbaṃ taṃ tatheva hoti no aññathāti?
" Cetasā ceto paricca vidito me bhante kakudho devaputto. Yaṃ kiñci kakudho devaputto bhāsati, sabbaṃ taṃ tatheva hoti no aññathā'ti. Rakkhassetaṃ moggallāna vācaṃ. 1 Idāni so moghapuriso attanāva attānaṃ pātukarissatiti.

1. Rakkhassetaṃ moggallāna vācaṃ rakkhassetaṃ
Moggallāna vācaṃ machasaṃ vinayapiṭakepi

[BJT Page 198] [\x 198/]
Pañcime moggallāna satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca: [PTS Page 124] [\q 124/] idha moggallāna, ekacco sattā aparisuddhasīlo samāno parisuddhasīlombhiti paṭijānāti, parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti. Tamenaṃ sāvakā evaṃ jānanti " ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti, parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathannu1 mayaṃ tena samudācareyyāma. Sammannati kho pana civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumova tena paññāyissatī"ti. Evarūpaṃ kho pana moggallāna, satthāraṃ sāvakā sīlato rakkhananti. Evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati. (1)

Puna ca paraṃ moggallāna, idhekacco satthā aparisuddhājīvo samāno parisuddhājivomhiti paṭijānāti, parisuddho me ājīvo pariyodāto asaṅkiliṭṭhoti. Tamenaṃ sāvakā evaṃ jānanti " ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno parisuddhājīvomhiti paṭijānāti, parisuddho me ājīvo pariyodāto asaṅkiliṭṭhoti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Amanāpaṃ, yaṃ kho panassa amanāpaṃ kathannu mayaṃ tena samudācareyyāma. Sammannati kho pana civarapiṇḍapātasenāsana gilānappaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumova tena paññāyissati"ti. Evarūpaṃ kho moggallāna satthāraṃ sāvakā ājīvato rakkhanti. Evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati. (2)

Puna ca paraṃ moggallāna, idhekacco satthā aparisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti, parisuddho me dhammadesanā pariyodātā asaṃkiliṭṭhāti. Tamenaṃ sāvakā evaṃ jānanti "ayaṃ kho bhavaṃ satthā aparisuddhadhammadesano samāno [PTS Page 125] [\q 125/] parisuddhadhammadesanomhīti paṭijānāti, parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhāti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathannu taṃ mayaṃ tena samudācareyyāma. Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Yaṃ tumo karissati, tumova tena paññāyissati"ti. Evarūpaṃ kho moggallāna satthāraṃ sāvakā dhammadesanato rakkhanti. Evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsati (3)

Puna ca paraṃ moggallāna, idhekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti, parisuddhaṃ me veyyākaraṇaṃ paridotaṃ asaṃkiliṭṭhanti. Tamenaṃ sāvakā evaṃ jānanti "ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti, parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭhanti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma,

1. Kathaṃ naṃ machasaṃ

[BJT Page 200] [\x 200/]
Nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ kathannu taṃ mayaṃ tena samudācareyyāma. Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Yaṃ tumo karissati, tumova tena paññāyissati "ti. Evarūpaṃ kho moggallāna satthāraṃ sāvakā veyyākaraṇato rakkhanti. Evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsati. (4)

Puna ca paraṃ moggallāna, idhekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti, parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhanti. Tamenaṃ sāvakā evaṃ jānanti "ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno parisuddhañaṇadassanomhīti paṭijānāti, parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhanti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathannu taṃ mayaṃ tena samudācareyyāma. [PTS Page 126] [\q 126/] sammannati kho pana civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Yaṃ tumo karissati, tumova tena paññāyissati"ti. Evarūpaṃ kho moggallāna, satthāraṃ sāvakā ñāṇadassanato rakkhanti. Evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati (5)

Ime kho moggallāna, pañca satthāro santo saṃvijjamānā lokasmiṃ.

Ahaṃ kho pana moggallāna, parisuddhasīlo samāno parisuddhasīlomhīti paṭijānāmi, parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti. Na ca maṃ sāvakā sīlato rakkhanti. Na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi.

Parisuddhājīvo samāno parisuddhājivomhīti paṭijānāmi, parisuddho me ājīvo pariyodāto asaṃkiliṭṭhoti. Na ca maṃ sāvakā ājīvato rakkhanti. Na cāhaṃ sāvakehi ājīvato rakkhaṃ paccāsiṃsāmi.
Parisuddhadhammadesano samāno parisuddhadhammadenomhīti paṭijānāmi, parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhāti. Na ca maṃ sāvakā dhammadesanato rakkhanti. Na cāhaṃ sāvakehi dhammadesanato rakkhaṃ paccāsiṃsāmi.
Parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāmi, parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭhanti. Na ca maṃ sāvakā veyyākaraṇato rakkhanti. Na cāhaṃ sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsāmi.
Parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāmi, parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhanti. Na ca maṃ sāvakā ñāṇadassanato rakkhanti. Na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmīti.

Kakudhavaggo pañcamo
Tassuddānaṃ:
[PTS Page 127] [\q 127/]
Dve sampadā viyākaraṇaṃ phāsukuppena pañcamaṃ 1
Sutaṃ katā araññena siho ca kakudho2 dasāti.
Dutiyaṃ paṇṇāsakaṃ niṭṭhītaṃ.

1. Phāsu akuppa pañcamaṃ machasaṃ 2. Sīhabuddhena dasāti sīmu

[BJT Page 202] [\x 202/]

3. Tatiyaṃ paṇṇāsakaṃ
1. Phāsuvihāra vaggo

5. 3. 1. 1
(Sekhavesārajjasuttaṃ)
(Sāvatthinidānaṃ:)

1. Pañcime bhikkhave sekhavesārajjakaraṇā dhammā. Katame pañca:
Idha bhikkhave bhikkhu saddho hoti, sīlavā hoti, bahussuto hoti, āraddhaviriyo hoti, paññavā hoti.

Yaṃ kho bhikkhave1 assaddhassa sārajjaṃ hoti, saddhassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

Yaṃ bhikkhave dussīlassa sārajjaṃ hoti, sīlavato taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

Yaṃ bhikkhave appassutassa sārajjaṃ hoti, bahussutassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

Yaṃ bhikkhave kusītassa sārajjaṃ hoti, āraddhaviriyassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

Yaṃ bhikkhave duppaññassa sārajjaṃ hoti, paññavato taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

Ime kho bhikkhave pañca sekhavesārajjakaraṇā dhammāti.
[PTS Page 128] [\q 128/]

5. 3. 1. 2
(Saṅkitasuttaṃ)
(Sāvatthinidānaṃ:)
2. Pañcahi bhikkhave dhammehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti, pāpabhikkhūti api akuppadhammo. Katamehi pañcahi:

Idha bhikkhave bhikkhu vesiyagocaro2 vā hoti, vidhavagocarovā hoti, thullakumārigocaro3vā hoti, paṇḍakagocaro vā hoti. Bhikkhunī gocaro vā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ussaṅkita parisaṅkito hoti pāpabhikkhūti api akuppadhammoti. 4

1. Yaṃ bhikkhave machasaṃ 2. Vesiyāgocaro machasaṃ

3. Thullakumārikā machasaṃ
4. Akuppadhammopi machasaṃ

[BJT Page 204] [\x 204/]
5. 3. 1. 3
(Mahācorasuttaṃ)
(Sāvatthinidānaṃ:)

3. Pañcahi bhikkhave, aṅgehi samannāgato mahācoro sandhimpi chindati. Nillopampi harati. Ekāgārikampi karoti. Paripanthepi tiṭṭhati. Katamehi pañcahi:

Idha bhikkhave mahācoro visamanissito ca hoti gahananissito ca balavanissito ca bhogacāgī ca ekacāri ca.
Kathañca bhikkhave, mahācoro visamanissito hoti: idha bhikkhave mahācoro nadividuggaṃ vā nissito hoti pabbatavisamaṃ vā. Evaṃ kho bhikkhave mahācoro visamanissito hoti.

Kathañca bhikkhave, mahācoro gahananissito hoti: idha bhikkhave mahācoro tiṇagahanaṃ vā nissito hoti rukkhagahanaṃ vā gedhaṃ1 vā pana vanasaṇḍaṃ. Evaṃ kho bhikkhave mahācoro gahananissito hoti.

Kathañca bhikkhave, mahācoro balavanissito hoti: idha bhikkhave mahācoro rājānaṃ vā rājamahāmattaṃ vā nissito hoti. Tassa evaṃ hoti: sace maṃ koci [PTS Page 129] [\q 129/] kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantīti. Sace naṃ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho bhikkhave mahācoro balavanissito hoti.

Kathañca bhikkhave, mahācoro bhogacāgī hoti: idha bhikkhave mahācoro aḍḍho hoti mahaddhano mahābhogo. Tassa evaṃ hoti: sace maṃ koci kiñci vakkhati, ito bhogena paṭisantharissāmiti. Sace naṃ koci kiñci āha, tato bhogena paṭisantharati. Evaṃ kho bhikkhave mahācoro bhogacāgī hoti.

Kathañca bhikkhave, mahācoro ekacāri hoti: idha bhikkhave mahācoro ekako niggahaṇāni kattā hoti. Taṃ kissa hetu: mā me guyhamantā bahiddhā sambhedaṃ agamaṃsūti. Evaṃ kho bhikkhave mahācoro ekacāri hoti.

Imehi kho bhikkhave, pañcahi aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati.

1. Rodhaṃ machasaṃ

[BJT Page 206] [\x 206/]

Evameva kho bhikkhave, pañcahi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca1 apuññaṃ pasavati. Katamehi pañcahi.

Idha bhikkhave, pāpabhikkhu visamanissito ca hoti gahananissito ca balavanissito ca bhogacāhī ca ekacārī ca.

Kathañca bhikkhave, pāpabhikkhu visamanissito hoti: idha bhikkhave pāpabhikkhu visamena kāyakammena samannāgato hoti, visamena vacīkammena samannāgato hoti, visamena manokammena samannāgato hoti. Evaṃ kho bhikkhave pāpabhikkhu visamanissito hoti.

Kathañca bhikkhave, pāpabhikkhu gahananissito hoti, [PTS Page 130] [\q 130/] idha bhikkhave pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato evaṃ kho bhikkhave pāpabhikkhu gahananissito hoti.

Kathañca bhikkhave, pāpabhikkhu balavanissito hoti: idha bhikkhave pāpabhikkhu rājānaṃ vā rājamahāmattaṃ vā nissito hoti. Tassa evaṃ hoti: sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantīti. Sace naṃ koci kiñci āha, tyāssa rājānovā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho bhikkhave pāpabhikkhu balavanissito hoti.

Kathañca bhikkhave, pāpabhikkhu bhogacāgī hoti: idha bhikkhave pāpabhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Tassa evaṃ hoti: sace maṃ koci kiñci vakkhati, ito lābhena paṭisantharissāmiti. Sace naṃ koci kiñci āha, tato lābhena paṭisantharati. Evaṃ kho bhikkhave pāpabhikkhu bhogacāgī hoti.
Kathañca bhikkhave, pāpabhikkhu ekacāri hoti: idha bhikkhave pāpabhikkhu ekako3 paccantimesu janapadesu nivāsaṃ kappeti. So tattha kulāni upasaṅkamanto lābhaṃ labhati. Evaṃ kho bhikkhave pāpabhikkhu ekacārī hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavatiti.

1. Bahu ca sīmu. 2. Samannāgato hoti sīmu. 3. Ekako va machasaṃ.

[BJT Page 208] [\x 208/]
5. 3. 1. 4
(Samaṇasukhumālasuttaṃ)
(Sāvatthinidānaṃ:)
4. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti. Katamehi pañcahi:

Idha bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati,
Appaṃ ayācito.

Yehi [PTS Page 131] [\q 131/] kho pana sabrahmacārihi saddhiṃ1 viharati, tyāssa manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena, manāpaṃ yeva bahulaṃ upahāraṃ2 upaharanti, appaṃ amanāpaṃ.

Yāni kho pana tāni vedayitāni cittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tānissa na bahudeva uppajjanti. Appābādho hoti.

Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Ime kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.

Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya, 'samaṇesu samaṇasukhumālo'ti mameva taṃ bhikkhave sammā vadamāno vadeyya, 'samaṇesu samaṇasukhumālo'ti.

Ahaṃ hi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjāmi appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi. Appaṃ ayācito.

1. Sabrahmacārīhi sīmu
2. Manāpaṃ yeva upahāraṃ machasaṃ, syā

[BJT Page 210] [\x 210/]
Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te maṃ manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacikammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ.

Yāni kho pana tāni vedayitāni cittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni [PTS Page 132] [\q 132/] vā, tāni me na bahudeva uppajjanti. Appābādhohamasmi.

Catunnaṃ kho panamhi1 jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihārāmi.

Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya, 'samaṇesu samaṇasukhumālo'ti mame va taṃ bhikkhave sammā vadamāno vadeyya, 'samaṇesu samaṇasukhumālo'ti.

5. 3. 1. 5
(Phāsuvihāra suttaṃ)
(Sāvatthinidānaṃ)

5. Pañcime bhikkhave, phāsuvihārā. Katame pañca

Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āci ceva raho ca. Yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva raho ca.

Ime kho bhikkhave pañca phāsuvihārāti.

1. Catunnaṃ kho pana sīmu.

[BJT Page 212] [\x 212/]
5. 3. 1. 6
Ānandasuttaṃ

6. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Kittāvatā nu kho bhante, bhikkhu saṅghe1 viharanto phāsuṃ vihareyyāti.

Yato kho ānanda, [PTS Page 133] [\q 133/] bhikkhu attanā2sīlasampanno hoti no ca paraṃ adhisīle sampavattā. Ettāvatāpi kho ānanda bhikkhu saṅghe viharanto phāsuṃ vihareyyāti.
Siyā pana bhante, aññopi pariyāyo yathā bhikkhu saṅghe phāsuṃ vihareyyāti.

Siyā ānanda, yato kho ānanda bhikkhu attanā silasampanno hoti no ca paraṃ adhisīle sampavattā hoti. Attānupekkhī ca hoti no parānupekkhī. Ettāvatā pi kho ānanda bhikkhu saṅghe viharanto phāsuṃ vihareyyāti.

Siyā pana bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyāti.
Siyā ānanda, yato kho ānanda bhikkhu attanā sīlasampanno hoti no ca paraṃ adhisīle sampavattā. Attānupekkhī ca no parānupekkhī hoti. Appaññāto3 ca hoti, tena ca appaññātakena no paritassati. Ettāvatāpi kho4 ānanda bhikkhu saṅghe viharanto phāsuṃ vihareyyāti.

Siyā pana bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyāti.
Siyā ānanda, yato kho ānanda bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā. Atatānupekkhī ca hoti no parānupekkhī. Appaññāto ca hoti. Tena ca appaññātakena no paritassati. Catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Ettāvatāpi kho ānanda bhikkhu saṅghe viharanto phāsuṃ vihareyyati.

1. Bhikkhu saṅgho syā. 2. Attanāva sīmu.
3. Apaññāto machasaṃ,
4. Ettāvatāpi machasaṃ.

[BJT Page 214] [\x 214/]
Siyā pana bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyāti.

Siyā ānanda yato kho ānanda bhikkhu attanā sīlasampanno hoti, no ca paraṃ adhisīle sampavattā. Attānupekkhī ca hoti no parānupekkhī. [PTS Page 134] [\q 134/] appaññāto ca hoti tena appaññātakena no paritassati. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ettāvatā kho ānanda bhikkhu saṅghe viharanto phāsuṃ vihareyya.
Imamhā cāhaṃ ānanda phāsuvihārā añño phāsuvihārouttaritaro vā paṇītataro vā natthiti vadāmi'ti.

5. 3. 1. 7
(Sīlasampannasuttaṃ)
(Sāvatthinidānaṃ)

7. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi?

Idha bhikkhave, bhikkhu sīlasampanno hoti, samādhisampanno hoti, paññāsampanno hoti, vimuttisampanno hoti, vimuttiñāṇadassanasampanno hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

5. 3. 1. 8
(Asekhasuttaṃ)
(Sāvatthinidānaṃ)

8. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo1 pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi:

Idha bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

1. Āhuṇeyyo pāhuṇeyyo sīmu, machasaṃ

[BJT Page 216] [\x 216/]
[PTS Page 135] [\q 135/]
5. 3. 1. 9
(Cātuddisasuttaṃ)
(Sāvatthinidānaṃ)

9. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu cātuddiso hoti. Katamehi pañcahi:
Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.
Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā1 kevalaparipuṇaṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā2 vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.

Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Āsavanaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu cātuddiso hotīti.

5. 3. 1. 10
(Araññasuttaṃ)
(Sāvatthinidānaṃ)
10. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ araññe vanapatthāni pantāni senāsanāni paṭisevituṃ. Katamehi pañcahi:

Idha bhikkhave, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.

1. Sātthaṃ sabyañjanaṃ machasaṃ. 2. Dhātā machasaṃ.

[BJT Page 218] [\x 218/]
Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti. Akicchalābhī akasiralābhī.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ [PTS Page 136] [\q 136/] paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ araññe vanapatthāni pantāni senāsanāni paṭisevitunti.

Phāsuvihāravaggo paṭhamo

Tassuddānaṃ:
Sārajjaṃ saṅkito coro sukhumālaṃ phāsu pañcamaṃ1
Ānanda sīlā sekhā ca2 cātuddiso araññena cāti

1. Sukhumālaphāsu pañcamaṃ syā. 2. Ānanda sīla sekhiyā sīmu, syā.
.
[BJT Page 220] [\x 220/]
(Kulūpagasuttaṃ)
(Sāvatthinidānaṃ)
11. Pañcahi bhikkhave, dhammehi samannāgato kulūpago bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi:

Asanthutavissāsī1 ca hoti, anissaravikappī ca, viyatthupasevī2ca, upakaṇṇakajappī ca, atiyācanako ca.

Imehi kho bhikkhave pañcahi dhammehi samannāgato kulūpago bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

Pañcahi bhikkhave, dhammehi samannāgato kulūpago bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi:

Na asanthutavissāsī1 ca hoti, na anissaravikappī ca, na viyatthupasevī2 ca, na upakaṇṇakajappi ca, na atiyācanako ca.
[PTS Page 137] [\q 137/]

Imehi kho bhikkhave, pañcahi dhammehi samannāgato kulūpago bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

5. 3. 2. 2
(Pacchāsamaṇasuttaṃ)
(Sāvatthinidānaṃ)
12. Pañcahi bhikkhave, dhammehi samannāgato pacchāsamaṇo na ādātabbo. Katamehi pañcahi:

Atidūre vā gacchati accāsanne vā, na pattapariyāpannaṃ gaṇhāti, āpattisāmantā bhaṇamānaṃ na nivāreti, bhaṇamānassa antarantarā kathaṃ opāteti, duppañño hoti jaḷo eḷamūgo.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo na ādātabbo.
Pañcahi bhikkhave, dhammehi samannāgato pacchāsamaṇo ādātabbo. Katamehi pañcahi:
Nātidūre gacchati na accāsanne, pattapariyāpannaṃ gaṇhāti, āpattisāmantā bhaṇamānaṃ nivāreti, bhaṇamānassa na antarantarā kathaṃ opāteti, paññavā hoti ajaḷo aneḷamugo.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo ādātabboti.
.

1. Asanthavavissāsī machasaṃ.
. 2. Vissaṭaṭhupasevī machasaṃ

[BJT Page 222] [\x 222/]
5. 3. 2. 3
(Sammāsamādhisuttaṃ)
(Sāvatthinidānaṃ)
13. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu abhabbo sammāsamādhiṃ upasampajja viharituṃ. Katamehi pañcahi:

Idha bhikkhave, bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo, phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgatato bhikkhu abhabbo sammāsamādhiṃ upasampajja viharituṃ.

Pañcahi bhikkhave, dhammehi samannāgato bhikkhu bhabbo sammāsamādhiṃ upasampajja viharituṃ. Katamehi pañcahi:
[PTS Page 138] [\q 138/]

Idha bhikkhave, bhikkhu khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu bhabbo sammāsamādhiṃ upasampajja viharitunti.

5. 3. 2. 4
(Andhakavindasuttaṃ)
14. Ekaṃ samayaṃ bhagavā magadhesu viharati andhakavinde. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:

Ye te ānanda bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo ānanda bhikkhū pañcasu dhammesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā. Katamesu pañcasu:

"Etha tumhe āvuso, sīlavā hotha pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvino samādāya sikkhatha sikkhāpadesuti" iti pātimokkhasaṃvare samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.

"Etha tumhe āvuso, indriyesu guttadvārā viharatha ārakkhasatino nipakkasatino sārakkhitamānasā satārakkhena cetasā samannāgatāti. " Iti indriyasaṃvare samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.

[BJT Page 224] [\x 224/]
"Etha tumhe āvuso, appabhassā hotha bhasse pariyantakārinoti" iti bhassapariyante samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.

"Etha tumhe āvuso, āraññakā hotha araññe vanapatthāni1pantāni senāsanāni paṭisevathā"ti iti kāyavupakāse samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.

"Etha tumhe āvuso, sammādiṭṭhikā hotha sammādassanena samannāgatāti" iti sammādassane samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.
[PTS Page 139] [\q 139/]

Ye te ānanda, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo ānanda bhikkhū imesu pañcasu dhammesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbāti.

5. 3. 2. 5
(Maccharīsuttaṃ)
(Sāvatthinidānaṃ)
15. Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye: katamehi pañcahi:

Āvāsamaccharinī hoti, kulamaccharinī hoti, lābhamaccharinī hoti, vaṇṇamaccharinī hoti, dhammamaccharinī hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathabhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Na āvāsamaccharinī hoti, na kulamaccharinī hoti, na lābhamaccharinī hoti, na vaṇṇamaccharini hoti, na dhammamaccharinī hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ saggeti.

5. 3. 2. 6
(Vaṇṇasuttaṃ)
(Sāvatthinidānaṃ)
16. Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti. Ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti. Saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

1. Araññavanapatthāni machasaṃ.

[BJT Page 226] [\x 226/]
Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, [PTS Page 140] [\q 140/] anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhuṇī yathābhataṃ nikkhittā evaṃ saggeti.

5. 3. 2. 7
(Issukīsuttaṃ)
(Sāvatthinidānaṃ)
17. Pañcahi bhikkhave dhammehi samannāgatā bhikkhuṇī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, issukinī ca hoti, maccharinī ca, saddhādeyyaṃ vinipāteti.
Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anissukī ca hoti, amaccharinī ca, saddhādeyyaṃ na vinipāteni.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhuṇī yathābhataṃ nikkhittā evaṃ saggeti.

5. 3. 2. 8
(Micchādiṭṭhikasuttaṃ)
(Sāvatthinidānaṃ)
18. Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchādiṭṭhikā ca hoti, micchāsaṅkappā ca, saddhādeyyaṃ vinipāteti.

[BJT Page 228] [\x 228/]
Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
[PTS Page 141] [\q 141/]

Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammādiṭṭhikā ca hoti, sammāsaṅkappā ca, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammahi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ saggeti.

5. 3. 2. 9
(Micchāvācā suttaṃ)
(Sāvatthinidānaṃ)
19. Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvācā ca hoti, micchākammantā ca, saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvācā ca hoti, sammā kammantā ca, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ saggeti.

5. 3. 2. 10
(Micchāvāyāma suttaṃ)
(Sāvatthinidānaṃ)
20. Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvāyāmā ca hoti, micchāsatinī ca, saddhādeyyaṃ vinipāteti.
[PTS Page 142] [\q 142/]

[BJT Page 230] [\x 230/]
Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.
Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge katamehi pañcahi:
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvāyāmā ca hoti, sammāsatinī ca, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ saggeti.

Andhakavindavaggo dutiyo.

Tasasuddānaṃ:
Kulūpago, pacchāsamaṇo samādhi andhakavindaṃ
Macchari vaṇṇanā issā diṭṭhivācāya vāyāmāti. 1

1. Vāyāmo sīmu.

[BJT Page 232] [\x 232/]
3. Gilānavaggo
5. 3. 3. 1
(Gilānasuttaṃ)
21. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena gilānasālā tenupasaṅkami. Addasā kho bhagavā aññataraṃ bhikkhuṃ dubbalaṃ gilānakaṃ. Disvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi:
Yaṃ kañci1 bhikkhave dubbalaṃ2 gilānakaṃ pañca dhammā na vijahanti, tassetaṃ pāṭikaṅkhaṃ: na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ sayaṃ abhiññā sacchikatvā upasampajja viharissatīti katamehi pañca:

Idha bhikkhave bhikkhu asubhānupassī kāye viharati, āhāre paṭikkūlasaññī, sabbaloke anabhiratasaññī, [PTS Page 143] [\q 143/] sabbasaṃkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti.

Yaṃ kañci1 bhikkhave dubbalaṃ2 gilānakaṃ ime pañca dhammā na vijahanti, tassetaṃ pāṭikaṅkhaṃ: na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ sayaṃ abhiññā sacchikatvā upasampajja viharissatīti.

5. 3. 3. 2
(Satisūpaṭṭhitasuttaṃ)
(Sāvatthinidānaṃ)
22. Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā pañca dhamme bhāveti, pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upadisese anāgāmitā. Katame pañca:

Idha bhikkhave bhikkhuno ajjhattaṃ yeva sati sūpaṭṭhitā hoti, dhammānaṃ udayatthagāminiyā paññāya asubhānupassī kāye viharati, āhāre paṭikkūlasaññi, sabbaloke anabhiratasaññī, sabbasaṃkhāresu aniccānupassī.

Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti, ime pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

1. Yaṃkiñci syā 2. Bhikkhuṃ dubbalaṃ machasaṃ.

[BJT Page 234] [\x 234/]
5. 3. 3. 3
(Dūpaṭṭhākagilānasuttaṃ)
(Sāvatthinidānaṃ)
23. Pañcahi bhikkhave dhammehi samannāgato gilāno dūpaṭṭhāko1 hoti. Katamehi pañcahi:

Asappāyakārī hoti sappāye mattaṃ na jānāti. Bhesajjaṃ na paṭisevitā hoti. Atthakāmassa gilānūpaṭṭhākassa na yathābhūtaṃ ābādhaṃ āvīkattā hoti. Abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhito'ti uppannānaṃ vā sāririkānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti.
[PTS Page 144] [\q 144/]

Imehi kho bhikkhave pañcahi dhammehi samannāgato gilāno dūpaṭṭhāko hoti.

Pañcahi bhikkhave dhammehi samannāgato gilāno sūpaṭṭhāko hoti. Katamehi pañcahi:
Sappāyakārī hoti. Sappāye mattaṃ jānāti. Bhesajjaṃ paṭisevitā hoti. Atthakāmassa gilānūpaṭṭhākassa yathābhūtaṃ ābādhaṃ āvīkattā hoti: abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhitoti. Uppannānaṃ vā sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato gilāno sūpaṭṭhāko hotīti.
5. 3. 3. 4
(Gilānūpaṭṭhākasuttaṃ)
(Sāvatthinidānaṃ)

24. Pañcahi bhikkhave dhammehi samannāgato gilānūpaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ. Katamehi pañcahi:

Na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ. Sappayāsappāyaṃ na jānāti, asappāyaṃ upanāmeti, sappāyaṃ apanāmeti. Āmisantaro gilānaṃ upaṭṭhahati no mettacitto. Jegucchi hoti uccāraṃ vā passāvaṃ vā vantaṃ vā khelaṃ vā nīharituṃ na paṭibalo2 hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato gilānūpaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.

1. Dupaṭṭhāko [PTS,] syā 2. Nappaṭibalo machasaṃ

[BJT Page 236] [\x 236/]
Pañcahi bhikkhave dhammehi samannāgato gilānūpaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ. Katamehi pañcahi:

Paṭibalo hoti bhesajjaṃ saṃvidhātuṃ. Sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti, sappāyaṃ upanāmeti. Mettacitto gilānaṃ upaṭṭhahati no āmisantaro. Ajegucchī hoti uccāraṃ vā passāvaṃ vā vantaṃ vā khelaṃ vā nīharitūṃ. Paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ. Samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.
[PTS Page 145] [\q 145/]

Imehi kho bhikkhave pañcahi dhammehi samannāgato gilānūpaṭṭhāko alaṃ gilānaṃ upaṭṭhātunti.

5. 3. 3. 5
(Paṭhama āyussasuttaṃ)
(Sāvatthi nidānaṃ)
25. Pañcime bhikkhave dhammā anāyussā. Katame pañca:

Asappāyakāri hoti, sappāye mattaṃ na jānāti, aparinatabhojī ca hoti, akālacāri ca hoti, abrahmacārī ca. Ime kho bhikkhave pañca dhammā anāyussā.
Pañcime bhikkhave dhammā āyussā. Katame pañca:
Sappāyakārī hoti, sappāye mattaṃ jānāti, parinatabhojī ca hoti, kālacāri ca hoti, brahmacāri ca. Ime kho bhikkhave pañca dhammā āyussā ti.

5. 3. 3. 6
(Dutiya āyussasuttaṃ)
(Sāvatthinidānaṃ)
26. Pañcime bhikkhave dhammā anāyussā. Katame pañca:

Asappāyakārī hoti, sappāye mattaṃ na jānāti, aparinatabhojī ca hoti, dussīlo ca, pāpamitto ca. Ime kho bhikkhave pañca dhammā anāyussā.

Pañcime bhikkhave dhammā āyussā, katame pañca:

Sappāyakārī hoti, sappāye mattaṃ jānāti, parinatabhojī ca hoti, sīlavā ca, kalyāṇamitto ca. Ime kho bhikkhave pañca dhammā āyussā ti.

1. Apariṇatabhogīca sīmu.
.
[BJT Page 238] [\x 238/]
5. 3. 3. 7.
(Vapakāsasuttaṃ)
(Sāvatthinidānaṃ)
27. Pañcahi bhikkhave dhammehi samannāgato bhikkhu nālaṃ saṅghamhā vapakāsituṃ. Katamehi pañcahi:

Idha bhikkhave bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇaḍapātena, asantuṭṭho hoti itaritarena senāsanena, asantuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, kāmasaṅkappabahulo ca viharati.
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu nālaṃ saṅghamhā vapakāsituṃ.
Pañcahi bhikkhave dhammehi samannāgato bhikkhu alaṃ saṅghamhā vapakāsituṃ. Katamehi pañcahi:
[PTS Page 146] [\q 146/]

Idha bhikkhave bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, nekkhammasaṅkappabahulo ca viharati.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaṃ saṅghamhā vapakāsitunti.
5. 3. 3. 8
(Samaṇadukkha sukha suttaṃ)
(Sāvatthinidānaṃ)

28. Pañcimāni bhikkhave samaṇadukkhāni. Katamāni pañca:

Idha bhikkhave bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, anabhirato ca brahmacariyaṃ carati. Imāni kho bhikkhave pañca samaṇadukkhāni.

Pañcimāni bhikkhave samaṇasukhāni. Katamāni pañca:

Idha bhikkhave bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, abhirato ca brahmacariyaṃ carati. Imāni kho bhikkhave pañca samaṇasukhānī ti.

[BJT Page 240] [\x 240/]
5. 3. 3. 9
(Parikuppasuttaṃ)
(Sāvatthinidānaṃ)
29. Pañcime bhikkhave āpāyikā nerayikā parikuppā atekicchā. Katame pañca:

Mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti, arahaṃ1 jīvitā voropito hoti, tathāgatassa duṭṭhena cittena lohitaṃ uppaditaṃ hoti, saṅgho bhinno hoti.

Ime kho bhikkhave pañca āpāyikā nerayikā parikuppā atekicchā ti.
[PTS Page 147] [\q 147/]

5. 3. 3. 10
(Sampadāsuttaṃ)
(Sāvatthinidānaṃ)

30. Pañcimāni bhikkhave byasanāni. Katamāni pañca:

Ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ. Na bhikkhave sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 2
Sīlabyasanahetu vā bhikkhave sattā diṭṭhibyasanahetu vā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.2
Imāni kho bhikkhave pañca byasanāni.
Pañcimā bhikkhave sampadā. Katamā pañca:
Ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā.
Na bhikkhave sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Sīlasampadāhetu vā bhikkhave sattā diṭṭhisampadā hetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
Imā kho bhikkhave pañca sampadāti.

Gilānavaggo tatiyo.

Tassuddānaṃ:
1. Gilāno satipaṭṭhānaṃ dve upaṭṭhākā dvāyusā
Vapakāsasamaṇasukhāni parikuppo ca sampadāti.

1. Arahā syā 2. Upapajjanti sīmu.
.
[BJT Page 242] [\x 242/]
4. Rājavaggo
5. 3. 4. 1
(Paṭhamacakkānuvattanasuttaṃ)
(Sāvatthinidānaṃ)
31. Pañcahi bhikkhave aṅgehi samannāgato rājā cakkavatti dhammeneva cakkaṃ pavatteti. 1 Taṃ hoti cakkaṃ [PTS Page 148] [\q 148/] appativattiyaṃ2 kenaci manussabhūtena paccatthikena pāṇinā. Katamehi pañcahi:

Idha bhikkhave rājā cakkavattī atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca,

Imehi kho pañcahi aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṃ vatteti. Taṃ hoti cakkaṃ appativattiyaṃ2 kenaci manussabhutena paccatthikena pāṇinā

Evameva kho bhikkhave pañcahi dhammehi samannāgato tathāgato arahaṃ sammāsambuddho dhammeneva anuttaraṃ dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamehi pañcahi:

Idha bhikkhave tathāgato arahaṃ sammāsambuddho atthaññū, dhammaññū, mattaññū, kālaññū, parisaññū.

Imehi kho bhikkhave pañcahi dhammehi samannāgato tathāgato arahaṃ sammāsambuddho dhammeneva anuttaraṃ dhammavakkaṃ pavatteti. Taṃ hoti cakkaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
5. 3. 4. 2
(Dutiyacakkānuvattanasuttaṃ)
(Sāvatthinidānaṃ)
32. Pañcahi bhikkhave aṅgehi samannāgato rañño cakkavattissa jeṭṭho putto pitarā pavattitaṃ cakkaṃ dhammeneva anuppavatteti. Taṃ hoti cakkaṃ appativattiyaṃ2kenaci manussabhutena paccatthikena pāṇinā. Katamehi pañcahi:

Idha bhikkhave rañño cakkavattissa jeṭṭho putto atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca.

1. Vatteti sīmu. 2. Appaṭivattiyaṃ machasaṃ

[BJT Page 244] [\x 244/]
Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño cakkavattissa jeṭṭho putto pitarā pavattitaṃ cakkaṃ dhammeneva anuppavatteti. Taṃ hoti cakkaṃ appativattiyaṃ1 kenaci manussabhutena paccatthikena pāṇinā.
[PTS Page 149] [\q 149/]

Evameva kho bhikkhave pañcahi dhammehi samannāgato sāriputto tathāgatena pavattitaṃ anuttaraṃ dhammacakkaṃ sammadeva anuppavatteti. Taṃ hoti, cakkaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamehi pañcahi:

Idha bhikkhave sāriputto atthaññū, dhammaññū, mattaññū, kālaññū, parisaññū.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāriputto tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti. Taṃ hoti cakkaṃ appativattiyaṃ1samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.

5. 3. 4. 3
(Dhammarājasuttaṃ)
(Sāvatthinidānaṃ)
33. Yo pi kho bhikkhave rājā cakkavatti dhammiko dhammarājā so pi na arājakaṃ cakkaṃ vattetiti. Evaṃ vutte aññataro bhikkhū bhagavantaṃ etadavoca: ko pana bhante rañño cakkavattissa dhammikassa dhammarañño rājā?Ti. 'Dhammo bhikkhū'ti bhagavā avoca.

Idha bhikkhu rājā cakkavatti dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garu2karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhamimikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ.

Puna ca paraṃ bhikkhu rājā cakkavatti dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati khattiyesu anuyuttesu3, balakāyasmiṃ, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu.

[PTS Page 150] [\q 150/]

Sa kho so bhikkhu rājā cakkavatti dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkarontā dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā antojanasmiṃ, dhammikaṃ rakkhācaraṇaguttiṃ saṃvidahitvā khattiyesu anuyuttesu3, balakāyasmiṃ, brāhmaṇagahapatikesu negamajānapadesu, samaṇabrāhmaṇesu, migapakkisu, dhammeneva cakkaṃ pavatteti. Taṃ hoti cakkaṃ appativattiyaṃ1 kenaci manussabhutena paccatthikena
Pāṇinā.

1. Appaṭivattiyaṃ machasaṃ 2. Garuṃ machasaṃ 3. Anuyantesu machasaṃ.
.
[BJT Page 246] [\x 246/]
Evameva kho bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati bhikkhūsu. "Evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbaṃ, evarūpaṃ vacīkammaṃ sevitabbaṃ, evarūpaṃ vacīkammaṃ na sevitabbaṃ, evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ, evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo, evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo"ti.

Puna ca paraṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhamimiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati bhikkhunīsu evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbaṃ evarūpaṃ vacikammaṃ sevitabbaṃ evarūpaṃ vacikammaṃ na sevibbaṃ evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ, evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo, evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabboti.

Punacaparaṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati upāsakesu: " evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbaṃ evarūpaṃ vacīkammaṃ sevitabbaṃ evarūpaṃ vacīkammaṃ na sevitabbaṃ, evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ, evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo, evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo ti.

Punacaparaṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati upāsikāsu: evarūpaṃ kāyakammaṃ sevitabbaṃ evarūpaṃ kāyakammaṃ na sevitatabbaṃ, evarūpaṃ vacīkammaṃ sevitabbaṃ, evarūpaṃ vacīkammaṃ na sevitabbaṃ, evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ, evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo, evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo" ti.

Sa kho bhikkhu tathāgato arahaṃ sammāsambuddho [PTS Page 151] [\q 151/] dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhusu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhunīsu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā upāsakesu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā upāsikāsu, dhammeneva anuttaraṃ dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.

5. 3. 4. 4
(Khattiyarājasuttaṃ)
(Sāvatthinidānaṃ)
34. Pañcahi bhikkhave aṅgehi samannāgato rājā khattiyo muddhāvasitto yassaṃ yassaṃ disāyaṃ viharati sakasmiṃ yeva vijite viharati. Katamehi pañcahi:

Idha bhikkhave rājā khattiyo muddhāvasitto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Aḍḍho mahaddhano mahābhogo paripuṇṇakosakoṭṭhāgāro. Balavā kho pana hoti caturaṅginiyā senāya samannāgato assavāya ovādapatikarāya. 1 Parināyako kho

1. Ovādapaṭikarāya machasaṃ
[BJT Page 248] [\x 248/]
Panassa hoti paṇḍito viyatto medhāvi paṭibalo atitānāgata paccuppanne atthe cintetuṃ. Tassime cattāro dhammā yasaṃ paripācenti. So iminā yasapañcamena1dhammena samannāgato yassaṃ yassaṃ disāyaṃ viharati, sakasmiṃ yeva vijite viharati. Taṃ kissa hetu: evaṃ hetaṃ bhikkhave hoti vijitāvinaṃ.

Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yassaṃ yassaṃ disāyaṃ viharati vimuttacitto 2 viharati. Katamehi pañcahi:

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Rājā'ca [PTS Page 152] [\q 152/] khattiyo muddhāvasitto jātisampanno.

Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā saṃbyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Rājā'ca khattiyo muddhāvasitto aḍḍho mahaddhano mahābhogo paripuṇṇakosakoṭṭhāgāro.

Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Rājā'ca khattiyo muddhāvasitto balasampanno.

Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Rājā'ca khattiyo muddhāvasitto parināyakasampanno.

Tassime cattāro dhammā vimuttiṃ paripācenti. So iminā vimuttipañcamena dhammena samannāgato yassaṃ yassaṃ disāyaṃ viharati vimuttacitto2 viharati. Taṃ kissa hetu: evaṃ hetaṃ bhikkhave hoti vimuttacittānanti.

5. 3. 4. 5
Paṭhama patthanāsuttaṃ
(Sāvatthi nidānaṃ)
35. Pañcahi bhikkhave aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṃ pattheti. Katamehi pañcahi:

Idha bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato mātāpitunnaṃ4 piyo hoti manāpo. Negamajānapadassa piyo hoti manāpo. Yāni tāni raññaṃ khattiyānaṃ muddhāvasittānaṃ sippaṭṭhānāni5 hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmiṃ vā tharusmiṃ vā tattha sikkhito hoti anavayo.

1. Iminā pañcamena sīmu 2. Vimuttacitto va machasaṃ
3. Dhātā machasaṃ
4. Matā pitunaṃ machasaṃ 5. Sippuṭṭhānāni syā

[BJT Page 250] [\x 250/]
[PTS Page 153] [\q 153/]
Tassa evaṃ hoti: ahaṃ khomhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṃ rajjaṃ na pattheyyaṃ? Ahaṃ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Kasmāhaṃ rajjaṃ na pattheyyaṃ? Ahaṃ khomhi mātāpitunnaṃ piyo manāpo. Kasmāhaṃ rajjaṃ na pattheyyaṃ? Ahaṃ khomhi negamajānapadassa piyo manāpo. Kasmāhaṃ rajjaṃ na pattheyyaṃ? Ahaṃ khomhi yāni tāni raññaṃ khattiyānaṃ muddhāvasittānaṃ sippaṭṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmīṃ vā tharusmiṃ vā, tatthamhi sikkhito1 anavayo. Kasmāhaṃ rajjaṃ na pattheyyanti?

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṃ pattheti.

Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti. Kamehi pañcahi:

Idha bhikkhave bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ: " itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. " Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisitāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ2 āvīkattā 3 satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.

Tassa evaṃ hoti: 'ahaṃ khomhi saddho, saddahāmi tathāgatassa bodhiṃ: 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti' kasmāhaṃ [PTS Page 154] [\q 154/] āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi asaṭho amāyāvī yathābhūtaṃ attānaṃ āvīkattā3satthari vā viññūsu vā sabrahmacārisu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi āraddhaviriyo viharāmi akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Kasmāhaṃ asavānaṃ khayaṃ na pattheyyanti?'

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetīti.

1. Tattha sikkhito machasaṃ 3. Āvikattā machasaṃ, syā, sīmu
2. Yathābhūtānaṃ atthānaṃ sīmu

[BJT Page 252] [\x 252/]
5. 3. 4. 6
(Dutiya patthanāsuttaṃ)
(Sāvatthinidānaṃ)
36. Pañcahi bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ pattheti. Katamehi pañcahi:

Idha bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddha gahaṇiko, yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena. Abhirūpo hoti dassaniyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato mātāpitunnaṃ piyo hoti manāpo. Balakāyassa piyo hoti manāpo. Paṇḍito hoti viyatto medhāvi paṭibalo atitānāgatapaccuppanno atthe cintetuṃ.

Tassa evaṃ hoti: 'ahaṃ khomhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṃ oparajjaṃ na pattheyyaṃ? Ahaṃ khomhi abhirūpo dassaniyo pāsādiko paramāya vaṇaṇapokkharatāya samannāgato. Kasmāhaṃ oparajjaṃ2na pattheyyaṃ? Ahaṃ khomhi mātāpitunnaṃ piyo manāpo. Kasmāhaṃ oparajjaṃ na pattheyyaṃ? [PTS Page 155] [\q 155/] ahaṃ khomhi balakāyassa piyo manāpo. Kasmāhaṃ oparajjaṃ na pattheyyaṃ? Ahaṃ khomhi paṇḍito viyatto medhāvi paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Kasmāhaṃ oparajjaṃ na pattheyyanti?

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ pattheti.

Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti katamehi pañcahi:

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvi samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manusānupekkhitā diṭṭhiyā suppaṭividdhā, catusu sati paṭṭhānesu sūpaṭṭhitacitto3 hoti. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

1. Mātāpitunaṃ machasaṃ 2. Uparajjaṃ syā, [PTS]
3. Suppatitacitto machasaṃ 4. Supaṭṭhitacitto syā

[BJT Page 254] [\x 254/]
Tassa evaṃ hoti: ahaṃ khomhi sīlavā pātimokkhasaṃvara saṃvuto viharāmi, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi samādāya sikkhāmi sikkhāpadesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi bahussuto sutadharo sutasannicayo 'ye te dhammā ādikalyāṇā, majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā. 1 Kevalaparipuṇaṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā me dhammā bahussutā honti. 2 Dhatā 3 ca vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi catusu satipaṭṭhānesu supaṭṭhitacitto. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi āraddhaviriyo viharāmi akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya [PTS Page 156] [\q 156/] sammā dukkhakkhayagāminiyā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyanti?

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetīti.
5. 3. 4. 7
(Appaṃsupatisuttaṃ)
(Sāvatthinidānaṃ)
37. Pañcime bhikkhave appaṃ rattiyā supanti, bahuṃ jagganti. Katame pañca:

Itthi bhikkhave purisādhippāyā appaṃ rattiyā supati, bahuṃ jaggati. Puriso bhikkhave itthidhippāyo appaṃ rattiyā supati, bahuṃ jaggati. Coro bhikkhave ādānādhippāyo appaṃ rattiyā supati, bahuṃ jaggati. Rājā bhikkhave rājakaraṇiyesu yutto appaṃ rattiyā supati, bahuṃ jaggati. Bhikkhu bhikkhave visaṃyogādhippāyo appaṃ rattayā supati, bahuṃ jaggati.

Imehi kho bhikkhave pañca appaṃ rattiyā supanti, bahuṃ jaggantīti.

5. 3. 4. 8
(Bhattādakasuttaṃ)
(Sāvatthinidānaṃ)
38. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo bhattādako ca hoti okāsapharaṇo ca laṇḍasāṭano4 ca salākagāhī5 ca rañño nāgotveva saṅkhaṃ gacchati. Katamehi pañcahi:

1. Sātthaṃ savyañjanaṃ machasaṃ 2. Bahussutā sīmu 3. Dhātā machasaṃ
4. Laṇḍasāraṇo machasaṃ 5. Salākaggāhī machasaṃ

[BJT Page 256] [\x 256/]
Idha bhikkhave rañño nāgo akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo bhattādako ca hoti okāsapharaṇo ca laṇḍasāṭano ca salākagāhī ca rañño nāgotveva saṅkhaṃ gacchati.

Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti okāsapharaṇo ca piṭhamaddano1 ca salakagāhī ca bhikkhutveva saṅkhaṃ gacchati. Katamehi pañcahi:
[PTS Page 157] [\q 157/]

Idha bhikkhave bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti okāsapharaṇo ca pīṭhamaddano ca salakagāhī ca bhikkhutveva saṅkhaṃ gacchatīti.

5. 3. 4. 9
(Akkhamasuttaṃ)
(Sāvatthinidānaṃ)
39. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo. Na rañño aṅgantveva saṅkhaṃ gacchati. Katamehi pañcahi:

Idha bhikkhave rañño nāgo akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

Kathañca bhikkhave rañño nāgo akkhamo hoti rūpānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā saṃsīdati visīdati na santhamhati na sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo akkhamo hoti rūpānaṃ.

Kathañca bhikkhave rañño nāgo akkhamo hoti saddānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato hatthisaddaṃ vā sutvā, assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇava saṅkhatiṇavaninnādasaddaṃ vā sutvā saṃsīdati visīdati na santhamhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo akkhamo hoti saddānaṃ.

Kathañca bhikkhave rañño nāgo akkhamo hoti gandhānaṃ? [PTS Page 158] [\q 158/] idha bhikkhave rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā, tesaṃ muttakarīsassa gandhaṃ ghāyitvā saṃsīdati visīdati, na santhamhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo akkhamo hoti gandhānaṃ.

1. Mañcapīṭhamaddano machasaṃ

[BJT Page 258] [\x 258/]
Kathañca bhikkhave rañño nāgo akkhamo hoti rasānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vimānito, 1 dvīhi vā tīhi vā catugi vā pañcahi vā tiṇodakadattī hi vimānito1 saṃsīdati, visīdati, na santhamhati, na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo akkhamo hoti rasānaṃ.

Kathañca bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato ekena vā saravedhena2 viddho, dvīhi vā tīhi vā catūhi vā pañcahi vā saravedhehi 2 viddho saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo. Na rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave pañcahi aṅgehi samannāgato bhikkhu na āhuneyyo hoti, na pāhuneyyo, na dakkhiṇeyyo, na añjalikaraṇīyo, na anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi:

Idha bhikkhave bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

Kathañca bhikkhave bhikkhu akkhamo hoti rūpānaṃ? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe sārajjati. Na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti rūpānaṃ.

Kathañca bhikkhave bhikkhu akkhamo hoti saddānaṃ? Idha bhikkhave bhikkhu sotena saddaṃ sutvā rajanīye sadde na sārajjati. Na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave
Bhikkhu akkhamo hoti saddānaṃ.
[PTS Page 159] [\q 159/]

Kathañca bhikkhave bhikkhu akkhamo hoti gandhānaṃ? Idha bhikkhave bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe sārajjati. Na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave
Bhikkhu akkhamo hoti gandhānaṃ.

Kathañca bhikkhave bhikkhu akkhamo hoti rasānaṃ? Idha bhikkhave bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase sārajjati. Na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave
Bhikkhu akkhamo hoti rasānaṃ.

Kathañca bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ? Idha bhikkhave bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe sārajjati. Na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ.

1. Vihanīto syā 2. Saravegena machasaṃ

[BJT Page 260] [\x 260/]
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti, na pāhuneyyo, na dakkhiṇeyyo, na añjalikaraṇīyo, na anuttaraṃ puññakkhettaṃ lokassa.

Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva va saṅkhaṃ gacchati. Katamehi pañcahi:

Idha bhikkhave rañño nāgo khamo hoti rūpānaṃ. Khamo hoti saddānaṃ. Khamo hoti gandhānaṃ. Khamo hoti rasānaṃ. Khamo hoti phoṭṭhabbānaṃ.

Kathañca bhikkhave rañño nāgo khamo hoti rūpānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā na saṃsīdati, na visīdati, santhambhati, sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo khamo hoti rūpānaṃ.

Kathañca bhikkhave rañño nāgo khamo hoti saddānaṃ? [PTS Page 160] [\q 160/] idha bhikkhave rañño nāgo saṅgāmagato hatthisaddaṃ vā sutvā assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṃ vā sutvā na saṃsīdati, na visīdati, santhambhati, sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo khamo hoti saddānaṃ.

Kathañca bhikkhave rañño nāgo khamo hoti gandhānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā, tesaṃ muttakarīsassa gandhaṃ ghāyitvā na saṃsīdati, na visīdati, santhamhati, sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo khamo hoti gandhānaṃ.

Kathañca bhikkhave rañño nāgo khamo hoti rasānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vimānito, dvīhi vā tīhi vā catūhi vā pañcahi vā tiṇodakadattīhi vimānito na saṃsīdati, na visīdati, satthamhati, sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo khamo hoti rasānaṃ.
Kathañca bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato ekena vā saravedhena viddho, dvīhi vā tīhi vā catūhi vā pañcahi vā saravedhehi viddho na saṃsīdati, na visīdati, santhamhati, sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati.

[BJT Page 262] [\x 262/]
Evame kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi:

Idha bhikkhave bhikkhu khamo hoti rūpānaṃ. Khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo [PTS Page 161] [\q 161/] phoṭṭhabbānaṃ.

Kathañca bhikkhave bhikkhu khamo hoti rūpānaṃ? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe na sārajjati. Sakkoti cittaṃ samādahituṃ. Evaṃ kho bhikkhave bhikkhu khamo hoti rūpānaṃ.

Kathañca bhikkhave bhikkhu khamo hoti saddānaṃ? Idha bhikkhave bhikkhu sotena saddaṃ sutvā rajanīye sadde na sārajjati. Sakkoti cittaṃ samādahituṃ. Evaṃ kho bhikkhave bhikkhu khamo hoti saddānaṃ.

Kathañca bhikkhave bhikkhu khamo hoti gandhānaṃ? Idha bhikkhave bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe na sārajjati. Sakkoti cittaṃ samādahituṃ. Evaṃ kho bhikkhave bhikkhu khamo hoti gandhānaṃ.

Kathañca bhikkhave bhikkhu khamo hoti rasānaṃ? Idha bhikkhave bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase na sārajjati. Sakkoti cittaṃ samādahituṃ. Evaṃ kho bhikkhave bhikkhu khamo hoti rasānaṃ.

Kathañca bhikkhave bhikkhu khamo hoti phoṭṭhabbānaṃ? Idha bhikkhave bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe na sārajjati. Sakkoti cittaṃ samādahituṃ. Evaṃ kho bhikkhave bhikkhu khamo hoti phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

5. 3. 4. 10
(Sotārasuttaṃ)
(Sāvatthinidānaṃ)
40. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati. Katamehi pañcahi:

Idha bhikkhave rañño nāgo sotā ca hoti, hantā ca, rakkhitā ca, khantā ca, gantā ca.

[BJT Page 264] [\x 264/]
Kathañca bhikkhave rañño nāgo sotā hoti? Idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathī kāraṇaṃ kāreti yadi vā katapubbaṃ yadi vā [PTS Page 162] [\q 162/] akatapubbaṃ, taṃ aṭṭhikatvā 1 manasikatvā sabbacetaso 2 samannāharitvā ohitasoto suṇāti. Evaṃ kho bhikkhave rañño nāgo sotā hoti.

Kathañca bhikkhave rañño nāgo hantā hoti? Idha bhikkhave rañño nāgo saṅgāmagato hatthimpi hanti, 3 hatthāruhampi hanti. Assampi hanti, assāruhampi hanti. Rathampi hanti rathiyampi4 hanti. Pattikampi hanti. Evaṃ kho bhikkhave rañño nāgo hantā hoti.

Kathañca bhikkhave rañño nāgo rakkhitā hoti? Idha bhikkhave rañño nāgo saṅgāmagato rakkhati purimaṃ kāyaṃ, rakkhati pacchimaṃ kāyaṃ. Rakkhati purime pāde, rakkhati pacchime pāde. Rakkhati sisaṃ rakkhati kāṇe, rakkhati dante, rakkhati soṇḍaṃ, rakkhati vāladhiṃ, rakkhati hatthāruhaṃ. Evaṃ kho bhikkhave rañño nāgo rakkhitā hoti.

Kathañca bhikkhave rañño nāgo khantā hoti? Idha bhikkhave rañño nāgo khamo hoti sattippahārānaṃ, asippahārānaṃ, usuppahārānaṃ, pharasuppahārānaṃ, bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ. Evaṃ kho bhikkhave rañño nāgo khantā hoti.

Kathañca bhikkhave rañño nāgo gantā hoti? Idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathī disaṃ peseti yadivā gatapubbaṃ yadivā agatapubbaṃ, taṃ khippaṃ eva5 gantā hoti. Evaṃ kho bhikkhave rañño nāgo gantā hoti.

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi:

Idha bhikkhave bhikkhu sotā ca hoti, hantā ca, [PTS Page 163] [\q 163/] rakkhitā ca, khantā ca, gantā ca.
Kathañca bhikkhave bhikkhu sotā hoti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhīkatvā6 manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti. Evaṃ kho bhikkhave bhikkhu sotā hoti.

Kathañca bhikkhave bhikkhu hantā hoti? Idha bhikkhave bhikkhu uppannaṃ kāmavikkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vyāpādavitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gāmeti. Uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu hantā hoti.

1. Aṭaṭhīṃ katvā machasaṃ 2. Sabbaṃ cetasā sīmu, sabbacetasā machasaṃ
3. Hanti machasaṃ syā 4. Rathikampi machasaṃ syā. 5. Khippameva machasaṃ 6. Aṭṭhiṃ katvā machasaṃ
[BJT Page 266] [\x 266/]
Kathañca bhikkhave bhikkhu rakkhitā hoti? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotinduyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvaraya paṭipajjati. Rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho bhikkhave bhikkhu rakkhitā hoti.

Kathañca bhikkhave bhikkhu khantā hoti? Idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sāririkānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Evaṃ kho bhikkhave bhikkhu khantā hoti.

Kathañca bhikkhave bhikkhu gantā hoti? [PTS Page 164] [\q 164/] idha bhikkhave bhikkhu yā sā disā agatapubbā iminā dīghena addhunā yadidaṃ sabbasaṃkhārasamatho sabbupadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, taṃ khippaññeva gantā hoti. Evaṃ kho bhikkhave bhikkhu gantā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

Rājavaggo catuttho.

Tassuddānaṃ:
Cakkānuvattanā rājā yassaṃ disaṃ ceva patthanā
Appaṃ supati bhattādā akkhamo sotāro cāti.

[BJT Page 268] [\x 268/]
5. Tikaṇḍakīvaggo
5. 3. 5. 1
(Avajānāti suttaṃ)
(Sāvatthinidānaṃ)
41. Pañcime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame pañca:
Datvā avajānāni, saṃvāsena avajānāti, ādiyyamukho1 hoti, lolo hoti. Mando hoti momuho. 2

Kathañca bhikkhave puggalo datvā avajānāti? Idha bhikkhave puggalo puggalassa deti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Tassa evaṃ hoti: 'ahaṃ demi, ayaṃ patigaṇhāti'ti. 3 Tamenaṃ datvā avajānāti. Evaṃ kho bhikkhave puggalo datvā avajānāti.

Kathañca bhikkhave puggalo saṃvāsena avajānāti? [PTS Page 165] [\q 165/] idha bhikkhave puggalo puggalena saddhiṃ saṃvasati dve vā tiṇi vā vassāni. Tamenaṃ saṃvāsena avajānāti. Evaṃ kho bhikkhave puggalo saṃvāsena avajānāti.

Kathañca bhikkhave puggalo ādiyyamukho* hoti? Idha bhikkhave ekacco puggalo parassa vaṇeṇa vā avaṇeṇa vā bhāsiyamāne taṃ khippaññeva adhimuccitā 4 hoti. Evaṃ kho bhikkhave puggalo ādiyyamukho hoti.

Kathañca bhikkhave puggalo lolo hoti? Idha bhikkhave ekacco puggalo ittarasaddho hoti. Ittarabhatti ittarapemo ittarappasādo. Evaṃ kho bhikkhave puggalo lolo hoti.

Kathañca bhikkhave puggalo mando hoti? Momūho idha bhikkhave ekacco puggalo kusalākusale dhamme na jānāti, sāvajjānavajje dhamme na jānāti, hīnappaṇite dhamme na jānāti, kaṇhasukkasappaṭibhāge dhamme na jānāti. Evaṃ kho bhikkhave
Puggalo mando hoti momūho.

Ime kho bhikkhave pañca puggalā santo saṃvijjamānā lokasminti.

5. 3. 5. 2
(Ārambhatisuttaṃ)
(Sāvatthinidānaṃ)
42. Pañcime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame pañca:

Idha bhikkhave ekacco puggalo āramhati1 ca vippaṭisāri ca hoti. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

1. Ādheyyamukho machasaṃ, ādeyyamukho syā, adiyamukho 'ādhiyyamukho'ti porāṇa pāṭho. Aṭṭhakathāyapi pāliyā attho niddiṭṭho
2. Mando momubho hoti machasaṃ, syā
3. Paṭiggaṇhātī'ti machasaṃ
4. Adhimuccito syā

[BJT Page 270] [\x 270/]
Idha pana bhikkhave ekacco puggalo ārambhati, na vippaṭisāri hoti. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Idha pana bhikkhave ekacco puggalo nārambhati, [PTS Page 166] [\q 166/] vippaṭisāri hoti. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Idha pana bhikkhaveva ekacco puggalo nārambhati, na vippaṭisāri hoti. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Idha pana bhikkhave ekacco puggalo nārambhati, na vippaṭisārī hoti. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Tatra bhikkhave yvāyaṃ puggalo ārambhati ca, vippaṭisāri ca hoti, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo: 'āyasmato kho ārambhajā āsavā saṃvijjanti. Vippaṭisārajā āsavā pavaḍḍhanti. Sādhu vatāyasmā ārambhaje āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṃ paññaṃ ca bhāvetu. Evamāyasmā amunā pañcamena puggalena samasamo bhavissatī'ti.

Tatra bhikkhave yvāyaṃ puggalo ārambhati, na vippaṭisāri hoti, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo: 'āyasmato kho ārambhajā āsavā saṃvijjanti. Vippaṭisārajā āsavā nappavaḍḍhanti. Sādhu vatāyasmā ārambhaje āsave pahāya cittaṃ paññaṃ ca ca bhāvetu. Evamāyasmā amunā pañcamena puggalena samasamo bhavissatī'ti.

Tatra bhikkhave yvāyaṃ puggalo nārambhati, vippaṭisāri hoti, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo: [PTS Page 167 [\q 167/] ']āyasmato kho ārambhajā āsavā na saṃvijjanti. Vippaṭisārajā āsavā pavaḍḍhanti. Sādhu vatāyasmā vippaṭisāraje āsave paṭivinodetvā cittaṃ paññaṃ ca bhāvetu. Evamāyasmā amunā pañcamena
Puggalena samasamo bhavissatī'ti.

1. Ārabhati sīmu, machasaṃ

[BJT Page 272] [\x 272/]

Tatra bhikkhave yvāyaṃ puggalo nārambhati, na vippaṭisāri hoti, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo: 'āyasmato kho ārambhajā āsavā na saṃvijjanti. Vippaṭisārajā āsavā nappavaḍḍhanti. Sādhu vatāyasmā cittaṃ paññaṃ ca bhāvetu. Evamāyasmā amunā pañcamena
Puggalena samasamo bhavissatī'ti.

Iti kho bhikkhave ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā evaṃ anusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇantī'ti.

5. 3. 5. 3
(Sārandada suttaṃ)
43. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.

Tena kho pana samayena pañcamattānaṃ licchavīsatānaṃ sārandadecetiye sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: 'pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ: hatthiratanassa pātubhāvo dullabho lokasmiṃ. Assaratanassa pātubhāvo: dullabho lokasmiṃ. Maṇiratanassa pātubhāvo dullabho lokasmiṃ, itthiratanassa pātubhāvo dullabho lokasmiṃ gahapatiratanassa pātubhāvo dullabho lokasmiṃ imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti. '
[PTS Page 168] [\q 168/]
Atha kho te licchavī magge purisaṃ ṭhapesuṃ, 'yadā tvaṃ1ambho purisa passeyyāsi bhagavantaṃ āgacchantaṃ, atha ambhākaṃ āroceyyāsī'ti. Addasā kho so puriso bhagavantaṃ dūratova āgacchantaṃ. Disvāna yena te licchavī tenupasaṅkami. Upasaṅkamitvā te licchavī etadavoca: 'ayaṃ so bhonto2bhagavā āgacchati 3arahaṃ sammāsambuddho, yassadāni kālaṃ maññathā'ti.

Atha kho te licchavi yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te licchavī
Bhagavantaṃ etadavocuṃ: 'sādhu bhante bhagavā yena sārandadaṃ4cetiyaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā yena sārandadaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te licchavī etadavoca:

1. Yathā tvaṃ sīmu, [PTS 3.] Gacchati machasaṃ
2. Bhante sīmu 4. Sādhu bhante yena sārandadaṃ machasaṃ

[BJT Page 274] [\x 274/]
"Kāyanuttha licchavi, etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā"ti?
Idha bhante amhākaṃ sannisinnānaṃ sannipatinānaṃ ayamantarā kathā udapādi: pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ: hatthiratanassa pātubhāvo dullabho lokasmiṃ. Assaratanassa pātubhāvo dullabho lokasmiṃ. Maṇiratanassa pātubhāvo dullabho lokasmiṃ. Itthiratanassa pātubhāvo dullabho lokasmiṃ gahapatiratanassa pātubhāvo dullabho lokasmiṃ. Imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti.

Kāmādhimuttānaṃ vata vo1 licchavīnaṃ kāmaññeva arabbha antarā kathā udapādi.

Pañcannaṃ licchavī, ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ:
Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa [PTS Page 169] [\q 169/] desetā puggalo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desitassa viññātassa dhammānudhammapaṭipanno puggalo dullabho lokasmiṃ. Kataññū katavedi puggalo dullabho lokasmiṃ.

Imesaṃ kho licchavī, pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti.

5. 3. 5. 4
(Tikaṇḍakīsuttaṃ)
41. Ekaṃ samayaṃ bhagavā sākete viharati tikaṇḍakīvane. 2 Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
Sādhu bhikkhave bhikkhu kālena kālaṃ appaṭikkūle paṭikkūlasaññī3 vihareyya.

Sādhu bhikkhave bhikkhu kālena kālaṃ paṭikkūle appaṭikkūlasaññī vihareyya.

Sādhu bhikkhave bhikkhu kālena kālaṃ appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya.

Sādhu bhikkhave bhikkhu kālena kālaṃ paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya.

1. Vata bho machasaṃ 2tikandakīvane sīmu
3. Appaṭikūle paṭikūlasaññī machasaṃ

[BJT Page 276] [\x 276/]
Sādhu bhikkhave bhikkhu kālena kālaṃ appaṭikkūlaṃ ca paṭikkūlaṃ ca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno.

Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca appaṭikkūle paṭikkūlasaññī vihareyya? "Mā me rajanīyesu dhammesu rāgo udapādī"ti. Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca appaṭikkūle paṭikkūlasaññī vihareyya.

Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca paṭikkūle appaṭikkūlasaññī vihareyya? "Mā me dosanīyesu dhammesu doso udapādī"ti. Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca paṭikkūle appaṭikkūlasaññī vihareyya.

Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya? "Mā me rajanīyesu dhammesu rāgo udapādī"ti, "mā me dosanīyesu dhammesu doso udapādī"ti. Idaṃ kho bhikkhave, bhikkhu [PTS Page 170] [\q 170/] atthavasaṃ paṭicca appaṭikkūle ca
Paṭikkūle ca paṭikkūlasaññī vihareyya.

Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya? "Mā me dosanīyesu dhammesu doso udapādī, mā me rajaniyesu dhammesu rāgo udapādī"ti. Idaṃ kho bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya.

Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca appaṭikkūlaṃ ca paṭikkūlaṃ ca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno? "Mā me kvacini 1 katthaci kiñcana 2 rajanīyesu dhammesu rāgo udapādi, mā me kvacini 1 katthaci kiñcana 2 dosanīyesu dhammesu doso udapādi, mā me kvacini1 katthaci kiñcana2 mohanīyesu dhammesu moho udapādī"ti. Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca appaṭikkūlaṃ ca paṭikkūlaṃ ca tadubhayaṃ abhinivajjetvā upakkhako vihareyya sato sampajānoti.

5. 3. 5. 5
(Nirayasuttaṃ)
(Sāvatthinidānaṃ)
45. Pañcahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

1. Kvacani machasaṃ 2. Kiñcanaṃ machasaṃ

[BJT Page 278] [\x 278/]
Imehi kho bhikkhave pañcahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. [PTS Page 171] [\q 171/]

Pañcahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.
5. 3. 5. 6
(Bhikkhumitta suttaṃ)
(Sāvatthinidānaṃ)
46. Pañcahi bhikkhave dhammamehi samannāgato bhikkhumitto na sevitabbo. Katamehi pañcahi:

Kammantaṃ kāreti, adhikaraṇaṃ adhikaraṇaṃ ādiyati, pāmokkhesu bhikkhūsu paṭiviruddho hoti, dīghacārikaṃ anavatthitacārikaṃ 1 anuyutto viharati, na paṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhumitto na sevitabbo.

Pañcahi bhikkhave dhammehi samannāgato bhikkhumitto, sevitabbo. Katamehi pañcahi:
Na kammantaṃ kāreti, na adhikaraṇaṃ ādiyati, na pāmokkhesu bhikkhusu paṭiviruddho hoti, na dīghacārikaṃ anavatthitacārikaṃ anuyutto viharati, paṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhumitto sevitabboti.

5. 3. 5. 7
(Asappurisadānasuttaṃ)
(Sāvatthinidānaṃ)
47. Pañcimāni bhikkhave asappurisadānāni. Katamāni pañca:

Asakkaccaṃ deti, acittīkatvā deti, asahatthā deti, apaviddhaṃ deti, anāgamanadiṭṭhiko deti.

Imāni kho bhikkhave pañca asappurisadānāni.

1. Anavatthacārikaṃ machasaṃ, syā.

[BJT Page 280] [\x 280/]
[PTS Page 172] [\q 172/]
Pañcimāni bhikkhave sappurisadānāni. Katamāni pañca:

Sakkaccaṃ deti, cittīkatvā deti, sahatthā deti, anapaviddhaṃ deti, āgamanadiṭṭhiko deti.

Imāni kho bhikkhave pañca sappurisadānānīti.

5. 3. 5. 8
(Sappurisadāna suttaṃ)
(Sāvatthinidānaṃ)
48. Pañcimāni bhikkhave sappurisadānāni. Katamāni pañca:

Saddhāya dānaṃ deti, sakkaccaṃ dānaṃ deti, kālena dānaṃ deti, anaggahitacitto 1dānaṃ deti, attānaṃ ca paraṃ ca anupabhacca dānaṃ deti.

Saddhāya kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.

Sakkaccaṃ kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti.

Kālena kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Kālāgatā cassa atthā pacurā honti.
Anaggahitacitto kho1 pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Uḷāresu ca pañcasu kāmaguṇesu bhogāya cittaṃ namati.
[PTS Page 173] [\q 173/]

Attānañca parañca anupahacca kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Na cassa kutoci bhogānaṃ upaghāto āgacchati aggito vā udakato vā rājato vā corato vā appiyadāyādato vā. 2

Imāni kho bhikkhave pañca sappurisadānānīti.

5. 3. 5. 9
(Paṭhama samayavimutta suttaṃ)
(Sāvatthinidānaṃ)
49. Pañcime bhikkhave dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca:

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati.

1. Anaggatacitto machasaṃ, syā
2. Appiyato vā dāyādato machasaṃ, appiyato vā dāyādato vā syā,

[BJT Page 282] [\x 282/]

Ime kho bhikkhave pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.

Pañcime bhikkhave dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. Katame pañca:
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati.

Ime kho bhikkhave pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantīti.
5. 3. 5. 10
(Dutiyasamayavimutta suttaṃ)
(Sāvatthinidānaṃ)
59. Pañcime bhikkhave dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca:

Kammārāmatā, bhassārāmatā, niddārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā.

Ime kho bhikkhave pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.

Pañcime bhikkhave dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. Katame pañca:

Na kammārāmatā, na bhassārāmatā, na niddārāmatā, indriyesu guttadvāratā, bhojane mattaññutā.
[PTS Page 174] [\q 174/]

Ime kho bhikkhave pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantīti.

Tikaṇaḍakīvaggo pañcamo

Tassuddānaṃ:
Datvā avajānāti ārambhati ca sārandada tikaṇḍakī nirayena ca.
Mitto asappurisasappurisena samayavimuttaṃ apare dveti.
Tatiyo paṇṇāsako samatto
[BJT Page 284] [\x 284/]

1. Saddhammavaggo
5. 4. 1. 1
(Paṭhama sammattaniyāmasuttaṃ)
(Sāvatthinidānaṃ)
1. Pañcahi bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Kathaṃ paribhoti. Kathikaṃ paribhoti. Attānaṃ paribhoti. Vikkhittacitto dhammaṃ suṇāti anekaggacitto. Ayoniso ca manasikaroti

Imehi kho bhikkhave pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Pañcahi bhikkhave dhammehi samannāgato suṇanto [PTS Page 175] [\q 175/] saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Na kathaṃ paribhoti. Na kathikaṃ paribhoti. Na attānaṃ paribhoti. Avikkhittacitto dhammaṃ suṇāti ekaggacitto. Yoniso ca manasikaroti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyamaṃ okkamituṃ kusalesu dhammesu sammattanti.

5. 4. 1. 2
(Dutiya sammattaniyāmasuttaṃ)
(Sāvatthinidānaṃ)
2. Pañcahi bhikkhave, dhammehi samannāgato suṇannopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Kathaṃ paribhoti. Kathikaṃ paribhoti. Attānaṃ paribhoti. Duppañño hoti jaḷo eḷamugo. Anaññāte aññātamānī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Pañcahi bhikkhave, dhammehi samannāgato suṇanno saddhammaṃ bhabbo niyāmaṃ
Okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Na kathaṃ paribhoti. Na kathikaṃ paribhoti. Na attānaṃ paribhoti. Paññavā hoti ajaḷo aneḷamūgo na anaññāte aññātamāni hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti.

[BJT Page 286] [\x 286/]
5. 4. 1. 3.
(Tatiya sammattaniyāma suttaṃ)
(Sāvatthinidānaṃ)
3. Pañcahi bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Makkhī dhammaṃ suṇāti makkhapariyuṭṭhito. Upārambhacitto dhammaṃ suṇāti randhagavesī. [PTS Page 176] [\q 176/] dhammadesake āhatacitto hoti khilajāto. Duppañño hoti jaḷo raḷamugo. Anaññāte aññātamānī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Pañcahi bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Amakkhī dhammaṃ suṇāti na makkhapariyuṭṭhito. Anupārambhacitto dhammaṃ suṇāti na randhagavesī. Dhammadesake anāhatacitto hoti akhilajāto. Paññavā hoti ajaḷo aneḷamūgo. Na anaññāte aññātamānī hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti.

5. 4. 1. 4
(Paṭhama saddhammasammosasuttaṃ)
(Sāvatthinidānaṃ)
4. Pañcime bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu na sakkaccaṃ dhammaṃ suṇanti. Na sakkaccaṃ dhammaṃ pariyāpuṇanti. Na sakkaccaṃ dhammaṃ dhārenti. Na sakkaccaṃ dhatānaṃ dhammānaṃ atthaṃ upparikkhanti. Na sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti.

Ime kho bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.

[BJT Page 288] [\x 288/]
Pañcime bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu sakkaccaṃ dhammaṃ suṇanti. Sakkaccaṃ dhammaṃ pariyāpuṇanti. Sakkaccaṃ dhammaṃ dhārenti. Sakkaccaṃ dhatānaṃ1dhammānaṃ atthaṃ upaparikkhanti. Sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti.
[PTS Page 177] [\q 177/]

Ime kho bhikkhave pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.

5. 4. 1. 5
(Dutiya saddhammasammosa suttaṃ)
(Sāvatthinidānaṃ)
5. Pañcime bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu dhammaṃ na pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Ayaṃ bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ2desenti. Ayaṃ bhikkhave, dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ vācenti. Ayaṃ bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena sajjhāyaṃ karonti. Ayaṃ bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na cetasā anuvitakkenti, anuvicārenti, manasānupekkhanti. Ayaṃ bhikkhave, pañcamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Ime kho bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
Pañcime bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame pañca:
Idha bhikkhave bhikkhu dhammaṃ pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Ayaṃ bhikkhave, [PTS Page 178] [\q 178/] paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

1. Dhātānaṃ machasaṃ, 2. Paraṃ machasaṃ

[BJT Page 290] [\x 290/]

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ
Desenti, ayaṃ bhikkhave, dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ
Vācenti, ayaṃ bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karonti. Ayaṃ bhikkhave, catuttho dhammo saddhammassa ṭhitiyā asammosāya
Anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkenti
Anuvicārenti manasānupekkhanti. Ayaṃ bhikkhave, pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Ime kho bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.

5. 4. 1. 6
(Tatiyasaddhammasammosasuttaṃ)
(Sāvatthinidānaṃ)
6. Pañcime bhikkhave, dhammā saddhammassa antaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu duggahitaṃ suttantaṃ pariyāpuṇanti duntikkhittehi padabyañjanehi. Dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti. Ayaṃ bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu dubbacā honti dovacassakaraṇehi dhammehi samannāgatā, akkhamā appadakkhiṇaggāhino anusāsaniṃ. Ayaṃ bhikkhave, dutiyo dhammo saddhammassa sammosāya
Antaradhānāya saṃvattati.
[PTS Page 179] [\q 179/]

Puna ca paraṃ bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te na sakkaccaṃ suttantaṃ paraṃ vācenti. Tesaṃ accayena chinnamūlako suttanto hoti appaṭisaraṇo. Ayaṃ bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

[BJT Page 292] [\x 292/]

Puna ca paraṃ bhikkhave, therā bhikkhu bāhulikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
Puna ca paraṃ bhikkhave, saṅgho bhinno hoti. Saṅghe kho pana bhikkhave. Bhinne aññamaññaṃ akkosā ca honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajanā ca honti. Tattha appattassa ceva nappasīdanti, passannānaṃ ca ekaccānaṃ aññathattaṃ
Hoti. Ayaṃ bhikkhave pañcamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Ime kho bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.

Pañcime bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi. Sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ayaṃ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
[PTS Page 180] [\q 180/]

Puna ca paraṃ bhikkhave, bhikkhu subbacā honti sovacassakaraṇehi dhammehi samannāgatā. Khamā padakkhiṇaggāhino anusāsaniṃ.
Ayaṃ bhikkhave dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te sakkaccaṃ paraṃ vācenti. Tesaṃ accayena na chinnamūlako suttanto hoti sappaṭisaraṇo. Ayaṃ bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

[BJT Page 294] [\x 294/]

Puna ca paraṃ bhikkhave, therā bhikkhu na bāhulikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ bhikkhave, catuttho dhammo saddhammassaṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsuṃ viharati. 1 Saṅghe kho pana bhikkhave, samagge na ceva aññamaññaṃ
Akkosā honti. Na ca aññamaññaṃ paribhāsā honti. Na ca aññamaññaṃ parikkhepā honti. Na ca aññamaññaṃ pariccajanā honti. Tattha appasannā ceva pasīdanti. Passannānaṃ ca bhiyyobhāvo hoti. Ayaṃ bhikkhave, pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Ime kho bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya
Saṃvattantīti.
[PTS Page 181] [\q 181/]

5. 4. 1. 7
(Dukkathāsuttaṃ)
(Sāvatthinidānaṃ)
7. Pañcannaṃ bhikkhave, puggalānaṃ kathā dukkathā puggalaṃ puggalaṃ 2 upanidhāya. Katamesaṃ pañcannaṃ:
Assaddhassa bhikkhave, saddhākathā dukkathā, dussīlassa sīlakathā dukkathā, appassutassa bāhusaccakathā dukkathā, macchariyassa cāgakathā dukkathā, duppaññassa paññākathā dukkathā.

Kasmā ca bhikkhave, assaddhassa saddhākathā dukkathā? Assaddho bhikkhave, saddhākathāya kacchamānāya abhisajjati, kuppati, vyāpajjati, patitthīyati, kopañca dosañca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave saddhāsampadaṃ attani na sampassati. Na ca labhati tato nidānaṃ pītipāmujjaṃ. Tasmā assaddhassa saddhākathā dukkathā.

Kasmā ca bhikkhave, dussīlassa sīlakathā dukkathā? Dussīlo bhikkhave, sīlakathāya kacchamānāya abhisajjati, kuppati, vyāpajjati, patitthīyati, kopañca dosañca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, silasampadaṃ attani na sampassati, 3 na ca labhati tato nidānaṃ pītipāmujjaṃ. Tasmā dussīlassa silakathā dukkathā.

1. Phāsu viharati sīmu 2. Puggale puggalaṃ machasaṃ, 3. Na samanupassati machasaṃ
[BJT Page 296] [\x 296/]

Kasmā ca bhikkhave, appassutassa bāhusaccakathā dukkathā? Appassuto bhikkhave, bāhusaccakathāya kacchamānāya abhisajjati kuppati, vyāpajjati patitthīyati, kopañca dosañca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, sutasampadaṃ attani na sampassati. Na ca labhati tato nidānaṃ pītipāmujjaṃ. Tasmā appassutassa bāhusaccakathā dukkathā.

Kasmā ca bhikkhave, macchariyassa cāgakathā dukkathā? Maccharī bhikkhave cāgakathāya kacchamānāya abhisajjati kuppati, vyāpajjati patitthīyati, kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, cāgasampadaṃ attani na sampassati. 1 Na ca [PTS Page 182] [\q 182/] labhati tato nidānaṃ pītipāmujjaṃ. Tasmā macchariyassa cāgakathā dukkathā.

Kasmā ca bhikkhave, duppaññassa paññākathā dukkathā? Duppañño bhikkhave paññākathāya kacchamānāya abhisajjati kuppati, vyāpajjati patitthīyati, kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, paññāsampadaṃ attani na sampassati. 1 Na ca labhati tato nidānaṃ pītipāmujjaṃ. Tasmā duppaññassa paññākathā dukkathā.

Imesaṃ kho bhikkhave pañcannaṃ puggalānaṃ kathā dukkathā puggalaṃ puggalaṃ 2 upanidhāya. Pañcannaṃ bhikkhave puggalānaṃ kathā sukathā puggalaṃ puggalaṃ 2upanidhāya. Katamesaṃ pañcannaṃ?

Saddhassa bhikkhave saddhākathā sukathā, silavato silakathā sukathā, bahussutassa bāhusaccakathā sukathā, cāgavato cāgakathā sukathā, paññavato paññākathā sukathā.

Kasmā ca bhikkhave, saddhassa saddhākathā sukathā? Saddho bhikkhave, saddhākathāya kacchamānāya nābhisajjati na kuppati na vyāpajjati na patitthīyati, na kopañca ca dosañca ca
Appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, saddhāsampadaṃ attani sampassati. Labhati ca tato nidānaṃ pītipāmujjaṃ. Tasmā saddhassa saddhākathā sukathā.
Kasmā ca bhikkhave, sīlavato sīlakathā sukathā? Sīlavā bhikkhave, sīlakathāya kacchamānāya nābhisajjati na kuppati na vyāpajjati na patitthīyati, na kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave,
Sīlasampadaṃ attani sampassati. 1 Labhati ca tato nidānaṃ pītipāmujjaṃ. Tasmā silavato sīlakathā sukathā.

1. Na samanupassati machasaṃ
2. Puggale puggalaṃ machasaṃ

[BJT Page 298] [\x 298/]

Kasmā ca bhikkhave, bahussutassa bāhusaccakathā sukathā? Bahussuto bhikkhave, bāhusaccakathāya kacchamānāya
Nābhisajjati na kuppati na vyāpajjati na [PTS Page 183] [\q 183/] patitthīyati, na kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, sutasampadaṃ attani sampassati. Labhati ca tato nidānaṃ pītipāmujjaṃ. Tasmā bahussutassa bāhusaccakathā sukathā.

Kasmā ca bhikkhave, cāgavato cāgakathā sukathā? Cāgavā bhikkhave, cāgakathāya kacchamānāya nābhisajjati na kuppati na vyāpajjati na patitthīyati, na kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, vāgasampadaṃ attani sampassati. Labhati ca tato nidānaṃ pītipāmujjaṃ. Tasmā cāgavato cāgakathāsukathā.

Kasmā ca bhikkhave, paññavato paññākathā sukathā? Paññavā bhikkhave, paññākathāya kacchamānāya nābhisajjati na kuppati na vyāpajjati na patitthīyati, na kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, paññāsampadaṃ attani sampassati. Labhati ca tato nidānaṃ pītipāmujjaṃ. Tasmā
Paññāvato paññākathā sukathā.

Imesaṃ kho bhikkhave pañcannaṃ puggalānaṃ kathā sukathā puggalaṃ puggalaṃ upanidhāyāti.
5. 4. 1. 8
(Sārajja suttaṃ)
(Sāvatthinidānaṃ)
8. Pañcahi bhikkhave dhammehi samannāgato bhikkhu sārajjaṃ okkanto hoti. Katamehi pañcahi:

Idha bhikkhave bhikkhu assaddho hoti, dussīlo hoti, appassuto hoti, kusīto hoti, duppañño hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu sārajjaṃ okkanto hoti.
Pañcahi bhikkhave dhammehi samannāgato bhikkhu visārado hoti. Katamehi pañcahi:

Idha bhikkhave bhikkhu saddho hoti, sīlavā hoti, bahussuto hoti, āraddhaviriyo hoti, paññavā hotīti.
[PTS Page 184] [\q 184/]
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu visārado hotīti.

[BJT Page 300] [\x 300/]

5. 4. 1. 9
(Udāyīsuttaṃ)
9. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā udāyī mahatiyā gihīparisāya parivuto dhammaṃ desento nisinno hoti. Addasā kho āyasmā ānando āyasmantaṃ udāyiṃ mahatiyā gihīparisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvāna 1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: āyasmā bhante udāyī mahatiyā gihīparisāya parivuto dhammaṃ desetīti.

Na kho ānanda sukaraṃ paresaṃ dhammaṃ desetuṃ. Paresaṃ ānanda dhammaṃ desentena pañca dhamme ajjhattaṃ upaṭṭhapetvā paresaṃ dhammo desetabbo. Katame pañca:

Ānupubbīkathaṃ 2 kathessāmīti paresaṃ dhammo desetabbo. Pariyāyadassāvī kathaṃ kathessāmīti paresaṃ dhammo desetabbā. Anuddayataṃ paṭicca kathaṃ kathessāmīti paresaṃ dhammo desetabbo. Na āmisantaro kathaṃ kathessāmīti paresaṃ dhammo desetabbo. Attānaṃ ca paraṃ ca anupahacca kathaṃ kathessāmīti paresaṃ dhammo desetabbo.

Na kho ānanda sukaraṃ paresaṃ dhammaṃ desetuṃ. Paresaṃ ānanda dhammaṃ desentena ime pañca dhamme ajjhattaṃ upaṭṭhapetvā paresaṃ dhammo desetabboti.

5. 4. 1. 10
(Duppaṭivinodayasuttaṃ)
(Sāvatthinidānaṃ)
10. Pañcime bhikkhave uppannā duppaṭivinodayā. Katame pañca:
[PTS Page 185] [\q 185/]

Uppanno rāgo duppaṭivinodayo. Uppanno doso duppaṭivinodayo. Uppanno moho duppaṭivinodayo. Uppannaṃ paṭibhāṇaṃ duppaṭivinodayaṃ. Uppannaṃ gamikacittaṃ duppaṭivinodayaṃ.

Ime kho bhikkhave pañca uppannā duppaṭivinodayāti.

Saddhammavaggo paṭhamo
Tassuddānaṃ:
Tayo saddhamma niyāmā tayo saddhamma sammosā
Dukkathā sārajjaṃ ceva 3 udāyī dubbinodaye.

1. Disvā machasaṃ 2. Ānupubbiṃ kathaṃ machasaṃ 3. Dukkathā ceva sārajjaṃ machasaṃ

[BJT Page 302] [\x 302/]

2. Āghātavaggo
5. 4. 2. 1
(Paṭhama āghātapaṭivinayasuttaṃ)
(Sāvatthinidānaṃ)
11. Pañcime bhikkhave. Āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca:

Yasmiṃ bhikkhave, puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Yasmiṃ bhikkhave, puggale āghāto jāyetha, karuṇā tasmiṃ puggale bhāvetabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Yasmiṃ bhikkhave, puggale āghāto jāyetha, upekkhā tasmiṃ puggale bhāvetabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

[PTS Page 186] [\q 186/]

Yasmiṃ bhikkhave, puggale āghāto jāyetha, asati amanisikāro tasmiṃ puggale āpajjitabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Yasmiṃ bhikkhave, puggale āghāto jāyetha, kammassakatā tasmiṃ puggale adhiṭṭhātabbā: "kammassako ayamāyasmā1 kammadāyādo kammayonī kammabandhū kammapaṭisaraṇo. Yaṃ kammaṃ karissati kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādo bhavissatī"ti. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Ime kho bhikkhave, pañca āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti.
5.4.2.2.
(Dutiya āghātapaṭivinayasuttaṃ)
(Sāvatthinidānaṃ)
12. Tatra kho āyasmā sāriputto bhikkhū āmantehi āvuso bhikkhavoti. 2 Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

1. Ayaṃ āyasmā sīmu 2. Bhikkhaveti machasaṃ

[BJT Page 304] [\x 304/]

Pañcime āvuso, āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca:

Idhāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti parisuddhavacīsamācāro. Evarūpepi āvuso, puggale āghāto paṭivinetabbo.

Idha pana āvuso, ekacco puggalo aparisuddhavacīsamācāro hoti parisuddhakāyasamācāro. Evarūpepi āvuso, puggale āghāto paṭivinetabbo.
Idha pana āvuso, ekacco puggalo aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ, cetaso pasādaṃ. Evarūpepi āvuso, puggale āghāto paṭivinetabbo.

Idha pana āvuso, ekacco puggalo aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro, na ca labhati [PTS Page 187] [\q 187/] kālena kālaṃ cetaso vivaraṃ, cetaso pasādaṃ. Evarūpepi āvuso puggale āghāto paṭivinetabbo.

Idha pana āvuso, ekacco puggalo parisuddhakāyasamācāro hoti parisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ, cetaso pasādaṃ. Evarūpepi āvuso, puggale āghāto paṭivinetabbo.

Tatrāvuso, yvāyaṃ puggalo aparisuddhakāyasamācāro parisuddhavacīsamācāro, kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?

Seyyathāpi āvuso, bhikkhu paṃsukūliko rathiyāya nantakaṃ disvā vāmena pādena niggahetvā 1 dakkhiṇena pādena vitthāretvā 2 yo tattha sāro taṃ paripāṭetvā 3 ādāya pakkameyya; evameva kho āvuso, 4 yvāyaṃ puggalo aparisuddhakāyasamācāro parisuddhavacīsamācāro, yāssa aparisuddhakāyasamācāratā, na sāssa tasmiṃ samaye manasikātabbā. Yā ca khvāssa parisuddhavacīsamācāratā, sāssa tasmiṃ samaye manasikātabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Tatrāvuso, yvāyaṃ puggalo aparisuddhavacīsamācāro parisuddhakāyasamācāro, kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?

Seyyathāpi āvuso, pokkharaṇī sevālapaṇakapariyonaddhā, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṃ pokkharaṇiṃ ogāhetvā ubhohi hatthehi iticitica sevālapaṇakaṃ apabyūhitvā 5 añjalinā pivitvā pakkameyya, evameva kho [PTS Page 188] [\q 188/] āvuso yvāyaṃ puggalo aparisuddhavacīsamācāro parisuddhakāyasamācāro, yāssa aparisuddhavacīsamācāratā, na sāssa tasmiṃ samaye manasikātabbā. Yā ca khvāssa parisuddhakāyasamācāratā, sāssa
Tasmiṃ samaye manasikātabbā. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

1. Niggaṇhitvā machasaṃ 2. Pattharitvā machasaṃ, syā. 3. Paripātetvā machasaṃ, syā. 4. Khvāvuso machasaṃ
5. Apaviyūhitvā machasaṃ, syā. Apabbuhitvātipi pāṭho. [BJT Page 306] [\x 306/]
Tatrāvuso, yvāyaṃ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?

Seyyathāpi āvuso parittaṃ gopadake 1 udakaṃ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. Tassa evamassa: "idaṃ kho parittaṃ gopadake udakaṃ, svāhaṃ añjalinā vā pivissāmi bhājanena vā, khobhessāmīpi taṃ, loḷessāmīpi taṃ, apeyyampi taṃ karissāmi. Yannūnāhaṃ catuguṇḍiko 2 nipatitvā gopītakaṃ pivitvā pakkameyyanti. So catuguṇḍiko nipatitvā gopītakaṃ pivitvā pakkameyya. Evameva kho āvuso, yvāyaṃ puggalo aparisuddhakāyasamācāro, aparisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, yāssa aparisuddhakāyasamācāratā, na sāssa tasmiṃ samaye manasikātabbā. Yāpissa aparisuddhavacīsamācāratā, na sāpissa tasmiṃ samaye manasikātabbā. Yaṃ ca kho so labhati kālena kālaṃ cetaso [PTS Page 189] [\q 189/] vivaraṃ cetaso pasādaṃ, tadevassa 3 tasmiṃ samaye manasikātabbaṃ. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

Tatrāvuso, yvāyaṃ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, kathaṃ tasmiṃ puggale āghāto paṭivinetabbo?

Seyyathāpi āvuso, puriso ābādhiko dukkhito bāḷhagilāno addhānamaggapaṭipanno, tassa purato pissa dūre gāmo, pacchato pissa dūre gāmo, so na labheyya sappāyāni bhojanāni, na labheyya sappāyāni bhesajjāni, na labheyya patirūpaṃ upaṭṭhākaṃ, na labheyya gāmantanāyakaṃ. Tamenaṃ aññataro puriso passeyya addhānamaggapaṭipanno. So tasmiṃ purise kāruññaṃ yeva upaṭṭhāpeyya, anuddayaṃ yeva upaṭṭhāpeyya, anukampaṃyeva upaṭṭhāpeyya: " ahovatāyaṃ puriso labheyya sappāyāni bhojanāni, labheyya sappāyāni bhesajjāni, labheyya patirūpaṃ upaṭṭhākaṃ, labheyya gāmantanāyakaṃ. Taṃ kissa hetu? Māyaṃ puriso idheva anayavyasanaṃ āpajjati 4 evameva kho āvuso yvāyaṃ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro, na ca labhati kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, evarūpepi āvuso, puggale kāruññaṃ eva upaṭṭhāpetabbaṃ, anuddayāyeva upaṭṭhāpetabbā, anukampāyeva upaṭṭhāpetabbā. " Ahovatāyaṃ āyasmā 5kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveyya, vaciduccaritaṃ pahāya vacisucaritaṃ bhāveyya, manoduccaritaṃ pahāya manosuvaritaṃ bhāveyya, taṃ kissa hetu? Māyaṃ āyasmā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjī "ti. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.

1. Gopade machasaṃ 2. Catukkuṇḍiko machasaṃ catukuṇḍiko syā
Catukuṇḍakaṃ [PTS 3.] Tamevassa machasaṃ 4. Āpajjatīti simu
5. Ahovata ayamāyasmā machasaṃ 6. Upapajjatīti sīmu

[BJT Page 308] [\x 308/]
[PTS Page 190] [\q 190/]

Tatrāvuso, yvāyaṃ puggalo parisuddhakāyasamācāro parisuddhavavīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, kathaṃ tasmiṃ pugale āghāto paṭivinetabbo?

Seyyathāpi āvuso, pokkharaṇī acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā nānārukkhehi sañchannā, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito so taṃ pokkharaṇiṃ ogāhetvā nahātvā ca pivitvā ca paccuttaritvā tattheva rukkhacchāyāya nisīdeyya vā nipajjeyya vā, evameva kho āvuso, yvāyaṃ puggalo parisuddhakāyasamācāro parisuddhavacīsamācāro, labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, yāpissa parisuddhakāyasamācāratā, sāpissa tasmiṃ samaye manasikātabbā. Yāpissa parisuddhavacīsamācāratā sāpissa tasmiṃ samaye manasikātabbā. Yampi so labhati kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ, tampissa tasmiṃ samaye manasikātabbaṃ. Evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Samantapāsādikaṃ āvuso puggalaṃ āgamma cittaṃ pasīdati.

Ime kho āvuso pañca āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti.

5. 4. 2. 3
(Sākacchāsuttaṃ)
(Sāvatthinidānaṃ)
13. Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti. Kho te bhikkhū āyasamato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
[PTS Page 191] [\q 191/]

Pañcahāvuso dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnaṃ. Katamehi pañcahi:

Idhāvuso, bhikkhu attanā ca silasampanno hoti, sīlasampadākathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca samādhisampanno hoti, samādhisampadākathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca paññāsampanno hoti, paññāsampadākathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttisampanno hoti. Vimuttisampadākathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathāya ca āgataṃ pañhaṃ vyākattā hoti.

Imehi kho āvuso pañcahi dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnanti.

[BJT Page 310] [\x 310/]
5. 4. 2. 4
(Sājīvasuttaṃ)
(Sāvatthinidānaṃ)
14. Tatra kho āyasmā sāriputto bhikkhu āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti. Kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Pañcahi āvuso dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnaṃ. Katamehi pañcahi:

Idhāvuso, bhikkhu attanā ca sīlasampanno hoti, sīlasampadākathāya ca kataṃ pañhaṃ1vyākattā hoti. Attanā ca samādhisampanno hoti, samādhisampadākathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca paññāsampanno hoti, paññāsampadākathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttisampanno hoti. Vimuttisampadākathāya ca kataṃ pañhaṃ1vyākattā hoti. Attanā ca
Vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathāya ca kataṃ pañhaṃ
Vyākattā hoti.

Imehi kho āvuso pañcahi dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnanti.

5. 4. 2. 5.
(Pañhapucchāsuttaṃ)
(Sāvatthinidānaṃ)
15. Tatra kho āyasmā sāriputto bhikkhu āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti. Kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Yo hi koci āvuso, paraṃ pañhaṃ pucchati. Sabbo so pañcahi ṭhānehi, etesaṃ vā aññatarena. Katamehi pañcahi:

Mandattā momuhattā paraṃ pañhaṃ pucchati. Pāpiccho icchāpakato paraṃ pañhaṃ pucchati. Paribhavaṃ [PTS Page 192] [\q 192/] paraṃ pañhaṃ pucchati. Aññātukāmo 2 paraṃ pañhaṃ pucchati. Athavā panevaṃcitto 3 paraṃ pañhaṃ pucchati: " sace me pañhaṃ puṭṭho sammadeva vyākarissati, iccetaṃ kusalaṃ, no ce 4 me pañhaṃ puṭṭho sammadeva vyākarissati, ahamassa sammadeva vyākarissāmī" ti.

Yo hi koci āvuso, paraṃ pañhaṃ pucchati. Sabbo so imehi pañcahi ṭhānehi, etesaṃ vā aññatarena.

Ahaṃ kho panāvuso, evaṃ citto paraṃ pañhaṃ pucchāmi: " sace me pañhaṃ puṭṭho sammadeva vyākarissati, iccetaṃ kusalaṃ. No ce me pañhaṃ puṭṭho sammadeva vyākarissati, ahamassa sammadeva vyākarissāmī" ti.

1. Āgataṃ pañhaṃ machasaṃ 2. Ñātukāmo syā 3. Athavā pakuppanto sīmu [PTS 4.] No ca syā

[BJT Page 312] [\x 312/]
5. 4. 2. 6
(Nirodhasuttaṃ)
(Sāvatthinidānaṃ)

14. Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti. Kho te bhikkhū āyasamato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyya 2 pi vuṭṭhaheyya' pi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ 1devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyya'pi vuṭṭhaheyya'pi atthetaṃ ṭhānanti.

Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: " aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi 2 natthetaṃ ṭhānanti. "

Dutiyampi kho āyasmā sāriputto bhikkhu āmantesi: " idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti. ".

Tatiyampi kho [PTS Page 193] [\q 193/] āyasmā sāriputto bhikkhū āmantesi: "idhāvuso, bhikkhū sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti".
(Dutiyampi kho āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca:"aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi natthetaṃ ṭhānanti". Tatiyampi kho āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: "aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva
Kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi natthetaṃ ṭhānanti. ".

Atha kho āyasmato sāriputtassa etadahosi: yāva tatiyampi kho me āyasmā udāyī paṭikkosati, na ca me koci bhikkhu anumodati. Yannūnāhaṃ yena bhagavā tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdī . Ekamantaṃ nisinno kho āyasmā sāriputto bhikkhū āmantesi:

1. Kabalīkārāhārabhakkhānaṃ machasaṃ
2. Samāpajjeyyāpi vuṭṭhaheyyāpi machasaṃ

[BJT Page 314] [\x 314/]

"Idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi1 atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ 2devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhabheyyapi1 atthetaṃ ṭhānanti.

Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: " aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi natthetaṃ ṭhānanti. "

Dutiyampi kho āyasmā sāriputto bhikkhu āmantesi: " idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyapi
Vuṭṭhaheyyapi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti. ".

Tatiyampi kho āyasmā sāriputto bhikkhu āmantesi: "idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno [PTS Page 194] [\q 194/] saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti. "

Dutiyampi kho āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca:"aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi natthetaṃ ṭhānanti".

Tatiyampi kho āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: "aṭṭhānaṃ kho etaṃ āvuso, sāriputta, anavakāso yaṃ so bhikkhu atikkammeva
Kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ uppanno
Saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi natthetaṃ ṭhānanti. "

Atha kho ayasmato sāriputtassa etadahosi: bhagavatopi kho me sammukhā āyasmā udāyī yāvatatiyakaṃ paṭikkosati, na ca me koci bhikkhu anumodati. Yannūnāhaṃ tuṇhi assanni. Atha kho
Āyasmā sāriputto tuṇhī ahosi:

Atha kho bhagavā ayasmantaṃ udāyiṃ āmantesi: kaṃ pana tvaṃ udāyī, manomayaṃ kāyaṃ paccesī?Ti. Ye te bhante devā arūpino saññāmayāti. Kinnu kho kuyhaṃ udāyī bālassa avyattassa bhaṇitena? Tvaṃ pi nāma bhaṇitabbaṃ maññasī?Ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: atthi nāma ānanda, theraṃ bhikkhuṃ vihesiyamānaṃ ajjhupekkhissatha. Na hi nāma ānanda, kāruññampi bhavissati theramhi3 bhikkhumhi vihesiyamānamhī? Ti.

1. Samāpajjeyyāpi vuṭṭhaheyyāpi machasaṃ 2. Kabalīkārāhārabhakkhānaṃ machasaṃ
3. Byattamhi syā

[BJT Page 316] [\x 316/]
Atha kho bhagavā bhikkhu āmantesi: idha bhikkhave, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi atthetaṃ ṭhānanti. Idamavoca bhagavā, idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.
[PTS Page 195] [\q 195/]

Atha kho āyasmā ānando avirapakkantassa bhagavato yenāyasmā upavāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ upavānaṃ etadavoca: " idhāvuso upavāna, aññe there bhikkhu vihesenti. Mayaṃ te na pucchāma. * Anacchariyaṃ kho panetaṃ āvuso upavāna yaṃ bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito etadeva ārabbha udāhareyya. Yathā āyasmantaṃ yevettha upavānaṃ paṭibhāseyya. Idāneva amhākaṃ sārajjaṃ okkantanti. "
Atha kho bhagavā sāyanhasamayaṃ patisallanā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ upavānaṃ etadavoca:

Katīhi nu kho upavāna, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyocā?Ti.
Pañcahi bhante, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi:

Idha bhante, thero bhikkhu sīlavā hoti pātimokkha saṃvara saṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇā parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdho. Kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya1atthassa viññāpaniyā. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhante pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.
[PTS Page 196] [\q 196/]

Sādhu! Sādhu! Upavāna, imehi kho upavāna, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Ime ce upavāna, pañca dhammā therassa bhikkhuno na saṃvijjeyyuṃ, kena naṃ sabrahmacārī sakkareyyuṃ garu kareyyuṃ māneyyuṃ pūjeyyuṃ 2 khaṇḍiccena pāliccena valittacatāya? 3 Yasmā ca kho upavāna, ime pañca dhammā therassa bhikkhuno saṃvijjanti, tasmā naṃ sabrahmacārī sakkaronti garukaronti4 mānenti pujentīti.

*Tena na pucchāma machasaṃ
1. Anelagaḷāya syā. , Anelagalāya sīmu machasaṃ.
2. Taṃ sabrahmacārī na sakkareyyuṃ na garuṃkareyuṃ na māneyyuṃ na pujeyyuṃ machasaṃ 3. Valittacatāya syā.
4. Garuṃkaronti machasaṃ,

[BJT Page 318] [\x 318/]
5. 4. 2. 7
(Codanāsuttaṃ)
(Sāvatthinidānaṃ)
17. Tatra kho āyasmā sāriputto bhikkhu āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Codakena āvuso, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo. Katame pañca:

Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettacittena vakkhāmi no dosantarena. 1

Codakena āvuso, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo.

Idhāhaṃ āvuso, ekaccaṃ puggalaṃ passāmi akālena codiyamānaṃ no kālena kupitaṃ, abhūtena codiyamānaṃ no bhūtena kupitaṃ, pharusena codiyamānaṃ no saṇhena kupitaṃ, anatthasaṃhitena codiyamānaṃ no atthasaṃhitena kupitaṃ, dosantarena codiyamānaṃ no mettacittena kupitaṃ.

Adhammacuditassa āvuso, bhikkhuno pañcahākārehi avippaṭisāro upadahitabbo. 2
Akālenāyasmā cudito no [PTS Page 197] [\q 197/] kālena, alaṃ te avippaṭisārāya. Abhutenāyasmā cudito no bhūtena, alaṃ te avippaṭisārāya. Pharusenāyasmā cudito no saṇhena, alaṃ te avippaṭisārāya. Anatthasaṃhitenāyasmā cudito no atthasaṃhitena, alaṃ te avippaṭisārāya. Dosantarenāyasmā cudito no mettacittena, alaṃ te avippaṭisārāyāti.

Adhammacuditassa āvuso, bhikkhuno imehi pañcahākārehi avippaṭisāro upadahitabbo2

Adhammacodakassa āvuso, bhikkhuno pañcahākārehi vippaṭisāro upadahitabbo:

Akālena te āvuso cudito no kālena, alaṃ te vippaṭisārāya. Abhūtena te āvuso cudito no bhūtena, alaṃ te vippaṭisārāya. Pharusena te āvuso cudito no saṇhena, alaṃ te vippaṭisārāya. Anatthasaṃhitena te āvuso, cudito no atthasaṃhitena, alaṃ te vippaṭisārāya. Dosantarena te āvuso, cudito no
Mettacittena, alaṃ te vippaṭisārāyāti.

Adhammacodakassa āvuso, bhikkhuno imehi pañcahākārehi vippaṭisāro upadahitabbo. Taṃ kissa hetu? Yathā na aññopi bhikkhu abhūtena codetabbaṃ maññeyyāti.

1. Mettacitto vakkhāmi no dosantaro machasaṃ
2. Upadahātabbo machasaṃ.

[BJT Page 320] [\x 320/]
Idha panāhaṃ āvuso, ekaccaṃ puggalaṃ passāmi kālena codiyamānaṃ no akālena kupitaṃ, bhūtena codiyamānaṃ no abhūtena kupitaṃ, saṇhena codiyamānaṃ no pharusena kupitaṃ, atthasaṃhitena codiyamānaṃ no anatthasaṃhitena kupitaṃ, mettacittena codiyamānaṃ no dosantarena kupitaṃ.

Dhammacuditassa āvuso, bhikkhuno pañcahākārehi vippaṭisāro upadahitabbo:

Kālenāyasmā cudiko no akālena, alaṃ te vippaṭisārāya. Bhutenāyasamā cudito no abhūtena, alaṃ te vippaṭisārāya. Saṇhenāyasmā cudito no pharusena, alaṃ te vippaṭisārāya. Atthasaṃhitenāyasmā cudito, no anatthasaṃhitena, alaṃ te vippaṭisārāya. Mettacittenāyasmā cudito no dosantarena, alaṃ te vippaṭisārāyāti.
[PTS Page 198] [\q 198/]

Dhammacuditassa āvuso, bhikkhuno imehi pañcahākārehi vippaṭisāro upadahitabbo:
Dhammacodakassa āvuso, bhikkhuno pañcahākārehi avippaṭisāro upadahitabbo:
Kālena te āvuso, cudito1 no akālena, alaṃ te avippaṭisārāya. Bhūtena te āvuso, cudito no abhūtena, alaṃ te avippaṭisārāya. Saṇhena te āvuso, cudito no
Pharusena, alaṃ te avippaṭisārāya. Atthasaṃhitena te āvuso, cudito, no
Anatthasaṃhitena alaṃ te avippaṭisārāya. Mettacittena te āvuso, cudito no dosantarena, alaṃ te avippaṭisārāyāti.
Dhammacodakassa āvuso, bhikkhuno imehi pañcahākārehi avippaṭisāro upadahitabbo. Taṃ kissa hetu? Yathā aññopi bhikkhu bhūtena codetabbaṃ maññeyyāti.

Cuditena āvuso, puggalena dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe ca. Maṃ cepi āvuso, pare codeyyuṃ kālena vā akālena vā, bhūtena vā abhuttena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittena vā dosantarena vā, ahampi dvīsu yeva dhammesu patiṭṭhaheyyaṃ sacce ca akuppe ca.
Sace jāneyyaṃ attheso mayi dhammoti, atthīti naṃ vadeyyaṃ saṃvijjateso mayi dhammoti. Sace jāneyyaṃ nattheso mayi dhammoti, natthiti naṃ vadeyyaṃ neso dhammo mayi saṃvijjatīti.

Evampi kho te sāriputta, vuccamānā atha ca pana idhekacce moghapurisā na padakkhiṇaṃ gaṇhantīti.

1. Codito machasaṃ
[BJT Page 322] [\x 322/]
Ye te bhante, puggalā assaddhā jīvikatthā na [PTS Page 199] [\q 199/] saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino keṭubhino 1 uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā, bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibhantacittā duppaññā eḷamūgā, te mayā evaṃ vuccamānā na padakkhiṇaṃ gaṇhanti.

Ye pana te bhante, kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino akeṭubhino 2 anuddhatā anunnalā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā, na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te mayā evaṃ vuccamānā padakkhiṇaṃ gaṇhantīti.

Ye te sāriputta, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino keṭubhino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā, bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tiṭṭhantu te.

Ye pana te sāriputta, kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino akeṭubhino anuddhatā anunnalā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā, na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te tvaṃ sāriputta, vadeyyāsi. [PTS Page 200] [\q 200/] ovada sāriputta, sabrahmacārī, anusāsa sāriputta, sabrahmacārī, "asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpessāmi sabrahmacāri"ti. Evañhi te sāriputta, sikkhitabbanti.

1. Ketabino machasaṃ 2. Aketabino machasaṃ

[BJT Page 324] [\x 324/]
5. 4. 2. 8
(Sīlasuttaṃ)
(Sāvatthinidānaṃ)
18. Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti 'āvuso' ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Ayasmā sāriputto etadavoca: dussīlassa āvuso, sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi āvuso, rukkho sākhāpalāsavipanno, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho āvuso, dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassana vipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Sīlavato āvuso sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi āvuso, rukkho sākhāpalāsasampanno, tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi [PTS Page 201] [\q 201/] pāripūriṃ gacchati. Evameva kho āvuso, sīlavato silasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti
Yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.

5. 4. 2. 9
(Khippanisantisuttaṃ)
(Sāvatthinidānaṃ)
19. Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca:

[BJT Page 326] [\x 326/]
Kittāvatā nu kho āvuso sāriputta, bhikkhu khippanisantī ca hoti kusalesu dhammesu, suggahitagāhī ca, bahuṃ ca gaṇhāti, gahitaṃ cassa nappamussatī?Ti.
Āyasmā kho ānando bahussuto, paṭibhātu āyasmantaññeva ānandanti. Tenahāvuso sāriputta, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.

Evamāvusoti kho āyasmā sāriputto āyasmato ānandassa paccassosi. Āyasmā ānando etadavoca:

Idhāvuso, sāriputta, bhikkhu atthakusalo ca hoti dhammakusalo ca niruttikusalo ca vyañjanakusalo ca pubbāparakusalo ca.

Ettāvatā kho āvuso, sāriputta, bhikkhu khippanisantī ca hoti kusalesu dhammesu, suggahitagāhī ca, bahuṃ ca gaṇhāti, gahitaṃ cassa nappamussatīti.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva subhāsitaṃ cidaṃ āyasmatā ānandena. Imehi ca mayaṃ pañcahi dhammehi samannāgataṃ āyasmantaṃ ānandaṃ dhārema: āyasmā ānando atthakusalo dhammakusalo niruttikusalo vyañjanakusalo pubbāparakusalo'ti.
[PTS Page 202] [\q 202/]

5. 4. 2. 10
(Bhaddajisuttaṃ)
20. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho āyasmā bhaddaji yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddajiṃ āyasmā ānando etadavoca:
Kinnu kho āvuso bhaddaji, dassanānaṃ aggaṃ? Kiṃ savaṇānaṃ aggaṃ? Kiṃ sukhānaṃ aggaṃ? Kiṃ saññānaṃ aggaṃ? Kiṃ bhavānaṃ agganti?

Atthāvuso, brahmā abhibhū anabhibhūto aññadatthu daso vasavattī, yo taṃ brahmānaṃ passati, idaṃ dassanānaṃ aggaṃ.

Atthāvuso ābhassarā nāma devā sukhena abhisannā parisannā. Te kadāci karahaci udānaṃ udānenti: " aho sukhaṃ, aho sukhanti. " Yo taṃ saddaṃ suṇāti, idaṃ savaṇānaṃ aggaṃ.

[BJT Page 328] [\x 328/]
Atthāvuso subhakiṇhakā nāma devā. Te santaññeva sukhitā sukhaṃ paṭisaṃvedenti. Idaṃ sukhānaṃ aggaṃ.

Atthāvuso, ākiñcaññāyatanūpagā devā. Idaṃ saññānaṃ aggaṃ.

Atthāvuso nevasaññānāsaññāyatanūpagā devā. Idaṃ bhavānaṃ agganti.

Sameti kho idaṃ āyasmato bhaddajissa yadidaṃ bahujanenāti. 1

Āyasmā kho ānando bahussuto. Paṭibhātu āyasmantaññeva ānandanti.

Tena hi āvuso, bhaddaji, suṇāhi sādhukaṃ manasi karohi, bhāsissāmiti. Evamāvusoti kho āyasmā bhaddaji āyasmato ānandassa paccassosi.Āyasmā ānando etadavoca:

Yathā passato kho āvuso, anantarā āsavānaṃ khayo hoti, idaṃ dassanānaṃ aggaṃ. Yathā suṇato anantarā āsavānaṃ khayo hoti, idaṃ savaṇānaṃ aggaṃ. Yathā sukhitassa anantarā āsavānaṃ khayo hoti. Idaṃ sukhānaṃ aggaṃ. Yathā saññissa anantarā āsavānaṃ khayo hoti, idaṃ saññānaṃ aggaṃ. Yathābhūtassa anantarā āsavānaṃ khayo hoti, idaṃ bhavānaṃ agganti.
[PTS Page 203] [\q 203/]

Āghātavaggo dutiyo

Tassuddānaṃ:
Dve āghātavinayā sākacchā sājivato pañhaṃ
Pucchā nirodho codanā sīlaṃ nisanti bhaddajīti.

1. Bahunā janenāti machasaṃ

[BJT Page 330] [\x 330/]
3. Upāsakavaggo
5. 4. 3. 1
(Sārajjasuttaṃ)
21. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Pañcahi bhikkhave, dhammehi samannāgato upāsako sārajjaṃ okkanto hoti. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako sārajjaṃ okkanto hoti.

Pañcahi bhikkhave, dhammehi samannāgato upāsako visārado hoti. Katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako visārado hoti.
5. 4. 3. 2
(Visāradasuttaṃ)
(Sāvatthinidānaṃ)

22. Pañcahi bhikkhave, dhammehi samannāgato upāsako avisārado agāraṃ ajjhāvasati. Katamehi pañcahi:
[PTS Page 204] [\q 204/]

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyi hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako avisārado agāraṃ ajjhāvasati.

Pañcahi bhikkhave, dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasati. Katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasatīti.

[BJT Page 332] [\x 332/]
5. 4. 3. 3
(Nirayasuttaṃ)
(Sāvatthinidānaṃ)

23. Pañcahi bhikkhave, dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyi hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave, dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ saggeti.
5. 4. 3. 4
(Verasuttaṃ)
(Sāvatthinidānaṃ)
24. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Pañca gahapati, bhayāni verāni appahāya dussīlo iti vuccati. Nirayaṃ ca upapajjati. Katamāni pañca:

Pāṇātipātaṃ, adinnādānaṃ, kāmesu micchācāraṃ, musāvādaṃ, surāmerayamajjapamādaṭṭhānaṃ.
[PTS Page 205] [\q 205/]

Imāni kho gahapati, pañca bhayāni verāni appahāya dussīlo iti vuccati. Nirayaṃ ca upapajjati.

Pañca gahapati, bhayāni verāni pahāya sīlavā iti vuccati, sugatiṃ ca upapajjati. Katamāni pañca:

Paṇātipātaṃ, adinnādānaṃ, kāmesu micchācāraṃ, musāvādaṃ, surāmerayamajjapamādaṭṭhānaṃ.

Imāni kho gahapati, pañca bhayāni verāni pahāya sīlavā iti vuccati. Sugatiṃ ca upapajjatīti.

[BJT Page 334] [\x 334/]
Yaṃ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
Yaṃ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
Yaṃ gahapati, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāmesu micchācārā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāme sumicchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
Yaṃ gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Yaṃ gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmeraya majjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃdomanassaṃ paṭisaṃvedeti. Surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hotīti.

80. Yo pāṇamatipāteti 1 musāvādañca bhāsati,
Loke adinnaṃ ādiyati paradārañca gacchati,
Surāmerayapānaṃ ca yo naro anuyuñjati;

81. Appahāya pañca verāni dussīlo iti vuccati,
Kāyassa bhedā duppañño nirayaṃ sopapajjati
[PTS Page 206] [\q 206/]

82. Yo pāṇaṃ nātipāteti musāvādaṃ na bhāsati,
Loke adinnaṃ nādiyati paradāraṃ na gacchati,
Surāmeraya pānaṃ ca yo naro nānuyuñjati;

83. Pahāya pañca verāni sīlavā iti vuccati,
Kāyassa bhedā sappañño sugatiṃ sopapajjati.

5. 4. 3. 5
(Upāsakacaṇḍālasuttaṃ)
(Sāvatthi nidānaṃ:)
25. Pañcahi bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikiṭṭho ca. Katamehi pañcahi?

Assaddho hoti, dussīlo hoti, kotuhalamaṅgaliko hoti, maṅgalaṃ pacceti no kammaṃ. Ito ca bahiddhā dakkhiṇeyyaṃ gavesati. Tattha ca pubbakāraṃ karoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikiṭṭho ca. 2

Pañcahi bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca: katamehi pañcahi:

1. Pāṇaṃ atipāteti sīmu 2. Patikuṭṭho ca machasaṃ

[BJT Page 336] [\x 336/]
Saddho hoti, sīlavā hoti, akotuhalamaṅgaliko hoti, kammaṃ pacceti no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañcāti. 1

5. 4. 3. 6
(Pītisuttaṃ)
(Sāvatthinidānaṃ)
26. Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Tumhepi kho gahapati, bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Na kho gahapati, tāvatakeneva tuṭṭhi karaṇīyā: 'mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenā'ti.

Tasmātiha gahapati, evaṃ sikkhitabbaṃ: [PTS Page 207 [\q 207/] "] kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmā"ti. Evaṃ hi vo gahapati sikkhitabbanti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: acchariyaṃ bhante! Abbhutaṃ bhante!! Yāva subhāsitañcidaṃ bhante, bhagavatā:

"Tumhepi kho gahapati, bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, na kho gahapati, tāvatakeneva tuṭṭhi karaṇīyā: 'mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenasanagilānapaccayabhesajjaparikkhārenā'ti. Tasmātiha gahapati, evaṃ sikkhitabbaṃ: "kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmā'ti. Evaṃ hi vo gahapati, sikkhitabbanti. "

Yasmiṃ bhante, samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati. Pañcassa ṭhānāni tasmiṃ samaye na honti:

Yampissa kāmūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kāmūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti.

Yasmiṃ bhante, samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati. Imānissa 2pañca ṭhānāni tasmiṃ samaye na hontīti.

1. Upāsakapuṇaḍariko ca [PTS 2.] Imāni pañcassa ṭhānāni syā

[BJT Page 338] [\x 338/]
Sādhu! Sādhu!! Sāriputta. Yasmiṃ samaye [PTS Page 208] [\q 208/] sāriputta, ariyasāvako pavivekaṃ pītiṃ upasampajja viharati, pañcassa ṭhānāni tasmiṃ samaye na honti:

Yampissa kāmūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kāmūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti.

Yasmiṃ samaye sāriputta, ariyasāvako pavivekaṃ pītiṃ upasampajja viharati, imānissa pañca ṭhānāni 1 tasmiṃ samaye na hontīti.

5. 4. 3. 7
(Vaṇijjāsuttaṃ)
(Sāvatthi nidānaṃ:)
27. Pañcimā bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca:

Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā.

Imā kho bhikkhave, pañca vaṇijjā upāsakena akaraṇīyāti.

5. 4. 3. 8
(Rājasuttaṃ)
(Sāvatthinidānaṃ)
28. Taṃ kiṃ maññatha bhikkhave? Api nu tumhehi, diṭṭhaṃ vā sutaṃ vā: "ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hotīti, 2 tamenaṃ rājāno gahetvā pāṇātipātā veramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī?Ti no hetaṃ bhante. Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ: 'ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hotī'ti. 2 Tamenaṃ rājāno gahetvā pāṇātipātā veramaṇīhetu
Hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"ti.

Api ca khvāssa tatheva3 [PTS Page 209] [\q 209/] pāpakaṃ kammaṃ pavedayanti:4 "ayaṃ puriso itthiṃ vā purisaṃ vā jīvitā voropesī"ti.5 Tamenaṃ rājāno gahetvā pāṇātipātahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti? Diṭṭhaṃ ca no bhante sutañca sūyissati cāti. 6

1. Imānettha pañca ṭhānāni simu. Imāni pañcassa ṭhānāni syā 2. Paṭiviratoti machasaṃ. Paṭivirato hoti syā, [PTS 3.] Tameva machasaṃ, tadeva syā
4. Pāpakammaṃ pavedenti machasaṃ, pāpakammaṃ pavedeti syā
5. Voropetīti syā 6. Sūyissati cāti machasaṃ
[BJT Page 340] [\x 340/]

Taṃ kiṃ maññatha bhikkhave? Api nu tumhehi, diṭṭhaṃ vā sutaṃ vā: "ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭivirato1hotī'ti, tamenaṃ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī? Ti no hetaṃ bhante. Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ: 'ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭivirato hotī'ti. Tamenaṃ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"ti.

Api ca khvāssa tatheva2 pāpakaṃ kammaṃ pavedayanti:3 "ayaṃ puriso gāmā vā araññā vā adinnaṃ theyyasaṃkhātaṃ ādiyī" ti tamenaṃ rājāno gahetvā adinnādānahetu hananti vā khandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā?Ti. Diṭṭhaṃ ca no bhante, sutaṃ ca sūyissati cāti.

Taṃ kiṃ maññatha bhikkhave, api nu tumhehi, diṭṭhaṃ vā sutaṃ vā: "ayaṃ puriso kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hotī'ti tamenaṃ rājāno gahetvā kāmesu micchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī?Ti no hetaṃ bhante. Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ: ayaṃ puriso kamesu micchāraṃ pahāya kāmesu micchācārā paṭivirato hotī'ti. Tamenaṃ rājāno gahetvā kāmesu micchācārā veramaṇi hetu [PTS Page 210] [\q 210/] hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"ti.

Api ca khvāssa tatheva pāpakaṃ kammaṃ pavedayanti:3 "ayaṃ puriso paritthīsu parakumārīsu cārittaṃ āpajjatī'ti. 4 Tamenaṃ rājāno gahetvā kāmesu micchācārahetu hananti vā khandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.
Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā?Ti. Diṭṭhaṃ ca no bhante, sutaṃ ca sūyissati cāti.

Taṃ kiṃ maññatha bhikkhave, api nu tumhehi, diṭṭhaṃ vā sutaṃ vā: "ayaṃ puriso
Musāvādaṃ pahāya musāvādā paṭivirato hotī'ti tamenaṃ rājāno gahetvā musāvādā veramaṇi hetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī?Ti no hetaṃ bhante. Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ: ayaṃ puriso musāvādaṃ pahāya musāvādā paṭivirato hotī'ti. Tamenaṃ rājāno gahetvā musāvādā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"ti.
1. Paṭiviratomachasaṃ, paṭivirato hotisyā, [pts]
2. Tamevamachasaṃ, tadevasyā. 3. Pavedentimachasaṃ.
4. Āpajjatisyā, āpajjatītisīmu.

[BJT Page 342] [\x 342/]

Api ca khvāssa tatheva1 pāpakaṃ kammaṃ pavedayanti:2 "ayaṃ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañjī"ti. 3 Tamenaṃ rājāno gahetvā musāvādahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā?Ti. Diṭṭhaṃ ca no bhante, sutaṃ ca sūyissati cāti.

Taṃ kiṃ maññatha bhikkhave, api nu tumhehi, diṭṭhaṃ vā sutaṃ vā:"ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hotī'ti tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī? Ti no hetaṃ bhante. Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ: "ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā [PTS Page 211] [\q 211/] paṭivirato hotī'ti. Tamenaṃ rājāno gahetvā
Surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"ti.

Api ca khvāssa tatheva1 pāpakaṃ kammaṃ pavedayanti:2 "ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto itthiṃ vā purisaṃ vā jīvitā voropesi. Ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gāmā vā araññā vā adinnaṃ theyyasaṃkhātaṃ ādiyī. 4 Ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto paritthīsu parakumārīsu cārittaṃ āpajji. 5 Ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañjī"ti. 3 Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā?Ti. Diṭṭhaṃ ca no bhante, sutaṃ ca sūyissati cāti.

5. 4. 3. 9
(Gihīsuttaṃ)
(Sāvatthinidānaṃ)
29. Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi:

1. Tameva machasaṃ, tadeva syā 2. Pavedenti machasaṃ, 3. Bhañjatīti sīmu, pabhañjīti machasaṃ, [PTS 4.] Ādiyi machasaṃ, 5. Āppajjati sīmu.

[BJT Page 344] [\x 344/]
Yaṃ kiñci 1 sāriputta, jāneyyātha gihiṃ odātavasanaṃ pañcasu sikkhāpadesu saṃvutakammantaṃ, catunnañca2 ābhicetasikānaṃ diṭṭhadhamma sukhavihārānaṃ nikāmalābhiṃ akicchalābhiṃ akasiralābhiṃ, so ākaṅkamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo 3 khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano" ti.

Katamesu pañcasu sikkhāpadesu saṃvutakammanto hoti?
[PTS Page 212] [\q 212/]

Idha sāriputta, ariyasāvako pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imesu pañcasu sikkhāpadesu saṃvutakammanto hoti.

Katamesaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī?

Idha sāriputta, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanumassānaṃ buddho bhagavāti"ti. Ayamassa paṭhamo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Puna ca paraṃ sāriputta, ariyasāvako dhamme aveccappasādena samannāgato hoti: " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayamassa dutiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Puna ca paraṃ sāriputta, ariyasāvako saṅghe aveccappasādena samannāgato hoti: " supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā" ti. Ayamassa tatiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato [PTS Page 213] [\q 213/] hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Yaṃ kañci machasaṃ, syā 2. Catunnaṃ machasaṃ 3. Khīṇatiracchānayoni machasaṃ

[BJT Page 346] [\x 346/]

Puna ca paraṃ sāriputta, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayamassa catuttho ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Imesaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.

Yaṃ kiñci 1 sāriputta, jāneyyātha gihiṃ odātavasanaṃ pañcasu sikkhāpadesu saṃvutakammantaṃ, imesañca catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhiṃ akicchalābhiṃ akasiralābhiṃ, so ākaṅkhamāno attanāva attānaṃ vyākareyya: khīṇanirayomhi khīṇatiracchānayoniyo 2 khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano" ti.

84. Nirayesu bhayaṃ disvā pāpāni parivajjaye,
Ariyadhammaṃ samādāya paṇḍito parivajjaye.

85. Na hiṃse pāṇabhūtāni vijjamāne parakkame,
Musā ca na bhaṇe jānaṃ adinnaṃ na parāmase.

86. Sehi dārehi santuṭṭho paradāraṃ ca nārame3
Merayaṃ vāruṇiṃ jantu na pive cittamohaniṃ.

87. Anussareyya sambuddhaṃ dhammaṃ cānuvitakkaye,
Avyāpajjhaṃ hitaṃ cittaṃ devalokāya bhāvaye.

88. Upaṭṭhite deyyadhamme puññatthassa jigiṃsato, 4
Santesu paṭhamaṃ dinnā vipulā hoti dakkhiṇā.
[PTS Page 214] [\q 214/]

89. Santo bhave pavakkhāmi, sāriputta, suṇāhi me,
Iti kaṇhāyu setāsu rohiṇīsu harīsu vā.

90. Kammāsāsu sarūpāsu gosu pārevatāsu vā.
Yāsu kāsu ca etāsu danto jāyati puṅgavo.

91. Dhorayho balasampanno kalyāṇajavanikkamo,
Tameva bhāre yuñjanti nāssavaṇṇaṃ parikkhare.

1. Yaṃ kañci machasaṃ 2. Khīṇatiracchānayoni machasaṃ 3. Ārame machasaṃ,
4. Jigīsato machasaṃ.
.
[BJT Page 348] [\x 348/]

92. Evameva manussesu yasmiṃ kasmiñci1 jātiye,
Khattiye brāhmaṇe vesse sudde caṇḍālapukkuse.

93. Yāsu kāsu ca2 etāsu danto jāyati subbato,
Dhammaṭṭho sīlasampanno saccavādi hirīmano.

94. Pahīnajātimaraṇo brahmacariyassa kevalī,
Pannabhāro visaṃyutto katakicco anāsavo.

95. Pāragu sabbadhammānaṃ anupādāya nibbuto,
Tasmiṃ ca viraje khette vipulā hoti dakkhiṇā.

96. Bālāva3 avijānantā dummedhā assutāvino,
Bahiddhā denti4 dānāni na hi sante upāsare.

97. Ye ca sante upāsenti5 sappaññe dhīrasammate,
Saddhā ca nesaṃ sugate mūlajātā patiṭṭhitā.

98. Devalokaṃ ca te yanti kule vā idha jāyare,
Anupubbena nibbānaṃ adhigacchanti paṇḍitāti.

5. 4. 3. 10
(Gavesīsuttaṃ)
30. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Addasā kho bhagavā addhānamaggapaṭipanno aññatarasmiṃ padese mahantaṃ sālavanaṃ. Disvā maggā okkamma yena taṃ sālavanaṃ tenupasaṅkami. Upasaṅkamitvā taṃ sālavanaṃ ajjhogahetvā aññatarasmiṃ padese sitaṃ pātvākāsi.

Atha kho āyasmato ānandassa etadahosi: "ko nu kho hetu ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī"ti.
Atha kho āyasmā ānando [PTS Page 215] [\q 215/] bhagavantaṃ etadavoca: "ko nu kho bhante hetu ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī"ti.
Bhūtapubbaṃ ānanda imasmiṃ padese nagaraṃ ahosi iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Taṃ kho pana ānanda, nagaraṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi.

Kassapassa kho pana ānanda, bhagavato arahato sammāsambudadhassa gavesī nāma upāsako ahosi sīlesu aparipūrakārī. Gavesinā kho ānanda, upāsakena pañcamattāni upāsakasatāni paṭidesitāni samādapitāni ahesuṃ sīlesu aparipūrakārino.
1. Kismiñci machasaṃ 2. Yāsu kāsuci machasaṃ 3. Bālā ca machasaṃ
4. Dadanti machasaṃ upāsanti machasaṃ.
.
[BJT Page 350] [\x 350/]
Atha kho ānanda gavesissa upāsakassa etadahosi: " ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahukāro 1pubbaṅgamo samādapetā. Ahañcamhi sīlesu aparipūrakārī. Imāni ca pañca upāsakasatāni sīlesu aparipūrakārino. Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ. Handāhaṃ atirekāyā "ti.

Atha kho ānanda, gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami. Upasaṅkamitvā tāni pañca upasakasatāni etadavoca: " ajjatagge maṃ āyasmanto sīlesu paripūrakāriṃ dhārethā"ti. (1)

Atha kho ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi: " ayyo kho gavesī amhākaṃ bahukāro pubbaṅgamo samādapetā, ayyo hi nāma gavesī sīlesu paripūrakārī bhavissati. Kimaṅga2 pana na mayaṃ"ti.

Atha kho ānanda, tāni pañca upāsakasatāni yena gavesī upāsako tenupasaṅkamiṃsu. Upasaṅkamitvā gavesiṃ upāsakaṃ etadavocuṃ: " ajjatagge ayyo gavesī,
Imāni3 pañca upāsakasatāni sīlesu paripūrakārino dhāretu"ti.

Atha kho ānanda, gavesissa upāsakassa etadahosi: " ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahukāro pubbaṅgamo samādapetā. Ahañcamhi sīlesu paripūrakāri. Imāni ca 3pañca-upāsakasatāni sīlesu [PTS Page 216] [\q 216/] paripūrakārino. Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ. Handāhaṃ atirekāyā " ti.

Atha kho ānanda gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami. Upasaṅkamitvā tāni pañca upāsakasatāni etadavoca: " ajjatagge maṃ āyasmanto brahmacāriṃ dhāretha ārācāriṃ 4 virataṃ methunā gāmadhammā"ti. (2)
Atha kho ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi: " ayyo kho gavesī amhākaṃ bahukāro pubbaṅgamo samādapetā. Ayyo hi nāma gavesī brahmacāri bhavissati. Ārācāri virato methunā gāmadhammā. Kimaṅga2 pana na mayanti";

Atha kho ānanda, tāni pañca upāsakasatāni yena gavesī
Upāsako tenupasaṅkamisuṃ. Upasaṅkamitvā gavesiṃ upāsakaṃ etadavocuṃ: ajjatagge. Ayyo gavesī
Imāni pañca upāsakasatāni brahmacārino dhāretu ārācārino viratā methunā gāmadhammā"ti.

Atha kho ānanda, gavesissa upāsakassa etadahosi: " ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahukāro pubbaṅgamo samādapetā. Ahañcamhi sīlesu paripūrakāri. Imāni ca pañca upāsakasatāni sīlesu paripūrakārino. Ahañcamhi brahmacārī ārācārī virato methunā gāma dhammā. Imāni ca pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā. Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ. Handāhaṃ atirekāyā'ti.

1. Bahupakāro machasaṃ, 2. Kimaṅgaṃ machasaṃ 3. Imānipi machasaṃ
4. Anācāriṃ [PTS]

[BJT Page 352] [\x 352/]

Atha kho ānanda, gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami. Upasaṅkamitvā tāni pañca upāsakasatāni etadavoca: " ajjatagge maṃ āyasmanto ekabhattikaṃ dhāretha rattuparataṃ virataṃ vikālabhojanā'ti. (3)

Atha kho ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi: " ayyo kho gavesī amhākaṃ bahukāro pubbaṅgamo samādapetā. Ayyo hi nāma gavesī ekabhattiko bhavissati rattuparato virato vikālabhojanā. Kimaṅga2 pana na mayaṃ"ti.

Atha kho ānanda, tāni pañca upāsakasatāni yena gavesī
Upāsako tenupasaṅkamiṃsu. Upasaṅkamitvā gavesiṃ upāsakaṃ [PTS Page 217] [\q 217/] etadavocuṃ: ajjatagge ayyo gavesī imāni pañca upāsakasatāni ekabhattike dhāretu rattuparate virate vikālabhojanā"ti.

Atha kho ānanda, gavesissa upāsakassa etadahosi: " ahaṃ kho imesaṃ pañcannaṃ
Upāsakasatānaṃ bahukāro1pubbaṅgamo samādapetā. Ahañcamhi sīlesu paripūrakārī. Imāni ca pañca upāsakasatāni sīlesu paripūrakārino. Ahañcamhi brahmacārī ārācārī virato methunā gāmadhammā. Imāni ca pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā

Ahañcamhi ekabhattiko rattuparato virato vikālabhojanā imāni ca pañca upāsakasatāni ekabhattikā rattuparatā viratā vikālabhojanā. (3) Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ. Handāhaṃ atirekāyā' ti.

Atha kho ānanda, gavesī upāsako yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami.
Upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: "labheyyāhaṃ bhante, bhagavato, santike pabbajjaṃ. Labheyyaṃ upasampadaṃ "ti.
Alattha kho ānanda, gavesī upāsako kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ (4) alattha upasampadaṃ. (5)

Acirūpasampanno kho pana ānanda, gavesī bhikkhū eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. " Khīṇājāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā" ti. Abbhaññāsi. Aññataro ca pana ānanda, gavesī bhikkhu arahataṃ ahosi.

Bahūpakāro machasaṃ 2. Kimaṅgaṃ machasaṃ.
.
[BJT Page 354] [\x 354/]
Atha kho ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi: " ayyo kho gavesī amhākaṃ bahukāro pubbaṅgamo samādapetā. Ayyo hi nāma gavesī kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati. Kimaṅga pana 1 na mayaṃ" ti.
Atha kho ānanda, tāni pañca upāsakasatāni yena kassapo bhagavā arahaṃ sammāsambuddho [PTS Page 218] [\q 218/] tenupasaṅkamiṃsu. Upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ
Sammāsambuddhaṃ etadavocuṃ"labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampadaṃ" ti. Alabhiṃsu kho ānanda, tāni pañca upāsakasatāni kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alabhiṃsu upasampadaṃ.
Atha kho ānanda gavesissa bhikkhuno etadahosi: " ahaṃ kho imassa anuttarassa vimuttisukhassa nikāmalābhī 2 akicchalābhī akasiralābhī. Aho vatimānipi pañca bhikkhusatāni imassa anuttarassa vimuttisukhassa nikāmalābhino assu akicchalābhino akasiralābhino'ti.
Atha kho ānanda, tāni pañca bhikkhusatāni vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariya pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu. " Khiṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abhaññiṃsu.

Iti kho ānanda, tāni pañca bhikkhusatāni gavesīpamukhāni uttaruttariṃ 3 paṇītapaṇītaṃ vāyamamānā anuttaraṃ vimuttisukhaṃsacchākaṃsu.

Tasmātiha ānanda, evaṃ sikkhitabbaṃ: 'uttaruttariṃ paṇītapaṇītaṃ vāyamamānā anuttaraṃ vimuttisukhaṃ 4 sacchikarissāmā'ti. Evaṃ hi vo ānanda, sikkhitabbanti.

Upāsakavaggo tatiyo
[PTS Page 219] [\q 219/]

Tassuddānaṃ:
Sārajjaṃ visārado nirayaṃ veraṃ caṇaḍālapañcamaṃ,
Pītivaṇijjā rājāno gihī ceva gavesināti.

1. Kimaṅga machasaṃ 2. Nikāmalābhī homi machasaṃ
3. Uttaruttari machasaṃ 4. Vimuttiṃ machasaṃ
[BJT Page 356] [\x 356/]
4. Āraññakavaggo
5. 4. 4. 1
(Āraññaka suttaṃ)
31. Pañcime bhikkhave āraññakā. Katame pañca:
Mandattā momuhattā āraññako hoti. Pāpiccho icchāpakato āraññako1 hoti. Ummādā cittakkhepā āraññako hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti araññako hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva2 nissāya āraññako hoti. Ime kho bhikkhave pañca āraññakā.

Imesaṃ kho bhikkhave pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, āraññako hoti, ayaṃ imesaṃ pañcannaṃ, āraññakānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanitamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati; evameva kho bhikkhave imesaṃ pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya āraññako hoti, ayaṃ imesaṃ pañcannaṃ āraññakānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 2
(Paṃsukūlika suttaṃ)
(Sāvatthinidānaṃ)
32. Pañcime bhikkhave paṃsukulikā katame pañca:
Mandattā momuhattā paṃsukūliko hoti. Pāpiccho icchāpakato paṃsukūliko hoti. Ummādā cittakkhepā paṃsukūliko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti paṃsukūliko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva2 nissāya paṃsukūliko hoti. Ime kho bhikkhave pañca paṃsukūlikā.

Imesaṃ kho bhikkhave pañcannaṃ paṃsukūlikānaṃ yvāyaṃ paṃsukūliko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, paṃsukūliko hoti, ayaṃ imesaṃ pañcannaṃ, paṃsukūlikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ paṃsukūlikānaṃ yvāyaṃ paṃsakūliko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya paṃsukūliko hoti, ayaṃ imesaṃ pañcannaṃ paṃsukūlikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[PTS Page 220] [\q 220/]

5. 4. 4. 3
(Piṇḍapātika suttaṃ)
(Sāvatthinidānaṃ)

33. Pañcime bhikkhave piṇḍapātikā katame pañca:

Mandattā momuhattā piṇḍapātiko hoti. Pāpiccho icchāpakato piṇḍapātiko hoti. Ummādā cittakkhepā piṇḍapātiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti piṇḍapātiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva2 nissāya piṇḍapātiko hoti. Ime kho bhikkhave pañca piṇḍapātikā.

Imesaṃ kho bhikkhave pañcannaṃ piṇḍapātikānaṃ yvāyaṃ piṇḍapātiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, piṇḍapātiko hoti, ayaṃ imesaṃ pañcannaṃ, piṇḍapātikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ piṇḍapātikānaṃ yvāyaṃ piṇḍapātiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya piṇḍapātiko hoti, ayaṃ imesaṃ pañcannaṃ piṇḍapātikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 4
(Rukkhamūlika suttaṃ)
(Sāvatthinidānaṃ)
34. Pañcime bhikkhave rukkhamūlikā katame pañca:
Mandattā momuhattā rukkhamūliko hoti. Pāpiccho icchāpakato rukkhamūliko hoti. Ummādā cittakkhepā rukkhamūliko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti rukkhamūliko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva2 nissāya rukkhamūliko hoti. Ime kho bhikkhave pañca rukkhamūlikā.

Imesaṃ kho bhikkhave pañcannaṃ rukkhamūlikānaṃ yvāyaṃ rukkhamūliko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, rukkhamūliko hoti, ayaṃ imesaṃ pañcannaṃ, rukkhamūlikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ rukkhamūlikānaṃ yvāyaṃ rukkhamūliko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya rukkhamūliko hoti, ayaṃ imesaṃ pañcannaṃ rukkhamūlikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

1. Āraññikā machasaṃ 2. Idamatthitaṃeva machasaṃ

[BJT Page 358] [\x 358/]

5. 4. 4. 5
(Sosānika suttaṃ)
(Sāvatthinidānaṃ)
35. Pañcime bhikkhave sosānikā katame pañca:
Mandattā momuhattā sosāniko hoti. Pāpiccho icchāpakato sosāniko hoti. Ummādā cittakkhepā sosāniko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti sosāniko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya sosāniko hoti. Ime kho bhikkhave pañca sosānikā.

Imesaṃ kho bhikkhave pañcannaṃ sosānikānaṃ yvāyaṃ sosāniko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, sosāniko hoti, ayaṃ imesaṃ pañcannaṃ, sosānikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ sosānikānaṃ yvāyaṃ sosāniko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya sosāniko hoti, ayaṃ imesaṃ pañcannaṃ sosānikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 6
(Abbhokāsika suttaṃ)
(Sāvatthinidānaṃ)
36. Pañcime bhikkhave abbhokāsikā katame pañca:
Mandattā momuhattā abbhokāsiko hoti. Pāpiccho icchāpakato abbhokāsiko hoti. Ummādā cittakkhepā abbhokāsiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti abbhokāsiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya abbhokāsiko hoti. Ime kho bhikkhave pañca abbhokāsikā.

Imesaṃ kho bhikkhave pañcannaṃ abbhokāsikānaṃ yvāyaṃ abbhokāsiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, abbhokāsiko hoti, ayaṃ imesaṃ pañcannaṃ, abbhokāsikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ abbhokāsikānaṃ yvāyaṃ abbhokāsiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya abbhokāsiko hoti, ayaṃ imesaṃ pañcannaṃ abbhokāsikānaṃ aggo ca seṭṭho ca mokkho ca
Uttamo ca pavaro cāti.

5. 4. 4. 7
(Nesajjika suttaṃ)
(Sāvatthinidānaṃ)
37. Pañcime bhikkhave nesajjikā katame pañca:
Mandattā momuhattā nesajjiko hoti. Pāpiccho icchāpakato nesajjiko hoti. Ummādā cittakkhepā nesajjiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti nesajjiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya nesajjiko hoti. Ime kho bhikkhave pañca nesajjikā.

Imesaṃ kho bhikkhave pañcannaṃ nesajjikānaṃ yvāyaṃ nesajjiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, nesajjiko hoti, ayaṃ imesaṃ pañcannaṃ, nesajjikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanitamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ nesajjikānaṃ yvāyaṃ nesajjiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya nesajjiko hoti, ayaṃ imesaṃ pañcannaṃ nesajjikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 8
(Yathāsanthatika suttaṃ)
(Sāvatthinidānaṃ)
38. Pañcime bhikkhave yathāsanthatikā katame pañca:
Mandattā momuhattā yathāsanthatiko hoti. Pāpiccho icchāpakato yathāsanthatiko hoti. Ummādā cittakkhepā yathāsanthatiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti yathāsanthatiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya yathāsanthatiko hoti. Ime kho bhikkhave pañca yathāsanthatikā.

Imesaṃ kho bhikkhave pañcannaṃ yathāsanthatikānaṃ yvāyaṃ yathāsanthatiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, yathāsanthatiko hoti, ayaṃ imesaṃ pañcannaṃ, yathāsanthatikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ yathāsanthatikānaṃ yvāyaṃ yathāsanthatiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya yathāsanthatiko hoti, ayaṃ imesaṃ pañcannaṃ yathāsanthatikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 9
(Ekāsanika suttaṃ)
(Sāvatthinidānaṃ)
39. Pañcime bhikkhave ekāsanikā katame pañca:
Mandattā momuhattā ekāsaniko hoti. Pāpiccho icchāpakato ekāsaniko hoti. Ummādā cittakkhepā ekāsaniko hoti. Vaṇṇitaṃ buddhehi
Buddhasāvakehiti ekāsaniko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya ekāsaniko hoti. Ime kho bhikkhave pañca ekāsanikā.

Imesaṃ kho bhikkhave pañcannaṃ ekāsanikānaṃ yvāyaṃ ekāsaniko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, ekāsaniko hoti, ayaṃ imesaṃ pañcannaṃ, ekāsanikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ ekāsanikānaṃ yvāyaṃ ekāsaniko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya ekāsaniko hoti, ayaṃ imesaṃ pañcannaṃ ekāsanikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 10
(Khalupacchābhattika suttaṃ)
(Sāvatthinidānaṃ)
40. Pañcime bhikkhave khalupacchābhattikā katame pañca:
Mandattā momuhattā khalupacchābhattiko hoti. Pāpiccho icchāpakato khalupacchābhattiko hoti. Ummādā cittakkhepā khalupacchābhattiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti khalupacchābhattiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya khalupacchābhattiko hoti. Ime kho bhikkhave pañca khalupacchābhattikā.
Imesaṃ kho bhikkhave pañcannaṃ khalupacchābhattikānaṃ yvāyaṃ khalupacchābhattiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, khalupacchābhattiko hoti, ayaṃ
Imesaṃ pañcannaṃ, khalupacchābhattikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ khalupacchābhattikānaṃ yvāyaṃ khalupacchābhattiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya khalupacchābhattiko hoti, ayaṃ imesaṃ pañcannaṃ khalupacchābhattikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[BJT Page 360] [\x 360/]
5. 4. 4. 11
(Pattapiṇḍika suttaṃ)
(Sāvatthinidānaṃ)
41. Pañcime bhikkhave pattapiṇḍikā. Katame pañca:

Mandattā momuhattā pattapiṇḍiko hoti. Pāpiccho icchāpakato pattapiṇḍiko hoti. Ummādā cittakkhepā pattapiṇḍiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti pattapiṇḍiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva1 nissāya, pattapiṇḍiko hoti. Ime kho bhikkhave pañca pattapiṇḍikā.

Imesaṃ kho bhikkhave pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, pattapiṇḍiko hoti. Ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyāthāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko [PTS Page 221] [\q 221/] appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāyaya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya pattapiṇḍiko hoti, ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

Āraññakavaggo catuttho

Tassuddānaṃ:
Āraññaṃ paṃsupiṇḍaṃ ca rukkhasusānena abbhokāsikaṃ
Nesajjaṃ santhataṃ ekāsanikaṃ khalupacchāpiṇḍikena cāti. 2

1. Idamatthitaṃ yeva machasaṃ.
2. Araññaṃ civaraṃ rukkha susānaṃ abbhokāsikaṃ
Nesajjaṃ satthataṃ ekāsanikaṃ khalupacchāpiṇḍikena cāti machasaṃ.

[BJT Page 362] [\x 362/]
5. Soṇavaggo
5. 4. 5. 1
(Soṇa suttaṃ)
(Sāvatthinidānaṃ)
42. Pañcime bhikkhave porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti no brāhmaṇesu. Katame pañca:

Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ yeva gacchanti, 1no abrāhmaṇiṃ. Etarahi bhikkhave brāhmaṇā brāhmaṇimpi gacchanti. Abrāhmaṇimpi gacchanti. Etarahi bhikkhave sunakhā sunakhiṃ yeva gacchanti, no asunakhiṃ. Ayaṃ bhikkhave paṭhamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ utuniṃ yeva gacchanti, no anutuniṃ. Etarahi bhikkhave [PTS Page 222] [\q 222/] brāhmaṇā brāhmaṇiṃ utunimpi gacchanti, anutunimpi gacchanti, etarahi bhikkhave sunakhā sunakhiṃ utuniṃ yeva gacchanti, no anutuniṃ. Ayaṃ bhikkhave dutiyo porāṇo brahmaṇa dhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ bhikkhave brāhmaṇā brahmaṇiṃ neva kiṇanti, 2 no vikkiṇanti. 3Sampiyeneva saṃvāsaṃ saṃsaggatthāya4sampavattenti. Etarahi bhikkhave brāhmaṇā brāhmaṇiṃ kiṇantipi, vikkiṇantipi. Sampiyenapi saṃvāsaṃ saṃsaggatthāya
Sampavattenti. Asampiyenapi saṃvāsaṃ saṃsaggatthāya sampavattenti. Etarahi bhikkhave sunakhā sunakhiṃ neva kiṇanti, no vikkiṇanti. Sampiyeneva saṃvāsaṃ saṃsaggatthāya sampavattenti. Ayaṃ bhikkhave tatiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ bhikkhave brāhmaṇā sannidhiṃ na karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Etarahi bhikkhave brāhmaṇā sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Etarahi bhikkhave sunakhā sannidhiṃ na karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Ayaṃ bhikkhave catuttho porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ bhikkhave brāhmaṇā sāyaṃ sāyamāsāya, pāto pātarāsāya bhikkhaṃ pariyesanti. Etarahi bhikkhave brāhmaṇā yāvadatthaṃ udarāvadehakaṃ 5 bhuñjitvā avasesaṃ ādāya pakkamanti. Etarahi bhikkhave sunakhā sāyaṃ sāyamāsāya, pāto pātarāsāya bhikkhaṃ pariyesanti. Ayaṃ bhikkhave pañcamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissanti, no brāhmaṇesu.

Ime kho bhikkhave pañca porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti, no brāhmaṇesūti.

1. Brāhmaṇiṃ gacchanti syā 2. Kīṇanti syā 3. Vikkīṇanti syā
4. Saṃbandhāya machasaṃ, syā 5. Udarāvadehaṃ machasaṃ

[BJT Page 364] [\x 364/]
[PTS Page 223] [\q 223/]

5. 4. 5. 2
(Doṇa suttaṃ)
(Sāvatthinidānaṃ)
43. Atha kho doṇo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho doṇo brāhmaṇo bhagavantaṃ etadavoca:

Sutaṃ metaṃ bho gotama: " na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti"ti. Tayidaṃ bho gotama tatheva, na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti. Tayidaṃ bho gotama na sampannamevāti.

(Bhagavā:)
"Tvampi no doṇa, brāhmaṇo1 paṭijānāsī?"Ti.

Yaṃ hi taṃ bho gotama sammā vadamāno vadeyya: "brāhmaṇo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo"ti mameva taṃ bho gotama sammā vadamāno vadeyya.

Ahaṃ hi bho gotama brāhmaṇo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo, lokāyata mahāpurisalakkhaṇesu anavayoti.
1. Brāhmaṇo'ti sīmu

[BJT Page 366] [\x 366/]
Ye kho te doṇa, brāhmaṇānaṃ pubbakā [PTS Page 224] [\q 224/] isayo mantānaṃ kattāro mantānaṃ pavattāro, yesañcidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, sajjhāyitamanusajjhāyanti, * vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tyāssume pañca brāhmaṇe paññāpenti: brahmasamaṃ, devasamaṃ, mariyādaṃ, sambhinnamariyādaṃ, brāhmaṇacaṇḍālaṃ yeva pañcamaṃ. Tesaṃ tvaṃ doṇa katamo?Ti.

Na kho mayaṃ bho gotama, ime pañca brāhmaṇe jānāma. Atha kho mayaṃ brāhmaṇātveva jānāma. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ahaṃ ime pañca brāhmaṇe jāneyyanti.

Tena hi brāhmaṇa suṇohi, sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhoti kho doṇo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

Kathañca doṇa, brāhmaṇo brahmasamo hoti?

Idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva, no adhammena. Tattha ca doṇa ko dhammo? [PTS Page 225] [\q 225/] neva kasiyā, na vaṇijjāya, na gorakkhena, na issatthena na rājaporisena na sippaññatarena, kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno. So ācariyassa ācariya dhanaṃ niyyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhī sabbattatāya 1 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Karuṇā sahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Muditā sahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamaṇena averena avyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhī sabbattatāya 1sabbāvantaṃ lokaṃ upakkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So ime cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ uppajjati.

Evaṃ kho doṇa brāhmaṇo brahmasamo hoti.

1. Sabbatthatāya sīmu
* 'Sajjhāyitamanusajjhāyanti" ayaṃ pāṭho dīghanikāye na dissate.
[BJT Page 368] [\x 368/]
Katañca doṇa brāhmaṇo devasamo hoti?

Idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattāḷīsa vassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno. Aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena. Tattha ca doṇa ko dhammo? Neva kasiyā, na vaṇijjāya, na gorakkhena, na issatthena, na rājaporisena, na sippaññatarena, kevalaṃ bhikkhācariyāya [PTS Page 226] [\q 226/] kapālaṃ anatimaññamāno. So ācariyassa ācariyadhanaṃ nīyādetvā dāraṃ pariyesati dhammeneva no adhammena. Tattha ca doṇa ko dhammo? Neva kayena, na vikkayena, brāhmaṇiṃ yeva udakūpassaṭṭhaṃ. So brāhmaṇiṃ yeva gacchati. Na khattiyiṃ. Na vessiṃ, na suddiṃ, na caṇḍāliṃ, na nesādiṃ, na veṇiṃ, , na rathakāriṃ, na pukkusiṃ gacchati. Na gabbhiniṃ gacchati, na pāyamānaṃ gacchati, na anutuniṃ gacchati. Kasmā ca doṇa brāhmaṇo na gabbhiniṃ gacchati: sace doṇa brāhmaṇo gabhiniṃ gacchati, atimīḷhajo nāma so hoti māṇavako vā māṇavikā vā. Tasmā doṇa brāhmaṇo na gabbhiniṃ gacchati. Kasmā ca doṇa brāhmaṇo na pāyamānaṃ gacchati: sace doṇa brāhmaṇo pāyamānaṃ gacchati, asuci paṭipīto nāma so hoti māṇavako vā māṇavikā vā. Tasmā doṇa brāhmaṇo na pāyamānaṃ gacchati. Kasmā ca doṇa brāhmaṇo na anutuniṃ gacchati: sace doṇa brāhmaṇo anutuniṃ gacchati tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā, pajatthāva brāhmaṇassa brāhmaṇī hoti. So mithunaṃ 1 uppādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So ime cattāro jhāne bhāvetvā kāyassa [PTS Page 227] [\q 227/] bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati.

Evaṃ kho doṇa brāhmaṇo devasamo hoti.

1. Methunaṃ machasaṃ

[BJT Page 370] [\x 370/]
Kathañca doṇa, brāhmaṇo mariyādo hoti?

Idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno. Aṭṭhacattāḷīsa vassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena. Tattha ca doṇa ko dhammo? Neva kasiyā, na vaṇijjāya, na gorakkhena, na issatthena, na rājaporisena, na sippaññatarena, kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno. So ācariyassa ācariyadhanaṃ nīyādetvā dāraṃ pariyesati dhammeneva no adhammena tattha ca doṇa ko dhammo? Neva kayena, na vikkayena, brāhmaṇiṃ yeva udakupassaṭṭhaṃ. So brāhmaṇiṃ yeva gacchati, na khattiyiṃ, na vessiṃ, na suddiṃ na caṇḍāliṃ, na nesādiṃ, na veṇiṃ, na rathakāriṃ, na pukkusīṃ gacchati. Na gabbhiniṃ gacchati. Na pāyamānaṃ gacchati na anutuniṃ gacchati. Kasmā ca doṇa brāhmaṇo na gabbhiniṃ gacchati? Sace doṇa brāhmaṇo gabbhiniṃ gacchati tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā, pajatthāva brāhmaṇassa brāhmaṇi hoti. So mithunaṃ uppādetvā tameva puttassādaṃ nikāmayamāno kuṭumbaṃ ajjhāvasati, na agārasmā anagāriyaṃ pabbajati yāva porāṇānaṃ brāhmaṇānaṃ mariyādā, tattha tiṭṭhati, taṃ na vītikkamati 'yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha brāhmaṇo ṭhito taṃ na vītikkamatī' ti kho doṇa tasmā "brāhmaṇo mariyādo" ti vuccati.

Evaṃ kho doṇa brāhmaṇo mariyādo hoti.

Kathañca doṇa, brāhmaṇo sambhinnamariyādo hoti?
[PTS Page 228] [\q 228/]
Idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattāḷīsa vassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno. Aṭṭhacattāḷīsa vassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati, dhammeneva no adhammena. Tattha ca doṇa ko dhammo? Neva kasiyā, na vaṇijjāya, na gorakkhena, na issatthena, na rājaporisena, na sippaññatarena, kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno. So ācariyassa ācariyadhanaṃ nīyādetvā dāraṃ pariyesati dhammena' pi adhammena' pi kayena ' pi vikkayena' pi brāhmaṇimpi udakūpassaṭṭhaṃ. So brāhmaṇimpi gacchati, khattiyimpi gacchati, vessimpi gacchati, suddimpi gacchati, caṇḍālimpi gacchati, nesādimpi gacchati, veṇimpi gacchati, rathakārimpi gacchati, pukkusimpi gacchati, gabhinimpi gacchati, pāyamānampi gacchati, utunimpi gacchati, anutunimpi gacchati, tassa sā hoti brāhmaṇi kāmatthāpi davatthāpi ratatthāpi. Na pajatthāva1 brāhmaṇassa brāhmaṇī hoti. Yāva porāṇānaṃ brahmaṇānaṃ 2 mariyādā, 3 tattha na tiṭṭhati, taṃ vītikkamati. 'Yāva porāṇānaṃ brāhmaṇānaṃ mariyādā3 tattha brāhmaṇo na ṭhito taṃ vītikkamatī'ti kho doṇa tasmā "brāhmaṇo sambhinnamariyādo" ti. Vuccati.
.
Evaṃ kho doṇa brāhmaṇo sambhinnamariyādo hoti.

1. Pajatthāpi sīmu, machasaṃ syā 2. Ettha brāhamaṇimapi'ti padaṃ machasaṃ sīmu, potthakesu adhikaṃ, 3. Mariyādo machasaṃ, syā

[BJT Page 372] [\x 372/]

Kathañca doṇa, brāhmaṇo brāhmaṇa caṇḍālo hoti?

Idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattāḷīsa vassāni [PTS Page 229] [\q 229/] komāraṃ brahmacariyaṃ carati mante adhīyamāno. Aṭṭhacattāḷīsa vassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammena'pi adhammena'pi kasiyā'pi vaṇijjāya'pi gorakkhena' pi issatthena' pi rājaporisena' pi
Sippaññatarena'pi kevalampi bhikkhācariyāya kapālaṃ anatimaññamāno. So ācariyassa ācariyadhanaṃ nīyādetvā dāraṃ pariyesati dhammena'pi adhammena'pi kayena'pi vikkayena'pi 1 udakupassaṭṭhaṃ. So brāhmaṇimpi gacchati, khattiyimpi gacchati, vessimpi gacchati, suddimpi gacchati, caṇḍālimpi gacchati, nesādimpi gacchati, veṇimpi gacchati rathakārimpi gacchati, pukkusimpi gacchati,
Gabhinimpi gacchati, pāyamānampi gacchati, utunimpi gacchati, anutunimpi gacchati tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi, na pajatthāva2 brāhmaṇassa brāhmaṇī hoti. So sabbakammehi jīvikaṃ kappeti, kamenaṃ brāhmaṇā evamāhaṃsu: "kasmā bhavaṃ brāhmaṇo paṭijānamāno sabbakammehi jīvikaṃ kappeti? Ti. So evamāha: "seyyathāpi bho aggi sucimpi dahati, asucimpi dahati na ca tena aggi upalippati, evameva kho bho sabbakammehi cepi brāhmaṇo jīvikaṃ kappeti, na ca tena brāhmaṇo upalippati" sabbakammehi jīvikaṃ kappetīti kho doṇa tasmā brāhmaṇo "brāhmaṇa caṇḍālo" ti vuccati.
Evaṃ kho doṇa brāhmaṇo brāhmaṇacaṇḍālo hoti.

Ye kho doṇa brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesyañcidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, sajjhāyitamanusajjhāyanti, vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo [PTS Page 230] [\q 230/] vāseṭṭho kassapo bhagu. Tyāssume pañca brāhmaṇe paññāpenti: brahmasamaṃ, devasamaṃ, mariyādaṃ, samhinnamariyādaṃ, brāhmaṇacaṇḍālaṃyeva pañcamaṃ. Tesaṃ tvaṃ doṇa katamo?Ti. Evaṃ sante mayaṃ bho gotama brāhmaṇacaṇḍālampi na purema.

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela pajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī' ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca: upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

1. Ettha "brāhmaṇimapī" ti padaṃ machasaṃ adhikaṃ 2. Pajatthāpi sīmu, machasaṃ, syā

[BJT Page 374] [\x 374/]
5. 4. 5. 3
(Saṅgāravasuttaṃ)
(Sāvatthinidānaṃ)
44. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vitisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca:

Ko nu kho bho gotama hetu? Ko paccayo? Yenekadā1 dīgharattaṃ sajjhāyakatā'pi mantā nappaṭibhanti, pageva asajjhāyakatā. Ko pana bho gotama hetu? Ko paccayo? Yenekadā dīgharattaṃ asajjhāyakatā' pi mantā paṭibhanti, pageva sajjhāyakatā' ti.

Yasmiṃ brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā' pi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi brāhmaṇa. Udapatto saṃsaṭṭho lākhāya vā haḷiddiyā vā nīliyā vā mañjiṭṭhāya vā, tattha cakkhumā puriso [PTS Page 231] [\q 231/] sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya, evameva kho brāhmaṇa, yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā' pi mantā nappaṭibhanti, pageva asajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye vyāpādapariyuṭṭhitena cetasā viharati vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā' pi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto agginā santatto ukkaṭṭhito2ussadakajāto, 3tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya, na passeyya, evameva kho brāhmaṇa, yasmiṃ samaye vyāpādapariyuṭṭhitena cetasā viharati vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā' pi mantā nappaṭibhanti, pageva asajjhāyakatā.
1. Yena kadāci machasaṃ 2. Ukkaṭito sīmu, ukkuṭito machasaṃ, ukkuṭṭhito syā
3. Usuṭakajāto machasaṃ.

[BJT Page 376] [\x 376/]

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ [PTS Page 232] [\q 232/] nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā' pi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya,
Napasseyya, evameva kho brāhmaṇa, yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā' pi mantā nappaṭibhanti, pageva asajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā' pi mantā nappaṭibhanti, pageva asajjhāyakatā.
Seyyathāpi brāhmaṇa, udapatto vāterito calito bhanto ūmijāto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya, na passeyya, evameva kho brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ [PTS Page 233] [\q 233/] sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannassa ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā' pi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto āvilo luḷito kalalībhuto andhakāre nikkhitto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya, napasseyya, evameva kho brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannassa ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

[BJT Page 378] [\x 378/]
Yasmiñca kho brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti. Passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti. Passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi brāhmaṇa udapatto asaṃsaṭṭho lākhāya vā haḷiddiyā vā nīliyā vā [PTS Page 234] [\q 234/] mañjiṭṭhāya vā, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya, evameva kho brāhmaṇa yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Puna ca paraṃ brāhmaṇa, samaye na vyāpādapariyuṭṭhitena cetasā viharati na vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti. Passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti. Passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto agginā asantatto anukkaṭṭhito1 anussadakajāto, 2 tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya, evameva kho brāhmaṇa, yasmiṃ samaye na vyāpādapariyuṭṭhitena cetasā viharati na vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi pi mantā paṭibhanti, [PTS Page 235] [\q 235/] pageva sajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto na sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya, passeyya, evameva kho brāhmaṇa, yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

1. Anukkucito machasaṃ, anukkaṭhito sīmu 2. Anusumakajāto machasaṃ.
.
[BJT Page 380] [\x 380/]
Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena, cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya, passeyya, evameva kho brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkucca paretena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ
Asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ [PTS Page 236] [\q 236/] pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya, passeyya, evameva kho brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchā paretena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Ayaṃ kho brāhmaṇa hetu, ayaṃ paccayo, yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Ayaṃ pana brāhmaṇa hetu ayaṃ paccayo, yenekadā1 dīgharattaṃ asajjhāyakatāpi mantā paṭihanti, pageva sajjhāyakatāti.

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī"ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

1. Yena kadāci machasaṃ

[BJT Page 382] [\x 382/]
5. 4. 5. 4
(Kāraṇapāli suttaṃ)
45. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena kāraṇapālī brāhmaṇo licchavīnaṃ kammantaṃ kāreti.

Addasā kho kāraṇapālī brāhmaṇo piṅgiyāniṃ brāhmaṇaṃ dūratova [PTS Page 237] [\q 237/] āgacchantaṃ. Disvāna1 piṅgiyāniṃ brāhmaṇaṃ etadavoca:

Handa kuto nu bhavaṃ piṅgiyānī āgacchati divādivassāti.

Itohaṃ bho āgacchāmi, samaṇassa gotamassa santikāti.

Taṃ kiṃ maññati bhavaṃ piṅgiyānī samaṇassa gotamassa paññāveyyattiyaṃ, paṇḍito maññeti?

Ko cā haṃ bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi. Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyāti.

Uḷārāya khalu bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatīti.

Ko cāhaṃ bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi, pasattha pasatthova2 so bhavaṃ gotamo seṭṭho devamanussānanti.

Kiṃ pana bhavaṃ piṅgiyānī atthavasaṃ sampassamāno samaṇe gotame evaṃ abhippasanno?Ti.

Seyyathāpi bho puriso aggarasaparititto na aññesaṃ hīnānaṃ rasānaṃ piheti, evameva kho bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti: yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhūtadhammaso, tato tato na aññesaṃ puthusamaṇa brāhmaṇappavādānaṃ piheti. (1)

Seyyathāpi bho puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyetha, labhateva sādhurasaṃ asecanakaṃ, evameva kho bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti. Yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhūtadhammaso, tato tato labhateva attamanataṃ, labhati cetaso pasādaṃ. (2)
Seyyathāpi bho puriso candanaghaṭikaṃ adhigaccheyya haricandanassa vā lohitacandanassa vā, so yato yato ghāyetha, yadi mūlato yadi majjhato yadi aggato, adhigacchateva surabhigandhaṃ asecanakaṃ, evameva kho bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti. Yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhūtadhammaso, tato tato adhigacchati pāmojjaṃ, adhigacchati somanassaṃ. (3)
Seyyathāpi bho puriso ābādhiko dukkhito bāḷhagilāno, tassa kusalo bhisakko ṭhānaso ābādhaṃ nīhareyya, evameva kho bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti: yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhūtadhammaso, tato tato sokaparidevadukkhadomanassupāyāsā abbhatthaṃ gacchanti. (4)

1. Disvā machasaṃ 2. Pasatthapapasatthova machasaṃ

[BJT Page 384] [\x 384/]
Seyyathāpi bho pokkharaṇi acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇaṃ ogāhetvā nahātvā ca1 pītvā ca2sabbadarathakilamathapariḷāhaṃ paṭippassambheyya. Evameva kho bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhūtadhammaso, tato tato sabbadarathakilamathapariḷāhā paṭippassambhantī'ti. (5)
Evaṃ vutte kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi: "namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā"ti.

Abhikkantaṃ bho piṅgiyānī, abhikkantaṃ bho piṅgiyānī. Seyyathāpi bho piṅgiyānī, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, [PTS Page 239] [\q 239/] andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī' ti, evamevaṃ bhotā piṅgiyāninā anekapariyāyena dhammo pakāsito, esāhaṃ bho piṅgiyānī taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammaṃ ca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ piṅgiyānī dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

5. 4. 5. 5
(Piṅgiyānī suttaṃ)
46. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati, mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena pañcamattāni licchavīsatāni bhagavantaṃ payirupāsanti. Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā. Appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā. Appekacce licchavī lohitakā honti lohitakavaṇṇā lohitakavatthā lohitakālaṅkārā. Appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. Tyāssudaṃ bhagavā atirocati vaṇṇena ce va yasasā ca.

Atha kho piṅgiyānī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatāti.

1. Nhātvā ca machasaṃ 2. Pivitvā ca machasaṃ

[BJT Page 386] [\x 386/]
Atha kho piṅgiyānī brāhmaṇo bhagavato sammukhā sāruppāya gāthāya abhitthavi:

99. Padumaṃ 1 yathā kokanadaṃ 2 sugandhaṃ
Pāto siyā phullamavītagandhaṃ,
Aṅgīrasaṃ passa virocamānaṃ
Tapantamādiccamivantalikkheti.

Atha kho te licchavī pañcahi uttarāsaṅgasatehi piṅgiyāniṃ brāhmaṇaṃ acchādesuṃ. Atha kho piṅgiyānī brāhmaṇo tehi pañcahi uttarāsaṅgasatehi bhagavantaṃ acchādesi.
[PTS Page 240] [\q 240/]
Atha kho bhagavā te licchavī etadavoca:

Pañcannaṃ licchavī, ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ:
Tathāgatassa arahato sammā sambuddhassa pātubhāvo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desitassa viññatā dhammānudhammapaṭipanno puggalo dullabho lokasmiṃ. Kataññū katavedī puggalo dullabho lokasmiṃ.

Imesaṃ kho licchavī pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti.

5. 4. 5. 6
(Mahāsupina suttaṃ)
(Sāvatthinidānaṃ)
46. Tathāgatassa bhikkhave, arahato sammā sambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato pañca mahāsupinā pāturahesuṃ. Katame pañca.
Tathāgatassa bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ mahāpaṭhavi mahāsayanaṃ ahosi. Himavā pabbatarājā bimbohanaṃ 3ahosi. Puratthime samudde vāmo hattho ohito ahosi. Pacchime samudde dakkhiṇo hattho ohito ahosi. Dakkhiṇe samudde ubho pādā ohitā ahesuṃ. Tathāgatassa bhikkhave arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhīsattasseva sato ayaṃ paṭhamo mahāsupino pāturahosi.

Puna ca paraṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosi. Tathāgatassa [PTS Page 241] [\q 241/] bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ dutiyo mahāsupino pāturahosi.

Puna ca paraṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalaṃ paṭicchādesuṃ. Tathāgatassa bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ tatiyo mahāsupino pāturahosi.

1. Padamaṃ syā 2. Kokanudaṃ syā 3. Bibbohanaṃ machasaṃ.

[BJT Page 388] [\x 388/]

Puna ca paraṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu. Tathāgatassa bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ catuttho mahāsupino pāturahosi.

Puna ca paraṃ bhikkhave tathāgatassa arahaṃ sammāsambuddhassa pubbeva sambodhā anabhisambuddho bodhisattova samāno mahato mīḷhapabbatassa uparūparicaṅkamati alippamāno 1 mīḷhena. Tathāgatassa bhikkhave, arahato sammāsambuddhassa
Pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ pañcamo mahāsupino pāturahosi.

Yampi bhikkhave, tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ mahāpaṭhavī mahāsayanaṃ ahosi, himavā pabbatarājā bimbohanaṃ ahosi, puratthime samudde vāmo hattho ohito ahosi, pacchime samudde dakkhiṇe hattho ohito ahosi, dakkhiṇe samudde ubho pādā ohitā ahesuṃ, tathāgatena bhikkhave, arahatā sammāsambuddhena anuttarā sammāsambodhi abhisambuddhā, tassā abhisambodhāya ayaṃ paṭhamo mahāsupino pāturahosi.
[PTS Page 242] [\q 242/]
Yampi bhikkhave, tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato tiriyā nāma tiṇa jāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosi, tathāgatena bhikkhave, arahatā sammāsambuddhena ariyo aṭṭhaṅgiko maggo abhisambujjhitvā yāva devamanussehi suppakāsito, tassa abhisambodhāya ayaṃ
Dutiyo mahāsupino pāturahosi.

Yampi bhikkhave, tathāgatassa arahato sammā sambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalā paṭicchādesuṃ, bahū bhikkhave, gihī odātavasanā tathāgataṃ pāṇupetaṃ saraṇaṃ gatā, tassa abhisambodhāya ayaṃ tatiyo mahāsupino pāturahosi.
Yampi bhikkhave, tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu, cattāro me bhikkhave, vaṇṇā: khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā anuttaraṃ vimuttiṃ sacchikaronti, tassa abhisambodhāya ayaṃ catuttho mahāsupino pāturahosi.

1. Alimpamāno sabbattha.

[BJT Page 390] [\x 390/]

Yampi bhikkhave, tathāgatassa arahaṃ sammāsambuddho pubbeva sambodhā anabhisambuddho bodhisattova samāno mahato mīḷhapabbatassa uparūpari caṅkamati alippamāno mīḷhena, lābhi bhikkhave, tathāgatassa
Civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ, tattha ca tathāgato agathito1amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati, tassa
Abhisambodhāya ayaṃ pañcamo mahā supino pāturahosi.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ime pañca mahā supinā pāturahesunti.
[PTS Page 243] [\q 243/]

5. 4. 5. 7
(Vassantarāyasuttaṃ)
(Sāvatthinidānaṃ)
47. Pañcime bhikkhave, vassassa antarāyā, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati. 2 Katame pañca:

Upari bhikkhave, ākāse tejodhātu pakuppati, tena uppannā meghā paṭivigacchanti. Ayaṃ bhikkhave, paṭhamo vassassa antarāyo yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, upari ākāse vāyodhātu pakuppati tena uppannā meghā paṭivigacchanti. Ayaṃ bhikkhave, dutiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, rāhu asurindo pāṇinā udakaṃ sampaṭicchitvā 3mahāsamudde chaḍḍeti. Ayaṃ bhikkhave, tatiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, vassavalāhakā devā pamattā honti. Ayaṃ bhikkhave, catuttho vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, manussā adhammikā honti. Ayaṃ bhikkhave, pañcamo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.
Ime kho bhikkhave, pañca vassassa antarāyā, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamatīti.

1. Agadhito syā, [PTS 2.] Cakkhu nakkhamati sīmu, cakkhu na kamati machasaṃ,
Cakkhuṃ nakkamati syā, 3. Paṭicchitvā sīmu.
.
[BJT Page 392] [\x 392/]
5. 4. 5. 8
(Subhāsitavācā suttaṃ)
(Sāvatthinidānaṃ)
48. Pañcahi bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi pañcahi:
[PTS Page 244] [\q 244/]

Kālena ca bhāsitā hoti. Saccā ca bhāsitā hoti, saṇhā ca bhāsitā hoti, atthasaṃhitā ca bhāsitā hoti, mettacittena ca bhāsitā hoti.

Imehi kho bhikkhave pañcahi aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnanti.

5. 4. 5. 9
(Kulasuttaṃ)
(Sāvatthinidānaṃ)
49. Yasmiṃ bhikkhave, samaye sīlavanto pabbajitā kulaṃ 1upasaṅkamanti, tattha manussā pañcahi ṭhānehi bahuṃ puññaṃ pasavanti. Katamehi pañcahi:

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā disvā cittāni pasādenti, 2 saggasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā paccuṭṭhenti, abhivādenti, āsanaṃ denti, uccākulīnasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā maccheramalaṃ paṭivinodenti, 3 mahesakkhasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā yathāsatti yathābalaṃ saṃvibhajanti, mahābhogasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā paripucchanti, paripañhanti, dhammaṃ suṇanti, mahā paññasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.
[PTS Page 245] [\q 245/]

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamanti, tattha manussā imehi pañcahi ṭhānehi bahuṃ puññaṃ pasavantīti.

1. Sīlavante kulaṃ machasaṃ 2. Pasīdanti syā
3. Paṭivinenti machasaṃ

[BJT Page 394] [\x 394/]
5. 4. 5. 10
(Nissāraṇīya suttaṃ)
(Sāvatthinidānaṃ)
50. Pañcimā bhikkhave, nissāraṇīyā1 dhātuyo. Katamā pañca:

Idha bhikkhave bhikkhuno kāme manasikaroto kāmesu cittaṃ na pakkhandati. Nappasīdati, na saṃtiṭṭhati, na vimuccati. Nekkhammaṃ kho panassa manasikaroto nekkhamme cittaṃ pakkhandati, pasīdati, santiṭṭhati. Vimuccati. Tassa taṃ cittaṃ sugataṃ2 subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ kāmehi. Ye ca kāmapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ kāmānaṃ nissaraṇaṃ.

Puna ca paraṃ bhikkhave, bhikkhuno vyāpādaṃ manasikaroto vyāpāde cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Avyāpādaṃ kho panassa manasikaroto avyāpāde cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ2 subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ vyāpādena. Ye ca vyāpādapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ vyāpādassa nissaraṇaṃ.

Puna ca paraṃ bhikkhave, bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ vihesāya. Ye ca vihesāpaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ vihesāya nissaraṇaṃ.
[PTS Page 246] [\q 246/]

Puna ca paraṃ bhikkhave, bhikkhuno rūpaṃ manasikaroto rūpe cittaṃ na
Pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Arūpaṃ kho panassa manasikaroto arūpe cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ rūpehi. Ye ca
Rūpapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ rūpānaṃ nissaraṇaṃ.

1. Nissaraṇiyā [PTS 2.] Sukataṃ [PTS]

[BJT Page 396] [\x 396/]

Puna ca paraṃ bhikkhave, bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodhe cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ sakkāyassa nissaraṇaṃ.

Tassa kāmanandipi nānuseti, vyāpādanandipi nānuseti, vihesānandipi nānuseti, rūpanandipi nānuseti, sakkāyanandipi nānuseti. So kāmanandiyāpi ananusayā, vyāpādanandiyāpi ananusayā vihesā nandiyāpi ananusayā, rūpanandiyāpi ananusayā, sakkāyanandiyāpi ananusayā. Ayaṃ vuccati bhikkhave, bhikkhu niranusayo acchecchi taṇhaṃ, vāvattayi 1 saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassa.

Imā kho bhikkhave, pañca nissāraṇīyā dhātuyoti.

Soṇavaggo pañcamo
[PTS Page 247] [\q 247/]

Tassuddānaṃ:
Soṇo doṇo saṅgāravo kāraṇapālī ca piṅgiyānī.
Supinā ca vassā vācā kulaṃ nissāraṇīyena cāti.

Catuttho paṇṇāsako samatto.

1. Vivattayi machasaṃ, vivaṭṭayi syā,
[BJT Page 398] [\x 398/]
Pañcamapaṇṇāsakaṃ
1. Kimbilavaggo
5. 5. 1. 1
(Kimbilasuttaṃ)
(Sāvatthinidānaṃ)
1. Ekaṃ samayaṃ bhagavā kimbilāyaṃ 1 viharati, niceluvane. 2Atha kho āyasmā kimbilo3 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimbilo3 bhagavantaṃ etadavoca:

'Ko nu kho bhante hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotīti'.

Idha kimbila, 4 tathāgate parinibbute bhikkhu bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā. Dhamme agāravā viharanti appatissā, saṅghe agāravā viharanti
Appatissā, sikkhāya agāravā viharanti appatissā, aññamaññaṃ agāravā viharanti appatissā. Ayaṃ kho kimbila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotīti.

Ko pana bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.

Idha kimbila, tathāgate parinibbute bhikkhu bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā. Dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā,
Aññamaññaṃ sagāravā viharanti sappatissā. Ayaṃ kho kimbila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī'ti.
[PTS Page 248] [\q 248/]

5. 5. 1. 2
(Dhammasavaṇa suttaṃ)
(Sāvatthinidānaṃ)
2. Pañcime bhikkhave, ānisaṃsā dhammasavaṇe. Katame pañca:

Assutaṃ suṇāti, sutaṃ pariyodapeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittamassa pasīdati. Ime kho bhikkhave, pañca ānisaṃsā dhammasavaṇeti.

1. Kimilāyaṃ machasaṃ, syā, 2. Veluvane machasaṃ syā 3. Kimilo machasaṃ
4. Kimila machasaṃ

[BJT Page 400] [\x 400/]
5. 5. 1. 3
(Ājānīyasuttaṃ)
(Sāvatthinidānaṃ)
3. Pañcahi bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti, rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. Katamehi pañcahi:

Ajjavena, javena, maddavena, khantiyā, soraccena. Imehi kho bhikkhave, pañcahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti, rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Kamehi pañcahi:

Ajjavena, javena, maddavena, khantiyā, soraccena. Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

5. 5. 1. 4
(Balasuttaṃ)
(Sāvatthinidānaṃ)
4. Pañcimāni bhikkhave, balāni. Katamāni pañca:

Saddhābalaṃ, hiribalaṃ, ottappabalaṃ, viriyabalaṃ, paññābalaṃ. Imāni kho bhikkhave, pañca balānīti.

5. 5. 1. 5
(Cetokhilasuttaṃ)
(Sāvatthinidānaṃ)
5. Pañcime bhikkhave, cetokhilā. Katame pañca:

Idha bhikkhave, bhikkhu satthari kaṅkhati vicikicchati [PTS Page 249] [\q 249/] nādhimuccati na sampasīdati. Yo so bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo.

Puna ca paraṃ bhikkhave, bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave, bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ dutiyo cetokhilo.

Puna ca paraṃ bhikkhave, bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave, bha bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetokhilo.

Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, yo so bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātacācaya padhānāya, ayaṃ catuttho cetokhilo.

Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, yo so bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo.

Ime kho bhikkhave, pañca cetokhilāti.

[BJT Page 402] [\x 402/]
5. 5. 1. 6
(Vinibandhasuttaṃ)
(Sāvatthinidānaṃ)
6. Pañcime bhikkhave, cetaso vinibandhā katame pañca:

Idha bhikkhave, bhikkhu kāmesu1 avigatarāgo2 hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave, bhikkhu kāmesu avigatarāgo hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetaso vinibandho.

Puna ca paraṃ bhikkhave, bhikkhu kāye avigatarāgo hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave, bhikkhu kāye avigatarāgo hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ dutiyo cetaso vinibandho.

Puna ca paraṃ bhikkhave, bhikkhu rūpe avigatarāgo hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave, bhikkhu rūpe avigatarāgo hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetaso vinibandho.
Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati yo so bhikkhave, bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ catuttho cetaso vinibandho.

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: ' imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti yo so bhikkhave, bhikkhu aññataraṃ devanikāyaṃ [PTS Page 250] [\q 250/] paṇidhāya brahmacariyaṃ carati. ' Imināhaṃ sīlena vā vatena vā tapenavā brahmacariyena vā devo vā bhavissāmi devaññataro vā 'ti tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetaso vinibandho.

Ime kho bhikkhave, pañca cetaso vinibandhāti.
5. 5. 1. 7
(Yāgusuttaṃ)
(Sāvatthinidānaṃ)
7. Pañcime bhikkhave, ānisaṃsā yāguyā. Katame pañca:

Khudaṃ paṭihanti, 5 pipāsaṃ paṭivineti. Vātaṃ anulometi, vatthiṃ sodheti, āmāvasesaṃ pāceti.

Ime kho bhikkhave, pañca ānisaṃsā yāguyāti.

5. 5. 1. 8
(Dantakaṭṭhasuttaṃ)
(Sāvatthinidānaṃ)
8. Pañcime bhikkhave, ādīnavā dantakaṭṭhassa akhādane. Katame pañca:

Acakkhussaṃ, mukhaṃ duggandhaṃ hoti, rasaharaṇiyo na visujjhantī,
Pittaṃ semhaṃ bhattaṃ pariyonandhati, bhattamassa nacchādeti.

Ime kho bhikkhave, pañca ādinavā dantakaṭṭhassa akhādano.

1. Kāme syā 2. Avītarāgo machasaṃ, syā, kāme avītarāgo syā
3. Udarāvadehaṃ sīmu 4. Phassasukhaṃ sīmu 5. Khuddaṃ paṭibhanti machasaṃ, syā

[BJT Page 404] [\x 404/]
Pañcime bhikkhave ānisaṃsā dantakaṭṭhassa khādane. Katame pañca:

Cakkhussaṃ, mukhaṃ na duggandhaṃ hoti, rasaharaṇiyo visujjhanti, pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattamassa chādeti.

Ime kho bhikkhave pañca ānisaṃsā dantakaṭṭhassa khādaneti.
[PTS Page 251] [\q 251/]

5. 5. 1. 9
(Gītassarasuttaṃ)
(Sāvatthinidānaṃ)
9. Pañcime bhikkhave ādinavā āyatakena gītassarena dhammaṃ bhaṇantassa. Katame pañca:
Attanāpi tasmiṃ sare sārajjati, parepi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti: 'yatheva mayaṃ gāyāma, evameva ime samaṇā sakkiyaputtiyā gāyantī' ti, sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati.

Ime kho bhikkhave pañca ādīnavā āyatakena gītassarena dhammaṃ bhaṇantassāti.

5. 5. 1. 10
(Muṭṭhassati suttaṃ)
(Sāvatthinidānaṃ)
10. Pañcime bhikkhave ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato. Katame pañca:

Dukkhaṃ supati, dukkhaṃ paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti, asuci muccati.

Ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.

Pañcime bhikkhave ānisaṃsā upaṭṭhitasatissa1sampajānassa niddaṃ okkamato. Katame pañca:

Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, devatā rakkhanti, asuci na muccati.

Ime kho bhikkhave pañca ānisaṃsā upaṭṭhitasatissa 1sampajānassa niddaṃ okkamatoti.
Kimbilavaggo paṭhamo

Tassuddānaṃ:
Kimbilo2 dhammasavaṇaṃ3 ājānīyo4 balaṃ khilaṃ
Vinibandhaṃ yāgu kaṭṭhaṃ gītaṃ muṭṭhassatinā cāti.

1. Upaṭṭhitassatissa machasaṃ 2. Kimilo,
3. Dhammassavaṇaṃ machasaṃ 4. Ājānīca machasaṃ, sīmu

[BJT Page 406] [\x 406/]
[PTS Page 252] [\q 252/]
Akkosakavaggo

5. 5. 2. 1
(Akkosakasuttaṃ)
(Sāvatthinidānaṃ)
11. Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādi sabrahmacārīnaṃ, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca:

Pārājiko vā hoti chinnaparipantho, aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjati, bāḷhaṃ vā rogātaṅkaṃ phusati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, tassa ime pañca ādīnavā pāṭikaṅkhāti.

5. 5. 2. 2
(Bhaṇḍanakāraka suttaṃ)
(Sāvatthinidānaṃ)
12. Yo so bhikkhave bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca:

Anadhigataṃ nādhigacchati, adhigataṃ1 parihāyati, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Yo so bhikkhave bhikkhu bhāṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa ime pañca ādīnavā pāṭikaṅkhāti.

5. 5. 2. 3
(Sīla suttaṃ)
(Sāvatthinidānaṃ)
13. Pañcime bhikkhave ādīnavā dussīlassa sīlavipattiyā. Katame pañca:

Idha bhikkhave dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati, ayaṃ bhikkhave paṭhamo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ bhikkhave dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ bhikkhave dutiyo ādīnavo dussīlassa sīlavipattiyā

1. Adhigatā machasaṃ

[BJT Page 408] [\x 408/]
[PTS Page 253] [\q 253/]

Puna ca paraṃ bhikkhave dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati. Maṅkubhuto. Ayaṃ bhikkhave tatiyo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ bhikkhave dussīlo sīlavipanno sammūḷho kālaṃ karoti.
Ayaṃ bhikkhave catuttho ādīnavo dussīlassa sīla vipattiyā.

Puna ca paraṃ bhikkhave dussīlo sīlavipanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ayaṃ bhikkhave pañcamo ādīnavo dussīlassa sīlavipattiyā.

Ime kho bhikkhave pañca ādīnavā dussīlassa sīlavippattiyā.

Pañcime bhikkhave ānisaṃsā sīlavato sīlasampadāya. Katame pañca:

Idha bhikkhave sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ bhikkhave paṭhamo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ bhikkhave sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ bhikkhave dutiyo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ bhikkhave sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati, amaṅkubhūto ayaṃ bhikkhave tatiyo ānisaṃso sīlavato sīlasampadāya.
Puna ca paraṃ bhikkhave sīlavā sīlasampanno asammūḷho kālaṃ karoti.
Ayaṃ bhikkhave catuttho ānisaṃso sīlavato sīlasampadāya.
Puna ca paraṃ bhikkhave sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ bhikkhave pañcamo ānisaṃso sīlavato sīlasampadāya.

Ime kho bhikkhave pañca ānisaṃsā sīlavato silasampadāyāti.
[PTS Page 254] [\q 254/]

5. 5. 2. 4
(Bahubhāṇi suttaṃ)
(Sāvatthinidānaṃ)
14. Pañcime bhikkhave ādīnavā bahubhāṇiyasmiṃ puggale. Katame pañca.

Musā bhaṇati. Pisunaṃ bhaṇati, pharusaṃ bhaṇati, samphappalāpaṃ bhaṇati, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati.

Ime kho bhikkhave pañca ādīnavā bahubhāṇismiṃ puggale.
.
Pañcime bhikkhave ānisaṃsā mantabhāṇismiṃ puggale. Katame pañca:

[BJT Page 410] [\x 410/]
Na musā bhaṇati, na pisunaṃ bhaṇati, na pharusaṃ bhaṇati, na samphappalāpaṃ bhaṇati. Kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho bhikkhave pañca ānisaṃsā mantabhāṇismīṃ puggaleti.

5. 5. 2. 5
(Paṭhama akkhantisuttaṃ)
(Sāvatthinidānaṃ)
15. Pañcime bhikkhave ādīnavā akkhantiyā. Katame pañca:

Bahuno janassa appiyo hoti amanāpo. Verabahulo ca hoti, vajjabahulo ca, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā akkhantiyā.

Pañcime bhikkhave ānisaṃsā khantiyā. Katame pañca:

Bahuno janassa piyo hoti manāpo, na verabahulo hoti, na vajjabahulo, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati.
Ime kho bhikkhave pañca ānisaṃsā khantiyāti.
[PTS Page 255] [\q 255/]

5. 5. 2. 6
(Dutiya akkhantisuttaṃ)
(Sāvatthinidānaṃ)
16. Pañcime bhikkhave ādinavā akkhantiyā. Katame pañca:

Bahuno janassa appiyo hoti amanāpo, luddo ca hoti, vippaṭisārī ca, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā akkhantiyā.

Pañcime bhikkhave ānisaṃsā khantiyā. Katame pañca.

Bahuno janassa piyo hoti manāpo, aluddo ca hoti, avippaṭisāri ca, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā khantiyāti.

[BJT Page 412. [\x 412/] ]
5. 5. 2. 7
(Paṭhamaapāsādika suttaṃ)
(Sāvatthinidānaṃ)
17. Pañcime bhikkhave ādinavā apāsādike. Katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā apāsādike

Pañcime bhikkhave pañca ādīnavā pāsādike katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
Lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā pāsādiketi.

5. 5. 2. 8
(Dutiyaapāsādikasuttaṃ)
(Sāvatthinidānaṃ)

18. Pañcime bhikkhave ādīnavā apāsādike. Katame pañca:
[PTS Page 256] [\q 256/]

Appasannā nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti, satthusāsanaṃ akataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa nappasīdati.

Ime kho bhikkhave pañca ādīnavā apāsādike.

Pañcime bhikkhave ānisaṃsā pāsādike. Katame pañca:

Appasannā pasīdanti, pasannānañca bhīyyo bhāvo hoti, satthu sāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa pasīdati.

Ime kho bhikkhave pañca ānisaṃsā pāsādiketi.

[BJT Page 414. [\x 414/] ]
5. 5. 2. 9
(Aggisuttaṃ)
(Sāvatthinidānaṃ)
19. Pañcime bhikkhave ādīnavā aggismiṃ. Katame pañca:

Acakkhusso, dubbaṇṇakaraṇo, dubbalakaraṇo, saṅgaṇikāpavaddhano, tiracchānakathāpavattaniko. 1

Ime bhikkhave pañca: ādīnavā aggisminti.

5. 5. 2. 10
(Madhurāsuttaṃ)
(Sāvatthinidānaṃ)
20. Pañcime bhikkhave ādīnavā madhurāyaṃ. Katame pañca:

Visamā, bahurajā, caṇḍasunakhā, vāḷayakkhā, dullabhapiṇḍā.

Ime kho bhikkhave pañca ādīnavā madhurāyanti.

Akkosakavaggo dutiyo
[PTS Page 257] [\q 257/]
Tassuddānaṃ:
Akkosabhaṇḍanasīlaṃ bahubhāṇī dve akkhantiyo
Apāsādikā dve vuttā aggismiṃ madhurāya2 cā'ti.

1. Tiracchānakathā pattatiko hoti machasaṃ
2. Maḍurena sīmu.
.
[BJT Page 416] [\x 416/]
3. Dīghacārika vaggo
5. 5. 3. 1
(Paṭhamadīghacārika suttaṃ)
(Sāvatthinidānaṃ)
21. Pañcime bhikkhave ādīnavā dīghacārikaṃ anavattha cārikaṃ1anuyuttassa viharato. Katame pañca:

Assutaṃ na suṇāti, sutaṃ na pariyodapeti, sutenekaccena avisārado hoti, bāḷhaṃ rogātaṅkaṃ phusati, na ca mittavā hoti.

Ime kho bhikkhave pañca ādīnavā dīghacārikaṃ anavattha cārikaṃ1anuyuttassa viharato.
Pañcime bhikkhave ānisaṃsā samavatthacāre. Katame pañca:

Assutaṃ suṇāti, sutaṃ pariyodapeti, sutenekaccena visārado hoti, na bāḷhaṃ2 rogātaṅkaṃ phusati, mittavā ca hoti.

Ime kho bhikkhave pañca ānisaṃsā samavatthacāreti.

5. 5. 3. 2
(Dutiyadīghacārika suttaṃ)
(Sāvatthinidānaṃ)
22. Pañcime bhikkhave ādīnavā dīghacārikaṃ anavattha cārikaṃ1anuyuttassa viharato. Katame pañca:

Anadhigataṃ nādhigacchati adhigataṃ parihāyati, adhigatenekaccena avisārado hoti bāḷhaṃ2 rogātaṅkaṃ phusati, na ca mittavā hoti.

Ime kho bhikkhave pañca ādīnavā dīghacārikaṃ anavattha cārikaṃ1anuyuttassa viharato.
Pañcime bhikkhave ānisaṃsā samavatthacāre. Katame pañca:

Anadhigataṃ adhigacchati, adhigataṃ na parihāyati, adhigatenekaccena visārado hoti, na bāḷhaṃ 2 rogātaṅkaṃ phusati, mittavā ca hoti.

Ime kho bhikkhave pañca ānisaṃsā samavatthacāreti.

1. Anavatthita cārikaṃ sīmu, machasaṃ, anavaṭṭhita cārikaṃ syā
2. Gāḷhaṃ sīmu, machasaṃ [PTS]

[BJT Page 418] [\x 418/]
[PTS Page 258] [\q 258/]

5. 5. 3. 3
(Paṭhamaatinivāsa suttaṃ)
(Sāvatthinidānaṃ)

23. Pañcime bhikkhave ādīnavā atinivāse 1 katame pañca:

Bahubhaṇḍo hoti bahubhaṇḍasannicayo, bahubhesajjo hoti bahubhesajjasannicayo, bahukicco hoti bahukaraṇiyo vyatto kiṅkaraṇīyesu, saṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihīsaṃsaggena, tamhā ca āvāsā pakkamanto sāpekkho pakkamati.

Ime kho bhikkhave, pañca ādīnavā atinivāse.

Pañcime bhikkhave, ānisaṃsā samavatthavāse. Katame pañca:

Na bahubhaṇḍo hoti na bahubhaṇḍasannicayo, na bahubhesajjo hoti na bahubhesajjasannicayo, na bahukicco hoti na bahukaraṇiyo na vyatto kiṅkaraṇīyesu, asaṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihīsaṃsaggena, tamhā ca āvāsā pakkamanto anapekkho pakkamati.

Ime kho bhikkhave, pañca ānisaṃsā samavatthavāseti.

5. 5. 3. 4
(Dutiya atinivāsa suttaṃ)
(Sāvatthinidānaṃ)
24. Pañcime bhikkhave ādīnavā atinivāse1 katame pañca:

Āvāsamaccharī hoti, kulamaccharī hoti, lābhamaccharī hoti, vaṇṇamaccharī hoti, dhammamaccharī hoti.

Ime kho bhikkhave, pañca ādinavā atinivāse.

Pañcime bhikkhave, ānisaṃsā samavatthavāse. Katame pañca:

Na āvāsamaccharī hoti, na dhammamaccharī hoti, na lābhamaccharī hoti. Na vaṇṇamaccharī hoti, na dhammamaccharī hoti.

Ime kho bhikkhave, pañca ānisaṃsā samavatthavāseti.

1. Abhinivāse syā

[BJT Page 420] [\x 420/]
5. 5. 3. 5
(Paṭhamakulūpaga suttaṃ)
(Sāvatthinidānaṃ)

25. Pañcime bhikkhave ādīnavā kulūpage. Katame pañca:
[PTS Page 259] [\q 259/]

Anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttariṃ chappañca vācāhi dhammaṃ desento āpajjati, kāmasaṅkappabahulo viharati.

Ime kho bhikkhave pañca ādīnavā kulūpage'ti.

5. 5. 3. 6
(Dutiyakulūpaga suttaṃ)
(Sāvatthinidānaṃ)
26. Pañcime bhikkhave ādīnavā kulūpagassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato. Katame pañca:

Mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati otāro, otiṇṇacittassetaṃ pāṭikaṅkhaṃ: anabhirato vā brahmacariyaṃ carissati, aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjissati, sikkhaṃ vā paccakkhāya hīnayāvattissati.

Ime kho bhikkhave pañca ādīnavā kulūpagassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharatoti.

5. 5. 3. 7
(Bhogasuttaṃ)
(Sāvatthinidānaṃ)
27. Pañcime bhikkhave ādīnavā bhogesu katame pañca:

Aggisādhāraṇā bhogā, udakasādhāraṇā bhogā, rājasādhāraṇā bhogā, corasādhāraṇā bhogā, appiyehi dāyādehi sādhāraṇā bhogā.

Ime kho bhikkhave pañca ādīnavā bhogesu.

Pañcime bhikkhave ānisaṃsā bhogesu. Katame pañca:

Bhoge nissāya attānaṃ sukheti pīṇeti sammā sukhaṃ pariharati, mātāpitaro sukheti pīṇoti sammā sukhaṃ pariharati, puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati, mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ.

Ime kho bhikkhave pañca ānisaṃsā bhogesū'ti.

[BJT Page 422] [\x 422/]
[PTS Page 260] [\q 260/]

5. 5. 3. 8
(Ussūrabhattasuttaṃ)
(Sāvatthinidānaṃ)
28. Pañcime bhikkhave ādīnavā ussūrabhatte kule katame pañca:

Ye te atithi pāhunā te na kālena paṭipūjenti, yā tā balipaṭiggāhikā 1 devatā tā na kālena paṭipūjenti, ye te samaṇabrāhmaṇā ekabhattikā rattuparatā viratā vikālabhojanā te na kālena paṭipūjenti, dāsakammakaraporisā vimukhā kammaṃ karonti, tāvatakaṃ yeva asamayena bhuttaṃ anojavantaṃ hoti.

Ime kho bhikkhave pañca ādinavā ussūrabhatte kule.

Pañcime bhikkhave ānisaṃsā samayabhatte kule. Katame pañca:

Ye te atithi pāhunā te kālena paṭipūjenti, yā tā balipaṭiggāhikā 1 devatā tā kālena paṭipūjenti, ye te samaṇabrāhmaṇā ekabhattikā rattuparatā viratā vikālabhojanā te kālena paṭipūjenti, dāsakammakaraporisā avimukhā kammaṃ karonti, tāvatakaṃ ye va samayena bhuttaṃ ojavantaṃ hoti.

Ime kho bhikkhave pañca ānisaṃsā samayabhatte kuleti.

5. 5. 3. 9
(Paṭhamakaṇhasappasuttaṃ)
(Sāvatthinidānaṃ)
29. Pañcime bhikkhave ādīnavā kaṇhasappe. Katame pañca:

Asucī, duggandho, sabhīru, sappaṭibhayo, mittadubhī2 ime kho bhikkhave pañca ādīnavā kaṇhasappe.

Evameva kho bhikkhave pañcime ādīnavā mātugāme. Katame pañca:

Asucī dugagandho, sabhīru, sappaṭibhayo, mittadubhi. 3 Ime kho bhikkhave pañca ādīnavā mātugāmeti.

1. Balipaṭiggāhakā sīmu.
2. Mittadubbhī machasaṃ.

[BJT Page 424] [\x 424/]
5. 5. 3. 10
(Dutiyakaṇhasappasuttaṃ)
(Sāvatthinidānaṃ)
30. Pañcime bhikkhave ādīnavā kaṇhasappe. Katame pañca:

Kodhano, upanāhī, ghoraviso, dujīvho, mittadubhī1 [PTS Page 261] [\q 261/]
Ime kho bhikkhave pañca ādinavā kaṇhasappe.

Evameva kho bhikkhave pañca ādīnavā mātugāme. Katame pañca:

Kodhano, upanāhī, ghoraviso, dujīvho, mittadubhī.

Tatiradaṃ2 bhikkhave mātugāmassa ghoravisatā:3 yebhuyyena bhikkhave mātugāmo tibbarāgo. Tatiradaṃ bhikkhave mātugāmassa dujīvhatā: yebhuyyena bhikkhave mātugāmo pisunāvāco. Tatiradaṃ bhikkhave mātugāmassa mittadubhitā: yebhuyyena bhikkhave mātugāmo aticārinī.
Ime kho bhikkhave pañca ādīnavā mātugāmeti.

Dīghacārikavaggo tatiyo.

Tassuddānaṃ:
Dīghacārikaṃ dve vuttā atinivāsamacchare,
Dve ca kulūpagā bhogā bhattaṃ sappāpare duveti.

1. Mīttadubhī machasaṃ.
2. Tatīradaṃ machasaṃ.
3. Ghoravisaṃ sīmu.

[BJT Page 426] [\x 426/]
4. Āvāsikavaggo
5. 5. 4. 1
(Abhāvanīya suttaṃ)
31. Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti. Katamehi pañcahi:

Na ākappasampanno hoti na vattasampanno, na bahussuto hoti na sutadharo, na paṭisallekhitā hoti na paṭisallāṇārāmo,* na kalyāṇavāco hoti na kalyāṇavākkaraṇo, duppañño hoti jaḷo elamūgo.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.
Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti. Katamehi pañcahi:
[PTS Page 262] [\q 262/]

Ākappa sampanno hoti vattasampanno, bahussuto hoti sutadharo, paṭisallekhitā hoti paṭisallāṇārāmo, kalyāṇavāco hoti kalyāṇavākkaraṇo, paññavā hoti ajaḷo aneḷamūgo.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotīti.

5. 5. 4. 2
(Piyasuttaṃ)
(Sāvatthinidānaṃ)
32. Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi:

Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā1 kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā 2vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

*Na kalyāṇarāmo, syāmapotthake adhikaṃ,
1. Sātthaṃ savyañjanaṃ machasaṃ syā, 2. Dhātā machasaṃ

[BJT Page 428] [\x 428/]
5. 5. 4. 3
(Sobhanasuttaṃ)
(Sāvatthinidānaṃ)

33. Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobheti. Katamehi pañcahi:
[PTS Page 263] [\q 263/]

Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Paṭibalo hoti upasaṅkamante dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhī hoti akicchalābhī akasiralābhī.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobhetīti.
5. 5. 4. 4
(Bahūpakārasuttaṃ)
(Sāvatthinidānaṃ)

34. Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hoti. Katamehi pañcahi:

Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā
Khaṇḍaphullaṃ paṭisaṅkharoti. Mahā kho pana bhikkhusaṅgho abhikkanto, nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti: " mahā kho āvuso, bhikkhusaṅgho abhikkanto, nānāverajjakā bhikkhu, karotha puññāni, samayo puññāni kātunti" catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhī hoti akicchalābhī akasiralābhī.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hotī'ti.

5. 5. 4. 5
(Anukampakasuttaṃ)
(Sāvatthinidānaṃ)
35. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampati. Katamehi pañcahi:

Adhisīle samādapeti, dhammadassane niveseti, gilānake upasaṅkamitvā satiṃ uppādeti: 'arahaggataṃ [PTS Page 264] [\q 264/] āyasmanto satiṃ upaṭṭhāpethā'ti mahā kho pana bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū, gihīnaṃ upasaṅkamitvā āroceti: "mahā kho āvuso, bhikkhusaṅgho abhikkanto, nānāverajjakā bhikkhū, tarotha puññāni, samayo puññāni kātunti. " Yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ attanā paribhuñjati, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampatīti.

[BJT Page 430] [\x 430/]
5. 5. 4. 6
(Paṭhamaavaṇṇārahasuttaṃ)
(Sāvatthinidānaṃ)
36. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti, saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pāsādanīye ṭhāne pasādaṃ upadaṃseti, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.
[PTS Page 265] [\q 265/]

5. 5. 4. 7
(Dutiyaavaṇṇārahasuttaṃ)
(Sāvatthinidānaṃ)

37. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Āvāsamaccharī hoti āvāsapaligedhī, kulamaccharī hoti kulapaligedhī, saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye

[BJT Page 432. [\x 432/] ]

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhasati, na āvāsamaccharī hoti na āvāsapaligedhī, na kulamaccharī hoti na kulapaligedhī, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.

5. 5. 4. 8
(Tatiyaavaṇṇārahasuttaṃ)
(Sāvatthinidānaṃ)

38. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Āvāsamaccharī hoti kulamaccharī hoti lābhamacchari hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ [PTS Page 266] [\q 266/] bhasati, na āvāsamaccharī hoti na kulamaccharī hoti na lābhamaccharī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.

5. 5. 4. 9
(Paṭhamacchariyasuttaṃ)
(Sāvatthinidānaṃ)

39. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Āvāsamaccharī hoti, kulamacchari hoti lābhamaccharī hoti vaṇṇamaccharī hoti, saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

[BJT Page 434] [\x 434/]

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Na āvāsamaccharī hoti, na kulamaccharī hoti, na lābhamaccharī hoti, na vaṇṇamaccharī hoti, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.

5. 5. 4. 10
(Dutiya macchariyasuttaṃ)
(Sāvatthinidānaṃ)

40. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Āvāsamaccharī hoti, kulamaccharī hoti, lābhamaccharī hoti vaṇṇamaccharī hoti, dhammamaccharī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Na āvāsamaccharī hoti, na kulamaccharī hoti, na [PTS Page 267] [\q 267/] lābhamaccharī hoti, na vaṇṇamaccharī hoti, na dhammamaccharī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.

Āvāsikavaggo catuttho

Tassuddānaṃ:
Abhāvanīyo piyasobhanā ca1 bahūpakāro anukampako ca
Yathābhataṃ cādi tayo avaṇṇārahā duve macchariyā ca vuttā2

1. Āvāsiko appiya sobhanāca sīmu.
2. Yathābhataṃ cāpi avaṇṇagedhā, catukkamacchera pañcamena cāpi sīmu
Āvāsiko piyo ca sobhamānā machasaṃ

[BJT Page 436] [\x 436/]
5. Duccarita vaggo
5. 5. 5. 1
(Duccaritasuttaṃ)
(Sāvatthinidānaṃ)
41. Pañcime bhikkhave ādīnavā duccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā duccarite.

Pañcime bhikkhave ānisaṃsā sucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā sucarite'ti.

5. 5. 5. 2
(Kāyaduccaritasuttaṃ)
(Sāvatthinidānaṃ)
42. Pañcime bhikkhave ādīnavā kāyaduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā kāyaduccarite.

Pañcime bhikkhave ānisaṃsā kāyasucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā kāyasucarite'ti.

5. 5. 5. 3
(Vacīduccaritasuttaṃ)
(Sāvatthinidānaṃ)
43. Pañcime bhikkhave ādīnavā vacīduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā vacīduccarite.

Pañcime bhikkhave ānisaṃsā vacīsucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā vacīsucarite'ti.

5. 5. 5. 4
(Manoduccaritasuttaṃ)
(Sāvatthinidānaṃ)
44. Pañcime bhikkhave ādīnavā manoduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā manoduccarite.

Pañcime bhikkhave ānisaṃsā manosucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā manosucarite'ti.

[BJT Page 438] [\x 438/]
5. 5. 5. 5
(Aparaduccaritasuttaṃ)
(Sāvatthinidānaṃ)

45. Pañcime bhikkhave ādīnavā duccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, saddhammā vuṭṭhāti, asaddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ādīnavā duccarite.

Pañcime bhikkhave ānisaṃsā sucarite. Katame pañca:
[PTS Page 268] [\q 268/]

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asaddhammā vuṭṭhāti, saddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ānisaṃsā sucarite'ti.

5. 5. 5. 6
(Aparakāyaduccaritasuttaṃ)
(Sāvatthinidānaṃ)

46. Pañcime bhikkhave ādīnavā kāyaduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, saddhammā vuṭṭhāti, asaddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ādīnavā kāyaduccarite.

Pañcime bhikkhave ānisaṃsā kāyasucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asaddhammā vuṭṭhāti, saddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ānisaṃsā kāyasucarite'ti.

5. 5. 5. 7
(Aparavacīduccaritasuttaṃ)
(Sāvatthinidānaṃ)

47. Pañcime bhikkhave ādīnavā vacīduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, saddhammā vuṭṭhāti, asaddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ādīnavā vacīduccarite.

Pañcime bhikkhave ānisaṃsā vacīsucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asaddhammā vuṭṭhāti, saddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ānisaṃsā vacīsucarite'ti.

5. 5. 5. 8
(Aparamanoduccaritasuttaṃ)
(Sāvatthinidānaṃ)

48. Pañcime bhikkhave ādīnavā manoduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, saddhammā vuṭṭhāti, asaddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ādīnavā manoduccarite.

Pañcime bhikkhave ānisaṃsā manosucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asaddhammā vuṭṭhāti, saddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ānisaṃsā mano sucarite'ti.

[BJT Page 440] [\x 440/]
5. 5. 5. 9
(Sīvathikāsuttaṃ)
(Sāvatthinidānaṃ)
49. Pañcime bhikkhave ādīnavā sīvathikāya. Katame pañca:

Asuci, duggandhā, sappaṭibhayā, vāḷānaṃ amanussānaṃ āvāso, bahuno janassa ārodanā.

Ime kho bhikkhave pañca ādīnavā sīvathikāya.

Evameva kho bhikkhave pañcime ādīnavā sīvathikūpame puggale. Katame pañca:
[PTS Page 269] [\q 269/]

Idha bhikkhave ekacco puggalo asucinā kāyakammena samannāgato hoti, asucinā vacīkammena samannāgato hoti, asucinā manokammena samannāgato, hoti, idamassa asucitāya vadāmi. Seyyathāpi sā bhikkhave, sīvathikā asuci, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Tassa asucinā kāyakammena samannāgatassa asucinā vacīkammena samannāgatassa asucinā manokammena samannāgatassa pāpako kittisaddo abbhuggacchati, idamassa duggandhatāya vadāmi. Seyyathāpi sā bhikkhave sīvathikā duggandhā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Tamenaṃ asucinā kāyakammena samannāgataṃ asucinā vacīkammena samannāgataṃ asucinā manokammena samannāgataṃ pesalā sabrahmacāri ārakā parivajjenti. 1 Idamassa sappaṭibhayasmiṃ vadāmi. Seyyathāpi sā bhikkhave sīvathikā sappaṭibhayā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

So asucinā kāyakammena samannāgato asucinā vacīkammena samannāgato asucinā manokammena samannāgato sabhāgehi puggalehi saddhiṃ saṃvasati. Idamassa vāḷāvāsasmiṃ vadāmi. Seyyathāpi sā bhikkhave sīvathikā vāḷānaṃ amanussānaṃ
Āvāso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Tamenaṃ asucinā kāyakammena samannāgataṃ asucinā vacīkammena samannāgataṃ asucinā manokammena samannāgataṃ pesalā sabrahmacāri disvā khīyanadhammaṃ āpajjanti. 'Aho vata no dukkhaṃ ye mayaṃ evarūpehi puggalehi saddhiṃ saṃvasāmā'ti, idamassa ārodanāya vadāmi. Seyyathāpi sā bhikkhave sīvathikā bahuno janassa ārodanā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave pañca ādīnavā sīvathikūpame puggale'ti.

1. Parivajjanti ma. Cha. Saṃ. 2. Khīyadhammaṃ machasaṃ

[BJT Page 442] [\x 442/]
[PTS Page 270] [\q 270/]
5. 5. 5. 10
(Puggalappasādasuttaṃ)
(Sāvatthinidānaṃ)
50. Pañcime bhikkhave ādīnavā puggalappasāde. Katame pañca:

Yasmiṃ bhikkhave puggale puggalo abhippasanno hoti, so tathārūpaṃ āpattiṃ āpanno hoti, yathārūpāya āpattiyā saṅgho ukkhipati. Tassa evaṃ hoti: "yo kho myāyaṃ puggalo piyo manāpo, so saṅghena ukkhitto"ti bhikkhūsu appasādabahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati, aññe bhikkhū na bhajanto saddhammaṃ na suṇāti, saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ bhikkhave paṭhamo ādīnavo puggalappasāde.

Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo abhippasanno hoti, so tathārūpaṃ āpattiṃ āpanno hoti, yathārūpāya āpattiyā saṅgho ante nisīdāpeti. Tassa evaṃ hoti: "yo kho myāyaṃ puggalo piyo manāpo, so saṅghena ante nisīdāpito"ti bhikkhūsu appasāda bahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati, aññe bhikkhū na bhajanto1 saddhammaṃ na suṇāti, saddhammaṃ asuṇanto saddhammaṃ parihāyati. Ayaṃ bhikkhave dutiyo ādīnavo
Puggalappasāde.

Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo abhippasanno hoti, so disā pakkanto hoti, tassa evaṃ hoti: "yo kho myāyaṃ puggalo piyo manāpo, so disā pakkanto'ti bhikkhūsu appasāda bahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati, aññe bhikkhū na bhajanto saddhammaṃ na suṇāti, saddhammaṃ asuṇanto saddhammaṃ parihāyati. Ayaṃ bhikkhave tatiyo ādīnavo puggalappasāde.

Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo so vibbhanno hoti, tassa evaṃ hoti: "yo kho myāyaṃ puggalo piyo manāpo, so vibbhanto'ti bhikkhūsu appasāda bahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati, aññe bhikkhū na bhajanto saddhammaṃ na suṇāti, saddhammaṃ asuṇanto saddhammaṃ parihāyati. Ayaṃ bhikkhave catuttho ādīnavo puggalappasāde.

Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo so kālaṃkato hoti, tassa evaṃ hoti. "Yo kho myāyaṃ puggalo piyo manāpo, so kālakato'ti, bhikkhūsu appasāda bahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati, aññe bhikkhū na bhajanto saddhammaṃ na suṇāti, saddhammaṃ asuṇanto saddhammaṃ parihāyati. Ayaṃ bhikkhave pañcamo ādīnavo puggalappasāde.

Ime kho bhikkhave pañca ādīnavā puggalappasāde'ti.

Duccaritavaggo pañcamo
[PTS Page 271] [\q 271/]

Tassuddānaṃ:
Duccaritaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ
Catūhi pare dve sīvathikā puggalappasādena cāti

Pañcamaṃ paṇṇāsakaṃ.

1. Abhajanto machasaṃ

[BJT Page 444] [\x 444/]
Chaṭṭhapaṇṇāsakaṃ
1. Upasampadāvaggo
5. 6. 1. 1
(Upasampādetabbasuttaṃ)
(Sāvatthinidānaṃ)
1. Pañcahi bhikkhave dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi pañcahi:
Idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatena bhikkhunā upasampādetabbanti.

5. 6. 1. 2
(Nissayasuttaṃ)
(Sāvatthinidānaṃ)
2. Pañcahi bhikkhave dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi pañcahi:
Idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatena bhikkhunā nissayo dātabboti.

5. 6. 1. 3
(Sāmaṇerasuttaṃ)
(Sāvatthinidānaṃ)
3. Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi pañcahi:

Idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabboti.

[BJT Page 446] [\x 446/]
[PTS Page 272] [\q 272/]

5. 6. 1. 4
(Macchariyasuttaṃ)
(Sāvatthinidānaṃ)
4. Pañcimāni bhikkhave macchariyāni. Katamāni pañca:

Āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ.

Imāni kho bhikkhave, pañca macchariyāni.

Imesaṃ kho bhikkhave pañcannaṃ macchariyānaṃ etaṃ patikiṭṭhaṃ 1yadidaṃ dhammamacchariyanti.
5. 6. 1. 5
(Macchariyapahānasuttaṃ)
(Sāvatthinidānaṃ)
5. Pañcannaṃ bhikkhave macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ pañcannaṃ:

Āvāsamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati. Kulamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati lābhamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati vaṇṇamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati. Dhammamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati.

Imesaṃ kho bhikkhave, pañcannaṃ macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussatīti.

5. 6. 1. 6
(Paṭhamajjhānasuttaṃ)
(Sāvatthinidānaṃ)
6. Pañcime bhikkhave dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca:

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.
Pañcime bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca:

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave, pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti.

1. Paṭikuṭṭhaṃ machasaṃ, patikkiṭṭhaṃ syā

[BJT Page 448] [\x 448/]
5. 6. 1. 7.
(Dutiyajjhānasuttaṃ)
(Sāvatthinidānaṃ)
7. Pañcime bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ,

Ime kho bhikkhave pañca dhamme appahāya abhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ.
Pañcime bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ upampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ.
5. 6. 1. 8
(Tatiyajjhānasuttaṃ)
(Sāvatthinidānaṃ)
8. Pañcime bhikkhave, dhamme appahāya abhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ,

Ime kho bhikkhave pañca dhamme appahāya abhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ.
Pañcime bhikkhave, dhamme pahāya bhabbo tatiyaṃ jhānaṃ upampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ.
5. 6. 1. 9
(Catutthajjhinasuttaṃ)
(Sāvatthinidānaṃ)
9. Pañcime bhikkhave, dhamme appahāya abhabbo catutthaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ,

Ime kho bhikkhave pañca dhamme appahāya abhabbo catutthaṃ jhānaṃ upasampajja viharituṃ.
Pañcime bhikkhave, dhamme pahāya bhabbo catutthaṃ jhānaṃ upampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo catutthaṃ jhānaṃ upasampajja viharituṃ.
5. 6. 1. 10
(Aparapaṭhamajjhānasuttaṃ)
(Sāvatthinidānaṃ)
10. Pañcime1 bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.
Ime kho bhikkhave, pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.
Pañcime bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, kataññutaṃ kataveditaṃ

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti.
1. Pañca syā
* Ettha dutiyaṃ jhānanti padato paṭṭhāya yāva anāgāmi phalanti padāni 'machasaṃ' potthake duntikkhittāni pubbapeyyāleneva saṅgahītattā.

[BJT Page 450] [\x 450/]

5. 6. 1. 11
(Aparadutiyajjhānasuttaṃ)
(Sāvatthinidānaṃ)
11. Pañcime bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.
Ime kho bhikkhave, pañca dhamme appahāya abhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ.
Pañcime bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ
Ime kho bhikkhave. Pañca dhamme pahāya bhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ.
5. 6. 1. 12
(Aparatatiyajjhānasuttaṃ)
(Sāvatthinidānaṃ)
12. Pañcime bhikkhave, dhamme appahāya abhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.
Ime kho bhikkhave, pañca dhamme appahāya abhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ.
Pañcime bhikkhave, dhamme pahāya bhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ
Ime kho bhikkhave. Pañca dhamme pahāya bhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ.
5. 6. 1. 13
(Aparacatutthajjhānasuttaṃ)
(Sāvatthinidānaṃ)
13. Pañcime bhikkhave, dhamme appahāya abhabbo catutthaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.
Ime kho bhikkhave, pañca dhamme appahāya abhabbo catutthaṃ jhānaṃ upasampajja viharituṃ.
Pañcime bhikkhave, dhamme pahāya bhabbo catutthaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ
Ime kho bhikkhave. Pañca dhamme pahāya bhabbo catutthaṃ jhānaṃ upasampajja viharituṃ.
5. 6. 1. 14
(Sotāpattiphalasacchikiriyā suttaṃ)
(Sāvatthinidānaṃ)
14. Pañcime bhikkhave, dhamme appahāya abhabbo sotāpattiphalaṃ sacchikātuṃ
Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo sotāpattiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo sotāpattiphalaṃ sacchikātuṃ. Katame pañca.
Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo sotāpattiphalaṃ sacchikātunti.

5. 6. 1. 15
(Sakadāgāmiphalasacchikiriyā suttaṃ)
(Sāvatthinidānaṃ)
15. Pañcime bhikkhave, dhamme appahāya abhabbo sakadāgāmiphalaṃ sacchikātuṃ
Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo sakadāgāmiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo sakadāgāmiphalaṃ sacchikātuṃ. Katame pañca.
Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo sakadāgāmiphalaṃ sacchikātunti.

5. 6. 1. 16
(Anāgāmiphalasacchikiriyā suttaṃ)
(Sāvatthinidānaṃ)
16. Pañcime bhikkhave, dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ
Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātuṃ. Katame pañca.
Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātunti.

5. 6. 1. 17
(Arahattaphalasacchikiriyā suttaṃ)
(Sāvatthinidānaṃ)
17. Pañcime bhikkhave, dhamme appahāya abhabbo arahattaphalaṃ sacchikātuṃ
Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo arahattaphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo arahattaphalaṃ sacchikātuṃ. Katame pañca.
Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo arahattaphalaṃ sacchikātunti.

* Potthakesu pana imāni sotāpattiphalādini suttāni jhāna suttehi saddhiṃ peyyālamukhena ghaṭitāni duntikkhittāni dissanti.

[BJT Page 452] [\x 452/]

5. 6. 1. 18
(Aparasotāpattiphala sacchikiriyā suttaṃ)
(Sāvatthinidānaṃ)
18. Pañcime bhikkhave, dhamme appahāya abhabbo sotāpattiphalaṃ sacchikātuṃ
Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.
Ime kho bhikkhave, pañca dhamme appahāya abhabbo sotāpattiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo sotāpattiphalaṃ sacchikātuṃ. Katame pañca.
Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo sotāpattiphalaṃ sacchikātunti.

5. 6. 1. 19
(Aparasakadāgāmiphala sacchikiriyā suttaṃ)
(Sāvatthinidānaṃ)
19. Pañcime bhikkhave, dhamme appahāya abhabbo sakadāgāmiphalaṃ sacchikātuṃ
Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.
Ime kho bhikkhave, pañca dhamme appahāya abhabbo sakadāgāmiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo sakadāgāmiphalaṃ sacchikātuṃ. Katame pañca.
Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo sakadāgāmiphalaṃ sacchikātunti.

5. 6. 1. 20
(Aparaanāgāmiphala sacchikiriyā suttaṃ)
(Sāvatthinidānaṃ)
20. Pañcime bhikkhave, dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ
Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.
Ime kho bhikkhave, pañca dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātuṃ. Katame pañca.
Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātunti.

5. 6. 1. 21
(Aparaarahattaphala sacchikiriyā suttaṃ)
(Sāvatthinidānaṃ)
21. Pañcime bhikkhave, dhamme appahāya abhabbo arahattaphalaṃ sacchikātuṃ
Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.
Ime kho bhikkhave, pañca dhamme appahāya abhabbo arahattaphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo arahattaphalaṃ sacchikātuṃ. Katame pañca.
Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo arahattaphalaṃ sacchikātunti.

Upasampadāvaggo paṭhamo

[BJT Page 454] [\x 454/]
[PTS Page 274] [\q 274/]
Vaggātireka suttāni
(Bhattuddesaka suttaṃ)
(Sāvatthinidānaṃ)
1. Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako na sammannitabbo. Katamehi pañcahi:

Jandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ na jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhattuddesako na sammannitabbo.

Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhattuddesako sammannitabbo'ti.
(Dutiyabhattuddesakasuttaṃ)
(Sāvatthinidānaṃ)

2. Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako na sammannitabbo. Sammatopi 1 na pesetabbo. Katamehi pañcahi: jandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ na jānāti.
Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhattuddesako na sammannitabbo.

Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako sammannitabbo. Sammatopi pesetabbo. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti.
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako sammannitabbo'ti.

3. Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako bāloveditabbo. Katamehi pañcahi:chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ na jānāti. Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhattuddesako bālo veditabbo.

Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako paṇḍito veditabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhattuddesako paṇḍito veditabbo.

4. Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako khataṃ upahataṃ attānaṃ pariharati. Katamehi pañcahi:

Chandāgatiṃ gacchatiṃ, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddānuddiṭṭhaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako khataṃ upahataṃ attānaṃ pariharati.

Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako akkhataṃ anupahataṃ attānaṃ pariharati. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti. Imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako akkhataṃ anupahataṃ attānaṃ pariharati.

1. Bhattuddesako sammato machasaṃ
[BJT Page 456] [\x 456/]

5. Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti.

Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge'ti.

(Senāsana paññāpakādi suttāni)
(Sāvatthinidānāni)
6. Pañcahi bhikkhave dhammehi samannāgato senāsanapaññāpako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, paññattāpaññattaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato senāsanapaññāpako na sammannitabbo.

Pañcahi bhikkhave, dhammehi samannāgato senāsanapaññāpako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, paññattāpaññattaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato senāsanapaññāpako sammannitabbo'ti.

7. Pañcahi bhikkhave, dhammehi samannāgato senāsanagāhāpako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, gahitāgahitaṃ na jānāti

Imehi kho bhikkhave, pañcahi dhammehi samannāgato senāsanagāhāpako na sammannitabbo.

Pañcahi bhikkhave dhammehi samannāgato senāsanagāhāpako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānāti.

Ime kho bhikkhave pañcahi dhammehi samannāgato senāsanagāhāpako sammannitabboti.

8. Pañcahi bhikkhave dhammehi samannāgato bhaṇḍāgāriko na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, guttāguttaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhaṇḍāgāriko na sammannitabbo.

Pañcahi bhikkhave dhammehi samannāgato bhaṇḍāgāriko sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, guttāguttaṃ jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhaṇḍāgāriko sammannitabbo.

9. Pañcahi bhikkhave, dhammehi samannāgato cīvarapaṭiggāhako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, gahitāgahitaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato cīvarapaṭiggāhako na sammannitabbo'ti.

Pañcahi bhikkhave dhammehi samannāgato cīvarapaṭiggahako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato cīvarapaṭiggāhako sammannitabbo'ti.

1. Paññattāpaññattaṃ sīmu, syā

[BJT Page 458] [\x 458/]

10. Pañcahi bhikkhave, dhammehi samannāgato cīvarabhājako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, bhājitābhājitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato cīvarabhājako na sammannitabbo'

Pañcahi bhikkhave, dhammehi samannāgato cīvarabhājako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, bhājitābhājitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato cīvarabhājako sammannitabbo'

11. Pañcahi bhikkhave dhammehi samannāgato yāgubhājako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ bhayāgatiṃ gacchati, bhājitābhājitaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato yāgubhājako na sammannitabbo.

Pañcahi bhikkhave dhammehi samannāgato yāgubhājako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati,na bhayāgatiṃ gacchati, bhājitābhājitaṃ jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato yāgubhājako sammannitabbo.

12. Pañcahi bhikkhave, dhammehi samannāgato phalabhājako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, bhājitābhājitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato phalabhājako na sammannitabbo'

Pañcahi bhikkhave, dhammehi samannāgato phalabhājako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, bhājitābhājitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato phalabhājako sammannitabbo'

13. Pañcahi bhikkhave, dhammehi samannāgato khajjakabhājako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, bhājitābhājitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato khajjakabhājako na sammannitabbo'

Pañcahi bhikkhave, dhammehi samannāgato khajjakabhājako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, bhājitābhājitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato khajjakabhājako sammannitabbo'ti.

14. Pañcahi bhikkhave, dhammehi samannāgato appamattakavissajjako na sammannitabbo. Katamehi
Pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, vissajjitāvissajjitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato appamattakavissajjako na sammannitabbo'ti.

Pañcahi bhikkhave, dhammehi samannāgato appamattakavissajjajako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, vissajjitāvissajjitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato appamattakavissajjako sammannitabbo'

15. Pañcahi bhikkhave, dhammehi samannāgato sāṭikagāhāpako na sammannitabbo. Katamehi pañcahi:
Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, gahitāgahitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāṭikagāhāpako na sammannitabbo'

Pañcahi bhikkhave, dhammehi samannāgato sāṭikagāhāpako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāṭikagāhāpako sammannitabbo'

16. Pañcahi bhikkhave, dhammehi samannāgato pattagāhāpako na sammannitabbo.
Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, gahitāgahitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato pattagāhāpako na sammannitabbo'

Pañcahi bhikkhave, dhammehi samannāgato pattagāhāpako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato pattagāhāpako sammannitabbo'

17. Pañcahi bhikkhave, dhammehi samannāgato ārāmikapesako na sammannitabbo. Katamehi pañcahi:
Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato ārāmikapesako na sammannitabbo'

Pañcahi bhikkhave, dhammehi samannāgato ārāmikapesako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato ārāmikapesako sammannitabbo'

18. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerapesako na sammannitabbo.
Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako na sammannitabbo'

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerapesako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako sammannitabbo'

[BJT Page 460] [\x 460/]
19. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerapesako na sammannitabbo. Sammato'pi na pesetabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, paññattāpaññattaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako na sammannitabbo

Pañcahi bhikkhave. Dhammehi samannāgato sāmaṇerapesako sammannitabbo, sammato pesetabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati na bhayāgatiṃ gacchati, paññattāpaññattaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇerapesako sammannitabbo'ti.

20. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera pesako bālo veditabbo. Sammato'pi na pesetabbo

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako na sammannitabbo

Pañcahi bhikkhave. Dhammehi samannāgato sāmaṇerapesako paṇḍito veditabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇerapesako sammannitabbo'ti.

21. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerapesako khataṃ upahataṃ attānaṃ pariharati katamehi pañcahi:
Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako na sammannitabbo

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera pesako akkhataṃ anupahataṃ attānaṃ pariharati katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇerapesako sammannitabbo'ti.

22. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera pesako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako na sammannitabbo

Pañcahi bhikkhave. Dhammehi samannāgato sāmaṇera pesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ sagge'ti.

(Bhikkhusuttaṃ)
(Sāvatthinidānaṃ)

1. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

() Ayaṃ peyyālo potthattakesu na dissate.

[BJT Page 462] [\x 462/]

Pañcahi bhikkhave, dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge'ti.

(Bhikkhunī suttaṃ)
(Sāvatthinidānaṃ)

2. Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye katamehi pañcahi:

Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesu micchācāriṇi hoti, musāvādīnī hoti, surāmerayamajjapamādaṭṭhāyinī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi:

Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesu micchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge'ti.

(Sikkhamānāsuttaṃ)
(Sāvatthinidānaṃ)

3. Pañcahi bhikkhave, dhammehi samannāgatā sikkhamānā yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyinī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā sikkhamānā yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave, dhammehi samannāgatā sikkhamānā yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesu micchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā sikkhamānā yathābhataṃ nikkhittā evaṃ sagge'ti.

(Sāmaṇera suttaṃ)
(Sāvatthinidānaṃ)

4. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇero yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācāri hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇero yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgato sāmaṇero yathābhataṃ evaṃ sagge katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇero yathābhataṃ nikkhitto evaṃ sagge'ti.

(Sāmaṇerī suttaṃ)
(Sāvatthinidānaṃ)

5. Pañcahi bhikkhave, dhammehi samannāgatā sāmaṇerī yathābhataṃ nikkhittā evaṃ niraye katamehi pañcahi:

Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesu micchācāriṇi hoti, musāvādīnī hoti, surāmerayamajjapamādaṭṭhāyinī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā sāmaṇeri yathābhataṃ nikkhittā evaṃ sagge katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā sāmaṇerī yathābhataṃ nikkhittā evaṃ sagge'ti.

(Upāsaka suttaṃ)
(Sāvatthinidānaṃ)

6. Pañcahi bhikkhave dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācāri hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge'ti.

(Upāsikā suttaṃ)
(Sāvatthinidānaṃ)

7. Pañcahi bhikkhave, dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye katamehi pañcahi:

Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesu micchācāriṇī hoti, musāvādīnī hoti, surāmerayamajjapamādaṭṭhāyinī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge katamehi pañcahi:

Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesu micchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge'ti.

(Ājīvaka suttaṃ)
(Sāvatthinidānaṃ)

8. Pañcahi bhikkhave, dhammehi samannāgato ājivako1yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ājivako1yathābhataṃ nikkhitto evaṃ niraye'ti.

1. Ājivīko sīmu.

[BJT Page 464] [\x 464/]

(Nigaṇṭhasuttaṃ)
(Sāvatthinidānaṃ)

9. Pañcahi bhikkhave dhammehi samannāgato nigaṇṭho yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato nigaṇṭho yathābhataṃ nikkhitto evaṃ niraye'ti.

(Muṇḍasāvakasuttaṃ)
(Sāvatthinidānaṃ)

10. Pañcahi bhikkhave dhammehi samannāgato muṇḍasāvako1 yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato muṇḍasāvako yathābhataṃ nikkhitto evaṃ niraye'ti.

(Jaṭilakasuttaṃ)
(Sāvatthinidānaṃ)

11. Pañcahi bhikkhave dhammehi samannāgato jaṭilako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato jaṭilako yathābhataṃ nikkhitto evaṃ niraye'ti.

(Paribbājakasuttaṃ)
(Sāvatthinidānaṃ)

12. Pañcahi bhikkhave dhammehi samannāgato paribbājako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato paribbājako yathābhataṃ nikkhitto evaṃ niraye'ti.

(Māgandikasuttaṃ)
(Sāvatthinidānaṃ)

13. Pañcahi bhikkhave dhammehi samannāgato māgandiko yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato māgandiko yathābhataṃ nikkhitto evaṃ niraye'ti.

(Tedaṇḍikasuttaṃ)
(Sāvatthinidānaṃ)

14. Pañcahi bhikkhave dhammehi samannāgato tedaṇḍiko yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato tedaṇḍiko yathābhataṃ nikkhitto evaṃ niraye'ti.

(Āruddhakasuttaṃ)
(Sāvatthinidānaṃ)

15. Pañcahi bhikkhave dhammehi samannāgato āruddhako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āruddhako yathābhataṃ nikkhitto evaṃ niraye'ti.

(Gotamakasuttaṃ)
(Sāvatthinidānaṃ)

16. Pañcahi bhikkhave dhammehi samannāgato gotamako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato gotamako yathābhataṃ nikkhitto evaṃ niraye'ti.

(Devadhammika suttaṃ)
(Sāvatthinidānaṃ)
17. Pañcahi bhikkhave dhammehi samannāgato devadhammiko yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato devadhammiko yathābhataṃ nikkhitto evaṃ niraye'ti.

1. Buḍḍhasāvako machasaṃ, sīmu 2. Māgaṇḍiko machasaṃ, syā

[BJT Page 466] [\x 466/]

Rāgādipeyyālaṃ
(Rāgapeyyālasuttāni)
(Sāvatthinidānaṃ)

1. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā. Katame pañca:

Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā.

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā'ti.

2. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā. Katame pañca:

Aniccasaññā, anattasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā.

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā'ti.

3. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā. Katame pañca:

Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā'ti.

4. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā. Katame pañca:

Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ.

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā'ti.

5. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā. Katame pañca:

Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.
Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā'ti.

[BJT Page 468] [\x 468/]
(Rāgādipeyyālaṃ)
(Sāvatthinidānāni)
6 850. Rāgassa bhikkhave pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pañcadhammā bhāvetabbā katame pañca:
Asubhasaññā pe ime pañca dhammā bhāvetabbā ' ti.

Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhasasa pe paḷāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pe sārambhassa pe mānassa pe atimānassa pe madassa pe ( abhiññāya pe )

Pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pañcadhammā bhāvetabbā katame pañca:
Asubhasaññā pe ime pañca dhammā bhāvetabbā. Katame pañca :

Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

Pamādassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā ' ti.

Rāgādipeyyālaṃ niṭṭhitaṃ

Tassuddānaṃ:

Abhiññāya pariññāya parikkhayāya
Pahānāya khayāya vasena ca
Virāganirodhā cāgañca
Paṭinissaggo ime dasā ' ti.*

Tatridaṃ vagguddānaṃ:

Sekhabalaṃ balañceva pañcaṅgikañca sumanaṃ
Muṇḍanīvaraṇasaññā ca yodhājīvañca aṭṭhamaṃ

Theraṃ kakudhaphāsukañca andhakavindena dvādasa gilānarājatikaṇḍaṃ saddhammaghātupāsakaṃ

Araññaṃ brāhmaṇañceva kimbilakkosakaṃ tathā
Dīghacārāvāsikañca duccaritūpasampadanti.

Pañcakanipāto samatto.

* Idha rāgādipeyyāle rāgapadato paṭṭhāya pamādapadapariyantesu sattarasa peyyālesu ekamekaṃ abhiññādī dasa atthapadehi yojetvā " pañcadhammā bhāvetabbā" ti niddiṭṭha pañcadhammapañcakena ghaṭitāni suttāni paṇṇāsādhikāni aṭṭhasatāni bhavanti.

[BJT Vol A - 4] [\z A /] [\w IV /]
[BJT Page 002] [\x 2/]
Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
1. Paṭhamo paṇṇāsako
1. Āhuneyyavaggo
Namo tassa bhagavato arahato sammāsambuddhassa.

6. 1. 1. 1.
Paṭhamāhuneyyasuttaṃ
1. [PTS Page 279] [\q 279/] evaṃ me sutaṃ; ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi:

Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano. Upekkhako viharati sato sampajāno.

Sotena saddaṃ sutvā neva sumano hoti na dummano. Upekkhako viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano. Upekkhako viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti na dummano. Upekkhako viharati sato sampajāno. Kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano. Upekkhako viharati sato sampajāno. Manasā dhammaṃ viññāya neva sumano hoti na dummano. Upekkhako viharati sato sampajāno.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

[PTS Page 280] [\q 280/]
[BJT Page 004] [\x 4/]
6. 1. 1. 2

Dutiyāhuneyyasuttaṃ
( Sāvatthinidānaṃ)
2. Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi:

(1) Idha bhikkhave bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: eko, pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhejjamāne1 gacchati seyyathāpi paṭhaviyaṃ2. Ākāsepi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati3 parimajjati. Yāva brahmalokā, pi kāyena vasaṃ vatteti.

(2) Dibbāya sotadhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇāti dibbe ca mānuse ca ye ca dure santike ca

(3) Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

(4) Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dve, pi jātiyo tisso, pi jātiyo catasso, pi jātiyo pañca, pi jātiyo dasa, pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi [PTS Page 281] [\q 281/] jātiyo, jāti satampi jāti sahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evannāmo) evaṃgotto evaṃvaṇṇo evamāhāro evaṃ subadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyu pariyanto. So tato cuto idhupapannā, ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

1 Abhijjamāno machasaṃ 2. Paṭhaviyā machasaṃ 3. Parīmasati sīmu,

[BJT Page 006] [\x 6/]
(5) Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti:"ime vata bhonto sattā kāyaduccaritena samannāgatā vavīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. "Ime vā pana bhonto sattā kāya sucaritena samannāgatā vavīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti" iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
(6) Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
6. 1. 1. 3
(Indriyasuttaṃ)
(Sāvatthinidānaṃ)

3. Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo hoti dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katame chahi:

[PTS Page 282] [\q 282/] saddhindriyena viriyindriyena satindriyena samādhindriyena paññindriyena, āsavānaṃ khayā
Anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
Upasampajja viharati.

Imehi kho bhikkhave chabhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyā dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
6. 1. 1. 4
(Balasuttaṃ)
(Sāvatthinidānaṃ)

4. Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chabhi: saddhābalena viriyabalena satibalena samādhibalena paññābalena, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
[BJT Page 008] [\x 8/]
6. 1. 1. 5
(Paṭhamājānīyasuttaṃ)
(Sāvatthinidānaṃ)

5. Chahi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. Katamehi chahi.

Idha bhikkhave rañño bhadro assājānīyo khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ, vaṇṇasampanno ca hoti.
Imehi kho bhikkhave chahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājahoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi:
[PTS Page 283] [\q 283/] idha bhikkhave bhikkhu khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ, khamo dhammānaṃ.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyā dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

6. 1. 1. 6
(Dutiyājānīyasuttaṃ)
(Sāvatthinidānaṃ)

6. Chahi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. Katamehi chahi:

Idha bhikkhave rañño bhadro assājānīyo khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ khamo rasānaṃ, khamo phoṭṭhabbānaṃ, balasampanno ca hoti.

Imehi kho bhikkhave chahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi.
Idha bhikkhave bhikkhu khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ. Khamo rasānaṃ, khamo poṭṭhabbānaṃ, khamo dhammānaṃ.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

[BJT Page 010] [\x 10/]
6. 1. 1. 7
(Tatiyājānīyasuttaṃ)

(Sāvatthinidānaṃ. )
7. Chahi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. Katamehi chahi:

Idha bhikkhave rañño bhadro assājānīyo khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ, javasampanno ca hoti.

[PTS Page 284] [\q 284/]
Imehi kho bhikkhave chahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi. Idha bhikkhave bhikkhu khamo hoti rūpānaṃ khamo saddānaṃ, khamo gandhānaṃ khamo rasānaṃ, khamo phoṭṭhabbānaṃ khamo dhammānaṃ.
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
6. 1. 1. 8
(Anuttariyasuttaṃ)
(Sāvatthinidānaṃ)

8. Chayimāni bhikkhave anuttariyāni. Katamāni cha:
Dassanānuttariyaṃ, savaṇānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ.

Imāni kho bhikkhave cha anuttariyānīti.

6. 1. 1. 9
(Anussatiṭṭhānasuttaṃ) (sāvatthinidānaṃ)

9. Chayimāni bhikkhave anussatiṭṭhānāni. Katamāni cha:
Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati.
Imāni kho bhikkhave cha anussatiṭṭhānāni, ti.
[BJT Page 012] [\x 12/]
6. 1. 1. 10
(Mahānāmasuttaṃ)
10. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:
"Yo so bhante ariyasāvako āgataphalo viññātasāsano, so katamena vihārena bahulaṃ viharatī"ti.

Yo so mahānāma ariyasāvako āgataphalo viññātasāsano, so iminā vihārena bahulaṃ viharati:

(1) Idha mahānāma ariyasāvako tathāgataṃ anussarati: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati. Sabyāpajjhāya pajāya abyāpajjho viharati. Dhammasotaṃ samāpanno buddhānussatiṃ bhāveti. Dhammasotaṃ samāpanno buddhānussatiṃ bhāveti.

(2) Puna ca paraṃ mahānāma ariyasāvako dhammaṃ anussarati: " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṃ veditabbo viññuhī"tī. Yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti dhammaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati. Atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 2 Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati. Sabyāpajjhāya pajāya abyāpajjho [PTS Page 286] [\q 286/] viharati. Dhammasotaṃ samāpanno dhammānussatiṃ bhāveti.

1. Opaṇeyyako: machasaṃ 2. Pāmojjaṃ machasaṃ

[BJT Page 014] [\x 14/]
(3) Puna ca paraṃ mahānāma ariyasāvako saṅghaṃ anussarati: " supaṭipanno1 bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā"ti. Yasmiṃ mahānāma samaye ariyasāvako saṅghaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti saṅghaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo
Passamhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotaṃ samāpanno saṅghānussatiṃ bhāveti.

(4) Puna ca paraṃ mahānāma ariyasāvako attano silāni anussarati: akhaṇḍāni acchiddāni asabalāni akammāsāni bhūjissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Yasmiṃ mahānāma samaye ariyasāvako sīlaṃ anussarati, nevassa tasmi, samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passamhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. [PTS Page 287] [\q 287/] ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotaṃ samāpanno sīlānussatiṃ bhāveti.

(5) Puna ca paraṃ mahānāma ariyasāvako attano cāgaṃ anussarati: "lābhā vata me, suladdhaṃ vata me, yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgaratoti. Yasmiṃ mahānāma samaye ariyasāvako cāgaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti cāgaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammupasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passamhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotaṃ samāpanno cāgānussatiṃ bhāveti.

1. Suppaṭipanno machasaṃ

[BJT Page 016] [\x 16/]
(6) Puna ca paraṃ mahānāma ariyasāvako devatānussatiṃ bhāveti: "santi devā cātummahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā taduttariṃ. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha uppannā, 1 mayhampi tathārūpā saddhā saṃvijjati, yathārūpena sīlena samannāgatā tā devatā ito cutā tattha uppannā, 2 mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathārūpā paññā saṃvijjatī"ti. Yasmiṃ [PTS Page 288] [\q 288/] mahānāma, samaye ariyasāvako attano ca tāsaṃca devatānaṃ saddhaṃca sīlaṃ ca sutaṃ ca cāgaṃca paññaṃ ca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tā devatā ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati. Dhammasotaṃ samāpanno devatānussatiṃ bhāveti. Yo so mahānāma ariyasāvako āgataphalo viññātasāsano,
So iminā vihārena bahulaṃ viharatī, ti.

Āhuneyyavaggo paṭhamo.

Tassuddānaṃ:
Dve āhuneyyā indriyabalā tayo ājānīyā3
Anuttariyaṃ anussatā4 mahānāmena te dasāti.

1. Yattha uppannāmachasaṃ 2. Tattha upapannā machasaṃ
3. Dve āhuṇeyyā indriyabalāni tayo ājāniyā machasaṃ
4. Anuttariya anussati machasaṃ

[BJT Page 018] [\x 18/]
2 Sārāṇīyavaggo
6, 1. 2. 1
(Paṭhama sārāṇīyasuttaṃ)
(Sāvatthinidānaṃ)

11. Chayime bhikkhave dhammā sārāṇīyā. 1 Katame cha:
(1) Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo. 2

(2) Puna ca paraṃ bhikkhave bhikkhūno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo.

(3) Puna ca paraṃ bhikkhave bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo.

[PTS Page 289] [\q 289/] (4) puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti, sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāṇīyo.

(5) Puna ca paraṃ bhikkhave bhikkhu yāni tānī sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhūjissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo

(6) Puna ca paraṃ bhikkhave bhikkhu yāyaṃ diṭṭhi ariyā nīyyāṇikā nīyāti takkarassa sammādukkhakkhayāya. Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīsu
Āvī ceva raho ca. Ayampi dhammo sārāṇīyo.
Ime kho bhikkhave cha dhammā sārāṇīyāti.
6. 1. 2. 2.
( Dutiya sārāṇīyasuttaṃ)
(Sāvatthinidānaṃ)
12. Chayime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā eki bhāvāya saṃvattanti. Katame cha:

(1) Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati,

1. Sāraṇīyā machasaṃ 2. Sāraṇīyo machasaṃ 3. Sabrahmacārīhi machasaṃ

[BJT Page 020] [\x 20/]

(2) Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo2.

(3) ( Puna ca paraṃ bhikkhave bhikkhuno) mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

(4) Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti [PTS Page 290] [\q 290/] sīlavantehi sabrahmacārihī sādhāraṇabhogī. Ayampi dhammo sārāṇiyo piyakaraṇo garu karaṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

(5) Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhūjissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

(6) Puna ca paraṃ bhikkhave bhikkhu yāyaṃ diṭṭhi ariyā niyyāṇikā nīyāti takkarassa sammādukkhakkhāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīsu āvī ceva raho ca, ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Ime kho bhikkhave cha dhammā sārāṇiyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattantīti.

6. 1. 2. 3.
(Nissāraṇīyasuttaṃ)
(Sāvatthinidānaṃ)

13. Chayimā bhikkhave nissāraṇīyā dhātuyo. Katamā cha:
(1) Idha bhikkhave bhikkhu evaṃ vadeyya "mettā hi kho me ceto vimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī"ti. So mā hevantissa vacanīyo: "māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca [PTS Page 291] [\q 291/] panassa byāpādo cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati, nissaraṇaṃ hetaṃ āvuso vyāpādassa yadidaṃ mettācetovimutti"ti.

[BJT Page 022] [\x 22/]

(2) Idha pana bhikkhave bhikkhū evaṃ vadeyya: " karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha va pana me vihesā cittaṃ pariyādāya tiṭṭhatī"tī. So mā hevantissa vacanīyo: " mā āyasmā evaṃ avaca. Mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa vihesā cittaṃ pariyādāya ṭhassati, ti netaṃ ṭhānaṃ vijjati, nissaraṇaṃ hetaṃ āvuso vihesā, yadidaṃ karuṇā cetovimutti"ti.

(3) Idha pana bhikkhave bhikkhu evaṃ vadeyya:" muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī"tī. So mā hevantissa vacanīyo, " mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa arati cittaṃ pariyādāya ṭhassati, ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso aratiyā yadidaṃ muditā cetovimuttī"ti.

(4) Idha pana bhikkhu evaṃ vadeyya: "upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī"tī. So mā hevantissa vacanīyo: " mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya [PTS Page 292] [\q 292/] susamāraddhāya, atha ca panassa rāgo cittaṃ pariyādāya ṭhassatī, tī netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso rāgassa yadidaṃ upekkhācetovimuttī"tī.

[BJT Page 024] [\x 24/]

(5) Idha pana bhikkhave bhikkhū evaṃ vadeyya. " Animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me nimittānusārī viññāṇaṃ hotī"ti. So mā hevantissa vacanīyo: "mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa nimittānusārī viññāṇaṃ bhavissatī, tī netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso sabbanimittānaṃ yadidaṃ animittā cetovimuttī"ti.

(6) Idha pana bhikkhave bhikkhū evaṃ vadeyya: " asmīti kho me vigataṃ, ayamahamasmīti ca na samanupassāmi, atha ca pana me vicikicchākathaṃ kathāsallaṃ cittaṃ pariyādāya tiṭṭhatī"ti. So mā hevantissa vacanīyo: "mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhāna metaṃ āvuso anavakāso yaṃ asmīti vigate ayamahamasmīti ca na samanupassato, atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatī, ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso vicikicchākathaṃ kathāsallassa yadidaṃ asmītimānasamugghāto"ti.

Ime kho bhikkhave cha nissāraṇīyā dhātuyo'ti.

6. 1. 2. 4.
(Bhaddaka suttaṃ)
(Sāvatthīnidānaṃ)

14. Tatra kho āyasmā sāriputto bhikkhū āmantesi, "āvuso bhikkhavo"ti. "Āvuso"ti, kho te bhikkhu āyasmato [PTS Page 293] [\q 293/] sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Tathā tathā āvuso bhikkhu vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā 1. Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti. Yathā yathāssa vihāraṃ kappayato na
Bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā1.
Idhāvuso bhikkhu kammārāmo hoti kammarato kammārāmataṃ anuyutto, bhassārāmo hoti bhassarato bhassārāmataṃ anuyutto, niddārāmo hoti niddārato niddārāmataṃ anuyutto, saṅgaṇikārāmo hoti saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto, saṃsaggārāmo hoti saṃsaggarato saṃsaggārāmataṃ anuyutto, papañcārāmo hoti papañcarato papañcārāmataṃ anuyutto.

1 Kālaṃkiriyā machasaṃ

[BJT Page 026] [\x 26/]

Evaṃ kho āvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathā'ssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā. Ayaṃ vuccatāvuso bhikkhū sakkāyābhirato na pahāsi1 sakkāyaṃ sammā dukkhassa antakiriyāya.

Tathā tathāvuso bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti, bhaddikā kālakiriyā. Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti bhaddikā kālakiriyā.

Idhāvuso bhikkhu na kammārāmo hoti na kammarato na kammārāmataṃ anuyutto, na bhassāramo hoti na bhassarato na bhassāramataṃ anuyutto, na niddārāmo hoti, na niddārato na niddārāmataṃ anuyutto, na saṅgaṇikārāmo hoti na saṅgaṇikārato na saṅgaṇikārāmataṃ anuyutto, na saṃsaggārāmo hoti na saṃsaggarato na saṃsaggārāmataṃ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṃ anuyutto.

Evaṃ kho āvuso bhikkhu [PTS Page 294] [\q 294/] tathā tathāssa vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti bhaddikā kālakiriyā. Ayaṃ vuccatāvuso bhikkhu nibbānābhirato pahāsi2 sakkāyaṃ sammādukkhassa antakiriyāyāti.

1. Yo papañcamanuyutto papañcābhirato mago
Virādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ.

2. Yo ca papañcaṃ hitvāna nippapañcapade rato
Ārādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ

6. 1. 2. 5.
(Anutappasuttaṃ)
(Sāvatthinidānaṃ)

15. Tatra kho āyasmā sāriputto bhikkhu āmantesi. " Āvuso bhikkhavo"ti. "Āvuso"ti, kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: tathā tathā āvuso bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti.

Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti.

Idhāvuso bhikkhu kammārāmo hoti kammarato kammārāmataṃ anuyutto,

Idhāvuso bhikkhu bhassārāmo hoti. Bhassarato bhassārāmataṃ anuyutto,

Idhāvuso bhikkhu niddārāmo hoti. Niddārato niddārāmataṃ anuyutto.

Idhāvuso bhikkhu saṅgaṇikārāmo hoti saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto.

Idhāvuso bhikkhu saṃsaggārāmo hoti saṃsaggarato saṃsaggārāmataṃ anuyutto,
Idhāvuso bhikkhu papañcārāmo hoti papañcarato papañcārāmataṃ anuyutto.

1. Nappajahāti machasaṃ
2. Pajahāni machasaṃ
[BJT Page 028] [\x 28/]

Evaṃ kho āvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti. Ayaṃ vuccatāvuso bhikkhu sakkāyābhirato na pahāsi sakkāyaṃ sammādukkhassa antakiriyāya.

Tathā tathā āvuso bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti:
Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti:

Idhāvuso bhikkhu na kammārāmo hoti na kammarato na kammārāmataṃ anuyutto,
Na bhassārāmo hoti bhassarato na bhassārāmataṃ anuyutto,
[PTS Page 295] [\q 295/] na niddārāmo hoti na niddārato na niddārāmataṃ anuyutto, na saṃgaṇikārāmo hoti na saṃgaṇikārato na saṃgaṇikārāmataṃ anuyutto, na saṃsaggarāmo hoti saṃsaggarato na saṃsaggārāmataṃ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṃ anuyutto.

Evaṃ kho āvuso bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti. Ayaṃ vuccatāvuso bhikkhū nibbānābhirato pahāsi sakkāyaṃ sammādukkhassa antakiriyāyāti.

3. Yo papañcamanuyutto papañcāhirato mago
Virādhayi so nibbānaṃ yogakkhemaṃ anuttaraṃ

4. Yo ca papañcaṃ hitvāna nippapañcapade rato
Ārādhayī so nibbānaṃ yogakkhemaṃ anuttaranti.

6. 1. 2. 6.
(Nakulapitusuttaṃ)

16. Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena nakulapitā gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho nakulamātā gahapatānī nakulapitaraṃ gahapatiṃ etadavoca:
Mā kho tvaṃ gahapati sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. 1 Garahitā ca bhagavatā sāpekkhassa kālakiriyā. Siyā kho pana te gahapati evamassa. "Na nakulamātā gahapatāni mamaccayena sakkhissati dārake posetuṃ gharāvāsaṃ sattharitunti"2 na kho panenaṃ gahapati evaṃ daṭṭhabbaṃ. Kusalāhaṃ gahapati kappāsaṃ kantituṃ, ceṇīṃ olikhituṃ. Sakkomahaṃ gahapati tavaccayena dārake posetuṃ gharāvāsaṃ sattharituṃ. 3 Tasmātiha tvaṃ gahapati mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyā. 1 1 Kālaṃkiriyā machasaṃ 2 samaharitunti machayaṃ 3 samaharituṃmachasaṃ

[BJT Page 030] [\x 30/]

(2) Siyā kho pana te gahapati evamassa:" nakulamātā gahapatānī mamaccayena aññaṃ varaṃ1 gamissatī"ti. Na kho panetaṃ gahapani evaṃ daṭṭhabbaṃ. Tvaṃ ceva kho gahapati jānāsi ahaṃ ca, yadā no2 soḷasa vassāni gahaṭṭhakaṃ brahmacariyaṃ samādinnaṃ. Tasmātiha tvaṃ gahapati mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyā.

(3) Siyā kho pana te gahapati evamassa: " nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato, na dassanakāmā bhikkhusaṅghassā"ti. Na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ. Ahaṃ hi gahapati tavaccayena dassanakāmatarā ceva bhavissāmi bhagavato, dassanakāmatarā ca bhikkhusaṅghassa. Tasmātiha tavaṃ gahapati mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyā.

(4) Siyā kho pana te gahapati evamassa: " na nakulamātā gahapatānī mamaccayena sīlesu paripūrakāriṇī"ti. Na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ. Yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā sīlesu paripūrakāriṇiyo, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā, ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati suṃsumāragire bhesakalāvane migadāye, taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātiha tvaṃ gahapati mā sāpekkho [PTS Page 297] [\q 297/] kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyā.

(5) Siyā kho pana te gahapati evamassa: " na nakulamātā gahapatānī lābhinī ajjhattaṃ cetosamathassā "ti. Na kho panetaṃ gahapati evaṃ daṭaṭhababaṃ. Yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā, ayaṃ so bhagavā arahaṃ sammā sambuddho bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātīha tvaṃ gahapati mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyā.

1 Gharaṃ machasaṃ, vīraṃ sīmu, aṭṭhathā. 2 Yaṃnomachasaṃ, yadāte sīmu,

[BJT Page 032] [\x 32/]
(6) Siyā kho pana te gahapati evamassa: " na nakulamātā gahapatānī imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatī"ti. Na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ. Yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkatā vesārajjappattā aparappaccayā satthusāsane viharanti, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā, ayaṃ so bhagavā arahaṃ sammā sambuddho bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātiha tvaṃ gahapati mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyāti.

Atha kho nakulapituno gahapatissa nakulamātāya [PTS Page 298] [\q 298/] gahapatāniyā iminā ovādena ovadiyamānassa so ābādho ṭhānaso paṭippassamhī. Vuṭṭhāhi ca nakulapitā gahapati tamhā ābādhā, tathā pahīno ca pana nakulapituno gahapatissa so ābādho ahosi.

Atha kho nakulapitā gahapati gilānā vuṭṭhito aciravuṭṭhito gelaññā, daṇḍamolubbha yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ bhagavā etadavoca:
Lābhā te gahapati, suladdhaṃ te gahapati, yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā.

Yāvatā kho gahapati mama sāvikā gihī odātavasanā sīlesu paripūrakāriṇiyo, nakulamātā gahapatānī tāsaṃ aññatarā. Yāvatā kho gahapati mama sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, nakulamātā gahapatāni tāsaṃ aññatarā. Yāvatā kho gahapati mama sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā. Tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantiyo, nakulamātā gahapatānī tāsaṃ aññatarā.

Lābhā te gahapati, suladdhaṃ te gahapati, yassa te nakulamātā gahapatāni anukampikā atthakāmā ovādikā anusāsikāti.

[BJT Page 034] [\x 34/]
6. 1. 2. 7.
(Kusalasuttaṃ)

17. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

Āyasmāpi kho sāriputto sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āyasmāpi kho mahāmoggallāno sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ [PTS Page 299] [\q 299/] abhivādetvā ekamantaṃ nisīdī. Āyasmāpi kho mahākaccāyano sayanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdī. Āyasmāpi kho mahākoṭṭhito sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āyasmāpi kho mahācundo sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdī. Āyasmāpi kho mahākappino sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āyasmāpi kho anuruddho sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdī. Āyasmāpi kho revato sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkamī. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āyasmāpi kho ānando sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdī.

Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmetvā uṭṭhāyāsanā vihāraṃ pāvisi. Tepi kho āyasmanto acirapakkantassa bhagavato uṭṭhāyāsanā yathāvihāraṃ agamaṃsu.
Ye pana tattha bhikkhū navā acirapabbajitā ādhunāgatā imaṃ dhammavinayaṃ, te yāva suriyuggamanā kākacchamānā supiṃsu. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena te bhikkhū yāva suriyuggamanā kākacchamāne supante. Disvā yenupaṭṭhānasālā tenupasaṅkamī. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te bhikkhū āmantesi:

Kahaṃ nu kho bhikkhave sāriputto, kahaṃ mahāmoggallāno, kahaṃ mahākassapo, kahaṃ mahā kaccāyano, kahaṃ mahākoṭṭhito, kahaṃ mahācundo, kahaṃ mahākappino, kahaṃ anuruddho, kahaṃ revato, kahaṃ ānando, kahaṃ nu kho te bhikkhave therā sāvakā gatāti?

Tepi kho bhante āyasmanto acirapakkantassa bhagavato uṭṭhāyāsanā yathāvihāraṃ agamaṃsūti.

Kena no tumhe hikkhave therā bhikkhū gatā, ti navā1 yāva suriyassuggamanā2 kākacchamānā supatha.

Taṃ kiṃ maññatha bhikkhave api nu tumhehi diṭṭhaṃ vā sutaṃ vā " rājā khattiyo muddhāvasitto yāvadatthaṃ [PTS Page 300] [\q 300/] seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ rajjaṃ kārento janapadassa vā piyo manāpo"ti.

Nohetaṃ bhante.

1Nāgatāti machasaṃ 2 yāvasuriyuggamanā machasaṃ

[BJT Page 036] [\x 36/]
Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ " rājā khattiyo muddhāvasitto
Yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajivaṃ rajjaṃ kārento janapadassa vā piyo manāpo"ti.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā"raṭṭhiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajivaṃ raṭṭhaṃ kārento raṭṭhassa piyo manāpo?"Ti.
No hetaṃ bhante,

Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ raṭṭhiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ raṭṭhassa vā piyomanāpo'ti
Taṃ kiṃ maññatha bhikkhave, apinu tumhehi diṭṭhaṃ vā sutaṃ vā"pettaniko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ pettanikaṃ kārento piyo manāpo?"Ti.

No hetaṃ bhante,

Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ pettaniko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ pituno vā piyo manāpo'ti.

Taṃ kiṃ mañña, bhikkhave, apinu tumhehi diṭṭhaṃ vā sutaṃ vā"senāpatiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajivaṃ senāpatikattaṃ kārento senāpatikassa piyo manāpo?"Ti.

No hetaṃ bhante,
Sādhu bhikkhave mayā pi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ senāpatiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ senāya vā piyo manāpo'ti.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā"gāmagāmaṇiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajivaṃ gāmagāmaṇikattaṃ kārento
Gāmassa vā piyo manāpo"?Ti.

No hetaṃ bhante,

Sādhu bhikkhave mayā pi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ gāmagāmaṇiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ gāmassa vā piyo manāpo'ti.
Taṃ kiṃ maññatha bhikkhave, apinu tumhehi diṭṭhaṃ vā sutaṃ vā"pūgagāmaṇiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajivaṃ pūgagāmaṇikattaṃ kārento
Pūgassa vā piyo manāpo"?Ti.

No hetaṃ bhante

% Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ "pugagāmaṇiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ pugagāmaṇikattaṃ kārento pūgassa vā piyo manāpo"ti.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā "samaṇo vā brāhmaṇo vā yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto indriyesu aguttadvāro bhojane amattaññū jāgariyaṃ ananuyutto avipassako kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhapakkhiyānaṃ1 dhammānaṃ bhāvanānuyogaṃ ananuyutto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanto?"Ti.

No hetaṃ bhante.

Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na [PTS Page 301] [\q 301/] sutaṃ " samaṇo vā brāhmaṇo vā yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto indriyesu aguttadvāro bhojane amattaññū jāgariyaṃ ananuyutto avipassako kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhapakkhiyānaṃ1 dhammānaṃ bhāvanānuyogaṃ ananuyutto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanto"ti.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: " indriyesu guttadvārā bhavissāma bhojane mattaññuno jāgariyaṃ anuyuttā vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhapakkhiyānaṃ1 dhammānaṃ bhāvanānuyogaṃ anuyuttā viharissāmā"ti.

Evaṃ hi vo bhikkhave sikkhitabbanti.

1. Bodhipakkhiyānaṃ machasaṃ syā

[BJT Page 038] [\x 38/]
6. 1. 2. 8.
(Macchika suttaṃ)

18. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhu saṅghena saddhiṃ. Addasā kho bhagavā addhāna maggapaṭipanno aññatarasmiṃ padese macchikaṃ macchabandhaṃ macche vadhitvā vadhitvā vikkiṇamānaṃ. Disvā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi:

"Passatha, no tumhe bhikkhave amuṃ macchikaṃ macchabandhaṃ macche vadhitvā vadhitvā vikkiṇamānanti"

Evaṃ bhante.
Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sunaṃvā " macchiko macchabandho macche vadhitvā [PTS Page 303] [\q 303/] vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyīvā yānayāyī vā bhoga bhogī vā mahantaṃ vā hogakkhandhaṃ ajjhāvasanto?Tī.

No hetaṃ bhante.

Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ, na sutaṃ "macchiko macchabandho macche vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogīvā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto"ti.

Taṃ kissa hetu:

Te hi so bhikkhave macche vajjhe vadhāyopanīte1 pāpakena manasānupekkhati. Tasmā so neva hatthiyāyī hoti, na assayāyī, na rathayāyī, na yānayāyī, na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā "goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyi vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ
Ajjhāvasanto?"Ti

No hetaṃ bhante
Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ, na sutaṃ: "goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ bhogakkhandhaṃ ajjhāvasanto"ti.
Taṃ kissa hetu:
1Vadhāyupanite sīmu. Vadhāyānītesyā, vadhāyanīte vadhāyanunīte katthaci

[BJT Page 040] [\x 40/]
Te hi so bhikkhave gāvo vajjhe vadhāyopanīte1 pāpakena manasānupekkhati. Tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī na mahantaṃ bhogakkhandhaṃ ajjhāvasati.
Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ [PTS Page 303] [\q 303/] vā sutaṃ vā " orabbhiko orambhe vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā hogakkhandhaṃ ajjhāvasanto?"Ti.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā " sūkariko sūkare vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā hogakkhandhaṃ ajjhāvasanto?"Ti
Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā "sākuntiko sākunte
Vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto?"Ti.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā "māgaviko mage3
Vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto?"Ti.

No hetaṃ bhante.

Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ, na sutaṃ: " māgaviko mage vadhītvā vadhītvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto"ti.
Taṃ kissa hetu:

Te hi so bhikkhave mage vajjhe vadhāyopanīte1 pāpakena manasānupekkhati. Tasmā so neva hatthiyāyī hoti, na assayāyi, na rathayāyī, na yānayāyī, na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati.

Te hi so bhikkhave tiracchānagate pāṇe vajjhe vadhāyopanīte1 pāpakena manasānupekkhamāno neva hatthiyāyī bhavissati, na assayāyī, na rathayāyī, na yānayāyī, na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasissati. Ko pana vādo yaṃ manussabhūtaṃ vajjhaṃ vadhāyopanītaṃ4pāpakena manasānupekkhatī. Taṃ hi tassa bhikkhave hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti. 5

6. 1. 2. 9.
(Paṭhama maraṇasati suttaṃ)
19. Ekaṃ samayaṃ bhagavā nādike6 viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. [PTS Page 304] [\q 304/] bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Maraṇasati7 bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Bhāvetha no tumhe bhikkhave maraṇasatinti?8

1 Vadhāyānīte syā vadhāyanīte katthaci vadhāyupanīte sīmu
2 Sokarikosyā 3 migesyā 4 vadhāyupanītaṃsīmu
5 Uppajjatī sīmu 6 nātike machasaṃ 7 maraṇassati machasaṃ
8 Maraṇassatiṃ machasaṃ.

[BJT Page 042] [\x 42/]
(1) Evaṃ vutte aññataro bhikkhū bhagavantaṃ etadavoca: " ahaṃ kho bhante bhāvemi maraṇasatinti. "
Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?
Idha mayhaṃ bhante evaṃ hoti: " aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā"ti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.
(2) Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante bhāvemi maraṇasatinti.
Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?
Idha mayhaṃ bhante evaṃ hoti: " aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā"ti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.
(3) Aññataropi kho bhikkhu bhagavantaṃ etadavoca. Ahampi kho bhante bhāvemi maraṇasatinti.
Yathā kathampana tvaṃ bhikkhu bhāvesi maraṇasatinti?
Idha mayhaṃ bhante evaṃ hoti: " aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā"ti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.
(4) Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante bhāvemi maraṇasatinti.
Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?
Idha mayhaṃ bhante evaṃ hoti: " aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā"ti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.
(5) Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante bhāvemi maraṇasatinti.
Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?
Idha mayhaṃ bhante evaṃ hoti: " aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ [PTS Page 305] [\q 305/] vata me kataṃ assā"ti evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.

[BJT Page 044] [\x 44/]
(6) Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahaṃpi kho bhante bhāvemi maraṇasatinti.
Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?
Idha mayhaṃ bhante evaṃ hoti " aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passasāmi, passasitvā vā assasāmi. Bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā"ti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.
Evaṃ vutte bhagavā te bhikkhū etadavoca:
(1) Yo cāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti
(2) "Yo cāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti.

(3) "Yo cāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ piṇḍapātaṃ1 bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti

(4) "Yo cāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti
(1, 2, 3, 4) [PTS Page 306] [\q 306/] "ime vuccanti bhikkhave bhikkhū pamattā viharanti, dandhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya.

(5) "Yo cāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ ālopaṃ ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti

(6) "Yo cāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passasāmi. Passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti

(5, 6) Ime vuccanti bhikkhave bhikkhū appamattā viharanti tikkhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appamattā viharissāma, tikkhaṃ maraṇasatiṃ bhāvessāma āsavānaṃ khayāyāti. Evaṃ hi vo bhikkhave sikkhitabbanti.
[BJT Page 046] [\x 46/]
6. 1. 2. 10.
(Dutiya maraṇasati suttaṃ)

20. Ekaṃ samayaṃ bhagavā nādike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhu āmantesi: maraṇasati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti.

Kathaṃ bhāvitā ca bhikkhave maraṇasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā?

(1) Idha bhikkhave bhikkhu divase nikkhante rattiyā patihitāya1 iti paṭisañcikkhati: "bahukā kho me paccayā maraṇassa: ahi vā maṃ ḍaseyya, vicchiko vā maṃ ḍaseyya, satapadī vā maṃ ḍaseyya, tena me assa kālakiriyā2 so mamassa antarāyo. Upakkhalitvāvāhaṃ papateyyaṃ, bhattaṃ vāpi me3 bhuttaṃ byāpajjeyya, pittaṃ vā me [PTS Page 307] [\q 307/] kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, tena me assa kālakiriyā. So mamassa antarāyo"ti.

(2) Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyā"ti. Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: " atthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃkarontassa antarāyāyā"ti, tena bhikkhave bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇiyyāva. Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhīñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho bhikkhave tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññañca karaṇīyā.

(3) Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: " natthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyā"ti, tena bhikkhave bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

(4) Idha pana bhikkhave bhikkhu rattiyā nikkhantāya divase patihite4 iti paṭisañcikkhati: " bahukā me paccayā maraṇassa: ahi vā maṃ ḍaseyya, vicchiko vā maṃ ḍaseyya, satapadī vā maṃ ḍaseyya, tena me assa kālakiriyā, so mamassa antarāyo. Upakkhilitvā vāhaṃ papateyyaṃ bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā me vātā kuppeyyuṃ, tena me assa kālakiriyā, so mamassa antarāyo"
1 Patigatāva machasaṃ 2 kālaṃkiriyā machasaṃ 3 bhattaṃ vā me machasaṃ 4 patigate machasaṃ

[BJT Page 048] [\x 48/]
(5) Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " [PTS Page 308] [\q 308/] atthi nu kho me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaṃ karontassa antarāyāyā"ti,

Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "atthi me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaṃ karontassa antarāyāyā"ti, tena bhikkhave bhikkhunā tesaññeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyyā. Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho bhikkhave tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyā.

(6) Save pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "natthi me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyā"ti, tena bhikkhave bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
Evaṃ bhāvitā kho bhikkhave maraṇasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti.

Sārāṇīya vaggo dutiyo

Tassuddānaṃ

Dve sārāṇīya nissāraṇīyaṃ 1 bhaddakaṃ anutappiyaṃ
Nakulakusalā macchaṃ dve ca honti maraṇasatinā dasāti. 2
1Deva sārāṇīyo mettaṃsīmu. 2 Nakulaṃ soppamacchā ca dve honti maraṇassatītī machasaṃ.

[BJT Page 050] [\x 50/]
3. Anuttariya vaggo
6. 1. 3. 1.
(Sāmagāmaka suttaṃ)
21. [PTS Page 309] [\q 309/] ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāmake pokkharaṇīyāyaṃ.
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ
Pokkharaṇīyaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:
Tayome bhante dhammā bhikkhuno parihānāya saṃvattanti. Katame tayo:
Kammārāmatā, bhassārāmatā, niddārāmatā ime kho bhante tayo dhammā bhikkhuno parihānāya saṃvattantīti.
Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī.

Atha kho bhagavā tassā ratatiyā accayena bhikkhū āmantesi. Imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ pokkharaṇīyaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca.

"Tayome bhante dhammā bhikkhuno parihānāya saṃvattanti. Katame tayo: kammārāmatā, bhassārāmatā, niddārāmatā. Ime kho bhante tayo dhammā bhikkhuno parihānāya saṃvattantī"ti.

Idamavoca bhikkhave sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Tesaṃ vo bhikkhave alābhā tesaṃ vo dulladdhā1 ye vo devatāpi jānanti kusalehi dhammehi parihānāya2 saṃvattamāne.

Aparepi bhikkhave tayo parihāniye dhamme desissāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
[PTS Page 310] [\q 310/] katame ca bhikkhave tayo parihāniyā dhammā: saṃgaṇikārāmatā, dovacassatā, pāpamittatā.
Ime kho bhikkhave tayo parihāniyā dhammā.

Ye hi keci bhikkhave atītamaddhānaṃ parihāyiṃsu kusalehi dhammehi, sabbe te imeheva chahi dhammehi parihāyiṃsu kusalehi dhammehi. Yehi keci bhikkhave anāgatamaddhānaṃ parihāyissanni kusalehi dhammahi. Sabbe te imeheva chahi dhammehi parihāyissanti kusalehi dhammehi.
Yehi keci bhikkhave etarahi parihāyanti kusalehi dhammehi, sabbe te imeheva chahi dhammehi parihāyanti kusalehi dhammehiti. 1 Tesaṃ dulladdhaṃ machasaṃ 2 parihāyamāne machasaṃ.

[BJT Page 052] [\x 52/]
6. 1. 3. 2.
(Aparihānīyadhamma suttaṃ)
(Sāvatthinidānaṃ)

22. Chayime bhikkhave aparihāniye dhamme desissāmi, taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti, evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca te bhikkhave cha aparihāniyā dhammā

Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, sovacassatā, kalyāṇamittatā. Ime kho bhikkhave cha aparihāniyā dhammā.

Ye hi keci bhikkhave atītamaddhānaṃ na parihāyiṃsu kusalehi dhammehi, sabbe te imeheva chahi dhammehi na parihāyiṃsu kusalehi dhammehi. Ye hi keci bhikkhave anāgatamaddhānaṃ na parihāyissanti kusalehi dhammehi, sabbe te imeheva chahi dhammehi na parihāyissanti. Kusalehi dhammehi, ye hi keci bhikkhave etarahi na parihāyanti kusalehi dhammehi, sabbe te imeheva chahi dhammehi na parihāyanti kusalehi dhammehī, ti.

6. 1. 3. 3.
(Bhaya suttaṃ)
(Sāvatthinidānaṃ)

23. Bhayanti bhikkhave kāmānametaṃ adhivacanaṃ, dukkhanti bhikkhave kāmānametaṃ adhivacanaṃ. Rogoti bhikkhave kāmānametaṃ adhivacanaṃ. Gaṇḍoti [PTS Page 311] [\q 311/] bhikkhave kāmānametaṃ adhivacanaṃ. Saṅgoti bhikkhave kāmānametaṃ adhivacanaṃ. Paṅkoti bhikkhave kāmānametaṃ adhivacanaṃ.
Kasmā ca bhikkhave bhayanti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati. Tasmā bhayanti kāmānametaṃ adhivacanaṃ. Kasmā ca bhikkhave dukkhanti kāmānametaṃ adhivacanaṃ. Rogoti bhikkhave kāmānametaṃ adhivacanaṃ. Gaṇḍoti bhikkhave kāmānametaṃ adhivacanaṃ, saṅgoti bhikkhave kāmānametaṃ adhivacanaṃ. Paṅkoti kāmānametaṃ adhivacanaṃ. ?Kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati. Tasmā paṅkoti kāmānametaṃ adhivacananti.

5. Bhayaṃ dukkhaṃ ca rogo ca gaṇḍo saṅgo paṅko ca ubhayaṃ
Ete kāmā pavuccanti yattha satto puthujjano.

6. Upādāne bhayaṃ disvā jātimaraṇasambhave
Anupādā vimuccanti jātimaraṇa saṅkhaye.

7. Te khemappattā sukhino diṭṭhadhammābhinibbutā
Sabbaverabhayātītā1 sabbadukkhaṃ upaccagunti.
1Sabbe vera bhayātītā syā.

[BJT Page 054] [\x 54/]
6. 1. 3. 4
(Himavanta suttaṃ)
(Sāvatthinidānaṃ)
24. Chahi bhikkhave dhammehi samantāgato bhikkhu himavantaṃ pabbata rājaṃ padāleyya, ko pana vādo chavāya avijjāya.
Katamehi chahi.
Idha bhikkhave bhikkhū samādhissa samāpattikusalo hoti. Samādhissa ṭhitikusalo hoti. Samādhissa vuṭṭhānakusalo hoti. Samādhissa kallatā kusalo1 hoti. Samādhissa gocarakusalo hoti. Samādhissa abhinīhārakusalo hoti.

[PTS Page 312] [\q 312/] imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu himavantaṃ pabbatarājaṃ padāleyya. Ko pana vādo chavāya avijjāyāti.

6. 1. 3. 5.
(Anussatiṭṭhāna suttaṃ)
(Sāvatthinidānaṃ)

25. Chayimāni bhikkhave anussati ṭhānāni.
Katamāni cha.
(1). Idha bhikkhave ariyasāvako tathāgataṃ anussarati:"itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti.

Yasmiṃ bhikkhave samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye
Rāgapariyuṭṭhitaṃ cittaṃ hoti. Na dosapariyuṭṭhitaṃ cittaṃ hoti. Na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. Gedhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

(2) Puna ca paraṃ bhikkhave ariyasāvako dhammaṃ anussarati: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññuhīti. "
Yasmiṃ bhikkhave samaye ariyasāvako dhammaṃ anussarati. Nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. Gedhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho bhikkhave āramamaṇaṃ karitvā evamidhekacce sattā visujjhanti.

1Kalalita kusalo hoti sīmu.

[BJT Page 056] [\x 56/]
Puna ca paraṃ bhikkhave ariyasāvako saṅghaṃ anussarati: "supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvaka saṅgho ñāyapaṭipanno bhagavato sāvaka saṅgho sāmīcipaṭipanno bhagavato sāvaka saṅgho yadidaṃcattārī purisa yugāni aṭṭha purisapuggalā esa bhagavato sāvaka saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo aṃjali karaṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Yasmiṃ bhikkhave samaye ariyasāvako saṅghaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti. Na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye citataṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. Gedhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

Puna ca paraṃ bhikkhave ariyasāvako attano sīlāni anussarati: akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Yasmiṃ bhikkhave samaye ariyasāvako sīlaṃ anussarati. Nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti , na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye citataṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. Gedhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ.
Idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

Puna ca paraṃ bhikkhave ariyasāvako attano cāgaṃ anussarati: " lābhā vata me suladdhaṃ vata me yohaṃ macceramala pariyuṭhitāya pajāya vigatamalamaccherena cetasā viharāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato"ti. Yasmiṃ bhikkhave samaye ariyasāvako cāgaṃ anussarati. Nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa
Tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. Gedhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

Puna ca paraṃ bhikkhave ariyasāvako devatā anussarati: santi devā cātummahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmāṇaratino, santi devā paranimmitavasavattino, santi devā [PTS Page 314] [\q 314/] brahmakāyikā, santi devā tatuttariṃ yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathārūpā saddhā saṃvijjati, yathārūpena sīlena yathārūpena sutena yathārūpena cāgena yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathā rūpā paññā saṃvijjati"ti. Yasmiṃ bhikkhave samaye ariyasāvako attano ca tāsaṃ ca devatānaṃ saddhañca sutañca cāgañca paññañca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. Gedhoti kho bhikkhave pañcantetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. Imāni kho bhikkhave cha anussati ṭhānānīti,
[BJT Page 058] [\x 58/]
6. 1. 3. 6
(Mahākaccāna suttaṃ)
(Sāvatthinidānaṃ)
26. Tatra kho āyasmā mahā kaccāno bhikkhu āmantesi, āvuso bhikkhavoti. Āvusoti kho te bhikkhu āyasmato mahā kaccānassa paccassosuṃ. Āyasmā mahā kaccāno etadavoca:
Acchariyaṃ āvuso abbhūtaṃ āvuso yāva subhāsitaṃ cidaṃ1 tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya. Nibbānassa sacchikiriyāya yadidaṃ cha anussatiṭṭhānāni katamāni cha.

(1) Idhāvuso ariyasāvako tathāgataṃ anussarati " itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisa damma sārathī satthā dve manussānaṃ buddho bhagavā"ti, yasmiṃ āvuso samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na [PTS Page 315] [\q 315/] mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā " gedho, ti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati, vipulena mahaggatena appamāṇena averena abyāpajjhena2. Idampi kho āvuso ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

(2) Puna ca paraṃ āvuso ariyasāvako dhammaṃ anussarati: " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehi passikho opanayikho paccattaṃ veditabbo viññuhī"tī. Yasmiṃ āvuso samaye ariyasāvako dhammaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye citataṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. "Gedho, ti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjhena. Idampi kho āvuso ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

1 Yāvañcidaṃ machasaṃ 2 avyāpajjena katthaci,
[BJT Page 060] [\x 60/]
(3) Puna ca paraṃ āvuso ariyasāvako saṅghaṃ anussarati. " Supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā"ti. Yasmiṃ āvuso samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyaṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. "Gedho, ti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjhena. Idampi kho āvuso [PTS Page 316] [\q 316/] ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.
Puna ca paraṃ āvuso ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni samādhisaṃvattanikāni. Yasmiṃ āvuso samaye ariyasāvako attano sīlaṃ anussarati. Nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ citataṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevessa tasmiṃ samaye citataṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. "Gedho, ti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so āvuso ariyasāvako sabbaso akāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjhena. Idampi kho āvuso ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

(5) Puna ca paraṃ āvuso ariyasāvako attano cāgaṃ anussarati: " lābhā vata me, suladdhaṃ vata me, yohaṃ maccheramalapariyuṭhitāya pajāya vigata malamaccherena cetasā viharāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato"ti. Yasmiṃ āvuso samaye ariyasāvako attano cāgaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti. Na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. "Gedhoti" kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamānena averena abyāpajjhena. Idampi kho āvuso ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

(6) Puna ca paraṃ āvuso ariyasāvako devatā anussarati: " santi devā cātummahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmāṇaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ, yathā rūpāya saddhāya samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena [PTS Page 317] [\q 317/] yathārūpena sutena yathārūpena cāgena yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathārūpā paññā saṃvijjatīti. Yasmiṃ āvuso samaye āriyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. "Gedho, ti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjhena. Idampi kho āvuso ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti

[BJT Page 062] [\x 62/]

Acchariyaṃ āvuso abbhūtaṃ āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ imāni cha anussati ṭhānānīti.

6. 1. 3. 7.
(Paṭhamasamaya suttaṃ)
(Sāvatthinidānaṃ)

27. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: kati nu kho bhante samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

Chayime bhikkhu samayā manobhāvanīyassa bhikkhuno dassanāya upasaṃkamituṃ. Katame cha:

(1) Idha bhikkhu yasmiṃ samaye bhikkhu kāmarāgapariyuṭṭhitena cetasā viharati, kāmarāgaparetena, uppannassa ca [PTS Page 318] [\q 318/] kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, tasmiṃ samaye manobhāvanīyo bhikkhū upasaṅkamitvā evamassa vacanīyo: " ahaṃ pakhā āvuso kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me āyasmā kāmarāgassa pahānāya dhammaṃ desetū"ti. Tassa manobhāvanīyo bhikkhu kāmarāgassa pahānāya dhammaṃ deseti. Ayaṃ bhikkhu paṭhamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.
(2) Puna ca paraṃ bhikkhū, yasmiṃ samaye bhikkhu vyāpādapariyuṭṭhitena cetasā viharati vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo: " ahaṃ kho āvuso vyāpādapariyuṭṭhitena cetasā viharāmi vyāpādaparetena. Uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me āyasmā vyāpādassa pahānāya dhammaṃ desetū"tī. Tassa manobhāvanīyo bhikkhū vyāpādassa pahānāya dhammaṃ deseti. Ayaṃ bhikkhu dutiyo samayo manobhāvanīyassa bhikkhuno dassanāya upasakamituṃ.
[BJT Page 064] [\x 64/]
(3) Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo: " ahaṃ kho āvuso thīnamiddhapariyuṭṭhitena cetasā viharāmi thīnamiddhaparetena. Uppanassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me āyasmā thīnamiddhassa pahānāya dhammaṃ desetu"ti. Tassa manobhāvanīyo bhikkhu thīnamiddhassa pahānāya dhammaṃ deseti. Ayaṃ bhikkhū tatiyo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

(4) Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu uddhaccakukkucca pariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkucassa nissaraṇaṃ yathābhūtaṃ nappajānāti, tasmiṃ
Samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo: " ahaṃ kho āvuso uddhaccakukkuccapariyuṭṭhitena cetasā viharāmi uddhaccakukkucca paretena. Uppanassa ca [PTS Page 319] [\q 319/] uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me āyasmā uddhaccakukkuccassa pahānāya dhammaṃ desetu"ti. Tassa manobhāvanīyo bhikkhu uddhaccakukkuccassa pahānāya dhammaṃ deseti. Ayaṃ bhikkhū catuttho samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

(5) Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu vicikicchāpariyuṭṭhitena cetasā viharati, vicikicchāparetena, uppannāya, vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:"ahaṃ kho āvuso vicikicchāpariyuṭṭhitena cetasā viharāmi, vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me āyasmā vicikicchāya pahānāya dhammaṃ desetū "ti. Tassa manobhāvanīyo bhikkhū vicikicchāya pahānāya dhammaṃ deseti. Ayaṃ bhikkhu pañcamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.
(6) Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu yannimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā1 āsavānaṃ khayo hoti, taṃ nimittaṃ na jānāti, na passati, tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo: "ahaṃ kho āvuso yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti, taṃ nimittaṃ na jānāmi, na passāmi. Sādhu vata me āyasmā āsavānaṃ khayāya dhammaṃ desetu"ti. Tassa manobhāvanīyo bhikkhu āsavānaṃ khayāya dhammaṃ deseti. Ayaṃ bhikkhu chaṭṭho samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Ime kho bhikkhu cha samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitunti.

1Antarā sīmu

[BJT Page 066] [\x 66/]
6. 1. 3. 8.
(Dutiyasamaya suttaṃ)
28. [PTS Page 320] [\q 320/] ekaṃ samayaṃ sambulā therā bhikkhu bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho tesaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāle sannipatitānaṃ sannisinnānaṃ ayamantarā kathā udapādi: " ko nu kho āvuso samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitunti"

Evaṃ vutte aññataro bhikkhu te bhikkhu etadavoca: yasmiṃ āvuso samaye manobhāvanīyo bhikkhū pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti. Pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhūno dassanāya upasaṅkamitunti.

Evaṃ vutte aññataro bhikkhū taṃ bhikkhuṃ etadavoca: na kho āvuso so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ āvuso samaye manobhāvanīyo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā, cārittakilamathopissa tasmiṃ samaye appaṭippassaddho hoti, bhattakilamathopissa tasmiṃ samaye appaṭippassaddho hoti. Tasmā na kho so asamayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ āvuso samaye [PTS Page 321] [\q 321/] manobhāvanīyo bhikkhū sāyanhasamayaṃ patisallānā vuṭṭhito vihārapacchāyāyaṃ nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitunti.

Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etadavoca: na kho āvuso so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ āvuso samaye manobhāvanīyo bhikkhu sāyanahasamayaṃ patisallānā vuṭṭhito vihārapacchāyāyaṃ nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, yadevassa divā samādhi nimittaṃ manasikataṃ hoti, tadevassa tasmiṃ samaye samudācarati. Tasmā na kho so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ āvuso samaye manobhāvanīyo bhikkhu rattiyā paccusasamayaṃ paccuṭṭhāya nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitunti.

Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etadavoca: na kho āvuso so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ āvuso samaye manobhāvanīyo bhikkhu rattiyā paccusasamayaṃ paccuṭṭhāya nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, ojaṭṭhāyissa tasmiṃ samaye kāyeṃ hoti. Phāsussa hoti buddhānaṃ sāsanaṃ manasikātuṃ. Tasmā so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitunti.
[BJT Page 068] [\x 68/]
Evaṃ vutte āyasmā mahākaccāno there bhikkhū etadavoca: "sammukhā metaṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahītaṃ"
"Chayime bhikkhū, samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Katame cha:
(1) Idha bhikkhu, yasmiṃ samaye bhikkhu sāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacaniyo: ahaṃ kho āvuso kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu [PTS Page 322] [\q 322/] vata me āyasmā kāmarāgassa pahānāya dhammaṃ desetūti. Tassa manobhāvanīyo bhikkhu kāmarāgassa pahānāya dhammaṃ deseti. Ayaṃ bhikkhū, paṭhamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

(2) Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu vyāpādapariyuṭṭhitena cetasā viharati vyāpādaparetena, puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu uddhaccakukkucca pariyuṭṭhitena cetasā viharati puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu vicikicchāpariyuṭṭhitena cetasā viharati vicikicchā paretena, yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti, taṃ nimittaṃ na jānāti, na passati. Tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo: ahaṃ ko āvuso yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti, taṃ nimittaṃ na jānāmi, na passāmi. Sādhu vata me āyasmā āsavānaṃ khayāya dhammaṃ desetūti. Kassa manobhāvanīyo bhikkhu āsavānaṃ khayāya dhammaṃ deseti. Ayaṃ bhikkhu chaṭṭho samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

Sammukhā metaṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahītaṃ: ime kho bhikkhu, cha samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitunti.

6. 1. 3. 9
(Udāyi suttaṃ)
(Sāvatthinidānaṃ)
29. Atha kho bhagavā āyasmantaṃ udāyiṃ āmantesi:
" Kati nu kho udāyi, anussatiṭṭhānānī?" Ti evaṃ vutte āyasmā udāyi tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi. " Kati nu kho udāyi, anussatiṭṭhānānī?"Ti. Dutiyampi kho āyasmā udāyi tuṇhī ahosi. Tatiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi. " Kati nu kho udāyi, anussatiṭṭhānānī?"Ti. Tatiyampi kho āyasmā udāyi tuṇhī ahosi.

[BJT Page 070] [\x 70/]
Atha kho āyasmā ānando āyasmantaṃ udāyiṃ etadavoca: "satthā taṃ āvuso udāyi, āmantetī"ti. Suṇomahaṃ1 āvuso ānanda, bhagavato.

[PTS Page 323] [\q 323/] "idha bhante bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ, dve'pi jātiyo tisso'pi jātiyo vatasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe: "amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idaṃ bhante anussatiṭṭhānanti. "

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "aññāsiṃ kho ahaṃ ānanda, nevāyaṃ udāyi moghapuriso adhicittamanuyutto viharatī"ti.

Kati nu kho ānanda, anussatiṭṭhānānī'ti.

Pañca bhante anussatiṭṭhānāni'ti. Katamāni pañca:

(1) Idha bhante, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Citakka vicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihāri'ti, tatiyaṃ jhānaṃ upasampajja viharati.
Idaṃ bhante anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahūlīkataṃ diṭṭha dhammasukhavihārāya saṃvattati.
(2) Puna ca paraṃ bhante, bhikkhu ālokasaññaṃ manasikaroti, divāsaññaṃ adhiṭṭhāti. Yathā divā tathā rattiṃ, yathā rattiṃ tathā divā, iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ citataṃ bhāveti.

Idaṃ bhante anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ ñāṇadassanapaṭilābhāya saṃvattati.

(3) Puna ca paraṃ bhante, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adhokesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjaṃ2 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti.

Idaṃ bhante anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahūlikataṃ kāmarāgassa pahānāya saṃvattati.

(4) Puna ca paraṃ bhante bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā [PTS Page 324] [\q 324/] tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ evaṃ upasaṃharati: " ayampi kho kāyo evaṃ dhammo evambhāvi etaṃ anatīto"tī. 3

1 Suṇāmahaṃsīmu. 2 Aṭṭhimiñjā machasaṃ, syā 3 evaṃ anatīto machasaṃ

[BJT Page 072] [\x 72/]
Seyyathāpi vā pana passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ suvānehi1 vā khajjamānaṃ sigālehi vā khajjamānaṃ2 vividhehi vā pāṇakajātehi khajjamānaṃ, so imameva kāyaṃ evaṃ upasaṃharati: " ayampi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto"tī.

Seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ nimmaṃsalohita makkhittaṃ 3 nahārusambandhaṃ seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ. Seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni:4 aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ piṭṭhikaṇṭakaṃ6 aññena sīsakaṭāhaṃ. 7 So imameva kāyaṃ evaṃ upasaṃharati: " ayampi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto"ti.

Seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇupanihāni8 seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍhitaṃ aṭṭhikāni puñjakitāni. Seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, terovassikāni9 seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni pūtīni10 cuṇṇakajātāni. So imameva kāyaṃ evaṃ upasaṃharati: [PTS Page 325] [\q 325/] "ayampi kho kāyo evaṃdhammo evambhāvi etaṃ anatīto"ti.

Idambhante anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ asmimānasamugghātāya saṃvattati.
(5) Puna ca paraṃ bhante bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
Idaṃ bhante anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ. Anekadhātu paṭivedhāya saṃvattatī.
Imāni kho bhante pañca anussatiṭṭhānānīti.
Sādhu sādhu ānanda, tena hi tvaṃ ānanda idampi chaṭṭhaṃ anussatiṭṭhānaṃ dhārehi:
(6) Idhānanda bhikkhu satova abhikkamati, satova paṭikkamati, satova tiṭṭhati, satova nisīdati, satova seyyaṃ kappeti, satova kammaṃ adhiṭṭhāti. Idaṃ ānanda anussatiṭṭhānaṃ evaṃbhāvitaṃ evaṃ bahulīkataṃ satisampajaññāya saṃvattatīti.
6. 1. 3. 10
(Anuttariya suttaṃ)
(Sāvatthinidānaṃ)
30. Cha imāni bhikkhave anuttariyāni. Katamāni cha:
Dassanānuttariyaṃ savaṇānuttarīyaṃ lābhānuttariyaṃ
Sikyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ anussatānuttariyaṃ
1. Supānesīmu. 2. Gijjhehi vā khajjamānaṃ kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ sigālehi vā khajjamānaṃ machasaṃ 3. Nimmaṃsalohitamakkhitaṃ machasaṃ. [Pts 4.] Disāvidisā vikkhittāni machasaṃ. 5. Kaṭiṭṭhikaṃmachasaṃ. 6. Piṭaṭhiṭṭhikaṃmachasaṃ 7. Aññena pādaṭṭhikaṃ aññena gopaekaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena givaṭṭhitaṃ aññena hanukaṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ machasaṃ. 8. Saṅkhavaṇṇa paṭibhāgāni machasaṃ 9. Therevassikāni [pts] aṭṭhikāni puñjanikāni terovassikāni sīmu. 10. Putikāni [pts.]

[BJT Page 074] [\x 74/]
(1) Katamañca bhikkhave dassanānuttarīyaṃ: idha bhikkhave ekacco hatthiratanampi dassanāya gacchati, assaratanampi dassanāya gacchati. Maṇiratanampi dassanāya gacchati. Uccāvacaṃ vā pana dassanāya gacchati. Samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ dassanāya gacchati. Atthetaṃ bhikkhave dassanaṃ, netaṃ natthītī vadāmi. Tañca kho etaṃ bhikkhave dassanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na [PTS Page 326] [\q 326/] nibbānāya saṃvattatī. Yo ca kho bhikkhave tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ bhikkhave dassanānaṃ sattānaṃ visuddhiyā soka pariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati bhikkhave dassanānuttariyaṃ. Iti dassanānuttariyaṃ.
(2) Savaṇānutatariyañca kathaṃ hoti: idha bhikkhave ekacco bheri saddampi savaṇāya gacchati, vīṇāddampi vaṇāya gacchati, gītaddampi vaṇāya gacchati, uccāvacaṃ vā pana savaṇāya gacchati. Samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa dhammasavaṇāya gacchati. Atthetaṃ bhikkhave savaṇaṃ. Netaṃ natthiti vadāmi. Tañca kho etaṃ bhikkhave savaṇaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na nibbidāya na cirāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho bhikkhave tathāgatassa vā tathāgatasāvakassa vā dhammavaṇāya savaṇāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ bhikkhave savaṇānaṃ sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya1 ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgatassa vā tathāgatasāvakassa vā dhammasavaṇāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati bhikkhave savaṇānuttariyaṃ.

Iti dassanānuttariyaṃ, iti savaṇānuttariyaṃ2

1 Atthaṃgamāya machasaṃ 2 savaṇānuttariyaṃ machasaṃ.

[BJT Page 076] [\x 76/]
(3) Lābhānuttariyaṃca kathaṃ hoti: idha bhikkhave ekacco puttalābhampi labhati, dāralābhampagi labhati, dhanalābhampi labhati. Uccāvacaṃ vā [PTS Page 327] [\q 327/] pana lābhaṃ labhati. Samaṇe vā pana brāhmaṇe vā micchadiṭṭhike micchāpaṭipanne saddhaṃ paṭilabhati. Attheso bhikkhave lābho. Na so1 natthīti vadāmi. So ca kho bhikkhave2 lābho hīno gammo pothujjaniko anariyo anatthasaṃhito, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho bhikkhave tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ bhikkhave lābhānaṃ sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati bhikkhave lābhānuttariyaṃ.

Iti dassanānuttariyaṃ, savaṇānuttariyaṃ, lābhānuttariyaṃ

(4) Sikkhānuttariyaṃ ca kathaṃ hoti: idha bhikkhave ekacco hatthismimpi sikkhati, assasmimpi sikkhati, rathasmimpi sikkhati, dhanusmimpi sikkhati, tharusmimpi sikkhati, uccāvacaṃ vā pana sikkhati. Samaṇassa vā pana brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa sikkhati. Atthesā bhikkhave sikkhā, nesā natthīti vadāmi. Sā ca kho esā bhikkhave sikkhā hīnā gammā pothujjanikā anariyā anatthasaṃhitā, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho bhikkhave tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ bhikkhave sikkhānaṃ sattānaṃvisuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa [PTS Page 328] [\q 328/] sacchikiriyāya, yadidaṃ tathāgatappavedite dhammavinaye adhisīlampi sikkhati. Adhicittampi sikkhati, adhipaññampi sikkhati, niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati bhikkhave sikkhānuttariyaṃ.

Iti danānuttariyaṃ, savaṇānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ

1 Neso machasaṃ 2 esobhikkhave machasaṃ.

[BJT Page 078] [\x 78/]
(5) Pāricariyānuttariyaṃ ca kathaṃ hoti? Idha bhikkhave ekacco khattiyampi paricarati, brāhmaṇampi paricarati, gahapatimpi parivarati, uccāvacaṃ vā pana paricarati. Samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ paricarati. Atthesā bhikkhave pāricariyā. Nesā natthīti vadāmi. Sā ca kho esā bhikkhave pāricariyā hīnā gammā pothujjanikā anariyā anatthasaṃhitā, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho bhikkhave tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ bhikkhave pārivariyānaṃ sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassaadhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati bhikkhave pāricariyānuttariyaṃ.

Iti dassanānuttariyaṃ, savaṇānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ.
(6) Anussatānuttariyaṃ ca kathaṃ hoti? Idha bhikkhave ekacco puttalābhampi anussarati, dāralābhampi anussarati, dhanalābhampi anussarati, uccāvacaṃ vā lābhaṃ pana1 anussarati. Samaṇā vā brāhmaṇaṃ vā micchādiṭṭhikaṃ vā micchāpaṭipannaṃ anussarati. Atthesā bhikkhave anussati. Nesā natthiti vadāmi. Sā ca kho esā bhikkhave anussati hīnā gammā pothujjanikā anariyā anatthasaṃhitā, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho bhikkhave tathāgataṃ vā [PTS Page 329] [\q 329/] tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ bhikkhave anussatīnaṃ satatānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā. Tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati bhikkhave anussatānuttariyaṃ. ( Iti anussatānuttariyaṃ)

Imāni kho bhikkhave cha anuttariyānī, tī.

1Pana lābhaṃ machasaṃ
[BJT Page 080] [\x 80/]
9. Ye dassanavaraṃ laddhā1 savaṇañca anuttaraṃ
Lābhānuttariyaṃ laddhā sikkhānuttariye ratā,

10. Upaṭṭhitā pāricariye2 bhāvayanti anussatiṃ
Vivekapaṭisaṃyuttaṃ khemaṃ amatagāminiṃ,

11. Appamāde pamoditā3 nipakā sīlasaṃvutā
Te me kālena paccenti yattha dukkhaṃ nirujjhatīti.
Anuttariyavaggo dutiyo.
Tassuddānaṃ:

Sāvako aparihāniyo bhayaṃ himavānussati
Kaccāno dve ca samayā udāyi anuttariyenātī.

1Ye dassanānuttariyaṃ laddhā machasaṃ 2 pāricariyā machasaṃ 3 pamuditā sīmu

[BJT Page 082] [\x 82/]
4. Devatā vaggo.
6. 5. 4. 1
(Sekha suttaṃ)
(Sāvatthinidānaṃ)
31. Chayime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti:

Katame cha: [PTS Page 330] [\q 330/] kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā. Ime kho bhikkhave cha dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
Chayime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.
Katame cha: na kammārāmatā, na bhassārāmatā na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā. Ime kho bhikkhave cha dhammā sekhassa bhikkhuno aparihānāya saṃvattantiti.

6. 1. 4. 2
(Paṭhama aparihāna suttaṃ )
(Sāvatthinidānaṃ)
32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:
" Chayime bhante dhammā bhikkhuno aparihānāya saṃvattanti.

Katame cha: satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā. Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattanti. "

Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā, samanuñño me satthā, ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkanta vaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca:

[BJT Page 084] [\x 84/]
"Chayime bhante dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha: satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā. [PTS Page 331] [\q 331/] ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattantiti. "

Idamavoca bhikkhave sā devatā, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

12. Satthu garu dhammagaru saṅghe ca tibbagāravo,
Appamāda garu bhikkhu paṭisanthāragāravo,
Abhabbo parihānāya nibbānasseva santiketi.
6. 1. 4. 3.
(Dutiya aparihāna suttaṃ)
(Sāvatthinidānaṃ)
33. Imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya ratatiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca:

"Chayime bhante dhammā bhikkhuno aparihānāya saṃvattanti.
Katame cha: satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, hirigāravatā, ottappagāravatā. Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattantīti. "
Idamavoca bhikkhave sā devatā idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatvevantaradhāyīti.
13. Satthugaru dhammagaru saṅghe ca nibabagāravo
Hiriottappasampanno sappatisso sagāravo
Abhabbo parihānāya nibbānasseva santiketi.
6. 1. 4. 4.
(Moggallāna suttaṃ)
34. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato mahāmoggallānassa rahogatassa patisallinassa evaṃ cetaso parivitakko udapādi: katamesānaṃ devānaṃ evaṃ ñāṇaṃ hoti " sotāpannamhā1 avinipātadhammā niyatā sambodhiparāyaṇā"ti.
[PTS Page 332] [\q 332/] tena kho pana samayena tisso nāma bhikkhu adhunā kālakato aññataraṃ brahmalokaṃ upapanno hoti. Tatrapi naṃ evaṃ jānanti: " tisso brahmā mahiddhiko mahānubhāvo" ti.

1Sotāpannā nāma. Machasaṃ.

[BJT Page 086] [\x 86/]
Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, eva meva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca:

"Ehi kho mārisa moggallāna, sāgataṃ mārisa moggallāna, cirassaṃ kho mārisa moggallāna, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīda mārisa, moggallāna, idamāsanaṃ paññattanti. " Nisīdi kho āyasmā mahā moggallāno paññatte āsane.
Tissopi kho brahmā āyasmantaṃ mahā moggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahāmoggallāno etadavoca:
" Katamesānaṃ kho tissa, devānaṃ evaṃ ñāṇaṃ hoti: sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā?"Ti.

Cātummahārāchikānaṃ kho mārisa moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: " sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇāti. "

Sabbesaññeva nu kho tissa cātummahārājikānaṃ devānaṃ evaṃ ñāṇaṃ hoti: " sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā?Ti.

Na kho mārisa moggallāna, sabbesaṃ cātummahārājikānaṃ devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Ye kho te mārisa moggallāna, cātummahārājikā devā buddhe aveccappasādena asamannāgatā dhamme aveccappasādena asamannāgatā saṅghe aveccappasādena asamannāgatā ariyakantehi sīlehi asamannāgatā, na tesaṃ devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Yeva kho te mārisa moggallāna, cātummahārājikā devā buddhe aveccappasādena samannāgatā dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā ariyakantehi silehi samannāgatā, tesaṃ evaṃ [PTS Page 333] [\q 333/] ñāṇaṃ hoti: " sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti.

[BJT Page 088] [\x 88/]

Cātummahārājikānaññeva nu kho tissa, devānaṃ evaṃ ñāṇaṃ hoti: " sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti udāhu tāvatiṃsānampi devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti udāhu yāmānampi devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti udāhu tusitānampi devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti udāhu nimmāṇaratīnampi devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti paranimmitavasavattinampi devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā?"Ti.

Cātummahārājikānaññeva nu kho mārisa, devānaṃ evaṃ ñāṇaṃ hoti: " sotāpannambhā avinipātadhammā niyatā sambodhiparāyaṇā"ti udāhu tāvatiṃsānampi mārisa, moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: " sotāpannambhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Yāmānampi kho mārisa, moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: " sotāpannambhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Tusitānampi kho mārisa, moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: " sotāpannamhā avinipātadhammā niyatā sambodhi parāyaṇā"ti nimmāṇaratīnampi mārisa, moggallāna, devānaṃ evaṃ ñāṇāṃ hoti: " sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā?"Ti. Paranimmitavasavattinampi kho mārisa, moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti

Sabbesaññeva nu kho tissa, paranimmitavasavattīnaṃ devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā?"Ti.

Na kho mārisa, moggallāna, sabbesaññeva1 paranimmitavasavattīnaṃ devānaṃ evaṃ ñāṇaṃ hoti: " sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Ye kho te mārisa, moggallāna, paranimmitavasavatti devā buddhe aveccappasādena asamannāgatā dhamme aveccappasādena asamannāgatā saṅghe aveccappasādena asamannāgatā ariyakantehi sīlehi asamannāgatā, na tesaṃ devānaṃ evaṃ ñāṇaṃ hoti:"sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Ye ca kho te mārisa moggallāna, paranimmitavasavatti devā buddhe aveccappasādena samannāgatā dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā, tesaṃ evaṃ ñāṇaṃ hoti: " sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti.

Atha kho āyasmā mahā moggallāno tissassa brahmuno bhāsitaṃ abhinanditvā anumoditvā seyyathāpi nāma [PTS Page 334] [\q 334/] balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito jetavane pāturahosīti.

6. 1. 4. 5.
(Vijjābhāgiya suttaṃ)
(Sāvatthinidānaṃ)
35. Chayime bhikkhave dhammā vijjābhāgiyā. Katame cha:
Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.
Ime kho bhikkhave cha dhammā vijjābhāgiyāti. 1Sabbesaṃmachasaṃ.
[BJT Page 090] [\x 90/]
6. 1. 4. 6
(Vivādamūla suttaṃ)
(Sāvatthinidānaṃ)
36. Chayimāni bhikkhave vivādamulāni. Katamāni cha:
(1) Idha bhikkhave bhikkhu kodhano hoti upanāhī. Yo so bhikkhave bhikkhu kodhano hoti upanāhī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī, hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakāri, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyatha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya [PTS Page 335] [\q 335/] paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. (2) Puna ca paraṃ bhikkhave bhikkhū makkhī hoti palāsī yo so bhikkhave bhikkhu makkhī hoti palāsī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakāri hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo
Viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyatha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo voti.

(3) Puna caparaṃ bhikkhave bhikkhū issukī hoti maccharī. Yo so bhikkhave bhikkhu issukī hoti maccharī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati
Appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamulaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

(4) Puna ca paraṃ bhikkhave bhikkhū saṭho hoti māyāvī. Yo so bhikkhave bhikkhu saṭho hoti māyāvī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati
Appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamulaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

(5) Puna ca paraṃ bhikkhave bhikkhū pāpiccho hoti micchādiṭṭhī. Yo so bhikkhave bhikkhu pāpiccho hoti micchādiṭṭhī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati
Appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamulaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

(6) Puna ca paraṃ bhikkhave bhikkhū sandiṭṭhīparāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so bhikkhave bhikkhu sandiṭṭhīparāmāsī hoti ādhānagāhī duppaṭinissaggī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati
Appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamulaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

Imāni kho bhikkhave cha vivādamūlānī'ti.
[BJT Page 092] [\x 92/]
(Jaḷaṅgadāna suttaṃ)
37. [PTS Page 336] [\q 336/] ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena veḷukaṇṭakī nandamātā upāsikā sāriputtamoggallāna pamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhapeti.

Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena veḷukaṇṭakiṃ nandamātaraṃ upāsikaṃ sāriputtamoggallāna pamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpentiṃ. Disvā bhikkhū āmantesi:

"Esā bhikkhave veḷukaṇṭakī nandamātā upāsikā sāriputtamoggallānapamukhe bhikkhusaṅghe jaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpeti. "
Kathañca bhikkhave chaḷaṅgasamannāgatā dakkhiṇā hoti:
Idha bhikkhave dāyakassa tīṇaṅgāni honti. Paṭiggāhakānaṃ tīṇaṅgāni.
Katamāni dāyakassa tīṇaṅgāni?
Idha bhikkhave dāyako pubbeva dānā sumano hoti, dadaṃ cittaṃ pasādeti, datvā attamano hoti. Imāni dāyakassa tīṇaṅgāni.

Katamāni paṭiggāhakānaṃ tīṇaṅgāni?

Idha bhikkhave paṭiggāhakā vītarāgā vā honti rāgavinayāya vā paṭipannā. Vītadosā vā honti dosavinayāya vā paṭipannā. Vītamohā vā honti mohavinayāya vā paṭipannā. Imāni paṭiggāhakānaṃ tīṇaṅgāni.

Iti dāyakassa tīṇaṅgāni, paṭiggākānaṃ tīṇaṅgāni. Evaṃ kho bhikkhave chaḷaṅgasamannāgatā dakkhiṇā hoti.

Evaṃ chaḷaṅgasamannāgatāya bhikkhave dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ " ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī"ti. Atha kho asaṅkheyyo appameyyo mahā puññakkhandhotveva saṅkhaṃ gacchati.

Seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ [PTS Page 337] [\q 337/] gahetuṃ. "Ettakāni udakāḷhakānī, ti vā, ettakāni udakāḷhakasatānī, ti vā, ettakāni udakāḷhakasahassānī, ti vā ettakāni udakāḷhakasatasahassānī"ti vā. Atha kho asaṅkheyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchati.

[BJT Page 094] [\x 94/]
Evameva kho bhikkhave evaṃ chaḷaṅgasamannāgatāya dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ: "ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī"ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti.

14. Pubbeva dānā sumano dadaṃ cittaṃ pasādaye,
Datvā attamano hoti esā yaññassa sampadā

15. Vītarāgā vītadosā vītamohā anāsavā,
Khettaṃ yaññassa sampannaṃ saññatā brahmacārino. 1

16. Sayaṃ ācamayitvāna datvā sakehi pāṇīhi,
Attato parato ceso yañño hoti mahapphalo.

17. Evaṃ yajitvā medhāvī saddho muttena cetasā,
Abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatī' ti. .

6. 1. 4. 8
(Attakāra suttaṃ)
(Sāvatthinidānaṃ)
38. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadacoca:

" Ahaṃ hi bho gotama evaṃvādi evaṃdiṭṭhi: " natthi attakāro, natthi parakāroti" māhaṃ brāhmaṇa, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathaṃ hi [PTS Page 338] [\q 338/] nāma sayaṃ abhikkamanto sayaṃ paṭikkamanto evaṃ vakkhati: " natthi attakāro, natti parakāro"ti.

Taṃ kiṃ maññasi brāhmaṇa, atthi ārambhadhātūti?
Evambho
Ārambhadhātuyā sati ārambhavanto sattā paññāyantī?Ti.
Evaṃ bho.
Yaṃ kho brāhmaṇa ārambhadhātuyā sati ārambhavanto sattā paññāyantī, ti ayaṃ sattānaṃ attakāro, ayaṃ parakāroti.

Brahmacārayo machasaṃ.
[BJT Page 096] [\x 96/]

Taṃ kiṃ maññasi brāhmaṇa atthi nikkhamadhātū? Ti.
Evaṃ bho,

Nikkhamadhātuyā sati nikkhamavanto sattā paññāyantī? Ti.

Evaṃ bho,

Yaṃ kho brāhmaṇa nikkhamadhātuyā sati nikkhamavanto sattā paññāyantī'ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro'ti.

Taṃ kiṃ maññasi brāhmaṇa atthi parakkamadhātū?Ti.

Evaṃ bho,
Parakkamadhātuyā sati parakkamavanto sattā paññāyantī?Ti.
Evaṃ bho,
Yaṃ kho brāhmaṇa, parakkamadhātuyā sati parakkamavanto sattā paññāyantī'ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro'ti.

Taṃ kiṃ maññasi brāhmaṇa atthi thamadhātū?Ti.
Evaṃ bho,

Thāmadhātuyā sati thamavanto sattā paññāyantī?Ti.
Evaṃ bho,
Yaṃ kho brāhmaṇa, thāmadhātuyā sati thāmavanto sattā paññāyantī'ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro'ti.

Taṃ kiṃ maññasi brāhmaṇa atthi ṭhitidhātū?Ti.
Evaṃ bho,

Ṭhitidhātuyā sati tiṭṭhanto satti paññāyantī?Ti.
Evaṃ bho
Yaṃ kho brāhmaṇa, ṭhitidhātuyā sati tiṭṭhanto sattā paññāyantī'ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro'ti.

Taṃ kiṃ maññasi brāhmaṇa atthi upakkamadhātū?Ti.

Evaṃ bho

Upakkamadhātuyā sati upakkamavanto sattā paññāyantī?Ti.

Evaṃ bho,
Yaṃ kho brāhmaṇa, upakkamadhātuyā sati upakkamavanto sattā paññāyantī'ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro'ti.
Māhaṃ brāhmaṇa, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathaṃ hi nāma sayaṃ abhikkamanto paṭikkamanto evaṃ vakkhati "natthi attakāro, natthi parakāro"ti.

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya paṭicchantaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhūmanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

6. 1. 4. 9
(Kammanidānasuttaṃ)
(Sāvatthinidānaṃ)
39. Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya.
Katamāni tīṇi:
Lobho nidānaṃ kammānaṃ samudayāya. Doso nidānaṃ kammānaṃ samudayāya. Moho nidānaṃ kammānaṃ samudayāya.

Na bhikkhave lobhā alobho samudeti. Atha kho bhikkhave lobhā lobhova samudeti. Na bhikkhave dosā adoso samudeti. Atha kho bhikkhave dosā dosova samudeti. Na bhikkhave mohā amoho samudeti. Atha kho bhikkhave mohā mohova samudeti.

Na bhikkhave lobhajena [PTS Page 339] [\q 339/] kammena dosajena kammena mohajena kammena devā paññāyanti, na manussā paññayanti, yā vā panaññāpi kāci sugatiyo.

Atha kho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo.
Imāni kho bhikkhave tīṇī nidānāni kammānaṃ samudayāyāti.

[BJT Page 098] [\x 98/]
Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi:
Alobho nidānaṃ kammānaṃ samudayāya. Adoso nidānaṃ kammānaṃ samudayāya. Amoho nidānaṃ kammānaṃ samudayāya.

Na bhikkhave alobhā lobho samudeti, atha kho bhikkhave alobhā alobhova samudeti. Na bhikkhave adosā doso samudeti, atha kho bhikkhave adosā adosova samudeti. Na bhikkhave amohā moho samudeti, atha kho bhikkhave amohā amohova samudeti.

Na bhikkhave alobhajena kammena adosajena kammena amoha jena kammena nirayopaññāyati. Tiracchānayoni paññāyati. Pettivisayo paññāyati yā vā panaññāpi kāci duggatiyo. Atha kho bhikkhave alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo.

Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti.

6. 1. 4. 10
(Kimbila suttaṃ)
40. Evammesutaṃ ekaṃ samayaṃ bhagavā kimbilāyaṃ viharati niculavate1 atha kho āyasmā kimbilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimbilo bhagavantaṃ etadavoca:

" [PTS Page 340] [\q 340/] ko nu kho bhante hetu, ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī"ti?

Idha kimbila, tathāgate parinibbute bhikkhu bhikkhuṇiyo upāsakā upāsikāyo satthari agāravā viharanti appatissā. Dhamme agāravā viharanti appatissā. Saṅghe agāravā viharanti appatissā. Sikkhāya āgāravā viharanti appatissā. Appamāde agāravā viharanti appatissā. Paṭisānthāre agāravā viharanti appatissā.

Ayaṃ kho kimbila hetu, ayaṃ paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti.
Ko pana bhante hetu, ko paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti?.
1Veḷuvane machasaṃ

[BJT Page 100] [\x 100/]
Idha kimbila tathāgate parinibbute bhikkhū bhikkhuṇiyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, appamāde sagāravā viharanti sappatissā, paṭisanthāre sagāravā viharanti sappatissā.
Ayaṃ kho kimbila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.

6. 1. 4. 11
(Dārukkhandha suttaṃ)
41. Evammesutaṃ ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati gijjhakūṭe pabbate.
Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa aññatarasmiṃ padese mahantaṃ dārukkhandhaṃ. Disvā bhikkhū āmantesi: " passatha no tumhe āvuso amuṃ mahantaṃ dārukkhandhanti"
Eva māvusoti.
Ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ paṭhavītveva adhimucceyya. Taṃ [PTS Page 341] [\q 341/] kissa hetu: atthi āvuso amumhi dārukkhandhe paṭhavīdhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ paṭhavītveva adhimucceyya.

Ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ āpotveva
Adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimācetovasippatto amuṃ dārukkhandhaṃ tejotveva adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ vāyotveva adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ subhantveva adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ asubhantveva adhimucceyya. Taṃ kissa hetu. Atthi āvuso amumhi dārukkhandhe asubhadhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ asubhantveva adhimucceyyāti.

9. 1. 4. 12
(Nāgita suttaṃ)
42. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo, tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

[BJT Page 102] [\x 102/]
Assosuṃ kho icchānaṅgalikā brāhmaṇagahapatikā " samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato" itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇīṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. ( Sādhu kho pana tathārūpānaṃ) arahataṃ dassanaṃ hotī"ti.

Atha kho icchānaṅgalikā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā.

Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ [PTS Page 342] [\q 342/] āmantesi: ke pana te nāgita uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti.

Ete bhante icchānaṅgalikā brāhmaṇagahapatikā pahutaṃ khādanīyaṃ hojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṃyeva uddissa bhikkhusaṅghaṃ cāti.

Māhaṃ nāgita, yasena samāgamaṃ. Mā ca mayā yaso. Yo kho nāgita, nayimassa nekkhammasukhassa
Pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī
Akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti.
Adhivāsetudāni bhante bhagavā, adhivāsetu sugato. Adhivāsana kālodāni bhante bhagavato. Yena yenevadāni bhante bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā, ne gamā ce va jānapadā ca. Seyyathāpi bhante thullaphusitake deve vassante yathāninnaṃ udakāni pavattanti, eva meva kho bhante yena yenevadāni bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Taṃ kissa hetu: tathā hi bhante bhagavato silapaññaṇanti.

Māhaṃ nāgita, yasena samāgamaṃ. Mā ca mayā saso. Yo kho nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkāra silokasukhaṃ sādiyeyya.

[BJT Page 104] [\x 104/]

(1) Idāhaṃ nāgita, bhikkhuṃ passāmi gāmantavihāriṃ [PTS Page 343] [\q 343/] samāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: " idānimaṃ āyasmantaṃ ārāmiko vā samaṇuddeso vā sahadhammiko vā tamhā samādhimhā cāvessatī"ti. Tenāhaṃ nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.

(2) Idha panāhaṃ nāgita, bhikkhuṃ passāmi āraññakaṃ araññe pacalāyamānaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: "idāni ayamāyasmā imaṃ niddākilamathaṃ paṭivinodetvā araññasaññaṃ yeva manasi karissati ekattanti. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena.

(3) Idha panāhaṃ nāgita, bhikkhuṃ passāmi araññakaṃ araññe asamāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: "idāni ayamāyasmā asamāhitaṃ vā cittaṃ samādahissati samāhitaṃ vā cittaṃ anurakkhissati"ti. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena
(4) Idha panāhaṃ nāgita, bhikkhuṃ passāmi āraññakaṃ araññe samāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: idāni ayamāyasmā avimuttaṃ vā cittaṃ vimocessati, vimuttaṃ vā cittaṃ anurakkhissatī"ti. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena
(5) Idha panāhaṃ nāgita, bhikkhuṃ passāmi gāmantavihāriṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. So taṃ lābhasakkārasilokaṃ nikāmayamāno riñcati paṭisallānaṃ, riñcati araññe vanapatthāni pantāni [PTS Page 344] [\q 344/] senāsanāni, gāminigamarājadhāniṃ osaritvā vāsaṃ kappeti. Tenāhaṃ nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.
(6) Idha panāhaṃ nāgita, bhikkhuṃ passāmi āraññakaṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. So taṃ lābhasakkārasilokaṃ paṭipaṇāmetvā na riñcati paṭisallānaṃ, na riñcati araññevanapatthāni pantāni senāsanāni. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena.

Yasmāhaṃ nāgita, samaye addhānamaggapaṭipanno na kañci passāmi purato vā pacchato vā, phāsu me nāgita, tasmiṃ samaye hoti antamaso uccārapassāvakammāyāti.

Devatā vaggo catuttho.

Tassuddānaṃ:
Sekkhā dve aparihāni moggallāna vijjābhāgiyā vivāda dānattakāri nidānaṃ kimbiladārukkhandhena nāgitoti.

[BJT Page 106] [\x 106/]
5. Dhammika vaggo
6. 1. 5. 1.
(Nāga suttaṃ)
43. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā patta cīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: " āyāmānanda, yena pubbārāmo migāramātupāsādo [PTS Page 345] [\q 345/] tenupasaṅkamissāma divāvihārāyā"ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paccassosi.
Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbārāmo migāramātupāsādo tenupasaṅkami.

Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi:
"Āyāmānanda, yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcituṃ"ti.

"Evaṃ bhante", ti kho āyasmā ānando bhagavato paccassosi".

Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattatāni pubbāpayamāno.

Tena kho pana samayena rañño pasenadissa kosalassa "seto" nāma nāgo mahāturiyatālitavāditena pubbakoṭṭhakā paccuttarati. Apissu taṃ jano disvā evamāha:

" Abhirūpo vata bho1 rañño nāgo, dassanīyo vata bho rañño nāgo, pāsādiko vata bho rañño nāgo, kāyūpapanno vata bho rañño nāgo"ti.

Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca: "hatthimeva nu kho bhante mahantaṃ brūhantaṃ kāyūpapannaṃ jano disvā evamāha: nāgo vata bho nāgoti: udāhu aññampi kañci mahantaṃ brūhantaṃ kāyūpapannaṃ jano disvā evamāha: nāgo vata bho nāgoti?"

1 Abhirūpo vatāyaṃ sīmu.

[BJT Page 108] [\x 108/]
Hatthimpi kho udāyi, mahantaṃ brūhantaṃ kāyūpapannaṃ jano disvā evamāha:" nāgo vata bho nāgo"ti. Assampi kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Goṇampi kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Uragampi kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: " nāgo vata ho nāgo"ti. Rukkhampi [PTS Page 346] [\q 346/] kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Manussampi kho udāyi, mahantaṃ brūhantaṃ1 kāyupapannaṃ jano disvā evamāha:"nāgo vata bho nāgo"ti. Api ca udāyi, yo sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya" āguṃ na karoti kāyena vācāya manasā, tamahaṃ nāgo"ti brūmiti.

Acchariyaṃ bhante, abbhūtaṃ bhante, yāva subhāsitamidaṃ bhante, bhagavatā2 "api ca udāyi, yo sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, āguṃ na karoti kāyena vācāya manasā, tamahaṃ nāgoti brūmi"ti.

Idañca panāhaṃ bhante, bhagavato subhāsitaṃ imāhi gāthāhi anumodāmi:

18. Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ
Irīyamānaṃ brahmapathe cittassupasame rataṃ.

19. Yaṃ manussā namassanti sabbadhammāna pāraguṃ,
Devāpi naṃ3 namassanti iti me arahato sutaṃ.

20. Sabbasaññojanātītaṃ vanā nibbānamāgataṃ
Kāmehi nekkhammarataṃ muttaṃ selāva kañcanaṃ.

21. Sabbe accarucī nāgo himavā vaññe4 siluccaye
Sabbesaṃ nāganāmānaṃ saccanāmo anuttaro.

22. Nāgaṃ vo kittayissāmi nahī āguṃ karoti so
Soraccaṃ avihiṃsā ca pādā nāgassa te duve.

23. Tapo ca brahmacariyaṃ caraṇā nāgassa tyāpare
Saddhāhattho mahānāgo upekkhāsetadantavā.

24. Sati gīvā siro paññā vīmaṃsā dhammacittanā
Dhammakūcchisamāvāpo5 viveko tassa vāladhi.

25. So jhāyī assāsarato ajjhattaṃ susamāhito
Gacchaṃ samāhito nāgo ṭhito nāgo samāhito.

1. Brahantaṃ machasaṃ 2. Bhagavatātī sīmu 3. Taṃ machasaṃ
4. Himavāññe machasaṃ. 5. Tapo machasaṃ

[BJT Page 110] [\x 110/]
26. Seyyaṃ samāhito nāgo nisinnopi samāhito
[PTS Page 347] [\q 347/]
Sabbattha saṃvuto nāgo esā nāgassa sampadā

27. Bhūñjati anavajjāni sāvajjāni na bhūñjati
Ghāsaṃ acchādanaṃ1 laddhā sannidhiṃ parivajjaye2.

28. Saññojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ
Yena yeneva gacchati anapekkho'va gacchati.

29. Yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati
Nūpalippati3 toyena sucigandhaṃ manoramaṃ.

30. Tatheva loke sujāto buddho loke virajjati4
Nūpalippati3 lokena toyena padumaṃ yathā.

31. Mahagginī pajjalito5anāhārūpasammati
Saṅkhāresūpasantesu nibbutoti pavuccati.

32. Atthassāyaṃ viññāpanī upamā viññuhi desitā
Viññassanti mahānāgā nāgaṃ nāgena desitaṃ.

33. Vītarāgo vītadoso vitamoho anāsavo
Sarīraṃ vijahaṃ nāgo parinibbissati anāsavoti.
6. 1. 5. 2.
(Migasālāsuttaṃ)
(Sāvatthinidānaṃ)
44. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho migasālā upāsikā yenāyasmā ānando, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdī. Ekamantaṃ nisinnā kho migasālā upāsikā āyasmantaṃ ānandaṃ etadavoca:

Kathaṃ kathaṃ nāmāyaṃ bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārī ca 6 abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ?
[PTS Page 348] [\q 348/]

Pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā. So kālakato. 7 Bhagavatā vyākato. " Sakadāgāmi satto8 tusitaṃ kāyaṃ upapannoti. " Petteyyopi 9 me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho. Sopi kālakato. 7 Bhagavatā vyākato: " sakadāgāmi satto 8 tusitaṃ kāyaṃ upapanno"ti.

1. Ghāsamacchādanaṃ machasaṃ 2. Parivajjayaṃ machasaṃ 3. Navupalippati sīmu.
4. Viharati machasaṃ 5 mahāginīvajalito machasaṃ mahaggini pajjalito syā
6. Brahmacārī sīmu 7. Kālaṃkato machasaṃ 8. Sakadāgāmi patto machasaṃ. 9. Pettyeyopiyo simū, [pts.] Pitupiyo syā, kaṃ

[BJT Page 112] [\x 112/]

Kathaṃ kathaṃ nāmāyaṃ bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārī ca abrahmacāri ca ubho samasamagatikā bhavissanti abhisamparāyanti?

Evaṃ kho panetaṃ bhagini bhagavatā vyākatanti.
Atha kho āyasmā ānando migasālāya upāsikāya nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā ānando pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ, tenupasaṅkamiṃ. Upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante migasālā upāsikā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho bhante migasālā upāsikā maṃ etadavoca:

Kathaṃ kathaṃ nāmāya bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ. Pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā. So kālakato1. Bhagavatā vyākato: sakadāgāmi [PTS Page 349] [\q 349/] satto2 tusitaṃ kāyaṃ upapannoti. Petteyyopi3 me bhante isidatto abrahmacāri ahosi sadārasantuṭṭho. Sopi kālakato. Bhagavatā vyākato: sakadāgāmi satto2 tusitaṃ kāyaṃ upapannoti. Kathaṃ kathaṃ nāmāyaṃ bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārīca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyanti?

Evaṃ vutte ahaṃ bhante migasālaṃ upāsikaṃ etadavocaṃ: evaṃ kho panetaṃ bhagini bhagavatā byākatanti.

Kā cānanda migasālā upāsikā bālā abyattā ambakā ambakapaññā?4 Ke ca purisapuggalaparoparīyañāṇe?

Chayime ānanda puggalā santo saṃvijjamānā lokasmiṃ katame cha?

Idhānanda ekacco puggalo sorato hoti sukhasaṃvāso. Abhinandanti sabrahmacārī ekattavāsena. Tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi5 vimuttiṃ na labhati. So kāyassa bhedā paraṃ maraṇā hānāya pareti no visesāya, hānagāmīyeva6 hoti no visesagāmi. (1)

1. Kālaṃkato machasaṃ 2. Patto machasaṃ 3. Pettyeyopiyo sīmu. 4. Ammakā, ammakasaññā machasaṃ, ambakā ambakasaññā, syā,
5Sāmāyikamapi machasaṃ, aṭṭhakathā. 6. Hānagāmireva aṭṭhakathā.

[BJT Page 114] [\x 114/]
Idhānanda ekacco puggalo sorato hoti sukhasaṃvāso. Abhinandanti sabrahmacārī ekattavāsena. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpī suppaṭividdhaṃ1. Hoti sāmayikampi vimuttiṃ labhati. So kāyassa bhedā paraṃ maraṇā visesāya pareti no hānāya. Visesagāmīyeva2 hoti no hānagāmi. (2)

Tatrānanda pamāṇakā3 pamiṇanti: imassapi teva dhammā, aparassapi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇītoti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yvāyaṃ puggalo sorato4. Hoti sukhasaṃvāso. Abhinandanti sabrahmacāri ekattavāsena. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ1 hoti. Sāmayikampi vimuttiṃ labhati. Ayampi [PTS Page 350] [\q 350/] ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imaṃ hānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ ko jāneyya aññatra tathāgatena?

Tasmātiha ānanda mā puggalesu pamāṇakā3 ahuvattha. Mā puggalesu pamāṇaṃ gaṇhittha. Khaññati hānanda puggalesu pamāṇaṃ gaṇhanto.

Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā panassa mādiso.

Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti samayena samayañcassa lobhadhammā uppajjanti. Tassa savaṇenapi akataṃ hoti. Bāhusaccenapi akataṃ hoti. Diṭṭhiyāpi appaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti, no visesāya, hānagāmiyeva hoti, no visesagāmī. (3)

Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti samayena. Samayañcassa lobhadhammā uppajjanti. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi appaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti, no visesāya, hānagāmīyeva hoti, no hānagāmi. (4)

Tatrānanda pamāṇakā pamiṇanti yvāyaṃ puggalo sorato4. Hoti sukhasaṃvāso. Abhinandanti sabrahmacārī ekattavāsena. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ1 hoti. Sāmayikampi vimuttīṃ labhati. Ayampi ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imaṃ hānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ ko jāneyya aññatra tathāgatena?

Tasmātiha ānanda mā puggalesu pamāṇakā3 ahuvattha. Mā puggalesu pamāṇaṃ gaṇahittha. Khaññati hānanda puggalesu pamāṇaṃ gaṇhanto.

Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇaheyyaṃ yo vā panassa mādiso.

Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti. Samayena samayañcassa vacīsaṃsārā5 uppajjanti. Tassa savaṇenapi akataṃ hoti. Bāhusaccenapi akataṃ hoti. Diṭṭhiyāpi appaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ na labhati. So kāyassabhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmi. (5)

1. Paṭividdhaṃ machasaṃ 2 visesagāmireva sīmu. 3. Pamāṇikā machasaṃ sīmu 4. Surato sīmu. 5. Vacisaṅkhārā machasaṃ

[BJT Page 116] [\x 116/]
Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti. Samayena samayañcassa vavīsaṃsārā1 uppajjanti. Tassa savaṇenapi kataṃ hoti bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati. So kāyassa bhedā parammaraṇā visesāya [PTS Page 351] [\q 351/] pareti no hānāya. Visesagāmīyeva hoti, no hānagāmi. (6)

Tatrānanda pamānakā pamiṇananti: imassapi teva dhammā, aparassapi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇītoti? Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yassa puggalassa kodhamāno adhigato hoti. Samayena samayañcassa vavīsaṃsārā uppajjantī. Tassa savaṇenapi kataṃ hoti bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati. Ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ ko jāneyya aññatra tathāgatena?
Tasmātiha ānanda mā puggalesu pamāṇakā ahuvattha, mā puggalesu pamāṇaṃ gaṇahittha. Khaññati hānanda puggalesu pamāṇaṃ gaṇhanto.

Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.

Kā cānanda migasālā upāsikā bālā avyattā ambakā ambakapaññā? Ke ca purisapuggalaparopariyañāṇe?

Yathārūpena ānanda sīlena purāṇo samannāgato ahosi, tathārūpena sīlena isidatto samannāgato abhavissa, nayidha purāṇo isidattassa gatimpi aññassa. Yathārūpāya ca ānanda paññaya isidatto samannāgato ahosi. Tathārūpāya paññāya purāṇo samannāgato abhavissa, nayidha isidatto purāṇassa gatimpi aññassa. Iti kho ānanda ime puggalā ubho ekaṅgahīnāti.

1Vacīsaṃkhārā machasaṃ

[BJT Page 118] [\x 118/]
6. 1. 5. 3.
(Iṇa suttaṃ)
(Sāvatthinidānaṃ)
(1) 45. Dāḷiddiyaṃ bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti? Evaṃ bhante.
(2) Yampi bhikkhave daḷiddo [PTS Page 352] [\q 352/] assako anāḷhiyo1 iṇaṃ ādiyati. Itādānampi bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti?
Evaṃ bhante.
(3) Yampi bhikkhave daḷiddo assako anāḷhiyo iṇaṃ ādiyitvā vaḍḍhiṃ paṭisuṇāti. 2 Vaḍḍhipi bhikkhave dukkhā lokasmiṃ sāmabhoginoti?
Evaṃ bhante.
(4) Yampi bhikkhave daḷiddo assako anāḷhiyo vaḍḍhiṃ paṭisuṇitvā kālābhataṃ vaḍḍhiṃ na deti. Codentipi naṃ codanāpi bhikkhave dukkhā lokasmiṃ kāmabhoginoti? Evaṃ bhante.
(5) Yampi bhikkhave daḷiddo assako anāḷhiyo codiyamāno na deti. Anucarantipi naṃ. Anucariyāpi bhikkhave dukkhā lokasmiṃ kāmabhoginoti?
Evaṃ bhante.
(6) Yampi bhikkhave daḷiddo assako anāḷhiyo anucariyamāno na deti. Bandhantipi naṃ. Bandhanampi bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti?
Evaṃ bhante.

Iti kho bhikkhave dāḷiddiyampi dukkhaṃ lokasmiṃ kāmabhogino. Iṇādānampi dukkhaṃ lokasmiṃ kāmabhogino. Vaḍḍhīpi dukkhā lokasmiṃ kāmabhogino, codanāpi dukkhā lokasmiṃ kāmabhogino. Anucariyāpi dukkhā lokasmiṃ kāmabhogino. Bandhanampi dukkhaṃ lokasmiṃ kāmabhogino.

Evameva kho bhikkhave yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, 1 ayaṃ vuccati bhikkhave ariyassa vinaye daḷiddo assako anāḷhiyo. Sa kho so bhikkhave dasiddo assako anāḷhiyo, saddhāya asati kusalesu dhammesu, hiriyā asati kusalesu dhammesu, ottappe asati kusalesu dhammesu, viriye asati kusalesu dhammesu, paññāya asati kusalesu dhammesu, kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. Idamassa iṇādānasmiṃ vadāmi.
1. Anāḷhiko machasaṃ, anaddhiko syā anāḷiko sīmu passuṇāti machasaṃ

[BJT Page 120] [\x 120/]

So tassa kāyaduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ jaññāti icchati, mā maṃ jaññāti [PTS Page 353] [\q 353/] saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati. So tassa vacīduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ chaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati. So tassa manoduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ jaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati. Mā maṃ jaññāti kāyena parakkamati. Idamassa vaḍḍhiyā vadāmi.

Tamenaṃ pesalā sabrahmavārī evamāhaṃsu: " ayañca so āyasmā evaṃkārī evaṃ samācāro"ti. Idamassa codanāya vadāmi.

Tamenaṃ araññagataṃ vā rukkhamūlagataṃ vā sūññāgāragataṃ vā vippaṭisārasahagatā pāpakā akusalavitakkā samudācaranti. Idamassa anucariyāya vadāmi.

Sa kho so bhikkhave daḷiddo assako anāḷhiyo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā nirayabandhane vā bajjhati, tiracchānayonibandhane vā. *

Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi evaṃdāruṇaṃ emaṃ kaṭukaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ bhikkhave nirayabandhanaṃ vā tiracchānayonibandhanaṃ vā, ti.

34. Dāḷiddiyaṃ dukkhaṃ loke iṇādānaṃ ca vuccati,
Daḷiddo iṇamādāya bhuñjamāno vihaññati.

35. Tato anucarantī naṃ bandhanampi nigacchati.
Etaṃ hi bandhanaṃ dukkhaṃ kāmalābhābhijappinaṃ.

36. Tatheva ariyavinaye saddhā yassa na vijjati, [PTS Page 354] [\q 354/]
Ahiriko anottappi pāpakammāvinicchayo1

37. Kāyaduccaritaṃ katvā vacīduccaritāni ca,
Manoduccataṃ katvā mā maṃ jaññāti2 icchati.

38. So saṃsappati kāyena vācāya udacetasā,
Pāpakammā pavaḍḍhento tattha tattha punappunaṃ

39. So pāpakammo dummedho jānaṃ dukkaṭamattano,
Daḷiddo iṇamādāya bhuñjamāno vihaññati,

40. Tato anucarantī naṃ saṅkappā mānasā dukhā,
Gāme vā yadi vā raññe yassa vippaṭisārajā.

1. Pāpakammavinibbayo machasaṃ, pāpakammavinicchayo sīmu, pāpakammaṃ vinibbayo syā. 2. Chaññutī machasaṃ
*Ettha"idamassa bandhanasamiṃ vadāmi" iti bhavitabbanti khāyati tathāpi taṃ potthakesu nadissate.

[BJT Page 122] [\x 122/]
41. So pāpakammo dummedho jānaṃ dukkaṭamattano,
Yonimaññataraṃ gantvā niraye cāpi bajjhati.
Etaṃ hi bandhanaṃ dukkhaṃ yamhā dhīro pamuccati.

42. Dhammaladdhehi bhogehi dadaṃ cittaṃ pasādayaṃ
Ubhayattha kaṭaggāho saddhassa gharamesino.

43. Diṭṭhadhammahitatthāya samparāya sukhāya ca
Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhati.

44. Tatheva ariyavinaye saddhā yassa patiṭṭhitā
Hirimano ca ottappī paññavā sīlasaṃvuto.

45. Eso kho ariyavinaye sukhaṃjīvīti1 vuccati
Nirāmisaṃ sukhaṃ laddhā upekhaṃ adhitiṭṭhati.

46. Pañcanīvaraṇe hitvā niccaṃ āraddhavīriyo
Jhānāni upasampajja ekodinipako sato.

47. Evaṃ ñatvā yathābhūtaṃ sabbasaññojanakkhaye
Sabbaso anupādāya sammācittaṃ vimuccati.

48. Tassa sammā vimuttassa ñāṇaṃ ca hoti tādino
Akuppā me vimuttīti bhavasaññojanakkhaye.

49. Etaṃ kho paramaṃ ñāṇaṃ etaṃ sukhamanuttaraṃ
Asokaṃ virajaṃ khemaṃ etamānaṇyamuttamanti. [PTS Page 355] [\q 355/]
6. 1. 5. 4.
(Mahācunda suttaṃ)
46. Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā mahācundo cetīsu viharati sahajātiyaṃ. 2 Tatra kho āyasmā mahācundo bhikkhū āmantesi: "āvuso bhikkhavo"ti. 3 "Āvuso"ti kho te bhikkhū āyasmato mahā cundassa paccassosuṃ. Āyasmā mahācundo etadavoca:

(1) Idhāvuso dhammayogā bhikkhū jhāyībhikkhū apasādenti: ime pana"jhāyinomhā jhāyinombhā, ti jhāyanti, pajjhāyanti, 4 kiṃ hime jhāyanti, 5 kintime jhāyanti, kathaṃ hime6 jhāyantī"ti. Tattha dhammayogā ca bhikkhū nappasīdanti, jhāyī ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

1. Sukhajīviti machasaṃ 2. Sayaṃjātiyaṃ machasaṃ, sañjātiyaṃ syā 3. Bhikkhaveti machasaṃ 4. Nijjhāyanti avajjhāyanti machasaṃ 5. Kimimejhāyanti machasaṃ. 6. Kathaṃ ime machasaṃ.

[BJT Page 124] [\x 124/]
(2) Idha panāvuso jhāyī bhikkhu dhammayoge bhikkhu apasādenti: ime pana " dhammayogamhā dhammayogamhā"ti uddhatā unnalā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā. Kiṃ hime dhammayogā, kintime dhammeyogā, kathaṃ hime1 dhammayogāti? Tattha jhāyī ca bhikkhū nappasīdanti, dhammayogā ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

(3) Idha panāvuso dhammayogā bhikkhū dhammayogānaṃyeva bhikkhūnaṃ vaṇṇaṃ bhāsanti, no jhāyīnaṃ bhikkhūnaṃ vaṇṇaṃ bhāsanti. Tattha dhammayogā ca [PTS Page 356] [\q 356/] bhikkhū nappasīdanti, jhāyi ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

(4) Idha panāvuso jhāyī bhikkhū jhāyīnaṃ yeva bhikkhūnaṃ vaṇṇaṃ bhāsanti no dhammayogānaṃ bhikkhūnaṃ vaṇṇaṃ bhāsanti. Tattha jhāyī ca bhikkhū nappasīdanti, dhammayogā ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipaṭipannā honti bahujanasukhāya, sukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

(5) Tasmātihāvuso evaṃ sikkhitabbaṃ: dhammayogā samānā jhāyīnaṃ bhikkhūnaṃ vaṇṇaṃ bhāsissāmāti. Evaṃ hi vo āvuso sikkhitabbaṃ. Taṃ kissa hetu. Acchariyā hete āvuso puggalā dullabhā lokasmiṃ, ye amataṃ dhātuṃ kāyena phūsitvā2 viharanti.

(6) Tasmātihāvuso evaṃ sikkhitabbaṃ: jhāyī samānā dhammayogānaṃ bhikkhūnaṃ vaṇṇaṃ bhāsissāmāti. Evaṃ hi vo āvuso sikkhitabbaṃ. Taṃ kissa hetu: acchariyā hete āvuso puggalā dullabhā lokasmiṃ, ye gambhīraṃ atthapadaṃ paññāya ativijjha passantīti.
6. 1. 5. 5
(Paṭhamasandiṭṭhika suttaṃ)
(Sāvatthinidānaṃ)
47. Atha kho moliyasīvako paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitīsāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho moliyasīvako paribbājako bhagavantaṃ etadavoca:

"Sandiṭṭhiko dhammo, sandiṭṭhiko dhammo, ti bhante vuccati. Kittāvatā nu kho bhante sandiṭṭhiko dhammo hoti, akāliko ehipassiko opanayiko paccattaṃ veditabbo viñuhitī?. [PTS Page 357] [\q 357/]

1. Kathaṃime machasaṃ
2. Passitvā katthami.

[BJT Page. 126 [\x 126/] ]
Tena hi sivaka taññevettha paṭipucchissāmi. 1 Yathā te khameyya tathā naṃ vyākareyyāsi. Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ lobhaṃ " atthi me ajjhattaṃ lobhoti" pajānāsi, asantaṃ vā ajjhattaṃ lobhaṃ " natthi me ajjhattaṃ lobhoti" pajānāsīti.

Evaṃ bhante.
Yaṃ kho tvaṃ sīvaka santaṃ vā ajjhattaṃ lobhaṃ " atthi me ajjhattaṃ lobhoti" pajānāsi.
Asantaṃ vā ajjhattaṃ lobhaṃ "natthi me ajjhattaṃ lobhoti"pajānāsi. Evaṃ kho2 sīvaka sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ dosaṃ ajjhattaṃ mohadhammaṃ "atthi me ajjhattaṃ dosoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, "natthi me ajjhattaṃ mohadosoti" pajānāsiti. Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ mohaṃ sattaṃ vā ajjhattaṃ mohadhammaṃ "atthi me ajjhattaṃ mohadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, "natthi me ajjhattaṃ mohadhammoti" pajānāsiti. Taṃkiṃ maññasi sīvaka santaṃ vā ajjhattaṃ lobhadammaṃ santaṃ vā ajjhattaṃ mohadhammaṃ "atthi me ajjhattaṃ mohadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, " natthi me ajjhattaṃ mohadhammoti" pajānāsiti. Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ lobhadhameṃ sattaṃ vā ajjhattaṃ lobhadhammaṃ "atthi me ajjhattaṃ mohadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, " natthi me ajjhattaṃ lobhadhammoti " pajānāsiti.

Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ dosadhammaṃ sattaṃ vā ajjhattaṃ dosadhammaṃ santaṃ vā ajjhattaṃ dosadhammaṃ "atthi me ajjhattaṃ dosadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, " natthi me ajjhattaṃ mohadhammo'ti dhammoti" pajānāsiti.

Evaṃ bhante.
Yaṃ kho tvaṃ sivaka santaṃ vā ajjhattaṃ mohadhammaṃ " atthi me ajjhattaṃ mohadhammoti pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ "natthi me ajjhattaṃ mohadhammoti" pajānāsi.

Evaṃ kho sivaka sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññuhīti.

Abhikkantaṃ hogotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkajjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, " cakkhumanto rūpāni dakkhinti, 2ti, evamevahotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃsaraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge
Pāṇupetaṃ saraṇaṃ gatanti.
6. 1. 5. 6.
(Dutiyasandiṭṭika suttaṃ)
(Sāvatthinidānaṃ)
48. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca:

'Sandiṭṭhiko dhammo sandiṭṭhiko dhammo'ti bho gotama vuccati. Kittāvatā nu kho bho gotama [PTS Page 358] [\q 358/] sandiṭṭhiko dhammo hoti, akāliko ehipassiko opanayiko paccattaṃ vetitabbo viññuhīti?

Tena hi brāhmaṇa taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ vyākarosi3. Taṃ kiṃ maññasi brāhmaṇa, santaṃ vā ajjhattaṃ rāgaṃ "atthi me ajjhattaṃ rāgoti" pajānāsi, asantaṃ vā ajjhattaṃ rāgaṃ "nanthi me ajjhattaṃ rāgoti" pajānāsiti.
Evaṃ bho.

1Paṭipucchāmi machasaṃ, 2evampi kho machasaṃ 3. Byākareyyāsi machasaṃ

[BJT Page 128] [\x 128/]

Yaṃ kho tvaṃ brāhmaṇa santaṃ vā ajjhattaṃ rāgaṃ "atthi me ajjhattaṃ rāgoti" pajānāsi, asantaṃ vā ajjhattaṃ rāgaṃ "natthi me ajjhattaṃ rāgoti" pajānāsi.
Evaṃ pi kho brāhmaṇa sandiṭṭhiko dhammo hoti ākāliko ehi passiko opanayiko paccattaṃ veditabbo viññuhīti.

Taṃ kiṃ maññasi brāhmaṇa santaṃ vā ajjhattaṃ dosaṃ "atthi me ajjhattaṃ dosoti" pajānāsi, asantaṃ vā ajjhattaṃ dosaṃ "natthi me ajjhattaṃ dosoti pajānāsi. Taṃ kiṃ maññasi brāhmaṇa santaṃ vā ajjhattaṃ mohaṃ "atthi me ajjhattaṃ mohoti pajānāsi, asantaṃ vā ajjhattaṃ mohaṃ " natthi me ajjhattaṃ mohoti" pajānāsi.
Taṃ kiṃ maññasi brāhmaṇa santaṃ vā ajjhattaṃ kāyasandosaṃ "atthi me ajjhattaṃ kāyasandosoti" pajānāsi, asantaṃ vā ajjhattaṃ kāyasandosaṃ " natthi me ajjhattaṃ kāyasandosoti" pajānāsiti.

Taṃ kiṃ maññasi brāhmaṇa santaṃ vā ajjhattaṃ vacīsandosaṃ "atthi me ajjhattaṃ vacīsandosoti" pajānāsi, asantaṃ vā ajjhattaṃ vacīsandosaṃ "natthi me ajjhattaṃ vacīsandosoti" pajānāsīti.

Taṃ kiṃ maññasi brāhmaṇa santaṃ vā ajjhattaṃ manosandosaṃ "atthi me ajjhattaṃ manosandosoti" pajānāsi, asantaṃ vā ajjhattaṃ manosandosaṃ " natthi me ajjhattaṃ manosandosoti" pajānāsiti.

Evaṃ bho.

Yaṃ kho tvaṃ brāhmaṇa santaṃ vā ajjhattaṃ manosaṃdosaṃ " atthi me ajjhattaṃ manosandosoti" pajānāsi, asantaṃ vā ajjhattaṃ manosandosaṃ " natthi me ajjhattaṃ manosandosoti" pajānāsi.

Evaṃ kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññuhīti.

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya" andhakāre vā telapajjotaṃ dhāreyya, " cakkhumanto rūpānidakkhintī"ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

(6. 1. 5. 7)
Khema suttaṃ
49. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca khemo āyasmā ca sumano sāvattiyaṃ viharanti [PTS Page 359] [\q 359/] andhavanasmiṃ. Atha kho āyasmā ca khemo āyasmā ca sumano yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā khemo bhagavantaṃ etadavoca:

Yo so bhante bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, tassa na evaṃ hoti " atthi me seyyoti vā atthi me sadisoti vā atthi me hīnoti vā"ti.

Idamavocāyasmā1 khemo samanuñño satthā ahosi. Atha kho āyasmā khemo samanuñño me satthāti uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
1Idhamavoca āyasamā sīmu.

[BJT Page 130] [\x 130/]
Atha kho āyasmā sumano acirapakkante āyasmante kheme bhagavantaṃ etadavoca:
"Yo so bhante bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, tassa na evaṃ hoti "natthi me seyyoti vā, natthi me sadisoti vā, natthi me hīnoti vā"ti.

Idamavocāyasmā sumano samanuñño satthā ahosi. Atha kho āyasmā sumano samanuñño me satthāti uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho bhagavā acirapakkante āyasmante ca kheme āyasmante ca sumane bhikkhū āmentasi: evaṃ kho bhikkhave kulaputtā aññaṃ vyākaronti, attho ca vutto, attā ca anupanīto. Atha ca pana idhekacce moghapurisā hasamānakā maññe aññaṃ vyākaronti. Te pacchā vighātaṃ āpajjantīti.

49. Na ussesu na omesu samatte nopanīyare
Khīṇā sañjāti vusitaṃ brahmacariyaṃ caranti saññojanavippamuttāti. [PTS Page 360] [\q 360/]

6. 1. 5. 8.
(Indriyasaṃvarasuttaṃ)
(Sāvatthi nidānaṃ)
50. Indriyasaṃvare bhikkhave asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi na pāripūriṃ gacchati, pheggupī na pāripūriṃ gacchati, sāropi na pāripūriṃ gacchati, evameva kho bhikkhave indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ, sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

[BJT Page 132] [\x 132/]
Indriyasaṃvare bhikkhave sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
Seyyathāpi bhikkhave rukkho sākhāpalāsasampanno, tassa papaṭikāpi pāripuriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati, evameva kho bhikkhave indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ

Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti. [PTS Page 361] [\q 361/]
6. 1. 5. 9. (Ānanda suttaṃ)
(Sāvatthi nidānaṃ)
51. Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca.

Kittāvatānu kho āvuso sāriputta bhikkhu assutañceva dhammaṃ suṇāti, sutā cassa dhammā na sammosaṃ gacchanti, ye cassa dhammā pubbe cetasā samphuṭṭhapubbā, te ca samudācaranti, aviññātañca vijānātīti.

Āyasmā kho ānando bahūssuto, paṭibhātu āyasmantaññeva ānandanti.

Idhāvuso sāriputta bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Yathāsutaṃ1 yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ vāceti. Yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkoti, anuvicāreti, manasānupekkhati. Yasmiṃ āvāse therā bhikkhu viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, tasmiṃ āvāse vassaṃ upeti. Te kālena kālaṃ upasaṅkamitvā paripūcchati paripañhati: idaṃ bhante kathaṃ? Imassa kvattho, ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkarenti. Anekavihitesu ca kaṅkhāṭhānīyesu2 dhammesu kaṅkhaṃ paṭivinodenti.

Ettāvatā nu kho [PTS Page 362] [\q 362/] āvuso sāriputta bhikkhu assutañceva dhammaṃ suṇāti. Sutā cassa dhammā na sammosaṃ gacchanti. Ye cassa dhammā pubbe cetasā samphuṭṭhapubbā te ca samudācaranti, aviññātañca vijānātīti.

1. So yathā sutaṃ machasaṃ: 2. Kaṅkhaṭṭhānīyesu katthaci

[BJT Page 134] [\x 134/]
Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva subhāsitamidaṃ āyasmatā ānandena. Imehi ca mayaṃ chahi dhammehi samannāgataṃ āyasmantaṃ ānandaṃ dhārema. (1) Āyasmā hi ānando dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. (2) Āyasmā ānando yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. (3) Āyasmā ānando yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ vāceti. (4) Āyasmā ānando yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. (5) Āyasmā ānando yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi, anuvicāreti, manasānupekkhati. (6) Āyasmā ānando yasmiṃ āvāse therā bhikkhū viharanti bahūssutā āgatāgamā dhammadharā vinayadharā mātikādharā, tasmiṃ āvāse vassaṃ upeti. Te āyasmā ānando, kālena kālaṃ upasaṅkamitvā paripūcchati. Paripañhati " idaṃ bhante kathaṃ, imassa kvattho"ti. Te āyasmato ānandassa avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodentī'ti.
6. 1. 5. 10
(Khattiyasuttaṃ)
(Sāvatthinidānaṃ)
52. Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca:
[PTS Page 363] [\q 363/] (1) khattiyā bho gotama kimadippāyā, 1 kiṃ upavicārā, kiṃ adhiṭṭhānā, kiṃ abhinivesā, kiṃ pariyosānāti?
Khattiyā kho brāhmaṇa bhogādhippāyā, paññūpavicārā, balādhiṭṭhānā, paṭhavibhinivesā, issariyapariyosānāti.

(2) Brāhmaṇā pana bho gotama kimadhippāyā, 1 kiṃ upavicārā, kiṃ adhiṭṭhānā, kiṃ abhinivesā, kiṃ pariyosānāti?
Brāhmaṇā kho brāhmaṇa bhogādhippāyā, paññūpavicārā, mantādhiṭṭhānā, yaññābhinivesā, brahmalokapariyosānāti.
(3) Gahapatikā pana bho gotama kimadhippāyā1 kiṃ upavicārā, kiṃ adhiṭṭhānā, kiṃ abhinivesā, kiṃ pariyosānāti?

1 Kiṃ adhippāyā machasaṃ

[BJT Page 136] [\x 136/]
Gahapatikā kho brāhmana bhogādhippāyā, paññūpavicārā, sippādhiṭṭhānā, kammantābhinivesā, niṭṭhitakammantapariyosānāti.
(4) Itthi pana bho gotama kimadhippāyā1 kiṃ upavicārā, kiṃ adhiṭṭhānā kiṃ abhinivesā, kiṃ pariyosānāti.
Itthi kho brāhmaṇa purisādhippāyā, alaṅkārūpavicārā, puttādhiṭṭhānā, asapattībhinivesā, 2 issariyapariyosānāti.

(5) Corā pana bho gotama kimadhippāyā1 kiṃ upavicārā, kiṃ adhiṭṭhānā kiṃ abhinivesā kiṃ pariyosānāti?
Corā kho brāhmaṇa ādānādhippāyā, gahanūpavicārā, saṭhādhiṭṭhānā3 andhakārābhinivesā, 4 adassanapariyosānāti.
(6) Samaṇā pana ho gotama kimadhippāyā, kiṃ upavicārā, kiṃ adhiṭṭhānā, kiṃ abhinivesā kiṃ pariyosānāti.
Samaṇā kho brāhmaṇa khantisoraccādhippāyā, paññūpavicārā, sīlādhiṭṭhānā, ākiñcaññābhinivesā, 5 nibbānapariyosānāti.

Acchariyaṃ bho gotama, abbhūtaṃ bho gotama. Khattiyānampi bhavaṃ gotamo jānāti adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Acchariyaṃ bho gotama, abbhūtaṃ ho gotama brāhmaṇānampi bhavaṃ gotamo jānāni adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Acchariyaṃ bho gotama, abbhūtaṃ ho gotama. Gahapatikānampi bhavaṃ gotamo jānāti adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Acchariyaṃ bho gotama, abbhūtaṃ bho gotama. Itthīnampi bhavaṃ gotamo jānāti adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Acchariyaṃ bho gotama, abbhūtaṃ bho gotama. Corānampi bhavaṃ gotamo [PTS Page 364] [\q 364/] jānāti adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Acchariyaṃ bho gotama, abbhūtaṃ bho gotama. Samaṇānampi bhavaṃ gotamo jānāti adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, "cakkhumanto rūpānidakkhinti"ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

6. 1. 5. 11
(Appamāda suttaṃ)
(Sāvatthinidānaṃ)
53. Atha kho aññataro brahmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca:

1. Kiṃ adhippāyā machasaṃ 2. Asapatatīvinivesā aṭṭhakathā, patīabhinivesā syā. 3. Satthādhiṭṭhānā machasaṃ 4. Andhakāravinivesā aṭṭhakathā. 5. Ākiñcaññavinivesā aṭṭhakathā, akiñcanābhinivesā syā.

[BJT Page 138] [\x 138/]

Atthi nu kho bho gotama eko dhammo bhāvito bahulikato yo ubho atthe samadhigayha1 tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyikoti.
Atthi kho brāhmaṇa, eko dhammo bhāvito bahulīkato yo ubho atthe samadhigayha tiṭṭhati diṭṭhadhammakañceva atthaṃ. Yo ca attho samparāyikoti.

Katamo pana bho gotama eko dhammo bhāvito bahūlīkato yo ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyikoti.

Appamādo kho brāhmaṇa, eko dhammo bhāvito bahulīkato ubho atthe samadhigayha diṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.
(1) Seyyathāpi brāhmaṇa, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahattena. 3 Evameva kho brāhmaṇa appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.

(2) Seyyathāpi brāhmaṇa, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho [PTS Page 365] [\q 365/] brāhmaṇa, appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.
(3) Seyyathāpi brāhmaṇa, babbajalāyako4babbajaṃ lāyitvā agge gahetvā odhunāti, nidadhunāti, 5nicchādeti. Evameva kho brāhmaṇa appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammakañceva atthaṃ, yo ca attho samparāyiko.
(4) Seyyathāpi brāhmaṇa, ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭūpanibandhanāni, sabbāni tāni tadanvayāni bhavanti. Evameva kho brāhmaṇa appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.

(5) Seyyathāpi brāhmaṇa, ye keci kuḍḍarājāno6 sabbe te rañño cakkavattissa anuyuttā7 bhavanti, rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho brāhmaṇa appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.

(6) Seyyathāpi brāhmaṇa, yā kāci tārakarūpānaṃ pabhā, sabbā tā candappabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati. Evameva kho brāhmaṇa, appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha diṭṭhadhammikañceva atthaṃ, yo cattho samparāyiko.

Ayaṃ kho brāhamaṇa, eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo cattho samparāyikoti

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkajjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, "cakkhūmanto rūpānidakkhīnti"ti evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [PTS Page 366] [\q 366/]

1 Samadhiggayaha machasaṃ 2. Jaṅgalānaṃ katthaci 3. Yadidaṃ mahantattena machasaṃ 4. Pabbajalāyako machasaṃ: 5. Nidhunātimachasaṃ: 6. Kuddarājānomachasaṃ
7. Anuyantā machasaṃ

[BJT Page 140] [\x 140/]
6. 1. 5. 12
(Dhammika suttaṃ)
54. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā dhammiko jātibhūmiyaṃ āvāsiko hoti sabbaso jātibhūmiyaṃ sattasu āvāsesu.
Tatra sudaṃ āyasmā dhammiko āgantuke bhikkhū akkosati, paribhāsati, vihiṃsati, vitudati, roseti vācāya. Te ca āgantukā bhikkhu āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya, pakkamanti, na saṇṭhahanti1 riñcanti āvāsaṃ.

Atha kho jātibhumakānaṃ2 upāsakānaṃ etadahosi: mayaṃ kho bhikkhu saṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Atha ca pana āgantukā bhikkhu pakkamanti na saṇṭhahanti, riñcanti āvāsaṃ. Konu kho hetu, ko paccayo yena āgantukā bhikkhū pakkamanti, na saṇṭhahanti, riñcanti āvāsanti?

Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi: "ayaṃ kho āyasmā dhammiko āgantuke bhikkhu akkosati, paribhāsati, vihiṃsati, vitudati, roseti vācāya. Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya, pakkamanti, na saṇṭhahanti, riñcanti āvāsaṃ. Yannūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāmā"ti.

Atha kho jātibhūmakā upāsakā yenāyasmā dhammiko tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ: "pakkamatu bhante āyasmā dhammiko imamhā āvāsā, alaṃ te idha vāsenā"ti.

Atha kho āyasmā dhammiko tamhā āvāsaṃ aññaṃ avāsaṃ agamāsi. Tatrapi sudaṃ āyasmā dhammiko āgantuke bhikkhu akkosati, paribhāsati, vihiṃsati, vitudati, roseti vācāya. Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā parihāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya, pakkamanti, na saṇṭhahanti, riñcanti āvāsaṃ.

Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi. "Mayaṃ kho bhikkhūsaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, atha ca pana āgantukā bhikkhū pakkamanti, na saṇṭhahanti, riñcanti āvāsaṃ, ko nu kho hetu, ko paccayo yena āganatukā bhikkhū pakkamanti na saṇṭhahanti, [PTS Page 367] [\q 367/] riñcanti āvāsanti. "

1. Ghaṇṭhanti machasaṃ 2. Chaṃtabhūmikanaṃ syā

[BJT Page 142] [\x 142/]
Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi: ayaṃ kho āyasmā dhammiko āgantuke bhikkhu akkosati, paribhāsati, vihiṃsati, vitudati, roseti vācāya. Te va āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā, paribhāsiyamānā, vihesiyamānā, vitudiyamānā, rosiyamānā vācāya, pakkamanti, na saṇṭhahanti, riñcanti āvāsaṃ. Yannūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāmāti.

Atha kho jātibhūmakā upāsakā yenāyasmā dhammiko tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ: "pakkamatu bhante āyasmā dhammiko imamhāpi āvāsā, alante idha vāsenāti. "

Atha kho āyasmā dhammiko tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatrapi sudaṃ āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati, vihiṃsati, vitudati, roseti vācāya. Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya, pakkamanti, na saṇṭhahanti, riñcanti āvāsaṃ.

Atha kho jātibhūmakānaṃ upāsakānaṃ etadavosi: mayaṃ kho bhikkhu saṅghaṃ paccupaṭṭhitā cīvarapiṇaḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Atha kho pana āgantukā bhikkhu pakkamanti na saṇṭhahanti riñcanti āvāsaṃ. Ko nu kho hetu, ko paccayo yena āgantukā bhikkhū pakkamanti na saṇṭhahanti riñcanti āvāsanti?
Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi: ayaṃ kho āyasmā dhammiko āgantuke bhikkhu akkosati, paribhāsati, vihaṃsati, vitudati, roseti vācāya. Roseti vācāya. Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya, pakkamanti na saṇṭhahanti [PTS Page 368] [\q 368/] riñcanti āvāsaṃ. Yannūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāma sabbaso jātibhūmiyaṃ sattahi āvāsehī"ti.

Atha kho jātibhūmakā upāsakā yenāyasmā dhammiko tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ: "pakkamatu bhante āyasmā dhammiko sabbaso jātibhūmiyaṃ sattahi āvāsehī"ti.

Atha kho āyasmato dhammikassa etadahosi: "pabbājito khomhi. Jātibhūmakehi upāsakehi sabbaso jātibhūmiyaṃ sattahi āvāsehi, kahannūkhodāni gacchāmītī. " Atha kho āyasmato dhammikassa etadahosi: yannūnāhaṃ yena bhagavā tenupasaṅkameyyanti.

[BJT Page. 144 [\x 144/] ]
Atha kho āyasmā dhammiko pattacīvaramādāya yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ dhammikaṃ bhagavā etadavoca:" handa kuto nu tvaṃ brāhmaṇa dhammika, āgacchasīti. Pabbājito ahaṃ hante jātibhūmakehi upāsakehi sabbaso jātibhūmiyaṃ sattahi āvāsehīti. " Alaṃ brāhmaṇa dhammika, kiṃ te iminā, yaṃ tvaṃ tato tato pabbājenti, so tvaṃ tato tato pabbājito mameva santikaṃ1 āgacchasi.

Bhūtapubbaṃ, brāhmaṇa dhammika, sāmuddikā vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjhogāhanti. Te atīradakkhiṇiyā nāvāya tīradassiṃ sakuṇaṃ muñcanti. So gacchateva puratthimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ gacchati anudisaṃ. Sace so samantā tīraṃ passati, tathā gatakova hoti. Sace pana so samantā tīraṃ na passati, tameva nāvaṃ paccāgacchati. Evameva kho brāhmaṇa dhammika, yaṃ tvaṃ tato tato pabbājenti, so tvaṃ tato tato pabbājito mameva santikaṃ1 āgacchasi. [PTS Page 369] [\q 369/]

Bhūtapubbaṃ, brāhmaṇa dhammika, rañño korabyassa suppatiṭṭho nāma nīgrodharājā ahosi pañcasākho sītacchāyo manoramo. Suppatiṭṭho kho pana brāhmaṇa dhammika, nigrodharājassa dvādasayojanāni abhiniveso ahosi, pañcayojanāni mulakasantānakānaṃ. Suppatiṭṭhassa kho pana brāhmaṇa dhammika, nigodharājassa tāva mahantāni phalāni ahesuṃ seyyathāpi nāma āḷhakathālikā, evamassa sāduni phalāni ahesuṃ seyyathāpi nāma khuddamadhuṃ anelakaṃ. 2 Suppatiṭṭhassa kho pana brāhmaṇa dhammika, nigrodharājassa ekaṃ khandhaṃ rājā paribhuñjati saddhiṃ itthāgārena. Ekaṃ khandhaṃ balakāyo paribhuñjati. Ekaṃ khandhaṃ negamajānapadā paribhuñjanti. Ekaṃ khandhaṃ samaṇabrāhmaṇā paribhuñjanti. Ekaṃ khandhaṃ migapakkino3 paribhuñjanti. Suppatiṭṭhassa kho pana brāhmaṇa dhammika nigrodharājassa na koci phalāni rakkhati. Na ca sudaṃ aññamaññassa phalāni hiṃsanti.

Atha kho brāhmaṇa dhammika, aññataro pūriso suppatiṭṭhassa nigrodharājassa yāvadatthaṃ phalāni bhakkhitvā sākhaṃ bhañjitvā pakkāmi. Atha kho brāhmaṇa dhammika, suppatiṭṭhe nigrodharāje adhivatthāya devatāya etadahosi: " acchariyaṃ vata bho, abbhūtaṃ vata bho, yāva pāpo manusso yatra hi nāma suppatiṭṭhassa nigrodharājassa yāvadatthaṃ phalāni bhakkhitvā sākhaṃ bhañjitvā pakkamissati, yannūna suppatiṭṭho nigrodharājā āyatiṃ phalaṃ na dadeyyā"ti. Atha kho brāhmaṇa dhammika, suppatiṭṭho nīgrodharājā āyatiṃ phalaṃ nādāsi.

1. Santike machasaṃ 2. Sīlakaṃ sīmu, 3. Migā pakkhiṇo machasaṃ,

[BJT Page 146] [\x 146/]
Atha kho brāhmana dhammika, [PTS Page 370] [\q 370/] rājā korabyo yena sakko dvonamindo tenupasaṅkami. Upasakamitvā sakkaṃ devānamindaṃ etadavoca: "yagghe mārisa, jāneyyāsi, suppatiṭṭho nigrodharājā phalaṃ na detī"ti.
Atha kho brāhmaṇa dhammika, sakko devānamindo tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathābhusā vātavuṭṭhi āgantvā suppatiṭṭhaṃ nigrodharājaṃ pavattesi1 ummūlamakāsi.

Atha kho brāhmaṇa dhammika, suppatiṭṭhe nigrodharāje adhivatthā devatā dukkhī dummanā assumukhī rudamānā ekamantaṃ aṭṭhāsi.

Atha kho brāhmaṇa dhammika, sakko devānamindo yena suppatiṭṭhe nigrodharāje adhivatthā devatā tenupasaṅkami. Upasaṅkamitvā suppatiṭṭhe nigrodharāje adhivatthaṃ devataṃ etadavoca: "kinnu tvaṃ devate dukkhī dummanā assumukhī rudamānā ekamantaṃ ṭhitā"ti.

Tathā hi pana me mārisa, bhūsā vātavuṭṭhi āgantvā bhavanaṃ pavattesi1 ummulamakāsīti.
Api nu tvaṃ devate, rukkhadhamme ṭhitāya bhūsā vātavuṭṭhi āgantvā bhavanaṃ pavattesi1 ummūlamakāsīti. Kathaṃ pana mārisa rukkho rukkhadhamme ṭhito hotīti.

Idha devate, rukkhassa mūlaṃ mūlatthikā haranti, tacaṃ tacatthikā haranti, pattaṃ pattatthikā haranti, pupphaṃ pupphatthikā haranti, phalaṃ phalatthikā haranti. Na ca tena devatāya anattamanatā vā anabhiraddhi vā2 karaṇīyā. Evaṃ kho devate rukkho rukkhadhamme ṭhito hotīti.

Aṭṭhitāyeva kho me mārisa rukkhadhamme bhūsā vātavuṭṭhi āgantvā bhavanaṃ pavattesi3 ummulamakāsiti. Sace kho tvaṃ devate rukkhadhamme tiṭṭheyyāsi, siyā te bhavanaṃ yathāpureti. Ṭhassāmahaṃ [PTS Page 371] [\q 371/] mārisa rukkhadhamme, hotu me bhavanaṃ yathāpūreti.

Atha kho brāhmaṇa dhammika, sakko devānamando tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā bhūsā vātavuṭṭhi āgantvā suppatiṭṭhaṃ nigrodharājaṃ ussāpesi. Sacchavīni mūlāni ahesuṃ.

Evameva kho brāhmaṇa dhammika, api nū taṃ samaṇadhamme ṭhitaṃ jātabhūmakā upāsakā pabbājesuṃ sabbaso jātabhūmiyaṃ sattahi āvāsehīti. Kathaṃ pana bhante samaṇo samaṇadhamme ṭhito hotitī. Idha brāhmaṇa dhammika, samaṇo akkosantaṃ na paccakkosati. Rosentaṃ4 na paṭiroseti. Bhaṇḍantaṃ na paṭibhaṇḍati. Evaṃ kho brāhmaṇa dhammika, samaṇo samaṇadhamme ṭhito hotīti.

Aṭṭhitañañeva kho maṃ bhante samaṇadhamme jātibhūmakā upāsakā pabbājesuṃ sabbaso jātibhūmiyaṃ sattahī āvāsehīti.

1Pātesi simu. 2. Anabhinandi machasaṃ 3. Pātesi sīmu. 4. Rosattaṃmachasaṃ

[BJT Page. 148 [\x 148/] ]
(1) Bhūtapubbaṃ brāhmaṇa dhammika, sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo. Sunettassa kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Sunetto satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, sunettassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni na pasādesuṃ, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Yo kho pana brāhmaṇa dhammika, sunettassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

(2) Bhūtapubbaṃ brāhmaṇa dhammika, mūgapakkho nāma satthā ahosi titthakaro kāmesu vītarāgo. Mūgapakkhassa kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Mūgapakkho satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, mūgapakkhassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni na pasādesuṃ, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana brāhmaṇa dhammika, mūgapakkhassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

(3) Bhūtapubbaṃ brāhmaṇa dhammika, araṇemi nāma satthā ahosi titthakaro kāmesu vītarāgo. Araṇemino kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Araṇemi satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, araṇemissa satthuno brahmalokasahavyatāya dhammā dentessa cittāni na pasādesuṃ, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana brāhmaṇa dhammika, araṇemissa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

(4) Bhūtapubbaṃ brāhmaṇa dhammika, kuddālako nāma satthā ahosi titthakaro kāmesu vītarāgo. Kuddālakassa kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Kuddālako satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, kuddālakassa satthuno brahmalokasahavyatāya dhammaṃ dentessa cittāni na pasādesuṃ, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana brāhmaṇa dhammika, kuddālakassa satthuno brahmalokasahavyatā dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

(5) Bhūtapubbaṃ brāhmaṇa dhammika, hatthipālo nāma satthā ahosi [PTS Page 372] [\q 372/] titthakaro kāmesu vītarāgo. Hatthipālassa kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Hatthipālo satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, hatthipālassa satthuno brahmalokasahavyatāya dhammaṃ dentessa cittāni na pasādesuṃ, te kāyassa hedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana brāhmaṇa dhammika, hatthipālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

(6) Bhūtapubbaṃ brāhmaṇa dhammika, jotipālo nāma satthā ahosi titthakaro kāmesu vītarāgo. Jotipālassa kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Jotipālo satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, jotipālassa satthuno brahmalokasahavyatāya dhammaṃ dentessa cittāni na pasādesuṃ, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana brāhmaṇa dhammika, jotipālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

Taṃ kiṃ maññasi brāhmaṇa dhammika, yo ime pi satthāre titthakare kāmesū vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkāseyya, paribhāseyya, bahuṃ so apuññaṃ pasaveyyāti. Evaṃ bhante, yo kho brāhmaṇa dhammika, ime cha satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe duṭṭhacitto akkoseyya, paribhāseyya, bahuṃ so apuññaṃ pasaveyya, yo ekaṃ1 diṭṭhisampanna puggalaṃ paduṭṭhacitto akkosati paribhāsati, ayaṃ tato bahutaraṃ apuññaṃ pasavati. Taṃ kissa hetu?

Nāhaṃ brāhmaṇa dhammika, ito bahiddhā evarūpiṃ khantiṃ vadāmi yathā maṃ sabrahmacārīsu. Tasmātiha brāhmaṇa dhammika, evaṃ sikkhitabbaṃ " na no āmasabrahmacārisu2 cittāni paduṭṭhāni bhavissantīti. Evaṃ hi te brāhmaṇa dhammika, sikkhitabbanti. [PTS Page 373] [\q 373/]

50. Sunetto mūgapakkho ca araṇemi ca brāhmaṇo
Kuddālako ahu satthā hatthipālo ca māṇavo.

51. Jotipālo ca govindo ahu satta purohito
Ahiṃsete3 atītaṃse cha satthāro yasassino,

52. Nirāmagandhā karuṇe vimuttā kāmasaññojanātigā
Kāmarāgaṃ virājetvā brahmalokūpagā ahu. 4

1 Ekaṃ simu. 2. Samasabrahamacārīsu machasaṃ. Nato sabrahmacārīsu sīmu, [pts]
3. Ahiṃsakā machasaṃ, sīmu, ahiṃsekā syā 4. Ahuṃ machasaṃ

[BJT Page. 150 [\x 150/] ]

53. Ahesuṃ sāvakā tesaṃ anekāni satānipi
Nirāmagandhā karuṇe vimuttā kāmasaññojanātigā
Kāmarāgaṃ virājetvā brahmalokupagā ahu. 1

54. Ye te isī bāhirake vītarāge samāhite
Paduṭṭhamanasaṅkappo yo naro paribhāsati,

55. Bahuñca so pasavati apuññaṃ tādiso naro
Yo cekaṃ diṭṭhisampannaṃ bhikkhuṃ buddhassa sāvakaṃ,

56. Paduṭṭhamanasaṅkappo yo naro paribhāsati.
Ayaṃ tato bahutaraṃ apuññaṃ pasave naro.

57. Na sādhurūpaṃ āsīde diṭṭhiṭṭhānappahāyinaṃ
Sattamo puggalo eso ariyasaṅghassa vuccati.

58. Avītarāgo kāmesu yassa pañcindriyā mudu
Saddhā satī ca viriyaṃ samatho ca vipassanā.

59. Tādisaṃ bhikkhumāsajja2 pubbeca upahaññati.
Attānaṃ upahantvāna pacchā aññaṃ vihiṃsati.

60. Yo ca rakkhati attānaṃ rakkhito tassa bāhiro
Tasmā rakkheyya attānaṃ akkhato paṇḍito sadāti. [PTS Page 374] [\q 374/]

Dhammikavaggo pañcamo.

Tassuddānaṃ:

Nāga migasālā iṇaṃ cundaṃ dveva sandiṭṭhikaṃ3
Khema indriyā ānanda khattiyā appamādena dhammikoti.

Paṭhamo paṇṇāsako.

1. Ahuṃ machasaṃ 4. Bhikkhuṃ āsajja sīmu 3. Cundaṃdve sandiṭhiṭaṭhikā duve machasaṃ.

[BJT Page. 152 [\x 152/] ]

2. Dūtiyo paṇṇāsako.
Mahāvaggo.
6. 2. 1. 1.
(Soṇa suttaṃ)
1. Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā soṇo rājagahe viharati sītavanasmiṃ.

Atha kho āyasmato soṇassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: " ye kho keci bhagavato sāvakā āraddhaviriyā viharanti, ahaṃ tesaṃ aññataro. Atha ca pana me na anupādāya āsavehi cittaṃ vimuccati. Saṃvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ. Yannūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ, puññāni ca kareyyanti.

Atha kho bhagavā āyasmato soṇassa cetasā ceto paricitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, eva mevaṃ1 gijjhakūṭe pabbate antarahito sītavane āyasmato soṇassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho soṇo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ soṇaṃ bhagavā etadavoca:
[PTS Page 375] [\q 375/]
Nanū te soṇa, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "ye kho keci bhagavato sāvakā āraddhaviriyā viharanti, ahaṃ tesaṃ aññataro, atha ca pana me na anupādāya āsavehi cittaṃ vimuccati. Saṃvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ. Yannūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ, puññāni ca kareyyanti. "

Evaṃ bhante.
Taṃ kiṃ maññasi, soṇa kusalo tvaṃ pubbe agārikabhūto vīṇāya tantissareti.
Evaṃ bhante.
Taṃ kiṃ maññesi soṇa yadā te vīṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti, kammaññā vāti.

No hetaṃ bhante.

Taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo atisithilā honti, api nu te vīṇā tasmiṃ samaye saravati vā hoti kammaññāvāti no hetaṃ bhante,

1. Evameva kho machasaṃ,

[BJT Page. 154 [\x 154/] ]
Yadā pana te soṇa vīṇāya tantiyo na accāyatā honti na atisithilā, same guṇe patiṭṭhitā, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti.
Evambhante.

Evameva kho soṇa accāraddhaṃ viriyaṃ uddhaccāya saṃvattati. Atilīnaṃ viriyaṃ1 kosajjāya saṃvattati. Tasmātiha tvaṃ soṇa, viriyasamataṃ adhiṭṭhaha, indriyānaṃ ca samataṃ paṭivijjha, tattha ca nimittaṃ gaṇhāhīti.

"Evambhantetī kho āyasmā soṇo bhagavato paccassosi.
Atha kho bhagavā āyasmantaṃ soṇaṃ iminā ovādena ovaditvā soyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya. Pasāritaṃ vā bāhaṃ sammiñjeyya, evameva kho sītavane antarahito gijjhakūṭe pabbate pāturahosi. [PTS Page 376] [\q 376/]

Atha kho āyasmā soṇo aparena samayena viriyasamataṃ adhiṭṭhāsi indriyānañca samataṃ paṭivijjhi. Tattha ca nimittaṃ aggahesi. Atha kho āyasmā soṇo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi " khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abbhaññāsi. Aññataro ca panāyasmā soṇo arahataṃ ahosi.

Atha kho āyasmato soṇassa arahattappattassa etadahosi: "yannūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ, upasaṅkamitvā bhagavato santike aññaṃ vyākareyyanti". Atha kho āyasmā soṇo yena bhagavā tenupasaṅkami. Upasaṅgamitvā bhagavantaṃ abhivādevā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca:

Yo so bhante bhikkhū arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so cha ṭhānāni adhimutto hoti: nekkhammādhimutto hoti. Pavivekādhimutto hoti. Abyāpajjhādhimutto hoti. Taṇhakkhayādhimutto hoti. Upādānakkhayādhimutto hoti. Asammohādhimutto hoti.

(1) Siyā kho pana bhante, idhekaccassa āyasmato evamassa: "kevalaṃ saddhāmattakaṃ nūna ayamāyasmā nissāya nekkhammādhimutto"ti. Na kho panetaṃ bhante evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante bhikkhū vusitavā. Katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassavā pativayaṃ, khayā rāgassa vitarāgattā nekkhammādhimutto hoti. Khayā dosassa vītadosattā nekkhammādhimutto hoti, khayā mohassa vītamohattā nekkhammādhimutto hoti. [PTS Page 377] [\q 377/]

1. Atisithilaṃ viriya, machasaṃ,

[BJT Page 156] [\x 156/]
(2) Siyā kho pana bhante, idhekaccassa āyasmato evamassa: "lābhasakkārasilokaṃ nūna ayamāyasmā nikāmayamāno pavivekādhi mutto"ti. Na kho panetaṃ bhante. Evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vītarāgattā pavivekādhimutto hoti, khayā dosassa vītadosattā pavivekādhimutto hoti, khayā mohassa vītamohattā pavivekādhimutto hoti.

(3) Siyā kho pana bhante, idhekaccassa āyasmato evamassa: sīlabbataparāmāsaṃ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto hoti. Na kho panetaṃ bhante, evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhū vusitavā katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vītarāgattā abyāpajjhādhimutto hoti, khayā dosassa vītadosattā, abyāpajjhādhimutto hoti, khayā mohassa vītamohattā abyāpajjhādhimutto hoti.

(4) Na kho panetaṃ bhante, evaṃ daṭṭhabbaṃ. Bhīṇāsavo bhante, bhikkhū vusitavā katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vitarāgattā taṇhakkhayādhimutto hoti, khayā dosassa vītadosattā taṇhakkhayādhimutto hoti, khayā mohassa vītamohattā taṇhakkhayādhimutto hoti.

(5) Na kho panetaṃ bhante, evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhū vusitavā katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vitarāgattā upādānakkhayādhimutto hoti, khayā dosassa vītadosattā upādānakkhayādhimutto hoti, khayā mohassa vītamohattā upādānakkhayādhimutto hoti.

(6) Na kho panetaṃ bhante, evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vītarāgattā asammohādhimutto hoti, khayā dosassa vītadosattā asammohādhimutto hoti, khayā mohassa vītamohattā asammohādhimutto hoti.

Evaṃ sammāvimuttacittassa, bhante, bhikkhuno bhūsā cepi cakkhuviññeyyā rūpā cakkhussa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ. Vayañcassānupassati. [PTS Page 378] [\q 378/] bhūsā cepi sotaviññeyyā saddā sotassa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.

Evaṃ sammāvimuttacittassa, bhante, bhikkhano bhūsā cepi chakkhūviññeyyā rūpā cakkhussa āpāthamāgacchantati, nevassa cittaṃ pariyādiyanti, amissīkatamevassa citaṃtaṃ hoti, ṭhitaṃ āneñjappattaṃ. Vayañcassānupassati. Ghānaviññeyyā gandhā ghānassa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.

Evaṃ sammāvimuttacittassa, bhante, bhikkhuno bhūsā cepi cakkhuviññeyyā rūpā cakkhussa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ. Vayañcassānupassati. Jivhāviññeyyā rasā jīvhāya āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.

Evaṃ sammāvimuttacittassa, bhante, bhikkhuno bhūsā cepi cakkhuviññeyyā rūpā cakkhussa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ. Vayañcassānupassati. Kāyaviññeyyā phoṭṭhabbā kāyassa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.

Evaṃ sammāvimuttacittassa, bhante, bhikkhuno bhūsā cepi cakkhuviññeyya rūpā cakkhussa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ. Vayañcassānupassati. Manoviññeyyā dhammā manassa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.

Seyyathāpi bhante selo pabbato acchiddo asusiro ekaghano. Atha puratthimāya cepi disāya āgaccheyya bhūsā vātavuṭṭhi neva taṃ saṅkampeyya, na sampakampeyya, na sampavedheyya, atha pacchimāya cepi disāya āgaccheyya bhūsā vātavuṭṭhi neva taṃ saṅkampeyya, na sampakampeyya, na sampavedheyya. Atha uttarāya cepi disāya āgaccheyya bhūsā vātavuṭṭha neva taṃ saṅkampeyya na sampakampeyya, na sampavedheyya, atha dakkhiṇāya cepi disāya āgacchayya bhūsā vātavuṭṭhi neva taṃ saṅkampeyya, na sampakampeyya, na sampavedheyya.

[BJT Page. 158 [\x 158/] ]
Evameva kho bhante, evaṃ sammāvimuttacittassa bhikkhuno bhūsā cepi cakkhuviññeyyā rūpā cakkhussa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ vayaṃcassānupassati. Bhūsā cepi sotaviññeyyā saddā sotassa apāthamāgacchanti, nevassa citataṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃcassānupassati.
Bhusā cepi ghāna viññeyyā gandhā ghānassa apāthamāgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃcassānupassati.

Bhūsā cepi jivhāviññeyyā rasā jivhassa apāthamāgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ aneñjappattaṃ, vayaṃcassānupassati.

Bhūsā cepi kāyaviññeyyā poṭṭhabbā kāyassa apāthamāgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃcassānupassati.

Bhūsā cepi manoviññeyyā dhammā manassa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñajappattaṃ, vayaṃ cassānupassatī, ti.

61. Nekkhammaṃ adhimuttassa pavivekañca cetaso
Abyāpajjhādhimuttassa upādānakkhayassa ca.

62. Taṇhakkhayādhimuttassa asammohañca cetaso
Disvā āyatanuppādaṃ sammācittaṃ vimuccati.

63. Tassa sammāvimuttassa santacittassa bhikkhuno
Katassa paticayo natthi karaṇīyaṃ na vijjati. [PTS Page 379] [\q 379/]

64. Selo yathā ekaghano vātena na samīrati
Evaṃ rūpā rasā saddā gandhā phassā ca kevalā.

65. Iṭṭhā dhammā aniṭṭhā ca nappavedhenti tādino.
Ṭhitaṃ cittaṃ vippamuttaṃ vayaṃcassānupassatī, ti.
6. 2. 1. 2.
(Phagaguṇasuttaṃ)
(Sāvatthinidānaṃ)
2. Tena kho pana samayena āyasmā egagaṇo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā
Ānando bhagavantaṃ etadavoca:
"Āyasmā bhante phagguṇo ābādhiko dukkhito bāḷhagilāno, sādhū bhante bhagavā yenāyasmā phagguṇo tenupasaṅkamatu anukampaṃ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yenāyasmā phagguṇo tenupasaṅkami. Addasā kho āyasmā phagguṇo bhagantaṃ dūratova āgacchantaṃ. Disvāna mañcake samañcosi1 atha kho bhagavā āyasmanaṃ phagguṇaṃ etadavoca: alaṃ phagguṇa, mā tvaṃ mañcake samañcosi. Santimāni āsanāni pure 2 paññattāni, tatthāhaṃ nisīdissāmiti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ phagguṇaṃ etadavoca:

"Kacci te phagguṇa khamanīyaṃ, kacci yāpanīyaṃ kacci dukkhā3 vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamoti.

1. Samadhosi machasaṃ: samañcopi. Sīmu syā 2. Parehi machasaṃ. 3. Kacci te dukkhā machasaṃ.
[BJT Page. 160 [\x 160/] ]
Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamantī, abhikkamosānaṃ paññāyati no paṭikkamoti.
Seyyathāpi bhante, balavā puriso tiṇhena sikharena muddhānaṃ1 abhimantheyya2 evameva kho me bhante adhimattā vātā [PTS Page 380] [\q 380/] muddhānaṃ hananti. Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bhante balavā puriso daḷhena varattabandhena3 sīse sīsaveṭhanaṃ dadeyya, evameva kho me bhante, adhimattā sīse sīsa vedanā, na me bhante khamaṇīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bhante, dakkho goghātako vā goghātakantevāsi vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me bhante, adhimattā vātā kucchiṃ parikantanti. Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati, no paṭikkamoti.

Seyyathāpi bhante, balavanto purisā dubbalataraṃ purisaṃ nānā bāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ paritāpeyyuṃ. 4 Evameva kho me bhante adhimatto kāyasmiṃ ḍāho. Na me bhante, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati, no paṭikkamoti.

Atha kho bhagavā āyasmantaṃ phagguṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā phagguṇo acirapakkantassa bhagavato kālamakāsi. Tamhi cassa samaye maraṇakāle indriyāni vippasīdiṃsu.

Atha kho āyasmā ānando yena [PTS Page 381] [\q 381/] bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: " āyasmā bhante phagguṇo acirapakkantassa bhagavato kālamakāsi. Tamhi cassa samaye maraṇakāle indriyāni vippasidiṃsūti.

Kiṃ hānanda phagguṇassa bhikkhuno indriyāni nappasīdissanti, phagguṇassa ānanda bhikkhuno pañcahi oramhāgiyehi saññojanehi cittaṃ avimuttaṃ ahosi. Tassa taṃ dhammadesanaṃ sutvā pañcahi oramhāgiyehi saññojanehi cittaṃ vimuttaṃ.

1. Muddhanī machasaṃ: 2. Abhimatteyya machasaṃ, sīmu. 3. Varantakkhaṇaḍena machasaṃ 4. Saṃparitāpeyyuṃ machasaṃ.

[BJT Page. 162 [\x 162/] ]

Chayime ānanda ānisaṃsā kālena dhammasavaṇe, kālena atthūpaparikkhāya. Katame cha: (1) idhānanda bhikkhuno pañcahi oramhāgiyehi saññojanehi cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle labhati tathāgataṃ dassanāya. Tassa tathāgato dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. Tassa taṃ dhammadesanaṃ sutvā pañcahi oramhāgiyehi saññājanehi cittaṃ vimuccati. Ayaṃ ānanda paṭhamo ānisaṃso kālena dhammasavaṇe.
(2) Puna ca paraṃ ānanda bhikkhuno pañcahi oramhāgiyehi saññojanehi cittaṃ avimuttaṃ hoti. So tamhi saye maraṇakālena heva kho labhati tathāgataṃ dassanāya, api ca kho tathāgatasāvakaṃ labhati dassanāya. Tassa tathāgatasāvako dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃpariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. Tassa taṃ dhammadenaṃ sutvā pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuccati. Ayaṃ ānanda dutiyo ānisaṃso kālena dhammasavaṇe. (3) Puna ca paraṃ ānanda bhikkhuno pañcahi [PTS Page 382] [\q 382/] oramhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, napi tathāgatasāvakaṃ labhati dassanāya. Api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi, anuvicāreti, manasānupekkhati. Tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuccati. Ayaṃ ānanda tatiyo ānisaṃso kālena dhammasavaṇe kālena atthūpaparikkhāya.
(4) Idhānanda bhikkhuno pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti, anuttare ca kho upadhisaṅkaye cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle labhati tathāgataṃ dassanāya, tassa tathāgato dhamma1 deseti: ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. Tassa taṃ dhammadesanaṃ sutvā anuttare kho upadhisaṅkaye cittaṃ vimuccati. Ayaṃ ānanda catuttho ānisaṃso kālena dhammasavaṇe.

(5) Puna ca paraṃ ānanda bhikkhuno pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti. Anuttare ca kho upadhisaṅkaye cittaṃ avimuttaṃ hoti so tamhi samayehi maraṇakāle na heva kho labhati tathāgataṃ dassanāya, api ca kho tathāgatasāvakaṃ labhati dassanāya. Tassa tathāgata sāvako dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti tassa taṃ dhammadesanaṃ sutvā anuttare upadhisaṅkaye cittaṃ vimuccati. Ayaṃ ānanda pañcamo ānisaṃso kālena dhammasavaṇe.

[BJT Page 164] [\x 164/]
(6) Puna ca paraṃ ānanda bhikkhuno pañcahi oramhāgiyehi sayojanehi [PTS Page 383] [\q 383/] cittaṃ vimuttaṃ hoti. Anuttare ca kho upadhisaṅkaye cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, napi tathāgatasāvakaṃ labhati dassanāya. Api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato anuttare upadhisaṅkhaye cittaṃ vimuccatī. Ayaṃ ānanda chaṭṭo ānisaṃso kālena dhammasavaṇe kālena atthūpaparikkhāya.

Ime kho ānanda cha ānisaṃsā kālena dhammasavaṇe kālena atthūpaparikkhāyāti.
6. 2. 1. 3.
(Chaḷābhijāti suttaṃ)
3. Ekaṃ samayaṃ bhagavā rajagahe viharati gijjhakūṭe pabbate. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Pūraṇena bhante kassapena chaḷābhijātiyo1 paññattā:kaṇhābhijāti paññattā, nīlābhijāti paññattā, lohitābhijāti paññattā, haliddāhijāti paññatatā, sukkābhijāti paññattā, paramasukkābhijāti paññattā.

(1) Tatiradaṃ bhante puraṇena kassapena kaṇhābhijāti paññattā:orabhikā sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā, ye vā panaññepi keci kurūrakammantā.
(2) Tatiradaṃ bhante pūraṇena kassapena nīlābhijāti paññattā: bhikkhū kaṇṭakavuttikā, ye vā panaññepi keci cammavādā kiriyavādā.
(3) Tatiradaṃ bhante pūraṇena kassapena lohitābhijāti paññattā: nigaṇṭhā 384 ekasāṭakā. (4) Tatiradaṃ bhante pūraṇena kassapena haḷiddābhijāti paññattā: gihī odātavasanā acelakasāvakā.
(5) Tatiradaṃ bhante pūraṇena kassapena sūkkābhijāti paññattā: ājivakā ājivikiniyo. 2
(6) Tatiradaṃ bhante pūraṇena kassapena paramasukkābhijāti paññattā: nando vaccho kiso saṅkicco makkhaligosālo.
Pūraṇena bhante kassapena imā chaḷābhijātiyo paññattātī.
Kimpana ānanda pūraṇassa kassapassa sabbo loko etadabhanujānāti imā chaḷābhijātiyo paññāpetuntī?
No hetaṃ bhante.

1. Chalabhijātiyo machasaṃ, 2. Ājivakiniyo machasaṃ,

[BJT Page. 166 [\x 166/] ]
Seyyathāpi ānanda puriso daḷiddo assako anāḷhiyo, 1 tassa akāmakassa bilaṃ olaggeyyuṃ " idaṃ te ambho purisa maṃsaṃ ca khāditabbaṃ mulañca anuppadātabbanti".
Evameva kho ānanda pūraṇena kassapena appaṭiññāya etesaṃ samaṇabrāhmaṇānaṃ imā chaḷābhijātiyo paññattā yathā taṃ bālena avyattena akhettaññunā akusalena.

Ahaṃ kho panānanda chaḷābhijātiyo paññāpemi. Taṃ suṇāhi sādhukaṃ manasikarohi, bhāsissāmiti.
"Evaṃ bhante, ti kho āyasmā ānando bhagavato paccassosi. " Bhagavā etadavoca: katamā cānanda chaḷābhijātiyo:
Idhānanda ekacco kaṇhābhijātiyo sāno kaṇhaṃ dhammā abhijāyati. Idha panānanda ekacco kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. Idha panānanda ekacco kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Idha panānanda ekacco [PTS Page 385] [\q 385/] sukkābhijātiyo sāmāno kaṇhaṃ dhammaṃ abhijāyati. Idha panānanda ekacco sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. Idha panānanda ekacco sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.

(1) Kadhaṃ cānanda kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati: idha panānanda ekacco nīce kule paccājāto hoti caṇḍāla kule vā nesādakule vā veṇakule vā rathakārakale vā pukkusa kule vā, daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako, bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadipeyyassa. So kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho ānanda kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati.

(2) Kathaṃ cānanda kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. Idhānanda ekacco nīce kule paccājāto hoti. Caṇḍāla kule vā nesādakule vā veṇakule vā rathakārakule vā pukkusa kule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati, so ca hoti dubbaṇṇo dubbaṇṇo duddasiko okoṭimako, bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati vācāya sucaritaṃ carati. Manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho ānanda kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati.

1. Anāḷhiko sīmu,
[BJT Page. 168 [\x 168/] ]
(3) Kathaṃ cānanda kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Idhānanda ekacco nīce kule paccājāto hoti caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule vā pukkusa kule vā, daḷiddo appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko [PTS Page 386] [\q 386/] okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhabhato vā. Na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadipeyyassa. So kesamassaṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacitto sattabojjhaṅge yathābhūtaṃ bhāvetvā akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Evaṃ kho ānanda kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.
(4) Kathañcānanda sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati: idhānanda ekacco ucce kule paccājāto hoti: khattiyamahā sārakule vā brāhmaṇamahāsārakule vā gahapatimahāsārakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjati. Evaṃ kho ānanda sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati.
(5) Kathañcānanda sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati: idhānanda ekacco puggalo ucce kule paccājāto hoti. Khattiyamahāsārakule vā brāhmaṇamahāsārakule vā gahapatimahāsārakule vā aḍḍhe mahaddhane mahāhoge pahutajātarūparajate pahutavittupakaraṇe pahutadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassavatthassa yānassa mālāgandhavilepanassa yyovasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vacāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho ānanda sūkkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati.

(6) Kathaṃ cānanda sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati: [PTS Page 387] [\q 387/] idhānanda ekacco puggalo ucce kule paccājāto hoti: khattīya mahāsārakule vā brāhmaṇamahāsāra kule vā gahapatimahāsārakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā āgārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pañcanivarane pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭānesu supatiṭṭhitacitto sattabojjhaṅge yathābhūtaṃ bhāvetvā akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Evaṃ kho ānanda sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.
Imā kho ānanda chalābhijātiyoti.

[BJT Page 170] [\x 170/]
6. 2. 1. 4
(Āsavasuttaṃ)
(Sāvatthinidānaṃ)
4. Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahī?

Idha bhikkhave bhikkhūno ye āsavā saṃvarā pahātabbā, te āsavā saṃvarena pahīnā honti. Ye āsavā paṭisevanā pahātabbā, te āsavā paṭisevanāya pahīnā honti. Ye āsavā adhivāsanā pahātabbā, te āsavā adhivāsanāya pahīnā honti. Ye āsavā parivajjanā pahātabbā, te āsavā parivajjanāya pahīnā honti. Ye āsavā vinodanā pahātabbā, te āsavā vinodanāya pahīnā honti. Ye āsavā bhāvanā pahātabbā, te āsavā bhāvanāya pahīnā honti.

(1) Katame ca bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhūndriyasaṃvarasaṃvuto viharati. Yaṃ hissa bhikkhave cakkhūndriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ [PTS Page 388] [\q 388/] āsavā vighātapariḷābhā, cakkhūndriyasaṃvarasaṃvutassa1 viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave sotindriya saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā sotindriya saṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave sotindriya asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, sotindriya saṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkā yonisoghānindriya saṃvara saṃvuto viharati, yaṃ hissa bhikkhave ghānindriya saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, ghānindriyasaṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkā yoniso jivahindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave jivahindriya saṃvaraṃ asaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso kāyindriyasaṃvara saṃvuto viharati. Yaṃ bhissa bhikkhave kāyindriyasaṃvara asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, kāyindriyasaṃvara saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniyomaninadriyasaṃvara saṃvuto viharati. Yaṃ bhissa bhikkhave manindriyasaṃvaraasaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvara saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, saṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.

Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā yesaṃvarena pahīnā honti.
Katame ca bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti: idha
Bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhūndriyasaṃvarasaṃvuto viharati. Yaṃ hissa bhikkhave cakkhūndriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷābhā, cakkhūndriyasaṃvarasaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso ghānindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave ghānindri saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā ghāninadriya saṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.

(2) Katame ca bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhūndriyasaṃvarasaṃvuto viharati. Yaṃ hissa bhikkhave cakkhūndriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷābhā, cakkhūndriyasaṃvarasaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso jivhindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave jivhindriya saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā jivhindriya saṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.

Katame ca bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhūndriyasaṃvarasaṃvuto viharati. Yaṃ hissa bhikkhave cakkhūndriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷābhā, cakkhūndriyasaṃvarasaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso kāyindriyasaṃvara saṃvuto viharati. Yaṃ hissa bhikkhave kāyindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā kāyindriyasaṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.

Katame ca bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhūndriyasaṃvarasaṃvuto viharati. Yaṃ hissa bhikkhave cakkhūndriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷābhā, cakkhūndriyasaṃvarasaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso manindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave manīndriya
Saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā manindriya saṃvara saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ bhikkhave saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, taṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahinā honti.

(2) Katame ca bhikkhave āsavā paṭisevanā pahātabbā ye paṭisevanāya pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cīvaraṃ paṭisevati: yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ2 paṭighātāya, yāvadeva hirikopina paṭicchādanatthaṃ

1Cakkhundriya saṃvaraṃ machasaṃ 2. Sarisapasamphassānaṃ machasaṃ.

[BJT Page 172] [\x 172/]
Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati: neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā, brahmacariyānuggahāya. Iti pūrāṇañca vedanaṃ paṭihaṅkhāmi, nacañca vedanaṃ na uppādessāmi. Yātrāva me bhavissati anavajjatā ca phāsuvihāro cāti.

Paṭisaṅkā yoniso senāsanaṃ paṭisevati: yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya, yāvadeva utuparissaya vinodanaṃ paṭisallānārāmatthaṃ

Paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati: yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyāpajjhaparamatāyāti. [PTS Page 389] [\q 389/]

Yaṃ hissa bhikkhave appaṭisevato1 uppajjeyyuṃ āsavā vighāta pariḷāhā, paṭisevato2evaṃsa te āsavā vighātapariḷāhā na honti.

Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā ye paṭisevanāya pahīnā honti,
(3) Katameca bhikkhave āsavā adhivāsanā pahātabbā ye adhivāsanā pavinā honti: idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanā naṃ dukkhānaṃ tippānaṃ3kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ, pāṇaharānaṃ adhivāsakajātiko hoti. Yaṃ hissa bhikkhave anadhivāsayato. Uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsayato4 evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā ye adhivāsanāya5pahīnā vontī.

(4) Katame ca bhikkhave āsavā parivajjanā pahātabbā ye parivajjanāya pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti. Caṇḍaṃ assaṃ parivajjeti. Caṇḍaṃ goṇaṃ parivajjeti. Caṇḍaṃ kukkuraṃ parivajjeti ahiṃ khāṇuṃ kaṇṭakādhānaṃ6 sobbhaṃ papātaṃ candanikaṃ oligallaṃ. Yathārūpe anāsane nisinnaṃ, yathārūpe agocare carantaṃ, yathārūpe pāpake mitte bhajantaṃ, viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so taṃ ceva anāsanaṃ taṃ ca7 agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti. Yaṃ hissa bhikkhave aparivajjayato uppajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃsa te āsavā vighātapariḷāhā na honti. [PTS Page 390] [\q 390/] ime vuccanti bhikkhave āsavā parivajjanā pahātabba, ye parivajjanāya pahīnā honti.

1. Appaṭisevayato sīmu 2. Paṭisevayato sīmu. 3. Tibbānaṃmachasaṃ
4. Adhivāsato machasaṃ 5. Adhivāsanā sabbantha. 6. Naṇṭakaṭṭhānaṃ majasaṃ syā kaṇṭakaṭhānaṃ. 7. Sotaṃca anāsanaṃ machasaṃ

[BJT Page. 174 [\x 174/] ]

(5) Katame ca bhikkhave āsavā vinodanā pahātabbā ye vinodanāya pahīṇā honti. Idha bhikkhave bhikkhū paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ, nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti. Paṭisaṅkhā yoniso uppannaṃ byāpādavitakkaṃ idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaṃ vihiṃsāvikkaṃ, nādhivāseti, pajahati vinodeti byāntikaroti anabhāvaṃ gameti paṭisaṅkhā yoniso uppannaṃ byāpādavitakkaṃ idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti, byantikaroti, anabhāvaṃ gameti. Yaṃ hissa bhikkhave avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā vinodayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā vinodanā pahātabbā ye vinodanāya pahīnā vonti.

(6) Katame ca bhikkhave āsavā bhāvanāya pahātabrabā ye bāvanāya pahīṇā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso satisambojjhaṅghaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso sammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso vīriyasambojjhāṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso pītisambojjhaṅgaṃ hāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissita1 nirodhanissitaṃ vossaggaparināmi. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Yaṃ hissa bhikkhave abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā bhāvayato evaṃsa te āsavā vighātaparisāhā na honti. Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā ye bhāvanāya pahīnā honti.

Imehi pakhā bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. [PTS Page 391] [\q 391/]

6. 2. 1. 5
(Dārukammika suttaṃ)
5. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā nādike viharati giñjakāvasathe. Atha kho dārukammiko gavapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho dārukammikaṃ gahapati bhagavā etadavoca: api nu te gahapati kule dānaṃ dīyatīti. Dīyati me bhante kule dānaṃ. Taṃ ca kho ye te bhikkhū āraññakā piṇḍapātikā paṃsukulikā arahanto vā arahatta maggaṃ vā samāpannā. Tathārūpesu me bhante bhikkhūsu dānaṃ dīyatīti

[BJT Page. 176 [\x 176/] ]
Dujjānaṃ ko etaṃ gahapati tayā gihinā kāmabhoginā puttasambodhasayanā ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena " ime vā arahanto, ime vā arahantamaggaṃ samāpannā"ti.

(1) Āraññako cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatinadriyo, evaṃ so tenaṅgena gārayho. Āraññako1 cepi gahapati bhikkhu hoti anuddhato anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

2) Gāmantavihārī cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibhantacitto pākatindriyo, evaṃ so tenaṅgena gārayho. Gāmantavihāriko1 cepi gahapati bhikkhu hoti anuddhato anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

(3) Piṇḍapātiko cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibhantacitto pākatindriyo, evaṃ so tenaṅgena gārayho. Piṇḍapātiko1 cepi gahapati bhikkhu hoti anuddhato [PTS P 392] anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

(4) Nemantaniko cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibhantacitto pākatindriyo, evaṃ so tenaṅgena gārayho. Nemantaniko1 cepi gahapati bhikkhu hoti anuddhato anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

(5) Paṃsūkūliko cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibhantacitto pākatindriyo, evaṃ so tenaṅgena gārayho. Paṃsukuliko1 cepi gahapati bhikkhu hoti anuddhato anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

(6) Gahapati cīvaradharo cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibhantacitto pākatindriyo, evaṃ so tenaṅgena gārayho. Gahapati cīvaradharo1 cepi gahapati bhikkhu hoti anuddhato anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati2 sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

Iṅgha tvaṃ gahapati saṅghe dānaṃ dehi. Saṅghe te dānaṃ dadato cittaṃ pasīdissati. So tvaṃ pasannacitto kāyassa hedā parammaraṇāsugati. Saggaṃ lokaṃ upapajjissasīti.
Esāhaṃ bhante ajjatagge saṅghe dānaṃ dassāmiti.

1. Āraññiko machasaṃ 2. Upaṭhitassati machasaṃ

[BJT Page. 178 [\x 178/] ]
6. 2. 1. 6
(Hatthisāriputta suttaṃ)
6. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulā therā bhikkhu pacchābhattaṃ piṇḍapātapaṭikkantā maṇḍalamāle sannisinnā sannipatitā abhidhammakathaṃ kathenti.

Tatrasudaṃ āyasmā citto hatthisāriputto therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathentānaṃ antarantarā kathaṃ opāteti. Atha khe āyasmā mahākoṭṭhito āyasmantaṃ cittaṃ hatthisāriputtaṃ etadavoca: "mā āyasmā citto hatthisāriputto therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathentānaṃ antarantarā [PTS Page 393] [\q 393/] kathaṃ opātesi. Kathāpariyosānaṃ1 āyasmā citto āgametūti.
Evaṃ vutte āyasmato cittassa hatthisāriputtassa sahāyakā bhikkhū āyasmantaṃ mahākoṭṭhitaṃ etadavocuṃ: " mā āyasmā mahākoṭṭhito āyasmantaṃ cittaṃ hatthisāriputtaṃ apasādesi. Paṇḍito āyasmā citto hatthisāriputto. Pahoti cāyasmā citto hatthisāriputto therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathetuṃ"ti.

Dujjānaṃ kho etaṃ āvuso parassa cetopariyāyaṃ ajānantehi.

(1) Idhāvuso ekacco puggalo tāvadeva soratasorato2 hoti, nivātanivāto, hoti, upantupasanto hoti yāva satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhānīyaṃ sabrahmacāriṃ. Yato ca kho so capakassateva satthārā, vapakassati garuṭṭhānīyehi sabrahmacārihi. So saṃsaṭṭho viharati bhikkhūhī bhikkhūnīhi upāsakehi upāsikāhī rājuhi3 rāpamahāmattehi titthiyehi tittiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānudaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattatī.

Seyyathāpi āvuso goṇo kiṭṭhādo dāmena vā baddho vajevā oruddho, yo nu kho āvuso evaṃ vadeyya: " na dānāya goṇo kiṭṭhādo punadeva kiṭṭhaṃ otarissatī"ti sammā nu kho so āvuso vadamāno vadeyyātī? No hidaṃ āvuso, ṭhānaṃ hetaṃ āvuso vijjati yaṃ so goṇo kiṭṭhādo dāmaṃ vā chetvā vajaṃ vā bhinditvā punadeva kiṭṭhaṃ otareyyāti. Evameva kho āvuso idhekacco [PTS Page 394] [\q 394/] puggalo tāvadeva soratasorato honi tivātanivāto hoti upasantupasanto hoti yāva satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ. Yato ca kho so capakassateva satthārā, capakassati garuṭṭhanīyehi sabrahmacārīhī. So saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājūhi rājamahāmattehi titthiyehi tittiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

1. Yāva kathāpariyosānaṃ machasaṃ 2. Suratasūrato katthaci. 3. Rañño machasaṃ

[BJT Page. 180 [\x 180/] ]
(2) Idha panāvuso ekaccā puggalo vivicceva kāmehi vivicceva akusalehi dhammehi savitakkaṃ savicāraṃ pītisukhaṃ paṭhamā jhānaṃ upasampajja viharati. Solābhimhi paṭhamassāti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājuhī rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati

Seyyathāpi āvuso cātummahāpathe1 phullapūsitako devo vassanto rajaṃ antaradhāpeyya, cikkhallaṃ pātukareyya, yo nu kho āvuso evaṃ vadeyya: "nadānāmusmiṃ cātummahāpathe punadeva rajo pātu bhavissatī"ti. Sammā nu kho so āvuso vadamāno vadeyyāti. No hidaṃ āvuso. Ṭhānaṃ hetaṃ āvuso vijjati yaṃ amusmiṃ cātummahāpathe manussā vā atikkameyyuṃ, gopasu vā atikkameyyuṃ, vātātapo vā snehagataṃ pariyādiyeyya. Atha punadeva rajo pātubhaveyyāti. Evameva kho āvuso idhekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So dhammehi savitakkaṃ savicāraṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasamapajja viharati. So lābhīmhi paṭhamassa jhānassāti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Puggalo tāvadeva soratasorato hoti nivātanivāto hoti upasantupasanto hoti yāva satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhānīyaṃ sabrahmacāriṃ. Yato ca kho so vapakassateva satthārā, vapakassati garuṭṭhanīyehi sabrahmacārīhi. So saṃsaṭṭho viharati bhikkhūhibhikkhunīhi upāsakehi upāsikāhi rājuhī rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati. [PTS Page 395] [\q 395/]

(3) Idha panāvuso ekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So lābhīmhi dutiyassa jhānassāti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi tittiyāsāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyathāpi āvuso gāmassa vā nigamassa vā avidūre mahantaṃ taḷākaṃ, tattha phullaphusitako devo vassanto sippisambukampi sakkharakaṭhalampi antaradhāpeyya, yo nu kho āvuso evaṃ vadeyya: nadānāmusmiṃ taḷāke punadeva sippisambukā vā sakkharakaṭhalā vā pātubhavissantīti. Sammā nu kho so āvuso vadamāno vadeyyāti. No hidaṃ āvuso. Ṭhānaṃ hetaṃ āvuso vijjati yaṃ amusmiṃ taḷāke manussā vā piveyyuṃ, gopasu vā piveyyuṃ, vātātapo vā snehagataṃ pariyādiyeyya, atha punadeva sippisambukāpi sakkharakaṭhalāpi pātubhaveyyunti. Evameva kho āvuso idekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So lābhimhi dutiyassa jhānassāti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttasasa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

(4) Idha panāvuso ekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati, so lābhīmhi tatiyassa jhānassāti saṃsaṭṭho viharati bhikkhūhī bhikkhunīhi upāsakehi upāsikāhī rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttasasa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyathāpi āvuso purisaṃ paṇītabhojanaṃ bhuttāviṃ [PTS Page 396] [\q 396/] ābhidosiyaṃ3 bhojanaṃ nacchādeyya, yo nu ko āvuso evaṃ vadeyya "nadānāmuṃ purisaṃ punadeva bhojanaṃ chādessati"ti. Sammā nu kho so āvuso vadamāno vadeyyāti. No hidaṃ āvuso, "ṭhānaṃ hetaṃ āvuso vijjati amuṃ hāvuso purisaṃ paṇītabhojanaṃ bhuttāviṃ yāvassa sā ojā kāye ṭhassati tāva na aññaṃ bhojanaṃ chādessati. Yato ca khvassa sā ojā antaradhāyissati. Atha punadeva taṃ bhojanaṃ chādeyyāti. Evameva kho āvuso idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. So " lābhīmhi tatiyassa jhānassā"ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

[BJT Page 182] [\x 182/]
(5) Idha panāvuso ekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So " lābhīmhi catutthassa jhānassā"ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi3 rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyatāpi āvuso pabbatasaṅkhepe udakarahado nivāto vigataūmako, yo nu kho āvuso evaṃ vadeyya, nadānamusmiṃ udakarahade punadeva ūmī pātubhavissatīti. Sammā nu kho so āvuso vadamāno vadeyyāti. No hidaṃ āvuso. Ṭhānaṃ hetaṃ āvuso vijjati yā puratthimāya disāya āgaccheyya bhusā vātavuṭṭhi sā tasmiṃ udakarahade ūmiṃ janeyya, yā pacchimāya disāya āgaccheyya bhusā vātavuṭṭhi sā tasmiṃ udakarahade ūmiṃ janeyya, yā uttrāya disāya āgaccheyya bhusā vātavuṭṭhi sā tasmiṃ udakarahade ūmiṃ janeyya, yā dakkhiṇāya disāya āgaccheyya bhusā vātavuṭṭhi sā tasmiṃ udakarahade ūmiṃ janeyyāti. Evameva kho āvuso idhekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā so pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So " lābhīmhi catutthassa jhānassā"ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi3 rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

(6) Idha panāvuso ekacco puggalo sabbanimittānaṃ amanasikārā animittaṃ ceto samādhiṃ upasampajja viharati, so " lābhīmhi animittassa cetosamādhissā"ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājuhi1 rājamahāmattehi titthiyehi titthiya sāvakehi, tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena2 cittena sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyathāpi āvuso rājā vā rājamahāmatto vā caturaṅginiyā senāya addhānamaggapaṭipanno aññatarasmiṃ vanasaṇḍe ekarattivāsaṃ upagaccheyya, tattha3 hatthisaddena assasaddena rathasaddena pattisaddena bheripaṇavasaṅkhatiṇavaninnādasaddena ciriliyasaddo antaradhāyeyya, yo nu kho āvuso evaṃ vadeyya: " nadānamusmiṃ vanasaṇḍe punadeva ciriliyasaddo4 pātubhavissatīti. Sammā nu kho [PTS Page 398] [\q 398/] so āvuso vadamāno vadeyyāti. No hidaṃ āvuso. Ṭhānaṃ hetaṃ āvuso vijjati yaṃ so rajā vā rājamahāmatto vā tamhā vanasaṇḍā pakkameyya, atha punadeva cīriliyasaddo4 pātubhaveyyāti. Evameva kho āvuso idhekacco puggalo sabbanamittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. So " lābhīmhi animittassa cetosamādhissā"ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati, ti.

1. Rañño machasaṃ. 2 Rāgānuddhaṃsena sīmu. 3. Tatra machasaṃ. 4. Carika saddo machasaṃ, cirilikāsaddo sīmu.

[BJT Page. 184 [\x 184/] ]

Atha kho āyasmā citto hatthisāriputto aparena samayena sikkhaṃ paccakkhāya hīnāyāvatti1. Atha kho cittassa hatthisāriputtassa sahāyakā bhikkhū yenāyasmā koṭṭhito tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ mahākoṭṭhitaṃ etadavocuṃ: kinnu kho āyasmatā mahā koṭṭhitena citto hatthisāriputto cetasā ceto paricca vidito imāsaṃ ca imāsaṃ ca vihārasamāpattīnaṃ citto hatthisāriputto lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvattissatīti. Udāhu devatā etamatthaṃ ārocesuṃ citto bhante hatthisāriputto imāsañca imāsañca vihārasamāsamāpattīnaṃ lābhī, atha ca pana sikkhā paccakkhāya hīnāyāvattissatī, ti.

Cetasā ceto paricca vidito me āvuso citto hatthisāri putto imāsañca imāsañca vihārasamāpattīnaṃ lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvattissatī, ti. Devatāpi me etamatthaṃ ārocesuṃ " citto bhante hatthisāriputto imāsañca imāsañca vihārasamāpattīnaṃlāhī, atha ca pana sikkhaṃpaccakkhāya hīnāyāvattissatī"ti.

Atha ko cittassa hatthisāriputtassa sahāyaka bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 399] [\q 399/] ekamantaṃ nisīdiṃsu. Etamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ: citto bhante hatthisāriputto imāsañca imāsañca vihārasamāpattīnaṃ lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvatto, ti.

Na bhikkhave citto ciraṃ sarissati nekkhammassā, ti.

Atha ko citto hatthisāriputto na viharasseva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Atha ko āyasmā citto hatthisāriputto eko vupakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā, ti abbhaññāsi. Aññataro ca panāyasmā citto hatthisāriputto arahataṃ ahosī, ti.

[BJT Page 186. [\x 186/] ]
6. 2. 1. 7.
(Majjhesuttaṃ)
7. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchāhattaṃ piṇḍapātapaṭikkantāna maṇaḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "vuttamadaṃ āvuso bhagavatā pārāyane metteyyapañhe:

"So1 ubhante viditvāna2 majjhe mantā na lippati3
Taṃ brūmi mavāpurisoti so, dha sibbanimaccagā"

Katamo nu kho āvuso eko anto katamo dutiyo anto, kiṃ majjhe, kā sibbanīti.
(1) Evaṃ vutte aññataro bikku there bhikkhū etadavoca: " phasso kho āvuso eko anto, phassasamudayo dutiyo [PTS Page 400] [\q 400/] anto, phassanirodho majjhe, taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti. Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva damme dukkhassa antakaro hotī, ti.

(2) Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca: " atītaṃ kho āvuso eko anto, anāgataṃ dutiyo anto, paccuppannaṃ majjhe, taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro votī"ti.

(3) Evaṃ vutte aññataro bhikkhū there bikkhū etadavoca: " sukhā kho āvuso vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe, taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bavassa abhinibbattiyā. Ettāvatā ko āvuso bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti, diṭṭheva dhamme dukkhassa antakaro hotī"ti.

(4) Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca: " nāmaṃ kho āvuso eko anto, rūpaṃ dutiyo anto, viññāṇaṃ majjhe, taṇhā sibbanī. Tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassa antakaro hoti"ti.

1. Yo simu. Machasaṃ 2 ubhantamabhiññāya suttanipātapāḷi, yo ubho ante viditvāna machasaṃ [pts. 3.] Limpati machasaṃ, syā

[BJT Page. 188 [\x 188/] ]

(5) Evaṃ vutte aññataro bhikkha) there bikku etavoca: " cha kho āvuso ajjhattikāni āyatanāni eko anto, bāhirāni āyatanāni dutiyo anto, viññāṇaṃ majjhe, taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bhikkhū [PTS Page 401] [\q 401/] abhiññeyyaṃ abhijānāti pariññeyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassa antakaro hoti"ti.

(6) Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca:"sakkāyo kho āvuso eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe, taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti. Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva damme dukkhassa antakaro hotī"ti.
Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca: " byākataṃ kho āvuso amhehi sabbeheva yathāsakaṃ paṭihānaṃ. Āyāmāvuso, yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāma, yathā no bhagavā vyākarissati, tathā naṃ dhāressāmā"ti. Evamāvuso, ti kho therā bhikkhū tassa bhikkhuno paccassosuṃ.

Atha kho therā bhikkhū yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho therā bhikkhū yāvatako ahosi sabbeheva saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesuṃ: kassa nu kho bhante suhāsita, nti.

Sabbesaṃ vo bhikkhave subhāsitaṃ pariyāyena, api ca yaṃ mayā sandhāya bhāsitaṃ pārāyane mettayyapañhe:

"So1 ubhante viditvāna2 majjhe mantā na lippati, 3 taṃ brūmi mahā purisoti so, dha sibbanimaccagā"ti taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmiti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etada voca:

Phasso kho bhikkhave eko [PTS Page 402] [\q 402/] anto, phassasamudayo dutiyo anto. Phassanirodho majjhe. Taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho bhikkhave bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti. Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassa antakaro hotī, ti.

1. Yo simu machasaṃ syā 2. Ubhanta mahiññāya suttanipātapāḷi. Yo ubho ante viditvā machasaṃ, [pts 3.] Limpati machasa syā

[BJT Page 190. [\x 190/] ]
6. 2. 1. 8.
(Purisindriyañāna suttaṃ)

8. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ varamāno mavatā bikkhūsaṅghena saddhiṃ yena daṇḍakappakaṃ nāma kosalānaṃ nigamo tadavasari. Atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Te ca bhikkhū daṇḍakappakaṃ pavisiṃsu āvasathaṃ pariyesituṃ

Atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṃ yena aciravatī. Nadī tenupasaṅkami gattāni parisiñcituṃ. Aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.

Atha kho aññataro bhikkū yanāyasmā ānando tenupasaṅkami. Upaṅkamitvā āyasmantaṃ ānandaṃ etadavoca:

"Kiṃ nu ko āvuso ānanda sabbaṃ cetaso samannāharitvā nu kho devadatto bhagavatā byākato "āpāyiko devadatto nerayiko kappaṭṭho atekiccho"ti, udāhu kenacideva pariyāyenā"ti.

"Evaṃ kho panetaṃ āvuso bhagavatā byākata, nti.
Atha ko āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Idhāhaṃ bhante sambahulehi bhikkhūhī saddhiṃ yena aciravatī nadī tenupasaṅkamiṃ gattāni parisiñcituṃ. Aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacivaro aṭṭhāsiṃ gattāni [PTS Page 403] [\q 403/] pubbāpayamāno. Atha kho bhante aññataro bhikkhū yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ etadavoca:

" Kiṃ nu kho āvuso ānanda sabbaṃ cetaso samannāharitvā nu kho devadatto bhagavatā byākato "apāyiko devadatto nerayiko kappaṭṭho atekiccho, ti, udāhu kenacideva pariyāyenā"ti. Evaṃ vutte ahaṃ bhante taṃ bhikkhu etadavocaṃ: "evaṃ ko panetaṃ āvuso bhagavatā byākata"nti.

[BJT Page. 192 [\x 192/] ]

So vā kho ānanda bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyatto. Kathaṃ hi nāma yaṃ mayā ekaṃsena byākataṃ, tattha dvejjhaṃ āpajjissati? Nāhaṃ ānanda aññaṃ ekapuggalampi samanupassāmi, yo evaṃ mayā sabbaṃ cetaso samannāharitvā byākato yathayidaṃ devadatto. Yāvakīvañcāhaṃ ānanda devadattassa vālaggakoṭinittuddanamattampi sukkaṃ dhammaṃ addasaṃ, neva tāvāhaṃ devadattaṃ byākāsiṃ " āpāyiko devadatto nerayiko kappaṭṭho atekiccho, ti. Yato ca ko ahaṃ ānanda devadattassa vālaggakoṭinittuddanamattampi sukkaṃ dammaṃ na addasaṃ, athāhaṃ devadattaṃ vyākāsiṃ "āpāyiko devadatto nerayiko kappaṭṭho atekiccho, ti. Yato ca kho ahaṃ ānanda devadattassa vālaggakoṭi nittuddanamattampi sukkaṃ dhammaṃ na addasaṃ, athāhaṃ devadattaṃ vyākāsiṃ "āpāyiko devadatto nerayiko kappaṭṭho atekiccho, ti.
Seyyathāpi ānanda guthakūpo sādhikaporiso pūro guthassa samatittiko, tattha puriso sasīsako nimuggo assa, tassa kovideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo tamhā guthakūpā uddharitukāmo. So taṃ gūthakūpaṃ samantā anuparigaccha nto na passeyya tassa purisassa vālaggakoṭi nittuddanamattampi guthena amakkhitaṃ [PTS Page 404] [\q 404/] yatthetaṃ gahetvā uddhareyya. Evameva kho ahaṃ ānanda yato devadattassa vālaggakoṭinittuddanamattampi sukkaṃ dhammaṃ na addasaṃ, athāhaṃ devadattaṃ byākāsiṃ " āpāyiko devadatto nerayiko kappaṭṭho atekiccho"ti.

Sace tumhe ānanda suṇeyyātha tathāgatassa purisinadriyañāṇāni vibhajantassāti. Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā purisindriyañāṇāni vibhajeyya. Bhagavato sutvā bhikkhū dhāressantī"ti. Tenahānanda, suṇāhi sādhukaṃ manasikarohi, bhāsissāmiti. Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:

Bha (1) idhāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi" isse kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti. " Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khavāssa kusalamūlaṃ asamucchinnaṃ,
Tamhā tassa kusalamūla1 kusalaṃ pātubhavissati. Evamayaṃ puggalo āyatiṃ. Aparihānadhammo bhavissatī"ti.

Seyyatāpi ānanda, bījāni akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni sukhette suparikammakatā yabhūmiyā nikkhittāni, jāneyyāsi tvaṃ ānanda imāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjissanti, ti. Evaṃ bhante.

1 Kusalā sīmū machasaṃ
[BJT Page. 194 [\x 194/] ]
Evameva kho ahaṃ ānanda, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: " imassa kho puggalassa vijjamānā kusalāpi [PTS Page 405] [\q 405/] dhammā akusalāpi dhammā"ti. Tamenaṃ aparena samane evaṃ cetasā ceto paricca pajānāmi. "Imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khvassa kusalamūlaṃ asamucchinnaṃ, tambhā tassa kusalamūlā kusalaṃ pātubhavissati, evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatī"ti. Evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

Evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evamipi kho ānanda tathāgatassa āyatiṃ dhamma samuppādo cetasā ceto paricca vidito hoti.

(2) Idha panāhaṃ ānanda, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. " Imassa vijjamānā kusalāpi dhammā akusalāpi dhammāti"ti. Tamenaṃ aparena samayena evaṃ cetasā ceto pericca pajānāmi. " Imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhībhūtā, atthi ca khvassa akusalamūlaṃ asamucchinnaṃ. Tamhā tassa akusalamūlā akusalaṃ pātubhavissati. Evamayaṃ puggalo āyatiṃ parihāna dhammo bhavissatī"ti.

Seyyathāpi ānanda khījāni akhaṇḍāni apūtīni avātātapahatāni sāradānī sukhasayitāni puthusīlāya nikkhittāni, jāneyyāsi tvaṃ ānanda nayimāni khījāni vuddhi viruḷhiṃ vepullaṃ āpajjassantīti. Evaṃ bhante.

Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ eva cetasā veto paricca pajānāmi: "imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā"ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhītā. Atthi ca khvāssa akusalamūlaṃ asamucchinnaṃ. Tamhā tassa akusalamūlā akusalaṃ pātubhavissati. Evamayaṃ puggalo [PTS Page 406] [\q 406/] āyatiṃ parihānadhammo bhavissati, ti evampi ko ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

Evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā veto paricca vidito hoti. Evampi kho ānanda tathāgatassa āyatiṃ dhammasamūppādo cetasā ceto paricca vidito hoti.

(3) Idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: " imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā" ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: " natthi imassa puggalassa vālaggakoṭinittuddanamattopi sukko dhammo. Samannāgatoyaṃ puggalo ekantakāḷakehī akusalehi dhammehi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatī"ti.

Seyyatāpi ānanda bījāni khaṇaḍāni pūtīni vātātapahatāni sukhette suparikammakatāya bhūmiyā nikkhittāni, jāneyyāsi tvaṃ ānanda, nayimāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjisantī'ti. Evamhabhante.

[BJT Page 196] [\x 196/]

Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: " imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā"ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: " natthi imassa puggalassa vālaggakoṭinittuddanamattopi sukko dhammo, samannāgatoyaṃ puggalo ekantakāḷakehi akusalehi dhammehi, kāyassa hedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati"ti. Evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

Evampi kho ānanda tathāgatassa purisinadriyañāṇaṃ cetasa ceto paricca viditaṃ hoti. Evamipi kho ānanda tathāgatassa āyatiṃ dhamma samūppādo cetasā ceto paricca vidito hotī, ti.

Evaṃ vutte āyasmā ānando bagavantaṃ etadace: [PTS Page 407] [\q 407/] sakkānu kho bhante imesaṃ tiṇṇaṃ puggalānaṃ aparepi tayo puggalā sappaṭibhāgā paññāpetunti. Sakkā ānandāti bhagavā avoca

(4) Idhāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: " imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: " imassa kho puggalassa kusalā dhammā antarahitā akusalā dhammā sammukhībhūtā, atthi ca khvāssa kusalamūlaṃ asamucchinnaṃ, tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamaya1 puggalo āyatiṃ parihānadhammo bhavissatī, ti.

Seyyāthāpi ānanda aṅgārāni ādittāni sampajjalitāni sajotibhūtāni puthusilāya nikkhittāni, jāneyyāsi tvaṃ ānanda, nayimāni aṅgārāni vuddhi virūḷhiṃ vepullaṃ āpajjissantīti. Evambhante.

Seyyathāpivā panānanda sāyanhasamayaṃ sūriye ogacchante jāneyyāsi tvaṃ ānanda āloko antaradhāyissati andhakāro pātubhavissati, ti. Evambhante.

Seyyathāpi vā panānanda abhido aḍḍharattaṃ1 bhattakālasamaye, jāneyyāsi tvaṃ ānanda āloko antarahito andhakāro pātubhūtoti. Evambhante.

Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ eva cetasā ceto paricca jānāmi. : " Imassa ko puggalassa vijjamānā kusalāpi dhammā akusalā, pi dhammāti" tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: " imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khavāssa kusalamūlaṃ asamucchinnaṃ, tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamayaṃ puggalo āyatiṃ parihānadhammo bhavissati"ti. Evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

Evampi kho ānanda [PTS Page 408] [\q 408/] tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evamipi kho ānanda tathāgatassa āyatiṃ dhammasamuppādā cetasā ceto paricca vidito hoti.

1. Abhidoseḍḍharattaṃ sīmu.

[BJT Page. 198 [\x 198/] ]
(5) Idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: " imassa kho puggalassa vijjamānā kusalāpi dhammā kusalāpi dhammā"ti. Damenaṃ aparena samayena evaṃ vetasā ceto paricca pajānāmi: "imassa kho puggalassa akusalā dhammā antarahitā kusalā dhammā sammukhībhūtā. Atthi ca khvāssa akusalamūlaṃ asamucchinnaṃ. Tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamayaṃ puggalo āyatiṃ aparihāna dhammo bhavissatī"ti.

Seyyathāpi ānanda aṅgārāni ādittāni sampajjalitāni sajotibhūtāni sukkhe tiṇapuñje vā nikkhittāni, jāneyyāsi tvaṃ ānanda imāni aṅgārāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjissantiti. Evambhante.

Seyyathāpi vā panānanda rattiyā paccūsasamayaṃ sūriye uggacchante jāneyyāsi tvaṃ ānanda andhakāro antaradhāyissati āloko pātubhavissatī"ti. Evambhante.

Seyyathāpi vā panānandaabhido majjhantike bhattakālasamaye, jāneyyāsi tvaṃ ānanda andhakāro antarahito āloko pātubhūtoti. Evambhante.

Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjāmānā kusalāpi dhammā akusalāpi dhammā"ti, tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa akusalā dhammā antarahitā kusalā dhammā sammukhībhūtā, atthi ca khvāssa akusalamūlaṃ asamucchinnaṃ. Tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamayaṃ puggalo āyatiṃ aparihāna dhammo bhavissatīti. Evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

Evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto [PTS Page 409] [\q 409/] paricca viditaṃ hoti. Evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti.

(6) Idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā"ti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: " natti imassa puggalassa vālaggakoṭinittuddana mattāpi akusalo dhammo. Samannāgatoyaṃ puggalo ekantasukkehi anavajjehi dhammehi diṭṭheva dhamme parinibbāyissatī"ti.

Seyyathāpi ānanda aṅgārāni sitāni nibbutāni sukkhe tiṇapuñjevā kaṭṭhapuñje vā nikkhittāni, jāneyyāsi tvaṃ ānanda nayimāni aṅgārāni vuddhiṃ viruḷhiṃ vepullaṃ āpajjissantīti. Evambhante.

Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā"ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: " natti imassa puggalassa vālaggakoṭinittuddanamattopi akusalo dhammo. Samannāgatoyaṃ puggalo ekantasukkehi anavajjehi dhammehi diṭṭheva dhamme parinibbāyissati"ti. Empi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

[BJT Page 200] [\x 200/]
Evampi kho ānanda tathāgatassa purindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti.

Tatra ānanda ye te purimā tayo puggalā, tesaṃ tiṇṇaṃ puggalānaṃ eko aparihānadhammo, eko parihānadhammo, eko apāyiko nerayiko. Tatra ānanda ye me pacchimā tayo puggalā, imesaṃ tiṇṇaṃ puggalānaṃ eko parihānadhammo, eko aparihānadhammo, eko parinibbānadhammoti. [PTS Page 410] [\q 410/]
6. 2. 1. 9
(Nibbedhika suttaṃ)
(Sāvatthi nidānaṃ)
9. Nibbedhikapariyāyaṃ vo bhikkhave dhammariyāyaṃ desissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha. Bhāsissāmiti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Katamo ca so bhikkhave nibbedhikapariyāyo dhammapariyāyo

Kāmā bhikkhave veditabbā, kāmānaṃ nidānasambhavo veditabbo, kāmānaṃ vemattatā veditabbā, kāmānaṃ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāminīpaṭipadā veditabbā.

Vedanā bhikkhave veditabbā, vedanānaṃ nidānasambhavo veditabbo, vedanānaṃ vemattatā veditabbā, vedanānaṃ vipāko veditabbo, vedanānirodho veditabbo, vedanānirodhagāminīpaṭipadā veditabbā.

Saññā bhikkhave veditabbā, saññānaṃ nidānasambhavo veditabbo, saññānaṃ vemattatā veditabbā, saññānaṃ vipāko veditabbo, saññānirodho veditabbo, saññānirodhagāminīpaṭipadā veditabbā.

Āsavā bhikkhave veditabbā, āsavānaṃ nidānasambhavo veditabbo, āsavānaṃ vemattatā veditabbā, āsavānaṃ vipāko veditabbo, āsavanirodho veditabbo, āsavanirodhagāminīpaṭipadā veditabbā.

Kammaṃ bhikkhave veditabbā, kammānaṃ nidānasambhavo veditabbo, kammānaṃ vemattatā veditabbā, kammānaṃ vipāko veditabbo, kammanirodho veditabbo, kammanirodhagāminīpaṭipadā veditabbā.

[BJT Page. 202 [\x 202/] ]
Dukkhaṃ bhikkhave veditabbā, dukkhassa nidānasambhavo veditabbo, dukkhassa
Vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagāminīpaṭipadā veditabbā.

(1) "Kāmā bhikkhave veditabbā, kāmānaṃ nidānasambhavo veditabbo, kāmānaṃ [PTS Page 411] [\q 411/] vemattatā veditabbā, kāmānaṃ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāmiṇī paṭipadā veditabbāti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttanti.

Pañcime bhikkhave kāmaguṇā: cakkhuviññeyyā rūpā iṭṭhā kantāmanāpā piyarūpā kāmūpasaṃhitā rajaniyā. Sotaviññeyyā saddāiṭṭhā kantāmanāpā piya saddā kāmupasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantāmanāpā piya kandhā kāmūpasaṃhitā rajaniyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarasā kāmupasaṃhitā rajaniyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantāmanāpā piyarūpā kāmupasaṃhitā rajaniyā. Apica kho bhikkhave nete kāmā, kāmaguṇā nāmete ariyassa vinaye vuccanti.

66. Saṅkapparāgo purisassa kāmo
Nete kāmā yāni citrāni loke,
Saṅkapparāgo purisassa kāmo
Tiṭṭhanti citrāni tatheva loke,
Athettha dhīrā vinayanti chandanti.

Katamo ca bhikkhave kāmānaṃ nidānasambhavo: phasso bhikkhave kāmānaṃ nidāna sambhavo.

Katamā ca bhikkhave kāmānaṃ vemattatā: añño bhikkhave kāmo rūpesu, añño kāmo saddesu, añño kāmo gandhesu, añño kāmo rasesu, añño kāmo phoṭṭhabbesu. Ayaṃ vuccati bhikkhave kāmānaṃ vemattatā.

Katamo ca bhikkhave kāmānaṃ vipāko: yaṃ kho bhikkhave kāmayamāno tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati bhikkhave kāmānaṃ vipāko.

Katamo ca bhikkhave kāmanirodho: phassanirodho bhikkhave kāmanirodho.

Ayameva ariyo āṭṭhaṅgiko: maggo kāmanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā [PTS Page 412] [\q /] sammākammanto sammā ājīvo sammāyāmo sammāsati sammāsamādhi.

Yato ca kho bhikkhave ariyasāvako evaṃ kāme pajānāti, evaṃ kāmānaṃ nidāna sambhavaṃ pajānāti, evaṃ kāmānaṃ vemattataṃ pajānāti, evaṃ kāmānaṃ vipāka pajānāti, evaṃ kāmānaṃ nirodhaṃ1 pājānāti, evaṃ kāmānaṃ nirodhagāminiṃ2 paṭipada pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti kāmanirodhaṃ.

"Kamā bhikkhave vedittabbā, kāmānaṃ nidānasambhavo veditabbo, kāmānaṃ vemattatā veditabbā, kāmānaṃ vipāko veditabbo, kāma nirodho veditabbo, kāmanirodhagāminī paṭipadā veditabbāti iti yattaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

1. Nāma nirodhaṃ machasaṃ 2. Kāma nirodha gāminīṃ machasaṃ, kāmānaṃ nirodhagāmiṇi sīmu.

[BJT Page 204] [\x 204/]
(2) " Vedanā bhikkhave veditabbā, vedanānaṃ nidānasambhavo veditabbo, vedanānaṃ vemattatā veditabbā, vedanānaṃ vipāko viditebbo, vedanānirodho veditabbo, vedanānirodhagāminī paṭipadā veditabbā, "ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ.

Tisso imā bhikkhave vedanā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā,
Katamo ca bhikkhave vedanānaṃ nidānasambhavo: phasso bhikkhave vedanānaṃ nidānasambhavo.

Katamā ca bhikkhave vedanānaṃ vemattatā: atthi bhikkhave sāmisā sukhā vedanā, atthi nirāmisā sukhā vedanā, atthi sāmisā dukkhā vedanā atthi nirāmisā dukkhā vedanā, atthi sāmisā adukkhamasukhā vedanā, atthi nirāmisā adukkhamasukhā vedanā, ayaṃ vuccati bhikkhave vedanānaṃ vemattatā.

Katamo ca bhikkhave vedanānaṃ vipāko: yaṃ bhikkhave vediyamāno tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati bhikkhave vedanānaṃ vipāko.

Katamo ca bhikkhave vedanānirodho. Phassanirodho bhikkhave vedanānirodho.

Ayameva ariyo aṭṭhaṅgiko maggo vedanā nirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi

Yato ca kho bhikkhave ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanā nidānasambhavaṃ pajānāti, evaṃ [PTS Page 413] [\q 413/] vedanānaṃ vemattataṃ pajānātiṃ, evaṃ vedanānaṃ vipākaṃ pajānāti, evaṃ vedanānaṃ nirodhaṃ1 pājānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti vedanānirodhaṃ.

"Vedanā bhikkhave veditabbā vedanānaṃ nidānasambhavo veditabbo, vedanānaṃ vemattatā veditabbā, vedanānaṃ vipāko veditabbo vedanānirodho veditabbo, vedanānirodhagāmiṇī paṭipadā veditabbāti iti yantaṃ vuttaṃ, idametaṃ paṭicci vuttaṃ.

(3) "Saññā bhikkhave veditabbāsaññānaṃ nidānasambhavo veditabbo, saññānaṃ vemattatā veditabbā, saññānaṃ vipāko veditabbo, saññānirodho veditabbo, saññānirodhagāminī paṭipadā veditabbā"ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Chayimā bhikkhave saññā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammāsaññā.
Katamo ca bhikkhave saññānaṃ nidānasambhavo, phasso bhikkhave saññānaṃ nidānasambhavo.
Katamā ca bhikkhave saññānaṃ vemattatā: aññā bhikkhave saññā rūpesu, aññā saññā saddesu, aññā saññā gandhesu, aññā saññā rasesu, aññā saññā phoṭṭhabbesu, aññā saññā dhammesu. Ayaṃ vuccati bhikkhave saññānaṃ vemattatā.

1 Vedanānirodhaṃ machasaṃ

[BJT Page. 206 [\x 206/] ]
Katamo ca bhikkhave saññānaṃ vipāko: vohāra cepakkāhaṃ bhikkhave saññaṃ vadāmi. Yathā yathā naṃ sañjānāti, tathā tathā voharati evaṃ saññi ahosinti. Ayaṃ vuccati bhikkhave saññānaṃ vipāko.

Katamo ca bhikkhave saññānirodho: phassanirodho bhikkhave saññānirodho.

Ayameva riyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā seyyathīdaṃ: sammā diṭṭhi sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi.

Yato ca ko bhikkhave ariyasāvako evaṃ saññaṃ pajākāti, evaṃ saññānaṃ nidānasambhavaṃ pajānāti, evaṃ saññānaṃ [PTS Page 414] [\q 414/] vemattataṃ pajānāti, evaṃ sañañonaṃ vipākaṃ pajānāti, evaṃ saññānīrodhaṃ pajānāti, evaṃ saññānirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbodhikaṃ brahmacariyaṃ pajānāti saññānirodhaṃ.

"Saññā bhikkhave veditabbā, saññānaṃ nidānasambhavo veditabbo, saññānaṃ vemattatā veditabbā, saññānaṃ vipāko veditabbo, saññānirodho veditabbo, saññānirodhagāminī paṭipadā veditabbā"ti. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

(4) " Āsavā bhikkhave veditabbā āsavānaṃ nidānasambhavo veditabbo, āsavānaṃ vemattatā veditabbā, āsavānaṃ vipāko veditabbo, āsavanirodho veditabbo, āsavanirodhagāminī paṭipadā veditabbā"ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Tayo me bhikkhave āsavā: kāmāsavo bhavāsavo avijjāsavo.

Katamo ca bhikkhave āsavānaṃ nidānasambhavo: avijjā bhikkhave āsavānaṃ nidānasambhavo.
Katamā ca bhikkhave āsavānaṃ vemattatā: atthi bhikkhave āsavā nirayagāminiyā, atthi bhikkhave āsavā tiracchānayonigāminiyā, atthi bhikkhave1 āsavā pettivisayagāminiyā, atthi bhikkhave1 āsavā manussalokagāminiyā, atthi bhikkhave1 āsavā devalokagāminiyā, ayaṃ vuccati bhikkhave āsavānaṃ vemattatā.

Katamo ca bhikkhave āsavānaṃ vipāko: yaṃ kho bhikkhave avijjāgato tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati bhikkhave āsavānaṃ vipāko.

Katamo ca bhikkhave āsavanirodho. Avijjānirodho bhikkhave āsavanirodho.

Ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāmini paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi

Yato ca kho bhikkhave ariyasāvako evaṃ āsave pajānāti, evaṃ āsavanidānasambhavaṃ2 pajānāti, evaṃ āsavānaṃ vemattataṃ pajānāti, (evaṃ evaṃ āsavānaṃ vemattataṃ pajānāti,) evaṃ āsavānaṃ vipākaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminiṃ3 paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti āsavanirodhaṃ. [PTS Page 415] [\q 415/]

"Āsavā bhikkhave veditabbā āsavānaṃ nidānasambhavo veditabbo, āsavānaṃ vemattatā veditabbā, āsavānaṃ vipāko veditabbo āsavanirodho veditabbo, āsavanirodhagāminī paṭipadā veditabbāti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

1. Bhikkhave marammapotthake natthi 2. Āsavānaṃ nidānasambhavaṃ machasaṃ
3. Āsavānaṃ nirodhagāminiṃ machasaṃ.

[BJT Page. 208 [\x 208/] ]
(5) " Kammaṃ bhikkhave veditabbaṃ kammānaṃ nidānasambhavo veditabbo, kammānaṃ vemattatā vedibbā, kammānaṃ vipāko veditabbo, kammanirodho veditabbo, kammanirodhagāminī paṭipadā veditabbā"ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
Cetanāhaṃ bhikkhave kammaṃ vadāmi, cetayitvā kammaṃ karoti kāyena vācāya manasā,
Katamo ca bhikkhave kammānaṃ nidānasambhavo: phasso bhikkhave kammānaṃ nidānambhavo.
Katamā ca bhikkhave kammānaṃ vemattatā: atthi bhikkhave kammaṃ nirayavedanīyaṃ, atthi kammaṃ tiracchānayonivedanīyā, atthi kammaṃ pettivisayavedanīyaṃ, atthi kammaṃ manussalokavedanīyaṃ, atthi kammaṃ devalokavedanīyaṃ. Ayaṃ vuccati bhikkhave kammānaṃ vemattatā.

Katamo ca bhikkhave kammānaṃ vipāko: tividhāhaṃ bhikkhave kammānaṃ vipākaṃ vadāmi: diṭṭhevā dhamme, upajje vā, apare vā pariyāye. Ayaṃ vuccati bhikkhave kammānaṃ vipāko.

Katamo ca bhikkhave kammanirodho: phassanirodho bhikkhave kammanirodho.

Ayameva ariyo aṭṭhaṅgiko maggo kammanirodhagāmini paṭipadā. Seyyathī*daṃ: sammādiṭṭhi sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājī sammāvāyāmo sammāsati sammāsamādhi.

Yato ca kho bhikkhave ariyasāvako evaṃ kammaṃ pajānāti, evaṃ kammāna nidānasambhavaṃ pajānāti, evaṃ kammānaṃ vemattataṃ pajānāti, evaṃ kammānaṃ vipākaṃ pajānāti, evaṃ kammanirodhaṃ pajānāti, evaṃ kammanirodhagāmini paṭipadaṃ pajānāti. So imaṃ nibbodhikaṃ brahmacariyaṃ pajānāti kammanirodhaṃ.

"Kammaṃ bhikkhave veditabbaṃ [PTS Page416] [\q 416/] kammānaṃ nidānasambhavo veditabbo, kammānaṃ vemattatā vedibbāvvv, kamvvvramānaṃ vipāko veditabbo, kammanirodho veditabbo, kammanirodhagāminī paṭipadā veditabbā"ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
(6) " Dukkhaṃ bhikkhave veditabbaṃ, dukvvvssa nidānasambhavo veditabbo, dukkhassa vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhassa nirodho1 veditabbo, dukkhassa nirodhagāminī2 paṭipadā veditabbā"ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ

Jātipi dukkhā jarāpi dukkhā vyādhipi dukkho maraṇampi dukkhaṃ soka paridevadukkhadomanassupayāsāpi dukkhā yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā.

Katamo ca bhikkhave dukkhassa nidānasambhamo: taṇhā bhikkhave dukkhassa nidānasambhavo:
Katamā va bhikkhave dukkhassa vemattatā: atthi bhikkhave dukkhaṃ adhimattaṃ, atthi parittaṃ, atthi dandhavirāhī3 atthi khippavirāgī. Ayaṃ vuccati bhikkhave dukkhassa vemattatā.

1. Dukkhanirodho machasaṃ 2. Dukkhanirodhagāmini machasaṃ 3. Dandhavirāgaṃ katthaci. 4. Khippaviragaṃ katthaci.

[BJT Page. 210 [\x 210/] ]

Katamo ca bhikkhave dukkhassa vipāko: idha bhikkhave ekacco yena dukkhena ahibhūto pariyādinnacitto socati, kilamati, paridecati, urattāḷiṃ kandati, sammohaṃāpajjati. Yena vā pana dukkhena abhibhūto pariyādinna citto bahiddhā pariyeṭṭhiṃ ājjati " ko ekapadaṃ dipadaṃ pajānāti imassa dukkhassa nirodhāyā"ti. Sammohavepakkaṃ vāhaṃ bhikve dukkhaṃ vadāmi pariyeṭṭhivepakkaṃ vā.

Katamo ca bhikkhave dukkhanirodho: taṇhānirodho bhikkhave dukkhanirodho.

Ayameva ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi.

Yato ca kho bhikkhave ariyasāvako evaṃ dukkhaṃ pajānāti, [PTS Page 417] [\q 417/] evaṃ dukkhassa nidāna
Sambhavaṃ pajānāti, evaṃ dukkhassa vemattataṃ pajānāti, evaṃ dukkhassa vipākaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti dukkhanirodhaṃ.

"Dukkhaṃ bhikkhave veditabbaṃ, dukkhassa nidānasambhavo veditabbo, dukkhassa vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagāminī paṭipadā veditabbāti" iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
Ayaṃ so kho bhikkhave nibbedhikapariyāyo dhammapariyāyoti.

6. 2. 1. 10.
(Sīhanāda suttaṃ)
(Sāvatti nidānaṃ)
10. Chayimāni bhikkhave tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭipānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavanteti. Katamāni cha:
(1) Idha bhikkhave tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi bhikkhave tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ he ti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, pariyāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
(2) Puna ca paraṃ bhikkhave tathāgato atītānāgatapaccuppannānaṃ kammasamādānāna1 ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi bhikkhave tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idimpi bhikkhave tathāgatassa tathāgatabala hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakvvvtaṃ pavatteti.

[BJT Page 212] [\x 212/]
(3) Puna ca paraṃ bhikkhave tathāgato [PTS Page 418] [\q 418/] jhānavimokkhasamādhisamāpattinaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi bhikkhave tathāgato jhānavimokkhasamādhiyamāpattinaṃ saṅkilesaṃ vodānaṃ vuṭṭhāna yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(4) Puna ca paraṃ bhikkhave tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ, dvepi jātiyo tissopi jātiyo vatassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsami jātiyo paññāsamipi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra upapādiṃ, 1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇaṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi bhikkhave tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ, dvepi jātiyo tissopi jātiyo vatassopi jātiyo
Pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsami jātiyo paññāsamipi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ
Evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra upapādiṃ, 1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇaṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi bhikkhave tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, yyethidaṃ: ekampi jātiṃ dvepi jātiyo iti sākāraṃ sauddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsahaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(5) Puna ca paraṃ bhikkhave tathāgato dibbena cakkhūnā visuddhena atikkantamānusakena satate passati cavamāne, uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Yampi bhikkhave tathāgato dibbena cakkhūnā visuddhena atikkantamānusakena satate passati cavamāne, uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(6) Puḍa ca paraṃ bhikkhave tathāgato āsavānaṃ khayā anāsavaṃ vetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme yaṃ abhiññā sacchikatvā upasampajja viharati yampi bhikkhave tathāgato āsavānaṃ khayā anāsavaṃ vetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme yaṃ abhiññā sacchikatvā upasampajja viharati. Idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti. [PTS Page 419] [\q 419/]

Imāni kho bhikkhave cha tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Tatra ce bhikkhave pare tathāgataṃ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

[BJT Page 214] [\x 214/]

Tatra ce bhikkhave pare tathāgataṃ atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

Tatra ce bhikkhave pare tathāgataṃ jhānavimokkhasamādhisamāpattinaṃ saṅkilesā vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

Tatra ce bhikkhave pare tathāgataṃ pubbenivāsānussatiṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa pubbenivāsānussatiṃ yathābhūtaṃ ñāṇena viditaṃ, tathā tathā [PTS Page 420] [\q 420/] tesaṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho vyākaroti.

Tatra ce bhikkhave pare tathāgataṃ sattānaṃ cutupapātaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa sattānaṃ cūtupapapātaṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato sattānaṃ cutupapātaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

Tatra ce bhikkhave pare tathāgataṃ āsavānaṃ khayā yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa āsavānaṃ khayā yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato āsavānaṃ khayaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭo byākaroti.
Tatra bhikkhave yamidaṃ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi, no asamāhitassa.

[BJT Page. 216 [\x 216/] ]

Yampidaṃ atitānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi. No asamāhitassa.

Yampidaṃ jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi. No asamāhitassa,

Yampidaṃ pubbenivāsānussatiṃ yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi. No asamāhitassa, tassa.

Yampidaṃ sattānaṃ cutupapātaṃ yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi. No asamāhitassa, tassa.
. 3
Yampidaṃ āsavānaṃ khayā yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi. No asamāhi tassa.
Iti kho bhikkhave samādhi maggo, asamādhi kummaggoti.

Mahāvaggo paṭhamo.[PTS Page 421 [\q 421/] *]
Tassuddānaṃ:
Soṇo majjuṇaṃ chaḷābhijātiyo āsavā dārukammahatthimajjhaṃ
Passa cittaparāyanaṃ udakaṃ nibbedhikasīhanādena vaggoti sīmu.

Soṇo phagguṇobhijāti āsavā dāruhatthi ca
Majajhe ñāṇaṃ nibbedhikaṃ sīhanādoti te dasāti machasaṃ

* Mahāvaggo chaṭṭho pāḷiyaṃñca, aṭṭhakathāyañca, machasaṃ potthake ca dissate.
[BJT Page 218] [\x 218/]

2. Anāgāmi vaggo
6. 2. 2. 1
(Anāgāmiphala suttaṃ)
(Sāvatthinidānaṃ)
11. Cha bhikkhave dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha:
Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhasaccaṃ, 1dappaññataṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ.

Cha bhikkhave dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha:

Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhasaccaṃ, duppaññataṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātunti.

6. 2. 2. 2.
(Arahattaphala suttaṃ)
(Sāvatthinadānaṃ)
12. Cha bhikkhave dhamme appahāya abhabbo arahattaṃ sacchikātuṃ, katame cha:
Thinaṃ, 2 middhaṃ, uddhaccaṃ, kukkuccaṃ, assaddhiyaṃ, pamādaṃ.
Ime kho cha dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.
Cha bhikkhave dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. Katame cha:
Thinaṃ2 middhaṃ, uddhaccaṃ, kukkuccaṃ, assaddhiyaṃ, pamādaṃ.
Ime kho bhikkhave cha dhamme pahāya bhabbo arahattaṃ sacchikātunti. [PTS Page 422] [\q 422/]

6. 2. 2. 3
(Mitta suttaṃ)
(Sāvatthinidānaṃ)
13. So vata bhikkhave bhikkhū pāpamitto pāpasahāyo pāpasampavaṅko, pāpamitte sevamāno bhajamāno payirupāsamāno, tesañca diṭṭhānugatiṃ āpajjamāno, ābhisamācārikaṃ dhammaṃ paripūressatīti netaṃ ṭhānaṃ vijjati. Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammā paripūressatīti netaṃ ṭhānaṃ vijjati. Sekhaṃ dhammaṃ aparipūretvā sīlāni paripūressatīti netaṃ ṭhānaṃ vijjati. Sīlāni aparipūretvā kāmarāgaṃ vā rūparāgaṃ vā arūparāgaṃ vā pajahissatīti netaṃ ṭhānaṃ vijjati.

1. Muṭṭhassacchaṃ machasaṃ, 2 thinaṃ machasaṃ

[BJT Page 220] [\x 220/]
So vata bhikkhave bhikkhū kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko, kalyāṇamitte sevamano bhajamāno payirupāsamāno, tesañca diṭṭhānugatiṃ āpajjamāno, ābhisamācārikaṃ dhammaṃ paripūressatīti ṭhānametaṃ vijjati. Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatīti ṭhānametaṃ vijjati. Sekhaṃ dhammaṃ paripūretvā sīlāni paripūressatīti ṭhānametaṃ vijjati. Sīlāni paripūretvā kāmarāgaṃ vā rūparāgaṃ vā arūparāgaṃ vā pajahissatīti ṭhānametaṃ vijjati. *

6. 2. 2. 4.
(Saṅgaṇikārāma suttaṃ)
(Sāvatthinidānaṃ)
14. So vata bhikkhave bhikkhū saṅgaṇikārāmo saṅgaṇikārato1 saṅgaṇikārāmataṃ anuyutto, gaṇārāmo gaṇarato gaṇārāmataṃ anuyutto eko paviveke abhiramissatīti netaṃ ṭhānaṃ vijjati. Eko paviveke anabhiramanto [PTS Page 423] [\q 423/] cittassa nimittaṃ gaṇahissatīti2 netaṃ ṭhānaṃ vijjati. Cittassa nimittaṃ agaṇhanto sammādiṭṭhiṃ paripūressatiti netaṃ ṭhānaṃ vijjati. Sammādiṭṭiṃ aparipūretvā sammāsamādhiṃ paripūressatīti netaṃ ṭhānaṃ vijjati. Sammāsamādhiṃ aparipūretvā saññojanāni3 pajahissatīti netaṃ ṭhānaṃ vijjati. Saññojanāni appahāya nibbānaṃ sacchikarissatiti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave bhikkhū na saṅgaṇikārāmo na saṅgaṇikārato na saṅgaṇikārāmataṃ anuyutto, na gaṇārāmo na gaṇarato na gaṇārāmataṃ anuyutto, eko paviveke ahiramissatīti. Ṭhānametaṃ vijjati. Eko paviveke abhiramanto cittassa nimittaṃ gaṇahissatīti2 ṭhānametaṃ vijjati. Cittassa nimittaṃ gaṇhanto sammādiṭṭhiṃ paripūressatīti ṭhānametaṃ vijjati. Sammādiṭṭhiṃ paripūretvā sammāsamādhiṃ paripūressatīti ṭhānametaṃ vijjati. Sammāsamādhiṃ paripūretvā saññojanāni3 pajahissatīti ṭhānametaṃ vijjati. Saññojanāni pahāya nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjatī, ti.

6. 2. 2. 5
(Devatā suttaṃ)
(Sāvatthinidānaṃ)
15. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:

*Imasmiṃ sutte "ṭhānametaṃ navijjati" "ṭhānametaṃ vijjati" vasena cattāri cattāri kāraṇāni dissanti.
1. Saṅgaṇikarato machasaṃ, 2. Gahessatiti machasaṃ, 3. Saṃyojanānimachasaṃ

[BJT Page. 222 [\x 222/] ]
Chayime bhante dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha.
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, sovacassatā, kalyāṇamittatā.

Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattantiti. Idamavoca sā devatā. Samanuñño satthā ahosi.

Atha kho sā devatā samanuñño me satthā, ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. [PTS Page 424] [\q 424/]

Atha bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca:

Chayime bhante dhammā bhikkhuno aparihānāya saṃvattantī. Katame cha:
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, sovacassatā, kalyāṇamittatā.

Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattanti, ti.
Idamavoca bhikkhave sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca:

"Imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi: idha bhante bhikkhū attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādi, ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti, ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhāsati1 bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī, ye caññe bhikkhū na dhammagāravā te ca dhammagāravatāya samādapeti, ye caññe bhikkhū dhammagāravā tesañca vaṇṇaṃ bhāsati bhūtaṃ tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī, ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti, ye caññe bhikkhū saṅghagāravā tesañca vaṇṇaṃ bhāsati bhūtaṃ taccha kālena. Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī, ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti, ye caññe bhikkhū sikkhāgāravā tesañca vaṇṇaṃ bhāsati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassātāya ca vaṇṇavādī, ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti, ye caññe bhikkhū suvacā tesañca vaṇṇaṃ bhāsati bhūtaṃ taccha kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādi, ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti, ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhāsati1 bhūtaṃ tacchaṃ kālena.

Imassa kho ahaṃ bhante bhagavatā saṅkhitte bhāsitassa evaṃ vitthārena attha ājānāmi"ti.

1 Bhaṇāti machasaṃ

[BJT Page. 224 [\x 224/] ]
Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi.

Idha sāriputta bhikkhu attanā ca satthugāravo [PTS Page 425] [\q 425/] hoti, satthugāravatāya ca vaṇṇavādi, ye caññe bhikkhū na satthugāravā, te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā, tesañca vaṇṇaṃ bhāsati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī, ye caññe bhikkhū na dhammagāravā te ca dhammagāravatāya samādapeti, ye caññe bhikkhū dhammagāravā tesañca vaṇṇaṃ bhāsati bhūta tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī, ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti, ye caññe bhikkhū saṅghagāravā tesañca vaṇṇaṃ bhāsati bhūtaṃ taccha kālena. Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī, ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti, ye caññe bhikkhū sikkhāgāravā tesañca vaṇṇaṃ bhāsati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassatāya ca vaṇṇavādī, ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti, ye caññe bhikkhū suvacā tesañca vaṇṇaṃ bhāsati bhūtaṃ taccha kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī, ye caññe bhikkhū na kalyāṇamittā, te ca kalyāṇamittatāya samādapeti, ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhāsati bhūtaṃ tacchaṃ kālena.

Imassa kho sāriputta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
6. 2. 2. 6.
(Samādhisuttaṃ)
(Sāvatthinidānaṃ)
16. So vata bhikkhave bhikkhu na santena samādhinā na paṇītena na paṭippassaddhiladdhena na ekodībhāvādhigatena

Anekavihitaṃ iddhividhaṃ paccanubhavissati: ekopi hutvā bahudhā bhavissati, bahudhāpi hutvā eko bhavissati āvibhāvaṃ, tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānova gacchissati seyyathāpi ākāse, paṭhaviyāpi ummujjanimmujjaṃ karissati seyyathāpi udake, udakepi abhijjamāne gacchissati seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamissati seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasissati parimajjissati yāva brahmalokāpi kāyena vasaṃ vattessatīti netaṃ ṭhānaṃ vijjati.

Dibbāya sotadhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇissati, dibbe ca mānuse ca ye dūre santike cāti, netaṃ ṭhānaṃ vijjati.

Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānissati: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānissati vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānissati, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānissati. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānissati. Samohaṃ vā cittaṃ samohaṃ cittanti pajānissati. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānissati. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānissati.
Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānissati. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānissati. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānissati sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānissati anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānissati samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānissati asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānissati. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānissati. Avimuttaṃ3 vā cittaṃ avimuttaṃ cittanti pajānissatīti netaṃ ṭhānaṃ vijjati.

Anekavihitaṃ pubbenivāsaṃ anussarissati4 seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ [PTS Page 426] [\q 426/] anekavihitaṃ pubbenivāsaṃ anussarissatīti. Netaṃ ṭhānaṃ vijjati.

Dibbena cakkhunā visuddhena atikkantamānusakena satte passissati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānissatīti netaṃ ṭhānaṃ vijjati.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti netaṃ ṭhānaṃ vijjatīti.

1. Vattissatiti simu. 2 Vimuttaṃvā cittaṃmachasaṃ 3. Vimuttaṃ machasaṃ 4. Anussarati sīmu.

[BJT Page 226] [\x 226/]

So vata bhikkhave bhikkhu santena samādhinā paṇītena paṭippassaddhiladdhena ekodibhāvādhigatena

Anekavihitaṃ iddhividhaṃ paccanubhavissati, ekopi hutvā bahudhā bhavissati, bahudhāpi hutvā eko bhavissati, āvibhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchissati, seyyathāpi ākāse, paṭhaviyāpi ummujjanimmujjaṃ karissati seyyathāpi udake, udakepi abhijjamāne gacchissati seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamissati seyyathāpi pakkhīsakuṇo , imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasissati parimajjissati, yāva brahmalokāpi kāyena vasaṃ vattessatīti1 ṭhāna metaṃ vijjati

Dibbāya sotadhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇissati dibbe ca mānuse ca ye dūre santike cāti ṭhānametaṃ vijjati.

Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānissati sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajanissati, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānissati. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānissati. Vītadosaṃ vā cittaṃ cittanti pajānissati. Samohaṃ vā cittaṃ samohaṃ cittanti pajānissati. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānissati. Saṅkhittaṃ vācittaṃ saṅkhittaṃ cittanti pajānissati. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānissati. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānissati. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānissati. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānissati. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānissati. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānissati. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānissati. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānissati, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānissatīti ṭhānametaṃ vijjati.

Anekavihitaṃ pubbenivāsaṃ anussarissati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, 1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissatīti ṭhānametaṃ vijjati.

Dibbena cakkhunā visuddhena atikkantamānusakena satte passissati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānistīti ṭhānametaṃ vijjati

Āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti ṭhānametaṃ vijjatīti.
6. 2. 2. 7
(Sakkhibhabba suttaṃ)
(Sāvatthinidānaṃ)
17. Chahi bhikkhave dhammehi samannāgato bhikkhu abhabbo, tatra tatreva sakkhibhabbataṃ pāpuṇītuṃ sati sati āyatane. Katamehi chahi:
[PTS Page 427] [\q 427/]
Idha bhikkhave bhikkhu " ime hānabhāgiyā dhammāti yathābhūtaṃ nappajānāti, ime ṭhitibhāgiyā dhammāti yathābhūtaṃ nappajānāti, ime visesabhāgiyā dhammāti yathābhūtaṃ nappajānāti, ime nibbedhabhāgiyā dhammāti yathābhūtaṃ nappajānāti" asakkaccakārī ca hoti asappāyakārī ca.
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhībhabbataṃ pāpuṇītuṃ sati sati āyatane.

Chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṃ pāpuṇītuṃ sati sati āyatane. Katamehi chahi:

Idha bhikkhave bhikkhu ime hānabhāgiyā dhammāti yathābhūtaṃ pajānāti, ime ṭhitibhāgiyā dhammāti yathābhūtaṃ pajānāti, ime visesabhāgiyā dhammāti yathābhūtaṃ pajānāti, ime nibbedhabhāgiyā dhammāti yathābhūtaṃ pajānāti", sakkaccakārī ca hoti sappāyakārī ca.
Imehi kho bhikkhave chabhi dhammehi samannāgato bhikkhū bhabbo tatra tatreva sakkhibhabbataṃ pāpuṇītuṃ sati sati āyataneti.

1. Vattissatīti sīmu. 2. Vimuttaṃ machasaṃ

[BJT Page 228] [\x 228/]
6. 2. 2. 8.
(Bala suttaṃ)
(Sāvatthinidānaṃ)
18. Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo samādhismiṃ balataṃ pāpūṇītuṃ. Katamehi chahi:

Idha bhikkhave bhikkhū na samādhissa samāpattikusalo hoti, na samādhissa ṭhitikusalo hoti, na samādhissa vuṭṭhānakusalo hoti, asakkaccakārī ca hoti, asātaccakārī ca. Asappāyakārī ca.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo samādhismi. Balataṃ pāpuṇītuṃ.

Chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo samādhismiṃ balataṃ pāpuṇītuṃ, katamehi chahi:
[PTS Page 428] [\q 428/]
Idha bhikkhave bhikkhū samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, sakkaccakārī ca hoti, sātaccakārī ca, sappāyakārī ca.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū bhabbo samādhismiṃ balataṃ pāpuṇītunti.

6. 2. 2. 9.
(Paṭhamajjhāna suttaṃ)
(Sāvatthinidānaṃ)
19. Cha bhikkhave dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ, katame cha:

Kāmacchanda, vyāpādaṃ, thīnamiddhaṃ, uddhaccakukkuccaṃ, vicikicchaṃ, kāmesu kho panassa ādīnavo na yathābhūtaṃ sammappaññāya sudiṭṭho hoti, ime kho bhikkhave cha dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha:

Kāmacchandaṃ, vyāpādaṃ, thīnamiddhaṃ, uddhaccakukkuccaṃ, vicikicchaṃ, kāmesu kho panassa ādinavo yathābhūtaṃ sammappaññāya sudiṭṭho hoti.

Ime kho bhikkhave cha dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti.

[BJT Page 230] [\x 230/]
6. 2. 7. 10.
(Dutiya paṭhamajjhāna suttaṃ)
(Sāvatthinidānaṃ)
20. Cha bhikkhave dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha:
Kāmavitakkaṃ, vyāpādavitakkaṃ, vihiṃsāvitakkaṃ, kāmasaññaṃ vyāpādasaññaṃ, vihiṃsāsaññaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ katame cha:

Kāmavitakkaṃ, vyāpādavitakkaṃ, vihiṃsāvitakkaṃ, kāmasaññaṃ vyāpādasaññaṃ, vihiṃsāsaññaṃ. [PTS Page 429] [\q 429/]

Ime kho bhikkhave cha dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti.

Anāgāmī vaggo dutiyo. *
Tassuddānaṃ:
Anāgāmi arahaṃ mittā saṅgaṇikārāmadevatā
Samādhisakkhibhabbaṃ balaṃ tajjhānā apare duveti. 1

*Devatāggo sattamo machasaṃ, sīmu, aṭṭhakathā 1. Anāgāmī arahaṃ ca mitta devatā so vata sakkhi balataṃ jhānaṃ ca apare duvepi cāti sīmu.

[BJT Page 232] [\x 232/]

3. Arahatta vaggo.
6. 2. 3. 1.
(Dukkha suttaṃ)
(Sāvatthi nidānaṃ)
21. Chahi bhikkhave dhammehi samannāgato bhikkhū diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā. Katamehi chahi:
Kāmavitakkena, vyāpādavitakkena, vihiṃsāvitakkena, kāmasaññāya, vyāpādasaññāya, vihiṃsāsaññāya.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa bhedā parammaraṇā duggati pāṭikkhā.

Chahi bhikkhave dhammehi samannāgato bhikkhū diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Kāyassa bhedā parammaraṇā sugati pāṭikaṅkhā, katamehi chahi:
Nekkhammavitakkena, avyāpādavitakkena, avihiṃsāvitakkena, nekkhammasaññāya, avyāpādasaññāya, avihiṃsāsaññāya.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa bhedā parammaraṇā sugati pāṭikaṅkhāti. [PTS Page 430] [\q 430/]

6. 2. 3. 2.
(Arahatta suttaṃ)
(Sāvatthinidānaṃ)
22. Cha bhikkhave dhamme appahāya abhabbo arahattaṃ sacchikātuṃ katame cha:
Mānaṃ, omānaṃ, atimānaṃ, adhimānaṃ, thamhaṃ, atinipātaṃ.
Ime kho bhikkhave cha dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.
Cha bhikkhave dhamme pahāya bhabbo arahattaṃ sacchikātuṃ, katame cha.
Mānaṃ, omānaṃ, atimānaṃ, adhimānaṃ, thamhaṃ, atinipātaṃ.
Ime kho bhikkhave cha dhamme pahāya bhabbo arahattaṃ sacchikātunti.

[BJT Page 234] [\x 234/]
6. 2. 3. 3.
(Uttarīmanussadhamma suttaṃ)
(Sāvatthinidānaṃ)
23. Cha bhikkhave dhamme appahāya abhabbo uttarīmanussadhammā1. Alamariyañāṇadassanavisesaṃ sacchikātuṃ. Katame cha:

Mūṭaṭhasaccaṃ, 2, asampajaññaṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ, kuhanaṃ, lapanaṃ

Ime kho bhikkhave cha dhamme appahāya abhabbo uttarīmanussadhammā1 alamariyañāṇadassanavisesaṃ sacchikātuṃ

Cha bhikkhave dhamme pahāya bhabbo uttarīmanussadhammā1 alamariya ñāṇādassanavisesaṃ sacchikātuṃ. Katame cha:

Mūṭṭhasaccaṃ, 2 asampajaññaṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ, kuhanaṃ, lapanaṃ

Ime kho bhikkhave cha dhamme pahāya bhabbo uttarīmanussadhammā1 alamariyañāṇadassanavisesaṃ sacchakātunti. [PTS Page 431] [\q 431/]

6, 2, 3, 4.
(Sukhasomanassa suttaṃ)
(Sāvatthinidānaṃ)

24 Chahi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi chahi:

Idha bhikkhave bhikkhū dhammārāmo hoti, bhāvanārāmo hoti, pahānārāmo hoti, pavivekārāmo hoti, avyāpajjhārāmo hoti, nippapañcārāmo hoti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭheva dhammo sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā, ti.

6. 2. 3. 5
(Adhigama suttaṃ)
(Sāvatthinidānaṃ)
25. Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ. Katamehi chahi:

1. Uttarī manussa dhammaṃmachasaṃ. 2. Muṭṭhassaccaṃ machasaṃ

[BJT Page 236] [\x 236/]

Idha bhikkhave bhikkhu na āyakusalo hoti, na apāyakusalo hoti, na upāyakusalo hoti, anadhigatānaṃ kusalānaṃ dhammānaṃ adhigamāya na chandaṃ janeti, adhigate kusale dhamme na sārakkhati, 1 sātaccakiriyāya na sampādeti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ.

Chahi bhikkhave dhammehi samannāgato bhikkhū bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ. Katamehi chahi:

Idha bhikkhave bhikkhū āyakusalo ca hoti, apāyakusalo ca hoti, upāyakusalo ca hoti, anadhigatānaṃ kusalānaṃ [PTS Page 432] [\q 432/] dhammānaṃ adhigamāya chandaṃ janeti, adhigate kusale dhamme sārakkhati2, sātaccakiriyāya sampādeti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattunti.

6. 2. 3. 6
(Mahantatta suttaṃ)
(Sāvatthinidānaṃ)

26. Chahi bhikkhave dhammehi samannāgato bhikkhū na cirasseva mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Katamehi chahi:

Idha bhikkhave bhikkhū ālokabahulo ca hoti, yogabahulo ca hoti, vedabahulo ca hoti, asantuṭṭhibahulo ca hoti, anikkhittadhuro ca kusalesu dhammesu, uttariñca3 patāreti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu na cirasseva mahantattaṃ vepullattaṃ pāpuṇāti dhammesū, ti.

6. 2. 3. 7
(Paṭhamaniraya suttaṃ)
(Sāvatthinidānaṃ)

27. Chahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi chahi:

Pāṇātipāti hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādi hoti, pāpiccho ca, micchādiṭṭhī ca.

1. Na ārakkhati machasaṃ 2 ārakkhati machasaṃ 3. Uttarīca machasaṃ

[BJT Page 238] [\x 238/]
Imehi kho bhikkhave chahi dhammahi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Chahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi chahi:
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, appiccho ca sammādiṭṭhī ca

Imehi kho bhikkhave chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. [PTS Page 433] [\q 433/]

6. 2. 3. 8
(Dutiyaniraya suttaṃ)
(Sāvatthi nidānaṃ)
28. Chahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi chahi:
Musāvādi hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti luddho ca pagabbho ca.

Imehi kho bhikkhave chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye, ti.
Chahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, katamehi chahi:
Musāvādā paṭivirato hoti pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, aluddho ca appagabbho ca.

Imehi kho bhikkhave chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, ti.
6. 2. 3. 9
(Aggadhamma suttaṃ)
(Sāvatthi nidānaṃ)

29. Chahi bhikkhave dhammehi samannāgato bhikkhu abhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ. Katamehi chahi

Idha bhikkhave bhikkhu assaddho hoti, ahiriko hoti, anottāpī1 hoti, kusīto hoti, duppañño hoti, kāye ca jīvite ca sāpekho hoti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ.

1 Anottappi machasaṃ

[BJT Page 240] [\x 240/]

Chahi bhikkhave dhammehi samannāgato bhikkhū bhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ. Kamehi chahi:
[PTS Page 434] [\q 434/]
Idha bhikkhave bhikkhū saddho hoti, hirimā hoti, ottāpī1 hoti, āraddhaviriyo hoti, paññavā hoti, kāye ca jīvite ca anapekho2 hoti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū bhabbo aggaṃ dhammaṃ arahattaṃ1 sacchikātunti.

6. 2. 3. 10
(Ratatidivasa suttaṃ)
(Sāvatthinidānaṃ)

30. Chahi bhikkhave dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu novuddhi. Katamehi chahi:

Idha bhikkhave bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, assaddho hoti, dussīlo hoti, kusīto hoti, mūṭṭhassati hoti, duppañño hoti.

Imehi kho bhikkhave chahi dhammehi samannāgatassa bhikkhuno yā rattīvā divaso vā āgacchati, hāniyeva pāṭikaṅkhā, kusalesu dhammesu no vuddhi.

Chahi bhikkhave dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni. Katamehi chahi:

Idha bhikkhave bhikkhu na mahiccho hoti na vighāta vā santuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, saddho, hoti, sīlavā hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti.

Imehi kho bhikkhave chahi dhammehi samannāgatassa bhikkhuno yā rattī vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānī, ti.

Arahattavaggo tatiyo*
Tassuddānaṃ:
[PTS Page 435] [\q 435/]
Dukkhaṃ arahattaṃ uttariñca sukhaṃ adhigamena ca
Mahantattaṃ dvayanīraye aggadhammañca rattiyo, ti1.

1. Ontappīmachasaṃ 2. Anapekkho machasaṃ
*Arahattavaggo aṭṭhamo pāḷi, aṭṭhakathā, machasaṃ
1Dukkhaṃ arahattaṃ uttarī ca sukhaṃ adhigamena ca
Mahantattaṃ dvayaṃ niraye aggadhammañca rattiyo, ti machasaṃ

[BJT Page 242] [\x 242/]

4. Sīti vaggo
6. 2. 4. 1
(Sītibhāva suttaṃ)
(Sāvatthinidānaṃ)

31. Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ. Katame chahi:

Idha bhikkhave bhikkhū yasmiṃ samaye cittaṃ niggahetabbaṃ, tasmiṃ samaye cittaṃ na niggaṇhāti. Yasmiṃ samaye cittaṃ paggahetabbaṃ, tasmiṃ samaye cittaṃ na paggaṇhāti, yasmiṃ samaye cittaṃ sampahaṃsitabbaṃ, tasmiṃ samaye cittaṃ na sampahaṃsati, yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ na ajjhupekkhati. Hīnādhimuttiko ca hoti sakkāyādhirato ca.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū abhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ.

Chahi bhikkhave dhammehi samannāgato bhikkhū bhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ. Katamehi chahi:

Idha bhikkhave bhikkhū yasmiṃ samaye cittaṃ niggahetabbaṃ, tasmiṃ samaye cittaṃ na niggaṇhāti. Yasmiṃ samaye cittaṃ paggahetabbaṃ, tasmiṃ samaye cittaṃ na paggaṇhāti, yasmiṃ samaye cittaṃ sampahaṃsitabbaṃ, tasmiṃ samaye cittaṃ na sampahaṃsati, yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ na ajjhupekkhati. Paṇītādhimuttiko ca hoti nibbānādhirato ca.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sītibhāvaṃ sacchikātunti.

6. 2. 4. 2
(Āvaraṇa suttaṃ)
(Sāvatthinidānaṃ)
32 Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi
[PTS Page 436] [\q 436/]
Kammāvaraṇatāya samannāgatā hoti, kilesāvaraṇatāya samannāgato hoti, vipākāvaraṇatāya samannāgato hoti, assaddho ca hoti acchandiko ca duppañño ca.

[BJT Page 244] [\x 244/]
Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi:

Na kammāvaraṇatāya samannāgato hoti, na kilesāvaraṇatāya samannāgato hoti, na vipākāvaraṇatāya samannāgato hoti, saddho ca hoti, chandiko ca paññavā ca.
Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

6. 2. 4. 3.
(Voropita suttaṃ)
(Sāvatthinidānaṃ)
33. Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi.

Mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti arahaṃ jīvitā voropito hoti, tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti, saṅgho bhinno hoti, duppañño hoti jaḷo elamūgo.

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi:
[PTS Page 437] [\q 437/]
Na mātā jīvitā voropitā hoti, na pitā jīvitā voropito hoti na arahaṃ jīvitā voropito hoti, na tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti, na saṅgho bhinno hoti, paññavā hoti ajaḷo anelamūgo.

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti.

[BJT Page 246] [\x 246/]
6. 2. 4. 4. (Sussūsati suttaṃ)
(Sāvatthinidānaṃ)
34. Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi

Tathāgatappavedite dhammavinaye desiyamāne na sūssūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, 1 anatthaṃ gaṇhāti, atthaṃ riñcati, ananulomikāya khantiyā samannāgato hoti.

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi:

Tathāgatappavedite dhammavinaye desiyamāne sūssūsati, sotaṃ odahati, aññā cittaṃ upaṭṭhapeti, 1 atthaṃ gaṇhāti, anatthaṃ riñcati, anulomikāya khantiyā samannāgato hoti.

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti. [PTS Page 438] [\q 438/]

6. 2. 4. 5
(Appahāya suttaṃ)
(Sāvatthinidānaṃ)
35. Cha bhikkhave dhamme appahāya abhabbo diṭṭhisampadaṃ sacchikātuṃ. Katame cha:

Sakkāya diṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, apāyagamanīyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīya mohaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo diṭṭhisampadaṃ sacchikātuṃ.

Cha bhikkhave dhamme pahāya bhabbo diṭṭhisampadaṃ sacchikātuṃ. Katame cha:

Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, apāyagāmaniyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīyaṃ mohaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo diṭṭhisampadaṃ sacchikātunti.

1. Upaṭṭhāpeti machasaṃ

[BJT Page 248] [\x 248/]
6. 2. 4. 6.
(Pahīṇa suttaṃ)
(Sāvatthinidānaṃ)

36. Chayime bhikkhave dhammā diṭṭhisampannassa puggalassa pahīṇā katame cha:

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, apāyagamanīyo rāgo, apāyagamanīyo doso, apāyagamanīyo moho.

Ime kho bhikkhave cha dhammā diṭṭhisampannassa puggalassa pahīṇāti.

6. 2. 4. 7.
(Abhabba suttaṃ)
(Sāvatthinidānaṃ)

37. Cha bhikkhave dhamme abhabbo diṭṭhisampanno puggalo uppādetuṃ. Katame cha:
Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, apāyagamanīyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīyaṃ mohaṃ.

Ime kho bhikkhave cha dhamme abhabbo diṭṭhisampanno puggalo uppādetunti.

6. 2. 4. 8
(Abhabbaṭṭhāna suttaṃ)
(Sāvatthi nidānaṃ)

38. Chayimānī bhikkhave abhabbaṭṭhānāni, katamāni cha: [PTS Page 439] [\q 439/]
Abhabbo diṭṭhisampanno puggalo satthari agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo dhamme agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo saṅghe agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo sikkhāya agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo anāgamanīyaṃ vatthuṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo aṭṭhamaṃ bhavaṃ nibbattetuṃ.

Imānī kho bhikkhave cha abhabbaṭṭhānānīti.

6. 2. 4. 9.
(Dutiya abhabbaṭṭhāna suttaṃ)
Sāvatthinidānaṃ)

39. Chayimānī bhikkhave abhabbaṭṭhānānī. Katamāni cha:
Abhabbo diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagantuṃ, abhabbo diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagantuṃ, abhabbo diṭṭhisampanno puggalo kañci dhammaṃ attato upagantuṃ, abhabbo diṭṭhisampanno puggalo ānantariyakammaṃ kātuṃ, abhabbo diṭṭhisampanno puggalo kotūhalamaṅgalena suddhiṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo ito bahiddhā dakkhiṇeyyaṃ gavesituṃ.
Imāni kho bhikkhave cha abhabbaṭṭhānānīti.

[BJT Page 250] [\x 250/]
6. 2. 4. 10
(Tatiya abhabbaṭṭhāna suttaṃ)
(Sāvatthinidānaṃ)
40. Chayimāni bhikkhave abhabbaṭṭhānāni. Katamānī cha:

Abhabbo diṭṭhisampanno puggalo mātaraṃ jīvitā voropetuṃ, abhabbo diṭṭhisampanno puggalo pītaraṃ jīvitā voropetuṃ, abhabbo diṭṭhisampanno puggalo arahantaṃ jīvitā voropetuṃ, abhabbo diṭṭhisampanno puggalo tathāgatassa duṭṭhena cittena lohitaṃ uppādetuṃ, abhabbo diṭṭhisampanno puggalo saṅghaṃ bhindituṃ, abhabbo diṭṭhisampanno puggalo aññaṃ satthāraṃ uddisituṃ,

Imāni kho bhikkhave cha abhabbaṭṭhānānīti. [PTS Page 440] [\q 440/]

6. 2. 4. 11
(Catuttha abhabbaṭṭhāna suttaṃ*)
(Sāvatthi nidānaṃ)

41. Chayimāni bhikkhave abhabbaṭṭhānāni. Katamāni cha:

Abhabbo diṭṭhisampanno puggalo sayaṃkataṃ sukhadukkhaṃ paccāgantuṃ. Abhabbo diṭṭhisampanno puggalo paraṃkataṃ sukhadukkhaṃ paccāgantuṃ. Abhabbo diṭṭhisampanno puggalo sayaṃkatañca paraṃkatañca sukhadukkhaṃ paccāgantu. Abhabbo diṭṭhisampanno puggalo asayaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ. Abhabbo diṭṭhisampanno puggalo aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paccāgantu. Abhabbo diṭṭhisampanno puggalo asayaṃkārañca aparaṃkārañca adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ. Taṃ kissa hetu:
Tathā hissa bhikkhave diṭṭhisampannassa puggalassa hetu ca sudiṭṭho. Hetusamuppannā ca dhammā.
Imāni kho bhikkhave cha abhabbaṭṭhānānīti. Abhabbaṭṭhāna suttaṃ*)
(Sāvatthinidānaṃ)
41. Chayimāni bhikkhave abhabbaṭṭhānāni. Katamānī cha:
Abhabbo diṭṭhisampanno puggalo sayaṃkataṃ sukhadukkhaṃ paccāgantuṃ. Abhabbo diṭṭhisampanno puggalo paraṃkataṃ sukhadukkhaṃ paccāgatantuṃ. Abhabbo diṭṭhisampanno puggalo sayaṃkatañca paraṃkatañca sukhadukkhaṃ paccāgantu. Abhabbo diṭṭhisampanno puggalo asayaṃkāraṃ adhicca samuppannaṃ sukhadukkhaṃ paccāgantuṃ. Abhabbo diṭṭhisampanno puggalo aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paccāgantu. Abhabbo diṭṭhisampanno puggalo asayaṃkārañca aparaṃkārañca adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ. Taṃ kissa hetu:

Tathā bhissa bhikkhave diṭṭhisampannassa puggalassa hetu ca sudiṭṭho. Hetusamuppannā ca dhammā.
Imāni kho bhikkhave cha abhabbaṭṭhānānī'ti.

Sītivaggo catuttho. 1

Tassuddānaṃ:

Sītibhāvaṃ āvaraṇaṃ voropitā sūsūsati
Appahāya pahīṇa, bhabbo tiṭhānā caturopicāti.

* Aṭṭhakathāyaṃ pana idaṃ dasamasuttavasena dissate
1 Sitivaggo navamo pāḷi, aṭṭhakathā, machasaṃ.

1. Sītibhabbo āvaraṇatā sussūsā pavuccati
Pahātabbaṃ pahīṇā me uppādetabbaṃ satthari
Kañcisaṃkhāraṃ mātari sayaṃkatena vaggoti. [PTS Page 441] [\q 441/] sī mu.

[BJT Page 252] [\x 252/]
5. Ānisaṃsa vaggo
6. 2. 5. 1.
(Pātubhāva suttaṃ)
(Sāvatthi nidānaṃ)

42. Channaṃ bhikkhave pātubhāvo dullabho lokasmiṃ. Katamesaṃ channaṃ:

Tathāgatassa arahato sammā sambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ, ariyāyatane paccājāti dullabhā1 lokasmiṃ, indriyānaṃ avekallatā dullabhā lokasmiṃ, ajaḷatā anelamūgatā dullabhā lokasmiṃ, kusaladhammacchando2 dullabho lokasmiṃ.

Imesaṃ kho bhikkhave channaṃ pātubhāvo dullabho lokasminti.

6. 2. 5. 2
(Ānisaṃsa suttaṃ)
(Sāvatthi nidānaṃ)

43. Chayime bhikkhave ānisaṃsā sotāpattiphalasacchikiriyāya. Katame cha:

Saddhammaniyato hoti, aparihānadhammo hoti, pariyantakatassa dukkhaṃ na hoti, 3 asādhāraṇena ñāṇena samannāgato hoti, hetucassa sudiṭṭho, hetusamuppannā ca dhammā.

Ime kho bhikkhave cha ānisaṃsā sotāpattiphalasacchikiriyāyā, ti.

6. 2. 5. 3.
(Anicca suttaṃ)
(Sāvatthinidānaṃ)

44. So vata bhikkhave bhikkhu kañci saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti netaṃ ṭhānaṃ vijjati. Anulomikāya khantiyā asamannāgato, sammattaniyāmaṃ okkamissatī, ti netaṃ ṭhānaṃ vijjati. Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati. [PTS Page 442] [\q 442/]

So vata bhikkhave bhikkhū sabbasaṅkhāraṃ1 aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti ṭhānametaṃ vijjati. Anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati. Sammattaniyāmaṃ okkamamāno sotāpatti phalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti ṭhānametaṃ vijjatīti.

1. Paccājāto dullabho syā 2. Kusale dhamme chando machasaṃ
3. Pariyattakatassa dukkhaṃ hoti machasaṃ. 4. Sabbasakkhāre machasaṃ

[BJT Page 254] [\x 254/]
6. 2. 5. 4
(Dukkha suttaṃ)
(Sāvatthinidānaṃ)
45. So vata bhikkhave bhikkhu kañcisaṅkhāraṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti netaṃ ṭhānaṃ vijjati. Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatī, ti netaṃ ṭhānaṃ vijjati. Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave bhikkhu sabbasaṅkhāraṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti ṭhānametaṃ vijjati. Anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati. Sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti ṭhānaṃmetaṃ vijjatīti.

6. 2. 5. 5.
(Anatta suttaṃ)
(Sāvatthinidānaṃ)
46. So vata bhikkhave bhikkhu kañcidhammaṃ attato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti netaṃ ṭhānaṃ vijjati. Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatī, ti netaṃ ṭhānaṃ vijjati. Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave bhikkhu sabbadhammaṃ1 anattato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti ṭhānametaṃ vijjati. Anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati. Sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti ṭhānametaṃ vijjatīti.

6. 2. 10. 6.
(Nibbāna suttaṃ)
(Sāvatthinidānaṃ)
47. So vata bhikkhave bhikkhū nibbānaṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti netaṃ ṭhānaṃ vijjati. Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti netaṃ ṭhānaṃ vijjati. Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave bhikkhū nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, [PTS Page 443] [\q 443/] ti netaṃ ṭhānaṃ vijjati. Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti netaṃ ṭhānaṃ vijjati. Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati.

6. 2. 5. 7)
(Anavatthita suttaṃ)
(Sāvatthinidānaṃ)
48. Cha bhikkhave ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā aniccasaññaṃ upaṭṭhāpetuṃ. Katame cha:

Sabbasaṅkhārā ca me anavaṭṭhitato2 khāyissanti, sabbaloke ca me mano nābhiramissati, sabbalokā ca me mano vuṭṭhahissati. Nibbānapoṇaṃ ca me mānasaṃ bhavissati, saṃyojanā ca me pahāṇaṃ gacchanti3, paramena ca sāmaññena samannāgato bhavissatīti. 4

Ime kho bhikkhave cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā aniccasaññaṃ upaṭṭhāpetunti.

1. Sabbadhamme machasaṃ. 2. Anavatthitā machasaṃ 3. Gacchissanti machasaṃ
4. Bhavissāmiti machasaṃ.

[BJT Page 256] [\x 256/]
(Ukkhittāsika suttaṃ)
(Sāvatthinidānaṃ)
49. Cha bhikkhave ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā dukkhasaññaṃ upaṭṭhāpetuṃ. Katame cha.

Sabbasaṅkhāresu ca me nibbidasaññā1 paccupaṭṭhitā bhavissati seyyathāpi ukkhittāsike vadhake. Sabbalokā ca me mano vuṭṭhahissati. Nibbāne ca santadassāvī bhavissāmi. Anusayā ca me samugghātaṃ1 gacchanti. 5Kiccakārī ca bhavissāmi. Satthā ca me pariciṇṇo bhavissati mettāvatāyātī. [PTS Page 444] [\q 444/]

Ime kho bhikkhave cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā dukkhasaññaṃ upaṭṭhāpetunti.

6. 2. 5. 9
(Atammaya suttaṃ)
(Sāvatthinidānaṃ)
50. Cha bhikkhave ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu2 anodhiṃ karitvā anattasaññaṃ upaṭṭhāpetuṃ katame cha:

Sabbaloke ca atammayo bhavissāmi. Ahaṅkārā3 ca me uparujjhissanti. Mamaṅkārā4ca me uparujjhissanti. Asādhāraṇena ca ñāṇena samannāgato bhavissāmi. Hetuca me sudiṭṭho bhavissati, hetusamuppannā ca dhammā.

Ime kho bhikkhave cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā anattasaññaṃ upaṭṭhāpetunti.

6. 2. 5. 10.
(Bhava suttaṃ)
(Sāvatthi nidānaṃ)

51. Tayo me bhikkhave bhavā pahātabbā. Tīsu sikkhāsu sikkhitabbaṃ. Katame tayo bhavā pahātabbā:

Kāmabhavo, rūpabhavo, arūpabhavo, ime tayo bhavā pahātabbā. Katamāsu tīsu sikkhāsu sikkhitabbaṃ:

Adhisīlasikkhāya, adhicittasikkhāya, adhipaññāsikkhāya, imāsu tisu sikkhāsu sikkhitabbaṃ.

1. Nibbānasaññā sīmu 2. Sabbadhammesū machasaṃ 3. Abhiṅkārākatthaci
4. Mamiṅkārā katthaci.

[BJT Page: 258 [\x 258/] ]
Yato ca kho bhikkhave bhikkhuno ime tayo bhavā pahīnā honti, imāsu ca tīsu sikkhāsu sikkhitasikkho hoti, ayaṃ vuccati bhikkhave bhikkhū acchecchi taṇhaṃ, vāvattayī1 saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti. [PTS Page 445] [\q 445/]

6. 2. 5. 11
(Taṇhā suttaṃ)
(Sāvatthinidānaṃ)
52. Tisso imā bhikkhave taṇhā pahātabbā, tayo ca mānā.
Katamā tisso tanhā pahātabbā:
Kāmataṇhā, bhavataṇhā, vibhavataṇhā, imā tisso taṇhā pahātabbā.
Katame tayo mānā pahātabbā:
Māno, omāno, atimāno. Ime tayo mānā pahātabbā,

Yato ca kho bhikkhave bhikkhuno imā tisso taṇhā pahīnā honti, ime ca tayo mānā, ayaṃ vuccati bhikkhave bhikkhū acchecchi taṇhaṃ, vāvattayī saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti.

Ānisaṃsa vaggo pañcamo. *

Tassuddānaṃ:
Pātubhāvo ānisaṃso anicca dukkha anattato
Nibbānaṃ anavatthi ukkhittāsi atammayo
Bhavā taṇhāyekā dasāti. (Machasaṃ. )

Dutiyo paṇṇāsako samatto

1. Vivattayīmachasaṃ, sīmu,
* Ānisaṃsavaggo dasamo pāḷi, aṭṭhakathā, machasaṃ,
Paṇṇasakāsaṅgahito vaggo sīmu,
Pātubhāvo ānisaṃso aniccaṃ dukkhaṃ anattato
Nibbānaṃ tayo anodhisaṃvuttā bhavataṇhāya te dasāni sīmu.

[BJT Page 260] [\x 260/]

Paṇṇāsakātireka vaggā
1. Tika vaggo
6. 1. 1.
(Rāga suttaṃ)
(Sāvatthinidānaṃ)

1. Tayo me bhikkhave dhammā. Katame tayo:
Rāgo, doso, moho. Ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:
[PTS Page 446] [\q 446/]
Rāgassa pahānāya asubhā bhāvetabbā. Dosassa pahānāya mettā bhāvetabbā. Mohassa pahānāya paññā bhāvetabbā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.
6. 1. 2.
(Duccarita suttaṃ)
(Sāvatthinidānaṃ)
2. Tayo me bhikkhave dhammā. Katame tayo:
Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:

Kāyaduccaritassa pahānāya kāyasucaritaṃ bhāvetabbaṃ. Vacīduccaritassa pahānāya vacīsucaritaṃ bhāvetabbaṃ. Manoduccaritassa pahānāya mano sucaritaṃ bhāvetabbaṃ.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.
6. 1. 3.
(Vitakka suttaṃ)
(Sāvatthinidānaṃ)
3. Tayo me bhikkhave dhammā. Katame tayo:
Kāmavitakko, vyāpādavitakko, vihiṃsāvitakko. Ime kho bhikkhave tayo dhammā.
[BJT Page 262] [\x 262/]

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:

Kāmavitakkassa pahānāya nekkhammavitakko bhāvetabbo. Vyāpādavitakkassa pahānāya avyāpādavitakko bhāvetabbo vihiṃsāvitakkassa pahānāya avihiṃsāvitakko bhāvetabbo.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.
6. 1. 4
(Saññā suttaṃ)
(Sāvatthi nidānaṃ)

4. Tayo me bhikkhave dhammā. Katame tayo:

Kāmasaññā, vyāpādasaññā, vihiṃsāsaññā [PTS Page 447] [\q 447/] ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:

Kāmasaññāya pahānāya nekkhammasaññā bhāvetabbā vyāpādasaññāya pahānāya avyāpādasaññā bhāvetabbā vihiṃsāsaññāya pahānāya avihiṃsāsaññā bhāvetabbā.
Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.
6. 1. 5
(Dhātu suttaṃ)
(Sāvatthinidānaṃ)
5. Tayo me bhikkhave dhammā. Katame tayo:

Kāmadhātu, vyāpādadhātu, vihiṃsā dhātu. Ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:
Kāmadhātuyā pahānāya nekkhammadhātu bhāvetabbā. Vyāpādadhātuyā pahānāya avyāpādadhātu bhāvetabbā. Vihiṃsādhātuyā pahānāya avihiṃsā dhātu bhāvetabbā

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.
[BJT Page 264] [\x 264/]
(Assāda suttaṃ)
(Sāvatthinidānaṃ)

6. Tayo me bhikkhave dhammā. Katame tayo:

Assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi, ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:

Assādadiṭṭhiyā pahānāya aniccasaññā bhāvetabbā. Attānudiṭṭhiyā pahānāya anattasaññā bhāvetabbā. Micchādiṭṭhiyā pahānāya sammādiṭṭhi bhāvetabbā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.
6. 1. 7
(Arati suttaṃ)
(Sāvatthinidānaṃ)

7. Tayo me bhikkhave dhammā. Katame tayo:

Arati, vihiṃsā, adhammacariyā, ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:
Aratiyā pahānāya muditā bhāvetabbā, vihiṃsāya1 pahānāya avihiṃsā bhāvetabbā. Adhammacariyāya pahānāya dhammacariyā bhāvetabbā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.
6. 1. 8.
(Asantuṭṭhi suttaṃ)2
(Sāvatthinidānaṃ)

8. Tayo me bhikkhave dhammā. Katame tayo:

Asantuṭṭhitā, asampajaññaṃ, mabhicchatā, ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:
Asantuṭṭhitāya pahānāya santuṭṭhitā bhāvetabbā. Asampajaññassa pahānāya sampajaññaṃ bhāvetabbaṃ. Mabhicchatāya pahānāya appicchatā bhāvetabbā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.
1Vihesāya machasaṃ 2. Santuṭṭhisuttaṃ machasaṃ

[BJT Page: 266 [\x 266/] ]
6. 1. 9.
(Dovacassatā suttaṃ)
(Sāvatthinidānaṃ)

9. Tayo me bhikkhave dhammā. Katame tayo:
Dovacassatā, pāpamittatā, cetaso vikkhepo, ime kho bhikkhave tayo dhammā.
Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:
[PTS Page 449] [\q 449/]
Dovacassatāya pahānāya sovacassatā bhāvetabbā pāpamittatāya pahānāya kalyāṇamittatā bhāvetabbā. Cetaso vikkhepassa pahānāya ānāpānasati bhāvetabbā.
Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.
6. 1. 10
(Uddhacca suttaṃ)
(Sāvatthinidānaṃ)
10. Tayo me bhikkhave dhammā. Katame tayo:
Uddhaccaṃ, asaṃvaro, pamādo, ime kho bhikkhave tayo dhammā.

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo:
Uddhaccassa pahānāya samatho bhāvetabbo. Asaṃvarassa pahānāya saṃvaro bhāvetabbo. Pamādassa pahānāya appamādo bhāvetabbo

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbāti.
Tika vaggo.
Tassuddānaṃ:
Rāgaduccarita vitakkasaññā dhātūti vuccati,
Assāda aratituṭṭhi dova ca uddhaccena vaggo, ti1

1. Draveca uddhacchena vaggoti machasaṃ

[BJT Page 268] [\x 268/]

2 Sāmaññavaggo.
6. 2. 1.
(Kāyānupassī suttaṃ)
(Sāvatthi nidānaṃ)
1. Cha bhikkhave dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññūtaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. [PTS Page 450] [\q 450/]

Cha bhikkhave dhamme pahāya bhabbo kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo kāye kāyānupassī viharitunti.

6. 2. 2.
(Ajjhattakāyānupassī ādi pañcadasa suttānī)
(Sāvattinidānaṃ)
6. 2. 2
Cha bhikkhave dhamme appahāya ajjhattaṃ kāye kāyānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattaṃ kāye kāyānupassī viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ kāye kāyānupassi viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo kāye kāyānupassī viharitunti.

6. 2. 3
Cha bhikkhave dhamme appahāya abhabbo bahiddhā kāye kāyānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo bahiddhā kāye kāyānupassī viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo bahiddhā kāye kāyānupassi viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddhā kāye kāyānupassī viharitunti.

6. 2. 4. Cha bhikkhave dhamme appahāya abhabbo ajjhattabahiddhā kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattabahiddhā kāye kāyānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddhā kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddhā kāye kāyānupassī viharitunti.

6. 2. 5.
Cha bhikkhave dhamme appahāya vedanāsu vedanānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo vedanāsu vedanānupassī viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo vedanāsu vedanānupassī viharitunti.

6. 2. 6.
Cha bhikkhave dhamme appahāya ajjhattaṃ vedanāsu vedanānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattaṃ vedanāsu vedanānupassī viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattaṃ vedanāsu vedanānupassī kāyānupassī viharitunti.

6. 2. 7.
Cha bhikkhave dhamme appahāya bahiddhā vedanāsu vedanānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo bahiddhā vedanāsu vedanānupassī viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo bahiddhā vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddhā vedanāsu vedanānupassī viharitunti.

6. 2. 8. Cha bhikkhave dhamme appahāya ajjhattabahiddhā vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattabahiddhā vedanāsu vedanānupassī viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddhā vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddhā vedanāsu vedanānupassī kāyānupassī viharitunti.

6. 2. 9.
Cha bhikkhave dhamme appahāya abhabbo citte cittānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo citte cittānupassī viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, hojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo citte cittānupassī viharituntī.

6. 2. 10.
Cha bhikkhave dhamme appahāya ajjhattaṃ citte cittānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattaṃ citte cittānupassī viharituṃ. Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattaṃ citte cittānupassī viharitunti.

6. 2. 11.
Cha bhikkhave dhamme appahāya bahiddhā citte cittānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.
Ime kho bhikkhave cha dhamme appahāya abhabbo bahiddhā citte cittānupassī viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo bahiddhā citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddhā citte cittānupassī kāyānupassī viharitunti.

6. 2. 12.
Cha bhikkhave dhamme appahāya ajjhattabahiddhā citte cittānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattabahiddhā citte cittānupassī viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddhā citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddhā citte cittānupassī viharitunti.

6. 2. 13.
Cha bhikkhave dhamme appahāya abhabbo dhammesu dhammānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo dhammesu dhammānupassī viharituṃ.
Cha bhikkhave dhamme pahāya bhabbo dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo dhammesu dhammānupassī viharitunti.

6. 2. 14.
Cha bhikkhave dhamme appahāya abhabbo ajjhattaṃ dhammesu dhammānupassī kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattaṃ dhammesu dhammānupassī viharituṃ. Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattaṃ dhammesu dhammānupassī kāyānupassī viharitunti.

6. 2. 15.
Cha bhikkhave dhamme appahāya abhabbo bahiddhā dhammesu dhammānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo bahiddhā dhammesu dhammānupassī viharituṃ. Cha bhikkhave dhamme pahāya bhabbo bahiddhā dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddhā dhammesu dhammānupassī kāyānupassī viharitunti.

6. 2. 16.
Cha bhikkhave dhamme appahāya abhabbo ajjhattabahiddhā dhammesu dhammānupassī viharituṃ. Katame cha:
Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattabahiddhā dhammesu dhammānupassī viharituṃ. Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddhā dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddhā dhammesu dhammānupassī viharitunti.

[BJT Page 270] [\x 270/]
6. 2. 17
(Tapussa suttaṃ)
(Sāvatthinidānaṃ)
Chahi bhikkhave dhammehi samannāgato tapusso. 1 Gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:
[PTS Page 451] [\q 451/]
Buddhe aveccappasādena, dhamme aveccappasādena, saṅgheaveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato tapusso gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

(Bhallikādi visati suttāni)
(Sāvatthinidānaṃ)
6. 2. 18.
Chahi bhikkhave dhammehi samannāgato bhalliko gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato bhalliko gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.
6. 2. 19
Chahi bhikkhave dhammehi samannāgato sudatto gahapatianāthapiṇḍiko tathāgate niṭṭhaṃgato amataddaso amataṃ
Sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato sudatto gahapati anāthapiṇḍiko tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 20
Chahi bhikkhave dhammehi samannāgato citto gahapati macchikāsaṇḍiko tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato citto gahapati macchikāsaṇḍiko gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 21.
Chahi bhikkhave dhammehi samannāgato hatthako āḷavako gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato hatthako āḷavako
Gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 22
Chahi bhikkhave dhammehi samannāgato mahānāmo sakko gahapati tathāgate
Niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato mahānāmo sakko
Gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 23
Chahi bhikkhave dhammehi samannāgato uggo gahapati vesāliko tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato uggo gahapati vesāliko tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 24
Chahi bhikkhave dhammehi samannāgato uggato gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato uggato gahapati
Tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 25
Chahi bhikkhave dhammehi samannāgato sūro ambaṭṭho gahapati tathāgate
Niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato sūro ambaṭṭho gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 26
Chahi bhikkhave dhammehi samannāgato jīvako komārabhacco gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato jīvako komārabhacco gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 27
Chahi bhikkhave dhammehi samannāgato nakulapitā gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato nakulapitā
Gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 28
Chahi bhikkhave dhammehi samannāgato tavakaṇṇiko gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato tavakaṇṇiko gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 29
Chahi bhikkhave dhammehi samannāgato pūraṇo gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato pūraṇo gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 30
Chahi bhikkhave dhammehi samannāgato isidatto gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato isidatto gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 31.
Chahi bhikkhave dhammehi samannāgato sandhāno gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato sandhāno gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 32. Chahi bhikkhave dhammehi samannāgato vijayo gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato vijayo gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 33.
Chahi bhikkhave dhammehi samannāgato vajjiyamahito gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato vajjiyamahito gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 34.
Chahi bhikkhave dhammehi samannāgato meṇḍako gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato meṇḍako gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 35.
Chahi bhikkhave dhammehi samannāgato vāseṭṭho upāsako tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato vāseṭṭho upāsako tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 36.
Chahi bhikkhave dhammehi samannāgato ariṭṭho upāsako tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato ariṭṭho upāsako tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 37.
Chahi bhikkhave dhammehi samannāgato sāraggo upāsako tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato sāraggo4 upāsako tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatī.

Sāmañña vaggo.

1Tapasso [pts. 2.] Vicayo gahapati machasaṃ. 3. Vijayamāhiko machasaṃ
4. Sādatto syā.

[BJT Page: 272 [\x 272/] ]
Chakkanipāte rāgādipeyyāla sūttāni.
(Sāvatthinidānaṃ)
1. Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā. Katame cha: [PTS Page 452] [\q 452/]
Dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ.

Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti.

(Sāvatthinidānaṃ)
2. Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā. Katame cha:
Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati. Devatānussati.
Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti.
(Sāvattinidānaṃ)

3. Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā. Katame cha:
Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.

Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti.

(Sāvatthinidānaṃ)
4 30
Rāgassa bhikkhave pariññāya (cha dhammā bhāvetabbā pe rāgassa bhikkhave ) parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya ime cha dhammā bhāvetabbā ' ti.

31 69
Dosassa ( bhikkhave abhiññāya cha dhammā bhāvetabbā pe dosassa bhikkhave )pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya ime cha dhammā bhāvetabbā ' ti.

61 90. Mohassa bhikkhave pe
91 120. Kodhassa bhikkhave pe
121 150. Upanāhassa bhikkhave pe
151 180. Makkhassa bhikkhave pe
181 210. Palāsassa bhikkhave pe
211 240. Issāya bhikkhave pe
241 270. Macchariyassa bhikkhave pe
271 300. Māyāya bhikkhave pe
301 360. Thambhassa bhikkhave pe
361 390. Sārambhassa bhikkhave pe
391 420. Mānassa bhikkhave pe
421 450. Atimānassa bhikkhave pe
451 480. Madassa bhikkhave pe
481 510. Pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe cha dhammā bhāvetabbā katame cha: dassanānuttariyaṃ pe anussatānusasariyaṃ pe katame cha: buddhānussati pe katame cha : aniccasaññā pe pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya ime cha dhammā bhāvetabbā ' ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Rāgādipeyyālo niṭṭhito

Chakkanipāto samatto.

* Rāgapadato paṭṭhāya pamādapariyanetasu sattarasasu peyyālesu ekamekaṃ abhiññāyādi dasahi padehi yojetvā " cha dhammā bhāvetabbā " ti niddiṭṭha anuttariya anussati saññāhi paccekaṃ ghaṭitāni sabbasuttāni dasādhika pañcasatāni honti.