[CPD Classification 4.1.1]
[SL Vol Dīp1- ] [\z Dīp /] [\w I /]
[SL Page 001] [\x 1/]

[DIPAVANSO.]
Dīpavaṃso
Sīhala bhāsāmayānuvāda samupeto
-----------------------
Puññavathusmiṃgāme saddhammākara pariveṇa majdhāvuthassa sugata sāsana kavidhaja vinayācariyassa

Siri sīlānadābhidhānassa

Padhāna saṅghanāyakathera pādassa padhāna sissubhūtena
Idāni tameva pariveṇa majdhāvasatāyasmatā
Pohaddaramulla itikkhyāta gāmajena siri visuddhācariya

Ñāṇānadābhidhāna therapādetā
Bhisaṅkhato.
------Pānadurābhidhāna purāsanne
Egoḍa uyanetikkhyāta gāmajena kolambanagare
Ḍisṭirakkōṭ nāmikāyādhikaraṇa sālāya
Lekhakadhuradharena

Äm. Nōman pīris nāmikena mantissarena

Lokasāsanābhivuddhimicchatā

Pāsāṇadūra nagare sṭārnāma yantālaye muddāpito.
-------------------------------------
Seṭṭhapantisusissānamiti bhāsajdhāpanāya sādhūti
Rājakīyajdhāpana maṇḍalena paṭiggahīto.
---------------------------
Sambuddha parinibbāṇato 2470.

[DEEPAWANSA]
[With]
[A PARAPHRASIS IN SINHALESE]
[BY]
[Sri Visuddhachariya]
[REV. P. NANANANDA THERO]
[The managing Director of Saddharmakara Pirivena and chief pupil of the late Sugata Sasana Kavidhaja Vinayachariya]
[P. SRI SEELANANDA THERO,]
[Chief high priest and founder and principal of]
[Saddharmakara Pirivena,]
[PINWATTE PANADURA.]
-----------------
[Published by]
[MR. M.N. PEIRIS]
[Of]
[EGODA UYANA PANADURA]
--------------------
[Approved and recommended by the Department of Education for the use of advanced students of History.]
-----------------------------------
[Printed at]
[THE STAR PRESS, PANADURA.]

[B, c, 2470]
----
[A, D, 1927]

"[DIPAWANSA]"
===========
[Sir,]
[I have the honour to inform you that the above book is reccommended for the use of advanced students of History.]
[I am Sir,]
[Your Obedient Servant,]
[Signed.] [L.Mc.D. ROBISON,]
[For Director of Education.]
--------------------------
Dīpavaṃśa namäti
Atipurāṇa praśaṃsanīya mema etihosīya grantharatnaya
Usas paṅktivala śiṣyayanṭa itihāsaya piḷibanda igänvīmaṭa sudusuyayi
Laṅkāṇḍuvē garu addhyāpanādhyaṣaka
Mätitumāṇan pramukha adhyāpanamaṇḍalaya
Visin
Piḷigannāladī.

[PREFACE.]

[We have been fortunate enough to have preserved to the present day the valuable chroniclessuch as Mahawansa and Rajaratnakara recording the various customs, manners, laws, principal works and achivements of our kings and subjects Of the chronicles relating to this Island it is the opinion of scholars that the Dipawansa holds the most original place in antiquity.]

[Mahawansa, both in brief and in detail, records events of the life of Buddha and the accounts of our Island from primitive times, and similarly the Dipawansa chronicles matters relating to the arrival of Buddha in this Island and other religious events of historic importance, and also the succession of royalty in this Island.]

[Lord Buddha, who arrived this Island in the ninth month of his attainment of Buddhahood, preached to the yakkhas and Rakshas that dwelt in the area where now stands the Mahiyangana Chaitya and snbdued them. Subsequently He founded an abode for them in Giri Diwayina and thus protected the Island. In the 5th year of his attainment of Buddhahood due to a difference between the snake kings Chulodera and Mahodara, over a gemmed throne, which nearly terminated in warfare and bloodshed, Hemade his reappearance in Lanka, and, having performed many miracles from above, struck terror into their hearts and pacified both parties. This throne was subsequently offered by them to the Holy one, who occupied it and expounded the Dharma to them with a view to promoting their unity, and left for Jetha Vanarama.]

[Thus writes Vedeha Thera with reference to this incident, "Sarwaggna,] [The Omniscient One], [having descended from the heavens, was seated on the throne like the sun in the zenith of his splendour. Thereupon the multitude of snakes, having mustered round him and served him with ambrosial food and drinks, hearkened to His teachings. He having imparted the Sila] [morals] [and Sarana] [refuge] [to the innumerable Nagas living on land and water, who had assembled to engage in conflict, caused them to bestow many offerings in the name of The Holy One.]

[After the 8 th year of His attainment of Buddhahood, upon the invitation of Maniakhkika, the Naga KIng, He made his third appearance in Lanka at the spot where now stands the Kelani Chaitya on Wesak day, and, seated on a throne bedecked with jewels of various hues, expounded the Dharma to the countless Nagas assembled there.]

[Thereupon at the invitation of God Sumana of Samankula] [Adam's Peak] [He proceeded there and left His left foot print on the Peak and rested a while in Divaguha, a cave forming a part of this rock.]

[Thence he arrived at Anuradhapura and engaged himself in deep meditation at the nine sacred places and thus made them sacred by his short sojourn. Subsequently He made His way to Jumbudipa.]

[The Dipawansa thus affords ample testimony to the truth or the popular belief that Lord Buddha visited this Island. It may not be out of place here to give a short account of the mighty kings who reigned in Dambadiva] [India] [during this Kalpaya] [a period of 432 million years measuring the duration of the world.]

[In Jambuddwipa at the very commencement of this Kalpa there reigned a mighty king called Maha Sammata who had gained this name since he was elected by the unanimous vote of the people. This Maha Sammata dynasty was later on maintained by his illustrious successors Roja, Wararoja and others.]

[In the city of Kapilawattu, which was named after the Rhisi Kapila who dewelt there, reigned Jayasena and many other kings. Prince Siddartha, the noble prince, who after his renunciation and attainment of Buddhahood ultimately attained Nirvana, was the son of Suddhodana, the lineal descendant of the Dynasty of Maha Sammata.]

[Having performed everything necessary for the salvation of mankind He departed this life in the grove of the Mallawa Princes at Kusinara. Thereupon with the assistance of king Ajasat a convocation of 500 Arahat priests headed by Maha Kasyapa was held. One hundred years later followed a second convocation of 700 Arahat priests headed by Yasasthawira under the patronage of that great king, Kalasoka, to suppress the heretical doctrines which were being promulgated by the heretics at the time.]

[In the 235th year after Lord Buddha attained Nirvana that illustrious Emperor, Dharmasoka, succeeded to the throne at Jambuddwipa. His piety and devotion to Buddha Sasana was such that he entered his son, Prince Mahinda,to the Order of Priesthood under the guardianship of Moggali Putta Tissa Isthawira.]

[The power of the heretics having now become increased, Moggalli Puttha Tissa Isthwira, Who foresaw that the teachings of Buddha would spread far and wide and Buddhisn would be permanently established in foreign countries in time to come, held for the third time a convocation of 1000 Arahat priests headed by him under the patronage of the great Emperor, Dharmasoka. As a result of this missionaries were sent to different countries to propagate Buddhism. Of these missionary priests Arahat Mahinda accompanied by Ittiya. Uttiya, Sambala, Bhaddasala and the ascetic, Bhanduka, came over to Ceylon during the region of Dewanampiyatissa. This great monarch having been greatly enlightened by the teachings of Arahat Mahinda soon embraced Buddhism. His example was followed by thousands of his subjects who embraced this religion within a short time and began to practise its manifold virtues.]

[It is a matter for genuine regret and dissappointment that this valuable chronicle does not afford us any clue to fix the exact date of its compilation and authorship with any degree of certainty. Nevertheless a careful consideration of the facts chronicled herein, such as the visits of Lord Buddha, the establishment of Buddhism and other events relating to the reigns of various kings who ruled over this Island, and also of the free allusions made to the stanzas contained in this chronicle in Samantapasadika, the great commentary on Vinaya] [discipline] [compiled by that famous commentator on Thripitaka, Buddhagosa, who landed in Ceylon in the year 954 B.C. During the region of king Mahanama, leads us to conclude that the probable time of the compilation of Dipawansa is somewhere in the 4th or 5th century.]

[Thus says Buddhagosa in Samanthapasadika-]
"[Wuttampi chetan Deepawanse]

[Jata Pubbata Padamhi wenu Yathita yo ahu]
[Seta rajata yatthicha Latha Kanchana Sannibha]
[Neela diya disan pubban Pappha yattimhi tha disan]
[Sakuna Sakuna yathimhi-Sarupe neva santhitha.]"

[Likewise in other books written by scholars of old such as Sarasangraha and Rasawahini the stanzas contained in Deepawansa have been freely quoted as examples. Space forbids us to mention them all here.]

[P. Nanananda.]
[Saddharmakara College,]
[Pinwatta,]
[Panadura.]

Viññatti

Dīpassa dīpasmiṃ vā vaṃso paveṇī pavatti (sadassīyate ethāti) dīpavaṃso tyevaṃ saṃ lakkhiyamāna vākyathavasena paññāyamāṇoyaṃ gathavaro porāṇikese sīhalika naridesu kassa naridassa rajjasamaye kena paṇḍitena viracitoti nakkhāyatevemināgathena sabbaso.

Apicetha sadassīyamāna sambuddhāgamana sāsanappavatyādīnica sirilaṅkissarānaṃ rājārājamahāmaccādīnaṃ rajjasamayappavatyādīni ca samupaparikkhivā saṃlakkhiyamāne kho sammāsambuddhaparinibbānato catupaññāsādhike navasata me vasse siri laṅkārajjasirimanuppattassa mahānāmarañño rajjasamaye sirijambudīpā gatenāyasmatānu buddha buddhaghosābhidhānena tepiṭakaṭṭhakathācariyena mahāpaṇḍitavarena samantapāsādikāya nāma vinayaṭṭhakathāya katipayaṭṭhānesu nidassanavasena dīpavaṃsassāpi nāmaṃ sadassevā tathāgatānaṃ gāthānampi sadassitattā tato pubbe porāṇikena yena kenaci paṇḍitācariyena yassakassaci sīhalikassa laṅkissarassa rajjasamaye dīpavaṃso viracito'ti kāraṇāpariyāyeneva gamyate

Tadeva māha'ṭṭhakathācariyo nubuddha buddhaghosābhidhāno mahā paṇḍitatherapādo samantapāsādikāya vinayaṭṭhakathāya bāhira nidānavaṇṇanāya-

Tena ca samayena devānampiyatissa mahārājāca asoka dhammarājā ca adiṭṭha sahāyakā honti devānampiyatissa mahārājassa ca puññānubhāvena chātaka pabbatapāde ekamhi veṇugumbe tisso veṇuyaṭṭhiyo rathayaṭṭhippamāṇā uppajjiṃsu ekālatāyaṭṭhi nāma ekā pupphayaṭṭhināma ekā sakuṇayaṭṭhi nāma tāsulatāyaṭṭhi sayaṃ rajatavaṇṇā hoti. Tamalaṅkarivā uppannālatā kañcanavaṇṇā khāyati. Pupphayaṭṭhiyaṃ pana nīlapīta lohito dātakālavaṇṇāni. Pupphāni suvibhattavaṇṭa pattakiñjakkhāni huvā khāyanti, sakuṇayaṭṭhiyaṃ haṃsakukkuṭaṃ jīvaṃ jīvakādayo sakuṇā-pe-khāyanti.

Vuttampicetaṃ dīpavaṃse-

Chāta pabbata pādamhi veṇuyaṭṭhitayo ahū
Setā rajja yaṭṭhīca latākañcana sannibhā.
Nīlādi yādisaṃ pubbaṃ pupphayaṭṭhimhi tādisaṃ
Sakuṇā sakuṇa yaṭṭhimhi sarūpeneva saṇṭhitā tica

Tathevāññesupi gacesu porāṇikānamācariyānaṃ nānā nidassanasadassanavasenāpi nidassitā gāthāyo bahuso cetha dissante-

Sirighana sugata tathāgata sārīrika pāribhogikādi dhātūhi samalaṅkate sirilaṅkādīpe rājappavattyādi sadīpakāni mahāvaṃsa rājaratanākarādīni pasathataretihāsīya gathavarāni yāvajjatanā saṃvijjanti - tathāpi porāṇa kataretihāsīya gatho nāma dīpavaṃsotyetihāsīya kathāppasutehi paṇḍita varehi ñātapubbovahoti - mahataṃ vaṃso paveṇitiladdhanāme mahāvaṃse dīpavaṃsassāpināmaṃ sadassitameva, mahāvaṃsopana sambuddhacaritappakāya pubbaṅgamo dīpuppatyādyanekavidhappavatti visayānuyāyinī pavattiyo kathaci vithāratoca kathaci saṃkkhittatoca pakāsento taññātukāmānaṃ manorathaṃ pūrento vattati.

Ayamihasadassiyamāno dīpavaṃsopana sirighana sakya munino tilokanāthassa sirilaṅkādīpāgamanādīhi sambuddha sāsanappavatti sadīpakehi bahūhikāraṇehi samalaṅkatoti viññāyate.

Sambuddhāgamanappavatyādi sadassanā.

Ṭhānaṃ pallaṅka māsabhaṃ patto purisuttamo viddhastamāraseno samāno sammāsambodhiṃ samadhigato sabbaññätañānappattiyā navamemāse(phussamāsa) paṇṇarasiyaṃ dīpametamāgato- mayhaṅganacetiyaṭṭhāne samitisamāgata yakkharakkhasādīnaṃ dhammaṃ desento te damevā giridīpe paniṭṭhāpevā tathāgata paribhogena samārakkhaṃ kurumāno dīpametaṃ nirupaddavatta mupanesi.

Tato pañcamevasse amāvasiyaṃ cūlodara mahodaranāmikānaṃ dvinnaṃnāgarājunaṃ maṇipallaṅka mārabbhasañjāta mahānasevattamāne sammāsambuddho sirilaṅkādīpa māgamma (maṇi) nāgadīpe ākāsakucchiyaṃ sanni sinno samāno nānāvidha pāṭihāriyaṃ sadassanāya ceva, saddhammadesanāyaca te, sāmaggiyaṃ suppatiṭṭhāpesi.

Athatehi dinne' maṇipallaṅkavare sannisinno chabbaṇṇa buddharaṃsiyo nicchārento sappāṭihāriyo dhammamuttamaṃ catusacca pariyosānaṃ visesato sāmaggirasānisaṃ saṃcaparidīpayaṃ desevā tenāgekho saraṇesuca sīlesuca patiṭṭhāpevā jetavana mahāvihārameva magamāsi.

Vuttaṃ hetaṃ vedehatherenāpi.

Athamuni gaganambho ruyha bhūmippadesaṃ
Taruṇa ravivatasmiṃ āsane āsibhāsaṃ
Athabhujaga gaṇāte dibba khajjā dikehi
Parivisiya munidaṃ sādhudhammaṃ suṇiṃsu.

Athajala thala jānaṃ tatha yuddhāgatānaṃ
Agaṇita bhujagānaṃ sītikoṭī bhujaṅgā
Vimala saraṇa sīle suppatiṭṭhā sutuṭṭhā
Akarumuni mulāraṃ sathupūjā vidhānanti.

Apicasammā sambodhito aṭṭhamevasse vesākha puṇṇamāya majdhesanampati maṇyakkhikassa nāgarañño dīpametamāgatokila sammāsambuddho-kalyāṇi mahācetiyaṭṭhānemaṇimaṇḍapasmiṃ nānāratanālaṅkate sannisinno samāno ratanaghareva devehi sunimmite bahunnaṃ nāgānaṃ saddhammamadesesī, tato tesu nāgesu saraṇasīlesu patiṭṭhitesu sumanadyadhi vāsinā sumanābhidhānena devena sumanā rañjita gārava bhattiyā samārādhito sathā sumanaddikūṭa mupaganavā tasmiṃpabbata mathake vāmapādalañchanaṃ kavā tasmiṃ ññevamhāpabbata passe divāguhāyaṃ divāviha renābhi vihāsi athānurādhapuraṃ sampatto sammāsambuddho tatha tatha cetiyādippatiṭṭhānaṭṭhānesu dhānasamāpattiyāca nisīdivā paribhogikaṭṭhānakaraṇena tāno pasohevā jambudīpameva magamāsi.

Honticetha.

Tato kāruṇiko nātho bodhito aṭṭhamesame
Vesākha puṇṇamāsimhi sannipātiya sāvake

Ethajjahikkhavolaṅkaṃ nāgānaṃ nuggahāya bho
Maṇiakkhi ko nimantesi pasanno buddhasāsane
Desesevaṃ jinodhamma manilā sanakādinaṃ
Pītipāmojja jananaṃ nibbāna matamāvahaṃ

Nāgādhirāje sumanābhidhāne
Vasaṃsumedho sumanābhidhāno
Devo tadāgamma supārisajjo
Kalyāṇiyaṃ tatha phaṇīhi saddhi,nti.
Porāṇika vasumatippaveṇi-pubbā saṃgītittaya sadassanā athaca panimasmiṃ mahābhaddakappe jambudīpikānaṃ mahā rājunaṃ pavatyā panimasmiṃ mahābhaddakappe jambudīpikānaṃ mahā rājunaṃ pavatyā dyatisaṅkhepato vagantabbocetha hoti kathanti?

Suphullitāneka nāgapunnāgādī tarusaṇḍa maṇḍite ārāmarāmaṇeyyake nānā paduma sañchanna pokkharaṇīsata saṅkule jambudīpe kappassādimhi mahajana sammatattā mahāsammato'ti laddhanāmo dhañña puññopasobhi to mahārājā rajjamakāresi.

Tatoppabhūti mahāsammata rājavaṃsāgatehi rojavararojādīhi asaṅkhyāyukehi dhañña puññopasobhitehi mahātejavanta naridehi sakarājavaṃso sanāthikato ca hosi tathāpi kapilassesino nivāsabhūtattā kapilavathūti laddhavohāre anekassiri sāra virājite kapilavathusmiṃ nagare jayasenappabhūtinopi rājāno dhammena samena rajjamakāresuṃ.

Tato'tiparisuddha mahāsammata rājavaṃsābhijātassa suddhodanassa mahārañño tanujavaro siddhathappadānato siddhathoti patītāvathanāmo pacchimabhaviko mahāsatto'bhijāto samāno yatharahaṃ sabbathābhivuddhippatto ututtayānucchavikesu rammādīsu tīsu pāsādavaresu sakko'va devarājā nekassiri vibhavamanubhavanto yathākkakamaṃ mahābhinikkhamanādiṃ kavā anuttaraṃ sammāsambodhi manuppatto dhammiko dhamma rājā saṃkhyāpathātikkanta veneyya janabadhavāna mamata mahānibbānappadānena saṅgahamakāsi.

Sabbathevaṃ pariniṭṭhāpita sakala buddhakicce pana bhagavati sammā sambuddhe parinibbute paṭhamavasseva-ajātasattunā mahārājenārādhitehi mahākassapathera pamukhehi sampatta jalabhiññehi pabhinna paṭisambhidehi pañcasata mahākhīṇāsavehi paṭhama mahāsaṃgīti saṃgitā, pāsaṃsiyehi theravādehi samullasitācāhosi,

Evaṃ kāle gacchente vajjiputtakehi pāpabhikkhuhi siṃgiloṇakappādīsu dasasu adhammavathu su samuṭṭhāpitesu sirijambudīpe kālāsokassa mahārañño samupathamhaṃpaṭicca yasathera pamukhehi samadhigata chaḷabhiññehi sampatta catupaṭisambhidehi satta sata mahā khīṇā savatherehi sambuddha paribba ṇato vassa satā tikkante dutiya saṃgīti saṃṅgītācā hosi tesamadhammikānaṃ pāpa bhikkhunaṃ niggaha pubbaṅgamaṃ

Tatheva sambuddha parinibbāṇā aṭṭhārasādhike dvisata mitevasse dhammāsokamahārājā jambudīpe rajjābhisekasampatto sambuddha sā netīvappasanno moggalī putta tissathera santike attano piyatanu javaraṃ mahida kumāraṃ pabbājesi, socakcāyasmāmahido sampatta jalabhiññe catupaṭi sambhīdo katakicco samāno maha khīṇāsavocāhosi

Tasmiṃkhopana samaye theravādato nikkaḍḍhitānaṃ pāpabhikkhunaṃ balamatīva vaḍiḍhitañcāhosi tadākhopana moggalīputtatissatherenā nāgate sambuddhasāsanappatiṭṭhānaṭṭhānānaṃdibbena cakkhunā sudiṭṭhattā so tadathappasutocāhosi, tatoparaṃteneva dhammāsoka mahā naride no pathambhitā samānā teca kho moggaliputta tissa thereppamukhā sahassa mattā mahārahanto dhammā sokassa rajja vassato satta rasa mevasse tatiya saṃgīti makaṃsu.

Athaso moggali putta tissa thero panatesu tesu dīpesu sāsanassa patiṭṭhāpanathaṃ bhikkhu niyo je sī, tato tathā pakkantesu, theresvā yasmā mahā mahidathero laṅkādīpamapāpuṇi, iṭṭhiyuttiya sambala bhaddasāla saṃkhātehi saddhivihārikehi ceva bhaṇḍuka nāmikeno pāsakena casaddhiṃ tena khopana samayena laṅkāya manurādhapure devānampiya tissa mahārājā rajjamakāresi tepana dīpappa sādaka mahida therappamukhā bhikkhavo tamenaṃ rājānaṃ sathu sāsane tīvappasannaṃ ratanattaya parāyaṇañcākāresuṃ, tathā nekasahasseca mahājane saddhamma desanādinā suppa sādevā saraṇasīlamagga phalesuca suppa tiṭṭhāpayiṃsu, ṭhānaṃkho panetaṃ khalitaṃ vedāni katipayeti bhāsīya gathesu, dissate samantapāsādikāya vinayaṭṭha kathāya mahāvaṃsa dīpavaṃsesvā gatanayeca saṃlakkhiyamāne-sammā sambuddha parinibbānato dvipaññāsādhike dvisata mitevasse tatiyā saṅgīti saṅgītāti paññāyateva-tatovuttaṃ-tatha asoka dhamma rājassa sattarasa mevasse idhamuṭasīva rājā kālamakāsi-devānampiya tisso rajja mapāpuṇi-parinibbuteca pana sambuddhe ajāta sattu catuvīsativassāni rajjaṃkāresi-udaya bhaddo soḷasa, anuruddhoca muṇḍo ca aṭha-nāgadāsakocatuvīsati su sunāgo aṭṭhārasa tasseva puttā asoko aṭṭhavīsati, asokassa puttā dasabhātuka rājāno dvevīsativassāni rajjaṃkāresuṃ, tesaṃpacchato nadā dvevīsati meva, cada gutto-catuvīsati-bidusāro aṭṭhavīsaṃ-tassāvasāne-asoko rajjaṃ pāpuṇi-

(Abhisekato pubbe cattāri rajjavassāni cethamilitabbāni) (dhammā sokassa) abhisekato aṭṭhārasa mevasse imasmiṃdīpe mahida thero patiṭṭhito

Sammā sambuddhassa parinibbānato dvinnaṃ vassasatāna muparijattiṃsatimevasse(mahidathero) imasmiṃ dīpe patiṭṭhitoti (ṭhānaṃ panetaṃ paṇḍitehi samūpa parikkhanīya meva hoti)

Ganthasabhāva sadassanā.

Dīpavaṃso panāyaṃ jarmanī tikkhyāta raṭṭha samubbhavena harmänōlḍanbag nāmikena paṇḍitena, sadesīya videsīyānaṃ mahā paṇḍitavarā namupadesa manugamma kirastūtikkhyāta vassato sahassādhikāṭṭha sata navasattatimē vasse, āṅgalīkākkharehi muddā pevā pakāsitocāhosi,

Tathāpyanekesu ṭhānesu nānappakārā punaruttādikā dosā bahu so dissante' tathāpi tassa ganthassa mahāpaṇḍitavarehi paṭigga hītattā cevetarahi sabbesaṃsīhalikānaṃ paṇḍitavarānaṃ hathappatta kāle tassa samūpa parikkhanī yattāca paṭhama muddāpane panimasmiṃ tedose sabbasomayaṃ nanirākarimhā, athacapana mhehi dutiyavāre tedose bahusocāpanīya sabbapiṭṭhesu gāthāheṭṭhato sīhalīyānu vādaṃca yojevā muddāpanathamāraddhovattateva,

Tato cethā gatābhi nava suddhimpatī masmiṃ paṭhama vārepi sīhalīyānu vādo likhite ti daṭṭhabbo, paṭhamavāre muddā pitassimassa ganthassa suddhipaṇṇampi tadantogadhaṃ karissāma,

Imasmiṃ khopana paṭhama vāre muddā pitasmiṃ dīpavaṃse gātha heṭṭhato aṅkitaṭṭhānesu, ēē, ōti, iminālakkhaṇena ōlḍanbag nāmikena muddāpita dīpavaṃse āganayaṃca-pa,du,ta cetīmehi lakkhaṇe nimassa paṭisaṅkharaṇasso pakārabhūtesu paṭhama dutiyatatiya catutha pothakesvā gatanayañca, sī, pā iccanena, sīhala pāli ganthosvāgatanayañca nidassetīti, visesate ñātabbaṃ
Saddhammākara parivenedāni padhānacariya dhuradharo vihāvī bi. Aggasirithero ceva tathevo'pācariya bhūto'kē. Ñāṇavimalatheroca imassa sīhalīyānu vādassa nipphādanathaṃ panamhākaṃ bahupakārabhūtā hesuṃ, tatotesampilokasāsanābhivuddhi hetussimassagathassa paṭisaṅkharaṇathaṃ pothakānuppadāne nambhāka manuggahīta naṃ hitesinampi kataññutā guṇasamanussaraṃ visesato pasaṃsāmi

Kolambanagare ḍirasṭirakkōṭ nāmikāyādhikaraṇa sālāya lekhaka dhuradharena, egoḍauyane tikkhyāta gāma jena sirimatā äm. Nōman pīris nāmikena loka sāsanābhivuddhimicchante muddāpitoyaṃ dīpa vaṃso,

Ācariyā dippa saṃsā

1
Suramanuja gaṇehi santataṃ pūjanīyaṃ
Jagatitaya muḷāraṃ kittiyā vipphurantaṃ
Guṇamaṇi nikarānaṃ sidhu tulyaṃ atulyaṃ
Ratanataya manaṅghaṃ santidaṃtaṃ namehaṃ
2 Yatigaṇa mahito yo santavuttī sukittī
Sujana mudita saddhā sīlavā sodayālū
Paṭhama midha vihāre khettarāme patīte
Abhavi jayatu pālathera pādo nametaṃ
3 Tassā'tinimma la yasassa yatissa sisso
Thero bhavī guṇa dhano viditāgamoyo
Pācera bhāvamu pagaṃ sumanādi tissa
Theraṃ sarāmi satataṃ abhivuddhi yāhaṃ
4 Janagaṇa mahitatto dhammavutyā pareto
Suhita nirata vitto cittavākyo rutejo
Abhavi vidita dhammakkhadha nāmagga thero
Tamaha miha sarāmi rāmaneyyaṃ guṇehi
5 Neruttikā cariya rāja garūvihāvī
Saṅghehidatta garunāma varoti pujjo
Sathāgamādi nipuṇo viduro si seṭṭho
Theraṃ subhūti viditaṃ tamahaṃ sarāmi
6 Sadesa desantara vissute sad
Dhammākarākhye pariveni masmiṃ
Padhānabhūto yati saṅghanātho
Piteva maṃ pā vacane vinesī
7 Vibudha jananisevī saddasathappa vīṇo
Guṇamani nikarehi sajjito vajjabhīrū
Thiramati sirisīlā nadanā mosithero
Satata tamabhi vade cerapādaṃ subhatyā
8 Vidita pavara vijjā madiraṃ sudaraṃ maṃ
Dhavala vimala kityā laṃkarīyo sudhīmā
Suhita vimala kittī nāmavāsanta vutti
Sugata samayavedī saggagaṃ taṃ sarāmī
9 Sathanta resu nipuṇo suhadoya äm än-
Pīris itivhayayuto saparatha kāmo
Muddāpayiva panimaṃ varadīpa vaṃ saṃ
Khyātaṃ ākāsi matimā satataṃ vibhātaṃ
10
Saddhammākara vikkhyāta pariveṇādhi povasaṃ
Sirīvisuddhā cariyo ñāṇānadoti vissuto
11
Therohaṃ akariṃ sammā lokasāsana vuddhiyā
Parisaṅkharaṇaṃ etaṃ dīpavaṃsassa sudaranti

[P. Nanananda]

Namo tassa bhagavato arahato sammāsambuddhassa.

[DIPAWANSO.]
Dīpavaṃso.

(Paṭhamo paricchedo)

1 Dīpāgamanaṃ buddhassa dhātūnaṃ 1 bodhiyā'gamaṃ,
Saṅgahāceravādañca 2 dīpamhi sāsanā'gamaṃ,
Naridāgamanā vāsaṃ 3 kittiyissaṃ suṇātha me.
2 Pītipāmojjajananaṃ pasādeyyaṃ manoramaṃ,
Anekākārasampannaṃ cittikavā suṇātha me.
3 Udaggacittā sumanā pahaṭṭhā tuṭṭhamānasā,
Niddosaṃ bhadravacanaṃ sakkaccaṃ sampaṭicchatha.
4 Suṇātha sabbe paṇidhāya mānasaṃ
Vaṃsaṃ pavakkhāmi paramparāgataṃ,
Atippasathaṃ 4 bahunābhivaṇṇitaṃ
Etaṃ hi nānākusumaṃ'va gathitaṃ.
5 Anūpamaṃ vaṃsavaraggavādinaṃ 5
Sabbaṃ anaññaṃ 6 tatha suppakāsitaṃ,
Ariyāgataṃ uttamasabbhi vaṇṇitaṃ
Suṇantu 7 dīpathuti sādhu sakkataṃ.
6 Āsabhaṃ ṭhānapallaṅkaṃ acalaṃ daḷha 'makampitaṃ,8
Caturaṅge patiṭṭhāya nisīdi purisuttamo.

1. ēc.ō:dhātuva pa:dhātuñca: 2. ēc.ō.Saṃgahācariyavādaṃ ca. 3. ēc.ō. Vaṃsaṃ. 4. ēc.ō. Thūtippasathaṃ. 5. ēc.ō: vāsinaṃ. 6. ēc.ō:pa:ta: apubbaṃ. 7. ēc.ō: du: sunātha. 8. ēc.ō: daḷhaṃ akampitaṃ.

[SL Page 002] [\x 2/]

7 Nisajja pallaṅkavare narāsabho
Dumidamūle dipadāna'muttamo,
Na chambhati vītabhayo'va kesarī
Disvāna māraṃ saha sena māgataṃ.1
8 Māravādaṃ bhidivāna citra sevā sasenakaṃ,
Jayo attamano dhīro santacitto samāhito.
9 Vipassanā kammaṭṭhānaṃ manasikārañca yoniso,
Sammasī bahuvīdhaṃ dhammaṃ anekākāranissitaṃ.
10
Pubbenivāsañāṇañca dibbacakkhuñca cakkhumā,
Sammasanto mahāñāṇī tayo yāme atikkami
11
Tato pacchimayāmamhi paccayākāraṃ vivaṭṭayi,
Anulomaṃ paṭilomañca manasā'kā sirīghano.
12
Ñavā dhammaṃ pariññāya pahānaṃ maggabhāvanaṃ,
Anussari 2 mahāñāṇī vimutto'paṭisaṅkhaye.3
13
Sabbaññatañāṇavaraṃ abhisambuddho mahāmuni,
Buddho buddho'ti taṃ nāmaṃ samaññā paṭhamaṃ ahu.
14
Bujdhivā sabbadhammānaṃ udānaṃ kavā pabhaṅkaro,
Ta'deva pallaṅkavare sattāhaṃ vītināmayī.
15
Samītasabbasantāso katakicco anāsavo,
Udaggo sumano haṭṭho vicintesi bahuṃ hitaṃ.
16
Khaṇe khaṇe laye buddho sabbalokamavekkhati,
Pañcacakkhu vivarivā olokesi bahujjane.
17
Anāvaraṇañāṇaṃ taṃ pesesi dipaduttamo,
Addasa vīrajo sathā laṅkādīpaṃ varuttamaṃ.
18
Sudesaṃ utusampannaṃ subhikkhaṃ ratanākaraṃ,
Pubbabuddha ma'nuciṇṇaṃ ariyagaṇanisevitaṃ.4
19
Laṅkādīpavaraṃ disvā sukhettaṃ ariyālayaṃ,
Ñavā kālamakālañca vīcintesi anuggaho.

1. ēc.ō: vāhanaṃ. 2. Du:ēc.ō: anusāsi. 3. ēc. Upadhisaṃkhayo. 4. Pa: ariyaganasevitaṃ.

[SL Page 003] [\x 3/]

20
Laṅkādīpe imaṃ kālaṃ yakkhabhūtā ca rakkhasā,
Sabbe buddhapatikuṭṭhā sakkā uddharituṃ balaṃ.
21
Nīharivā yakkhagaṇe pisāce avaruddhake,
Khemaṃ kavāna taṃ dīpaṃ vasāpessāmi mānuse.
22
Tiṭṭhantesu 1 ime pāpe yāvatāyuṃ asesato,
Sāsanantaraṃ bhavissati laṅkādīpavare tahiṃ.
23
Uddharivāna'haṃ satte pasādevā bahujjane,
Ācikkhivāna taṃ maggaṃ accutaṃ 2 ariyāpathaṃ.
24
Anupādā parinibbāmī 3 suriyo athaṃ gato yathā,
Parinibbute catumāse hessati paṭhamasaṅgaho.*
25
Tato paraṃ vassasate vassāna'ṭṭhārasāni ca,
Tatiyo saṅgaho hoti pavattathāya sāsanaṃ.
26
Imasmiṃ jambudīpamhi bhavissati mahīpati,
Mahāpuñño tejavanto dhammāsoko'ti 4 vissuto.
27
Tassa rañño asokassa putto hessati paṇḍito
Mahido sutasampanno laṅkādīpaṃ pasādaye.5
28
Buddho ñavā imaṃ hetuṃ bahuṃ athupasaṃhitaṃ
Kālākālaṃ imaṃ dīpaṃ ārakkhaṃ sugato kari.
29
Pallaṅkaṃ animisaṃ ca caṅkamaṃ ratanāgharaṃ,
Ajapālamucalido khīrapālena sattamaṃ.
30
Sattasattāhakaraṇīyaṃ kavāna vividhaṃ jino,
Bārāṇasiṃ gato vīro dhammacakkaṃ pavattituṃ,
31
Dhammacakkaṃ pavattento pakāsento dhamma'muttamaṃ
Aṭṭhārasannaṃ koṭīnaṃ dhammābhisamayo ahu.

1. ēc.ō:ca. 2. ēc.ō: añjasaṃ. 3. Ta:pa:du:ēc.ō. Parinibbāyī. 4. ēc.ō: asokadhammoti. 5. ēc.ō: pasādayaṃ.
* Dutiyasaṅgiti.
"Atīte dasame vasse kālāsokassa rājino,
Sambuddhaparinibbāṇā evaṃ vassa sataṃ ahu.-Pe-

Te sabbevālukārāme kālāsokena rakkhitā,
Revatatherapāmokkhā akaruṃ dhammasaṅgahaṃ" mahāvaṃse.

[SL Page 004] [\x 4/]

32
Koṇḍañño bhaddiyo vappo mahānāmo ca assajī,
Ete pañcamahātherā vimuttā 1 'nattalakkhaṇe
33
Yasa sahāyā cattāri puna paññāsa dārake,
Bārāṇasi isipatane vasanto uddhari jino.
34
Bārāṇasiṃ vasivāna vuthavasso tathāgato,
Kappāsike vanasaṇḍe uddhari bhaddavaggiye.
35
Anupubbaṃ caramāno uruvela'mavassari,
Addasa virajo sathā uruvelakassapaṃ jaṭiṃ.
36
Agyāgāre 2 ahināgaṃ damesi purisuttamo,
Disvā acchariyaṃ sabbe nimantiṃsu tathāgataṃ.
37
Hemantaṃ cātumāsamhi idha viharatu 3 gotama,
Mayaṃ taṃ niccabhattena sadā upaṭṭhahāmase.
38
Uruvelāyaṃ hemante vasamāno tathāgato,
Jaṭile sapārisajje vinesi purisāsabho.
39
Mahāyaññaṃ pakappiṃsu aṅgā ca magadhā ubho,
Disvā yaññe mahālābhaṃ vicintesi ayoniso.
40
Mahiddhiko mahāsamaṇo ānubhāvaṃ ca taṃ mahā,
Sace mahājanakāye vikubbeyya katheyya vā.
41
Parihāyissati me lābho gotamassa bhavissati,
Aho nūna mahāsamaṇo nāgaccheyya samāgamaṃ
42
Caritaṃ adhimuttiṃ 4 ca āsayaṃ ca anūsayaṃ,
Cittassa soḷasākāre vijānāti tathāgato.
43
Jaṭilassa cintitaṃ ñavā paracittavidū muni,
Piṇḍapātaṃ kurudīpaṃ ganvāna mahātiddhiyā 5
44
Anotattadahe buddho paribhuñjivāna bhojanaṃ,
Tatha dhānasamāpattiṃ samāpajji bahuṃ hitaṃ.
45
Buddhacakkhuhi lokaggo sabbalokaṃ vilokayī,
Addasa virajo sathā laṅkādīpavaruttamaṃ.
46
Mahāvanaṃ mahābhīmaṃ ahū laṅkātalaṃ tadā,
Nānāyakkhā mahāghorā luddā lohitabhakkhasā.

1. Pa: vimuttā anatta 2. Ta: agyāgāre 3. ēc.ō:du: vihara. 4. ēc.ō: muttaṃ, 5. ēc.ō. Mahāiddhiyā:

[SL Page 005] [\x 5/]

47
Caṇḍā ruddā ca rabhasā 1 nānārūpavihesikā,
Nānādhimuttikā sabbe sannipāte samāgate. 2
48
Tatha ganvāna tammajdhe vihiṃsevāna rakkhase,
Nīharite pisācete 3 manussā honti issarā.
49
Imama'thaṃ mahāvīro cintayivā bahuṃ hitaṃ,
Nabhaṃ ababhuggamīvāna jambudīpā idhāgato
50
Yakkhasamāgame majdhe upari siramathake,
Nisīdanaṃ gahevāna dissamāno nabhe ṭhito
51
Ṭhitaṃ passanti sambuddhaṃ yakkhasenā samāgatā,
Buddho'ti taṃ namaññanti yakkho aññataro iti
52
Gaṅgātīre mahiyāsu pokkhalesu
Patiṭṭhite thūpaṭṭhāne subhaṅgaṇe,
Tasmiṃ padesamhi 4 ṭhito naruttamo
Samappito dhānasamādhi'muttamaṃ.
53
Dhānaṃ lahuṃ khīppanisantikāro muni samāpajjati cittakkhaṇe,
Sahasā samuṭṭhāti dhānakkhaṇiyā
Samāpayi sucitte pāramīgato.
54
Ṭhito nabhe iddhivikubbamāno
Yakkho mahiddhica mahānubhāvo,
Khaṇiyaṃ ghanā meghasahassadhārā
Pavassati sītalavāta duddīni.
55
Ahaṃ karomi te uṇhaṃ mama detha nisīdituṃ,
Athi tejabalaṃ mayhaṃ parissaya vinodanaṃ.
56
Sace vinodituṃ sakkā nisīdāhi yathicchitaṃ,
Sabbehi samanuññātaṃ tava tejabalaṃ kara.
57
Uṇhaṃ yācatha maṃ sabbe bhiyyo tejaṃ mahātapaṃ
Khippaṃ karoma accuṇhaṃ tumhehi abhipathitaṃ.
58
Ṭhite majdhantike kāle gimhāna suriyo yathā,
Evaṃ yakkhāna'mā tāpo kāye ṭhapitadāruṇaṃ.

1. ēc.ō: pisācā: 2 du, ēc.ō: samāgatā: 3. ēc.ō: padesasmi 4. Pa:dū: ta: ēc.ō: yakkhānaṃ. [Dipa02]
[SL Page 006] [\x 6/]

59
Yathā kappaparivaṭṭe catu 1 sūriyaātapo,
Evaṃ nisīdane sathu tejo hoti tatuttari.
60
Yathā sūriyaṃ udentaṃ nasakkā 2 carituṃ nabhe, 3
Evaṃ nisīdanaṃ cammaṃ nathi āvaraṇaṃ nabhe.
61
Nisīdanaṃ kappajālaṃ'va teraṃ suriyaṃ'va pathari,4
Mahātapaṃ vikirati aggijālaṃva 'nappakaṃ.
62
Aṅgārarāsījalitātapaṃ tahiṃ,
Nisīdanaṃ abbhasamaṃ 5 padissati,
Dīpesu uṇhaṃ nidasseti dussahaṃ
Dhuvaṃ nipakkaṃ ayapabbatūpamaṃ
63
Purathimaṃ pacchima dakkhiṇu'ttaraṃ,
Uddhaṃ adho dasadisā imāyo
Sace ayaṃ yakkho mahānubhāvo,
Tejo samāpajjati pajjalāyati,
64
Kathaṃ gamissāma sukhī arogā
Kadā pamuñcāma imaṃ subheravaṃ,
Sabbeva yakkhā vilayā bhavissare,
Bhusaṃva muṭṭhirajaṃ vātakhittaṃ.
65
Buddho isīnaṃ 6 nisabho sukhāvaho
Disvāna yakkhe dukkhite bhayaṭṭite, 7.
Anukampako kāruṇiko mahesi
Vicintayī athasukhaṃ amānuse.
66
Atha'ññadīpaṃ patirūpakaṃ imaṃ
Ninnaṃ thalaṃ sabbaṭhāne 8 kasādisaṃ,
Nadipabbataṃ talākasunimmalaṃ,
Dīpaṃ giriṃ laṅkatalaṃ 9 samūpamaṃ
67
Sunibbhayaṃ sobhitasāgarantakaṃ
Pahūtabhakkhaṃ bahudhañña 'mākulaṃ,
Utusamathaṃ bharisaddalaṃ mahiṃ
Varaṃ giridīpa mi'massa uttariṃ

1. Pa: cattāri. 2. Pa:du: ēc.ō: ācarituṃ 3. Pa.Naro. 4. Pathavi: 5. ēc.ō: abbhasanaṃ, 6. ēc.ō: buddhoca boisinisabho, 7. ēc.ō: hayaṭṭhite. 8. ēc.ō: sabbathāneka, 9. ēc.ō: laṃkātala.
[SL Page 007] [\x 7/]

68
Rammaṃ manuññaṃ haritaṃ susītalaṃ
Ārāmavanarāmaṇeyyakaṃ varaṃ,
Santī'dha phulla phaladhārinodumā
Suññaṃ vicittaṃ naca koci issaro.
69
Mahaṇṇave sāgaravārimajdhe
Sugambhīre ūmi sadā pabhijjare,
Suduggame pabbatajāla mussite
Sudukkaraṃ atha 'maniṭṭha 'mantaraṃ.
70
Paramānarosā parapiṭṭhimaṃsikā
Akāruṇikā paraheṭṭhane ratā,
Caṇḍā ca ruddā rabhasā ca niddayā
Vidappanīkā sapathe ime idha 1
71
Atha rakkhasā yakkhagaṇā ca duṭṭhā
Dīpaṃ imaṃ laṅkāciranivā sīnaṃ,
Dadāmi sabbaṃ giridīpaporāṇaṃ
Nivasantu 2 sabbe supajā anīghā.
72
Imaṃ ca laṅkātalaṃ mānusānaṃ
Porāṇakappaṭṭhitavuthavāsaṃ,
Vasantu laṅkātale mānusā bahu
Pubbe'va ojavaramaṇḍa sādise
73
Etehi aññehi guṇehyupeto
Manussavāso api nekabhaddako,
Dīpesu dīpissati sāsanā'gate 3
Supuṇṇacado'va nabhe uposathe.
74
Dīpaṃ ubho mānusā rakkhasā ca
Ubho ubhinnaṃ tulayaṃ sukhaṃ muni,
Bhiyyo sukhaṃ lokavidū ubhinnaṃ
Parivattayi goṇayugaṃ'ca phāsukaṃ.
75
Saṅkaḍḍhayi gotamo dīpa'middhiyā
Badhaṃ'va goṇaṃ daḷharajjuvakaḍḍhitaṃ,
Dīpena dīpaṃ upanāmayī muni
Yugaṃ'ca nāvaṃ daḷhadhammaveditaṃ.

1. ēc.ō:ta. Idha ime, 2. Pa:ta: ēc. ō: vasantu, 3. Pa. Du: ta: dīpassadīpā sadisā anāgate.

[SL Page 008] [\x 8/]

76
Dīpena dīpaṃ yugalaṃ tathāgato
Kavā'nuḷāraṃ viparīta 1 rakkhase,
Vasantu sabbe giridīparakkhasā
Sapakkamāsā vasanaṃ vavathitaṃ.
77
Gaṅgaṃ gimhamhī yathā pipāsitā
Dhāvanti yakkhā giridīpa 'mathikā,
Paviṭṭhā sabbe anivattane puna
Pamuñca dīpaṃ yathā bhūmiyaṃ muni.
78
Yakkhā sutuṭṭhā supahaṭṭharakkhasā
Laddhā sudīpaṃ manasā'bhi pathitaṃ,
Nahāyiṃsu 2 sabbe atippamoditā
Otariṃsu sabbe chane nakkhattamahaṃ
79
Ñavāna buddho sukhite amānuse
Ṭhavāna mettaṃ parittaṃ bhaṇi jino,
Kavāna dīpaṃ tividhaṃ padakkhiṇaṃ
Sadā rakkhaṃ yakkhagaṇa vinodanaṃ
80
Santappayivāna bhave amānuse
Rakkhaṃ ca kavā daḷha mettābhāvanaṃ,
Upaddavaṃ dīpe su vinodayivā
Agoruvelaṃ punapi tathāgato'ti.

Paṭhamo paricchedo

Bhāṇavāraṃ paṭhamaṃ yakkhadamanaṃ niṭṭhitaṃ.

1. ēc.ō. Viparīca, 2. ēc.ō. Abhāyiṃsu:

[SL Page 009] [\x 9/]

Dīvavaṃse-dutiyo paricchedo.

1.
Arahaṃ pana sambuddho kosalānaṃ puruttamaṃ,
Upanissāya vihāsī sudattārāme sirīghano.
2 Tasmiṃ jetavane buddho dhammarājā pabhaṅkaro,
Sabbaloka'mavekkhanto tambapaṇṇivara'ddasa.
3 Atikkante pañcavassamhi tambapaṇṇitalaṃ agā,
Avaruddhake vinodevā suññaṃ dīpaṃ akā sayaṃ.
4 Uragā ajja dīpamhi pabbateyyā samuṭṭhitā,
Ubho viyūḷhasaṅgāmaṃ yuddhaṃ karonti dāruṇaṃ.
5 Sabbe mahiddhikā nāgā sabbe ghoravisā ahu,
Sabbe'va kibbisā caṇḍā madamānā avassitā.
6 Khippakāpi mahātejā paduṭṭhā kakkhalā kharā,
Ujdhānasaññī sukopā uragā viralathikā.
7 Mahodaro mahātejo cūḷodaro ca tejavā,1
Ubhopi balasampannā ubhopi vaṇṇātisayā.
8 Na passati koci samaṃ samuttari
Mahodaro mānamattena tejasā,
Dīpaṃ vināsesi saselakānanaṃ
Ghātemi sabbe paṭipakkhapannage.
9 Cūḷodaro gajjati mānanissito
Āgacchantu nāga sahassakoṭiyo,
Hanāmi sabbe raṇamajdha 'māgate
Thalaṃ karomi satayojanaṃ 2 dīpaṃ.
10
Padūsayanti visavegadussabhā
Sampajjalanti uragā mahiddhikā,
Parosadhammā 3 bhujagidamucchitā
Samussahanti 4 raṇasattu maddituṃ.

1. ēc.ō: tejaso, 2. "Ekūnasatayojane tambapaṇṇidīpe"ti mahāvaṃsaṭīkāya 380. Piṭṭhe disti. 3. ēc.ō. Rosadhammā 4. ēc.ō. Ussahanti.

[SL Page 10] [\x 10/]

11
Disvāna buddho uragidakuppanaṃ
Dīpaṃ vinassanti nivattahetukaṃ,
Lokathacārī 1 sugato bahuṃ hitaṃ
Vicintayi aggasukhaṃ sadevake.
12
Sace na gaccheyyaṃ na pannagā sukhī
Dīpaṃ vināsaṃ naca sādhu'nāgate,
Nāge anukampamāno sukhathiko
Gacchā'mahaṃ dīpavuddhiṃ samikkhituṃ. 2
13
Laṅkādīpe guṇaṃ disvā pubbe yakkhavinoditaṃ,
Mama sādhukataṃ dīpaṃ mā vināsentu pannagā.
14
Idaṃ vavāna sambuddho uṭṭhahivāna āsanā,
Gadhakuṭito nikkhamma vāre aṭṭhāsi cakkhumā
15
Yāvatā jetavane ca ārāme vanadevatā,
Sabbe'va upaṭṭhahiṃsu sayaṃ 3 ganvāna cakkhumā.
16
Alaṃ sabbepi tiṭṭhantu samiddhi ye'ko'va gacchatu,
Āgaccha saha rukkho ca dhārayivāna piṭṭhito
17
Buddhassa vacanaṃ suvā samiddhīsumano ahu,
Samūlaṃ rukkha 'mādāya saha gacchi tathāgataṃ
18
Naruttamaṃ taṃ sambuddhaṃ devarājā mahiddhiko,
Chāyaṃ kavāna dhāresi buddhaseṭṭhassa piṭṭhito.
19
Yatha nāgānaṃ saṅgāmaṃ tatha ganvā naruttamo,
Ubho nāgavaramajdhe ṭhito sathā'nukampako.
20
Nabhā ganvāna sambuddho ubho nāgānamantare,
Adhakāratamaṃ ghoraṃ akāsi lokanāyako.
21
Adhaṃ tamaṃ tadā hoti lokanāthassa 4 iddhiyā,
Adhakārena onaddho vihitāya rukkho ahu
22
Añña'maññaṃ na passanti tasitā nāgā bhayaṭṭitā,
Jayampi tena passanti kuto saṅgāma kārituṃ.
23
Sabbe saṅgāmaṃ bhidivā pamuñcivāna āvudhaṃ,
Namassamānaṃ sambuddhaṃ sabbe ṭhitā katañjalī

1. Ta: ēc.ō. Lokassa, 2. ēc.ō. Dīpasukhaṃsamicchituṃ. 3. Du:ēc.ō:mayaṃ pa: mayaṃgacchāma. 4. Pa: ēc.ō. Kesaramaya.

[SL Page 011] [\x 11/]

24
Salomahaṭṭhe ñavāna disvā nāge bhayaṭṭite,
Mettacittena pharivā uṇharaṃsiṃ pamuñcayī.
25
Āloko'va mahā āsī abbhuto lomahaṃsano,
Sabbe passanti sambuddhaṃ nabhe cadaṃ'ca nimmalaṃ.
26
Chahi vaṇṇehi upeto jalanto nabhamantare,
Dasadisā virocanto ṭhito nāge abhāsatha.
27
Kimathiyaṃ mahārāja nāgānaṃ vivādo ahu,
Tumhe'va anukampāya javā gacchiṃ tato ahaṃ
28
Ayaṃ cūḷodaro nāgo ayaṃ nāgo mahodaro,
Mātulo bhāgineyyo ca vivadanto dhanathiko.
29
Anuddayaṃ 1 caṇḍanāgānaṃ sambuddho ajja bhāsatha,
Appo huvā mahā hoti kodho bālassa āgamo.
30
Ki muddisasa 2 bahunāgaṃ mahādukkhaṃ nigacchatha,
Imaṃ parittaṃ pallaṅkaṃ mā tumhe nāsayissatha.
31
Aññamaññama vināsetha akataṃ jīvitakkhayaṃ,
Saṃvejesi tadā nāge nirayadukkhena cakkhumā.
32
Manussayoniṃ dibbaṃ ca nibbānaṃ ca pakittayī,
Pakāsayantaṃ saddhammaṃ sambuddho dīpaduttamo.3.
33
Sabbe nāgā nipativā khamāpesuṃ tathāgataṃ,
Sabbe nāgā samāganvā samaggā huvāna pannagā.
34
Upesuṃ saraṇaṃ sabbe asītipāṇakoṭiyo,
Sabbe nāgā vinassāma imaṃ pallaṅkahetukaṃ.
35
Ādāya pallaṅkavaraṃ ubho nāgā samaggikā,4
Paṭigaṇhatha pallaṅkhaṃ anukampāya cakkhuma 36
Adhivāsesi sambuddho tuṇhībhāvena cakkhumā,
Adhivāsanaṃ vidivāna tuṭṭhā mahoragā ubho.
37
Nisīdatu 'maṃ sugato pallaṅke 5 vephariyamaye,
Pabhassare jātivante nāgānaṃ abhipathite.
38
Patiṭṭhapiṃsu pallaṅkaṃ nāgā dīpāna mantare,
Nisīdi tatha pallaṅke dhammarājā pabhaṅkaro.

1. ēc.ō.Anudayaṃ. 2. Pa:ēc.ō: kimdisvā. 3. ēc.ō: sambuddhaṃ. 4. ēc.ō. Samathikā. 5. ēc.ō. Pallaṅkaṃ.

[SL Page 012] [\x 12/]

39
Pasādevāna sambuddho 1 asīti nāgakoṭiyo,
Tatha nāgā paricisuṃ aṇṇapāṇañca bhojanaṃ.
40
Onītapattapāṇiṃ taṃ asīti nāgakoṭiyo,
Parivārevā nisīdiṃsu buddhaseṭṭhassa santike
41
Kalyāṇike gaṅgāmukhe nāgo ahu saputtako,
Mahānāgaparivāro nāmenā'si 2 maṇiakkhiko.
42
Saddho saraṇasampanno sammādiṭṭhi ca sīlavā,
Nāgasamāgamaṃ ganvā bhiyyo abhipasādiya 3.
43
Disvā buddhabalaṃ nāgo anukampaṃ eṇimayaṃ,
Abhivādevā nisīdi āyācesi tathāgataṃ
44
Imaṃ dīpānukampāya paṭhamaṃ yakkhavinoditaṃ,
Idaṃ nāgānaṃ 'nuggahaṃ dutiyaṃ dīpānukampanaṃ.
45
Punapi bhagavā amhaṃ anukampa 5 mahāmuni,
Ahaṃ cu'paṭṭhahissāmi veyyāvaccaṃ karoma'haṃ.
46
Nāgassa bhāsitaṃ suvā buddho sattānukampako,
Laṅkādīpahitathāya adhivāsevā 6 nisīdiya.
47
Paribhuñjivā pallaṅkaṃ vuṭṭhahivā pabhaṅkaro,
Divāvihāraṃ akāsi tatha dīpantare muni
48
Dīpantare dīpadāna'ggo 7 divasaṃ vītināmayi,
Samāpatti samāpajji brahmavihārena cakkhumā.
49
Sāyaṇhakālasamaye nāge āmantayī jino,
Idhe'va hotu pallaṅko khīrapālo idhacchatu 8.
Nāgā sabbe imaṃ rukkhaṃ pallaṅkaṃ ca namassatha.
50
Idaṃ vavāna sambuddho anusāsevāna pannage,
Paribhogacetiyaṃ davā puna jetavanaṃ gato.

Nāgadamanaṃ niṭṭhitaṃ.

51
Aparampi aṭṭhame vasse nāgarājā maṇikkhiko,
Nimattayi mahāvīraṃ pañcabhikkhusate saha.

1. ēc.ō: sambuddhaṃ. 2 ēc.ō. Nāmenāpi. 3. ēc.ō. Pasīdati. 4. ēc.ō.Imaṃ. 5. ēc.ō: anukampaṃ. 6. ēc.ō. Adhivāsesi sugato. 7. ēc.ō. Dīpānaggo. 8. Idhāgacchatu.

[SL Page 013] [\x 13/]

52
Parivārevāna sambuddhaṃ vasibhūtā mahiddhikā,
Uppativā jetavane kamamāno nabhe muni.
53
Laṅkādīpaṃ anuppatto gaṅgaṃ kalyāṇisammukhaṃ, sabbe ratanamaṇḍapaṃ uragā kavā mahātale.
Nānāraṅgehi vathehi dibbadussehi chādayuṃ
54
Nānāratanalaṅkārā nānāpuppha 1 vicittakā,
Nānāraṅgadhajā nekā maṇḍapaṃ nānālaṅkataṃ.
55
Sabbasathataṃ satharivā paññāpevāna āsanaṃ,
Buddhapamukhasaṅghañca 2 pavesevā nisīdayuṃ.
56
Nisīdivāna sambuddho pañcahibhikkhusate saha,
Samāpatti samāpajji mettaṃ sabbadisaṃ phari.
57
Sattakkhattuṃ samāpajji buddhodhānaṃsasāvako,
Tasmiṃ ṭhāne mahāthūpo patiṭṭhatīti addasa.
58
Mahādānaṃ pavattesi nāgarājā maṇikkhiko,
Paṭiggahevā sambuddho nāgadānaṃ sasāvako.
59
Bhuvāna anumodivā nabhū'ggacchi sasāvako,
Orohivā nabhaṃ 3 buddho ṭhāne dīghavāpi cetiye
60
Samāpajji samāpattiṃ dhānaṃ lokānukampako,
Vuṭṭhahivā samāpajji tamhi ṭhāne pabhaṅkaro.
61
Vebhāsayaṃ kamamāno dhammarājā sasāvako,
Mahāmeghavane tatha bodhiṭṭhānaṃ upāgami
62
Purimā tīṇi mahābodhi patiṭṭhiṃsu mahītale,
Taṃ ṭhānaṃ upaganvāna tatha dhānaṃ sama 4 ppayi.
63
Tisso bodhi imaṃ ṭhāne tayo buddhāna sāsane,
Mamaṃ ca bodhi idhe'ca patiṭṭhissati 'nāgate. 5.
64
Sasāvako samāpattivuṭṭhahivā naruttamo,
Yatha meghavanārammaṃ agamāsi narāsabho.
65
Tathā'pi so samāpattiṃ samāpajji sasāvako,
Vuṭṭhahivā samāpattiṃ byākarī so 6 pabhaṅkaro

1. ēc.ō: phulla. 2. ēc.ō: saṅghassa. Nisīdiṃsu 3. ēc. ō. Nabhe. 4. ēc. ō: samāpayī. 5. Pa:mamañcabodhi patiṭṭhānaṃ idhevahoti anāgate. 6. ēc.ō. Byākarosi.

[SL Page 014] [\x 14/]

66
Imaṃ padesaṃ paṭhamaṃ kakusadho lokanāyako,
Imaṃ pallaṅkaṭhānamhi nisīdivā paṭiggahi.
67
Imaṃ padesaṃ dutiyaṃ konāgamano narāsabho,
Imaṃ pallaṅkaṭhānamhi nisīdivā paṭiggahī.
68
Imaṃ padesaṃ tatiyaṃ kassapo lokanāyako,
Imaṃ pallaṅkaṭhānamhi nisīdivā paṭiggahi.
69
Ahaṃ gotamasambuddho sakyaputto narāsabho,
Imaṃ pallaṅkaṭhānamhi nisīdivā samappito. Ti.

Kalyāṇagamanaṃ-dutiyo paricchedo.
Bhāṇavāraṃ dutiyaṃ.

1 Atītakappe rājāno ṭhapevāna bhavābhave,
Imamhi kappe rājāno pakāsissāmi sabbaso.
2 Jātiñca nāmagottañca āyuñca anupālanaṃ,
Sabbantaṃ kittayissāmi taṃ suṇātha yathākathaṃ.
3 Paṭhamābhisitto rājā bhūmipālo jutidharo,
Mahāsammata nāmena 1 rajjaṃ kāresi khattiyo.
4 Tassa putto rojo nāma vararojo nāma khattiyo,
Kalyāṇa varakalyāṇā uposatho mahissaro.
5 Madhātā sattamo tesaṃ catudīpamhi issaro,
Caro upacaro rājā cetiyo ca mahissaro.
6 Mucalo mahāmucalo mucalido sagaro pica,
Sāgaradevo bharato ca aṅgīso 2 nāma khattiyo.
7 Rucī mahārucī ce'va 3 patāpo mahāpatopo pica,
Panādo mahāpanādo ca sudassano nāma khattiyo.
8 Mahāsudassano nāma duve nerū ca accimā,
Aṭṭhavīsati rājāno āyu tesaṃ asaṃkhiyā.
9 Kusāvatī rājagahe mithilāyaṃ puruttame,
Rajjaṃ kāriṃsu rājāno tesaṃ āyu asaṅkhiyā.

1. ēc.ō. Mahāsammato nāma nāmena. 2. Bhagīratho. Mahāvaṃse. 3. ēc. ō: nāma.

[SL Page 015] [\x 15/]

10
Dasadasakaṃ sataṃca 1 sataṃ dasa sahassiyo,
Dasa sahassaṃ nahutaṃ dasa nahutaṃ satasahassiyo,
Dasasatasahassaṃ koṭi dasa koṭi pakoṭiyo,
11
Tathā koṭippakoṭī ca nahutaṃ ninnahutaṃ pica,
Akkhohiṇī bidūca abbudo ca nirabbudo.
12
Abhabhaṃ ababaṃ ce'va aṭaṭaṃ sogadhi kuppalaṃ, 2
Kumudaṃ puṇḍarīkañca padumaṃ kathānadvayaṃ.
13
Ettakā gaṇitā saṅkhya gaṇanāgaṇitā 3 tahiṃ,
Tato uparimabhūmi asaṃkheyyā'ti vuccati.
14
Ekasataṃ ca rājāno accimassā'si atrajā,
Mahārajjaṃ akāresuṃ nagare kapilavhaye.
15
Tesaṃ pacchimako rājā aridamo nāma khattiyo,
Puttā paputtakā tassa chapaññāsaṃ ca khattiyā.
Mahārajjaṃ akāresuṃ ayujdhanagare pure.
16
Tesaṃ pacchimako rājā duppasabho mahissaro,
Puttā paputtakā tassa saṭṭhi te bhūmipālakā,
Mahārajjaṃ akāresuṃ bārāṇasi puruttame.
17
Tesaṃ pacchimako rājā abhītatto 3 nāmakhattiyo,
Caturāsīti sahassāni tassa puttapaputtakā,
Mahārajjaṃ akāresuṃ kapilavhanagare 5 pure.
18
Tesaṃ pacchimako rājā brahmadatto mahissaro,
Puttā paputtakā tassa chattiṃsā pica khattiyā,
Mahārajjaṃ akāresuṃ hathipuravaruttame.
19
Tesaṃ pacchimako rājā kambalavasano ahū,
Puttā paputtakā tassa khattiṃsā pica khattiyā,
Nagare ekacakkhumhi rajjaṃ kāresuṃ te tadā 6.
20
Tesaṃ pacchimako rājā puridado 7 devapūjito,
Puttāpaputtakā tassa aṭṭhavīsati khattiyā,
Mahārajjaṃ akāresuṃ vajirāyaṃ puruttame.

1. ēc.ō. Dasa dasa sataṃceva, 2. ēc.ō: uppalako 3. ēc.ō. Gaṇikā. 4. Mahāvaṃsaṭīkāyaṃ ajitajino. 5. ēc.ō. Kapilanagare. 6. ēc.ō. Idha. 7. Ma:ṭī: munidadevo.

[SL Page 016] [\x 16/]

21
Tesaṃ pacchimako rājā sādhino nāmakhattiyo,
Puttā paputtakā tassa dvāvīsarājakhattiyā,
Mahārajjaṃ akāresuṃ madhurāyaṃ puruttame. 22
Tesaṃ pacchimako rājā dhammagutto mahabbalo,
Puttā paputtakā tassa aṭṭhārasa ca khattiyā,
Nagare ariṭṭhapure rajjaṃ kāresuṃ te tadā.
23
Tesaṃ pacchimako rājā narido siṭṭhi 1 nāmako,
Puttā paputtakā tassa sattarasa ca khattiyā,
Nagare idapattamhi rajjaṃ kāresuṃ te tadā.
24
Tesaṃ pacchimako rājā brahmadevo mahīpati,
Puttā paputtakā tassa paṇṇarasa ca khattiyā,
Nagare ekacakkhumhi rajjaṃ kāresuṃ te idha
25
Tesaṃ pacchimako rājā baladatto mahipati,
Puttā paputtakā tassa cuddasarājakhattiyā.
Mahārajjaṃ akāresuṃ kosambi 2 nagare pure.
26
Tesaṃ pacchimako rājā bhaddadevo 3'ti vissuto,
Puttā paputtakā tassa nava rājā ca khattiyā,
Nagare kaṇṇagocchamhi rajjaṃ kāresuṃ te idha.
27
Tesaṃ pacchimako rājā naradevo'ti vissuto.
Puttā paputtakā tassa satta ca rājakhattiyā,
Mahārajjaṃ akāresuṃ rojana nagare pure.
28
Tesaṃ pacchimako rājā mahido nāma khattiyo,
Puttā paputtakā tassa dvādasa rājakhattiyā,
Mahārajjaṃ akāresuṃ campāya nagare pure.
29
Tesaṃ pacchimako rājā nāgadevo mahīpati,
Puttā paputtakā tassa pañcavīsā 4 ca khattiyā,
Mahārajjaṃ kārayiṃsu mithilā nagare pure,
30
Tesaṃ pacchimako rājā buddhadatto 5 mahabbalo,
Puttā paputtakā tassa pañcavīsati 6 khattiyā,
Mahārajjaṃ kārayiṃsu rājagahapuruttame.

1. Ma:ṭī: sippi. 2 ēc.ō. Kosambimhi. 3. Mahāvaṃsaṭīkāyaṃ "hathidevo" 4. ēc.ō. Vīsa. 5. Ma:ṭī: "samuddadatte" 6. ēc.ō. Vīsaca.

[SL Page 017] [\x 17/]

31
Tesaṃ pacchimako rājā dīpaṅkaro 1 nāma khattiyo,
Puttā paputtakā tassa dvādasa rājakhattiyā,
Mahārajjaṃ kārayiṃsu takkasīlā puruttame.
32
Tesaṃ pacachimako rājā tālissaronāmakhattiyo,
Puttā paputtakā tassa dvādasa rājakhattiyā,
Mahārajjaṃ kārayiṃsu kusinārā puruttame.
33
Tesaṃ pacchimako rājā sudinno nāma khattiyo,
Puttā paputtakā tassa nava rāja ca khattiyā,
Mahārajjaṃ kārayiṃsu nagare tāmalithiye.
34
Tesaṃ pacchimako rājā sāgaradevo mahissaro,
Tassa putto makhādevo mahādānapati ahū.
35
Caturāsīti sahassāni tassa puttapaputtakā,
Mahārajjaṃ kārayiṃsu mithilāyaṃ puruttame.
36
Tesaṃ pacchimako rājā nemiyo devapūjito,
Balacakkavatti rājā sāgaranta mahīpati
37
Nemiyaputto kalārajanako tassa putto samaṅkaro,
Asoco nāma so rājā muddhāvasittakhattiyo.
38
Caturāsīti sahassāni tassa puttapaputtakā,
Mahārajjaṃ kārayiṃsu bārāṇasi puruttame.
39
Tesaṃ pacchimako rājā vijayo 2 nāma mahissaro
Tassa putto vijitaseno abhijātajutidharo.
40
Dhammaseno nāgaseno samatho ca disampati,
Reṇu kuso mahākuso navaratho 3 dasaratho pica.
41
Rāmo bilāratho nāma cittadassi 4 athadassi,
Sujāto okkāko ce'va okkāmukho ca nipuṇe.
42
Cadimā cadamuko ca 5 sivirājā ca sañjayo,
Vessantaro janapatī jāli ca 6 sīhavāsano.
43
Sihassaro ca yo dhīro paveṇipālo khattiyo,
Dve asīti sahassāni tassa puttapaputtakā.

1. Ma:ṭī: "divaṅkaro" 2. Ma:ṭī: "vihāsavo" 3. Ma:ṭī: "harato" ti dissati. 4. Ma:ṭī: "cittaraṃsi-ambaraṃsi" 5. Mahāvaṃse "sirisañjayo" 6. "Cāmīca" mahāvaṃse.

[SL Page 018] [\x 18/]

44
Rajjaṃ kāresuṃ rājāno nagare kapilavhaye,
Tesaṃ pacchimako rājā jayaseno 1 mahīpati.
45
Tassa putto sīhahanu abhijātajutidharo,
Sīhahanussa ye puttā yassa te pañcabhātaro.
46
Suddhodano ca dhoto ca sakkodano ca khattiyo,
Sukkodano ca so rājā rājā ca amitodano,
Ete pañca pi rājāno sabbe odana nāmakā.
47
Suddhodanassā'yaṃ putto siddhatho lokanāyako,
Janevā rāhulabhaddaṃ bodhāya abhinikkhami.
48
Sabbe te satasahassāni cattāri nahutāni ca,
Apare tīṇi satarājāno mahesakkhā siyāya ca,
Ettakā paṭhavīpālā bodhisattakule jātā
49
"Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjivā nirujdhanti tesaṃ vūpasamo sukho"ti

Mahārājavaṃso niṭṭhito.

50
Suddhodano nāma rājā nagare kapilavhaye, 2
Sīhahanussā'yaṃ putto rajjaṃ kāresi khattiyo.
51
Pañcannaṃ pabbatamajdhe rājagahe puruttame,
Bodhiso? Nāma so rājā rajjaṃ kāresi khattiyo.
52
Sahāyā aññamaññā te suddhodano ca bhātiyo,
Imamhi paṭhame kappe paveṇipā janādhipā.
53
Jātiyā aṭṭhavassamhi uppannā pañca āsayā,
Pitā maṃ anusāseyya atho rajjena khattiyo.
54
Yo mayhaṃ vijite buddho uppajjeyya narāsabho
Dassanaṃ paṭhamaṃ mayhaṃ upasaṅkamma 3 tathāgato,
55
Deseyya amataṃ dhammaṃ paṭivijdheyya 'muttamaṃ,
Uppannā bimbisārassa pañca āsayakā ime.

1. Ma:ṭī: uttaravihāra vāsīnaṃ pana mahāvaṃse "sīhassara rañño puttapaputtakā dvāsītisahassāni rājāno ahesuṃ tesaṃ kaṇiṭṭhako bhagu sakkonāma rājā tassa puttapaputtakā dvāsītisahassāni rājāno ahesuṃ tesaṃ kaṇiṭṭhako jayaseno"ti vuttaṃ. 2. ēc.ō. Savhaye. 3. Upasaṅkame.

[SL Page 019] [\x 19/]

56.
Jātiyā paṇṇarase vasse 'bhisitto pituaccaye,
So tassa vijite ramme uppanno lokanāyako,
Dassanaṃ paṭhamaṃ tassa upasaṃkami tathāgato.
57
Desesi 1 amataṃ dhammaṃ abbhaññāsi mahīpati,
Jātivassaṃ mahāvīraṃ pañcatiṃsa anūnakaṃ.
58
Bimbisāra samatiṃsā jātavasso mahīpati,
Viseso pañcahi vassehi bimbisārassa gotamo.
59
Paññāsaṃ ca dvevassāni rajjaṃ kāresi khattiyo,
Sattatiṃsampi 2 vassāni saha buddhehi kārayi,
60
Ajātasattu khattiṃsa rajjaṃ kāresi khattiyo.
Aṭṭhavassābhisittassa sambuddho parinibbuto,
61
Parinibbute ca sambuddhe lokajeṭṭhe narāsabhe,
Catuvīsati vassāni rajjaṃ kāresi khattiyo.
Tatiyo paricchedo.
Bhāṇavāraṃ tatiyaṃ.

Dīpavaṃse-catutho paricchedo.

1 Parinibbutamhi sambuddhe kusinārāyaṃ naruttamo
Sattasata sahassāni jinaputtā samāgatā.
2 Etasmiṃ sannipātamhi thero kassapasavhayo,
Sathukappo mahānāgo paṭhavyā nathi īdiso.
3 Arahantānaṃ pañcasataṃ uccinivāna kassapo,
Varaṃ varaṃ gahevāna akāsi dhammasaṅgahaṃ.
4 Pāṇīnaṃ anukampāya sāsanaṃ dīghakālikaṃ,
Akāsi dhammasaṅgahaṃ tiṇṇaṃ māsānaṃ accaye.
5 Sampatte catuthe māse dutiye vassūpanāyike,
Sattapaṇṇiguhādvāre māgadhānaṃ giribbaje,
Sattamāsehi niṭṭhāsi paṭhamo saṅgaho ayaṃ.

1. Pa: ēc.ō: desitaṃ 2 pa: tiṃsāni
"Saṅkhyāpathamatikkantā bhikkhu tatha samāgatā,
Khattiyā brāhmaṇā vessā suddā devā tathevaca" mahāvaṃse.

[SL Page 020] [\x 20/]

6 Etasmiṃ saṅgahe bhikkhu agganikkhittakā bahū,
Sabbepi pāramippattā lokanāthassa sāsane.
7 Dhutavādānaṃ aggo so kassapo jinasāsane,
Bahussutānaṃ ānado vinaye upālipaṇḍito.
8 Dibbacakkhumhi anuruddho vaṅgīso paṭibhānavā,
Puṇṇo ca dhammakathikānaṃ citrakathi kumārakassapo.
9 Vibhajjanamhi kaccāno koṭṭhito paṭisambhidā,
Aññe'pa'thi mahāthero agganikkhittakā bahu.
10
Tehi ca'ññehi therehi katakiccehi sādhuhi
Pañcasatehi therehi dhammavinayasaṅgaho.
11
Therehi katasaṅgaho theravādo'ti vuccati,
Upāliṃ vinayaṃ pucchivā dhamma 'mānadasavhayaṃ.
12
Akaṃsu dhammasaṅgahaṃ vinayañcāpi bhikkhavo,
Mahākassapathero ca anuruddho mahāgaṇi.
13
Upālithero satimā ānado ca bahussuto,
Aññe bahu abhiññatā sāvakā sathuvaṇṇitā
14
Pattapaṭisambhidā dhīrā chaḷabhiññā mahiddhikā,
Samādhidhāna 'manuciṇṇā saddhamme pāramīgatā.
15
Sabbe pañcasatā therā navaṅgaṃ jinasāsanaṃ,
Uggahevāna dhāresuṃ buddhaseṭṭhassa santike.
16
Bhagavato sammukhā sutā paṭiggahītā ca sammukhā,
Dhammañca vinayañcāpi kevalaṃ buddhadesitaṃ.
17
Dhammadharā vinayadharā sabbepi āgatāgamā,
Asaṃhīrā asaṅkuppā sathukappā sadā garu.
18
Aggasantike gahevā aggadhammā kathāgatā,
Agganikkhittakā therā aggaṃ akaṃsu saṅgahaṃ,
Sabbopi so theravādo aggavādo'ti vuccati.
19
Sattapaṇṇiguhe ramme therā pañcasatā gaṇi,
Nisinnā pavibhajjiṃsu navaṅgaṃ sathusāsanaṃ.
20
Sutta geyyaṃ veyyākaraṇaṃ gāthū'dānī'tivuttakaṃ,
Jātaka'bbhutavedallaṃ navaṅgaṃ sathusāsanaṃ.

[SL Page 021] [\x 21/]

21
Pavibhattā imaṃ therā saddhammaṃ avināsasaṃ,
Vaggapaṇṇāsakaṃ nāma saṃyuttaṃ ca nipātakaṃ,
Āgama piṭakaṃ nāma akaṃsu suttasammataṃ
22
Pariyāyadesitañcāpi atho nippariyāya desitaṃ,
Nītathaññeva neyyathaṃ dīpiṃsu suttakovidā.
23
Yāva tiṭṭhanti saddhammā saṅgahaṃ na vinassati,
Tāvatā sāsana'ddhānaṃ ciraṃ tiṭṭhati sathuno.
24
Katadhammaṃ ca vinayaṃ saṅgahaṃ sāsanārahaṃ,
Saṅkampi 1 acalaṃ bhūmi daḷhaṃ appaṭivattiyaṃ.
25
Yo koci samaṇo cāpi brāhmaṇo ca bahussuto,
Parappavādakusalo cāḷavedhi samāgato.
26
Nasakkā paṭi vattetuṃ sineruca suppatiṭṭhito,
Devo māro vā brahmā ca yekeci paṭhaviṭṭhitā 2
27
Na passanti aṇumattaṃ kiñci dubbhāsitaṃ padaṃ,
Evaṃ sabbaṅgasampannaṃ dhammavinayasaṅgahaṃ
28
Suvibhattaṃ supaṭicchannaṃ sathu sabbaññätāya ca,
Mahākassapapāmokkhā therā pañcasatā ca te.
29
Kataṃ dhammañca vinaya saṅgahaṃ avināsanaṃ,
Sammāsambuddhasadisaṃ dhammakāyasabhāvanaṃ.
30
Ganvā 3 janassa sadehā akaṃsu dhammasaṅgahaṃ,
Anaññavādo sāratho saddhamma 'manurakkhaṇo.
31
Ṭhitisāsanaaddhānaṃ theravādo sahetuko,
Yāvatā ariyā athi sāsane buddhasāvakā,
Sabbepi samanuññanti paṭhamaṃ dhammasaṅgahaṃ.
32
Mūla nidānaṃ paṭhamaṃ ādipubbaṅgamaṃ dhuraṃ,
Tasmā hi so theravādo aggavādo'ti vuccati.
33
Visuddho apagatadoso theravādāna 'muttatamo,
Pavattitha cirakālaṃ vassānaṃ dasadhā dasā'ti.

Mahākassapasaṅgahaṃ niṭṭhitaṃ.
Paṭhamadhammasaṅgiti nāma catutho paricchedo.

1. ēc.ō: asaṅkampi. 2. Pa:du: paṭhavinissitā. 3. ēc.ō: ñavā.

[SL Page 022] [\x 22/]

34
Nibbute lokanāthasmiṃ vassāni soḷasaṃ tadā,
Ajātasattu catuvīsaṃ vijayassa soḷasaṃ ahu.
35
Samasaṭṭhi tadā hoti vassaṃ upālipaṇḍitaṃ,
Dāsako upasampanno upālitherasantike.
36
Yāvatā buddhaseṭṭhassa dhammappatti pakāsitā,
Sabbaṃ upāli vācesī navaṅgaṃ jinabhāsitaṃ
37
Paripuṇṇaṃ kevalaṃ sabbaṃ navaṅgaṃ suttamāgataṃ,
Uggahevāna vācesi upāli buddhasantike.
38
Saṅghamajdhe viyākāsi buddho upālipaṇḍitaṃ,
Aggo vinayapāmokkho upāli mayhasāsane.
39
Evaṃ upanīto santo saṅghamajdhe mahāgaṇi,
Sahassaṃ dāsakapāmokkhaṃ vācesi piṭake tayo.
40
Khīṇāsavānaṃ vimalānaṃ santānaṃ athavādinaṃ,
Therānaṃ pañcasatānaṃ upāli vācesi dāsakaṃ.
41
Parinibbutamhi sambuddhe upālithero mahāgaṇī,
Vinayaṃ tāva vācesī tiṃsavassaṃ anūnakaṃ
42
Caturāsītisahassāni navaṅgaṃ sathusāsanaṃ,
Vācesi upāli sabbaṃ dāsakaṃ nāma paṇḍitaṃ.
43
Dāsako piṭakaṃ sabbaṃ upālitherasantike,
Uggahevāna vācesi upajdhāyo ca sāsane.
44
Saddhivihārikaṃ theraṃ dāsakaṃ nāma paṇḍitaṃ,
Vinayaṃ sabbaṃ ṭhapevāna nibbuto so mahāgaṇī.
45
Udayo soḷasavassāni rajjaṃ kāresi khattiyo,
Chabbasse udayabhaddamhi upālithero sanibbuto.
46
Soṇako mānasampanno vāṇijo kāsimāgato,* giribbaje vephavane pabbaji sathusānane.
47
Dāsako gaṇapāmokkho magadhānaṃ giribbaje,
Vihāsi sattatiṃsamhi pabbājesi ca soṇakaṃ.
48
Pañcatāḷīsavasso so dāsako nāma paṇḍito,
Nāgadāsa dasavassaṃ paṇḍurājassa vīsati.

* "Kāsisu soṇako nāma sathavāhasuto ahu,
Giribbajaṃ vaṇijjāya gato mātāpitūhi so" mahāvaṃse. [Dipa03]
[SL Page 023] [\x 23/]

49
Upasampanno soṇako thero dāsakasantike,
Vācesi dāsako thero navaṅgaṃ soṇakassapi.
50
Uggahevāna vācesi upajdhāyassa santike,
Dāsako soṇakaṃ theraṃ saddhivihāri anupubbakaṃ.
51
Kavā vinayapāmokkhaṃ catusaṭṭhimhi nibbuto,
Cattāriseva vasso so thero soṇakavhayo.
52
Kālāsokassa dasavasse aḍḍhamāsañca sesake,
Sattarasannaṃ vassānaṃ thero āsi pagūṇako.
53
Atikkante'kādasavassaṃ chamāsaṃ cā'vasesake,
Tasmiṃ ca samaye thero soṇako gaṇapuṅgavo.
*Siggavaṃ cadavajjiṃ ca akāsi upasampadaṃ,
54
Dasa dasakavassamhi sambuddhe parinibbute
Mahābhedo ajāyitha theravādāna'muttamo,
Vesāliyaṃ vajjiputtā dīpenti dasavathuke. +
55
Siṅgiloṇavaṅgulakappaṃ gāmantarāvāsanumatiṃ,
Tathā āciṇṇāmathitaṃ jalohiṃ cāpi rūpiyaṃ.
56
Nisīdanaṃ adasakaṃ dīpiṃsu buddhasāsane,
Uddhammaṃ ubbinayañca apagataṃ sathusāsane.
57
Athaṃ dhammañca bhidivā vilomāni dīpayiṃsu te,
Tesaṃ niggahanathāya bahubuddhassa sāvakā.

Mahāvaṃse pana:-
* "Ahosi siggavo nāma pure pāṭalināmake,
Paññavā 'maccatanayo aṭṭhārasasamotu so.

Pāsādesu vasaṃ tīsu chalaḍḍhautusādhusu,
Amaccaputtaṃ ādāya caṇḍavajjiṃ sahāyakaṃ.

Purisānaṃ dasaddhehi satehi parivārito,
Ganvāna kukkuṭārāmaṃ soṇakathera'maddasuṃ."

+ Tena kho pana samayena vassasatamhi parinibbute bhagavati vesālikā vajjiputtakā vesāliyaṃ dasavathūni dīpenti 1 kappati siṅgiloṇakappo 2 kappati vaṅgulakappo 3 kappati gāmantarakappo 4 kappati āvāsakappo 5 kappati anumatikappo 6 kappati āciṇṇakappo 7 kappati amathitakappo 8 kappati jalohiṃ pātuṃ 9 kappati adasakaṃ nisīdanaṃ 10 kappati jātarūparajatan"ti. Ä. Ka.

[SL Page 024] [\x 24/]

58
Dvādasasatasahassā jinaputtā samāgatā,
Etasmiṃ sannipātasmiṃ pāmokkhā aṭṭhabhikkhavo.
59
Sathukappā mahānāgā durāsadā mahāgaṇī,
Sabbakāmī ca sāḷho ca revato khujjasobhito
60
Vāsabhagāmī sumano ca sāṇavāsī ca sambhuto,
Yaso kākaṇḍaputto jinena thomito isi.
61
Pāpānaṃ niggahathāya vesāliyaṃ samāgatā.
Vāsabhagāmī ca sumano anuruddhassā'nuvattakā.
62
Avasesā therā'nadassa diṭṭhapubbā tathāgataṃ,
Ete sattasatā bhikkhu vesāliyaṃ samāgatā.
63
Vinayaṃ paṭigaṇhanti ṭhapitaṃ buddhasāsane,
Sabbepi visuddhacakkhu samāpattamhi kovidā
64
Pannabhārā visaññutā sannipāte samāgatā,
Susunāgassa putto so kālāsoko mahīpati.
65
Pāṭaliputte nagaramhi rajjaṃ kāresi khattiyo,
Tañca pakkhaṃ labhivāna aṭṭhatherā mahiddhikā.
66
Dasavathūni bhidivā pāpe niddhamayiṃsu te,
Niddhamevā pāpabhikkhu maddivā vādapāpakaṃ.
67
Sakavādasodhanathāya aṭṭhatherā mahiddhikā,
Arahantānaṃ sattasataṃ uccinivāna bhikkhavo,
Varaṃ varaṃ gahevāna akaṃsu dhammasaṅgahaṃ.
68
Kūṭāgārasālāye'ca vesāliyaṃ puruttame,
Aṭṭhamāsehi niṭṭhāsi dutiyo saṅgaho aya'nti 1

Dutiyasaṅgahaṃ niṭṭhitaṃ.

69
Nikkaḍḍhitā pāpabhikkhu therehi vajjiputtakā,
Aññaṃ pakkhaṃ labhivāna adhammavādī bahujjanā.
70
Dasasahassā samāganvā akaṃsu dhammasaṅgahaṃ,
Tasmā'yaṃ dhammasaṅgīti mahāsaṅgīti vuccati.

1 "Sabbe sattasatā bhikkhu anusāsevāna sāsanaṃ,
Dasavathūni bhidivā therā te parinimbutā." Pa: dissati.

[SL Page 025] [\x 25/]

71
Mahāsaṅgītikā bhikkhu vilomaṃ akaṃsu sāsanaṃ,
Bhidivā mūlasaṅgahaṃ aññaṃ akaṃsu saṅgahaṃ.
72
Aññatha saṅgahitaṃ suttaṃ aññatha akariṃsu te,
Athaṃ dhammañca bhidiṃsu vinaye nikāyesu pañcasu.
73
Pariyāya desitaṃ cāpi atho nippariyāya desitaṃ,
Nītathaṃ ce'va neyyathaṃ ajānivāna bhikkhavo.
74
Aññaṃ sadhāya bhaṇitaṃ aññathaṃ ṭhapayiṃsu te,
Byañjanacchāyāya te bhikkhū bahuṃ athaṃ vināsayuṃ.
75
Chaḍḍevāna ekadesaṃ suttaṃ vinaya gambhīraṃ,
Patirūpaṃ suttavinayaṃ tañca aññaṃ kariṃsu te.
76
Parivāraṃ athuddhāraṃ abhidhammaṃ chappakaraṇaṃ,
Paṭisambhidañca niddesaṃ ekadesañca jātakaṃ,
Ettakaṃ vissajjevāna aññāni akariṃsu te.
77
Nāmaṃ liṅgaṃ parikkhāraṃ ākappakaraṇīyāni ca,
Pakatibhāvaṃ jahevā tañca aññaṃ akaṃsu te
78
Pubbaṅgamā bhinnavādā mahāsaṅgīti kārakā,
Tesañca anukāraṇe bhinnavādā bahū ahū.
79
Tato aparakālamhi tasmiṃ bhedo ajāsatha,
Gokulikā ekabyohāri dvidhā bhajjitha bhikkhavo.
80
Gokūlikānaṃ dve bhedā aparakālamhi jāyatha,
Bahussutikā ca paññatti dvidhā bhijjitha bhikkhavo.
81
Cetiyā ca punavādī mahāsaṅgīti bhedakā,
Pañca vādā ime sabbe mahāsaṅgīti mūlakā.
82
Athaṃ dhammañca bhidiṃsu ekadesañca saṅgahaṃ,
Gathañca ekadesañhi chaḍḍevā aññaṃ akaṃsu te
83
Nāma liṅgaṃ parikkhāraṃ ākappakaraṇiyāni ca,
Pakatibhāvaṃ jahevā tañca aññaṃ akaṃsu te.
84
Visuddhatheravādamhi puna bhedo ajāyatha,
Mahiṃsāsakā vajjiputtakā dvidhā bhijjitha bhikkhavo.
85
Vajjiputtakavādamhi catudhā bhedo ajāyatha,
Dhammuttarikā bhaddayānikā channāgārikā ca sammiti.

[SL Page 026] [\x 26/]

86
Mahiṃsāsakānaṃ dve bhedā aparakālamhi jāyatha,
Sabbathivādā dhammaguttā dvidhā bhijjitha bhikkhavo.
87
Sabbathivādānaṃ kassapikā saṅkantikassapikena ca,
Suttavādā tato aññā anupubbena bhijjatha.
88
Ime ekādasavādā pabhinnā theravādato,
Athaṃ dhammañca bhidiṃsu ekadesañca saṅgahaṃ,
Gathañca ekadesañhi chaḍḍevāna akaṃsu te.
89
Nāmaṃ liṅgaṃ parikkhāraṃ ākappakaraṇīyāni ca,
Pakatibhāvaṃ jahivā tañca aññaṃ akaṃsu te.
90
Sattarasa bhinnavādā ekavādo abhinnako,
Sabbeva'ṭṭhārasa honti 'bhinnavādena te saha,
Nigrodhova mahārukkho theravādāna muttamo
91
Anūnama'nadhikaṃ ce'va kevalaṃ jinasāsanaṃ,
Kaṇṭakā ciya rukkhamhi nibbattā vādasesakā.
92
Paṭhame vassasate nathi dutiye vassasatantare,
Bhinnā sattarasavādā uppannā jinasāsane
93
Hemavatikā rājagirikā siddhathā pubbāparaselikā,
Aparo rājagiriko chaṭṭhā uppannā aparāparā*

Ācariyakulabhedaṃ niṭṭhitaṃ.

* "Vājiriyā cha etehi jambudīpamhi bhinnakā,
Dhammarucī sāgaliyā laṅkādīpamhi bhinnakā" mahāvaṃse

[SL Page 027] [\x 27/]

1 Anāgate vassasate vassāna'ṭṭhārasāni ca,
Uppajjissati so bhikkhu samaṇo paṭirūpako. *
2 Brahmalokā cavivāna uppajjissati mānuse,
Jacco brāhmaṇagottena sabbamantāna pāragū.
3 Tisso'tināma nāmena putto moggalisavhayo,
Siggavo caṇḍavajjo ca pabbājessanti dārakaṃ.
4 Pabbajito tadā tisso pariyattiṃ ca pāpuṇe,1
Bhidivā tithiyavādaṃ patiṭṭhapessati sāsanaṃ.
5 Pāṭaliputte tadā rājā asoko nāma nāyako,
Asusāsati so rajjaṃ dhammiko raṭṭhavaḍḍhano.
6 Brahmalokā cavivāna uppanno mānuse bhave,
Jātiyā soḷasavasso sabbamantāna pāragū.
7 Pucchāmi samaṇaṃ pañhaṃ ime pañhe viyākara,
Iruvedaṃ yajuvedaṃ sāmavedaṃ nighaṇḍupi,
Itihāsapañcamaṃ vedaṃ uggaṇhi so visārado

* "Dutiye saṅgahe therā pekkhantā nāgataṃ hi te,
Sāsanopaddavaṃ tassa rañño kālamhi addasuṃ.

Pekkhantā sakale loke tadupaddavaghātakaṃ,
Tissabrāhmaṇa madakkhuṃ aciraṭṭhāyi jīvitaṃ.

Te taṃ samupasaṅkamma āyāciṃsu mahāmatiṃ,
Manussesūpapajjivā tadupaddavaghātakaṃ.

Adā paṭiññaṃ tesaṃ so sāsanujjotanathiko,
Siggavaṃ caṇḍavajjiñca avocuṃ dahare yatī.

Aṭṭhārasādhikā vassasatā upari hessati,
Upaddavo sāsanassa nasamhossāma taṃ mayaṃ

Imaṃ tumhādhikaraṇaṃ nopagacchitha bhikkhavo,
Daṇḍakammārahā tasmā daṇḍakamma midaṃ hi vo.

Sāsanujjotanathāya tissabrahmā mahāmatī,
Moggalibrāhmaṇaghare paṭisadhiṃ gahessati.

Kāle tumhesu eko taṃ pabbājetu kumārakaṃ,
Eko sambuddhavacanaṃ uggaṇhāpetusādhukaṃ" mahāvaṃse

1. ēc.ō: du: ta: pāpuṇi.

[SL Page 028] [\x 28/]

8 Therena ca katokāso pañhaṃ pucchi anantaraṃ,1.
Paripakkañāṇaṃ manvāna 2 siggavo etadabravī.
9 Ahampi māṇava pañhaṃ pucchāmi buddhadesitaṃ,
Yadipi kusalo pañhaṃ byākarohi yathātathaṃ +
10
Bhāsitena saha pañhe na me diṭṭhaṃ na me sutaṃ,
Pariyāpuṇāmi taṃ mantaṃ pabbajjā mama ruccati
11
Sambādhāya gharāvāsā nikkamivāna māṇavo,
Anagāriyaṃ santibhāvaṃ pabbaji jinasāsane.
12
Sikkhākāmaṃ garucittaṃ caṇḍavajjo bahussuto,
Anusāsitha sāmaṇeraṃ navaṅgaṃ sathusāsanaṃ.
13
Siggavo nīharivāna pabbajjāpesi dārakaṃ.
Susikkhitaṃ mantadharaṃ caṇḍavajjo bahussuto,
Navaṅgaṃ anusāsevā therā te parinibbutā'ti.
14
Cadaguttassa dvevasse catusaṭṭhica siggavo tadā,
Aṭṭhapaññāsa vassāni pakuṇḍakassa rājino
Upasampanno moggaliputto siggavatherasantike,
15
Tisso moggaliputto ca caṇḍavajjassa santike.
Vinayaṃ uggahevāna vimutto padhisaṅkhaye,
16
Siggavo caṇḍavajjoca moggaliputtaṃ mahājutiṃ
Vācesuṃ piṭakaṃ sabbaṃ ubhato saṅgahapuṇṇakaṃ,
17
Siggavo ñāṇasampanno moggaliputtaṃ mahājutiṃ,
Kavā vinayapāmokkhaṃ nibbuto so chasattati
18
Cadagutto rajjaṃ kāresi vassāni catuvīsati,
Tasmiṃ cuddasavassamhi siggavo parinibbuto

1. ēc.ō:pa:du: anantaro 2 ēc.ō:ñāṇaṃ māṇavaṃ pa:ta: mavāya.

+ "Yassa cittaṃ uppajjati na nirujdhati, tassa cittaṃ nirujdhissati nuppajjissati, yassa cāpana cittaṃ nirujdhassati nuppajjissati, tassa cittaṃ uppajjati na nirujdhatī'ti māṇavo uddhaṃ vā adho vā sarituṃ asakkonto kiṃ nāma bho pabbajita idanti, ābhā"ti. Vinayaṭṭhakathāya bāhira nidāne dissati.

[SL Page 029] [\x 29/]

19
Āraññako dhutavādo appiccho kānane rato,
Sabbaso sorato danto saddhamme pāramī gato
20
Pantasenāsane ramme ogāhevā mahāvanaṃ,
Eko adutiyo sūro sīho'va girigabbhare.
21
Dhammāsokassa chavasse chasaṭṭhi moggaliputto ahu,
Aṭṭhacattārisa vassāni muṭasīvassa rājino.
22
Mahido upasampanno moggaliputtassa santike,
Uggahesi vinayaṃ ca upāli buddha santike.
23
Dāsako vinayaṃ sabbaṃ upālitherasantike,
Uggahevāna vācesī upajdhāyo ca sāsane.
24
Vācesi dāsako thero vinayaṃ soṇakassapi,
Pariyāpuṇivā vācesi upajdhāyassa santike.
25
Soṇako buddhisampanno dhammavinayakovido,
Vācesi vinayaṃ sabbaṃ siggavassa anuppadaṃ.
26
Siggavo caṇḍavajjo ca soṇakasaddhivihārikā,
Vācesi vinayaṃ thero ubho saddhivihārike.
27
Tisso moggaliputto ca caṇḍavajjassa santike,
Vinayaṃ uggahevāna vimutto upadhisaṅkhaye.
28
Moggaliputto upajdhāyo mahidaṃ saddhivihārikaṃ,
Vācesi vinayaṃ sabbaṃ theravādaṃ anūnakaṃ.
29
Parinibbute sambuddhe upālithero mahājuti,
Vinayaṃ tāva vācesi tiṃsavassaṃ anūnakaṃ.
30
Saddhivihārikaṃ theraṃ dāsakaṃ nāma paṇḍitā,
Vinayaṭṭhāne ṭhapevāna nibbuto so mahāmati.
31
Dāsako soṇakaṃ theraṃ saddhivihāriṃ anuppadaṃ,
Kavā vinayapāmokkhaṃ catusaṭṭhimhi nibbuto.
32
Soṇako chaḷabhiññāṇo siggavaṃ ariyatrajaṃ,
Vinayaṭṭhāne ṭhapevāna chasaṭṭhimhi ca nibbuto.
33
Siggavo ñāṇasampanno moggaliputtaṃ ca dārakaṃ,
Kavā vinayapāmokkhaṃ nibbuto so chasattati.
34
Tisso moggaliputto ca mahidaṃ saddhivihārikaṃ,
Kavā vinayapāmokkhaṃ chāsīti vassamhi nibbuto.

[SL Page 030] [\x 30/]

35
Catusattati upāli ca catusaṭṭhi ca dāsako,
Chasaṭṭhi soṇako thero siggavo tu chasattati,
Asīti moggaliputto sabbesaṃ upasampadā.
36
Sabbakālamhi pāmokkho vinaye upālipaṇḍito,
Paññāsaṃ dasako thero catucattārīsaṃ ca soṇako.
37
Pañcapaññāsavassaṃ siggavassa aṭṭhasaṭṭhimoggaliputtavhayo,
Udayo soḷasavassāni rajjaṃ kāresi khattiyo.
38
Chavasse udayabhaddamhi upālithero nibbuto,
Susunāgo dasavassaṃ rajjaṃ kāresi issaro.
39
Aṭṭhavasse susunāgamhi dāsako parinibbuto,
Susunāgassaccayena honti te dasa bhātaro.
40
Sabbe bāvīsatī vassaṃ rajjaṃ kāresuṃ caṃsato,
Imesaṃ chaṭṭhe vassānaṃ soṇako parinibbuto
41
Cadagutto rajjaṃ kāresi vassāni catuvīsati,
Tasmiṃ cuddasavassamhi siggavo parinibbuto.
42
Bidusārassa yo putto dhammāsoko mahāyaso,
Vassāni sattatiṃsampi rajjaṃ kāresi khattiyo.
43
Asokassa chavīsativasse moggaliputtasavhayo,
Sāsanaṃ jotayivāna nibbuto āyusaṅkhaye
44
Catusattati vassamhi thero upālipaṇḍito,
Saddhivihārikaṃ theraṃ dāsakaṃ nāma paṇḍitaṃ.
45
Vinayaṭṭhāne ṭhapevāna nibbuto so mahāgaṇī,
Dāsako soṇakaṃ theraṃ saddhivihāriṃ anuppadaṃ.
46
Kavā vinayapāmokkhaṃ catusaṭṭhimhi nibbuto,
Soṇako chaḷabhiññāṇo siggavaṃ ariyatrajaṃ.
47
Vinayaṭṭhāne ṭhapevāna chasaṭṭhimhi parinibbuto,
Siggavo ñāṇasampanno moggaliputtaṃ ca dārakaṃ,
Kavā vinayapāmokkhaṃ nibbuto so chasattati.
48
Tisso moggaliputto so mahidaṃ saddhivihārikaṃ,
Kavā vinayapāmokkhaṃ asītivassamhi nibbuto.

Pañcamo paricchedo.

Bhāṇavaraṃ pañcamaṃ niṭṭhitaṃ.

[SL Page 031] [\x 31/] dīpavaṃse-chaṭṭho paricchedo.
1 Dve satāni ca vassāni aṭṭhārasādhikāni ca, 1
Sambuddhe parinibbute abhisitto piyadassano
2 Āgatā rājaiddhiyo abhisitte piyadassane,
Pharati puññatejaṃ ca uddhaṃ adho ca yojanaṃ.
3 Jambudīpe mahārajje balacakke pavattati,
Vaso anotatto daho 2 himavā pabbatamuddhati.
4 Sabbosadhena saṃyuttā soḷasa mpi kumbhiyo,
Tadā devasikaṃ niccaṃ devā abhiharanti te
5 Nāgalatā dantakaṭṭhaṃ sugadhaṃ pabbateyyakaṃ,
Mudusiniddhaṃ madhuraṃ rasavantaṃ manoramaṃ,
Tadā devasikaṃ niccaṃ devatā'bhiharanti te
6 Āmalakaṃ osadhaṃ ca sugadhaṃ pabbateyyakaṃ,
Mudusiniddhaṃ rasavantaṃ mahābhūtesu paṭṭhitā,
Tadā devasikaṃ niccaṃ devatā'bhiharanti te
7 Dibbapānaṃ ambapakkañca rasavantaṃ sugadhakaṃ,
Tadā devasikaṃ niccaṃ devatā'bhiharanti te
8 Chaddantadahā 3 pañcavaṇṇaṃ pāpuraṇanivāsanaṃ,
Tadā devasikaṃ niccaṃ devatā'bhiharanti te
9 Sisanāhāṇagadhacuṇṇaṃ 4 tathā cā'nuvilepanaṃ,
Mudukaṃ pārupathāya sumanadussaṃ asuttakaṃ.
10
Mahārahaṃ añjanañca sabbaṃ taṃ nāgalokato,
Tadā devasikaṃ niccaṃ nāgarājā haranti te.
11
Ucchuyaṭṭhi pugamattaṃ pītakaṃ hathapuñchanaṃ,+
Tadā devasikaṃ niccaṃ devatā'bhiharanti te.
12
Navavāhasahassāni suvā haranti sāliyo,5
Te sāli nithusakaṇe udurehi visodhitā,
Makkhitā madhukaṃ karuṃ acchā kūṭamhi koṭayuṃ.

1. ēc.ō:pa:du: aṭṭhārasavassāni ca 2. Pa:du:ta: anotattodakaṃ yeva. 3. Pa:dahato. 4. ēc.ō: sīsaṃhāna. 5. ēc.ō:pa: sāliyo udurehi visodhitā.

+ "Marantā nagare tasmiṃ migasūkarapakkhino,
Āganvā mahānasaṃ sayameva maranti ca' mahāvaṃse.

[SL Page 032] [\x 32/]
13
Sakuṇā suvaggajātā karavīkā madhurassarā,
Asokapuññatejena sadā sāventi mānuse.
14
Kappāyuko mahānāgo catubuddha paricārako,
Suvaṇṇasaṅkhalikābaddho puññatejena āgato.
15
Pūjesi rattamālehi piyadassi mahāyaso,
Vipāko piṇḍapātassa paṭiladdho sudassano.
16
Cadaguttassā'yaṃ nattā bidusārassa atrajo,
Rājaputto tadā āsi ujjenikaramolino.
17
Anupubbena gacchanto vedissa nagaraṃ gato,
Tatrāpi ca seṭṭhidhītā devī nāmā'ti vissutā,
Tassa saṃvāsamavāya ajāyi puttamuttamaṃ.
18
Mahido saṅghamittā ca pabbajjaṃ samarocayuṃ,
Ubhopi pabbajivāna bhidiṃsu bhavabadhanaṃ.
19
Asoko rajjaṃ kāresi pāṭaliputte puruttame
Abhisitto tīṇi vassāni pasanno buddhasāsane
20
Yadā ca parinibbāyi sambuddho upavattane,
Yadā ca mahido jāto moriyakulasambhavo,
Ethantare yaṃ gaṇitaṃ vassaṃ bhavati kittakaṃ.
21
Dve vassasatāni honti catuvassaṃ panu'ttari,
Samantaramhi so jāto mahido asokatrajo.
22
Mahidadasavassamhi pitā bhāte aghātayi,
Jambudīpaṃ'nusāsento catuvassaṃ atikkami.
23
Hanvā ekasate bhāte vaṃsaṃ kavāna ekato,
Mahidacuddasame vasse asokaṃ abhisiñcayuṃ.
24
Asokadhammo 'bhisitto paṭiladdhā ca iddhayo,
Mahātejo puññavanto dīpekacakkavatti so
25
Paripuṇṇavīsavassamhi piyadassā 'bhisiñcayuṃ,
Pāsaṇḍaṃ parigaṇhanto tīṇi vassaṃ atikkami.
26
Dvāsaṭṭhi diṭṭhigatikā pāsaṇḍā channavutikā,
Sassataucchedamūlā sabbe dvīhi patiṭṭhitā
27
Nigaṇṭhā 'celakā ceti itarā paribbājakā,
Itarā brāhmaṇā'ti ca aññe ca puthuladdhikā.

1.ēc.ō: cakkapavattako. 2.ēc.ō: dvasaṭṭhi.
3.ēc.ō: ceva, 4. Ekūṇasate. Mahāvaṃse.

[SL Page 033] [\x 33/]
28
Nīyanti sassatucchede sammuḷhe hīnadiṭṭhike,
Ito bahiddhā pāsaṇḍe tithiye nānādiṭṭhike.
29
Sārāsāraṃ gavesanto puthuladdhi nimantayi,
Tithigaṇe 1 nimantivā pavesevā nivesanaṃ,
Mahādānaṃ padavāna pañhaṃ pucchi anuttaraṃ.
30
Pañhaṃ puṭṭhā nasakkonti vissajjetu sakābalaṃ,
Ambaṃ puṭṭho labujaṃ vā byākariṃsu apaññakā.
31
Anumattampi sabbesaṃ alaṃ 2 te puna desanaṃ,
Bhidivā sabbapāsaṇḍe harivā puthuladdhike.
32
Iti rājā vicintesi aññepi ke labhāmase,
Ye loke arahanto ca arahattamaggañca passanti,
33
Saṃvijjanti ime loke na yimaṃ lokaṃ asuññataṃ.
Kadāhaṃ sappurisānaṃ dassanaṃ upasaṅkame.
34
Tassa subhāsitaṃ suvā rajjaṃ demi sajīvitaṃ,
Iti rājā vicintento dakkhiṇeyye napassati
35
Niccaṃ gavesati rājā sīlavante supesale,
Caṅkamantamhi pāsāde pekkhamāno bahujjane,
Rathiyā piṇḍāya carantaṃ nigrodhaṃ samaṇa maddasa.
36
Pāsādikaṃ abhikkantaṃ paṭikkantaṃ vilokitaṃ,
Okkhittacakkhusampannaṃ 3 arahantaṃ santamānasaṃ.
37
Uttamadamathappattaṃ dantaṃ guttaṃ surakkhitaṃ,
Kulagaṇe asaṃsaṭṭhaṃ nabhe cadava nimmalaṃ.
38
Kesarīva asantāsaṃ aggikkhadhaṃva tejitaṃ,
Garuṃ durāsadaṃ dhīraṃ santacittaṃ samāhitaṃ,
39
Khīṇāsavaṃ sabbaklesasodhitaṃ purisuttamaṃ,
Cāravihārasampannaṃ sampassi 4 samaṇuttamaṃ.
40
Sabbaguṇāgataṃ nigrodhaṃ pubbasahāyaṃ vicintayi,
Pubbe suciṇṇakusalaṃ ariyamaggaphale ṭhitaṃ
Rathiyā piṇḍāya carantaṃ 5 passivā so vicintayī.

1. Pa:ta: tithiya 2. ēc.ō: ahaṃ. 3. ēc.ō: du: ta: ukkhitta. 4. ēc.ō. Sampassaṃ. 5. ēc.ō: "muniṃ moneyya vussati jigiṃsamāno sadhīro cintayī"ti dissati.

[SL Page 034] [\x 34/]
41
Buddho loke arahā jinasāvako
Lokuttaramaggaphale patiṭṭhito,
Mokkhañca nibbānagato asaṃsayaṃ
Aññataro esa thero guruttamo.
42 So pañcapitipasādaṃ paṭi labhi
Uḷāraṃ pāmojja manappasādito,
Nidhiṃva laddhā adhano pamodito
Iddho mano icchitaṃva sakkopamo
43
Āmantayī aññatareka maccaṃ
Hada bhikkhantaṃ taramānarūpaṃ,
Nayehi pāsādikaṃ santavuttiṃ
Nāgova yantaṃ rathiyā kumāraṃ.
44
Rājā pasādavipulaṃ paṭi labhi
Udaggahaṭṭho manasā'bhicintayi,
Nissaṃsayaṃ kho uttamadhammapatto
Adiṭṭhapubbo ayaṃ purisuttamo.
45
Vīmaṃsamāno punadeva mabravī
Supaññattaṃ āsana metha sathataṃ,
Nisīdasi pabbajita va māsane
Mayā anuññātaṃ tayā 1 bhipathitaṃ.
46
Ādāya rañño vacanaṃ padakkhiṇaṃ
Hathe gahevā abhiruyha āsanaṃ,
Nisīdi pallaṅkavare asantāso
Sakkova devarājā paṇḍukambale.
47
Vicintayī rājā yamaggadārako
Niccalo asantāsi ca athinu taṃ,
Disvā rājā taṃ taruṇaṃ kumārakaṃ
Ariyavatta parihārakaṃ varaṃ.
48
Susikkhitaṃ dhammavinayakovidaṃ
Asantasaṃ santaguṇādhivāsitaṃ,
Supārutākappadharaṃ jinatrajaṃ
Pasannacitto punadeva mabravī.

1. ēc.ō: tassābhi.

[SL Page 035] [\x 35/]
49
Desehi dhammaṃ tava sikkhitaṃ mama
Vameva sathā anusāsitaṃ tayā,
Karomi tuyhaṃ vacanaṃ mahāmuni
Anusāsatu desanaṃ maṃ suṇoma.
50
Suvāna rañño vacanaṃ sutejitaṃ
Navaṅgasathe paṭisambhidhaṭṭhite,
Viloḷayī tepiṭakaṃ mahārahaṃ
Ta maddasa appamādasudesanaṃ.*
51
"Appamādo amatapadaṃ pamādo maccuno padaṃ,
Appamattā na mīyanti ye pamattā yathā matā"
52
Nigrodhadhīraṃ anumodayantaṃ
Rājā vijānīya tamaggahetuṃ,
Ye keci sabbaññäbuddhadesitā
Sabbesaṃ dhammānaṃ imassa mūlakā.
53 Ajjeva tumhe saraṇaṃ upemi
Buddhañca dhammaṃ saraṇaṃ ca saṅghaṃ,
Saputtadāro sahañātakajjano
Upāsakattaṃ paṭi vedayāmi taṃ.
54
Saputtadāro saraṇe patiṭṭhito
Nigrodhakalyāṇamittassa 1 āgamā,
Pūjemi caturo satasahassarūpiyaṃ
Aṭṭhaṭṭhakaṃ niccabhattañca theraṃ.
55
Tevijjā iddhipattā ca cetopariyakovidā,
Khīṇāsavā arahanto bahū buddhassa sāvakā
56
Theraṃ avoca punade'va rājā 2
Icchāmi saṅgharatanassa dassanaṃ,
Samāgamaṃ 3 sannipatanti yāvatā
Abhivādayāmetha suṇāmi dhammaṃ
57
Samāgatā saṭṭhisahassa bhikkhū
Dūtā ca rañño paṭivedayiṃsu,
Saṅgho mahāsannipāte sutuṭṭho
Gacchāhi vaṃ icchasi saṅghadassanaṃ.

* "Tassa'ppamādavaggaṃ so sāmaṇero abhāsatha,
Taṃ suvā bhūmipālo so pasanno jinasāsane" mahāvaṃse.
1. ēc.ō: kalyāṇimitassa. 2. Pa:ta: nimittaāgami,
3. ēc.ō: samāgamaṃ. ēc.ō: nagaramhī

[SL Page 036] [\x 36/]
58
Dūtassa vacanaṃ suvā asokadhammo mahīpati,
Āmantayī ñātisaṅghamittāmacce ca badhave.
59
Dakkhiṇadānaṃ dassāma mahāsaṅghasamāgame,
Karoma veyyāvatikaṃ yathāsattiṃ yathābalaṃ.
60
Maṇḍapaṃ āsanaṃ udakaṃ upaṭṭhānaṃ dānabhojanaṃ,
Paṭiyādentu me khippaṃ dānārahaṃ anucchaviṃ.
61
Sūpeyyabhattakārā ca suci yāgu susaṅkhatā,
Paṭiyādentu me khippaṃ manuññaṃ bhojanaṃ suciṃ
62
Mahādānañca dassāmi bhikkhusaṅghe guṇuttame,
Nagare bheriyo vajjantu vīthiyo samajjantu te.
63
Vikirantu vālukaṃ setaṃ pupphañca pañcavaṇṇakaṃ,
Mālagghiyaṃ toraṇañca kadalī puṇṇaghaṭaṃ subhaṃ.
64
Utukkamaparaṃ thūpaṃ 1 ṭhapayantu tahiṃ tahiṃ,
Vathehi ca dhajaṃ kavā badhayantu tahiṃ tahiṃ
65
Mālādāmasamāyuttā sobhayantu imaṃ puraṃ,
Khattiyā brāhmaṇā vessā suddā aññakulāsu ca
66
Vathaṃ ābharaṇaṃ pupphaṃ nānālaṅkārabhūsitā,
Ādāya dīpaṃ jalamānaṃ gacchantu saṅghadassanaṃ.
67
Sabbañca tālāvacaraṃ 2 nānākulāca sikkhitā,
Vajjantu vaggusavanīyā 3 susirā maddalāni ca.
68
Laṅkārakāmadā ce'va sothiyā naṭanāṭakā,
Sabbe saṅghaṃ upayantu bhāsayantu samāgataṃ.
69
Pupphañca anekavidhaṃ puṇṇaghaṭañca anekadhā,
Vaṇṇakaṃ ce'va karontu pūjaṃ anekarāsiyo.
70
Nagarassa paṭihāra mantare
Dānaṃ sabbaṃ paṭiyantu pathitaṃ,
Pūjaṃ samādāya raṭṭhavāsikā
Rattiṃdivaṃ tiyāma asesato.

1. Pa:du:ta: ussāpitadhajaṃ thūpaṃ. Ussāpetu tahiṃ tahiṃ. 2. ēc.ō: gadhabbā. 3. ēc.ō: sussarāgacchantu aggavaraṃ saṅghadassanaṃ.

[SL Page 037] [\x 37/]
71
Taṃ rattiyā accayena bhattaṃ sakasivesane,
Paṇītarasasampannaṃ paṭiyādevāna khattiyo.
72
Sāmacce saparivāre āṇāpesi mahāyaso,
Gadhamālā pupphakūṭaṃ pupphachattadhajaṃ bahuṃ.
73
Divā dīpaṃ jalamānaṃ abhiharantu mahājanā,
Yāvatā mayā āṇattā tāvatā abhiharantu te.
74
Imamhi nagare sabbe negamā ca catuddisā,
Sabbeva rājaparisā sayoggabalavāhanā.
75
Sabbe maṃ anugacchantu bhikkhusaṅghassa dassanaṃ,
Mahatā rājānubhāvena nīyyāsi rājakuñjaro.
76
Sakkova nadanuyyānaṃ evaṃ sobhi mahīpati,
Ganvā rājā taramāno 1 bhikkhusaṅghassa santike.
77
Abhivādevāna sammodi vedajāto katañjali,
Ārocayī bhikkhusaṅghaṃ mama'thā yānukampatu.2
78
Yāva bhikkhū anuppatte sabbe anto nivesane,
Saṅghassa pitaraṃ theraṃ pattaṃ ādāya khattiyo.
79
Pūjamāno bahu pupphehi pāvisi nagaraṃ varaṃ,
Nivesanaṃ pavesevā nisīdāpevāna āsane.
80
Yāguṃ nānāvidhaṃ khajjaṃ bhojanaṃ ca mahārahaṃ,
Adāsi payatapāṇi yāvadathaṃ yadicchakaṃ.
81
Bhuttāvī bhikkhusaṅghassa onītapattapāṇino,
Ekamekassa bhikkhuno adāsi yugasāṭakaṃ.
82
Pādasambhañjanaṃ telaṃ chattaṃ cāpi upāhanaṃ,
Sabbaṃ samaṇaparikkhāraṃ adāsi phāṇitaṃ madhuṃ.
83
Parivārevāna nisīdi dhammāsoko mahīpati,
Nisajja rājā pavāresi bhikkhusaṅghassa paccayaṃ.
84
Yāvatā bhikkhu icchanti tāva demi yadicchakaṃ,
Santappevāna 3 sakkaccaṃ sampavārevāna paccaye.
85
Tato pucchiṃ sugambhīraṃ dhammakkhadhaṃ sudesitaṃ,
Athi bhante paricchedo desitā'diccabadhunā.

1. ēc:ō: ganvāna rājā taramānarūpo 2. ēc.ō: mamathaṃ. 3. ēc.ō: parikkhārena.

[SL Page 038] [\x 38/]
86
Nāmaṃ liṅgaṃ vibhattiñca koṭṭhāsañcā'pi saṅkhataṃ,
Ettakaṃ'va dhammakkhadhānaṃ 1 gaṇanaṃ athi pavediya.
87
Athi rājā gaṇivāna desitā'diccabadhunā,
Suvibhattaṃ supaññattaṃ suniddiṭṭhaṃ sudesitaṃ.
88
Sahetuṃ athasampannaṃ khalitaṃ nathi subhāsitaṃ,
Satipaṭṭhānaṃ sammappadhānaṃ iddhipādañca idirayaṃ.
89
Balaṃ bojdhaṅgaṃ maggaṅgaṃ suvibhattaṃ sudesitaṃ,
Evaṃ sattappabhedañca bodhipakkhiya muttamaṃ.
90
Lokuttaraṃ dhammavaraṃ navaṅgaṃ sathusāsanaṃ,
Vithāritaṃ suvibhattaṃ desesi dīpaduttamo.
91
Caturāsītisahassāni dhammakkhadhaṃ anūnakaṃ,
Pāṇinaṃ anukampāya desitā 'diccabadhunā
92
Amatuttamaṃ varadhammaṃ saṃsāraparimocanaṃ,
Sabbadukkhakkhayaṃ maggaṃ desesi amatogadhaṃ.
93 Suvāna vacanaṃ rājā bhikkhusaṅghassa bhāsitaṃ,
Pāmojjahāsabahulo vedajāto narāsabho.
Sarājikā 2 parisāya imaṃ vākyaṃ udāhari
94
Caturāsīti sahassāni paripuṇṇaṃ anūnakaṃ,
Desitaṃ buddhaseṭṭhassa dhammakkhadhaṃ mahārahaṃ.
95
Caturāsīti sahassāni ārāmaṃ kārayāmahaṃ,3
Ekekadhammakkhadhassa ekekārāmaṃ pūjayaṃ.
96
Channavutikoṭidhanaṃ vissajjevāna khattiyo,
Tameva divasaṃ rājā āṇāpesi 4 ca tāvade.
97
Tasmiṃ kāle jambudīpe nagaraṃ caturāsītiyo,
Ekekanagaraṭṭhāne paccekā'rāmaṃ kārayī.
98
Anto tīṇi ca vassāni vihāraṃ kavāna khattiyo,
Pariniṭṭhite ārāme pūjaṃ sattāha kārayi.

Chaṭṭhamo paricchedo.
Bhāṇavāraṃ chaṭṭhamaṃ.

1. ēc.ō: dhammakkhadhānaṃ. 2. Pa:ta: sarājikāya 3. ēc.ō: kārayiṃ ahaṃ. 4.Pa:du: mahājane 5. ēc.ō: pariniṭṭhitamhi. 6. ēc.ō: samaye.

[SL Page 039] [\x 39/]
1 Mahāsamāgame hoti jambudīpasamantato,
Bhikkhū asītikoṭiyo bhikkhunīchannavutisahassiyo.
2 Bhikkhū ca bhikkhuniyo ca chalabhiññā bahutarā,
Bhikkhū iddhānubhāvena samaṃ kavā mahītalaṃ.
3 Lokavivaraṇaṃ kavā dassesuṃ pūjiye mahe,
Asokārāme ṭhito rājā jambudīpaṃ avekkhati.
4 Bhikkhū iddhānubhāvena asoko sabbatha passati,
Addasa vihāraṃ sabbaṃ sabbatha mahiyaṃ kataṃ.
5 Dhajaṃ ussāpitaṃ pupphaṃ toraṇañca mālagghiyaṃ,
Kadalīpuṇṇaghaṭañceva nānāpupphasamohitaṃ.
6 Addasa dīpamaṇḍalaṃ vibhūsantaṃ catuddisaṃ,
Pamodito haṭṭhamanopekkhantovattate mahe
7 Samāgate bhikkhusaṅghe bhikkhunī ca samāgate,
Mahādānañca paññattaṃ diyamāne vanibbake
8 Caturāsīti sahassāni vihāre disvāna pūjite,
Asoko'pi attamano bhikkhusaṅghaṃ pavedayi.
9 Ahañca bhante dāyādo sathubuddhassa sāsane,
Bahu mayhaṃ pariccāgo sāsane sāravādino
10
Channavutikoṭiyo ca vissajjevā mahādhanaṃ,
Caturāsīti sahassāni ārāmaṃ kāritā mayā.
11
Pūjāya dhammakkhadhassa buddhaseṭṭhassa desite,
Cattāri satasahassāni devasikaṃ pavattayi.
12 Ekañca cetiyaṃ pūjaṃ ekaṃ nigrodhasavhayaṃ,
Ekañca dhammakathikānaṃ ekaṃ gilānapaccayaṃ.
13
Dīyati devasikaṃ niccaṃ mahāgaṅgāva odanaṃ,
Añño koci pariccāgo bhiyyo mayhaṃ navijjati.
14
Saddhā mayhaṃ daḷhatarā tasmā dāyādo sāsane,
Suvāna vacanaṃ rañño dhammāsokassa bhāsitaṃ.
15
Paṇḍito sutasampanno nipuṇathavinicchayo,
Saṅghassa tesu vihāraṃ anuggahathāya sāsanaṃ.
16
Anāgate ca addhāne pavattiṃ ñavā vicakkhaṇo,
Byākāsi moggalīputto dhammāsokena pucchitaṃ.

[SL Page 040] [\x 40/]
17
Paccayadāyako nāma sāsane paribāhiro, 1
Yassa puttaṃ vā dhītaraṃ vā urasmiṃ jātamavayaṃ
18
Pabbājesi cajevāna sove dāyādo sāsane,
Suvāna vacanaṃ rājā dhammāsoko mahīpati.
19
Mahidakumāraṃ puttaṃ saṅghamittañca dhitaraṃ,
Ubho āmantayī rājā dāyādo homi sāsane.
20
Suvāna pituno vākyaṃ ubho puttādhivāsayuṃ,
Suṭṭhu deva sampaṭicchāma karoma vacanaṃ tava.
21
Pabbājehi 2 ca no khippaṃ dāyādo hohi sāsane,
Paripuṇṇavīsativasso mahido asokatrajo
22
Saṅghamittā ca jātiyā vassaṃ aṭṭhārasaṃ bhave,
Chavassamhi asokassa ubho pabbajitā pajā.
23
Tathe'va upasampanno mahido dīpajotako,
Saṅghamittā tadāyeva sikkhāyo'va samādiyi.
24
Ahu moggaliputto'va theravādo mahāgaṇī,
Catupaññāsavassamhi dhammāsoko abhisitto
25
Asokassābhisittato chasaṭṭhi moggalisavhayo,
Tato mahido pabbajito moggaliputtassa santike,
Pabbājesi mahādevo majdhanto upasampade.
26
Ime te nāyakā tīṇi mahidassā'nukampakā,
Moggaliputto upajdhāyo mahidaṃ dīpajotakaṃ.
27
Vācesi piṭakaṃ sabbaṃ athaṃ dhammañca kevalaṃ,
Asokassa dasavassamhi mahido catuvassiko
28
Sabbaṃ sutapariyattiṃ gaṇū pācariyo 3 ahū,
Sudesitaṃ suvibhattaṃ ubho saṅgahasuttakaṃ
29
Mahido theravādakaṃ uggahevāna dhārayi,
Vinīto moggaliputto mahidaṃ asokatrajaṃ
30
Tisso vijjā chaḷabhiññā caturo paṭisambhidā,
Tisso moggaliputto ca mahidaṃ saddhivihārikaṃ.

1. ēc.ō. Paṭibāhiro. 2. Pa:du: pabbājesi. 3. ēc.ō: gaṇīpācariyo.

[SL Page 041] [\x 41/]

Āgamapiṭakaṃ sabbaṃ sikkhāpesi nirantaraṃ.

31
Tīṇi vassamhi nigrodho catuvassamhi bhātaro,
Chavassamhi pabbajito mahido asokatrajo.
32
Kontiputtā ubho therā tisso cā'pi sumittako,
Aṭṭhavassamhi sokassa parinibbiṃsu mahiddhikā.*
33
Ime kumārā pabbajitā ubho therā ca nibbutā,
Upāsakattaṃ desiṃsu khattiyā brāhmaṇā bahū.
34
Mahālābho ca sakkāro uppajji buddhasāsane,
Pahīṇalābhasakkārā tithiyā puthuladdhikā.
35
Paṇḍaraṅgā jaṭilā ca nigaṇṭhā'celakādikā,
Aṭṭhaṃsu sattavassāni ahosi vagguposatho.
36
Ariyā pesalā lajji na pavisanti uposathaṃ,
Sampatte ca vassasate vassaṃ chattiṃsa satāni ca.
37
Saṭṭhibhikkhūsahassāni asokārāme vasiṃsu te,
Ājīvakā aññaladdhikā nānā dūsenti sāsanaṃ.
38
Sabbe kāsāvavasanā dūsenti jinasāsanaṃ,
Bhikkhusahassaparivuto chaḷabhiñño mahiddhiko.

* "Pure pāṭaliputtamhā vane vanacaro caraṃ."

"Kuntakinnariyā saddhiṃ saṃvāsaṃ kappayī kira,
Tena saṃvāsamavāya sā putte janayī duve.

Tisso jeṭṭho kaṇiṭṭhotu sumitto nāma nāmato,
Mahāvaruṇatherassa kāle pabbajjasantike.

Arahattaṃ pāpuṇiṃsu chaḷabhiññā guṇaṃ ubho,
Pāde kīṭavisenā'si phuṭṭho jeṭṭho savedano,

Āha puṭṭho kaṇiṭṭhona bhesajjaṃ pasataṃ ghataṃ,
Rañño nivedanaṃ thero gilānavattato'pi so.

Sappiyathañca caraṇaṃ pacchābhattaṃ paṭikkhipi,
Piṇḍāya ce caraṃ sappiṃ labhase vaṃ tamāhara.

Iccāha tissathero so sumittaṃ theramuttamaṃ,
Piṇḍāya caratā tena na laddhaṃ pasataṃ ghataṃ.

Sappīkumhasatenāpi vyādhijāto asādhiyo,
Teneva vyādhinā thero patto āyukkhayantikaṃ.

[SL Page 042] [\x 42/]
39
Moggaliputto mahāpañño paravādappamaddano,1
Theravādaṃ daḷhaṃ kavā saṅgahaṃ tatiyaṃ kato.
40
Maddivā nānāvādāni nīharivā alajjino 2,
Sāsanaṃ jotayivāna kathāvathuṃ pakāsayi
41
Tassa moggaliputtassa mahido saddhivihāriko,
Upajdhāyassa santike saddhammaṃ pariyāpuṇī.
42
Nikāye pañca vācesi sattace'va pakaraṇe,
Ubhato vibhaṅgaṃ vinayaṃ parivāraṃ ca khadhakaṃ
Uggahi vīro nipuṇo upajdhāyassa santike'ti.
43
Nikkhante dutiye vassasate vassāni chattiṃsati,
Puna bhedo ajāyitha theravādāna'muttamo
44
Pāṭaliputtanagaramhi rajjaṃ kāresi khattiyo,
Dhammāsoko mahārājā pasanno buddhasāsane.
45
Mahādānaṃ pavattesi saṅghe guṇavaruttame,
Cattāri satasahassāni ekāhene'va nissaji.
46
Cetiyassa yajā ekaṃ dhammassa savanassa ca,
Gilānānañca paccayaṃ ekaṃ saṅghassa nissaji.
47
Tithiyā lābhaṃ disvāna sakkārañca mahārahaṃ,
Saṭṭhimattasahassāni theyyasaṃvāsakā ahū.
48
Asokārāmavihāramhi pātimokkho paricchiji,
Kārāpento pātimokkhaṃ amacco ariyeghātayi. 3
49
Tithiye niggahathāya bahū buddhassa sāvakā,
Saṭṭhimattasahassāni jinaputtā samāgatā

Ovadivappamādena nibbātuṃ mānasaṃ akā,
Ākāsamhi nisīdivā tejodhātuvasena so.

Yathāruci adhiṭṭhāya-pe-tenāpi ca mahājano,
Kuntiputtā duve therā te lokahitakārino.

Nibbāyiṃsu asokassa raññovassa'mhi aṭṭhame,
Tatoppabhūti saṅghassa lābhotīva mahā ahū" mahāvaṃse.

1. ēc.ō:ta: "moggaliputto gaṇapāmokkho akāsi dhammasaṅgahaṃ" 2. Pa:ta:pa:ēc.ō:bahū. 3. Du ēc.ō: ariyānaṃ aghātayi

[SL Page 043] [\x 43/]
50
Etasmiṃ sannipātamhi thero moggaliatrajo,
Sathukappo mahānāgo paṭhavyā nathi īdiso.
51
Ariyānaṃ ghātitaṃ kammaṃ rājā theraṃ apucchatha,
Pāṭihīraṃ karivāna rañño kaṅkhaṃvinodayi.
52
Therassa santike rājā uggahevāna sāsanaṃ,
Theyyasaṃvāsabhikkhuno nāseti liṅganāsanaṃ.
53
Tithiyāsakavādena pabbajivā anādarā,
Buddhavacanaṃ bhidiṃsu visuddhakañcanaṃ iva.
54
Sabbe'pi te bhinnavādā vilomā theravādato,
Tesañca niggahathāya sakavādavibodhanaṃ 1
55
Desesi thero abhidhammaṃ kathāvathuppakaraṇaṃ,
Niggaho īdiso nathi paravādappamaddanaṃ
56
Desevā thero abhidhammaṃ kathāvathuppakaraṇaṃ,
Sakavādasodhanathāya sāsanaṃ dīghakālikaṃ.
57
Arahantānaṃ sahassaṃ uccinivāna nāyako,
Varaṃ varaṃ gahevāna akāsi dhammasaṅgahaṃ.
58
Asokārāmavihāramhi dhammarājena kārite,
Navamāsehi niṭṭhāsi tatiyo saṅgaho ayanti.

Tatiyasaddhammasaṅgahaṃ niṭṭhitaṃ.
Sattamo paricchedo.
Bhāṇavāraṃ sattamaṃ.

1 Moggaliputto dīghadassī sāsanassa anāgate,
Paccantamhi patiṭṭhānaṃ disvā dibbena cakkhunā.
2 Majdhantikādayo there pāhesi attapañcame,
Sāsanassa patiṭṭhāya paccante sattavuddhiyā.
3 Paccattakānaṃ desānaṃ anukampāya pāṇinaṃ,
Pabhātukā balappattā desetha dhammamuttamaṃ.

ēc.ō: virocanaṃ.

[SL Page 044] [\x 44/]
4 Ganvā gadhāra visayaṃ majdhantiko mahāisi,
Kupitaṃ nāgaṃ pasādevā mocesi badhanā bahu
5 Ganvāna raṭṭhaṃ mahisaṃ mahādevo mahiddhiko,
Codivā nirayadukkhena mocesi badhanā bahu.
6 Athāparo'pi rakkhito vikubbaṇesu kovido,
Vehāsaṃ abbhugganvāna desesi anamataggiyaṃ.
7 Yonakadhammarakkhitathero nāma mahāmati,
Aggikkhadhopamasutta-kathāya aparantakaṃ,
Mahādhammarakkhitathero mahāraṭṭhaṃ pasādayi.
8 Nāradakassapajātakakathāya ca mahiddhiko,
Mahārakkhitatheropi yonakalokaṃ pasādayi.
9 Kālakārāmasuttanta-kathāya 1 ca mahiddhiko,
Kassapagotto 2 yo thero majdhimo 3 ca durāsado
10
Sahadevo mūlakadevo 4 yakkhagaṇaṃ pasādayuṃ,
Kathesuṃ tatha suttantaṃ dhammacakkappavattanaṃ
11
Suvaṇṇabhūmiṃ ganvāna soṇuttaro 5 mahiddhiko,
Niddhamevā pisācepi 6 mocesi badhanā bahu.
12
Laṅkādīpavaraṃ ganvā mahido attapañcamo,
Sāsanaṃ thāvaraṃ kavā mocesi badhanā bahu.*

Nānādesa pasādo nāma
Aṭṭhamo paricchedo.
Bhāṇavāraṃ aṭṭhamaṃ.

1. Du:ta: kālakārāmasuttantaṃ kathāpesimahiddhiko. 2. ēc.ō: gottoca. 3. ēc. ō: durabhisaro. 4. ēc.ō: himavante 5. Sonuttarā. ēc.ō. Pisācagaṇe.

* "Mahāmahidatherantaṃ theraṃ iṭṭhiya muttiyaṃ,
Sambalaṃ bhaddasālañca sake saddhivihārike.

Laṅkādīpe manuññamhi manuññaṃ jinasāsanaṃ,
Patiṭṭhāpetha tumhe'ti pañca there apesayī

Tadā kasmīragadhāre pakkaṃ sassaṃ mahiddhiko,
Āravālonāgarājā vassaṃ karakasaññitaṃ. [Dipa04]
[SL Page 045] [\x 45/]

Vassāpevā samuddasmiṃ sabbaṃ khipati dāruṇo,
Tatra majdhantikathero khippaṃ ganvā vihāsayā.

Āravāladahe vāri-piṭṭhe caṅkamaṇādike,
Akāsi disvā taṃ nāgā ruṭṭhā rañño nivedayuṃ.

Nāgarājātha ruṭṭho so vividhā bhiṃsikā kari,
Vātā mahantā vāyanti megho gajjati vassatī.

Phalantya saniyo vijju niccharanti tato tato,
Mahīruhā pabbatānaṃ kūṭāni papatanti ca.

Virūparūpā nāgā ca bhiṃsā penti samantato,
Sayaṃ dhupāyati jalatyakkosanto anekadhā.

Sabbaṃ taṃ iddhiyā thero paṭibāhiya bhiṃsanaṃ,
Avoca nāgarājantaṃ dassento balamuttamaṃ.

Sadevako'pi ce loko āganvā tāsaseyya maṃ,
Name paṭibalo assa janetuṃ bhayabheravaṃ

Sacepi vaṃ mahiṃ sabbaṃ sasamuddaṃ sapabbataṃ,
Ukkhipivā mahānāga! Khipeyyāsi mamopari.

Neva me sakkuṇeyyāsi janetuṃ bhayabheravaṃ,
Aññadathu tavevassa vighāto uragādhipa.

Taṃ suvā nimmadassassa thero dhammadesayi,
Tato saraṇasīlesu nāgarājā patiṭṭhahi,

Tatheva caturāsīti sahassāni bhujaṅgamā,
Himavante ca gadhabbā yakkhā kumbhaṇḍakā bahu.

Pañcako nāma sakkho tu saddhiṃ hārītayakkhiyā,
Pañcasatehi puttehi phalaṃ pāpuṇi ādikaṃ.

Mādāni kodhaṃ janayī ito uddhaṃ yathāpure,
Sassaghātañca mākatha sukhakāmā hi pāṇino.

Karotha mettaṃ sattesu vasantu manujā sukhaṃ,
Iti tenānusiṭṭhā te tatheva paṭipajjisuṃ.

Tato ratanapallaṅke theraṃ so uragādhipo,
Nisīdāpiya aṭṭhāsi vijamāno tadantike.

Tadā kasmīragadhāravāsīno manujā gatā,
Nāgarājassa pūjathaṃ ganvā theraṃ mahiddhikaṃ,

[SL Page 046] [\x 46/]

Theramevābhivādevā ekamantaṃ nisīdisuṃ,
Tesaṃ dhammamadesesī thero āsivisopamaṃ.

Asītiyā sahassānaṃ dhammābhisamayo ahū,
Satasahassa purisā pabbajuṃ therasantike

Tatoppabhūti kasmīragadhārā te idānipi,
Āsuṃ kāsāvapajjotā vathuttayaparāyanā.

Ganvā mahādevathero desaṃ mahisamaṇḍalaṃ,
Suttantaṃ devadūtaṃ so kathesi janamajdhago

Cattāḷīsasahassāni dhammacakkhuṃ visodhayuṃ,
Cattāḷīsasahassāni pabbajiṃsu tadantike.

Ganvātha rakkhitathero vanavāsaṃ nabhe ṭhito,
Saññättamanamataggaṃ kathesi janamajdhago.

Saṭṭhinnarasahassānaṃ dhammābhisamayo ahū,
Sattatiṃsasahassāni pabbajiṃsu tadantike.

Vihārānaṃ pañcasataṃ tasmiṃ dese patiṭṭhahi,
Patiṭṭhāpesi tatheva thero so jinasāsanaṃ.

Ganvā parantakaṃ thero yonako dhammarakkhito,
Aggikkhadhopamaṃ suttaṃ kathevā janamajdhago.

Sattatiṃsasahassāni pāṇe tatha samāgate,
Dhammāmatamapāyesi dhammādhammesu kovido.

Purisānaṃ sahassañca ithiyo ca tato'dhikā,
Khattiyānaṃ kulā yeva nikkhamivāna pabbajuṃ.

Mahāraṭṭhamisī ganvā so mahādhammarakkhito,
Mahānāradakassapavhaṃ jātakaṃ kathayī tahiṃ.

Maggaphalaṃ pāpuṇiṃsu caturāsīti sahassakā,
Terasantu sahassāni pabbajiṃsu tadantike.

Ganvāna yonavisayaṃ so mahārakkhito isī,
Kālākārāmasuttantaṃ kathesi janamajdhago.

[SL Page 047] [\x 47/]

Pāṇasatasahassāni sahassāni ca sattati,
Maggaphalaṃ pāpuṇiṃsu dasasahassāni pabbajuṃ

Ganvā catuhi therehi desesī majdhimo isī,
Himavantapadesasmiṃ dhammacakkappavattanaṃ.

Maggaphalaṃ pāpuṇiṃsu asītipāṇakoṭiyo,
Vīsuṃ te pañcavhayaṃ pañcatherā pasādayuṃ

Purisā satasahassāni ekekasseva santike,
Pabbajiṃsu pasādena sammāsambuddhasāsane

Saddhiṃ uttaratherena soṇathero mahiddhiko,
Suvaṇṇabhūmiṃ agamā tasmintu samaye pana.

Jāte jāte rājagehe dārakerudarakkhasī,
Samuddato nikkhamivā bhakkhivā pana gacchati

Tasmiṃ khaṇe rājagehe jāto hoti kumārako,
There manussā passivā "rakkhasānaṃ sahāyakā"

Iti cintiya māretuṃ sāyudhā upasaṅkamuṃ,
"Kimetanti" ca pucchivā therā te evamāhu ne.

"Samaṇā mayaṃ sīlavantā na rakkhasi sahāyakā",
Rakkhasī sā saparisā nikkhantā hoti sāgarā.

Taṃ disvā na mahārāvaṃ viraviṃsu mahājanā,
Diguṇe rakkhase thero māpayivā bhayānake

Taṃ rakkhasīṃ saparisaṃ parikkhipi samantato,
"Idaṃ imehi laddhanti" manvā bhītā palāyi sā

Tassa desassa ārakkhaṃ ṭhapevāna samantato,
Tasmiṃ samāgame thero brahmajālamadesayī.

Saraṇesu ca sīlesu aṭṭhaṃsu bahavo janā,
Saṭṭhiyā tu sahassānaṃ dhammābhisamayo ahū

Aḍḍhuḍḍhāni sahassāni pabbajuṃ kuladārakā,
Pabbajiṃsu diyaḍḍhantu sahassaṃ kuladhītaro

Tatoppabhūti sañjāte rājagehe kumārake,
Nāmaṃ kariṃsu rājāno soṇuttarasamānake" mahāvaṃse

[SL Page 048] [\x 48/]
1
Laṅkādīpo ayaṃ ahu sīhena sīhalā iti,
Dīpuppattiṃ imaṃ vaṃsaṃ suṇātha vacanaṃ mama.*
2 Vaṅgarājassāyaṃ dhītā araññe vanagocarā,
Sīhasaṃvāsamavāya bhātaro janayī duve.
3 Sīhabāhu ca sīvalī kumārā cāru dassanā,
Mātā ca susimā nāma pitā ca sīhasavhayo
4 Atikkante soḷasavasse nikkhamivā śuhantarā,
Māpesi nagaraṃ tatha sīhapuraṃ varuttamaṃ
5 Lāḷaraṭṭhe tahiṃ rājā sīhaputto mahabbalo,
Anusāsi mahārajjaṃ sīhapuravaruttame.

* "Vaṅgesu vaṅganagare vaṅgarājā ahū pure,
Kāliṅgarañño dhītā'si mahesi tassa rājino

So rājā deviyā tassā ekaṃ alabhi dhītaraṃ,
Nemīttā vyākaruṃ tassā saṃvāsaṃ migarājinā.

Atīva rūpinī āsi atīva kāmagiddhinī,
Devena deviyā cāpi lajjāyāsi jigucchitā

Ekākinī sā nikkhamma sericārasukhathinī,
Sathena saha aññātā agā magadhagāminā

Ḷālaraṭṭhe aṭavīyā sīho satha mahiddhavi,
Aññatha sesā dhāviṃsu sīhāgatadisantu sā.

Gaṇhivā gocaraṃ sīho gacchaṃ disvā tamārakā,
Ratto upāga lāḷento laṅgulaṃ pattakaṇṇako.

Sā taṃ disvā sarivāna nemittavacanaṃ sutaṃ,
Abhītā tassa aṅgāni rañjayanti parāmasi.

Tassā phassenātiratto piṭṭhiṃ āropiyā'su taṃ,
Sīho sakaṃ guhaṃ nevā tāya saṃvāsa mācarī.

Tena saṃvāsa mavāya kālena yamake duve,
Putatañca dhītarañcāti rājadhītā janesi sā.

Puttassa hathapādāsuṃ sīhākārā tato akā,
Nāmena sīhabāhuṃ taṃ dhitaraṃ sīhasīvaliṃ.

Putto soḷasavasso so mātaraṃ pucchi saṃsayaṃ,
Tuvaṃ pitā ca no amma kasmā visadisā iti." Mahāvaṃse.

[SL Page 049] [\x 49/]
6 Khattiṃsa bhātaro honti sīhaputtassa atrajā,
Vijayo ca sumitto ca subhajeṭṭhabhātarā ahuṃ.
7 Vijayo so kumārotu pagabbho cāsikakkhalo,
Karoti vilopakammaṃ atikicchaṃ sudāruṇaṃ
8 Samāgatā jānapadā negamā ca samāgatā,
Upasaṅkamma rājānaṃ vijayadosaṃ pakāsayuṃ.
9 Tesaṃ taṃ vacanaṃ 'suvā rājā kupitamānaso,
Āṇāpesi amaccānaṃ kumāraṃ nīharatha imaṃ.
10
Paricārikā ime sabbe puttadārā ca badhavā,
Dāsidāsakammakare nīharantu janappadā.
11
Tato taṃ nīharivāna visuṃ kavāna badhave,
Āropevāna te nāvaṃ vuyhitha aṇṇave tadā.
12
Pakkamantu yathā kāmaṃ hontī sabbe adassanaṃ,
Raṭṭhe janapade vāsaṃ mā puna āgamicchati.
13
Kumāro 2 ārūḷhanāvā gatā dīpaṃ adassanaṃ,3
Nāmadheyyaṃ tadā āsī naggadīpanti vuccati.
14
Mahilānaṃ ārūḷhanāvā gatā dīpaṃ avassakaṃ,
Nāmadheyyaṃ tadā āsi mahilāraṭṭhanti vuccati.
15
Purisānaṃ ārūḷhanāvā uplavantā ca sāgaraṃ,
Vippanaṭṭhā disāmūḷhā gatā suppārapaṭṭanaṃ.
16
Orohivāna suppāraṃ sattasatañca te tadā,
Vipulaṃ sakkārasammānaṃ akaṃsu te suppārakā.
17
Tesu sakkariyamānesu vijayo ca sahāyakā,
Sabbe luddāni kammāni kurumānā na bujdhakā.
18
Pāṇaṃ adinnaṃ paradāraṃ musāvādañca pesuṇaṃ,
Anācārañca dussilyaṃ ācaranti sudāruṇaṃ.
19
Kakkhalaṃ pharusaṃ ghoraṃ kammaṃ kavā sudāruṇaṃ,
Ujdhāyevāna mantiṃsu khippaṃ ghātema dhuttake.
20
Ojadīpo varadīpo maṇḍadīpo'ti vā ahu,
Laṅkādīpo ca paṇṇatti tambapaṇṇi'ti ñāyati.
21
Parinibbānasamaye sambuddho dīpaduttamo, 4
Sīhabāhussā'yaṃ putto vijayo nāma khattiyo.

1. ēc.ō: vacanaṃ suvāna. 2. ēc.ō: kumārānaṃ. 3. ēc.ō:pa:ta: avassakaṃ. 4. ēc.ō: sambuddhe dipaduttame.

[SL Page 050] [\x 50/]
22
Laṅkādīpaṃ anuppatto jahevā jambudīpakaṃ. 1
Byākāsī buddhaseṭṭho so rājā hessati khattiyo.
23
Tato āmantayī sathā sakkaṃ devānamissaraṃ, 2
Laṅkādīpassa ussukkaṃ mā pamajjatha kosiya.
24
Sambuddhassa vaco suvā devarājā sujampati,
Uppalavaṇṇassa ācikkhi dīpaṃ ārakkhakāraṇaṃ.
25
Sakkassa vacanaṃ suvā devaputto mahiddhiko,
Laṅkādīpassa ārakkhaṃ sapariso paccupaṭṭhāti.
26
Tayo māse vasivāna vijayo bhārukacchake,
Ujdhāyevā janakāyaṃ tameva nāva māruhī.
27
Ārohivā sakaṃ nāvaṃ uplavantāva 3 sāgaraṃ,
Ukkhittāvātavegena nadīmūḷhā mahājanā.
28
Laṅkādīpa mupāgamma orohivā thale ṭhitā,
Patiṭṭhitā dharaṇitale atijigacchitā have.
29
Pipāsitā kilantāca padasā gamanaṃ akā. 4
Ubho pāṇīhi jannūhi yogaṃ kavā na bhūmiyaṃ.
30
Majdhe vuṭṭhāya ṭhavāna pāṇī passanti sobhaṇā,
Surattaṃ paṃsubhūmibhāge hathapāṇimhi makkhite.
31
Nāmadheyyaṃ tadā āsi tambapaṇṇi'ti taṃ ahu,*
Paṭhamaṃ nagaraṃ tambapaṇṇi laṅkādīpavaruttame.
32
Vijayo tahiṃ vassanto issariyaṃ anusāsi so,
Vijayo vijito cāpi sa nāmaṃ anurakena ca.

1. ēc.ō: dīpavhayaṃ. 2. ēc.ō: devānam issaram.
3. ēc.ō: uppilavantā, 4. Jāyati.

* "Nāvāya bhūmi motiṇṇavijayappamukhā tadā,
Kilantāpāṇinā bhūmiṃ ālambiya nisīdisuṃ.

Tambabhūmirajo phuṭṭho tambapaṇṇi yato ahū,
So deso ceva dīpo ca tena tannāmako ahū.

Sīhabahunarido so sīhamā'dinnavā iti,
Sīhalo tena sambadhā ete sabbepi sīhalā." Mahāvaṃse.

[SL Page 051] [\x 51/]
33
Accutagāmi upatisso paṭhamaṃso idhāgato,
Ākiṇṇānaranārīhi khattiyā ca 1 samāgatā.
34
Tahiṃ tahiṃ disābhāge nagaraṃ māpesi khattiyo,
Tambapaṇṇi dakkhiṇato nadītīre caruttame.
35
Vijayena māpitaṃ nagaraṃ samantā puṭabhedanaṃ,
Vijito vijitaṃ māpesi so urucelaṃ māpayī,
Nakkhattanāmako macco māpesi anurādhapuraṃ.*
36
Accutagāmiyo nāma ujjeniṃ tatha māpayi,
Upatisso upatissaṃ (nagaraṃ) sucibhattantarāpaṇaṃ.
37
Iddhaṃ phitaṃ suvithāraṃ ramaṇīyaṃ manoramaṃ,
Laṅkādīpavhaye ramme tambapaṇṇimhi issaro
38
Vijayo nāma nāmena paṭhamaṃ rajjama kārayī,
Āgate sattavassamhi ākiṇṇo janapado ahu.
39
Aṭṭhatiṃsati vassāni rajjaṃ kāresi khattiyo,
Sambuddhe navame māse yakkhasenaṃ vidhaṃsitaṃ.
40
Sambuddhe pañcame vasse nāgānaṃ damayī jino,
Sambuddhe aṭṭhame vasse samāpatti samappayī.
41
Imāni tīṇi ṭhānāni idhā'gami tathāgato,
Sambuddhe pacchime vasse vijayo idhamāgato
42
Manussāvāsaṃ akārayī sambuddho dipaduttamo,
Anupādisesāya buddho nibbuto upadhisaṅkhaye.
43
Parinibbutamhi sambuddhe dhammarāje pabhaṅkare,
Aṭṭhatiṃsati vassāni rajjaṃ kāresi khattiyo.
44
Dūtaṃ pāhesi sihapuraṃ sumittavhassa santike,
Lahuṃ āgaccha tumhe'ko laṅkādīpavaruttamaṃ.
45
Na'thi koci mamaccaye imaṃ rajjānusāsako,
Niyyādemi imaṃ dīpaṃ mamaṃ kataparakkamaṃ.

Navamo paricchedo.

Bhāṇavāraṃ navamaṃ.

1. ēc.ō. Paṭhamanto. 2. ēc.ō:ta. Bahusabbe.
* "Anurādhagāmaṃ tannāmo kadambanadiyantike" mahāvaṃse.

[SL Page 052] [\x 52/]
1 Paṇḍusakkassā'yaṃ dhītākaccānā nāma khattiyā,
Vaṃsānurakkhanathāya 1 jambudīpā idhāgatā
2 Abhisittā khattiyābhisekena paṇḍuvāsamahesiyā,
Tassā saṃvāsamavāya jāyiṃsu ekadasatrajā.
3 Abhayo tisso ca uttī ca tisso aselapañcamo,
Vibhāto rāmo ca sivo ca matto mattakalena ca.
4 Tesaṃ kaṇiṭṭhadhītā tu cittā nāmā'ti vissutā,
Rañjayati jane diṭṭhe ummādacittā'ti vuccati.
5 Saṅkhābhisekavassena āgami upatissagāmake,
Paripuṇṇatiṃsavassāni rajjaṃ kāresi khattiyo,
Amitodanassa nattā te ahesuṃ satta sākiyā.
6 Rāmo tisso anurādho ca mahālidīghāvurohiṇī,
Gāmanī sattamo tesaṃ lokanāthassa vaṃsajā.
7 Paṇḍuvāsassa atrajo abhayo nāma khattiyo,
Vīsatice'va vassāni rajjaṃ kāresi tāvade.
8 Dīghāvussa'trajo dhīro gāmanī paṇḍito ca yo,
Paṇḍuvāsaṃ upaṭṭhanno cittakaññāya saṃvasi.
9 Tassa saṃvāsamavāya ajāyi paṇḍusavhayo,
Attānaṃ anurakkhanto avasi dvāramaṇḍale.

Dasamo paricchedo.

Bhāṇavāraṃ dasamaṃ.

1. Pa:du:ēc.ō: kulavaṃsānukkhanathāya.

[SL Page 053] [\x 53/]
1 Abhayassa vīsativasse pakuṇḍassa vīsati ahu,
Sattatiṃsavasso jātiyā abhisitto pakuṇḍako.
2 Abhayassa vīsativasse coro āsi pakuṇḍako.
3 Yattarasamhi vassamhi hanvāna satta mātule,
Abhisitto rājābhisekena nagare anurādhapure.
4 Atikkante dasavassamhi saṭṭhivassa manāgate,
Ṭhapesi gāmasīmāyo abhayāni gāḷhaṃ kārayī.
5 Ubhato paribhuñjivā yakkhamānusakāni ca,
Anūnāni sattativassāni pakuṇḍo rajjamakārayī.
6 Pakuṇḍassa ca atrajo atha'ññe muṭasīvo nāma khattiyo,
Issaro tambapaṇṇimhi saṭṭhivassaṃ akārayi.
7 Muṭasīvassa atrajā atha'ññe dasabhātukā,
Abhayo tisso nāgo ca uttimuttābhayena ca.
8 Mitto sivo aselo ca tisso kirena tedasa,
Anulādevī sīvalī ca muṭasīvassa dhītaro.
9 Ajātasattu aṭṭhame vasse vijayo idha māgato,
Udayassa cuddasavassamhi vijayo kālaṃ kato tadā.
10
Udayassa soḷase vasse paṇḍuvāsa mabhisiñcayī,
Vijayassa paṇḍuvāsassa ubho rājānama'ntare,
11
Saṃvaccharaṃ tadā āsi tambapaṇṇi arājikā,
Nāgadāsassekavīse paṇḍuvāso tadāgato *
12
Nāgadāseṭhiteyeva abhayopyabhi siñcayī,
......Sattarase'va vassāni catuvīsati.
13
Cadagutte cuddase vasse gato paṇḍukasavhayo,
Cadaguttassa cuddasavasse muṭasīva mabhisiñcayī
14
Asokobhisittato sattarasavasse upāgate,
Muṭasīvo'ccayaṃ patto tasmiñce va ca hāyane.

* 11. 12. 14. 23. 24. 30. Ekāṅkā gāthāyo bahūsupothakesu ākulavyākulībhūtā dissanti.

[SL Page 054] [\x 54/]
15
Hemante dutiye māse sāḷhinakkhattamuttamo,
Devānampiyo bhisiñci tambapaṇṇimhi issaro.
16
Chātapabbatapādamhi vephayaṭṭhi tayo ahu,
Setā rajatayaṭṭhī ca latā kañcanasannibhā.
17
Nīlaṃ pītaṃ lohitakaṃ odātaṃ ca pabhassareṃ,
Kālakaṃ hoti sassirīkaṃ pupphasaṇṭhānatādisaṃ,
18
Tathāpi pupphayaṭṭhi sā dījayaṭṭhi tatheva te,
Dijā yatha yathāvaṇṇe evaṃ tatha vanappade.
19
Hayagajarathāpattā āmalakacalayamuddikā,
Kakudhasadisā nāma ete aṭṭha tadā muttā.
20
Uppanne devānampiye tassābhisekatejasā,
Tayo maṇī āhariṃsu malayā ca janappadā.
21
Tayo yaṭṭhi chātapādā aṭṭhamuttā samuddakā,
Maṇayo 1 malayā jātā rājārahā mahājanā.
Devānampiyapuññena anto sattāha māharuṃ.
22
Disvāna rājā ratanaṃ mahagghaṃ ca mahārahaṃ,
Asamaṃ atulaṃ ratanaṃ acchariyampi dullabhaṃ.
23
Pasanna citto girabbhadīrayī
Ahaṃ sujāto kuliko narissaro,
Suciṇṇakammassa mame disaṃ phalaṃ
Bahūsahassādhikasampadāgamu
24
Mayāsuladdhaṃ katapuññasampadaṃ
Bhavesamatho labhituṃcakonukho,
Bhavappatiṭṭhaṃ ratanattayaṃ vinā
Najīvituṃ me manasānubadhanaṃ.
25
Mātāpitā ca bhātā vā ñātimittā sakhā ca me,
Iti rājā vicintento asokaṃ khattiyaṃ sarī.

1. Pa:ēc.ō: maṇiyo. 2. ēc.ō: adhovimaṃ.

[SL Page 055] [\x 55/]
26
Devānampiyatisso ca dhammāsoko narādhibhū,
Adiṭṭhasahāyā ubho kalyāṇā daḷhabhattikā.
27
Athi me piyasahāyo jambudīpassa issaro,
Asokadhammo mahāpuñño sakhā pāṇasamo mama.
28
So rabhatī ratanānaṃ abhihāraṃ paṭicchituṃ,
Ahampi dātuṃ arahāmi aggaṃ sāsana sampadaṃ
29
Uṭṭhehi kattārataramāno ādāya ratanaṃ imaṃ,
Jambudīpavhayaṃ ganvā nagaraṃ pupphanāmakaṃ,
Aggaratanaṃ payacchehi asokaṃ mama sahāyakaṃ.
30
Mahāariṭṭho sālo ca brāhmaṇo parantapabbato,
Putto tisso ca gaṇako pāhesi caturo ime.
31
Pabhassaramaṇī tayo aṭṭhamuttācarāni ca,
Patodayaṭṭhittayañce'taṃ saṅkharatana muttamaṃ.
32
Bahuratanaṃ parivārena pāhesi devānampiyo,
Amaccaṃ senāpatiṃ ariṭṭhaṃ sālañca parañca pabbataṃ.
33
Puttaṃ tissagaṇakañca hathe pāhesi khattiyo,
Chattaṃ cāmarasaṅkhañca veṭhanaṃ kaṇṇabhūsanaṃ.
34
Gaṅgodakañca bhiṅkāraṃ saṅkhañca sivikena ca,
Nadiyāvaṭṭaṃ vaḍḍhamānaṃ rājābhiseke pesitā.
35
Adhopitaṃ vathayugaṃ aggañca hathapuñchanaṃ,
Haricadanaṃ mahagghaṃ aruṇavaṇṇamattikaṃ.
36
Harītakaṃ āmalakaṃ imaṃ sāsanampi pesayi,
Buddho dakkhiṇeyyāna'ggo dhammo aggo virāginaṃ.
37
Saṅgho ca puññakkhettaggo tīṇiaggā sadevake,
Imañcā'haṃ namassāmi uttamathāya khattiyo 38
Pañca māse vasivāna te dūtā caturo janā,
Ādāya te paṇṇākāraṃ dhammāsoko napesitaṃ.

[SL Page 056] [\x 56/]
39
Sokhamāse dvādasiyaṃ jambudīpā idhāgatā,
Abhisekaṃ saparivāraṃ dhammāsokena pesitaṃ
40
Dutiyaṃ abhisiñcitha rājānaṃ devānampiyaṃ,
Abhisatto dutiyābhiseko visākhamāse uposathe.
41
Tayo māse atikkamma jeṭṭhamāse uposathe,
Mahido sattamo huvā jambudīpā idhāgato.

Rājābhisekakaṇḍaṃ niṭṭhitaṃ

Ekādasamo paricchedo.

Bhāṇavāraṃ ekādasamaṃ.

[SL Page 057] [\x 57/]
1 Vālavijanimuṇahīsaṃ khaggaṃ chattaṃ ca pādukaṃ,
Veṭhanaṃ sārapāmaṅgaṃ bhiṅkāraṃ nadivaṭṭakaṃ.
2 Sivikaṃ gaṅgodakaṃ saṅkhaṃ vathakoṭiṃ adhovimaṃ,
Suvaṇṇapātiṃkaṭacchuṃcamahagghaṃ 1 hathapuñchaniṃ.
3 Anotattodakaṃ kājaṃ uttamaṃ haricadanaṃ,
Aruṇavaṇṇamattikaṃ añjanaṃ nāgamāhaṭaṃ.
4 Harītakaṃ āmalakaṃ mahagghaṃ amatosadhaṃ,
Saṭṭhivāhasataṃ sāliṃ sugadhaṃ sukamāhaṭaṃ.
Puññakammābhinibbattaṃ pāhesi sokasavhayo,
5 Ahaṃ buddhaṃ ca dhammaṃ ca saṅghaṃ ca saraṇāgato.
Upāsakattaṃ desemi sakyaputtassa sāsane.
6 Imesu tīsu vathūsu uttame jinasāsane,
Vampi cittaṃ pasādehi saraṇaṃ upehi sathuno.
7 Imaṃ sambhāvanaṃ kavādhammā soko mahāyaso,
Pāhesi devānampiyassa: gatadūtena te saha.
8 Asokārāme pavare bahū therā mahiddhikā,
Laṅkātalānukampāya mahidaṃ etadabravuṃ:
9 Samayo laṅkādīpamhi patiṭṭhāpetu sāsanaṃ.
Gacchatu vaṃ mahāpuñña pasāda dīpalañjakaṃ.
10
Paṇḍito sutasampanno mahido dīpajotako,
Saṅghassa vacanaṃ suvā sampaṭicchi sahaggaṇo.
11
Ekaṃsaṃ cīvaraṃ kavā paggahevāna añjaliṃ,
Abhivādayivā sirasā: gacchāmi dīpalañjakaṃ.
12
Mahido nāma nāmena saṅghathero tadā ahū,
Iṭṭhiyo uttiyo thero baddhasālo ca sambalo.

1. ēc.ō. Hathapuñchanaṃ.

[SL Page 058] [\x 58/]
13
Sāmaṇero ca sumano jaḷabhīñño mahiddhiko,
Ime pañca mahātherā jaḷabhiññā mahiddhikā.
14
Asokārāmamhā nikkhantā caramānā sahaggaṇā,
Anupubbena caramānā vedisagiriyaṃ gatā.
Vihāre vedissagire vasivā yāvadicchakaṃ.
15
Mātaraṃ anusāsevā saraṇa sīle uposathe, patiṭṭhapesi saddhamme sāsane dīpavāsinaṃ.
16
Sāyaṇhe paṭisallāna mahidathero mahāgaṇī
Samayaṃ vā asamayaṃ vā vicintesi raho gato.
17
Therasaṅkappamaññāya sakkodevānamissaro,
Pāturahū therasammukhe santike ajdhabhāsatha:
18
Kālo tehi mahāvīra laṅkādī pappasādanaṃ,
Khīppaṃ gacchavaradīpaṃ anukampāya pāṇinaṃ
19
Laṅkādīpavaraṃ gaccha dhammaṃ desehi pāṇinaṃ,
Pakāsāya catusaccaṃ satte mocehi badhanā.
20
Sāsanaṃ buddhajeṭṭhassa laṅkādīpamhi jotaya,
Byākataṃca' sīnāgassa bhikkhusaṅgho ca sammato.
21
Ahaṃ ca veyyāvatikaṃ laṅkādīpassa cāgame,
Karomi sabbakiccāni, samayo pakkamituṃ tayā.
22
Sakkassa vacanaṃ suvā mahido dīpajotako,
Bhagavatā sukhyākato bhikkhu saṅghena sammato.
23
Sakkoca maṃ samāyāci patiṭṭhissāmi sāsanaṃ,
Gacchāma'haṃ tambapaṇṇiṃ, nipuṇā tambapaṇṇikā.
24
Sabbadukkhakkhayaṃ maggaṃ na suṇanti subhāsitaṃ,
Tesaṃ pakāsayissāmi, gamissaṃ dīpalañjakaṃ
25
Kālaññā̆ samayaññā̆ca mahido asokatrajo,
Gamanaṃ laṅkātalaṃ ñavā āmantayi sahaggaṇe.

[SL Page 059] [\x 59/]
26
Mahido gaṇapāmokkho samānupajdhāyake catu,
Sāmaṇero ca sumaṇo bhaṇḍuko ca upāsako.
27
Channaṃ ca chaḷabhiññāṇaṃ pakāsesi mahiddhiko:
Āyāma bahulaṃ ajja laṅkādīpaṃ varuttamaṃ.
28
Pasādena bahūsatte, patiṭṭhāpessāma sāsanaṃ,
Sādhū'ti te paṭissuvā sabbe attamanā ahū:
29
Gacchāma bhante samayo nage missaka nāmake,
Rājā ca so nikkhamati kavā na migavā purā.
30
Sakko tuṭṭho vāsacido mahidatherassa santiko
Paṭisallānagatassa idaṃ vacana mabravi: *
31
Vedissagiriye ramme vasivā tiṃsa rattiyo:
Kālaṃ ca gamanaṃ dāni, gacchāma dīpamuttamaṃ.
32
Palinā jambudīpato haṃsarājāva ambare,
Emamuppatitā therā nipatiṃsu naguttame.
33
Purato puraseṭṭhassa pabbate meghasannibhe,
Patiṭṭhahiṃsu missakakūṭamhi haṃsāva nagamuddhani.
34
Mahido nāma nāmena saṅghathero tadā ahū,
Iṭṭhiyo uttiyo thero baddhasālo ca sambalo.
35
Sāmaṇero ca sumano bhaṇḍuko ca upāsako,
Sabbe mahiddhikā ete tambapaṇṇi pasādakā.
36
Tatha uppatito thero haṃsarājā ca ambare,
Purato puraseṭṭhassa pabbate meghasannibhe.
37
Patiṭṭhito missakakūṭamhi haṃsā ca nagamuddhani,
Tasmiṃ ca samaye rājā tambapaṇṇimhi issaro.
38
Devānampiyatisso so muṭasīvassa atrajo,
Asoko abhisitto ca vassaṃ aṭṭhārasaṃ ahū.

* Imaṃṭhānaṃ bahusupothakesu vākyakhaṇḍehi ākulī vyākulī bhūtā dissanti.

[SL Page 060] [\x 60/]
39
Tissassa ca abhisitte sattamāse anūnake
Mahido dvādasevasse jambudīpā idhāgato.
40
Gimhāne pacchimemāse jeṭṭha māse uposathe,
Mahido gaṇapāmokkho missakagirimāgato.
41
Migavaṃ nikkhamī rājā, missakagirimupāgami,
Devo gokaṇṇarūpena rājānaṃ abhidassayi.
42
Disvāna rājā gokaṇṇaṃ tararūpo'va pakkami,
Piṭṭhito anugacchanto pāvisi pabbatantaraṃ
43
Tathe'va antaradhāyi yakkho therassa samkhā,
Nisinnaṃ theraṃ addakkhi, bhīto rājā ahū tadā,
44
Mameva passatu rājā eko ekaṃ na bhāyati,
Samāgate balakāye atho passatu bhikkhunaṃ
45
Tatha'ddasaṃ khattiyabhūmipālaṃ, paduṭṭharūpaṃ migavaṃcarantaṃ, nāmena taṃ ālapi khattiyassa: āgaccha tissā'ti tadā avoca.
46
Ko'yaṃ kāsāvavasano muṇḍo saṅghāṭi pāruto,
Eko adutiyo vācaṃ bhāsati maṃ amānusiṃ?
47
Samaṇā mayā mahārāja dhammarājassa sāvakā,
Tame va anukampāya jambudīpā idhāgatā,
48
Avudhaṃ nikkhipivāna ekamantaṃ upāvisi,
Nisajja rājā sammodi bahū athūpasaṃhitaṃ,
49
Suvā therassa vacanaṃ nikkhipivāna āvudhaṃ.
Tato theraṃ upaganvā sammodivā ca pāvisi,
50
Amaccabalakāyo ca anupubbaṃ samāgatā,
Parivārevāna aṭṭhaṃsu cattārīsa sahassiyo.
51
Disvā nisinnatherānaṃ balakāye samāgate:
Aññe athi bahū bhikkhū sammāsambuddhasāvakā?
52
Tevijjā iddhippattā ca cetopariyakovidā.
Khīṇāsavā arahanto bahū buddhassa sāvakā,

[SL Page 061] [\x 61/]
53
Ambopamena jānivā 1 paṇḍito'ti aridamo
Desesi tatha suttantaṃ 2 cūḷahathipadopamaṃ,
54
Suvāna taṃ dhammacaraṃ saddhājātova buddhimā.
Cattārīsasahassāni saraṇaṃ te upāgamu,
55
Tato attamano rājā tuṭṭhahaṭṭho pamodito.
Āmantayi bhikkhu saṅghaṃ: gacchāma nagaraṃ puraṃ,
56
Devānavhayarājānaṃ subbataṃ sabalavāhanaṃ.
Paṇḍitaṃ buddhisampannaṃ khippame'va pasādayi,
57
Suvāna rañño vacanaṃ mahido etada'bravi:
Gacchasi vaṃ mahārāja, vasissāma mayaṃ idha,
58
Uyyojevāna rājānaṃ mahido dīpajotako.
Āmantayi bhikkhusaṅghaṃ: pabbājessāma bhaṇḍukaṃ.
59
Therassa vacanaṃ suvā sabbe turitamānasā.
Gāmasīmaṃ vicinivā pabbājevāna bhaṇḍukaṃ,
60
Upasampadañca tathe va arahattaṃ ca pāpuṇi.
Girimuddhani ṭhito thero sārathiṃ ajdhabhāsatha:
61
Alaṃ yānaṃ na kappati paṭikkhittaṃ tathāgataṃ
Uyyojevāna sārathiṃ thero vasī mahiddhiko,
62
Gagane haṃsarājā'va pakkamiṃsu 3 vihāyasā.
Orohevāna gaganā paṭhaviyaṃsuppatiṭṭhitā,
63 Nivāsanaṃ nivāsente 4 pārupantevacīvaraṃ.
Disvāna sārathi tuṭṭho rājānaṃ ca pavedayi,
64
Pesevā sārathiṃ rājā amacce 5 ajdhabhāsayi:
Maṇḍapaṃ paṭiyādetha pure antonivesane
65
Kumārā kumāriyo ca ithāgāraṃ ca deviyo
Dassanaṃ abhikaṅkhantā tharo passantu āgate,
66
Suvāna rañño vacanaṃ amaccā kulajātikā.
Antonivesanamajdhe akaṃsu dussamaṇḍapaṃ,
67
Vitānaṃ chāditaṃ vathaṃ suddhaṃ setaṃ sunimmalaṃ.
6 Dhajasaṅkhaparivāraṃ setavathehi'laṅkataṃ,
68
Vikiṇṇavālukā setā setapuppha susathitā.
Alaṅkatamaṇḍapā setā himagabbhasamupamā,

1. Ec.ō. Paṇḍitāyaṃ, 2. Ec.ō. Hathipadamanuttaraṃ, 3. ēc.ō. Vehāyasā, 4. ēc.ō. Pārupite, 5. Ajdhabhāsathasī: 6. Dhajassaparivāraṃca.

[SL Page 062] [\x 62/]
69
Sabbasetehi vathebhi' laṅkarivāna maṇḍapaṃ.
Abbhantaraṃ samaṃ kavā rājānaṃ paṭivedayu:
70
Pariniṭṭhitaṃ mahārāja maṇḍapaṃ sukataṃ subhaṃ.
Āsanaṃ deva jānāhi pabbajitānulomikaṃ,
71
Taṃkhaṇe sārathī rañño anuppatto pavedituṃ:
Yānaṃ deva na kappati bhikkhusaṅghassa nisīdituṃ,
72
Ayaṃ acchariyaṃ deva sabbe therā mahiddhikā.
Paṭhamaṃ uyyojevā maṃ pacchā huvā purā'gatā,
73
Uccāsayana mahāsayanaṃ bhikkhūnaṃ na ca kappati.
Bhummatharaṇaṃ jānātha therā āgacchanti. Te
Sārathissa vācosuvā rājāpi tuṭṭhamānaso
74
Paccugganvāna therānaṃ abhivādevā sammodayi,
Pattaṃ gahevā therānaṃ saha therehi khattiyo.
75
Pūjento gadhamālehi rājadvāre mupāgami,
Rañño antepuraṃ there pavisevāna maṇḍapaṃ.
76
1 Addasaṃ bhūmipaññattaṃ āsanaṃ dussalaṅkataṃ
Nisīdiṃsu paññatte āsane dussa 2 pasārite.
77
Nisinne udakaṃ davā yāguṃ davāna khajjakaṃ,
Paṇītaṃ bhojanaṃ 3 rājā sahathā sampavārayi.
78
Bhuttāvi bhojanaṃ theraṃ onītapattapāṇinaṃ,
Āmantayi anulādeviṃ saha antoghare jāne:
79
Okāsaṃ jānātha devī kālo te payirupāsituṃ,
Therānaṃ abhivādevā pūjevā yāvadicchakaṃ.
80
4 Anulānāma sādevī ithī pañcasatāvatā,
Upasaṅkamivā therānaṃ abhivādevā upāvisi.
81
Tesaṃ dhamma' madesayi petavathuṃ bhayānakaṃ,
Vimāna saccasaṃyuttaṃ pakāsesi mahāgaṇī.
82
Suvāna taṃ dhammacaraṃ 5 saddhājātābhibuddhimā
6 Anulā mahesiyā saddhiṃ ithī pañcasatā tadā,
Sotāpattiphale'ṭṭhaṃsu, paṭhamābhisamayo ahū.

Dvadasamo paricchedo

Bhāṇavāraṃ dvādasamaṃ.

1. Ec.ō. Addasa sathataṃ bhūmiṃ āsanaṃ dussācāritaṃ, 2. Ec.ō. Dussacārite. 3. Ec.ō. Rañño, 4. Ec.ō. Anulā nāma mahesi kaññā pañcasatāvatā 5. Ec.ō. Saddhājātāvibuddhimā 6. ēc.ō. Anulā mahesi saha kaññā. [Dipa05]
[SL Page 063] [\x 63/]
1 Adiṭṭhapubbā 1 te sabbe janakāyā samāgatā,
Rājanivesanadvāre mahāsaddānu'sāvayuṃ.
2 Suvā rājā mahāsaddaṃ 2 upasaṃkammataṃjanaṃ.
Kimathāya puthū sabbe mahāsenā samāgatā?
3 Ayaṃ deva mahāsenā saṅghadassana māgatā,
Dassanaṃ alabhamānā mahāsaddaṃ akaṃsute.
4 Antepuraṃ susambādhaṃ janakāya patiṭṭhituṃ,
Hathisālaṃ asambādhaṃ, theraṃ passantu tejanā.
5 Bhuttāvi anumodevā uṭṭhahivāna āsanā,
Rājagharā nikkhamivā hathisālaṃ upāgami.
6 Hathisālamhi pallaṅkaṃ paññāpesuṃ mahārahaṃ,
Nisīdi pallaṅkavare mahido dīpajotako,
Nisinnapallaṅkavare mahantogaṇa puṅgavo *
7 Kathesi tatha suttantaṃ devadūtaṃ ca 3 sattakaṃ,
Suvāna 4 devadūtaṃ taṃ pubbakammaṃ sudāruṇaṃ
8 Bhītiṃ 5 satte pāpuniṃsu nirayabhayatajjitā,
Ñavā bhayaṭṭhite satte catusaccaṃ pakāsayi.
9 Pariyosāne sahassānaṃ dutiyābhisamayo ahū,
Hathi 6 sālāya nikkhamma mahājane purakkhato.
10
7 Tosayanto bahusatte buddho rājagahe yathā,
Nagaramhī dakkhiṇadvārā nikkhamivā mahājanā
11 Mahānadanavanaṃ nāma uyyānaṃ dakkhiṇā pure,
Rājuyyānamhi pallaṅkaṃ paññāpesuṃ mahārahaṃ
12
Tatha thero nisīdivā 8 dhammā dhammesu kovido,
9 Kathesi tesaṃ suttantaṃ, bālapaṇḍitamuttamaṃ
13
Tatha pāṇasahassānaṃ dhammābhisamayo ahū,
Mahāsamāgamo āsi uyyāne nadane tadā.
14
Kulagharaṇī kumārīca kulasuṇhi kulaputtiyo,
Saṅghāritā tadā huvā theraṃ dassana māgatā.
15
Tehi saddhiṃ sammodento sāyaṇhasamayo ahū,
Idhe'va thera vasantu uyyāne mahanadane.

1. Ec.ō. Gaṇāsabbe 2 ec.ō. Upayuttamakaṃ puraṃ 3. Ec.ō. Varuttamaṃ 4. Sī. Devasuttantaṃ 5 ec.ō. Bhītasaṃvegaṃ āpāduṃ * navijjati idaṃgāthaddhaṃ ec.ō. 6. Ec.ō. Sālamhā sīkosayantomahā satte buddhovarājagahaṃgate. 8 Ec.ō.Sī. Kathesi dhammamuttaṃ 9 ec.ō.Sī. Kathesi tatha.

[SL Page 064] [\x 64/]
16
Atīsāyaṃ gamīyantā itodūre giribbaje,
Accāsannaṃ ca gāmantaṃ vippakiṇṇa mahājanaṃ.
17
Rattiṃ saddo mahā hoti sakkasālūpamā imaṃ,
Paṭisallānasāruppaṃ alaṃ gacchāma pabbataṃ.
18
Mahāmeghavanaṃ nāma uyyānaṃ vicittaṃ mama
Gamanāgamana sampannaṃ nātidūre na santike.
19
Athikānaṃ manussānaṃ abhikkamana sukhāgamaṃ,
Appakiṇṇaṃ 1 divāsaddo rattiṃsaddo najāyati.
20
Paṭisallānasāruppaṃ pabbajitānulomikaṃ,
Dassanachāyāsampannaṃ pupphaphaladharaṃ subhaṃ.
21
Vatiyā suparikkhittaṃ dvāraṭṭāla sugopitaṃ,
Rājadvāraṃ suvībhattaṃ uyyāne me manorame.
22
Sucibhattā pokkharaṇī sañchannaṃ padumuppalaṃ,
2 Sītūdakaṃ supatiṭṭhaṃ 3 sādupuppha'bhigadhiyaṃ.
23
Evaṃ rammaṃ 4 mamu'yyānaṃ saha saṅghassa phāsukaṃ,
5 Āvasatu tahiṃ thero, mama'thaṃ anukampatu
24
Suvāna rañño vacanaṃ mahidathero sahaggaṇo,
Amaccasaṅghaparibbuḷho agamā meghavanaṃ tadā.
25
Āyācito naridena mahidathero mahāgaṇī,
Mahāmeghavanuyyānaṃ pāvisiyuttajātikaṃ.
26
Uyyāne rājavathu'mhi avasi thero mahāgaṇī,
Dutiye divase rājā therānaṃ samupāgami.
27
Abhivādevā sirasā rājā therānamabravi:
Kacci sukhaṃ asayitha, phāsuvāso 6 bhavissati,
28
Vicittaṃ utusampannaṃ manussarāhaseyyakaṃ,
Paṭisallānasāruppaṃ sappāyaṃ senāsanaṃ.
29
Tatoattamano rājā haṭṭho 7 daggamānaso.
Añjaliṃ paggahevāna idaṃ vacanamabravī,

1. Ec.ō. Divāsaddena 2 sī, setodakaṃ 3 sī, sādhuka suppagadhiyaṃ 4 sī, vanuyyānaṃ 5 sī, āsevatu 6 ec.ō. Tuyhaṃidha 7. Ec.ō.Sī. Saṃviggamānaso.

* Ārāmo kappatebhante saṃghassāti apucchiso,
Kappate itivavāna kappā kappesu kovido,
Thero vephavanārāma paṭiggahaṇa mabravi,
Taṃsuvā atihaṭṭho so tuṭṭha haṭṭho mahājano-pe-
Sādhūti vavā gaṇhivā rājābhiṅkāramuttamaṃ,
Mahāmeghavanuyyānaṃ dammisaṃghassimaṃ iti" mahāvaṃse.

[SL Page 065] [\x 65/]
30
Suvaṇṇabhiṅkāraṃ gahevā onojesī mahīpati,
Imā'haṃbhante uyyānaṃ mahāmeghavanaṃ subhaṃ.
31
Cātuddisassa saṅghassa dadāmi, paṭigaṇhatha,
Narida vacanaṃ suvā mahido dīpajotako.
32
Paṭiggahesi uyyānaṃ saṅghārāmassa kāraṇā,
Dadantaṃ paṭigaṇhantassa mahāmeghavanaṃ tadā.
33
1 Akampi paṭhavī tatha nānāgajjitakampanaṃ,
Patiṭṭhapesi saṅghassa narido tissasavhayo,
34
Mahāmeghavanuyyānaṃ tissārāmaṃ akāsubhaṃ,
Patiṭṭhapesi saṅghassa paṭhamaṃ devānampiyo.
35
Mahāmeghavanaṃ nāma ārāmaṃ sāsanārahaṃ,
Tathāpi paṭhavī kampi abbhutaṃ lomahaṃsanaṃ.
36
Lomahaṭṭhā janā sabbe there pucchi sarājikā,
Imaṃ paṭhamaṃ vihāraṃ laṅkādīpe varuttame,
37
Sāsanarūhanathāya paṭhamaṃ paṭhavikampanaṃ,
Disvā acchariyaṃ sabbe abbhutaṃ lomahaṃsanaṃ.
38
Celukkhepaṃ pavattiṃsu, nathi īdisakaṃ pure,
Tato attamano rājā vedajāto katañjalī.
39
Upanāmesi bahuṃ pupphaṃ mahidaṃ dīpajotakaṃ,
Pupphaṃ thero gahevāna ekokāse pamuñcayi,
40
Tathāpi paṭhavī kampi dutiyaṃ paṭhavikampanaṃ,
Idaṃ acchariyaṃ disvā rājasenā saraṭṭhakā.
41
Ukkuṭṭhisaddaṃ pavattiṃsu dutiyaṃ paṭhavikampanaṃ,
Bhiyyo cittaṃ pasādevā rājāpi tuṭṭhamānaso:
42
Mama kaṅkhaṃ, 2 vinodehi dutiyaṃ paṭhavīkampanaṃ,
Saṅghakammaṃ karissanti akuppaṃ sāsanārahaṃ.

1. Ec.ō. Kampitha 2 ec.ō. Vitārahi

[SL Page 066] [\x 66/]
43
Idho'kāse mahārāja mālakaṃ taṃ bhavissati.
Bhiyyo attamanorājā pupphaṃ theraṃ 1 apūjayi
44
Thero pupphaṃ gahevāna aparokāse pamuñcayi,
Tathāpi paṭhavī kampi tatiyaṃ paṭhavikampanaṃ.
45
Kimathāya mahāvīra tatiyaṃ paṭhavikampanaṃ?
Sabbe kaṅkhā vitārehi akkhāhi kusalo tuvaṃ.
46
Jantāgharapokkharaṇī idho'kāse bhavissati,
Bhikkhu jantāghare etha paripūressanti sabbadā
47
Uḷāraṃ pītipāmojjaṃ janevā devānampiyo,
Upanāmesi therassa jātipupphaṃ suphullitaṃ.
48
Thero ca pupphaṃ ādāya aparo'kāse pamuñcayī,
Tathāvi paṭhavī kampi catuthaṃ paṭhavikampanaṃ.
49
Idaṃ acchariyaṃ disvā mahājanāsamāgatā,
Añjaliṃ paggahevāna namassanti mahiddhikaṃ.
50
Tato attamano rājā tuṭṭho pucchi anantaraṃ,
Kimathāya mahāvīra catuthaṃ paṭhavikampanaṃ?
51
Sakyaputto mahāvīro assathaduma santike,
Sabbadhammaṃ paṭibujdhi buddho āsi anuttaro.
52
So dumo idhamo'kāse patiṭṭhissati dīputtame,
Suvā attamano rājā tuṭṭho saṃviggamānaso.
53
Upanāmesi therassa jātipupphaṃ varuttamaṃ,
Thero ca pupphaṃ ādāya bhūmibhāge pamuñcayi
54
Tathāpi paṭhavī kampi pañcamaṃ paṭhavikampanaṃ,
Tampi acchariyaṃ disvā rājāsenāsaraṭṭhakā.
55
Ukkuṭṭhisaddaṃ pavattiṃsu velukkhepaṃ pavattitha,
Kimathāya mahāpañña pañcamaṃ paṭhavikampanaṃ?
56
Etamathaṃ pavakkhāhi tañca chadavasānugaṃ,
Avaddhamāsaṃ pātimokkhaṃ uddisissanti te tadā.
57
Uposathagharaṃ nāma idho'kāse bhavissati.
Aparampi ca okāse theraṃ pupphavaraṃ adā.

1. Ec. ō. Abhīhari.

[SL Page 067] [\x 67/]
58
Thero ca pupphaṃ ādāya 1 tamokāse pamuñcayi,
Tathāpi paṭhavī kampi chaṭṭhaṃ paṭhavikampanaṃ.
59
Idampi acchariyaṃ disvā mahājanā samāgatā,
Aññamaññaṃ pamodanti vihāro hessatī idha.
60
Bhiyyo cittaṃ pasādevā rājā therāna'mabravī, kimathāya mahāpañña chaṭṭhaṃ paṭhavikampanaṃ?
61
Yāvatā saṅghikaṃ lābhaṃ bhikkhusaṅghā samāgatā,
Idho'kāse mahārāja labhissanti anāgate.
62
Suvā therassa vacanaṃ rājāpi tuṭṭhamānaso,
Upanāmesi therassa rājā pupphaṃ varuttamaṃ.
63
Thero ca pupphaṃ ādāya aparokāse pamuñcayi,
Tathāpi paṭhavī kampi sattamaṃ paṭhavikampanaṃ.
64
Disvā acchariyaṃ sabbe rājasenā saraṭṭhikā,
Celukkhapaṃ pavattiṃsu kampite dharaṇītale.
65
Kimathāya mahāpañña sattamaṃ paṭhavikampanaṃ?
Byākarohi mahāpañña gaṇaṃ kaṅkhā vitāratha.
66
Yāvatā imasmiṃ vihāre āvasanti supesalā,
Bhattaggaṃ bhojanasālaṃ idho'kāse bhavissati.

Terasamo paricchedo

Bhāṇavāraṃ terasamaṃ.
1 Therassa vacanaṃ suvā rājā bhiyyo pasīdayī,
Aladdhā campakaṃ pupphaṃ therassa abhihārayi
2 Thero campakapupphāni pamuñcitha mahītale,
Tathāpi paṭhavī kampi aṭṭhamaṃ paṭhavikampanaṃ.
3 Imaṃ acchariyaṃ disvā rājasenā saraṭṭhakā,
2 Ukkuṭṭhisaddaṃ pavattiṃsu. Velukkhepaṃ pavattitha.

1. Pa. Tasmiṃkāse.
2. Sī. Vedukkhepepavattitha aggarāmo bhavissati.

[SL Page 68] [\x 68/]
4 Kimathāya mahāvīra aṭṭhamaṃ paṭhavikampanaṃ?
Byākarohi mahāpañña, suṇoma tava bhāsato.
5 Tathāgatassa dhātuyo aṭṭha doṇā sarīrinā,
Ekaṃ doṇaṃ mahārāja āharivā mahiddhikā
6 Idho'kāse nidhahivā thūpaṃ kārenti sobhanaṃ,
Saṃvegajananaṭṭhānaṃ bahujanapasādanaṃ
7 Samāgatā janā sabbe rājasenā saraṭṭhakā,
Ukkuṭṭhisaddaṃ pavattiṃsu mahāpaṭhavikampane
8 Tissārāme vasivāna vītivattāya rattiyā,
Nivāsanaṃ nivāsevā pārupivāna cīvaraṃ,
9 Tato pattaṃ gahevāna pāvisi 1 nagaraṃ varaṃ,
Piṇḍācāraṃ caramāno rājadvāraṃ upāgāmi.
10
Pāvisi nivesanaṃ rañño, nisīdivāna āsane,
Bhojanaṃ tatha bhuñjivā pattaṃ dhovivāna pāṇinā.
11
Bhuttāvi anumodevā nikkhamivā nivesanā,
Nagaramhā dakkhiṇadvāre uyyāne nadane tadā
12
2 Kathesi thero suttantaṃ aggikkhadhopamaṃvaraṃ,
Tatha pāṇasahassānaṃ dhammātisamayo ahū
13
Desayivāna saddhammaṃ uddharivāna pāṇayo.*
Uṭṭhāya āsanā thero tissārāme punāvasi
14
Tathā rattiṃ vasivāna vītivattāya rattiyā,
Nivāsanaṃ nivāsevā pārupivāna cīvaraṃ
15
Tato pattaṃ gahevāna pāvisi 3 nagaracaraṃ,
Piṇḍācāraṃ caramāno rājadvāraṃ upāgami
16
Pāvisi nivesanaṃ rañño, nisīdivāna āsane,
Bhojanaṃ tatha bhuñjivā pattaṃ dhovivāna pāṇinā
17
Bhuttāvi anumodivā nikkhami nagarā puna,
Divāvihāraṃ 1 kavānanadanuyyānamuttame.

1. Ec.ō. Nagaraṃ puraṃ,
2. Ec.ō. Kathesi tatha suttantaṃaggikkhadhaṃ varuttamaṃ,
* Katipayapothakesu catassotramāgāthāyo dvisupiṭhānesu dissanti amhehipi tatheva ṭhapitaṃ.
3. Ec.ō. Nagaraṃ puraṃ.

[SL Page 069] [\x 69/]
18
Kathesi tatha suttantaṃ āsivisūpamaṃ subhaṃ,
Pariyosāne sahassānaṃ 1 dhammābhisamayo ahū
19
Desayivāna saddhammaṃ bodhayivāna pāṇinaṃ,
Āsanā vuṭṭhahivāna tissārāmaṃ upāgami.
20
Bhiyyo rājā pasanno'si aṭṭhame paṭhavikampane,
Haṭṭho udagga sumano rājā therānamabravī,
21
Patiṭṭhito vihāro ca saṅghārāmaṃ mahārahaṃ,
Abhiññā pādakaṃ bhante mahāpaṭhavikampane.
22
Na kho rāja ettāvatā saṅghārāmo patiṭṭhito,
Sīmāsammannanaṃ nāma anuññātaṃ tathāgato.
23
Samānasaṃvāsakaṃsīmaṃ avippavāsaṃ ticīvaraṃ.
Aṭṭhahi sīmānimittehi kittayivā samantato.
24
Kammavācāya sāventi saṅghāsabbe samāgatā,
Evaṃ baddhāni sīmāni ekā vāso'ti vuccati:
25
Vihāraṃ thāvaraṃ hoti ārāmo suppatiṭṭhito,
Idaṃ vutteca therena rājāpi etadabravi *
26
Mama puttā ca dārā ca sāmaccā saparijjanā,
Sabbe upāsakā tuyhaṃ pāṇena saraṇaṃ gatā.
27
Yācāmi taṃ mahāvīra karohi vacanaṃ mama,
Antosīmamhi okāse āvasantu mahājanā:
28
Mettākaruṇā paretāya sadārakkho bhavissati,
Pariccāgaṃ cajaneti rājā tuyhaṃ yadicchakaṃ.
29
Saṅgho katapariccāgo sīmaṃ sammannayissati,
Mahāpadumo kuñjaroca ubho nāgā sumaṅgalā.
30
Sovaṇṇanaṅgaleyuttā paṭhame 2 kuntamālake,
Caturaṅginī mahāsenā saha therehi khattiyo
31
Suvaṇṇanaṅgalasītaṃ dassayanto aridamo,
Samalaṅkataṃ puṇṇaghaṭaṃ nānārāga ddhajaṃ subhaṃ.

1. Ec.ō. Pañcamābhisamayo 2. Ec.ō. Koṭṭhamālake ec.ō. Navijjati idaṃgāthaddhaṃ.

[SL Page 070] [\x 70/]
32
Nānāpupphadhajākiṇṇaṃ toraṇaṃ ca 1 mahagghiyaṃ,
Bahucadijalamālā, suvaṇṇanaṅgalekasi.
33
Mahājanapasādāya saha therehi khattiyo,
Nagaraṃ padakkhiṇaṃ kavā nadītīraṃ upāgami.
34
2 Mahāsīmāparicchedā sītā suvaṇṇanaṅgale,
Yaṃ yaṃ paṭhaviyaṃ yatha agamā 3 kuntamālakaṃ
35
Sīmaṃ sīmena ghaṭite mahājana samāgame,
Akampi paṭhavī tatha paṭhamaṃ paṭhavikampanaṃ
36
Disvā acchariyaṃ sabbe rājasenā saraṭṭhakā,
Aññamaññaṃ pamodiṃsu: sīmārāmo bhavissati.
37
Yāvatā sīmāparicchede nimittaṃ badhiṃsu mālake,
Paṭivedesi therānaṃ devānampiyaissaro.
38
Kavā kattabbakiccāni sīmayamālakassaca,
Vihāraṃ thāvarathāya bhikkhusaṅghassa phāsukaṃ
39
Mamaṃ ca anukampāya thero sīmāni badhatu,
Suvānaraññe vacanaṃ mahidodīpajotako.
40
Āmantayī bhikkhusaṅghaṃ: sīmaṃ badhāma bhikkhavo,
Nakkhatte uttarāsāḷhe sabbe saṅghā samāgatā.
41
Samānasaṃvāsakaṃ nāma sīmaṃ badhitha cakkhumā,
Vihāraṃ thāvaraṃ kavā tissārāmaṃ varuttamaṃ.
42
Tissārāme vasivāna vītivattāya rattiyā,
Nivāsanaṃ nivāsevā pārupivāna cīvaraṃ.
43
Tato pattaṃ gahevāna pāvisi 5 nagaraṃ varaṃ,
Piṇḍacāraṃ caramāno rājadvāraṃ upāgami,
44
Ganvā nivesanaṃ rañño nisīdivāna āsane.
Bhojanaṃ tatha bhuñjivā pattaṃ dhovivāna pāṇinā,
45
Bhuttāvi anumodivā nikkhami nagarāpuna,
Divāvihāraṃ karivāna uyyāne nadane vane

1. Ec.ō. Mahālaṅghiyā, 2 mahāsīmapariccāgā 3 ec.ō. Koṭṭhakalakaṃ 4. Ec.ō. Sīmassa, 5 ec.ō. Nagarāpurā-

[SL Page 071] [\x 71/]
46
Kathesi tatha suttantaṃ āsivisūpamaṃ tadā,
Anamataggiya suttaṃca cariyāpiṭakamanuttaraṃ.
47
Gomaya piṇḍaovādaṃ dhammacakkappavattanaṃ,
Mahānadanamhī tatheva pakāsesi punappunaṃ.
48
Iminā ca suttantena sattāhāni pakāsayi,
Aṭṭha ca saṅghasahassāni pañca 1 saṅghasatānica.
49
Mocesi badhanā thero mahido dīpajotako,
Ūnamāsaṃ vasivāna 2 tissārāme sahaggaṇo.
50
Āsāḷhiyā puṇṇamāse upakaṭṭhe ca vassake
3 Āmantayi sabba there vassakālo bhavissati.

Mahāvihārapaṭiggahaṇaṃ niṭṭhitaṃ.

51
Senāsanaṃ saṃsāmevā mahido dīpajotako,
Pattacīvaramādāya tissārāmābhi nikkhami.
52
Nivāsanaṃ nivāsevā pārupivāna cīvaraṃ,
Tato pattaṃ gahevāna pāvisi nagaraṃ 4 puna.
53
Piṇḍapātaṃ caramāno rājadvārā upāgami,
Pāvisi nivesanaṃ rañño, nisīdiṃsu yathāsane
54
Bhojanaṃ tatha bhuñjivā pattaṃ dhoviva pāṇinā,
Mahāsamayasuttantaṃ ovādathāya desayi.
55
Ovādivāna rājānaṃ mahido dīpajotako,
Āsanāvuṭṭhahivāna anāpucchāapakkami
56
Nagaramhā pācīnadvārā nikkhamivā mahāgaṇī,
Nivattevā jane sabbe agamā yena pabbataṃ

1 Ec.ō. Jaṅghasatānica 2 sī tissārāmesabhāgato,
3 Ec.ō. Āmantayī nagaresabbe 4 ec.ō. Puraṃ

[SL Page 072] [\x 72/]
57
Rājānaṃ paṭivedesuṃ amaccā ubbiggamānasā,
Sabbe deva mahātherā gatā missakapabbataṃ.
58
Suvāna rājā ubbiggo sīghaṃ yojeva sadanaṃ,
Abhiruhivā rathaṃ khippaṃ saha devīhi khattiyo.
59
Ganvāna pabbatapādaṃ mahidathero mahāgaṇo,
Nagaraṃcatukkaṃ nāma rahadaṃ selanimmitaṃ.
60
Tatha nahāvā pivivāna ṭhito pāsāṇamuddhani,
Sīghaṃ vegena sedāni nippahevāna khattiyo.
61
Dūrato addasatheraṃ pabbatamuddhanī ṭhitaṃ,
Deviyo ca rathe ṭhavā rathā oruyha khattiyo
62
Upasaṅkamivā therānaṃ vadivā ida mabravī,
Rammaṃ raṭṭhā jahevāna mamaṃ co'hāya pāṇayo.
63
Kimathāya mahāvīra imaṃ āgami pabbataṃ?
Idha vassaṃ vasissāma tīṇi māsaṃ anūnakaṃ,
64
Purimaṃ pacchimakaṃ nāma anuññātaṃ mahesinā,
Karomi sabbakiccāni bhikkhusaṅghassa phāsukaṃ.
65
Anukampaṃ upādāya mama'thaṃ anusāsatu,
Gāmantaṃ vā araññaṃ vā bhikkhuvassupanāyiko
66
Senāsane saṃvutadvāre vāsaṃ buddhena anūmataṃ,
Anuññātaṃ etaṃ vacanaṃ athaṃ sabbaṃ sahetukaṃ.
67
Ajjevā'haṃ karissāmi āvāsaṃ vasaphāsukaṃ,
Gahaṭṭhasiddhiṃ sodhevā olokevā mahāyaso.
68
Therānaṃ paṭipādesi: vasantu anukampakā,
Sādhu bhante imaṃ lenaṃ ārāmaṃ paṭipajjatu
69
Vihāraṃ thāvarathāya sīmaṃ badha mahāmuni *
Rañño bhaginiyā putto mahāriṭṭho tivissuto.
70
Pañcapaññāsa khatteca kulejātā mahāyasā,
Upasaṅkamivā rājānaṃ abhivādevā idamabravuṃ:

* "Vassū panāyikaṃ thero khadhakaṃ khadhakovido kathesirañño taṃsuvā bhāgineyyocarājino" mahāvaṃse.

[SL Page 073] [\x 73/]
1 Gimhāne paṭhame māse puṇṇamāya uposathe
Āgatā jambudīpamhā vasimhā pabbatuttame.
2 Pañcamāse na vuṭṭhamhā tissārāme ca pabbate.
Gacchāma jambudīpānaṃ anujāna rathesabha.
3 Tappema annapānehi vathasenāsanehi ca,
Saraṇaṃ gato jano sabbo, kuto voanabhīratī?
4 2 Vadanaṃ paccupaṭṭhāna mañjaliṅga rudassanaṃ
Ciraṃ diṭṭho mahārāja sambuddhaṃ dīpaduttamaṃ.
5 Aññātaṃ vata'haṃ bhante, karomi thūpamuttamaṃ,
Vijānātha bhūmikammaṃ, thūpaṃ kāhāmi sathuno.
6 3 Ehivaṃ sumana ganvā pāṭaliputtapuruttamaṃ,
Asokaṃ dhammarājānaṃ evaṃ cā rocayāhitaṃ.
7 Sahāyo te mahārāja pasanno buddhasāsane,
Dehidhātuvaraṃ tassa, thūpaṃ kāhati sathuno.
8 Bahussuto sutadharo subbavo vacanakkhamo,
Iddhiyā pāramippatto acalo suppatiṭṭhito.
9 Pattacīvaramādāya khaṇe pakkami pabbatā
Asokaṃ dhamma rājānaṃ ārocesi yathākathaṃ:
10
Upajdhāyassa merāja suṇohi vacanaṃ tuvaṃ,
Sahāyo te mahārāja pasanno buddhasāsane,
Dehidhātuvaraṃ tassa, thūpaṃ kāhati sathuno.
11
Suvāna vacanaṃ rājā tuṭṭho saṃviggamānaso
Dhātu patta mapūresi: khippaṃ gacchāhi subbata.
12
Tato dhātuṃ gahevāna subbaco vacanakkhamo
Vehāsaṃ abbhugganvā gamā kosiya santike.
13
Subbaco upasaṅkamma kosiyaṃ etadabravī:
Upajdhāyassa merāja suṇehi vacanaṃ tuvaṃ,
14
Devānampiyo rājā pasanno buddhasāsane,

1 Ec.ō. Puṇṇamāse
2 Ec.ō. Abhivādana paccupaṭṭhānaṃ
3 Ec.ō. Ehivaṃ sumananāga pāṭaliputtapuraṃganvā.

[SL Page 074] [\x 74/]

Dehi dhātuvaraṃ tassa, kāhatiphūpamuttamaṃ.
15
Suvāna vacanaṃ tassa kosiyo tuṭṭhamānaso
Dakkhiṇakkhakaṃ pādāsi, khippaṃ gacchāhi subbata.
16
Sāmaṇero ca sumano ganvā kosiyasantike,
Dakkhiṇakkhaṃ gahevāna paṭṭhito pabbatuttame.
17
Sampannahirottappako garubhāvo ca paṇḍito,
Pesito therarājeno paṭṭhito pabbatuttame.
18
Sabhātuko mahāseno bhikkhusaṅghe puthuttame,
Paccuggami tadā rājā buddhaseṭṭhassa dhātuyo.
19
Cātumāsaṃ komudiyaṃ divasaṃ puṇṇarattiyā,
Āgato ca mahāvīro gaja. Kumbhe patiṭṭhito.
20
Akāsi so kuñcanādaṃ kaṃsathālaggiyāhataṃ
Akampi tatha paṭhavī paccanta māgatemuni.
21
Saṅkhapanavaninnādo bherisaddo samāhato.
Khattiyo parivārevā pūjesi purisuttamaṃ.
22
Pacchāmukho hathināgo pakkami pattisammukhā,
Purathimena dvārena nagaraṃ pāvisi tadā.
23
Sabbagadhaṃ ca mālaṃ ca pūjenti naranāriyo,
Dakkhiṇena ca dvārena nikkhamivā gajuttamo.
24
Kakusadhe ca sathari konāgamane ca kassape,
Patiṭṭhite bhūmibhāge porāṇa isinaṃ pure.
25
1 Upāgato hathirājā bhūmisīsaṃ gajuttamo,
Dhātuyo sakyaputtassa patiṭṭhesi narāsabho.
26
Saha patiṭṭhite dhātu devā tatha pamoditā,
Akampi tatha paṭhavī abbhutaṃ lomahaṃsanaṃ.
27
Sabhātuke pasādevā mahāmacce saraṭṭhake,
Thūpiṭṭhikaṃ ca kāresi 2 sāmaṇero mahiddhiko.

1 Upaganvā-sī-pā
2 Sī.Pā. Sumanavhayo.

[SL Page 075] [\x 75/]
28
Paccekapūjañcākaṃsu khattiyā thūpamuttamaṃ,
Vararatana sañjannaṃ dhātudīpa mathuttamaṃ.
29
Setacchattaṃ ca paccekachattaṃ ñcānekakaṃyathā,
Tathārūpa malaṅkāraṃ vālacījani dassani.
30
Thūpaṭṭhāne catuddisā padīpehi vibhātakā,
Sataraṃsi udente vo pasobhanti samantato.
31
Patharitehi dussehi nānāraṅgehi cittiyo,
2 Ākāso vigatabbho ca uparūpari sobhati.
32
Ratanāmayāhi nikkhittañcā hosivālikāhi ca,
Kañcanavitānaṃ chattaṃ soṇṇamālīvicittakaṃ.
33
3 Imaṃ passati sambuddho kakusadho vināyako,
Cattālīsa sahassehi tādīhi parivārito.
34
Karuṇā vodito buddho satte passati cakkhumā,
Ojadīpe bhayapure dukkhappatte ca mānuse.
35
Bodhesīte bahūsatte bodhaneyye mahājane,
Buddharaṃsānubhāvena ādicco padumaṃ yathā.
36
Cattālīsa sahassehi bhikkhūhi parivārito,
Abbhuṭṭhitova suriyo ojadīpe patiṭṭhito.
37
Kakusadho mahādevo devakūṭo ca pabbato,
Ojadīpe bhayapure abhayo nāma khattiyo.
38
Nagaraṃ kadambakokāse nadīto āsi māpitaṃ,
Suvibhattaṃ dassaneyyaṃ ramaṇīyaṃ manoharaṃ.
39
Puṇṇakanarako nāma pajjaro āsi kakkhalo,
Jano saṃsayamāpanno macchāva kumināmukhe.
40
Buddhassa ānubhāvena pakkanto pajjaro tadā,
Desite amate dhamme sāsane ca patiṭṭhite.
41
Caturāsīti sahassānaṃ dhammābhisamayo ahū,

1 Ec.ō. Dvethanaveka.
2 Ec.ō. Ākāsovi gatabbhohi uparivaparisobhati.
3 Sī.Pā. Ayaṃpassati.

[SL Page 076] [\x 76/]

Paṭiyārāmo tadā āsi dhammakarakacetiyaṃ.
42
Bhikkhusahassa parivuto mahādevo mahiddhiko,
Pakkanto'ca jino tamhā sayameva'gga puggalo'ti.
43
Imaṃ passati sambuddho konāgamano mahāmuni,
Tiṃsabhikkhūsahassehi samantā parivārito.
44
Dasasahasse sambuddho karuṇaṃ pharaticakkhumā,
Varadīpe mahāvīro dukkhite passati nare.
45
Tamhidīpe pabodhetuṃ bodhaneyyo mahājane,
Buddharaṃsānubhāvena ādicco padumaṃ yathā.
46
Tiṃsabhikkhusahassehi sambuddho parivārito,
Abbhuṭṭhitova suriyo varadīpe patiṭṭhito.
47
Konāgamano nāmajino samantakūṭa pabbate,
Dīpevāsī vaḍḍhamāno samiddho nāma khattiyo.
48
Dubbuṭṭhiyo tadā vāsuṃ' 1 dumbhikkhe bhayapīḷite,
Dubbhikkhadukkhite satte macchā vappodake yathā.
49
Āgate lokanāthe ca devo sammābhivassati,
Khemo cāsī janapado, assāsesi bahujjane.
50
Tissatalākasāmante nagare dakkhiṇāmukhe,
Vihāro uttarārāmo kāyabadhana cetiyaṃ.
51
Caturāsītisahassānaṃ dhammābhisamayo ahū,
Desite amate dhamme suriyo udito yathā.
52
Bhikkhusahassaparivuto mahāsumano patiṭṭhito,
Pakkanto cāsi mahāvīro sayameva'ggapuggaloti.
53
Imaṃ passati sambuddho kassapo lokanāyako,
Visaṃbhikkhusahassehi samantā parivārito.
54
Kassapo ca lokavidū voloketi sadevakaṃ,
Buddhacavisukkhuddhena bodhaneyye ca passati.
55
Kassapo ca lokavidū āhutīnaṃ paṭiggaho,

1. Ec.ō. Dumbhīkkhiāsiyonakā.

[SL Page 077] [\x 77/]

1 Pharaṃ mahākaruṇāya vivādena pakuppite.
56
Maṇḍadīpe bahū satte bodhaneyyo ca passati,
Buddharaṃsānubhāvena ādicco padumaṃ yathā.
57
Gacchissāmi maṇḍadīpaṃ 2 jotayissāmi sāsanaṃ,
Patiṭṭhapemi sammāhaṃ adhakāraṃva cadimā.
58
Bhikkhūgaṇa parivuto ākāse pakkamī jino,
Patiṭṭhito maṇḍadīpe suriyobbhuṭṭhito yathā
59
Kassapo sabbanado ca subhakūṭo ca pabbato,
Visālaṃ nāma nagaraṃ, jayanto nāma khattiyo.
60
Khematalākasāmante nagare pacchime mukhe,
Vihāro pācīnārāmo, cetiyaṃ dakasāṭakaṃ
61
Assāsevāna sambuddho kavā samagga bhātuke,
Desesi amataṃ dhammaṃ patiṭṭhapesi sāsanaṃ
62
Desite amate dhamme patiṭṭhite ca sāsane,
Caturāsītisahassānaṃ dhammābhisamayo ahū.
63
Bhikkhugaṇaparivuto sabbanado mahāyaso,
Patiṭṭhito maṇḍadīpe, pakkanto lokanāyako'ti.
64
Ayaṃhiloke buddho uppanno lokanāyako
Sattānaṃ anukampāya desesidhammamuttamaṃ.
65
Se'taṃpassati sambuddho lokajeṭṭho narāsabho,
Nāgānamāsi 3 saṅgāmo mahāsenā samāgatā.
66
Dhumāyanti pajjalanti verāyanti carantitā,
Mahabbhayaṃsamuppannaṃ dīpaṃ nāsenti pannagā.
67
Agamā etibhūto'va, gacchāmi dipamuttaṃ,
Mātulaṃ bhāgineyyaṃ ca nibbāpessāmi pannage.
68
Ahaṃ gotamasambuddho, pabbate ceti nāmake,
Anurādhapure ramme tisso nāmāsi khattiyo.
69
Kusinārāyaṃ bhagavā mallāna mupavattane,

1 Ec.ō. Pharanto mahākarunāya vivādaṃ passati kuppitaṃ
2 Ec.ō. Tārayissāmipāninaṃ.
3 Ec.ō. Saṃgāmathāya.

[SL Page 078] [\x 78/]

Anupādisesā buddho nibbuto upadhikkhaye.
70
Vassedvīsatā tīte chattiṃ savassake tathā,
Mahido nāma nāmena jotayissati sāsanaṃ.
71
Nagarassa dakkhiṇāto bhūmibhāge manorame,
Ārāmo ca ramaṇīyo thūpārāmo'ti suyyare.
72
Tambapaṇṇī ti nāmena dīpo cāyambhavissati,
Sārīrikā mama dhātu patiṭṭhissati sādhukaṃ
73
Buddhe pasannā dhamme ca saṅghe ca ujudiṭṭhikā,
Bhave cittaṃ virājeti anulā nāma khattiyā.
74
Deviyā vacanaṃ suvā rājā theraṃ ida'bravī:
Buddhe pasannā dhamme ca saṅghe ca ujudiṭṭhikā.
75
Bhave cittaṃ virājeti, pabbājetha anūlakaṃ,
Akappiyā mahārāja thīna pabbajjābhikkhuno
76
Āgamissati me rājā bhagiṇisaṅghamittakā,
Pabbājevāna moce tuṃ anulaṃ sabbabadhanā.
77
Saṅghamittā mahāpaññā uttarā ca vicakkhaṇā,
Hemā ca māsagallā ca aggimittā mitāvadā.
78
Tappā pabbatachinnā ca mallā ca dhammadāsikā,
Ettakā tā bhikkhuniyodhūtarāgā samāhitā.
79
Odātamanasaṅkappā saddhammavinayeratā,
Khīṇāsavā vasippattā tevijjā iddhikovidā.
80
Uttamatte ṭhitā tatha āgamissanti tā idha.
Mahāmaccaparivuto nisinno khattiyo tadā.
81
Mantikāmo nisīdivā maccānaṃ etadabravī.
Ariṭṭho nāma khattiyo suvā devassa bhāsitaṃ,
82
Therassa vacanaṃ suvā uggahevāna sāsanaṃ,
Dāyakaṃ anusāvevā pakkamī uttarāmukho.
83
Nagarasse kadesamhi gharaṃ kavāna khattiyā,
Dasasīlaṃ samādinnā anulā pamukhācatā.

[SL Page 079] [\x 79/]
84
Sabbā pañcasatā kaññā abhijātā jutidharā,
Anulaṃ parivārevā sāyaṃpāto upaṭṭhisuṃ.
85
Nāvā titha mupāganvā āropevāna 1 nāvakaṃ,
Sāgaraṃ samatikkanto thale pavā patiṭṭhito.
86
Viñdhāṭaviṃ atikkanto mahāmacco mahabbalo,
Pāṭaliputtānuppatto gato devassa santikaṃ.
87
Putto deva mahārāja ahūyo piyadassano,
Mahido nāma so thero pesito tava santikaṃ
88
Devānampiyo rājā sahāyo piyadassano,
Buddhe abhippasanno so pesito tava santikaṃ.
89
Bhātuko saṅghamittāya avacīdaṃ mahā isi.
Rājakaññā suppasannā anulā nāma khattiyā.
90
Sabbā taṃ apalokenti pabbajjāya purakkhakā.
Bhātuno sāsanaṃ suvā saṅghamittā vicakkhaṇā.
91
Turitā upasaṅkamma rājānaṃ idamabravi:
Anujāna mahārāja, gacchāmi dīpalañjakaṃ.
92
Bhātuno vacanaṃ mayhaṃ nasakkādevavārituṃ
Bhāgiṇeyyo ca sumano putto ca jeṭṭhabhātuko
93
Gatā tava piyodāni gamanaṃ vāremidhītuyā.
Bhāriyaṃ me mahārāja bhātuno vacanaṃ mama,
94
Rājakaññā mahārāja anulā nāma khattiyā,
Sabbā maṃ apalokenti pabbajjāya purakkhakā.

Bhāṇavāraṃ paṇṇarasamaṃ.

1 Ec.ō. Mahānavaṃ.

[SL Page 080] [\x 80/]
1 Caturaṅginiṃ mahāsenaṃ sannayhivāna khattiyo,
Tathāgatassa sambodhiṃ ādāya pakkamī tadā.
2 Tīnirajjāni tikkanto viñdhāṭaviṃ ca khattiyo,
Atikkanto brahāraññaṃ anuppatto 1 mahaṇṇavaṃ
3 Caturaṅginī mahāsenā bhikkhunī saṅghasāvikā,
Mahāsamuddaṃ pakkantā ādāya bodhimuttamaṃ,
4 Upari dibbaṃ turiyaṃ heṭṭhato ca manussakaṃ,
Cātuddisaṃmānusikaṃ, pakkantaṃ jalasāgare.
5 Muddhani avalokevā khattiyo piyadassano,
Abhivādayivā bodhiṃ imamathaṃ abhāsatha: 6
Bahussuto iddhimanto sīlavā susamāhito, dassane kampiyaṃ mayhaṃ 2 atappeyyaṃ mahājanaṃ.
7 Tatha kadivā rodivā olokevāna dassanā,
Khattiyo, thanivattivā agamā sakanivesanaṃ.
8 * Udake nimmitā nāgā devākāse ca nimmitā,
Rukkhe ca nimmitā devā nānānivesanampi ca.
9 Parivārayiṃsu te sabbe gacchantaṃ bodhimuttamaṃ,
Amanāpā pisācā ca bhūtakumbhaṇḍarakkhasā.
10
Bodhiṃ paccantamāyantaṃ parivāriṃsu' mānusā.
Tāvatiṃsā ca yāmā ca tusitāpi ca devatā.
11
Nimmānaratino devā ye devāvasavattino,
Bodhiṃ paccantamāyantaṃ tuṭṭhahaṭṭhā pamoditā.
12
Tettiṃsā ca devaputtā sabbe idapurakkhakā,
Bodhiṃ paccantamāyantaṃ apphoṭhenti 3 bhujampi ca.
13
Kuvero dhataraṭṭho ca virūpakkho virūḷhako,
Cattāro te mahārājā samantā caturodisā.

1 Ec.ō. Jalasāgaraṃ.
2 Ec.ō. Akappiyaṃ.
3 Ec.ō. Hasanti ca * vīmaṃsitabbā[dipa07]
[SL Page 081] [\x 81/]
14
Parivārayiṃsu sambodhiṃ gacchantaṃ dīpalaṅkataṃ,
Mahāmukhapaṭāhārā divillātata didimā.
15
Bodhiṃ paccantamāyantaṃ sādhukīḷanti devatā,
Pāricchattaka pupphaṃ ca dibbaṃ madāravaṃpi ca,1
16
Dibba cadana cuṇṇaṃ ca antalikkhe pavassati.
Bodhiṃ paccantamāyantaṃ pūjayanti ca devatā.
17
Campakā saraḷā nimbā nāgapunnāga ketakī,2
Jalaṇṇave3 mahābodhiṃ devā pūjenti sathuno.
18
Nāgarājā nāgakaññā nāgapotā bahujjanā.4
Bhavanato nikkhamivā pūjenti bodhimuttamaṃ.
19
Nānā virāga vasanā nānārāga vibhūsitā,
Sāgaretaṃ5 mahābodhiṃ nāgā pūjenti sathuno.
20
Uppalaṃ kumudaṃ nīlaṃ pupphaṃ ca satapattakaṃ,5
Kallahāraṃ kucalayā vimutta madhu gadhikaṃ.6
21
Takkārikaṃ koviḷāraṃ pāṭaliṃ bimbajālakaṃ,
Asokaṃ sālapupphaṃ ca missakaṃ ca piyaṅgukaṃ.
22
Nāgā pūjenti te bodhiṃ sobhati jalasāgare,
Āmoditā nāgakaññā nāgarājā pamoditā.
23
Bodhiṃ paccantamāyantaṃ nāgā kīḷanti sathuno,
Tatha maṇimayā bhūmi muttāphalika sathatā.
24
Ārāma pokkharaṇīyo nānā pupphehi vittitā,9
Sattāhakaṃ vasivāna sadevā mānusā tahiṃ.10
25
Bhavanato nikkhamivā11 pūjenti bodhimuttamaṃ,
Mālādāmakalāpā ca nāgakaññā ca devatā.
26
Āvijdhanti ca celāni sambodhiṃ paricāritā,
Bodhiṃ paccanta māyantaṃ sādhukīḷanti devatā.
27
Pāricchattakapupphaṃ ca dibbamadāravampi ca,12
Dibba cadana cuṇṇaṃ ca antalikkhe pavassati.

1 Dibba madāravāni ca-i. 2 Ketakā-i. 3 Jalasāgare-i. 4 Bahūjanā-i. 5 Jalasāgare-i. 6 Uppalā-padumā kumuda nīlāni satapattakaṃ-i. 7 Kuvalaya madhimuttamadhugadhikaṃ-i. 8 Sādhuno-i. 9 Vicittā-i. 10 Sadevā saha mānusā-i. 11 Nikkhamantaṃ-i. 12 Dibbamadāravāni ca-i.

[SL Page 082] [\x 82/]
28
Nāgā yakkhā ca bhūtā ca sadevā atha mānusā,1
Jalasāgaramāyantaṃ sambodhiṃ paricāritā.
29
Tatha naccanti gāyanti vādayanti hasanti ca,
Bhujaṃ poṭhenti diguṇaṃ te bodhiparivāritā.
30
Nāgā yakkhā ca bhūtā ca sadevā atha mānusā,1
Kittenti maṅgalaṃ sothiṃ nīyante' bodhi muttame.
31
Nāgā dhajapaggahitā nīlobhāsā manoramā,
Kittenti bodhiyā vaṇṇaṃ patiṭṭhā2 dīpalañjake.
32
Anurādhapurā rammā nikkhamivā bahūjanā,
Sambodhiṃ upasaṅkantā saha devehi khattiyā.3
33
Parivārayiṃsu sambodhiṃ sahaputtehi khattiyā.3
Gadhamālaṃ ca pūjesuṃ gadha gadhānamuttamaṃ.
34
Vīthiyo ca susammaṭṭhā agghiyo ca alaṅkatā,
Patiṭṭhite bodhirāje4 kampitha paṭhavī tadā'ti.
35
Dāpesi rājā aṭṭhaṭṭha khattiye ca5 pana'ṭṭhasu,
Sabbajeṭṭhaṃ bodhiguttaṃ rakkhituṃ bodhimuttamaṃ.
36
Adā6 sabbaparihāraṃ sabbālaṅkāra bhāsuraṃ,
Soḷasātha7 mahālekhā dharaṇī bodhigāravā
37
Tathā susiñcatharaṇaṃ mahālekhaṭṭhāne ṭhapi,
Kulaṃ sahassakaṃ8 kavā ketuchādivapālakaṃ.9
38
Suvaṇṇabheriyo aṭṭha abhisekādi maṅgale,
Ekaṃ janapadaṃ davā cadaguttaṃ ṭhapesi ca.
39
Devaguttañca pāsādaṃ10 bhūmiñcekaṃ yathārahaṃ,
Tesaṃ kulānamaññesaṃ11 gāmabhoge pariccaji.
40
Rañño pañcasatā kaññā aggajātā yasassinī,
Pabbājiṃsu ca tā sabbā vītarāgā samāhitā.
41
Kumārikā pañcasatā anulā paricāritā,
Pabbājiṃsu ca tā sabbā vītarāgā ahū tadā12

1 Sahamānusā-i. 2 Bodhi uttamaṃ patiṭṭhitaṃ-i. 3 Khattiyo-i. 4 Saha patiṭṭhite bodhi-i. 5 Khattiyesu-i. 6 Adāsi-i. 7 Soḷasā laṃkā-i. 8 So kulasahassakaṃ-i. 9 Pālanaṃ-i. 10 Devaguttapāsādaṃ-i. 11 Kulānaṃ tādaññesaṃ vā-i. 12 Samāhitā-i.

[SL Page 083] [\x 83/]
42
Ariṭṭho khattiyo nāma nikkhanto ca bhayaddito,1
Pañcasataparivāro pabbaji jinasāsane.
43
Sabbevārahappattā sampuṇṇā jinasāsane,
Hemante paṭhame māse pupphite2 dharaṇīruhe,
Āgato so mahābodhi patiṭṭho tambapaṇṇike'ti.

Bhāṇavāraṃ soḷasamaṃ.
Soḷasamo paricchedo

Sattarasamo paricchedo
1 Khattiṃsa yojanaṃ dīghaṃ aṭṭhārasahi vithataṃ,
Yojanānaṃ satāvaṭṭaṃ+ sāgarena parikkhitaṃ.
2 Laṅkādīpavaraṃ nāma sabbatha ratanākaraṃ,
Upetaṃ nadītaḷākehi3 pabbatehi vanehi ca.
3 Dīpaṃ puraṃ ca rājā ca uddesikañca4 dhātuyo,
Thūpaṃ dīpaṃ pabbatañca uyyānaṃ bodhi bhikkhunī.
4 Bhikkhū ca buddhaseṭṭho ca terasa honti te tahiṃ,
Ekadese catunnāmaṃ5 suṇātha mama bhāsato.
5 Ojadīpaṃ varadīpaṃ maṇḍadīpanti vuccati,
Laṅkādīpa varaṃ nāma tambapaṇṇīti ñāyati.
6 Abhayaṃ6 vaḍḍhamānaṃ ca visālamanurādhakaṃ,7
Purassetaṃ catunnāmaṃ8 catubuddhāna sāsane.
7 Abhayo ca samiddho ca jayanto ca narādhipo,
Devānampiyatisso ca rājāno honti cāturo.
8 Rogadubbuṭṭhikaṃ ceva vivādo yakkha vāsatā,9
Caturo upaddutā10 ete catubuddha vinoditā,
Kakusadhassa buddhassa dhāvāsi dhammakarako11

1 Bhayaduto-i. 2 Sapupphite-i. +Yojana sata āvaṭṭaṃ-i. 3 Nadītaḷākopetaṃsi-i. 4 Upaddutaṃ ca-i. 5 Caturo nāmaṃ-i. 6 Abhayapuraṃ-i. 7 Anurādhapuraṃ-i. 8 Purassa caturo nāmaṃ-i. 9 Vivāda yakkhādhivāsanaṃ-i. 10 Upaddavā-i. 11 Kakusandhassa bhagavato dhātu dhamma kārako ahū-i.

[SL Page 084] [\x 84/]
9 Konāgamana buddhassa dhāvāsi kāyabadhanaṃ,
Kassapassa munidassa dhāvāsi jalasāṭikā1.
10
Gotamassa sirīmato doṇā sārīrikā ahū,2
Abhaye3 paṭiyārāmo vaḍḍhamānassa uttaro.4
11
Visāle pācīnārāmo thūpārāmo'nurādhake,5
Dakkhiṇe caturothūpā catubuddhāna sāsane.
12
Kadambakassa sāmantā nagaraṃ abhayampuraṃ,
Tissa taḷāka sāmantā nagaraṃ vaḍḍhamānakaṃ.
13
Khema taḷāka sāmantā visālaṃ nagaraṃ ahū,
Anurādhapure tatha catuddīpa vicāraṇā,
14
Devakūṭo sīlakūṭo6 subhakūṭo'ti vuccati,
Sumanakūṭo7 cedāni catupaṇṇatti pabbate.
15
Mahātitha vanuyyānaṃ mahānāmaṃ ca sāgaraṃ,
Mahāmeghavanaṃ nāma vattetumiriyāpathaṃ.8
16
Catunnaṃ lokanāthānaṃ paṭhamāhu senāsanaṃ.
Kakusadhassa munino sirīsa bodhimuttamaṃ,
17
Ādāya dakkhiṇaṃ sākhaṃ rucinadā mahiddhikā,
Ojadīpe mahātithe ārāme tatha ropitā.
18
Konāgamana buddhasso'dumbara bodhimuttamaṃ,
Ādāya dakkhiṇaṃ sākhaṃ kadanadā mahiddhikā.
19
Varadīpe mahānāme9 ārāme tha ropitā,
Kassapassa munidassa nigrodha bodhimuttamaṃ.
20
Ādāya dakkhiṇaṃ sākhaṃ sudhammā ca10 mahiddhikā,
Sāgare nāma ārāme11 ropitaṃ dumacetiyaṃ.
21
Gotamassa munidassa assatha bodhimuttamaṃ,
Ādāya dakkhiṇaṃ sākhaṃ saṅghamittā mahiddhikā,
Mahāmeghavane ramme ropitā dīpalañjake.

1 Kassapassa sambuddhassa dhātu udakasāṭakaṃ-i. 2 Doṇadhātu sārīrikā-i. 3 Abhayapure-i. 4 Uttarā-i. 5 Thūpārāmo'nurādhassa-i. 6 Sumanakūṭo-i. 7 Sīlakūṭo-i. 8 Vasantaṃ ariyāpathaṃ-i. 9 Mahānāmamhi-i. 10 Sudhammānāma-i. 11 Sāgaramhi nāma ārāme-i.

[SL Page 085] [\x 85/]
22
Rucinadā 1 kadanadā 2 sudhammā ca mahiddhikā,
Bahussutā saṅghamittā chaḷabhiññā vicakkhaṇā.
23
Catasso tā bhikkhuniyo sabbā ca bodhimāharuṃ,
Sirīso ca mahātithe 3 mahānāme udumbaro.
24
Mahāsāgaramhi nigrodho assatho4 meghavane tadā,
Acale caturārāme catubodhi patiṭṭhitā.
25
Tatha5 senāsanaṃ rammaṃ catubuddhāna sāsane,
Mahādevo chaḷabhiñño sumano paṭisambhido.
26
Mahiddhiko sabbanado mahido ca bahussuto,
Ete therā mahāpaññā tambapaṇṇi pasādakā.
27
Kakusadho sa lokaggo6 pañcacakkhūhi cakkhumā,
Sabbalokaṃ avekkhanto ojadīpa vara'ddasa.
28
Puṇṇaka narako nāma ahū pajjarako tadā,
Dīpe tasmiṃ 7 manussānaṃ rogopajjarako ahū.*
29
Bahujjanā rogapuṭṭhā bhanta macchāthale yathā,
Ṭhitā socanti te sabbe dummanā dukkhitā narā.
30
Bhayaṭṭitā na labbhanti cittamhi sukha mattano,
Disvāna dukkhite satte rogābādhena pīḷite.8
31
Cattālīsa sahassehi kakusadho vināyako,
Rogānaṃ mocanathāya jambudīpā idhāgato.
32
Cattālīsa sahassā te chaḷabhiññā mahiddhikā,
Parivārayiṃsu sambuddhaṃ nabhe cadaṃ va tārakā.
33
Kakusadho lokanātho 9 devakūṭamhi pabbate,
Obhāsevāna devañca patiṭṭhāsi sasāvako.
34
Ojadīpe devakūṭaṃ obhāsevā patiṭṭhitaṃ,
Sabbe maññanti devoca na jānanti tathāgataṃ.
35
Udentaṃ aruṇuggamhi puṇṇamāyaṃ uposathe,
Ujjālesi ca taṃ selaṃ lokanātho10 sa'kānanaṃ.

1 Rucānadā-i. 2 Kanakadattā-i. 3 Sirīsabodhi mahātithe-i. 4 Sāgaramhi ca nigrodhassatho-sī. 5 Acale-i. 6 Sabbalokaggo-i. 7 Tasmiṃ samaye-i. 8 Rogabadhena dūsite-i. 9 Lokapajjoto-i. 10 Ujjālevāna taṃ selaṃ jalamānaṃ-i. * Rogena phuṭṭhā bahujanā bhanta macchāva thalamhi ṭhitā socanti dummanā-
Laṅkā puskoḷa potvala mē 28 väni gāthāva venuvaṭa iṃgīrasi piṭapatehi tibennē ihata sandahan vākya yayi.

[SL Page 086] [\x 86/]
36
Disvā1 selaṃ jalamānaṃ obhāsentaṃ catuddisaṃ,
Tuṭṭhahaṭṭhā janā sabbe sarājā abhaye pure.
37
Sasāvakaṃ mā passantu ojadīpaṭṭhitā ime,
Iti buddho adhiṭṭhāsi kakusadho vināyako.
38
Sammato3 devakūṭoti manusse' hyabhipathito,
Upaddave pajjarake manussā balavāhanā.
39 Nikkhamivā janā sabbe sarājā abhayāpurā,4
Tatha ganvā namassanti5 kakusadhaṃ naruttamaṃ.
40
Namassivāna sambuddhaṃ rājasenā saraṭṭhakā,
Devo'ti taṃ maññamānaṃ āgatā te mahājanā.
41
Upasaṅkamma sambuddhaṃ idaṃ vacanama' bravuṃ.
Adhivāsetu me bhagavā saddhiṃ bhikkhugaṇena tu.
42
Ajjatanāya kho bhattaṃ gacchāma nagaraṃ mayaṃ,
Adhivāsesi sambuddho tuṇhī rājassa bhāsitaṃ.
43
Saraṭṭhakā rājasenā vidivā adhivāsanaṃ,
Pūjāsakkāra pahūte kātuṃ pura' mupāgamuṃ.
44
Mahā ayaṃ bhikkhusaṅgho janakāyo anappako,
Nagaraṃ atisambādhaṃ akatā bhūpurā mayā.
45
Athi mayhaṃ vanuyyānaṃ mahātithaṃ manoramaṃ,
Asambādhaṃ adūraṭṭhaṃ pabbajitā'nulomikaṃ.
46
Paṭisallāna sāruppaṃ paṭirūpaṃ mahesino,
Tathāhaṃ buddhapamukhe saṅghe dessāmi dakkhiṇaṃ.
47
Sabbo jano supasseyya buddhaṃ saṅghañca uttamaṃ,
Cattālīsa sahassehi bhikkhūhi saṃ purakkhato.
48
Kakusadho lokavidū mahātitha mapāpuṇī,
Patiṭṭhite mahātithe uyyāne dīpaduttame.
49
Sañchannakāla pupphehi madena calitā dumā,
Suvaṇṇamaya bhiṅkāraṃ samādāya mahīpatī.

1 Disvāna-i.
2 Passantu maṃ janā sabbe ojadīpagatā narā-i.
3 Isi sammato-i. 4 Nagarā purā-i. 5 Namokaṃsu-sī.

[SL Page 087] [\x 87/]
50
Onojevāna taṃ tatha jalaṃ hathe akārayi,
Imā'haṃ bhante uyyānaṃ dadāmi buddha pamukhe
51
Phāsuvihāraṃ saṅghassa rammaṃ senāsanaṃ subhaṃ,
Paṭiggahesi uyyānaṃ kakusadho vināyako.
52
Pakampi dharaṇī tatha paṭhame senāsane tadā,
Disvā paṭhavī kampetaṃ ṭhito lokagga nāyako.
53
Aho nūna rucinadā bodhiṃ hareyya cintayī.1
Kakusadhassa buddhassa cittamaññāya bhikkhunī.
54
Ganvā sirīsa sambodhi mūle ṭhavā mahiddhikā,
Buddho icchati bodhissa ojadīpamhi ropanaṃ.
55
Manussā2 cintayantā taṃ bodhiṃ haritumāgatā,
Buddhaseṭṭhenā'numataṃ anukampāya pāṇinaṃ.
56
Mama iddhānubhāvena sākhā dakkhiṇa muccatu,
Rucinadā ṭhitā vākyaṃ vuccamānā katañjalī.
57
Muñcivā dakkhiṇā sākhā patiṭṭhāsi kaṭāhake.
Gahevāna rucinadā bodhiṃ hema kaṭāhake.3
58
Pañcasatā bhikkhunīhi āgatā parivāritā,
Tadāpi paṭhavī kampi sa samuddaṃ sa pabbataṃ.
59
Āloko ca mahā āsi abbhuto lomahaṃsano,
Disvā attamanā sabbe rājasenā saraṭṭhakā.
60
Añjalimpaggahevāna namiṃsu4 bodhi muttamaṃ,
Āmoditā tadā sabbe devatā haṭṭhamānasā.
61
Ukkuṭṭhikaṃ5 pavattesuṃ disvā bodhitaruttamaṃ,
Cattāro ca mahārājā lokapālā yasassino.
62
Rakkhaṃ sirīsa bodhissa6 akaṃsu devatā tadā,
Tāvatiṃsā ca ye devā ye devā vasavattino.
63
Yāmo sakko suyāmo ca santusito sunimmito,
Sabbe te parivāresuṃ sirīsa bodhi muttamaṃ.

1 Bodhiṃ harivā idhāgatā-i. 2 Manusā-i. 3 Suvaṇṇa kaṭāhake-i. 4 Namassanti-i. 5 Ukkuṭṭhi saddaṃ-i. 6 Ārakkhaṃ sirībodhissa-i.

[SL Page 088] [\x 88/]
64
Añjaliṃ paggahevāna devasaṅghā pamoditā,
Saheva rucinadāya1 pūjenti bodhi muttamaṃ.
65
Sirīsa bodhimādāya rucinadā mahiddhikā,
Bhikkhunīhi paribbūḷhā ojadīpavaraṃ gami.
66
Devā naccanti gāyanti2 poṭhenti diguṇaṃ bhujaṃ.
Ojadīpavaraṃ yantaṃ sirīsa bodhi muttamaṃ.
67
Devasaṅgha paribbūḷhā rucinadā3 mahiddhikā,
Sirīsa bodhimādāya kakusadha'mupāgami.
68
Tamhi kāle mahāvīro kakusadho vināyako,
Mahātithavanuyyāne4 bodhiṭṭhāne patiṭṭhito.
69
Rucinadā sayaṃ bodhiṃ obhāsentaṃ na ropayi,
Disvā munī kakusadho patharī5 dakkhiṇaṃ bhujaṃ.
70
Bodhiyā dakkhiṇaṃ sākhaṃ rucinadā mahiddhikā,
Buddhassa dakkhiṇe hathe ṭhapayivā'bhivādayi.
71
Parāmasivā lokaggo kakusadho narāsabho,
Rañño'bhayassa pādāsi idha ṭhānamhi ropaya.
72
Yamhi ṭhānamhi ācikkhi kakusadho narāsabho,
Tamhi ṭhānamhi ropesi abhayo raṭṭhavaḍḍhano.
73
Ṭhite6 sirīsa bodhimhi bhūmibhāge manorame,
Buddho dhamma' madesesi catusaccappakāsato.
74
Satasahassañcosāne cattāḷīsa sahassakaṃ,7
Manussānaṃ hi samayo devānaṃ tiṃsa koṭiyo
75
Sirīso kakusadhassa konāgamanassu'dumbaro,
Kassapassāpi nigrodho8 tayo bodhi idhāharuṃ.
76
Sakyaputtassā' samassa bodhi assathamuttamaṃ,
Āharivāna ropiṃsu mahāmegha vane tadā.
77
Muṭasīvassa atrajā atha'ññe dasa bhātaro,
Abhayo tisso nāgo ca utti mattābhayo'pi ca,
78
Mitto sīvo aselo ca tisso khīro ca honti'me,9
Sīvalī anulāceti10 muṭasīvassa dhītaro.

1 Rucānadāya saheva-i. 2 Bhāsanti-i. 3 Rucānadā-i. 4 Mahātithampi uyhate-i. 5 Paggahi-i. 6 Patiṭṭhite-i. 7 Sahassiyo-i. 8 Nigrodho-i. 9 Bhātaro-i. 10 Anudevī anulā ca-i.
[Dipa06]
[SL Page 089 7 [\x 89/] 9]
Tadāvāsuṃ duvececa laṅkādīpamhi uttame
Yadā abhisitorājā muṭasīvassa atrajo
80
Ethantare yaṃ gaṇitaṃ vassaṃbhavati kittakaṃ
Dvesatānica vassāni chattiṃsāca punāparā
81
2 Devānampi yatissova bhisitto nibbute jine
Tassābhisekena samaṃ āgatārāja iddhiyo
82
3 Phariṃsu puññatejāni tambapaṇṇimhi nekadhā
Ratanākaraṃ tadāāsi laṅkādīpa mathuttamaṃ
83
Tissassa puññatejena uggatā ratanānahuṃ
Disvāna ratanaṃrājā 4 haṭṭho daggamānaso
84
Paṇṇākāraṃ karivāna dhammāsokassa pāhiṇi
Disvānataṃ paṇṇākāraṃ asokotta manoahu
85
Abhisekāyapāhesi anekaṃ ratanaṃ puna
Devānampiyatissassa tambapaṇṇimhi uttame
86
Vālavījanimuṇhi saṃchattaṃ khaggaṃcapādukaṃ
Veṭhanaṃ sārapāmaṅgaṃ bhiṅkāraṃ nadivaṭṭakaṃ
87
Sivikaṃ saṅkhavataṃsaṃ dhovimaṃ vathakoṭikaṃ
Sovaṇṇa pātikaṭacchuṃ mahagghaṃ hathapuñjanaṃ
88
Anotattoda kaṃkājaṃ uttamaṃharicadanaṃ
Mattikārūṇa vaṇṇañca añjanaṃ pannāgāhaṭaṃ
89
Harītakaṃ āmalakaṃ mahagghaṃ amatosadhaṃ
Saṭṭhivāha sataṃsāliṃ sugadhaṃca suvāhaṭaṃ
90
Puññakammābhi nibbattaṃ paṇṇākāraṃ manoramaṃ
Laṅkābhiseke tissassa dhammāsokena pesitā
91
Punābhisitto sorājā tambapaṇṇimhi issaro
* Dutiyābhiseke tassatikkantā tiṃsarattiyo
92
Mahidogaṇa pāmokkho jambudīpā idhāgato

1 Ec.ō. Anudevī anulāca muṭasīvassadhītaro, tadācabilayo agālaṅkādīpavaruttamaṃ.
2 Ec.ō. Sambuddheparinibbute abhisitto devānaṃpiyo.
3 Ec.ō. Pharatipuññatejāni 4 ec.ō. Saṃviggamānaso
* Vesākhe narapati puṇṇamāyamevaṃ=devānampiya vacanopa guḷhanāmo' laṃkāyaṃ pavitatathita ussāvāyaṃ attānaṃ jana sukha dobhisecayī (mahāvaṃse)

[SL Page 090] [\x 90/]

Kārāpesi vihāraṃ so tissārāma manuttaraṃ
93
Patiṭṭhesi mahābodhiṃ mahāmeghavane tadā
Patiṭṭhapesi sothūpaṃ mahantaṃ rāmaṇeyyakaṃ
94
Devānampiyatissokārāmaṃ cetiyapabbate
Thūpārāmaṃca kāresi vihāraṃ missakavhayaṃ
95
Vessagiriṃ ca kāresi colakatissa nāmakaṃ
1 Yojane yojaneṭhāne ārāmo tenakārito
96
2 Patiṭṭhapesi sotatha dhātuyo ca yathārahaṃ
Cattārīsampi vassāni rajjaṃ kāresi khattiyo'ti
97
Muṭasīvassa atrajā atha'ññe catubhātaro
Uttiyo dasadavassāni rajjaṃ kāresi khattiyo
98
Aṭṭhavassābhisittassa nibbuto dīpajotako
Akāsarīranikkhepeṃ tissārāma purathime
99
Paripuṇṇadvādavasso mahido ca idhāgato
Saṭṭhivasse paripuṇṇe nibbuto cetiyenage
100
Alaṃkarivāmaggaṃ mālagghito raṇārihi
Padīpejālayivāna nibbute dīpajotake
101
Rājā kho uttiyo nāma kūṭāgāraṃ ca uttamaṃ
Dassaneyyaṃ akāresi, pūjesi dīpajotakaṃ
102
Ubho devā manussā ca nāgā gadhabbadānavā
Sabbeva dukkhitā huvā pūjesuṃ dīpajotakaṃ
103
Sattāhaṃ pūjaṃ kavāna cetiye pabbatuttame
Ekacce evamāhaṃsu: gacchāma nagaraṃvaraṃ
104
3 Athe'tha vattatī saddo puthulo bheravo tadā
Idhe'va dhāpayissāma laṅkā dīpassajotakaṃ
105
Rājā suvāna vacanaṃ janakāyassa bhāsato
Mahācitakaṃ kārevā tissārāma purathime

1 Ec.ō. Tatoyojanike ārāmo-sī-pā-tiyojaniko ārāmo.
2 Ec.ō. Patiṭṭhapesi mahā dānaṃ mahāpelavaruttamaṃ,
3 Ec.ō. Tumulo bheravo mahā.

[SL Page 091] [\x 91/]
106
Sakūṭāgāramādāya mahidaṃ dīpajotakaṃ
Purathimenanagaraṃ pavisiṃsu sarājakā
107
Majdhena nagaraṃ ganvā nikkhamivāna dakkhiṇā
Mahāvihāre sattāhaṃ mahāpūja makaṃsu te
108
Pavāna gadhacitakaṃ ubho devā ca mānusā
Ṭhapayivā rājuyyāne: pūjanathāya subbataṃ
109
Kūṭāgāraṃ gahevā na mahidaṃ dīpajotakaṃ
Thūpaṃpadakkhiṇaṃ kavā vadāpesu manuttamaṃ
110
Tadā purathimadvārā nikkhamivā mahājanā
Akaṃsu dehanikkhepaṃ bhūmibhāge 1 manorame
111
Āruḷhā citakaṃ sabbe rodamānā katañjalī
Abhivādevā sirasā citakaṃ 2 jālayiṃsute
112
Dhātusesaṃ gahevāna mahidassa sudhīmato
Akāthūvaparaṃ sabbe svārāmesu ca khattiyo
113
Kataṃ sarīranikkhepaṃ mahidassa tadāyahiṃ
Isibhūmī ti tassāyaṃ samaññā paṭhamaṃ ahū

Bhāṇavāraṃ sattarasamaṃ.

1 Sī-pā-ec.ō. Bhūmibhāge samantato.
2 Ec.ō. Dīpayiṃsute.

[SL Page 092] [\x 92/]
1 Idāni athi aññepi therā ca majdhimānavā
Vibhajjavādā vinaye 1 sāsanavaṃsa pālakā
2 Bahussutā sīlavantā obhāsenti mahiṃ imaṃ
Dhutaṅgācāparasampannā sobhenti dīlañjakaṃ
3 Sakyaputtā bahūce'tha saddhammavaṃsa kovidā
Bahunnaṃ vata athāya loke uppajji cakkhumā
4 Adhakāraṃ vidhamevā ālokaṃ dassayī jino
Yesaṃ tathāgate saddhā acalā suppatiṭṭhitā
5 Sabbāduggatiyo hivā sugatiṃ upapajjare
Ye ca bhāventi bojdhaṅge idirayāni balānica
6 Satisammappadhāne ca iddhipāde ca kevale
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ
7 Chevāna maccuno senaṃ te loke vijitāvino'ti
* Māyādevī kaṇiṭṭhā ca sahajātā ekamātukā
8 2 Pāyesithaññaṃ siddhathaṃ mātāva anukampikā
Kittitā agganikkhittā chaḷabhiññā mahiddhikā
9 Mahāpajāpatī nāmā gotamī iti vissutā
Khemā uppalavaṇṇā ca ubho tā aggasāvikā
10
Paṭācārā dhammadinnā sobhitā isidāsikā
Visākhā soṇāsubalā saṅghadāsī vicakkhaṇā
11
Nadā ca dhammapālāca vinaye ca visāradā
Etāyo jambudīpamhi paññatā maggakovidā
12
Therikā saṅghamittā ca uttarā ca vicakkhaṇā
Hemāmasāragallā ca aggimittā ca dāsikā
13
Pheggu pabbatā mattā ca mallā ca dhammadāsiyā
Daharetābhikkhuniyo jambudīpā idhāgatā
14
Saddhammaṭṭhiti kāmāyo anurādhavhaye pure
Vinaye pañcavācesuṃ sattappakaraṇā nica

1 Ec.ō. Sāsanepa veṇipālakā.
2 Ec.ō. Bhagavantaṃ thanaṃpāyesi * gāthāyo panetā porāṇikesu sabbagathesu dissanti-tathāpi mahāvaṃsā disvāgatanayehi visadisatā viruddhatā cethapatiyate-vimaṃsitabbā.

[SL Page 093] [\x 93/]
15
1 Saddhammanadi somā ca giriddhipica dāsikā
Dhammā ca dhammapālā ca vinayamhi visāradā
Dhutavādā ca mahilā sobhaṇā dhammatāpasā
16
Naramittā mahāpaññā vinaye ca visāradā
Theriyovāda kusalā sātākālī ca uttarā
17
2 Etātadūpa sampannā ahesuṃ dīpalañjake
* (Abhiññātā ca sumanā saddhammavaṃsakovidā
18
Etā tadā bhikkhuniyo dhūtarāgā samāhitā
Sudhotamana saṅkappā saddhammavinaye ratā
19
Vīsati'yā sahassehi bhikkhunīhi ca uttarā
Sujāta kulaputtena abhayena yasassinā
20
Vinayaṃ tāva vācesuṃ anurādhapuravhaye
Nikāye pañcavācesuṃ sattappakaraṇānica
21
Abhiññātā ca mahilā saddhamma vaṃsakovidā
Samantā kākavaṇṇassa etā rājassa dhītaro
22
Purohitassa ddhītā ca girikālī bahussutā
Dāsī kālitu dhuttassa dhītaro subbapāpikā
23
Etā tadā bhikkhuniyo sabbapāli durāsadā
Odātamanasaṅkappā saddhammavinaye ratā
24
Vīsatiyā sahassehi rohanā ca tadāgatā
Pūjitā naradevena abhayena yasassinā
25
Vinayaṃ tathavācesuṃ anurādhapurevhaye
Mahādevī ca padumā hemāsā ca yasassinī
26
Etā tadā bhikkhuniyo chaḷabhiññā mahiddhikā
Devānampiyatissena pūjitāca yasassinā

1 Sī-pā-saddhammacada bhāsomā.
2 Ec.ō. Etātadābhikkhuniyo upasampannā dīpalañjake

[SL Page 094] [\x 94/]
27
Vinayaṃ tāvācayiṃsu puramhi anurādhake
Mahāsoṇā ca dattā ca sīvalī ca vicakkhaṇā
28
Rūpasobhīṇippamattā devāmānusa pūjitā
Nāgā ca nāgamittā ca dhammabhūtā ca dāsikā
29
Cakkhubhūtā samuddā ca saddhammavaṃsa kovidā
1 Sapattā channā upālī revatā sādhusammatā
30
2 Aggāvinayavādīnaṃ somadevassa atrajā
Mālā khemā ca tissā ca dhammakathikamuttamā
31
Vinayaṃ tāvācayiṃsu paṭhamā pagate bhaye
Mahāruhā sīvalī ca saddhammavaṃsa kovidā
32
Pasādikā jambudīpe sāsanena bahūjane
Vīsatiyā sahassehi jambudīpā idhāgatā
33
Yācitā naradevena abhayena yasassinā
Vinayaṃtā vācayiṃsu puramhi anurādhake
34
Nikāye pañca vācesuṃ sattappakaraṇānica
3 Samuddānāvā devīca sīvalī rājadhītaro
35
Visāradā nāgapālī nāgamittā ca paṇḍitā
Mahilā bhikkhunīpālā vinaye ca visāradā
36
Nāgā ca nāgamittā ca saddhamma vaṃsakovidā
Etā tadūpasampannā ahesuṃ dīpalañjake
37
Sabbā'ca jātisampannā sāsane vissutā tadā
Soḷasannaṃ sahassānaṃ uttamā dhurasammatā
38
Pūjitā kuṭikaṇṇena abhayena yasassinā
Vinasaṃtāṃ vācayiṃsu puramhi anurādhake
39
Cūlanāgā ca dattā ca soṇā ca sādhusammatā
Abhiññātā ca saṇhā ca saddhamma vaṃsakovidā
40
Gamikadhītā mahāpaññā mahātissā visāradā

1 Sī-pā-sapattā chadā.
2 Ec.ō. Sī-pā-etā venayagginaṃ aggā.
3 Ec.ō. Sasamuddānāvādevī.

[SL Page 095] [\x 95/]

1 Mahāsumanā sumanā mahākālī ca paṇḍitā
41
Sambhāvita kule jātā lakkhadhammā mahāyasā
Dīpanayā mahāpaññā rohane sādhusammatā
42
Abhiññātā samuddā ca saddhamma vaṃsakovidā
Vibhajjavādī vinayaṃdharā tā saṅghasobhaṇā
43
2 Etātadūpasampannā ahesuṃ dīpalañjake
Odātamana saṅkappā saddhammavinaye ratā
44
Bahussutā sutadharā pāpabāhirakā ca tā
Jalivāggikkhadhāca nibbutā ca mahāyasā
45
Idāni athi aññāyo theriyo majdhimā navā
Vibhajjavādī vinayaṃdharā sāsana pālakā
46
Bahussutā sīlavantī 3 obhāsesuṃ mahiṃ ima'nti
Sīvo ca dasavassāni rajjaṃ kāresi khattiyo
47
Patiṭṭhapesi ārāmaṃ manuññaṃ nagaraṅgaṇaṃ
Dasavassaṃ sūratisso rajjaṃ kāresi khattiyo
48
Sopañca satārāmaṃva puññaṃ kāresinappakaṃ
Suratissaṃ gahevāna damilā senaguttikā
49
* Duve dvādasa vassāni rajjaṃ dhammena kārayuṃ
Atrajo muṭasīvassa aselo senaguttike
50
Hanvāna dasavassāni rajjaṃ kāresi khattiyo
Elāro nāma nāmenā selaṃ hanvāna khattiyaṃ
51
Catuttālīsavassāni rajjaṃ dhammena kārayi
Chadāgatiṃ aganvāna nadosabhayamohago
52
Tulābhūto va huvāna dhammena anusāsiso
Divāhemanta gimhañca vassānampi navassati
53
Kākavaṇṇassa yo putto abhayo nāma khattiyo
Dasayodha parīvāro sahacāraṇa kaṇḍulo

1 Ec.ō. Cūlasumanā mahāsumanā.
2 Ec.ō. Vibhajjavādīvinayadharā-ubhotā saṅghasobhātā etā caññāva bhikkhuniyo upasampannā dīpalañjake.
3 Ec.ō. Obhāsenti mahiṃimanti.
* Mahāvaṃse duvevīsati vassāni-rajjaṃ dhammenakārayuṃ.

[SL Page 096] [\x 96/]
54
Hanvā eḷārarājānaṃ vaṃsaṃ kavāna ekato
Catuvīsati vassāni rajjaṃ kāresi khattiyo

Bhāṇavāraṃ aṭṭhārasamaṃ.

Mahāvāro niṭṭhito.

1
Pāsādaṃ māpayīrājā ubbhedaṃ navabhūmikaṃ
Anagghikaṃ catumukhaṃ, cāgato tiṃsa koṭiyo
2 Sudhābhūmi thulaselaṃ mattikaṃ iṭṭhakāya ca
Visuddhabhūmikāve'ca ayojālaṃ marumbakaṃ
3 1 Īsasakkharapāsāṇā aṭṭha aṭṭhalikāsilā
Etāni bhūmikammāni kārapevāna khattiyo
4 Bhikkhusaṅghaṃ samodhāya 2 cetiyāvaṭṭasammiṇī
Idagutto dhammaseno piyadassī mahākathi
5 Buddharakkhita thero ca dhammarakkhitakopi ca
Saṃgharakkhita thero ca mittiṇṇo ca visārado
6 Uttinnotu mahādevo thero ca dhammarakkhito
Uttaro cittagutto ca cadagutto ca paṇḍito
7 Suriyaguttathero ca paṭibhāṇavisārado
Etekho cuddasatherā jambudīpā idhāgatā
8 Siddhatho maṅgalo sumano padumo cāpisīvalī
Cadagutto suriyagutto idagutto ca sāgaro
9 Mittaseno jayaseno acalena ca dvādasa
Supatiṭṭhito brahmā ca sumanā nadisenako
10
Putto mātā pitāce'va gihībhūtā tayo janā
Kārāpesi mahāthūpaṃ mahāvihāra uttame
11
Anagghaṃ vīsatī davā pariccāgo

1 Ec.ō. Īsasakkara pāsāṇā aṭṭha aṭṭhalikāsilā phalikarajatenadvädasa.
2 Ec.ō. Cetiyāvatta sammati.

[SL Page 097] [\x 97/]
12
Gamikavattaṃ suṇivā bhikkhusaṅghassa bhāsato
Ādāsigamika bhesajjaṃ phāsuvihārasādhakaṃ
13
Bhikkhunīnaṃ vacosuvā yathākāle subhāsitaṃ
Adāsi bhikkhunīnañca yadicchaṃrāja issaro
14
Sīlākathūpaṃ kāresi rāmecetiya pabbate
Kāresi āsanasālaṃ jalakaṃ nāma uttamaṃ
15
Girināmanigaṇṭhassa phuṭṭhokāse tahikato
Abhagirīti paññatti 1 vihāro samajāyatha
16
Pulahatho bāhiyo ca panayopilaya dāṭhikā
Cuddasavassaṃ tesattamāsaṃ rajjamakārayuṃ
17
Saddhātissassa puttotu abhayonāma khattiyo
Dāṭhikaṃ damilaṃhanvā rajjaṃ kāresi sādhukaṃ
18
2 Abhayagiriṃ patiṭṭhapesi mahācetiya mantare
Dvādasavassaṃ pañcamāsāni rajjaṃkāresi khattiyo
19
Sattayodhā abhayassa ārāme pañcakārayuṃ
Uttiyoca sāliyoca mulotissoca pabbato
Devoca uttaroceva etekhosatta yodhino
20
Vihāraṃ dakkhinaṃ nāmauttiyo nāma kārayi
Sāliyo sāliyārāmaṃ mūloca mūlaāsayaṃ
21
Pabbato pabbatārāmaṃ tissokā tissarāmakaṃ
Devoca uttaroceva devāgāraṃ akaṃsute
22
Kākavaṇṇassa atrajo mahātisso mahīpati
Katikaṃkavā maccehi sālikkhettaṃ manoramaṃ
Adāsisummatherassa santacittassa dhāyino
23
Yantaṃ kathikaṃkavā na tivassañca anūnakaṃ
Mahādānaṃ pavattesi bhikkhu 3 nekasahassiye
24
Katapuñño mahāpañño abhayo duṭṭha gāmaṇī
Kāyassa bhedātusitaṃ kāyaṃ sosamupāgami

Bhāṇavāraṃ ekūna vīsatimaṃ

1 Ec.ō. Vohāre samājāyatha
2 Ec.ō. Abhayagiriṃ patiṭṭhapesi silāthupaṃ cetiyamantare
3 Ec.ō. Bhikkhu koṭisahassiyo

[SL Page 098] [\x 98/]
25
Kākavaṇṇassayo putto tisso nāmā'ti vissuto
Kārāpesi mahāthūpe 1 chattakammādisesakaṃ
26
Dakkhiṇagirivihārañca kallakalleṇa kāritaṃ
Aññebahu vihārāca saddhātissena kāritā
27
Caturāsīti sahassāni 2 dhammakkhadhā nyanussaraṃ
Ekekadhammakkhadhassa pūjañcekeka kārayi
28
Pāsādañca sakāresi manuññaṃ sattabhūmakaṃ
Lohiṭṭhakena chādesi saddhātisso mahāyaso
Lohapāsādakaṃ nāma samaññā paṭhamaṃ ahu
29
Kārāpesi kañcukañca mahāthūpe panuttame
Kāresi hathipākāraṃ parivāriya 3 cetiyaṃ
30
Caturassaṃ ca kāresi taḷākaṃ tāvakālikaṃ
Aṭṭhārasāni vassāni rajjaṃ kāresi khattiyo
31
Kavā aññaṃ bahuṃpuññaṃ davā dānaṃ anappakaṃ
Kāyassabhedā sappañño tusitaṃ so samupāgamī
32
Saddhātissassa atrajo thullathanoti vissuto
Kārāpesi manorammaṃ vihāraṃ alakadaraṃ *
33
4 Dassāhaṃ ekamāsaṃ ca rajjaṃ kāresi khattiyo
Saddhātissassa atrajo lajjitisso ti vissuto
34
Navavassaṃ chamāsaṃcissariyaṃ anusāsito
+ Kārāpesi tilañjanaṃ mahāthūpe panuttame
35
Patiṭṭhapesi ārāmaṃ girikumhila nāmakaṃ
Kārāpesi dīghathūpaṃ thūpārāma purathito
36
Silākañcuka kāresi thūpārāme manorame
Mate lajjakatissamhi kaṇiṭṭho tassa kārayī
Rajjaṃ chaḷe'va vassāni khallāṭanāga nāmako
37
4 Taṃ mahāraṭṭhako nāma camunapati ca bhūpatiṃ
Hanvā rajjamakāresi dinekaṃ akataññäko

1 Ec.ō. Mahāthūpaṃ tisso vihāra muttamo
2 Ec.ō. Dhammakkhadhaṃ mahāragaṃ sī-pā-tathā
3 Ec.ō. Parivāraṃ manoramaṃ
4 Sī-pā-taṃ mahā rattakonāma
* Mahāvaṃse kadaravhayaṃ + mahāvaṃse-pupphayānānitīniso

[SL Page 099] [\x 99/]
38
Tassa rañño kaṇiṭṭhotu vaṭṭagāmaṇi nāmako
Duṭṭhaṃ senāpatiṃ hanvā rajjaṃkā pañcamāsakaṃ
39
Pulahathotu damilo tīṇivassāni kārayi
Duve vassāni bāhīyo akārajjaṃ camūpati
40
Taṃ hanvā panayamāro sattavassāni kārayi
Taṃ hanvā pilayamāro sattamāsāni kārayī
41
Taṃ hanvā dāṭhiyo nāma duve vassāni kārayi
Eteca pañca damīlajātāntarīka bhūpati
Sattamāsāni cuddasa vassāni rajjakārayuṃ
42
Vaṭṭagāmani sorājā āganvāna mahāyaso
Dāṭhikaṃ damilaṃ hanvā sayaṃ rajjama kārayi
43
Vaṭṭagāmaṇi abhayo evaṃ dvādasa vassakaṃ
Pañca māsesu ādīto rājā rajjama kārayi
44
Piṭakattayapāliṃ ca tassā aṭṭhakathampi ca
Mukhapāṭhena ānesuṃ pubbe bhikkhu mahāmatī
45
Hāniṃ dinvāna santānaṃ tadābhikkhū samāgatā
Ciraṭṭhitithaṃ dhammassa pothakesu likhāpayuṃ
46
Tassa'ccaye mahācūli mahātisso akārayi
Rajjaṃ cuddasa vassāni dhamme ca samena ca
47
Saddhāsampanna sorājā kavā puññāni nekadhā
Catuddasannaṃ vassānaṃ accayena divaṃ agā
48
Vaṭṭagāmaṇino putto coranāgo'ti vissuto
1 Rajjaṃ dvādasa vassāni corohuvā akārayī
49
Mahā cūḷissayo putto tisso nāmāti vissuto
Rajjaṃ kāresi dīpamhi tīnivassāni khattitayo
50
Sīvo nāmayo rājā anulādeviyā vasi
Ekavassaṃ ca dvemāsaṃ issarīyaṃ nusāsiso
51
Vaṭuko nāma yorājā damilo aññadesiko
Ekavassaṃ ca dvemāsaṃ issariyaṃ nusāsiso

1 Ec.ō. Rajjaṃ kāresi dīpamhi tīnivassāni khattiyo

[SL Page 100] [\x 100/]
52
Tisso nāmāsi yorājā 1 dārubhatika vissuto
Ekavasseka māsaṃca 2 purerajjama kārayi
53
Nilīyo nāma nāmena damilo brāhmaṇotiso
Kāresi rajjaṃ chammāsaṃ tambapaṇṇimhi issaro
54
Anulānāma sādevī hanvāna nīliyaṃtadā
Catumāsaṃ ca dīpasmiṃ issariyā nusāsisā
55
Palāyivā pabbajivā kālepatta baloidha
Āgato anulaṃhanvā deviṃtaṃ pāpamānasiṃ
56
Kuṭikaṇṇatisso nāma mahācūlissa atrajo
Kāresi'posathāgāraṃ vihāre cetiyenage
Rajjaṃ gahevā dīpasmiṃ dhammena anusāsiso
57
Purato tassa kāresi silāthūpaṃ manoramaṃ
Ropesi bodhiṃ tathe'va mahāvathuṃ akārayī
58
Bhikkhunīnañca athāya jantāgharama kārayi
Padumassare va ṇuyyāne pākāraṃ ca akārayī
59
Nagarassa gopanathāya parikhañca khanāpayī
Pākāraṃ ca akāresi sattahathema nūnakaṃ
60
Khemaduggañca kāresi 3 mahāvāpiṃ manoramaṃ
Setuppalādi vāpiñca vaṇṇakaṃ nāmamātikaṃ
Dvevīsati ca vassāni rajjaṃ kāresi khattiyo

Bhāṇavāraṃ vīsatimaṃ.
1 Kuṭikaṇṇassa atrajo abhayo nāma khattiyo
Mahāthūpavaraṃ rammaṃ 4 sayaṃ vaditu māgami
2 Khīṇāsavā vasippattā vimalā suddhamānasā
Sajdhāyanti dhātugabbhe pūjanathaṃ muniṃtadā
3 Rājā suvāna sajdhāyaṃ dhātugabbhe manorame
Thūpaṃ padakkhiṇaṃ kavā catudvāresu nāddasa

1 Ec.ō. Kaṭṭhabhatīti vissuto sī-pā-kaṭṭhahāroti
2 Ec.ō. Rajjaṃ kāresi tāvade
3 Ec.ō. Taḷākaṃvati kālikaṃ
4 Ec.ō.Sayaṃ dassana māgami

[SL Page 101] [\x 101/]
4 Samantato namasivā 1 suvā sajdhāya muttamaṃ
Itirājā vicintesi sajdhāyaṃ tatha gaṇhati
5 Catudvāre na gaṇhāti, bahiddhā pi na gaṇhare
Antova dhātugabbhasmiṃ sajdhāyantīdha pesalā
6 Aha'mpi daṭṭhukāmo'mhi dhātugabbhaṃ panuttamaṃ
Sajdhāyampi suṇissāmi bhikkhusaṅghaṃ ca dassanaṃ
7 Rañño saṅkappamaññāya sakko devānamissaro
Dhātugabbhe pāturahu therānaṃ ajdhabhāsayi
8 Rājābhante daṭṭhukāmo dhātugabbhassa antaraṃ
Saddhānurakkhanathāya dhātugabbhaṃ nayiṃsute
9 Disvādhātugharaṃ rājā vedajāto katañjalī
Akāsi dhātusakkāraṃ pūjaṃ sattāhakampi ca
10
Madhubhaṇḍapūjaṃ kāsisattakkhattuṃ manoramaṃ
Akāsi sabbapūjaṃ ca sattakkhattuṃ anagghikaṃ
11
Aññaṃ pūjaṃ ca kāresi sattakkhattuṃ yathārahaṃ
Sattakkhattuṃ ca kāresi dīpapūjaṃ punappunaṃ
12
Pupphapūjaṃ akāresi sattakkhattuṃ manoramaṃ
Pūritajalapūjaṃ ca sattāhaṃ tathakārayi
13
Pavāḷamaya jālaṃca kārāpesi anagghikaṃ
Mahāthūpe paṭimukka cīvaramiva pārutaṃ
14
Daḷhaṃ kavā dīpadaṇḍaṃ thūpapādā samantato
Sappināliṃ ca pūrevā dīpaṃ jālesi sattadhā
15
Telanāliṃ ca pūrevā thūpapādā samantato
Teladīpāni jālesi cuddasakkhattu meva ca
16
Gadhodakena pūrevā 3 kaṭaṃkavāna mathake
Patharevoppalahathe sattakkhattuma kārayi
17
Thūpassa pacchimokāse 4 taḷāke tissanāmake

1 Ec.ō. Narido sajdhāya muttamaṃ
2 Ec.ō. Pāturahu dhātugabbhasmiṃ therehi ajdhabhāsatha
3 Ec.ō. Kilañjaṃ kavāna yathake
4 Ec.ō. Taḷāke khemanāmake

[SL Page 102] [\x 102/]

Yojevā yantakaṃtatho dakapūjama kārayi
18
Samantā yojanaṃ sabbaṃ kusumānāṃ ca ropayi
Akāsi pupphagumbaṃ ca mahāthūpe panuttame
19
Makuḷapupphitaṃ pupphaṃ samānevāna khattiyo
Akāresi pupphagumbaṃ cuddasakkhattu mevaca
20
Nānāpupphaṃ samocivā 1 lidapākārakaṃtahiṃ
Pupphathambhaṃ ca kārevā sattakkhattuṃ punappunaṃ
Nānārūpāni kāresi pūjanathāya khattiyo
21
Sudhākammañca kāresi mahāthūpavaretahiṃ
Abhisekaṃ karivāna akāsi thūpamaṅgalaṃ
22
Sakyaputto mahāvīro assathaduma santike
Sabbadhammapaṭivedhaṃ akāresi anuttaro
23
Ṭhito meghavane ramme yorukkhodīpa jotano
Taṃ bodhimpi abhisekaṃ khattiyo kāsibhūpati
24
Vassaṃ vutho pavāresuṃ bhikkhusaṅgha sukhāvahā
Pavāraṇānuggahāya 2 sodādāna pavāranaṃ
25
Adāsi cadanaṃ dānaṃ bhikkhusaṅghe panuttame
Balabheriṃ cādāsi mahāthūpavaretahi
26
Laṅkātalamadāce'va seṭṭhaka naṭa nāṭikā
Sabbaṃ saṅkharivāna mahāthūpe adāsiso
27
Vesākhe puṇṇamāyaṃ so sambuddho upapajjatha
Taṃ māsaṃ pūjanathāya 3 aṭṭhavīsati kārayi
28
Mahāmeghavane ramme thūpārāme mahīpati
Kāresi posathāgāraṃ ubho vihāramantare
29
Akā aññaṃ bahuṃ puññaṃ adādānama nappakaṃ
Aṭṭhavīsati vassāni rajjaṃ kāresi khattiyo
30
Kuṭkaṇṇassa yo putto nāganāmosi khattiyo

1 Ec.ō. Sālidaṃ sahapākāraṃ
2 Ec.ō. Pavāranadānaṃ akāsiyo
3 Sī.Pā. Athavīsati kārayi

[SL Page 103] [\x 103/]

Kāresi ratanamayaṃ iṭṭhakādiṃ panuttame
31
1Dhammāsanaṃ ca sabbatha ambathala varetahiṃ
2 Giribhaṇḍagahaṇaṃ nāma mahāpūjaṃ akārayi
32
Yāvatā laṅkādīpamhi bhikkhu santi supesalā
Sabbesaṃ cīvaraṃ dāsī bhikkhusaṅghe sagāravo
Dvādasāni ca vassāni rajjaṃ kāresi khattiyo
33
Mahādāṭhika puttoyo maṇḍagāmaṇi nāmako
Abhayo vissuto rājāāsidīpamhi issaro
34
Khanāpesi udapānaṃ gāmeṇḍi taḷākampi ca
Rajatalenaṃ kāresi, thūpassa rajatāmayaṃ
35
Chattātichattaṃ kāresi thūpārāme panuttame
Mahāvihāre ca thūpārāme bhohammiyaṃvaraṃ
36
Bhaṇḍāgāraṃ akāresi bhaṇḍalenaṃ ca sabbaso
3 Āṇāpesi aghātañca dīpamhi tambapaṇṇiye
Navavassaṭṭha māsāni rajjaṃ kāresi khattiyo
37
Tassakaṇiṭṭho kāṇīrājānu tissoti vissuto
Saṃpuṇṇatīṇi vassāni rajjaṃ kāresi khattiyo
38
Āmaṇḍagāmaṇī putto cūlābhayoti vissuto
Patiṭṭhāpesi so rājā gaggārārāma muttamaṃ
Rajjaṃ kāresi vasse'kaṃ cūlābhaya mahīpati
39
Sīvalī nāma sādevī revatī iti vissutā
Catumāsamakā rajjaṃ dhītāāmaṇḍa rājino
40
Āmaṇḍabhāgiṇeyyotu sīvaliṃ apanīyataṃ
Ilanāgo'ti nāmena rajjaṃ akārayī pure
41
Ilanāgo nāma rājā suṇivā kapi jātakaṃ
Tissadūrataḷāke ca khanāpesi aridamo
42
Chavassāni ca sorajjaṃ kāresi dīpalañjake
Sīvoti nāma nāmena cadamukho'ti vissuto
Akāsi manikārāmaṃ vihāre issaravhaye

1 Sī.Pā. Dhammadānañca sabbatha ambathala muttame
2 Sī.Pā. Giribhāṇḍikkha baṃnāma
3 Ec.ō. Māghātañca akāresi

[SL Page 104] [\x 104/]
43
Tassa rañño mahesī ca damiladevīti vissuto
Taññeva gāme vaṭṭaṃca adārāmassa sātadā
Sattamāsaṭṭha vassāni rajjaṃ kāresi khattiyo
44
Tisso ca nāma sorājā yasalālo'ti vissuto
Māsaṭṭhasatta vassāni dīperajjama kārayi
45
Dvārapālassa atrajo subharājā'ti vissuto
Kārāpesi subhārāmaṃ villavihārakampi ca
46
1 Parivena makāresi attanāmena sotadā
Chavassāni ca dīpamhi rājārajjama kārayī

Bhāṇavāraṃ ekavīsatimaṃ
1 Vasabho nāma sorājā rāmecittala pabbate
Dasathūpāni kāresi pūjañcānekamuttamaṃ
2 Issariyanāmā rāme vihāraṃ ca manoramaṃ
Kāresi posathagāraṃ dassaneyyaṃ manoramaṃ
3 Balabheriṃ ca kāresī 2 pūjetuṃrāma muttamaṃ
Adāsi bhikkhusaṅghassa cīvarañca anappakaṃ
4 Sabbatha laṅkādīpasmiṃ ārāmā santijiṇṇakā
Kāresi sabbathāvāsaṃ dhammapūjaṃ mahārahaṃ
5 Cetiyagharaṃ kāresi thūpārāme panuttame
Tatheva pūjayīrājā catuttāḷīsa nūnakaṃ
6 Mahāvihāre ca thūpārāme cetiya pabbate
Paccekāni sahassāni teladī pānijālayi
7 Mayantiṃ rājuppalikaṃ vāpiṃ kolambanāmakaṃ
Mahānikkhavaṭṭivāpiṃ mahāgāmavhayaṃdvayaṃ

1 Ec.ō.Parivenāni kāresi attanāmena samakaṃ
2 Ec.ō.Mucelaṃ vihāramuttamaṃ

[SL Page 105] [\x 105/]
8 1 Kehālaṃ kālavāpiṃca, jambuṭṭiñcātha maṅganaṃ
Abhivaḍḍhamānakaṃ, ca iccekā dasavāpiyo
9 Dvādasamātikaṃceva, subhikkhathama kārayi
Puññaṃnā nāvidhaṃkavā, pākāraparikhaṃ pure
10
Dvāraṭṭālama kāresi, mahāmathuṃcakārayi
Tahiṃ tahiṃ pokkharaṇī, khanāpesi puruttame
11
Ummaggena pavesayi, udakaṃ rājakuñjaro
Catuttāḷīsa vassāni, rajjaṃ kāresi issaro
12
Vasabhassaccaye putto vaṅkanāsika tissako
Ārāmaṃ maṅgalaṃ nāmakārāpesi mahīpati
Kārāpesi mahāthūpaṃ bhayārāme manorame
14
Mātathaṃ gāmanīnāmaṃ talākaṃ kārayītadā
Kārāpesīva ārāmaṃrammakaṃ nāma issaro
Dīpebāvīsa vassāni rājā rajjama kārayī'ti
15
Mahallānā gonāmena tambapaṇṇimhi issaro
Sājilakadakārāmaṃ dakkhiṇe goṭhapabbataṃ
16
Dakapāsāna ārāmaṃ vihāraṃ sālipabbataṃ
Kārāpesi tenaveliṃ rohanenā gapabbataṃ
17
Tatheva girisāḷiṃca antoraṭṭhe akārayi
Chavassaṃ rajjaṃ kārevā gatoso āyusaṃṅkhayaṃti
18
Putto mahallānā hassabhātiya tissavissuto
Mahāmeghavanuyyānaṃ rakkhanathāya bhūpati
19
Kārāpesi parikkhepa pākāraṃdvāra badhanaṃ
Kārāpesica sorājā ārāmaṃ sakanāmakaṃ
20
2 Mahāgāmanikaṃcāpiṃ khaṇāpevā mahīpati

1 Kehālaṃ kelivāsaṃca cambuṭṭhiṃ vātamaṅgaṇaṃ (mahāvaṃse)
2 Ec.ō. Gāmanināmataḷākaṃ khaṇapevā vināyako sī-pā-ramanīnāma taḷākaṃ

[SL Page 106] [\x 106/]

Pādāsi bhikkhusaṅghassa bhātiyatissa vissuto
21
Khaṇapesitaḷākaṃ taṃ radhakaṇḍaka nāmakaṃ
Kāresīposathāgāraṃ thūpārāme manorame
22
Mahādānaṃ pavattesi bhikkhusaṅghe mahīpati
Catuvīsati vassāni rajjaṃdīpe akārayīti
23
Tassakaṇiṭṭho nāmena tisseitisu vissuto
Kāresī posathāgāraṃ bhayārāme manorame
24
Mahāvihāre dvādasapāsādeca akārayī
Thūpassagehaṃ kāresī dakkhiṇārāma avhaye
25
Tatoaññaṃ bahuṃpuññaṃ ākāsibuddha sāsane
1 Aṭṭhavīsati vassāni rājārajjama kārayī
26
Tissaccayetassa puttārajjayoggā dvibhātukā
Rajjaṃkāresu dīpamhi tīṇivassāni bhūmipā
27
Vaṅkanāsika tissotu anurādha puruttame
Tīṇivassāni kārajjaṃ puññakammānu rūpavā
28
Vaṅkanāsika tissassa accayekārayī suto
Rajjaṃdvāvīsa vassāni gajabāhu kagāmani
29
Gajabāhussaccayena pasuro tassarājino
Rajjaṃ mahallakonāgo jabbassāni akārayī 30
Mahallanāga puttotu rājābhāti katissako
Catuvīsati vassāni laṅkārajjama kārayi
31
Tassabhātika tissassaccaye kaṇiṭṭhatissako
Aṭṭhavīsativassāni dīperajjama kārayi
32
Kaṇiṭṭhatissaccayena tassaputto akārayī
Rajjaṃdveyeca vassāni 2 khujjanāhoti vissuto
33
Khujjanāga kaṇiṭṭhotaṃ ghātevā sakabhātukaṃ
Ekavassaṃ 3 kuñjanā gorajjaṃ laṅkāya kārayīti

1 Ec.ō. Aṭṭharasānivassāni-sī.Pā tatheva
2 Mahāvaṃse cūlanāgoti vissuto
3 Mahāvaṃse-kuḍḍanāgo

[SL Page 107] [\x 107/]
34
Sirināgo laddhajayo anurādhapurevare
Laṅkārajja makāresi vassāne kūnavīsati
35
Sirinā gotināmena mahāthūpaṃ panuttamaṃ
Pūjesīratnamālāya chattaṃthūpe akārayī
Kāresi posathāgāraṃ lohapāsāda mutta me'ti
36
Sirinā gassa atrajo abhayo nāma bhūpati
Dvīhisata sahassehi neka vathānigāhiya
Adāsī bhikkhu saṅghassa vathadānaṃ mahagghikaṃ
37
Pāsāṇavedīṃ cākāsi mahābodhi samantato
Kāresi nagare rajjaṃaṭṭha vassāni sotadā
38
1 Tassakaṇiṭṭho rājātutissako itivissuto
Mahāthūpe bhayārāme kāresi chatta muttamaṃ
39
Mahāmegha vaneramme bhayārāmema norame
Akāsirājāthūpaṃca ubhovihāra muttame
40
Suvāgilāna suttantaṃ devatherassa bhāsato
Adāgilāna bhesajjaṃ mahāāvāsa pañcakaṃ
Mahābodhi samīpamhi dīparukkhe akārayī
41
Tassaraññotu vijite dīpentya kappiyaṃ bahuṃ
Vitaṇḍavāde dīpevā dusesuṃ jinasāsanaṃ
Kapilāmacca mādāya akāsi pāpaniggahaṃ
42
Disvārājā pāpabhikkhu dusento jinasāsanaṃ
Kapilāmacca mādāya ākāsi pāpaniggahaṃ
Vitaṇḍavādaṃ maddivā jotayī jinasāsanaṃ
43
Sattipaṇhika pāsādaṃ akāmeghava netahiṃ
Dvevīsati tuvassāni rajjaṃ kāresi issaro'ti
44
Tissassa accaye putto sirināgoti vissuto
Rajjaṃ kāresi dīpamhi dvevassāni anūnakaṃ

1 Mahāvaṃse-abhayassaccaye bhātutissassa tassa atrajo

[SL Page 108] [\x 108/]
34
Mahābodhissa sāmantā pākāraṃcātha maṇḍapaṃ
Pāsādikama kāresi sirināgavhayo ayaṃ
35
Saṅghatisso'ti nāmena mahāthūpe panuttame
Sovaṇṇamaya chattāni kāresi thūpamathake
36
Maṇimayaṃ sikhāthūpaṃ mahāthūpe akārayī
Tassa kammassa nissade pūjākāresi tāvade
37
Adhakavida kaṃsuvā devatherassa bhāsato
Catudvāre dhuvayāguṃ paṭṭhapesi aridamo
38
Vijayakumārako nāma sirināgassa atrajo
Pituno accaye rajjaṃ ekavassaṃ akārayi
39
Rajjaṃ cattārivassāni saṅghatisso akārayi
Mahāthūpamhi chattaṃ so hemakammaṃ ca kārayi
40
Saṅghabodhīti nāmena rājā āsi susīlavā
Anurādhapure rajjaṃ dvevassāneva kārayī
41
Ramme meghavanuyyāne dhuvayāguṃ aridamo
Paṭṭhapesi salākaggaṃ mahāvihāra muttame
42
Abhayo nāma nāmena meghavaṇṇo'ti vissuto
Silāmaṇḍapakāresi mahāvihāra muttame
43
Padhānabhūmiṃ kāresi mahāvihāra pacchato
Silāvedima kāresi mahābodhi samantato
44
Silāparikkhaṃ kāresi toranaṃca mahārahaṃ
Kāresi silāpallaṅkaṃ mahābodhi gharuttame
45
Kāresi posathāgāraṃ dakkhiṇarāma mantare
Adāsi so mahādānaṃ bhikkhusaṅghe panuttame
46
Kavā rājagharaṃ rājā mahāvathuṃ manoramaṃ
Bhikkhusaṅghassa davāna pacchā rājā paṭiggahi
47
Vesākhapūjaṃ kāresi rājā meghavane tadā
Terasānihi vassāni issariyānu sāsiso'ti

[SL Page 109] [\x 109/]
48
Atrajo meghavaṇṇassa jeṭṭhatisso mahīpati
Rajjaṃ kāresi dīpamhi tambapaṇṇimhi issaro
49
Maṇiṃ mahagghaṃ pūjesi mahāthūpe panuttame
Kavāna lohapāsādaṃ pūjevā maṇimuttamaṃ
Maṇipāsāda paṇṇattiṃ kārāpesi narāsabho
50
Kārāpevāna ārāmaṃ pācīnatissa pabbate
Pādāsi bhikkhusaṅghassa narido tissa savhayo
51
Ālambagāma vāpiṃso khaṇāpesi mahīpati
Aṭṭha saṃvaccharaṃ pūjaṃ kārāpesi narāsabho
Rajjaṃ kāresi dīpamhi dasavassāni bhūpati
52
Jeṭṭhatissaccaye tassa mahāseno kaniṭṭhako
Sattavīsati vassāni rājā rajjaṃ akārayi
53
Tadā so rājā cintesi sāsane neka bhikkhusu
Kedhammavādino bhikkhu keca adhammavādino
54
Vīcinevā imaṃ athaṃ gavesaṃ lajjipuggale
Addasa pāpake bhikkhu jinasāsanadūsake
55
Pūtikunapa sādisse jegucche pāpacārino
Assamaṇe asante ca addasa paṭirūpake
56
Dummittaṃ pāpasoṇaṃ ca aññecā lajjipuggale
Upento pāpake bhikkhu athaṃ dhammaṃca pucchiso
57
1 Dummitto pāpasoṇoca aññecā lajjipuggalā
Rahogatā mantayantī dūsanathāya subbate
58
Ubho samaggāhuvānā nuññātaṃ dhammikaṃ tadā
Akappiyanti dīpesuṃ mahāvihāravāsinaṃ
59
Chabbaggiyānaṃ vathusmiṃ dunnivathādi kāraṇaṃ
Anuññātanti dīpesuṃ alajji pāpadhammino

1 Mahāvaṃso-saṅghamitto

[SL Page 110] [\x 110/]
60
Desitānica nokāni dhammavathūnigāhiya
Adhammo iti dīpesuṃ alajjilābha hetukā
61
Asādhusaṅga menevaṃ yāvajīvaṃ subhāsubhaṃ
Kavāgato yathākammaṃ somabhāsena bhupati
62
Tasmāasādhu saṃsaggaṃ ārakā parivajjiya
Ahiṃvāsī visaṃvāsu kareyyatha hitaṃbudho

Dīpavaṃsoniṭṭhito

Nibbāna paccayohotuṃ