[CPD Classification 4.1.2]
[SL Vol Mhv - ] [\z Mhv /] [\w I /]
[SL Page 001] [\x 1/]

Mahāvaṃso

Paṭhamo paricchedo.

Namo tassa bhagavato arahato sammāsambuddhassa.
1 Namassitvāna sambuddhaṃ susuddhaṃ suddhavaṃsajaṃ
Mahāvaṃsaṃ pavakkhāmi nānānūnādhikārikaṃ.
2 Porāṇehi kato'peso ativitthārito kvaci,
Atīva kvaci saṃkhitto anekapunaruttako,
3 Vajjitaṃ tehi dosehi sukhaggahaṇadhāraṇaṃ
Pasādasaṃvegakaraṃ sutito ca upāgataṃ.
4 Pasādajanake ṭhāne tathā saṃvegakārake
Janayanto pasādañca saṃvegañca suṇātha taṃ.
5 Dīpaṅkaraṃ hi sambuddhaṃ passitvā no jino purā
Lokaṃ dukkhā pamocetuṃ bodhāya paṇidhiṃ akā.
6 Tato tañceva sambuddhaṃ koṇḍaññaṃ maṅgalaṃ muniṃ
Sumanaṃ revataṃ buddhaṃ sobhitañca mahāmuniṃ
7 Anomadassiṃ sambuddhaṃ padumaṃ nāradaṃ jinaṃ
Padumuttarasambuddhaṃ sumedhañca tathāgataṃ
8 Sujātaṃ piyadassiñca atthadassiñca nāyakaṃ
Dhammadassiñca siddhatthaṃ tissaṃ phussajinaṃ tathā
9 Vipassiṃ sikhisambuddhaṃ sambuddhaṃ vessabhuṃ vibhuṃ
Kakusandhañca sambuddhaṃ koṇāgamanameva ca
10
Kassapaṃ sugatañce'me sambuddhe catuvīsati
Ārādhetvā mahāvīro tehi bodhāya vyākato

[SL Page 002] [\x 2/] (
11
Pūretvā pāramī sabbā patvā sambodhimuttamaṃ
Uttamo gotamo buddho satte dukkhāpamocayi.1
12
Magadhesuruvelāyaṃ bodhimūle mahāmuni
Visākhapuṇṇamāyaṃ so patto sambodhimuttamaṃ.
13
Sattāhāni tahiṃ satta so vimuttisukhaṃ paraṃ
Vindaṃ taṃ 2 madhurattañca dassayanto vasī vasī.
14
Tato bārāṇasiṃ gantvā dhammacakkaṃ pavattayi,
Tattha vassaṃ vasanto'va saṭṭhiṃ arahataṃ akā.
15
Te dhamammadesanatthāya vissajjetvāna bhikkhavo
Vinetvā ca tato tiṃsasahāye bhaddavaggiye
16
Sahassajaṭile nātho vinetuṃ kassapādike
Hemante uruvelāyaṃ vasi te paripācayaṃ,
17
Uruvelakassapassa mahāyaññe upaṭṭhite
Tassa'ttano nāgamane icchāvāraṃ vijāniya
18
Uttarakuruto bhikkhaṃ āharitvā'rimaddano
Anotattadahe bhutvā sāyaṇhasamaye sayaṃ
19
Bodhito navame māse phussapuṇṇamiyaṃ jino
Laṅkādīpaṃ visodhetuṃ laṅkādīpamupāgami.
20
Sāsanujjotanaṃ ṭhānaṃ laṅkā ñātā jinena hi,
Yakkhapuṇṇāya laṅkāya yakkhā nibbāsiyāti ca.
21
Ñāto'va laṅkāmajjhamhi gaṅgātīre manorame
Tiyojanāyate ramme ekayojanavitthate
22
Mahānāgavanuyyāne yakkhasaṅgāmabhumiyā
Laṅkādīpaṭṭhāyakkhānaṃ mahāyakkhasamāgamo,
23
Upāgato taṃ sugato mahāyakkhasamāgamaṃ
Samāgamassa majjhamhi tattha tesaṃ siropari
24
Mahiyaṅgaṇathūpassa ṭhāne vehāsayaṃ ṭhito
Vuṭṭhivātandhakārehi 3 tesaṃ saṃvejanaṃ akā.
25
Te bhayaṭṭhā'bhayaṃ yakkhā ayācuṃ abhayaṃ jinaṃ.
Jino abhayado āha yakkhe te'tibhayaddite 4
----- - ----

1. [A.D.]Pamocaye. 2. [A.] Vinditaṃ 3. [E.A.D.-] Ndhakārādiṃ 4. [E.] Bhayaṭṭite.

[SL Page 003] [\x 3/] (

26
"Yakkhā bhayaṃ vo dukkhañca harisasāmi idaṃ ahaṃ,
Tumhe nisajjaṭṭhānamme samaggā detha no 5 idha"
27
Āhu te sugataṃ yakkhā "dema mārisa te imaṃ"
Sabbe'pi "sakalaṃ dīpaṃ, dehi no abhayaṃ tuvaṃ.
28 Bhayaṃ sītaṃ tamaṃ tesaṃ gantvā tandinnabhumiyaṃ
Cammakhaṇḍaṃ attharitvā tatthā'sīno jino tato
29
Cammakhaṇḍaṃ pasāresi ādittaṃ taṃ samantato,
Ghammābhibhutā 6 te bhītā ṭhitā ante samantato,
30
Giridīpaṃ tato nātho rammaṃ tesaṃ idhā'nayī, 7
Tesu tattha paviṭṭhesu yathāṭhāne ṭhapesi ca.
31
Nātho taṃ saṃkhipī cammaṃ, tadā devā samāgamuṃ, tasmiṃ samāgame tesaṃ satthā dhammamadesayī.
32
Nekesaṃ pāṇakoṭīnaṃ dhammābhisamayo ahu,
Saraṇesu ca sīlesu ṭhitā āsuṃ asaṃkhiyā.
33
Sotāpattiphalaṃ patvā sele sumanakūṭake
Mahāsumanadevindo pūjiyaṃ yāci pūjiyaṃ.
34
Siraṃ parāmasitvāna nīlāmalasiroruho
Pāṇimatte adā kese tassa pāṇahito 8 jino. 35
So taṃ suvaṇṇavaṅgoṭavarenādāya satthūno
Nisinnaṭṭhānaracite nānāratanasañacaye 36
Sabbato sattaratane te ṭhapetvā siroruhe
So indanīlathūpena pidahesi namassi ca.
37
Parinibbutamhi 9 sambuddhe citakāto ca iddhiyā
Ādāya jinagīvaṭṭhiṃ thero sarabhunāmako
38
Therassa sāriputtassa sisso ānīya cetiye
Tasmiṃ yeva ṭhapetvāna bhikkhūhi parivārito
39
Chādāpetvā medavaṇṇapāsāṇehi mahiddhiko
Thūpaṃ dvādasahatthuccaṃ kārāpetvāna pakkami.
----- - ----5. [E.T.@]Ma. 6. [D.T.]Cammāhibhūtā. 7. [T.]Idhā'niya 8.[T.]Sabbapāṇahito.
9. [A.]Parinibbute

[SL Page 004] [\x 4/] (
40
Devānampiyatissassa rañño bhātukumārako
Uddhacūḷābhayo nāma disvā cetiyamabbhutaṃ.
41
Taṃ chādayitvā kāresi tiṃsahatthuccacetiyaṃ.
Maddanto damiḷe rājā tatraṭeṭhā duṭṭhagāmiṇī
42
Asītihatthaṃ kāresi tassa kañcukacetiyaṃ.
Mahiyaṅgaṇathūpoyameso evaṃ patiṭṭhito.
43
Evaṃ dīpamimaṃ katvā manussārahamissaro
Uruvelamagā dhīro uruvīraparakkamoti.

Mahiyaṅgaṇāgamanaṃ niṭṭhitaṃ 44
Mahākāruṇiko satthā sabbalokahite rato
Bodhito pañcame vasse vasaṃ jetavane jino.
45
Mahodarassa nāgassa tathā cūḷodarassa ca
Mātulabhāgineyyānaṃ maṇipallaṅkahetukaṃ 46
Disvā sapārisajjānaṃ saṅgāmaṃ paccupaṭṭhitaṃ
Sambuddho cittamāsassa kāḷapakkhe uposathe
47
Pāto yeva samādāya pavaraṃ pattacīvaraṃ
Anukampāya nāgānaṃ nāgadīpamupāgami.
48
Mahodaro'pi so nāgo tadā rājā mahiddhiko,
Samudde nāgahavane dasaddhasatayojane,
49
Kaṇiṭṭhikā tassa kaṇhā vaḍḍhamānamhi 10 pabbate
Nāgarājassa dinnā'si, tassa cūḷodaro suto.
50
Tassa mātāmahā 11 mātu maṇipallaṅkamuttamaṃ
Datvā kālakatā 12 nāgī, mātulena tathā hi so
51
Ahosi bhāgineyyassa saṅgāmo paccupaṭṭhito.
Pabbateyyā'pi nāgā te ahesuṃ hi mahiddhikā.
52
Samiddhisumano nāma devo jetavane ṭhitaṃ
Rājāyatanamādāya attano bhavanaṃ subhaṃ
53
Buddhānumatiyā yeva chattākāraṃ jinopari
Dhārayanto upāgañchi ṭhānaṃ taṃ pubbavutthakaṃ.
----- - ----10. [A.]Kaṇṇavaḍamānamhi [E.] Kaṇṇā vaḍḍhamānamhi. [T.] Kaññā vaḍḍha mānamhī
11. [A.E.]Mātāmaho. Ra12 [X]gña[X] ī kālakato nāgo [A.E.] Kālakato nāgo.

[SL Page 005] [\x 5/] (
54
Devo hi so nāgadīpe manusso'nantare bhave
Ahosi, rājāyatanaṭṭhitaṭṭhāne sa addasa
55
Paccekabuddhe bhuñjante, disvā cittaṃ pasādiya 13
Pattasodhanasākhāni tesaṃ pādāsi, tena so
56
Nibbattī tasmiṃ rukkhasmiṃ jetuyyāne manorame
Dvārakoṭṭhakapassamhi, pacchābahī ahosi so.
57
Devātidevo devassa tassa vuddhiñca passiya
Idaṃ ṭhānahitatthañca 14 taṃ sarukkhaṃ 15 idhānayi.
58
Saṅgāmamajjhe ākāse nisinno tattha nāyako
Tamaṃ tamonudo tesaṃ nāgānaṃ hiṃsanaṃ akā.
59
Assāsento bhayaṭṭe te ālokaṃ pavidaṃsayi. 16
Te disvā sugataṃ tuṭṭhā pāde vandiṃsu satthuno.
60
Tesaṃ dhammamadesesi sāmaggikaraṇaṃ jino,
Ubho'pi te patītā taṃ pallaṅkaṃ munino aduṃ.
61
Satthā bhumigato tattha nisīditvāna āsane
Tehi dibbannapānehi nāgarājehi tappito
62
Te jalaṭṭhe thalaṭṭhe va bhujage'sītikoṭiyo
Saraṇesuca sīlesu patiṭṭhāpesi nāyako.
63
Mahodarassa nāgassa mātulo maṇiakkhiko
Kalyāṇiyaṃ nāgarājā yuddhaṃ kātuṃ tahiṃ gato
64
Buddhāgamamhi paṭhame sutvā saddhammadesanaṃ
Ṭhito saraṇasīlesu tatthā'yāci tathāgataṃ,
65
"Mahatī anukampā no katā nātha tayā ayaṃ,
Tavānāgamane sabbe mayaṃ bhasmībhavāmahe.
66.
Anukampā mayipi te visuṃ hotu mahodaya 17
Punarāgamanenettha vāsabhumiṃ mamāmama." 18
67
Adhivāsayitvā 19 bhagavā tuṇhībhāvenidhāgamaṃ,
Patiṭṭhāpesi tattheva rājāyatanacetiyaṃ,
--
13. [A.] Pasīdiya 14. [A.] Ṭhānaṃ hitatthaṃ 15. [A.] Taṃ ca rukkhaṃ.
16. [E.A.] Pavidhaṃsayi 17. [T.E.] Mahādaya 18. [A.] Mamāgama.
19. [E.](Pāṭha) adhivāsayittha.

[SL Page 006] [\x 6/] (
68
Tañvāpi rājāyatanaṃ pallaṅkañca mahārahaṃ
Appesi nāgarājūnaṃ lokanātho namassituṃ.
69
"Paribhogacetiyaṃ mayhaṃ nāgarājā namassatha,
Taṃ bhavissati vo tātā hitāya ca sukhāya ca."
70
Iccevamādiṃ sugato nāgānaṃ anusāsanaṃ
Katvā jetavanaṃ eva gato lokānukampako'ti.

(Katvā gato jetavanaṃ sabbalokānukampako ṭīkā)

Nāgadīpāgamanaṃ.
71
Tato so tatiye vasse nāgindo maṇiakkhiko
Upasaṅkamma sambuddhaṃ saha saṅghaṃ nimantayi.
72
Bodhito aṭṭhame vasse vasaṃ jetavane jino
Nātho pañcahi bhikkhūnaṃ satehi parivārito
73
Dutiye divase bhattakāle ārocite jino
Ramme vesākhamāsamhi puṇṇamāyaṃ munissaro.
74
Tattheva pārupitvāna saṅghāṭiṃ pattamādiya
Āgā kalyāṇidesaṃ taṃ maṇiakkhinivesanaṃ.
75
Kalyāṇicetiyaṭṭhāne kate ratanamaṇḍape
Mahārahamhi phallaṅke saha saṅghenu'pāvisi.
76
Dibbehi kajjabhojjehi sagaṇo sagaṇaṃ jinaṃ
Nāgarājā dhammarājaṃ santappesi sumānaso.
77
Tattha dhammaṃ desayitvā satthā lokānukampako
Uggantvā sumane kūṭe padaṃ dassesi nāyako.
78
Tasmiṃ pabbatapādamhi sahasaṅgho yathāsukhaṃ
Divāvihāraṃ katvāna dīghavāpimupagami.
79
Tattha cetiyaṭṭhānamhi sasaṅgho va nisīdiya
Samādhiṃ appayī nātho ṭhānagāravapattiyā
80 Tato vuṭṭhāya ṭhānamhā ṭhānāṭhānesu kovido
Mahāmeghavanārāmaṭṭhānamāga mahāmuni.
81
Mahābodhiṭhitaṭṭhāne nisīditvā sasāvako
Samādhiṃ appayī nātho, mahāthūpaṭṭhite tathā.

[SL Page 007] [\x 7/] (
82
Thūpārāmamhi thūpassa ṭhitaṭṭhāne tatheva ca.
Samādhito'tha vuṭṭhāya silācetiyaṭhānago
83
Sahāgate devagaṇe gaṇī manuya
Tato jetavanaṃ buddho buddhasabbatthako 20 agā.
84
Evaṃ laṅkāya nātho hitamamitamatī āyatiṃ pekkhamāno
Tasmiṃ kālamhi laṅkāsurabhujaga-gaṇādīnamatthañca passaṃ
Āgā tikkhattumetaṃ ativipuladayo lokadīpo sudīpaṃ
Dīpo tenāyamāsī sujanabahumato dhammadīpāvabhāsīti.

Kalyāṇyāgamanaṃ.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Tathāgatābhigamanaṃ nāma
Paṭhamo paricchedo.
---------
Dutiyo paricchedo.
1 Mahāsammatarājassa vaṃsajo hi mahāmuni
Kappassādimhi rājā'si mahāsammatanāmako.
2 Rojo ca vararojo ca tathā kalyāṇakā duve
Uposatho ca mandhātā carako'pavarā duve
3 Cetiyo mucalo ceva mahāmuvalanāmako
Mucalindo sāgaro ceva sāgaradevanāmako 1
4 Bharato bhagīratho ceva rucī ca surucī'pi ca
Patāpo mahāpatāpo panādā ca tathā duve
5 Sudassanā ca nerū ca tathā eva duve duve
Pacchimā cā'ti rājāno tassa puttapaputtakā
6 Asaṃkhiyāyukā ete aṭṭhavīsati bhumipā
Kusāvatiṃ rājagahaṃ mithilañcāpi āvasuṃ.
7 Tato satañca rājāno chappaññāsa ca saṭṭhi 2 ca
Caturāsītisahassāni chattiṃsā ca tato pare
----
20. [T]ga[E]ga buddhisabbaddhago 1. [A.T.] Mucalindo ca sagaro sāgaro devatāmako
2. [A.T.] Chappaññāsa sasaṭṭhī .

[SL Page 008] [\x 8/] (
8 Dvattiṃsa aṭṭhavīsā 3 ca dvāvīsati tato pare
Aṭṭhārasa sattarasa pañcadasa 4 catuddasa
9 Nava satta dvādasa ca pañcavīsa tato pare
Pañcavīsaṃ dvādasa ca dvādasañca navāpi ca
10
Caturāsītisahassāni makhādevādikāpi ca
Caturāsītisahassāni kaḷārajanakādayo
11
Soḷasa yāva okkākaṃ 5 paputtā rāsito ime
Viṃ visuṃ pure rajjaṃ kamato anusāsisuṃ
12
Okkāmukho jeṭṭhaputto okkākassā'si bhūpati,
Nipuro 6 candimā candamukho ca sivi sañjayo 7
13
Vessantaramahārājā jālī 8 ca sīhavāhano
Sīhassaro ca icecate tassa puttapaputtakā
14
Dveasīti-sahassāni sīhassarassa rājino
Puttapputtarājāno, jayaseno tadantimo.
15
Ete kapilavatthusmiṃ sakyarājāti vissutā.
Sīhahanu mahārājā jayasenassa atrajo,
16
Jayasenassa dhītā ca nāmenā'si yasodharā
Devadahe devadahasakko nāmā'si bhūpati,
17
Añjano cā'tha kaccanā āsuṃ tassa sutā duve,
Mahesī vā'si kaccanā rañño sīhahanussa sā.
18
Āsi añjanasakkassa mahesī sā yasodharā,
Añjanassa duve dhītā māyā vātha pajāpatī,
19
Puttā duve daṇḍapāṇī suppabuddho ca sākiyo.
Pañca puttā duve dhītā āsuṃ sīhahanussa tu.
20
Suddhodano dhotodano sakkasukkāmitodano 9
Amitā pamitā cā'ti ime pañca, imā duve.
21
Suppabuddhassa sakkassa mahesī amitā ahu,
Tassā'suṃ bhaddakaccānā devadatto duve sutā.
----
3. [E.] Aṭṭhavīsaṃ 4. [E.] Paṇṇarasa 5. [E.] Okkākā 6. [E.] Nipuṇo.
7. [A.T.] Sirisañjayo. [E.] Sivisañjayo 8. [A.T.] Cāmī 9. [A.T.]Sukkodano mitodano

[SL Page 009] [\x 9/] (

22
Māyā pajāpatī ceva suddhodanamahesiyo,
Suddhodanamahārañño putto māyāya so jino.
23
Mahāsammatavaṃsamhi asambhinne mahāmunī
Evaṃ pavatte sañjāto sabbakhattīyamuddhani
24
Siddhatthassa kumārassa bodhisattassa sā ahu
Mahesī bhaddakaccānā, putto tassāsi rāhulo.
25
Bimbisāro ca siddhatthakumāro ca sahāyakā,
Ubhinnaṃ pitaro cāpi sahāyā eva te ahuṃ.
26
Bodhisatto bimbisārā pañcavassādhiko ahu.
Ekūnatiṃso vayasā bodhisatto'bhinikkhami.
27
Padahitvāna chabbassaṃ bodhiṃ patvā kamena ca
Pañcatiṃso tha vayasā bimbisāramupāgami.
28
Bimbisāro paṇṇarasavasso'tha pitarā sayaṃ
Abhisitto mahāpañño patto rajjassa, tassa tu
29
Patte 10 soḷasame vasse satthā dhammamadesayi.
Dvāpaññāseva vassāni rajjaṃ kāresi so pana.
30
Rajje samā paṇṇarasa pubbe jinasamāgamā,
Sattatiṃsa samā tassa dharamāne tathāgate
31
Bimbisārasuto'jātasattu taṃ ghātiyā'matī 11
Rajjaṃ dvattiṃsavassāni mahāmittaddu kārayi.
32
Ajāsattuno vasse aṭṭhame muni nibbuto.
Pacchā so kārayī rajjaṃ vassāni catuvīsati.
33
Tathāgato sakalaguṇaggataṃ gato
Aniccatāvasamavaso upāgato
Itī'dha yo bhayajananiṃ aniccataṃ
Avekkhate, sa bhavati dukkhapāragu 12 ti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Mahāsammatavaṃso nāma
Dutiyo paricchedo
---
10.[A.] Patto. 11. [A.T.] Ghātiyāmari. 12. [E.] Pārago.

[SL Page 010] [\x 10/] (
Tatiyo paricchedo
1 Pañcanetto jino pañcavattāḷisasamā'samo
Ṭhatvā sabbani kiccāni katvā lokassa sabbathā
2 Kusinārāya yamakasālānamantare vare
Vesākhapuṇṇamāyaṃ so dīpo lokassa nibbuto. 3
Saṅkhyāpathamatikkantā bhikkhu tattha samāgatā
Khattiyā brāhmaṇā vessā suddā devā tatheva ca.
4 Satta satasahassāni tesu pāmokkhabhikkhavo,
Thero mahakassapo'ca saṅghatthero tadā ahu
5 Satthu sarīrasārīra - dhātukiccāni kāriya
Icchanto so mahāthero satthu dhammaviraṭṭhitiṃ
6 Lokanāthe dasabale sattāhaparinibbute
Dubbhāsitaṃ subhaddassa buḍḍhassa vacanaṃ saraṃ,
7 Saraṃ cīvaradānañca samatte ṭhapanaṃ tathā
"Saddhammaṭṭhapanatthāya muninānuggahaṃ kataṃ"
8 Kātuṃ saddhammasaṃgītiṃ sambuddhānumate 2 yati
Navaḍga sāsanadhare sabbaṅgasamupāgate
9 Bhīkkhū pañcasate yeva 3 mahākhīṇāsave vare
sammanti ekenūne tu ānandattherakāraṇā.
10
Puna ānandathero'pi bhikkhuhi abhiyācito
Sammanti kātuṃ saṅgitiṃ sā na sakkā hi taṃ vinā.
11
Sādhukīḷanasattāhaṃ, sattāhaṃ dhātupūjanaṃ,
Iccaddhamāsaṃ khepetvā sabbalokānukampakā
12
"Vassaṃ vasaṃ 4 rājagahe kassāma 5 dhammasaṅgahaṃ,
Nāññehi tattha vatthabba" miti katvāna nicchayaṃ
13
Sokāturaṃ tattha tattha assāsentā mahājanaṃ
Jambudīpamhi te therā vicaritvāna cārikaṃ
14
Āsāḷhisukkapakkhimhi sukkapakkhaṭhitatthikā
Upāgamuṃ rājagahaṃ sampannacatupaccayaṃ.
---
1. [A.T.]Dhamma satthu ciraṭḍitiṃ 2. [E.] Sambuddhānumatiṃ satiṃ 3. Pañcāsanāneva
4. [E.]Vasantā. 5. [E.] Karissāma.

[SL Page 011] [\x 11/] (
15
Tatthe'va vassūpagatā te mahākassapādayo
Therā thiraguṇūpetā sambuddhamatakovidā
16
Vassānaṃ paṭhamaṃ māsaṃ sabbasenāsanesu'pi
Kāresuṃ paṭisaṅkhāraṃ vatvānā'jātasattuno.
17
Vihārapaṭisaṅkhāre niṭṭhite āhu bhūpatiṃ
"Idāni dhammasaṃgītiṃ karissāma mayaṃ" iti
18
"Kattabbaṃ kinti" puṭṭhassa nisajjaṭṭhānamādisuṃ 6
Rājā katthā'ti pucchitvā vuttaṭṭhānamhi tehi so
19
Sīghaṃ vehāraselassa passe kāresi maṇḍapaṃ
Sattapaṇṇiguhādvāre rammaṃ devasabhopamaṃ
20
Sabbathā maṇḍayitvā taṃ attharāpesi tattha so
Bhikkhūnaṃ gaṇanāyeva anagghattharaṇāni ca.
21
Nissāya dakkhiṇaṃ bhāgaṃ uttarāmukhamuttamaṃ
Therāsanaṃ supaññattaṃ āsi tattha mahārahaṃ
22
Tasmiṃ maṇḍapamajjhasmiṃ puratthāmukhamuttamaṃ
Dhammāsanaṃ supaññattaṃ ahosi sugatārahaṃ.
23
Rājā'rovayi therānaṃ "kammaṃ no niṭṭhitaṃ" iti.
Te therā theramānandamānandakaramabravuṃ,
24
"Sve santipāto ānanda, sekhena gamanaṃ tahiṃ
Na yuttaneta yuttante, sadatthe tvaṃ appamatto tato bhava"
25
Iccevaṃ codito thero katvāna viriyaṃ samaṃ
Iriyāpathato muttaṃ arahattamapāpuṇi.
26
Vassānaṃ dutiye māse dutiye divase pana
Rucire maṇḍape tasmiṃ therā sannipatiṃsu te.
27
Ṭhapetvā'nandatherassa anucchavikamāsanaṃ
Āsanesu nisīdiṃsu arahanto yathārahaṃ.
28
Thero'rahattappattiṃ so ñāpetuṃ tehi nāgamā,
"Kuhiṃ ānandathero"ti vuccamāne tu kehici
29
Nimmujjitvā paṭhaviyā ganthvā jotipathena vā
Nisīdi thero ānando attano ṭhapitāsane.
------
6. [E.] Māhu te [S.] Māha te.

[SL Page 012] [\x 12/] (
30
Upālitheraṃ vinaye, sesadhamme asesake
Ānandattheramakaruṃ sabbe therā dhurandhare.7
31
Mahāthero sakattānaṃ vinayaṃ pucchituṃ sayaṃ
Sammannu'pālithero ca vissajjetuṃ tameva tu.
32
Therāsane nisīditvā vinayaṃ tamapucchi so,
Dhammāsane nisīditvā vissajjesi tameva so.
33
Vinayaññunamaggena vissajjitakamena te
Sabbe sajjhāyamakaruṃ vinayaṃ nayakovidā.
34
Aggaṃ bahussutādīnaṃ kosārakkhaṃ mahesino
Sammantitvāna attānaṃ thero dhammamapucchi so.
35
Tathā sammantiya'ttānaṃ dhammāsanagato sayaṃ
Vissajjesi tamānandatthero dhammamasesato.
36
Vedehamuninā tena vissajjitakamena te
Sabbe sajjhāyamakaruṃ dhammaṃ dhammatthakovidā.
37
Evaṃ sattahi māsehi dhammasaṃgīti niṭṭhitā
Sabbalokahitatthāya sabbalokahitehi sā.
38
Mahākassapatherena idaṃ sugatasāsanaṃ
Pañcavassasahassāni samatthaṃ vattane kataṃ
39
Atīva jātapāmojjā sandhārakajalantikā
Saṃgītipariyosāne chaddhā kampi mahāmahī.
40
Acchariyāni vā'hesuṃ loke nekāni nekadhā.
Thereheva katattā ca theriyāyaṃ paramparā.
41
Paṭhamaṃ saṅgahaṃ katvā sabbalokahitaṃ bahuṃ
Te yāvatāyukaṃ ṭhatvā therā sabbe'pi nibbutā.
42
Therā'pi te matipadīpahatandhakārā
Lokandhakārahananamhi mahāpadīpā
Nibbāpitā maraṇaghoramahānilena
Tenāpi jivitamadaṃ matimā jaheyyāti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Paṭhamadhammasaṃgīti nāma
Tatiyo paricchedo.
-------
7. [A.] Dhurandharā

[SL Page 013] [\x 13/] (
Catuttho paricchedo.
1 Ajātasattuputto taṃ ghātetvo'dāyibhaddako
Rajjaṃ soḷasavassāni kāresi mittadūbhiko.
2 Udāyibhaddaputto taṃ ghātetvā anuruddhako,
Anuruddhassa putto taṃ ghātetvā muṇḍunāmako
3 Mittadaduno dummatino te'pi rajjamakārayuṃ,
Tesaṃ ubhinnaṃ rajjesu aṭṭhavassāna'tikkamuṃ.
4 Muṇḍassa putto pitaraṃ ghātetvā nāgadāsako
Catuvīsati vassāni rajjaṃ kāresi pāpako
5 "Pitughātakavaṃso'yami"ti kuddhā'tha nāgarā
Nāgadāsakarājānaṃ apanetvā samāgatā
6 Susunāgo'ti paññātaṃ amaccaṃ sādhusammataṃ
Rajje samahisiñciṃsu sabbesaṃ hitamānasā.
7 So aṭṭhārasa vassāni rājā rajjamakārayi.
Kālāsoko tassa putto aṭṭhavīsati kārayi.
8 Atīte dasame vasse kālāsokassa rājino
Sambuddhaparinibbāṇā evaṃ vassasataṃ ahu
9 Tadā vesāliyā bhikkhū anekā vajjiputtakā
Siṅgiloṇaṃ, dvaṅgulañca, tathā gāmantaraṃ'pi ca,
10
Āvāsā'numatā'ciṇṇaṃ, amathitaṃ, jalogi ca
Nisīdanaṃ adasakaṃ, jātarūpādikaṃ iti
11
Danavatthūni dīpesuṃ kappantīti alajjino.
Taṃ sutvāna yasatthero caraṃ vajjisu cārikaṃ
12
Chalabhiñño balappatto yaso kākaṇḍakatrajo
Taṃ sametuṃ saussāho tatthā'gami mahāvanaṃ.
13
Ṭhapetvā' posathagge te kaṃsapātiṃ sahodakaṃ
"Kahāpaṇādiṃ saṅghassa dethe" tā'hu upāsake.
14
"Na kappate'taṃ mā detha" iti thero sa vārayi.
Paṭisāraṇiyaṃ kammaṃ yasattherassa te karuṃ.

[SL Page 014] [\x 14/] (
15
Yācitvā anudutaṃ so saha tena puraṃ gato
Attano dhammavādittaṃ saññopetvā'ga 8 nāgare.
16
Anudūtavaco sutvā tamukkhipitumāgatā
Parikkhipiya aṭṭhaṃsu gharaṃ therassa bhikkhavo.
17
Thero uggamma nabhasā gantvā kosambiyaṃ tato
Pāveyyakāvantikānaṃ bhikkhūnaṃ santikaṃ lahuṃ.
18
Pesesi dūte tu, sayaṃ gantvā'hogaṅgapabbataṃ
Āha sambhutatherassa taṃ sabbaṃ sāṇavāsino
19
Paveyyakā saṭṭhitherā asītā'vantikāpi ca
Mahākhīṇāsavā sabbe ahogaṅgamhi otaruṃ.
20
Bhikkhavo sannipatitā sabbe tattha tato tato
Āsuṃ navutisahassāni, mantetvā akhilā'pi te
21
Soreyya revatattheraṃ bahussuta'manāsavaṃ
Taṅkālapamukhaṃ ñatvā passituṃ nikkhamiṃsu taṃ.
22
Thero tammantaṇaṃ sutvā vesāliṃ gantumeva so
Icchanto phāsugamanaṃ tato nikkhami taṅkhaṇaṃ.
23
Pāto pāto'va nikkhanta-ṭhānaṃ tena mahattanā
Sāyaṃ sāyamupentā naṃ sahajātiyamaddasuṃ.
24
Tattha sambhutatherena yasatthero niyojito
Saddhammasavaṇante taṃ revatattheramuttamaṃ
25
Upecca dasavatthūni pucchi, thero paṭikkhipi.
Sutvādhikaraṇaṃ tañca 'nisedhemā'ti abravi.
26
Pāpāpi pakkhaṃ pekkhantā revatattheramuttamaṃ
Sāmaṇakaṃ parikkhāraṃ paṭiyādiya te bahuṃ 27
Sīghaṃ nāvāya gantvāna sahajātisamīpagā
Karonti 9 bhattavissaggaṃ bhattakāle upaṭṭhite.
28
Sahajātiṃ āvasanto sāḷhathero vicintiya
"Pāveyyakā dhammavādī" iti passi anāsavo.
29
Upecca taṃ mahābrahmā "dhamme tiṭṭhā" ti abravī.
Niccaṃ dhamme ṭhitattaṃ so attano tassa abravī.
----- - ----
8. [E.] Saññāpetvā'ca 9. [E.A.] Karontā

[SL Page 015] [\x 15/] (
30
Te parikkhāramādāya revatattheramaddasuṃ,
Thero na gaṇhi, tappakkhagāhī-sissaṃ 10 paṇāmayi.
31
Vesāliṃ te tato gantvā tato pupphapuraṃ gatā
Vadiṃsu kālāsokassa narindassa alajjino
32
"Satthussa no gandhakuṭiṃ gopayanto mayaṃ tahiṃ
Mahāvanavihārasmiṃ vasāma vajjibhumiyaṃ
33
'Gaṇahissāma vihāra'nti gāmavāsikabhikkhavo
Āgacchanti mahārāja, paṭisedhaya te"iti.
34
Rājānaṃ duggahītaṃ tena katvā vesālimāgamuṃ
Revatattheramūlamhi sahajātiyamettha tu
35
Bhikkhū satasahassāni ekādasa samāgatā
Navutiñca sahassāni ahū taṃvatthusantiyā.
36
Mūlaṭṭhehi vinā vatthusamanaṃ neva rovayi
Thero,11 sabbe'pi bhikkhu te vesālimagamuṃ tato.
37
Duggahīto va so rājā tatthāmacce apesayi,
Mūḷhā devānubhāvena aññattha agamiṃsu te.
38
Pesetvā te mahīpālo taṃ rattiṃ supinena so
Apassi sakamattānaṃ pakkhittaṃ lohakumbhiyā.
39
Atibhīto ahū rājā, tamassāsetumāgamā
Bhaginī nandatherī tu ākāsena anāsavā.
40
"Bhāriyante kataṃ kammaṃ, dhammike'yye khamāpaya,
Pakkho tesaṃ bhavitvā tvaṃ kuru sāsanapaggahaṃ.
41
Evaṃ kate sotthi tuyhaṃ hessatī ''ti apakkami
Pabhāte yeva vesāliṃ gantuṃ nikkhami bhūpati.
42
Gantvā mahāvanaṃ bhikkhusaṃghaṃ so santīpātiya
Sutvā ubhinnaṃ vādañca dhammapakkhañca rociya
43
Khamāpetvā dhammike te bhikkhū sabbe mahīpati
Attano dhammapakkhattaṃ vatvā "tumhe yathāruci
44
Sampaggahaṃ sāsanassa karothā" ti ca bhāsiya
Datvā ca tesaṃ ārakkhaṃ agamāsi sakaṃ puraṃ.
----- - ----
10. [S.E.] Taṃ pakkhaṃ, pakkhagāhī 11. [A.] Therā

[SL Page 016] [\x 16/] (
45
Nicchetuṃ tāni vatthūni saṅgho sannipatī tadā,
Anaggāni 12 tattha bhassāni saṅghamajjhe ajāyisuṃ.
46
Tato so revatatthero sāvetvā saṅghamajjhago
Ubbāhikāya taṃ vatthuṃ sametuṃ nicchayaṃ akā.
47
Pācīnake va caturo, caturo pāveyyake pi ca,
Ubbahikāya sammanni bhikkhū taṃvatthusantiyā 13
48
Sabbakāmī ca sāḷho va khujjasobhitanāmako
Vāsabhagāmiko cāti therā pācīnakā ime
49
Revato sāṇasambhuto yaso kākaṇḍakatrajo
Sumano cā'ti cattāro therā pāveyyakā ime
50
Sametuṃ tāni vatthūnī appasaddaṃ anākulaṃ
Agamuṃ vālukārāmaṃ 14 aṭṭhattherā anāsavā
51
Daharenā'jitenettha 15 paññatte āsane subhe
Nisīdiṃsu mahātherā mahāmunimataññuno.
52
Tesu vatthusu ekekaṃ kamato revato mahā-
Thero theraṃ sabbakāmiṃ pucchi pucchāsu kovido.
53
Sabbakāmī mahāthero tena puṭṭho'tha vyākarī
Sabbāni tāni vatthūni na kappantī ti suttato.
54
Nihanitvā'dhikaraṇaṃ 16 taṃ te tattha yathākkamaṃ
Tatheva saṅghamajjhepi 17 pucchāvissajjanaṃ karuṃ.
55
Niggahaṃ pāpabhikkhūnaṃ dasavatthukadīpinaṃ
Tesaṃ dasasahassānaṃ mahātherā akaṃsu te.
56
Sabbakāmī puthuviyā 18 saṅghatthero tadā ahu,
So vīsaṃvassasatiko tadā'si upasampadā.
57
Sabbakāmī ca sāḷho ca revato khujjasobhito
Yaso kākaṇḍakasuto sambhuto sāṇavāsiko
58
Therā ānandatherassa ete saddhivihārino.
Vāsabhagāmiko ceva sumano ca duve pana
----- - ----
12. [A.] Nantāni, [D.] Aggāni. 13. [A.] Bhikkhūnaṃ vatthusantiyā. 14. [E.] Vālikārāmaṃ. 15. [A.] Daharenāpi tenettha. 16.[A.E.T.] Nīharitvā.
17. [A.T.] Tattheva saṃghamajjhamhi 18. [E.] Pathaviyā

[SL Page 017] [\x 17/] (
59
Therā'nuruddhatherassa ete saddhivihārino.
Aṭṭhatherā'pi dhaññā te diṭṭhapubbā tathāgataṃ.
60
Bhikkhū satasahassāni dvādasāsuṃ samāgatā,
Sabbesaṃ revatatthero bhikkhūnaṃ pamukho tadā. 19
61
Tato so revatatthero saddhammaṭṭhitiyā ciraṃ
Kāretuṃ dhammasaṅgītiṃ sabba-bhikkhu-samūhato 20
62
Pahinnatthādiñāṇānaṃ piṭakattayadhārinaṃ
Satāni satta bhikkhūnaṃ arahantānamuccati.
63
Te sabbe vālukārāme kālāsokena rakkhitā
Revatattherapāmokkhā akaruṃ dhammasaṅgahaṃ.
64
Pubbe kataṃ tathā eva 21 dhammaṃ pacchāca 22 bhāsitaṃ
Ādāya niṭṭhapesuṃ taṃ etaṃ māsehi aṭṭhahi.
65
Evaṃ dutiyasaṃgītiṃ katvā te'pi mahāyasā
Therā dosakkhayaṃ pattā pattākālena nibbutiṃ.
66
Iti paramamatīnaṃ pattipattabbakānaṃ
Tibhavahitakarānaṃ lokanāthorasānaṃ
Sumariya maraṇaṃ taṃ saṅkhatāsārakattaṃ
Parigaṇiyamasesaṃ appamatto bhaveyyā-ti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Dutiyasaṃgīti nāma catuttho paricchedo.
---------
Pañcamo paricchedo.
1 Yā mahākassapādīhi mahātherehi ādito
Katāsaddhammasaṃgīti theriyā'ti pavuccati,
2 Eko'va theravādo so ādivassasate ahu,
Aññācariyavādā tu tato oraṃ ajāyisuṃ.
3 Tehi saṃgītikārehi therehi dutiyehi te
Niggahītā pāpabhikkhū sabbe dasasahassakā
----- - ----
19. [A.] Tato 20. [A.] Sabbabhikkhū samūhato, 21. [A.T.] Tadā evaṃ
22. [E.] Va.

[SL Page 018] [\x 18/] (
4 Akaṃsā'cariyavādaṃ te mahāsaṃgītināmakaṃ, 1
Tato gokulikā jātā ekabbohārikāpi 2 ca.
5 Gokulikehi paṇṇattivādā bāhulikāpi ca,3
Cetiyavādā tesveva, sambhāsaṃghikā cha te. 4
6 Punāpi theravādehi mahiṃsāsakabhikkhavo
Vajjiputtakabhikkhū ca duve jātā ime khalu.
7 Jātātha 5 dhammuttariyā bhadrayānika-bhikkhavo
Channāgarā 6 sammitīyā 7 vajjiputtiya-bhikkhūhi 8
8 Mahiṃsāsakabhikkhūhi bhikkhū sabbatthivādino
Dhammaguttiyabhikkhū ca jātā khalu ime duve.
9 Jātā sabbatthivādīhi kassapiyā, tato pana
Jātā saṅkantikā bhikkhū, suttavādā tato pana.
10
Theravādena saha te honti dvādasi'mepi ca,
Pubbe vuttā cha vādā ca iti aṭṭhārasākhilā.
11
Sattarasāpi dutiye jātā vassasate iti,
Aññāvariyavādā tu tato oramajāyisuṃ:-
12
Hemavatā rājagiriyā tathā siddhatthikāpi ca
Pubbaseliyabhikkhū ca tathā aparaseliyā.
13
Vājiriyā cha ete hi 9 jambudīpamhi bhinnakā.
Dhammaruci sāgaliyā laṅkādīpamhi bhinnakā.

Ācariyakulavādakathā niṭṭhitā.10
14
Kālāsokassa puttā tu ahesuṃ dasabhātikā,
Bāvīsatiṃ te vassāni rajjaṃ samanusāsisuṃ.
15
Nava nandā 11 tato āsuṃ kameneva narādhipā,
Te'pi bāvīsa vassāni rajjaṃ samanusāsisuṃ.
16
Moriyānaṃ khattiyānaṃ vaṃse jātaṃ sirīdharaṃ
Candagutto'ti paññātaṃ vāṇakko brāhmaṇo tato
----- - ----
1. [E.] Mahāsaṃghikanāmakaṃ, 2. [E.] Ekavyohārikāpi. 3. [E.] Bahulikāpica.
4.[A.] Mahāsaṃgītināmakā. 5.[A.E.] Jātāti 6.[E.] Chandāgārika [A.]Chattāgāra.
7. [E.]Sammiti 8. [E.A.] Bhikkhavo. 9. [E.]Pi. 10. [A.D.]Ācariyakula bhedo.
11. [A.D.]Nava bhātaro.

[SL Page 019] [\x 19/] (
17
Navamaṃ dhananandaṃ taṃ ghātetvā caṇḍakodhasā
Sakale jambudīpasmiṃ rajje samabhisiñci so.
18
So catubbīsa vassāni rājā rajjamakārayi,
Tassa putto bindusāro aṭṭhavīsati kārayi.
19
Bindusārasutā āsuṃ sataṃ eko ca vissutā,12
Asoko āsi tesantu puññatejobaliddhiko.13
20
Cemātike bhātaro so bhantvā ekūnakaṃ sataṃ
Sakale jambudīpasmiṃ ekarajjamapāpuṇi.
21
Jinanibbāṇato pacchā pure tassābhisekato
Sāṭṭhārasaṃ vassasatadvayamevaṃ vijāniyaṃ.
22
Patvā catuhi vassehi ekarajjaṃ mahāyaso
Pure pāṭaliputtasmiṃ attānambhisecayi.
23
Tassābhisekena samaṃ 14 ākāse bhumiyaṃ tathā
Yojane yojane āṇā niccaṃ pavattitā 15 ahu.
24
Anotattodakakāje aṭṭhānesuṃ dine dine
Devā, devo akā tehi saṃvibhāgaṃ janassa ca
25
Nāgalatādantakaṭṭhaṃ ānesuṃ himavantato
Anekesaṃ sahassānaṃ devā eva pabhonakaṃ.
26
Agadāmalakañceva, tathāgadaharītakaṃ,
Tato'ca ambapakkañca vaṇṇagandharasuttamaṃ.
27
Pañcavaṇṇāni vatthāni, hatthapuñchanapaṭṭakaṃ
Pītaṃ ca, dibbapānañca chaddantadahato marū.
28
*Marantā nagare tasmiṃ migasukarapakkhino
Āgantvāna mahānasaṃ sayameva maranti ca.
29
*Gāvo tattha carāpetvā vajamānenti dīpino 16
Khettavatthutaḷākādiṃ pālenti mīgasūkarā.
30
Sumanaṃ pupphapaṭakaṃ asuttaṃ, dibbamuppalaṃ,
Vilepanaṃ, añjanañca nāgā nāgavimānato.
----- - ----
12. [S.] Vīsati 13. Tejamahiddhiko 14. [E -] sekasamakālaṃ
15. [A.E.T.] Pavisatā * imā dve gāthā iṃgalaṇḍiyapotthake adholipiyaṃ dassitā.
Ṭīkāyaṃ imā na vitthāritā. 16. [E.] Dīpayo.

[SL Page 020] [\x 20/] (
31
Sālivāhasahassāni navutintu suvā pana
Chaddantadahato yeva āhariṃsu dine dine.
32
Te sālī nitthusakaṇe akhaṇḍetvāna taṇḍule
Akaṃsu mūsikā tehi bhattaṃ rājakule ahu.
33
Akaṃsu satataṃ tassa madhuni madhumakkhikā,
Tathā kammārasālāsu acchā kūṭāni pātayuṃ.
34
Karavīkā sakuṇikā manuññamadhurassarā
Akaṃsu tassā'gantvāna rañño madhuravassitaṃ.
35
Rājā'bhisitto so'soko kumāraṃ tissasavhayaṃ
Kaṇiṭṭhaṃ saṃ sodariyaṃ uparajje'bhisevayī.

Dhammāsokābhiseko niṭṭhito.
36
Pitā saṭṭhisahassāni brāhmaṇe brahmapakkhike
Bhojesi, sopi te yeva tīṇi vassāni bhojayi.
37
Disvā'nupasamaṃ tesaṃ asoko parivesane
'Viveyya dānaṃ dassa'nti amacce sanniyojiya 17
38
Āṇāpayitvā matimā nānāpāsaṇḍike visuṃ
Vīmaṃsitvā nīsajjāya bhojāpetvā visajjayī.
39
Kāle vātāyanagato santaṃ racchāgataṃ 18 yatiṃ
Nigrodhasāmaṇeraṃ so disvā cittaṃ pasādayi.
40
Bindusārassa puttānaṃ sabbesaṃ jeṭṭhabhātuno
Sumanassa kumārassa putto sobhi kumārako.
41
Asoko pitarā dinnaṃ rajja mujjeniyaṃ hi so
Hitvā'gato pupphapuraṃ bindusāre gilānake,
42
Katvā puraṃ sakāyattaṃ mate pitari, bhātaraṃ
Ghātetvā cheṭṭhakaṃ rajjaṃ aggahesī pure vare.
43
Sumanassa kumārassa devī tannāmikā tato
Gabbhīnī nikkhamitvāna pācīnadvārato bahī
44
Caṇḍālagāmamagamā, tattha nīgrodhadevatā
Tamālapiya nāmena māpetvā gharakaṃ adā.
----- - ----
17. [E.] Sanniyojayi 18. [A.] Racchāya taṃ.

[SL Page 021] [\x 21/] (
45
Tadahe'va varaṃ puttaṃ vijāyitvā, sutassa sā
Nigrodhoti akā nāmaṃ devatānuggahānugā.
46
Disvā taṃ jeṭṭhacaṇḍālo attano sāminiṃ viya
Maññanto taṃ upaṭṭhāsi sattavassāni sādhukaṃ.
47
Taṃ mahāvaruṇo thero tadā disvā kumārakaṃ
Upanissayasampannaṃ arahā pucchi mātaraṃ,
48
Pabbājesi, khuragge so arahattamapāpuṇī.
Dassanāyo'pagacchanto so tato mātudeviyā
49
Dakkhiṇena ca dvārena pavisitvā puruttamaṃ
Taṃgāmagāmimaggena yāti rājaṅgaṇe tadā.
50
Sattāya iriyāya'smiṃ pasīdi sa mahīpati,
Pubbe'va 20 sannivāsena pemaṃ tasmiṃ ajāyatha.
51
Pubbe kira tayo āsuṃ bhātaro madhuvāṇijā,
Eko madhuṃ vikkiṇāti āharanti madhuṃ duve.
52
Eko paccekasambuddho vaṇarogāturo ahu,
Añño paccekasambuddho tadatthaṃ madhuvatthiko
53
Piṇḍacārikavattena nagaraṃ pāvisī, tadā
Titthaṃ jalatthaṃ gacchantī ekā ceṭī tamaddasa,
54
Pucchitvā madhukāmattaṃ ñatvā hatthena ādisi:
"Eso madhvāpaṇo bhante tattha gacchā" ti abravi.
55
Tattha pattassa buddhassa vāṇijo so pasādavā
Vissandayanto mukhato pattapuraṃ madhuṃ adā.
56
Puṇṇañca uppatantañca 21 patitañca mahītale
Disvā madhuṃ pasanto so evaṃ paṇidahī tadā:
57
"Jambudīpe ekarajjaṃ dānenā'nena hotu me,
Ākāse yojane āṇā, bhumiyaṃ yojane'ti ca."
58
Bhātare āgate āha "edisassa madhuṃ adaṃ,
Anudamodatha tumhe taṃ, tumhākañca yato madhu"
----- - ----
19. [A.D.] Nuggabhāgatā 20. [E.] Pubbetu [S.] Pubbena
21. [A.T.] Uppatitañca.

[SL Page 022] [\x 22/] (
59
Jeṭṭho āha atuṭṭho so "caṇḍālo nūna so siyā,
Nivāsenti hi caṇḍālā kāsāyāni sadā" iti.
60
Majjho "paccekabuddhaṃ taṃ khipa pāraṇṇave" iti.
Pattidānavaco tassa sutvā te cānumodisuṃ.
61
Āpaṇādesikā sā tu devittaṃ tassa patthayi,
Adissamānasandhī ca, rūpaṃ atimanoramaṃ.
62
Asoko madhudo 'sandhimittā devī tu veṭikā,
Caṇḍālavādī nigrodho, tisso so pāravādiko.
63
Caṇḍālavādī caṇḍāgālame āsi, yato tu so
Patthesi mokkhaṃ, mokkhañca sattavasso'va pāpuṇi.
64
Niviṭṭhapemo tasmiṃ so rājā'titurito tato
Pakkosāpesi taṃ, so tu santavuttī upāgamī
65
"Nisīda tātā'nurūpe āsane" tā'ha bhūpati,
Adisvā bhikkhumaññaṃ so sīhāsanamupāgami.
66
Tasmiṃ pallaṅkamāyante rājā iti vicintayi,
"Ajjā'yaṃ sāmaṇero me ghare hessati sāmiko"
67
Ālambitvā karaṃ rañño so pallaṅkaṃ samāruhi,
Nisīdi rājapallaṅke setacchattassa heṭṭhato.
68
Disvā tathā nisinnaṃ taṃ asoko so mahīpati
Sambhāvetvāna guṇato tuṭṭho'tīva tadā ahu.
69
Attano paṭiyattena khajjabhojjena tappiya
Sambuddhabhāsitaṃ dhammaṃ sāmaṇeramapucchi taṃ.
70
Tassa'ppamādavaggaṃ so sāmaṇero abhāsatha,
Taṃ sutvā bhumipālo so pasanno jinasāsane
71
"Aṭṭha te niccabhattāni dammi tātā" ti āha taṃ
"Upajjhāyassa me rāja tāti dammīti ā'ha so.
72
Puna aṭṭhasu dinnesu tāta'dā cariyassa 22 so,
Puna aṭṭhasu dinnesu bhikkhusaṅghassa tāna'dā 23
----- - ----
22. [A] tāni pācariyassa 23. [A] te tadā

[SL Page 023] [\x 23/] (
73
Puna aṭṭhasu dinnesu adhivāsesi buddhimā.
Dvattiṃsa bhikkhū ādāya dutiye divase gato,
74
Sahatthā tappito raññā dhammaṃ desiya bhupatiṃ
Saraṇesu ca sīlesu ṭhapesi sa mahājanaṃ. 24

Nigrodhasāmaṇeradassanaṃ.
75
Tato rājā pasanno so diguṇena dine dine
Bhikkhu saṭṭhisahassāni anupubbenu'paṭṭhahi. 25
76
Titthiyānaṃ sahassāni nikkaḍḍhitvāna saṭṭhi so 26
Saṭṭhibhikkhusahassāni ghare niccambhojayī.
77
Saṭṭhibhikkhusahassāni bhojetuṃ turito hi so
Paṭiyādāpayitvāna khajjabhojjaṃ mahārahaṃ
78
Bhusāpetvāna nagaraṃ gantvā saṅghaṃ nimantiya
Gharaṃ netvāna bhojetvā datvā sāmaṇakaṃ bahuṃ
79
Satthārā desito dhammo kittako"'ti apucchatha.
Vyākāsi moggaliputto tissatthero tadassa taṃ.
80
Sutvāna caturāsīti dhammakkhandhā'ti so 'bravī:
"Pūjemi ne' haṃ paccekaṃ vihārenā"ti bhupati.
81
Datvā tadā channavuti - dhanakoṭiṃ mahīpati
Puresu caturāsīti - sahassesu mahītale
82
Tattha tatthe'va rājūhi vihāre ārabhāpayi,
Sayaṃ asokārāmaṃ tu kārāpetuṃ samārabhi.
83
Ratanattaya-nigrodha-gilānānanti sāsane
Paccekaṃ satasahassaṃ so dāpesi 27 dine dine.
84
Dhanena buddhadinnena thūpapūjā anekadhā
Anekesu vihāresu aneke akaruṃ sadā.
85
Dhanena dhammadinnena paccaye caturo vare
Dhammadharānaṃ bhikkhūnaṃ upanesuṃ sadā narā
86
Anotattodakājesu saṃghassa caturo adā,
Tepiṭakānaṃ therānaṃ saṭṭhiye'kaṃ dine dine,
----- - ----
24. [S] ca mahājanaṃ, 25. [E.] Anupubbena vaḍḍhayi 26. [A.] Saṭṭhīyo.
27. [E] adāsi

[SL Page 024] [\x 24/] (
87
Ekaṃ asandhimittāya deviyā tu adāpayi,
Sayaṃ pana duve yeva paribhuñji mahīpati.
88
Saṭṭhibhikkhusahassānaṃ dantakaṭṭhaṃ dine dine
Soḷasitthisahassānaṃ adā nāgalatavhayaṃ.
89
Athekadivasaṃ rājā catusambuddhadassinaṃ 28
Kappāyukaṃ mahākāḷaṃ nāgarājaṃ mahiddhikaṃ
90
Suṇitvāna tamānetuṃ soṇṇasaṅkhalibandhanaṃ
Pesayitvā tamānetvā setacchattassa heṭṭhato
91
Pallaṅkamhi nisīdetvā nānāpupphehi pūjiya
Soḷasitthīsahassehi parivāriya abravi:-
92
"Saddhammacakkavattissa sabbaññussa mahesino
Rūpaṃ anantañāṇassa dassehi mama bho"iti.
93
Dvattiṃsalakkhaṇūpetaṃ asītibyañjanujjalaṃ
Byāmappabhāparikkhittaṃ ketumālāhi sobhitaṃ
94
Nimmāsi nāgarājā so buddharūpaṃ manoharaṃ.
Taṃ disvā'tipasādassa vimhayassa ca pūrito
95
"Etena nimmitaṃ rūpaṃ īdisaṃ, kīdisaṃ nu kho
Tathāgatassa rūpaṃ"ti āsi pītunnatunnato.
96
Akkhipūjantī saññātaṃ taṃ sattāhaṃ nirantaraṃ
Mahāmahaṃ mahārājā kārāpesi mahiddhiko.
97
Evaṃ mahānubhāvo ca saddho cāpi mahīpati,
Thero ca moggalīputto diṭṭhā pubbe vasīhi te.

Sāsanappaveso niṭṭhito.
98
Dutiye saṅgahe therā pekkhantā'nāgataṃ hi te
Sāsanopaddavaṃ tassa rañño kālamhi addasuṃ.
99
Pekkhantā sakale loke tadupaddavaghātakaṃ
Tissabrahmānamaddakkhuṃ aciraṭṭhāyījīvitaṃ.
100
Te taṃ samupasaṅkamma āyāviṃsu mahāmatiṃ
Manussesu'papajjitvā tadupaddavaghātanaṃ.29
----- - ----
28. [A] dassanaṃ, 29. [A D] ghātakaṃ,

[SL Page 025] [\x 25/] (
101
Adā paṭiññaṃ tesaṃ so sāsanujjotanatthiko.
Siggavaṃ caṇḍavajjiñca avocuṃ dahare yatī:
102
"Aṭṭhārasādhikā vassasatā upari hessati
Upaddavo sāsanassa, na samhossāma taṃ mayaṃ,
103
Imaṃ tumhā'dhikaraṇaṃ nopagañchīttha bhikkhavo,
Daṇḍakammārahā tasmā, daṇḍakammamidaṃ hi vo:
104
Sāsanujjotanatthāya tissabrahmā 30 mahāmatī
Moggalībrāhmaṇaghare paṭisandhiṃ gahessati,
105
Kāle tumhesu eko taṃ pabbājetu kumārakaṃ
Eko sambuddhavacanaṃ uggaṇhāpetu sādhukaṃ"
106
Ahu upalitherassa thero saddhivihāriko
Dāsako, soṇako tassa, dve therā soṇakassi'me.
107
Ahū vesāliyaṃ pubbe dāsako nāma sotthiyo,
Tisissasatajeṭṭho so vasaṃ ācariyantike
108
Dvādasavassiko yeva vedapāragato caraṃ
Sasisso vālikārāme vasantaṃ katasaṅgahaṃ
109
Upālitheraṃ passitvā nisīditvā tadantike
Vedesu gaṇṭhiṭṭhānāni pucchi, so tāni vyākari.
110
"Sabbadhammānupātito ekadhammo hi māṇava,
Sabbe dhammā osaranti 31 ekadhamme hi 32 ko nu so?"
111
Iccāha nāmaṃ sandhāya thero, māṇavako tu so
Nā'ññāsi pucchi "ko manto?" "Buddhamanto"ti bhāsito
112
"Dehīti āha, so āha "dema no vesadhārino."
Guruṃ āpucchi mantatthaṃ mātaraṃ pitaraṃ tathā,
113
Māṇavānaṃ satehe'sa tīhi therassa santike
Pabbajitvāna kālena upasampajji māṇavo.
114
Khīṇāsavasahassaṃ so dāsakattherajeṭṭhakaṃ
Upālithero vāvesi sakalaṃ piṭakattayaṃ.
----- - ----
30. [E] tisso brahmā. 31. [A] sabbe dhammā otaranti. 32. [E] ekadhammamhi

[SL Page 026] [\x 26/] (
115
Gaṇanāvītivattā 33 te sesā'riyaputhujjanā
Piṭakānu'ggahītāni yehi therassa santike.
116
Kāsīsu soṇako nāma satthavāhasuto ahu,
Giribbajaṃ vaṇijjāya gato mātāpitūhi so
117
Agā veḷuvanaṃ pañcadasavasso kumārako,
Māṇavā pañcapaññāsa parivāriya taṃ gatā.
118
Sagaṇaṃ dāsakaṃ theraṃ tattha disvā pasīdiya
Pabbajjaṃ yāci, so āha "tavā'puccha guruṃ"iti
119
Bhattattayamabhuñjitvā soṇako so kumārako
Mātāpitūhi kāretvā pabbajjānuññamāgato
120
Saddhiṃ tehi kumārehi dāsakattherasantike
Pabbajja upasampajja uggaṇhi piṭakattayaṃ.
121
Khīṇāsavasahassassa therasissagaṇassa so
Ahosi piṭakaññussa jeṭṭhako soṇako yatī.
122
Ahosi siggavo nāma pure pāṭalināmake
Paññavā'maccatanayo, aṭṭhārasasamo tu so
123
Pāsādesu vasaṃ tīsu chaḷaḍḍhtuausādhusu
Amaccaputtaṃ ādāya caṇḍavajjiṃ sahāyakaṃ
124
Purisānaṃ dasaddhehi satehi parivārito
Gantvāna kukkuṭārāmaṃ soṇakattheramaddasa.
125
Samāpattisamāpannaṃ nisinnaṃ saṃvutindriyaṃ
Vandite nālapantaṃ taṃ ñatvā saṅghamapucchi taṃ.
126
"Samāpattīsamāpannā nālapantī"ti āhu te.
"Kathannuvuṭṭhahantī"ti vuttā āhaṃsu bhikkhavo.
127
"Pakkosanāya satthussa, saṅghapakkosanāya ca,
Yathākālaparicchedā, āyukkhayavasena ca,
128
Vuṭṭhahantī"ti vatvāna tesaṃ disvo'panissayaṃ 34
Pāhesuṃ saṅghavacanaṃ, vuṭṭhāya sa tahiṃ agā.
----- - ----
33. [A] vatte 34. [E] dīsvāpanissasaṃ,

[SL Page 027] [\x 27/] (
129
Kumāro pucchi "kiṃ bhante nālapitthā"ti, āha so:
"Bhuñjimha bhuñjitabbaṃ"ti, āha "bhojetha no api."
130
Āha "amhādise jāte sakkā bhojayituṃ" iti.
Mātāpituanuññāya so kumāro'tha siggavo
131
Caṇḍavajji ca te pañcasatāni purisāpi ca
Pabbajitvo'pasampajjuṃ 35 soṇattherassa 36 santike
132
Upajjhāyantike yeva te duve piṭakattayaṃ
Uggahesuñca kālena 37 chalabhiññaṃ labhiṃsu ca. 38
133
Ñatvā tissapaṭisandhiṃ tato pabhuti siggavo
Thero so satta vassāni taṃ gharaṃ upasaṅkami.
134
"Gacchā"ti vācāmattampi sattavassāni nālabhi.
Alattha aṭṭhame vasse "gacchā"ti vacanaṃ tahiṃ.
135
Taṃ nikkhamantaṃ 39 pavisanto disvā moggali brāhmaṇo
"Kiñci laddhaṃ ghare no"ti pucchi, 'āmā'ti so'bravī.
136
Gharaṃ gantvāna pucchitvā dutiye divase tato
Musāvādena niggaṇhi theraṃ gharamupāgataṃ.
137
Therassa vacanaṃ sutvā so pasannamano dvijo
Attano pakatena'ssa niccaṃ bhikkhaṃ pavattayi.
138
Kamena'ssa pasīdiṃsu sabbe'pi gharamānusā
Bhojāpesi dijo niccaṃ nisīdāpiya taṃ ghare.
139
Evaṃ kamena gacchante kāle soḷasavassiko
Ahu tissakumāro so tivedodadhipārago.
140
Thero "kathāsamuṭṭhānaṃ hessate'vaṃ ghare" iti 40
Āsanāni na dassesi ṭhapetvā māṇavāsanaṃ.
141
Brahmalokāgatattā ca sucikāmo ahosi so,
Tasmā so tassa phallaṅko vāsayitvā lagīyati.
142
Aññāsanaṃ apassanto ṭhite there sasambhamo
Tassa taṃ āsanaṃ tassa paññāpesi ghare jano.
----- - ----
35. [A T] pasampajjī, 36. [E] soṇakatthera 37. [E] uggahesuṃ
Ussāhena, 38. [E.X.] Chabhiññā pāpuṇiṃsu ca. 39. [A.E.] Nikkhantaṃ.
40. [N.S.] Hessatevaṃti taṃghare,

[SL Page 028] [\x 28/] (
143
Disvā tattha nisinnaṃ taṃ āgammā'cariyantikā
Kujjhitvā māṇavo vācaṃ amanāpaṃ 41 udīrayi.
144
Thero "māṇava kiṃ mantaṃ jānāsī?" Ti tamabravī,
Tameva pucchaṃ therassa paccāropesi māṇavo.
145
"Jānāmi"ti paṭiññāte there, theraṃ apucchi so
Gaṇṭhiṭṭhānāni vedesu, tassa thero'tha vyākari.
146
Gahaṭṭho yeva thero so vedapāragato ahu,
Na byākareyya kiṃ tassa pabhinnapaṭisambhido.

"Yassa cittaṃ uppajjati na nirujjhati, tassa cittaṃ
Nirujjhīssati nuppajjīssati. Yassa vā pana cittaṃ nirujjhissati
Nuppajjissati, tassa cittaṃ uppajjati, na nirujjhatī?Ti."
147
Taṃ cittayamake pañhaṃ pucchi thero visārado,
Andhakāro viya ahū tassa so, tamavoca so:
148
"Bhikkhu ko nāma manto"ti? "Buddhamanto"ti so bravī.
'Dehī'ti vutte "no vesadhārino dammi taṃ" iti.
149
Mātāpituha'nuññato mantatthāya sa pabbaji,
Kammaṭṭhānamadā thero pabbājetvā yathārahaṃ.
150
Bhāvanaṃ anuyuñjanto acirena mahāmatī
Sotāpattiphalaṃ patto, thero ñatvāna taṃ tathā
151
Pesesi caṇḍavajjissa therassantikamuggahaṃ
Kātuṃ suttābhidhammānaṃ, so tatthā'kā taduggahaṃ.
152
Tato so tissadaharo ārabhitvā vipassanaṃ
Chaḷabhiñño ahū kāle, therabhāvañca pāpuṇī.
153
Atīva pākaṭo āsi vando'va suriyo'va so
Loko tassa vaco'maññī sambuddhassa vaco viya.

Moggaliputtatissatherodayo niṭṭhito.
154
Ekāhaṃ uparājā so addakkhi migavaṃ gato
Kīḷamāne mige'raññe, disvā etaṃ vicintayi:
----- - ----
41. [A.] Pharusāya.

[SL Page 029] [\x 29/] (
155
"Migāpi evaṃ kīḷanti araññe tiṇagocarā
Na kīḷissanti kiṃ bhikkhū sukhāhāravihārino"
156
Attano cintitaṃ rañño ārovesi gharaṃ gato. Saññāpetuṃ tu sattāhaṃ rajjaṃ tassa adāsi so:
157
"Anubhohi imaṃ rajjaṃ sattāhaṃ tvaṃ kumāraka,
Tato taṃ ghātayissāmi" icca'voca mahīpati.
158
Āhā'tītamhi sattāhe "tvaṃ kenā'si kiso" iti.
"Maraṇassa bhayenā"ti vutte, rājā,ha taṃ puna:
159
"Sattāhā'haṃ marissaṃ"ti "tvaṃ na kīḷi ime kathaṃ
Kīḷissanti yatī tāta sadā maraṇasaññino?"
160
Iccevaṃ bhātarā vutto sāsanasmiṃ pasīdi so.
Kālena vigavaṃ gantvā theramaddakkhi saññataṃ
161
Nisinnaṃ rukkhamūlasmiṃ so mahādhammarakkhitaṃ
Sālasākhāya nāgena vijiyantamanāsavaṃ.
162
"Ayaṃ thero viyā'hampi pabbajja jinasāsane
Viharissaṃ kadā'raññe iti cittayi paññavā. 42
163
Thero tassa pasādatthaṃ uppatitvā vihāyasā
Gantvā asokārāmassa pokkharaññā jale ṭhito
164
Ākāse ṭhapayitvāna cīvarāni carāni so
Ogāhitvā 43 pokkharaṇiṃ gattāni parisiñcatha,
165
Taṃ iddhiṃ uparājā so disvā'tīva pasīdiya
"Ajjeva pabbajissaṃ,'ti buddhiñcā'kāsi buddhimā.
166
Upasaṅkamma rājānaṃ pabbajjaṃ yāci sādaro,
Nivāretumasakkonto tamādāya mahīpati
167
Mahatā parivārena vihāramagamā sayaṃ.
Pabbaji so mahādhammarakkhitattherasantike,
168
Saddhiṃ tena catusatasahassāni narāpi ca,
Anupabbajitānantu gaṇanā ca na vijjati.
----- - ----
42. [S] māṇavo. 43. [A] ogahetvā

[SL Page 030] [\x 30/] (
169
Bhāgineyyo narindassa aggibrahmā'ti vissuto
Ahosi rañño dhītāya saṅghamittāya sāmiko.
170
Tassā tassa suto cāpi sumano nāma nāmato,
Yācitvā so'pi rājānaṃ uparājena pabbajī.
171
Uparājassa pabbajjā tassā'sokassa rājino
Catutthe āsi vasse sā 44 mahājanahitodayā.
172
Tattheva upasampanno sampannaupanissayo
Ghaṭento uparājā so chalabhiñño'rahā ahu.
173
Vihāre te samāraddhe sabbe sabbapuresu pi
Sādhukaṃ tīhi vassehi niṭṭhāpesuṃ manorame.
174
Therassa indaguttassa kammādhiṭṭhāyakassa tu
Iddhiyā cāsu niṭṭhāsi asokārāma savhayo.
175
Jinena paribhuttesu ṭhānesu ca tahiṃ tahiṃ
Cetiyāni akāresi ramaṇīyāni bhūpati
176
Purehi caturāsītisahassehi samantato
Lekhe ekāha'mānesuṃ "vihārā niṭṭhitā" iti.
177
Lekhe sutvā mahārājā mahātejiddhivikkamo
Kātukāmo sakiṃ yeva sabbārāmamahāmahaṃ
178
Pure bheriṃ carāpesi: "sattame divase ito
Sabbārāmamaho hotu sabbadesesu ekadā."
179
"Yojane yojane dentu mahādānaṃ mahītale:
Karontu gāmārāmānaṃ maggānañca vibhusanaṃ,
180
Vihāresu ca sabbesu bhikkhusaṅghassa sabbathā
Mahādānāni vattentu yathākālaṃ yathābalaṃ,
181
Dīpamālāpupphamālālaṅkārehi 45 tahiṃ tahiṃ
Turiyehi ca sabbehi upahāraṃ anekadhā,
182
Uposathaṅgānā'dāya sabbe dhammaṃ suṇantu va,
Pūjāvisese neke ca karontu tadahūpi ca"
----- - ----44. [S] vassamhi 45. [E] laṃkāre va,

[SL Page 031] [\x 31/] (
183
Sabbe sabbattha sabbathā yathāṇattādhikāpi ca
Pūjā sampaṭiyādesuṃ devalokamanoramā 184
Tasmiṃ dine namahārājā sabbālaṅkārabhūsito
Sahorodho sahāmacco baloghaparivārito
185
Agamāsi sakārāmaṃ bhindanto viya mediniṃ;
Saṅghamajjhamhi aṭṭhāsi vanditvā saṅghamuttamaṃ.
186
Tasmiṃ samāgame āsuṃ asītibhikkhukoṭiyo;
Ahesuṃ satasahassaṃ tesu khīṇāsavā yatī;
187
Navuti-satasahassāni ahū bhikkhuniyo tahiṃ;
Khīṇāsavā bhikkhuniyo sahassaṃ āsu tāsu tu.
188
Lokavivaraṇaṃ nāma pāṭihīraṃ akaṃsu te
Khīṇāsavā pasādatthaṃ dhammāsokassa rājino.
189
Caṇaḍāsokoti,ñāyittha pure pāpena kammunā. Dhammāsoko,ti ñāyittha pacchā puññena kammunā
190 Samuddapariyantaṃ so jambudīpaṃ samantato
Passi sabbe vihāre ca nānāpūjāvibhusite.
191
Atīva tuṭṭho te disvā saṅghaṃ pucchi nisīdiya:
"Kassa bhante pariccāgo mahā sugatasāsane?"
192
Thero moggaliputto so rañño pañhaṃ viyākari:
"Dharamāne'pi sugate natthi cāgī tayā samo."
193
Taṃ sutvā vacanaṃ bhīyyo tuṭṭho rājā apucchi taṃ:
"Buddhasāsanadāyādo hoti kho mādiso" iti.
194
Thero tu rājaputtassa mahīndassu'panissayaṃ
Tatheva rājadhītāya saṅghamittāya pekkhiya,
195
Sāsanassā'bhivuddhiñca taṃhetuka'mavekkhiya
Paccā'bhāsatha rājānaṃ so sāsanadhurandharo:
196
"Tādiso'pi mahācāgī dāyādo sāsanassa na;
Paccayadāyako'cceva 46 vuccate manujādhipa.
----- - ----
46. [A E] ceva.

[SL Page 032] [\x 32/] (
197
Yo tu puttaṃ dhītaraṃ vā pabbajjāpeti sāsane
So sāsanassa dāyādo hoti; no dāyako api."
198
Atha sāsanadāyādabhāvamicchaṃ mahīpati
Mahindaṃ saṅghamittañca ṭhite tatra apucchatha:
199
"Pabbajissatha kiṃ tātā? Pabbajjā mahatī matā."
Pituno vacanaṃ sutvā pitaraṃ te abhāsisuṃ 47
200
"Ajjeva pabbajissāma sace tvaṃ deva icchasi;
Amhañca lābho tumhañca pabbajjāya bhavissati"
201
Uparājassa pabbajjākālato pabhutī hi so
Sā cāpi aggibrahmassa pabbajjākatanicchayā.
202
Uparajjaṃ makahindassa dātukāmo'pi bhupati
Tato'pi adhikā sā'ti pabbajjaṃ yeva 48 rovayi.
203
Piyaṃ puttaṃ vahindañca buddhirūpabaloditaṃ
Pabbajjāpesi samahaṃ saṅghamittañca dhītaraṃ
204
Tadā vīsativasso so mahindo rājanandano;
Saṅghamittā rājadhītā aṭṭharasasamā tadā 49
205
Tadaheva ahu tassa pabbajjā upasampadā;
Pabbajjā sikkhadānañca tassā ca tadahu ahu.
206
Upajjhāyo kumārassa ahu moggalisavhayo;
Pabbājesi mahādevatthero; majjhantiko pana
207
Kammāvācaṃ akā; tasmiṃ so'pasampadamaṇḍale
Arahattaṃ mahindo so patto sapaṭisambhidaṃ.
208
Saṅghamittāyu'pajjhāyā dhammapālāti vissutā;
Ācariyā āyupālī; kāle sā'sianāsavā
209
Ubho sāsanapajjotā laṅkādīpopakārino
Chaṭṭhe vasse pabbajiṃsu dhammāsokassa rājino.
210
Mahāmahindo vassehi tīhi dīpappasādako
Piṭakattaya'muggaṇhi upajjhāyassa santike.
----- - ----
47. [S] abhāsayuṃ. 48. [A] pabbajjā. 49. [A] samā. 50. [S] arahantaṃ
Susampatto pahinnapaṭisambhidaṃ.

[SL Page 033] [\x 33/] (
211
Sā bhikkhunīvandalekhā mahindo bhikkhusūriyo.
Sambuddhasāsanākāsaṃ te sadā sobhayuṃ tadā.
---------
212
Pure pāṭaliputtamhā vane vanacaro caraṃ
Kuntakinnariyā saddhiṃ saṃvāsaṃ kappayī kira;
213
Tena saṃvāsamanvāya sā putte janayī duve;
Tisso jeṭṭho kaṇiṭṭho tu sumitto nāma nāmato.
214
Mahāvaruṇatherassa kāle pabbajja santike
Arahattaṃ pāpuṇiṃsu chaḷhiññāguṇaṃ ubho.
215
Pāde kīṭavisenā'si phuṭṭho jeṭṭho, savedano
Āha puṭṭho kaṇiṭṭhena "bhesajjaṃ pasataṃ" ghataṃ."
216
Rañño nivedanaṃ thero gilānavattato'pi so
Sappiyatthañca caraṇaṃ pacchābhattaṃ paṭikkhipi.
217
"Piṇḍāya ce caraṃ sappiṃ labhase tvaṃ tamāhara"
Iccāha tissathero so sumittaṃ theramuttamaṃ.
218
Piṇḍāya caratā tena na laddhaṃ pasataṃ ghataṃ;
Sappikumbhasatenāpi vyādhi jāto asādhiyo.
219
Teneva vyādhinā thero patto āyukkhayantikaṃ
Ovaditvāppamādena nibbātuṃ mānasaṃ akā.
220
Ākasamhi nisīditvā tejodhātuvasena so
Yathārucī adhiṭṭhāya sarīraṃ parinibbuto
221
Jālā sarīrā nikkhamma nimmaṃsacchārikaṃ ḍahi
Therassa sakalaṃ kāyaṃ, aṭṭhikāni tu no dahi.
222
Sutvā 51 nibbutimetassa tissatherassa 52 bhupati
Agamāsi sakārāmaṃ janoghaparivārito;
223
Hatthikkhandhagato rājā tānaṭṭhīna'varopiya 53
Kāretvā dhātusakkāraṃ saṅghaṃ vyādhimapucchi taṃ;
----- - ----
51. [E.] Tathā 52. [E.] Sutvā therassa. 53. [E.A.T.] Rohayī.

[SL Page 034] [\x 34/] (
224
Taṃ sutvā jātasaṃvego puradvāresu kāriya 54
Sudhācitā 55 pokkharaṇī 56 bhesajjānañca pūriya 57
225
Pāpesi 58 bhikkhu saṅghassa bhesajjāni dine dine;
"Mā hotu bhikkhusaṅghassa bhesajjaṃ dullabhaṃ" iti.
226
Sumittathero nibbāyi vaṅkamanto'va vaṅkame;
Pasīdi sāsane'tīva tenāpi ca mahājano
227
Kuntiputtā duve therā te lokahitakārino
Nibbāyiṃsu asokassa rañño vassamhi aṭṭhame.
228
Tato pabhuti saṅghassa lābho'tīva mahā ahu
Pacchā pasannā ca janā yasmā lābhaṃ pacattayuṃ,
229
Pahīṇalābhasakkārā titthiyā lābhakāraṇā
Sayaṃ kāsāyamādhāya vasiṃsu saha bhikkhuhi.
230
Yathāsakañca te vādaṃ buddhavādo'ti dīpayuṃ
Yathāsakañca 59 kiriyā 60 akariṃsu yathāruciṃ.
231
Tato moggaliputto so thero thiraguṇodayo
Sāsanabbudamuppannaṃ disvā tamatikakkhaḷaṃ
232
Tasso'pasamane kālaṃ dīghadassī avekkhiya
Datvā mahindatherassa mahābhikkhugaṇaṃ sakaṃ
233
Uddhaṃ gaṅgāya eko'va ahogaṅgamhi pabbate
Vihāsi sattavassāni vivekamanubrūhayaṃ;
234
Titthiyānaṃ bahuttā ca dubbavattā ca bhikkhavo
Tesaṃ kātuṃ na sakkhiṃsu dhammena paṭisedhanaṃ.
235
Teneva jambudīpamhi sabbārāmesu bhikkhavo
Satta vassāni nākaṃsu uposathapavāraṇaṃ.
236
Taṃ sutvāna mahārājā dhammāsoko mahāyaso
Ekaṃ amaccaṃ pesesi asokārāmamuttamaṃ:
237
"Gantvādhikaraṇaṃ etaṃ vupasamma uposathaṃ
Kārehi bhikkhusaṅghena mamā'rāme tuvaṃ" iti.
----- - ----
54. [E.] Bhūpati 55. [A.D.] Sudhācitaṃ [E.] Kāretvā 56. [A.D.@]Pākkharaṇi
[E.@]Pākkharañño tā. 57. [E.] Bhesajjānaṃ purāpiya 58. [E.S.] Dāpesi.
59. [A.] Yathāsakaññā 60. [A.] Kiriyā.

[SL Page 035] [\x 35/] (
238
Gantvāna sannipātetvā bhikkhusaṅghaṃ sadummati
"Uposathaṃ karothā" ti sāvesi rājasāsanaṃ.
239
"Uposathaṃ titthiyehi na karoma mayaṃ" iti
Āvova bhikkhusaṅgho taṃ amaccaṃ mūḷhamānasaṃ.
240
So'macco katipayānaṃ therānaṃ paṭipāṭiyā
Acchindi asinā sīsaṃ "kāremīti 61 uposathaṃ."
241
Rājabhātā tissathero taṃ disvā kiriyaṃ lahuṃ
Gantvāna tassa āsanne āsanamhi nisīdi so.
242
Theraṃ disvā amacco so gantvā rañño nivedayi
Sabbaṃ pavattiṃ; taṃ sutvā jātadāho mahīpati
243
Sīghaṃ gantvā bhikkhusaṅghaṃ pucchi ubbiggamānaso
"Evaṃ katena kammena kassa pāpaṃ siyā" iti.
244
Tesaṃ apaṇḍitā keci "pāpaṃ tuyhanti", keci tu
"Ubhinnaṃ cā"ti āhaṃsu; "natthi tuyhantī" paṇḍitā.
245
Taṃ sutvā'ha mahārājā "samattho atthi bhikkhu nu
Vimatiṃ me vinodetvā kātuṃ sāsanapaggahaṃ?"
246
"Atthi moggaliputto so tissatthero rathesabha
Iccāha saṅgho rājānaṃ; rājā tatthā'si sādaro.
247
Visuṃ bhikkhusahassena caturo 62 parivārite
There, narasahassena amacce caturo tathā
248
Tadahe yeva pesesi attano vacanena so
Theraṃ ānetumetehi tathā vutte sa nāgami.
249
Taṃ sutvā puna aṭṭha'ṭṭha there 'macce ca pesayi
Visuṃ sahassapurise; pubbe viya sa nāgami.
250
Rājā pucchi "kathaṃ thero āgaccheyya nu kho" iti.
Bhikkhū āhaṃsu therassa tassā'gamanakāraṇaṃ:
251
"Hohi bhante upatthamho kātuṃ sāsanapaggahaṃ"
Iti vutte mahārāja thero essati 63 so iti.
252
Punāpi there 'macce ca rājā soḷasa soḷasa
Visuṃ sahassapurise tathā vatvāna pesayi.
----- - ----
61. [A.] Kāremi naṃ. 62. [A.D.] Catuhi 63. [S.E.] Ehiti

[SL Page 036] [\x 36/] (
253
"Thero mahallakatte'pi nā'rohissati yānakaṃ;
Theraṃ gaṅgāya nāvāya ānethā" 'ti ca abravī.
254
Gantvā te taṃ tathā'vocuṃ; so taṃ sutvā'va uṭṭhahi;
Nāvāya theraṃ ānesuṃ; rājā paccuggamī tahiṃ.
255
Jāṇumattaṃ jalaṃ rājo'gahetvā dakkhiṇaṃ karaṃ
Nāvāya otarantassa therassā'dāsi gāravo
256
Dakkhiṇaṃ dakkhiṇeyyo so karaṃ rañño'nukampako
Ālambitvānukampāya thero nāvāya otari.
257
Rājā theraṃ nayitvāna uyyānaṃ rativaddhanaṃ
Therassa pāde dhovitvā makkhetvā ca nisīdiya.
258
Samatthabhāvaṃ therassa vīmaṃsanto mahīpati
"Daṭṭhukāmo ahambhante pāṭibhīranti" abravī.
259
Kinti vutte mahīkampaṃ āha; taṃ punarāga so:
"Sakalāye'kadesāya kataraṃ 64 daṭṭhumicchasī?"
260
"Ko dukkaro?" 'Ti pucchitvā "ekadesāya kampanaṃ
Dukkhara,,nti suṇitvāna taṃ daṭṭhukāmataṃ bravi.
261
Rathaṃ assaṃ manussañca pātiñco'dakapūritaṃ
Thero yojanasīmāya antaramhi catuddise
262
Ṭhapāpetvā tadaḍḍhehi 65 saha taṃ yojanaṃ mahiṃ
Cālesi iddhiyā; tatra nisinnassaca ca dassayi.
263
Tenā'maccena bhikkhūnaṃ maraṇena'ttano 'pi ca
Pāpassa'tthittanatthittaṃ theraṃ pucchi mahīpati,
264
"Paṭicca-kammaṃ natthīti kiliṭṭhaṃ cetanaṃ vinā"
Thero bodhesi rājānaṃ vatvā tittirajātakaṃ
265
Vasanto nattha sattāhaṃ rājuyyāne manorame
Sikkhāpesi mahīpālaṃ sambuddhasamayaṃ subhaṃ.
266
Tasmiṃ yeva ca sattāhe duve yakkhe mahīpati
Pesetvā mahiyaṃ bhikkhū asese sannipātayi.
----- - ----
64. [A D] taṃ kampaṃ 65. [A D] tadaṅgehi

[SL Page 037] [\x 37/] (
267
Sattame divase gantvā sakārāmaṃ manoramaṃ
Kāresi bhikkhusaṅghassa sannipātamasesato.
268
Therena saha ekante nisinno sāṇiantare
Ekekaladdhike bhikkhū pakkositvāna santikaṃ
269
"Kiṃvādī sugato bhante" iti pucchi mahīpati.
Te sassatādikaṃ diṭṭhiṃ vyākariṃsu yathāsakaṃ.
270
Te micchādiṭṭhike sabbe rājā uppabbajāpayi;
Sabbe saṭṭhisahassāni āsuṃ uppabbajāpitā.
271
Apucchi dhammike bhikkhū "kiṃvādī sugato" iti;
Vibhajjavādītāhaṃsu; taṃ theraṃ pucchi bhupati:
272
"Vibhajjavādī sambuddho hoti bhante"ti āha so;
Thero "āmā"ti. Taṃ sutvā rājā tuṭṭhamano tadā
273
"Saṅgho visodhito yasmā, tasmā saṅgho uposathaṃ
Karotu bhante iccevaṃ vatvā therassa bhupati
275
"Saṅghassa rakkhaṃ datvāna nagaraṃ pāvisī subhaṃ.
Saṅgho samaggo hutvāna tadākāsi uposathaṃ
276
Thero anekasaṅkhamhā bhikkhusaṅghā 66 visārade
Jaḷabhiññe tepiṭake pahinnapaṭisambhide
277
Bhikkhusahassaṃ uccini kātuṃ saddhammasaṅgahaṃ.
Tehi asokāramamhi akā saddhammasaṅgahaṃ
278
Mahākassapathero ca yasatthero ca kārayuṃ
Yathā te dhammasaṃgītiṃ tissatthero'pi taṃ tathā.
279
Kathāvatthuppakaraṇaṃ paravādappamaddanaṃ
Ahāsi tissatthero ca tasmiṃ saṅgitimaṇḍale.
280
Evaṃ bhikkhusahassena rakkhāyā'sokarājino
Ayaṃ navahi māsehi dhammasaṃgīti niṭṭhitā.
280
Rañño sattarase vasse dvāsattatisamo isi
Mahāpavāraṇāyaṃ so saṃgītiṃ taṃ 67 samāpayi.
----- - ----
66. [A.D.] Anekasaṃkhamhi bhikkhusaṃghe 67. [A.] Saṃsamāpayi.

[SL Page 038] [\x 38/] (
282
Sādhukāraṃ dadantī va sāsanaṭṭhitikāraṇaṃ
Saṃgītipariyosāne akampittha mahāmahī.
283
Hitvā seṭṭhaṃ brahmavimānampi manuññaṃ
Jegucchaṃ so sāsanahetu naralokaṃ
Āgammā'kā sāsanakiccaṃ katakicco
Ko nāma"ñño sāsanakiccamhi pamajjeti.68

Sujanappasāda-saṃvegatthāya kate mahāvaṃse
Tatiyadhammasaṃgītī nāma
Pañcamo paricchedo.

Chaṭṭho paricchedo.
1 Vaṅgesu vaṅganagare vaṅgarājā ahū pure;
Kāliṅgarañño dhitā'si mahesī tassa rājino.
2 So rājā deviyā tassā ekaṃ alabhi dhītaraṃ;
Nemittā vyākaruṃ tassā saṃvāsaṃ migarājinā.
3 Atīva rūpinī āsī atīva kāmagiddhinī,
Devena deviyā cā'pi lajjāyā'si jigucchitā.
4 Ekākinī sā nikkhamma sericāra-sukhatthinī
Satthena saha aññātā agā magadhagāminā.
5 Lāḷaraṭṭhe aṭaviyā sīho satthamabhiddhavī; 1
Aññattha sesā dhāviṃsu; sīhāgatadisantu sā.
6 Gaṇhitvā gocaraṃ sīho gacchaṃ disvā tamā'rato
Ratto upāga lālento laṅgulaṃ pannakaṇṇako 2
7 Sā taṃ disvā saritvāna nemittavacanaṃ sutaṃ
Abhītā tassa aṅgāni rañjayantī parāmasī.
8 Tassā phassenā'tiratto piṭṭhiṃ āropiyā'su taṃ
Sīho sakaṃ guhaṃ netvā tāya saṃvāsamācarī.
9 Tena saṃvāsamanvāya kālena yamake duve
Puttañca dhītarañcāti rājadhītā janesi sā.
----- - ----
68. [A.] Pamajjatī 1. [A.D.E.] Mabhiddavī 2. [A.] Pattakaṇṇako.

[SL Page 039] [\x 39/] (
10
Puttassa hatthapādā'suṃ sīhākārā tato akā
Nāmena sīhabāhuṃ taṃ; dhītaraṃ sīhasīvaliṃ.
11
Putto soḷasavasso so mātaraṃ pucchi saṃsayaṃ
"Tuvaṃ pitā ca no amma, kasmā visadisā" iti.
12
Sā sabba'mabravi tassa; "kiṃ na yāmā"ti so'bravī.
"Guhaṃ thaketi tāto 3 te pāsāṇenā"ti sā'bravī.
13
Mahāguhāya thakanaṃ khandhenā'dāya so akā
Ekāhene'va paññāsayojanāni gatāgataṃ.
14
Gocarāya gate sīhe dakkhiṇasmiṃ hi mātaraṃ
Vāme kaṇiṭṭhiṃ katvāna tato sīghaṃ apakkami.
15
Nivāsetvāna sākhaṃ te paccantaṃ gāmamāgamuṃ.
Tatthāsi rājadhītāya mātulassa suto tadā
16
Senāpati vaṅgarañño ṭhito paccantagāmake;
Nisinno vaṭamūle so kammantaṃ saṃvidhāpayaṃ
17
Disvā te pucchi; te'vovuṃ "aṭavīvāsino mayaṃ."
Iti so dāpayī tesaṃ vatthāni dhajinīpati.
18
Tānāhesuṃ uḷārāni; bhattaṃ paṇṇesu dāpayi,
Sovaṇṇabhājanānā'suṃ tesaṃ puññena tāni ca.
19
Tena so vimhito pucchi "ke tumhe" ti camūpati;
Tassa sā jātigottāni rājadhītā nivedayi.
20
Pitucchādhītaraṃ taṃ so ādāya dhajinīpati
Gantvāna vaṅganagaraṃ saṃvāsaṃ tāya kappayi.
21
Sīho sīghaṃ guhaṃ gantvā te adisvā tayo jane
Aṭṭito puttasokena na ca khādi na vā'pivi.
22
Dārake te gavesanto agā paccantagāmake,4
Ubbāsīyati so so'va 5 yaṃ yaṃ gāmamupeti so.
23
Paccantavāsino gantvā rañño taṃ paṭivedayuṃ.
"Sīho pīḷetī te raṭṭhaṃ taṃ deva paṭisedhaya."
----- - ----
3. [E.] Thakesi pitā 4. Gāmakaṃ 5. [E.] Ca.

[SL Page 040] [\x 40/] (
24
Alabhaṃ nisedhakaṃ tassa hatthikkhandhagataṃ pure
"Ādetu sīhādāyī"ti 6 sahassaṃ so pacārayi;
25
Tatheva dve sahassāni, tīṇi vā'pi narissaro.
Dvīsu vāresu vāresi mātā sīhabhujaṃ hi taṃ;
26
Aggahī tatiye vāre sīhabāhu apucchiya
Mātaraṃ tīsahassaṃ taṃ ghātetuṃ pitaraṃ sakaṃ.
27
Rañño kumāraṃ dassesuṃ taṃ rājā idamabravī:
"Gahito yadi sīho te, dammi raṭṭhaṃ tadeva te."
28
So taṃ gantvā guhādvāraṃ sīhaṃ disvā'va ārakā
Entaṃ puttasinehena vijjhituṃ taṃ saraṃ khipi.
29
Saro nalāṭamāhacca mettacittena tassa tu
Kumārapādamūle'va nivatto pati bhumiyaṃ;
30
Tathā'si yāva tatiyaṃ; tato kujjhi migādhipo;
Tato khītto saro tassa kāyaṃ nibbhijja nikkhami.
31
Sakesaraṃ sīhasīsaṃ ādāya sa puraṃ agā;
Matassa vaṅgarājassa sattāhāni tadā ahu.
32
Rañño aputtakattā ca, patītā ca'ssa kammunā,
Sutvā carañño nattuttaṃ, sañjānitvā ca mātaraṃ,
33
Amaccā sannipatītā akhilā ekamānasā
Sīhabāhukumārassa "rājā hohī"ti abravuṃ.
34
So rajjaṃ sampaṭicchitvā datvā mātupatissa taṃ
Sīhasīvalimādāya jātabhumiṃ gato sayaṃ
35
Nagaraṃ tattha māpesi; āhu 7 sīhapurantī taṃ
Araññe yojanasate gāme vāpi nivesayi.
36
Lāḷaraṭṭhe pure tasmiṃ sīhabāhu narādhipo
Rajjaṃ kāresi, katvāna mahesiṃ sīhasīvaliṃ.
37
Mahesī soḷasakkhattuṃ yamake ca duve duve
Putte janayi kāle sā; vijayo nāma jeṭṭhako;
38
Sumitto nāma dutiyo; sabbe dvattīṃsa puttakā.
Kālena vijayaṃ rājā rājā uparajje'bhisecayi.
----- - ----
6. [A.E.D.T.] Sīhadāyī 7. [A.] Ahū

[SL Page 041] [\x 41/] (
39
Vijayo visamācāro āsi, tamparisā pi ca;
Sāhasāni anekāni dussahāni kariṃsu te.
40
Kuddho mahājano rañño tamatthaṃ paṭivedayi.
Rājā te saññapetvāna puttaṃ ovadi sādhukaṃ.
41
Sabbaṃ tatheva dutiyaṃ ahosi; tatiyaṃ pana
Kuddho mahājano āha "puttaṃ ghātehi te" iti.
42
Rājā'tha vijayaṃ tañcaparivārañca tassa taṃ
Sattasatāni purise kāretvā addhamuṇḍake
43
Nāvāya pakkhipāpetvā visajjāpesi sāgare;
Tathā tesaṃ bhariyāyo, tatheva ca kumārake.
44
Visuṃ visuṃ te vissaṭṭhā purisitthī-kumārakā
Visuṃ visuṃ dīpakasmiṃ okkamiṃsu vasiṃsu ca.
45
Naggadīpo'ti ñāyittha kumārokkanta-dīpako;
Bhariyokkantadīpo tu mahindadīpako iti.
46
Suppārake paṭṭanamhi vijayo pana okkami;
Parisāsāhasene'ttha bhīto nāvaṃ punā'ruhi.
47
Laṅkāyaṃ vijayasanāmako kumāro
Otiṇṇo thiramati tabbapaṇṇidīpe 8
Sālānaṃ yamakaguṇānamantarasmiṃ
Nibbātuṃ 9 sayitadine tathāgatassa.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Vijayāgamanaṃ nāma
Chaṭṭho paricchedo.
---------
Sattamo paricchedo.
1 Sabbalokahitaṃ katvā patvā santikaraṃ padaṃ 1
Parinibbāṇamañcamhi nipanno lokanāyako
2 Devatāsannipātamhi mahantamhi mahāmuni
Sakkaṃ tatra samīpaṭṭhaṃ avoca vadataṃvaro:
----- - ----
8. [E.] Tambapaṇṇidese 9. [A.D.] Nibbāṇaṃ 1.[A.] Santiṃ khaṇaṃ paraṃ,
[E.] Santī khaṇaṃ paraṃ

[SL Page 042] [\x 42/] (
3 "Vijayo lāḷavisayā sīhabāhunarindajo
Esalaṅkamanuppatto satta-bhacca-satānugo"
4 "Patiṭṭhissati devinda laṅkāyaṃ mama sāsanaṃ;
Tasmā saparivārantaṃ rakkha laṅkañca sādhukaṃ."
5 Tathāgatassa devindo vaco sutvā'va sādaro
Devassuppalavaṇṇassa laṅkārakkhaṃ samappayi.
6 Sakkena vuttamatto so laṅkamāgamma sajjukaṃ
Paribbājakavesena rukkhamūlamupāvisi 2
7 Vijayappamukhā sabbe taṃ upecca apucchisuṃ:
"Ayaṃ bho konu dīpo"ti laṅkādīpoti so'bravī.
8 "Na santi manujā ettha, na ca hessati vo bhayaṃ"
Iti vatvā kuṇḍikāya te jalena nisiñciya
9 Suttañca tesaṃ hatthesu lagetvā nabhasā'gamā
Dassesi soṇirūpena parivārikayakkhiṇī;
10
Eko taṃ vāriyantopi rājaputtena anvagā 3
"Gāmamhi vijjamānamhi bhavanti sunakhā" iti.
11
Tassā ca sāminī tattha kuveṇi nāma yakkhiṇī
Nisīdi rukkhamūlamhi kantantī tāpasī viya.
12
Disvāna so pokkharaṇiṃ nisinnaṃ tañca tāpasiṃ
Tattha nahātvā pivitvā ca ādāya ca mulāliyo 4
13
Vāriñca pokkharehevavuṭṭhāsi, sā tamabravi;
"Bhakkho'si mama tiṭṭhā'ti; aṭṭhā baddho ca so naro.
14
Parittasuttatejena bhakkhituṃ sā na sakkuṇi.
Yāciyanto'pi taṃ suttaṃ nā'dā yakkhiṇiyā naro.
15
Taṃ gahetvā suruṅgāyaṃ rudantaṃ 5 yakkhiṇī khipi.
Evaṃ ekekaso tattha khipi sattasatānipī.
16
Anāyantesu sabbesu vijayo bhayasaṃkato
Naddhapañcāyudho gantvā disvā pokkharaṇiṃ subhaṃ
----- - ----
2. [E.] Rukkhamūle 3. [E.] Eko tamanvagā rājaputtenāpi nivārito
4. [A.] Mūlālaye 5. [E.] Ravantaṃ

[SL Page 043] [\x 43/] (
17
Apassamuttiṇṇapadaṃ 6, passaṃ 7 tañceva tāpasiṃ:
"Imāya khalu bhaccā me gahitā nūni"ti cintīya
18
"Kiṃ na passasi bhacce me hoti tvaṃ" iti āha taṃ,
"Kiṃ rājaputta bhaccehi piva nahāyā"ti āha sā.
19
"Yakkhiṇī tāva jānāti mama jātinti" nicchito
Sīghaṃ sanāmaṃ sāvetvā dhanuṃ sandhāyu'pāgato
20
Yakkhiṃ ādāya gīvāya nārāvavalayena so
Vāmahatthena kesesu gahetvā dakkhiṇena tu
21
Ukkhipitvā asiṃ āha "bhacce me dehi dāsi, taṃ
Māremī"ti; bhayaṭṭā sā jīvitaṃ yāci yakkhiṇī.
22
"Jīvitaṃ dehi me sāmi; rajjaṃ dajjāmi te ahaṃ;
Karissāmi'tthikiccañca kiccaṃ aññaṃ 8 yathicchitaṃ".
23
Adubbhatthāya sapathaṃ so taṃ yakkhiṃ akārayi.
"Ānehi bhacce sīghaṃ"ti vuttamattāva sā'nayī.
24
"Ime chātā"ti vuttā sā taṇḍulādiṃ viniddisi
Bhakkhitānaṃ vāṇijānaṃ nāvaṭṭhaṃ vividhaṃ bahuṃ.
25
Bhaccā te sādhayitvāna bhattāni vyañjanāni ca
Rājaputtaṃ bhojayitvā sabbe vāpi abhuñjisuṃ.
26
Dāpitaṃ vijayena'ggaṃ yakkhī bhuñjiya pīṇitā
Soḷasavassikaṃ rūpaṃ māpayitvā manoharaṃ
27
Rājaputtamupāgañchi sabbābharaṇabhūsitā.
Māpesi rukkhamūlasmīṃ sayanaṃ ca mahārahaṃ
----- - ----
[D] potthake visadisā imā gāthāyo:-
26
Dāpitaṃ rājaputtena bhattaṃ bhutvā'tirittakaṃ
Pīṇitā māpayitvā sā vayaṃ soḷasikaṃ sakaṃ
27
Añña gātampi ca hoti nekākāramalaṅkāra-bhusitaṅgā varaṅganā
Samāgantvā narindassa gaṇhantī sā lahuṃ manaṃ
----- - ----
6. [A.D.] Apassi. 7. [A.] Passi 8. [A.] Aññaṃ kiñci

[SL Page 044] [\x 44/] (
28
Sāṇiyā suparikkhittaṃ vitānasamalaṅkataṃ.
Taṃ disvā rājatanayo pekkhaṃ atthamanāgataṃ
29
Katvāna tāya saṃvāsaṃ nipajji sayane sukhaṃ,
Sāṇī 9 parikkhipitvāna sabbe bhaccā nipajjisuṃ.
30
Rattiṃ turiyasaddaṃ ca sutvā gītaravaṃ ca so
Apucchi saha semānaṃ kiṃ saddo iti yakkhiniṃ.
31
Rajjaṃ ca sāmino deyyaṃ sabbe yakkhe ca ghātiya;
Manussāvāsakaraṇā yakkhā maṃ ghātayanti hi
32
Iti cintiya yakkhī sā abravī rājanandanaṃ:
Sirisavatthu nāmetaṃ sāmi, yakkhapuraṃ idha;
----- - ----
[D] potthake visadisā imā gathā.
28
Sumāpayi panekasmiṃ rukkhamūle mahagghiyaṃ
Sayanaṃ sāṇipākāra-sahitaṃ sasugandhikaṃ.
29
Disvā taṃ vijayo sabbamāyatiṃ phalamattano
Apekkhāmāno so tāya seyyaṃ kappesi rattiyaṃ.
Nipajjiṃsu tato tassa bhaccā sattasatā tadā
Bāhire sāṇipākāre parivāriya bhūpatiṃ.
*30
Sutvā yakkhiniyā saddhiṃ nipanno bhumipo tahiṃ
Gītavāditasaddaṃ tu apucchi pana yakkhiniṃ.
31
Tato sā sakalaṃ rajjaṃ dātukāmā sasāmino
Manussāna mimaṃ laṃkaṃ kāmāhi'ti viyākarī:
32
"Nagare bhumipo atthi sirivatthavhaye idha,
Atthi yakkhādhipo yakkhanagare, tassa dhītaraṃ
----- - ----* [E] potthake visadisā.
30
Sutvā yakkhiṇiyā saṅdhiṃ nipanno bhumipo tahiṃ
Gītavāditasaddaṃ tu apucchi pana yakkhiṇiṃ
31
Tato sā sakalaṃ rajjaṃ dātukāmā sasāmino
Manussānaṃ imaṃ laṃkaṃ kāhāmīti viyākarī:
32
Nagare bhutapo atthi sirivatthavhaye idha
Atthi yakkhādhipo yakkhanagare; tassa dhītaraṃ
----- - ----
9. [E.] Sāṇiṃ

[SL Page 045] [\x 45/] (
33
Tattha jeṭṭhassa yakkhassa laṃkānagaravāsinī
Kumārikā idhā'nītā;tassā mātā ca āgatā.
34
Āvāhamaṅgale tattha idhāpi ussavo mahā
Vattate; tattha saddoyaṃ; mahāhe'sa samāgamo"
35
Ajjeva yakkhe ghātehi, na nahi sakkā ito paraṃ.
So āhā'dissamāne te ghātessāmi kathaṃ ahaṃ.
36
"Yattha 10 saddaṃ karissāmi tena saddena ghātaya;
Āyudhaṃ me'nubhāvena tesaṃ kāye patissati."
37
Tassā sutvā tathā katvā sabbe yakkho aghātayi.
Sayampi laddhavijayo yakkharājapasādhanaṃ
38
Pasādhanehi sesehi taṃ taṃ bhaccaṃ pasādhayi.
Katipāhaṃ vasitvettha tambapanṇimupāgamī ----- - ----
33
Ānayitvāna tammātā āvāhatthāya dhītaraṃ
Idhādhipatino deti; tahiṃ yakkhasamāgame
34
Mahantaṃ maṅgalaṃ hoti; mahāyakkhasamāgamo
Sattāhamanupacchinnaṃ pavattati ca taṃ chaṇaṃ
35
Tatra maṃgalaghoso"tī. "Punī'dikkhasamāgamo
Na sakkā laṇḍumajjeva yakkhe mārehi bhumipa."
36
Tassā taṃ vacanaṃ sutvā narindo so tamabravi:
"Adissamāne yakkhe te kathaṃ māremi kāmade?"
Ahaṃ karomi saddaṃ te ṭhatvā yakkhānamantare
Saññāṇena panetena pahāraṃ dehi khattiya.
Mamānubhāvato tesaṃ sarīre gaṇhati'bravi.
----- - ----
33
Ānayitvāna tammātā āvāhatthāya dhītaraṃ
Idhādhipatino deti, tahiṃ yakkhasamāgame.
37
Katvā tatheva so yakkhe vilayaṃ nesi khattiyo
Hantvā yakkhapatiṃ rājā pilandhi'ssa pilandhanaṃ.
Pilandhiṃsu ca sesānaṃ sesā'maccā pilandhanaṃ
----- - ----
10. [E.] Tattha

[SL Page 046] [\x 46/] (
39
Māpayitvā tambapaṇṇinagaraṃ vijayo tahiṃ
Vasi yakkhiniyā saddhiṃ amaccaparivārito.
40
Nāvāya bhumimotiṇṇā vijayappamukhā tadā
Kilantā pāṇinā bhumiṃ ālambiya nisīdisuṃ,
41
Tambabhumirajophuṭṭho tambo pāṇi 1 yato ahu
Sodeso ceva dīpo ca tena tannāmako ahu.
42
Sihabāhunarindo so sīhamādinnavā iti
Sīhaḷo, tena sambandhā ete sabbepi sīhaḷā.
43
Tattha tattha ca gāme te tassā'maccā nivesayuṃ;
Anurādhagāmaṃ tannāmo kadambanadiyantike.
44
Gambhīranadiyā tīre upatisso purohito
Upatissagāmaṃ māpesi anurādhassa uttare.
----- - ----
[D] potthake visadisā imā gāthāyo:
39
Nikkhamma yakkhanagarā katipāhaccayena so
Tambapaṇṇivhayaṃ katvā nagaraṃ tattha saṃvasi.
40
Āgatā rājapamukhā tato sattasatā narā
Bhassitā nāvato bhumiṃ gelaññenāhimadditā
Dubbalā bhumiyaṃ tattha pāṇimhi (?) 12 Upalimpitā
Nisīdiṃsu, tato tesaṃ tambavaṇṇā'ttha paṇhiyo,
41
Tena taṃkāraṇeneva taṃ ṭhānaṃ tambapaṇṇiti
Laddhābhidheyyaṃ; teneva lakkhitaṃ dīpamuttamaṃ.
42
Sīhabāhunarindo so yena sīhaṃ samaggahi
Tena,tassatrajā nattā "sīhaḷā"ti pavuccare.
Sīhaḷena ayaṃ laṃkā gahitā; tena vāsitā,
Teneva sīhaḷaṃ nāmasaññitaṃ sīhahantunā.
43
Tato rājakumārassa bhaccā gāme tahiṃ tahiṃ
Māpesuṃ sakale tamhi sīhaḷe attanattano.
44
Kadambanadiyā tīre anurādhavahayaṃ varaṃ
Gāmaṃ, tassuttare bhāge gambhīranadiyantike
Upatissadvijāvāsa-mupatissavhayaṃ varaṃ.
----- - ----
11. [E.] Tambapāṇi, [D, S,] tambapaṇṇi, 12. Paṇhī (?) Gāthāyosāne
Paṇhisadado dissati, tathā sati tambapaṇhīti nāmaṃ gahetabbaṃ.

[SL Page 047] [\x 47/] (
45
Aññe tayo amaccā te māpayiṃsu visuṃ visuṃ
Ujjeniṃ uruvelaṃ ca vijitaṃ nagaraṃ tathā.
46
Nivāsetvā janapadaṃ sabbe'maccā samecca taṃ
Avocuṃ rājatanayaṃ "sāmi, rajje'bhisecaya,"
47
Iti vutto rājaputto na icchi abhisecanaṃ
Vinā khattiyakaññāya abhisekaṃ mahesiyā
48
Athā' maccā sāmino te abhiseke katādarā
Dukkaresu pi kiccesu tadatthabhīrutātigā
49
Paṇṇākāre mahāsāre maṇimuttādike bahū
Gāhāpayitvā pāhesuṃ dakkhiṇaṃ madhuraṃ puraṃ 13
50
Paṇḍurājassa dhītatthaṃ sāmino sāmibhattino
Aññesaṃ cāpi dhītatthaṃ amaccānaṃ janassa ca.
51
Sīghaṃ nāvāya gantvāna dūtā te madhuraṃ puraṃ 3 paṇṇākāre ca lekhaṃ ca tassa rañño adassayuṃ.
----- - ----
[D.] Potthake visadisā imā gāthāyo:
45
Gāmamathuruvelaṃ ca vijitodāniyaṃ * puraṃ
Evaṃ te attano nāmaṃ katvā janapadaṃ bahuṃ.
46
Samāgamma tato'maccā rañño rajjena yācayuṃ.
47
Samānakulajātāya natthitāya mahesiyā
Rājā rājābhiseke tu tadā āsi upekkhako.
48
Ussāhajātā sabbe te kumārassābhisecane
Pesesuṃ dakkhiṇaṃ madhuraṃ maṇippabhutipābhataṃ
51
Gantvā te paṇḍavaṃ disvā datvā pābhata mābhataṃ
Sāsanaṃ ca nivedesuṃ rājakaññatthikā narā
"Sīhabāhutrajo laṅkaṃ vijayī vijayavhayo,
Tassā'bhisecanatthāya detha no dhītaraṃ tu te."
----- - ----
* [E] vijitaṃ dutiyaṃ puraṃ.
13. [A S D] dūte gāhāpayitvāna pāhesuṃ madhuraṃ puraṃ.

[SL Page 048] [\x 48/] (
52
Tato rājā amaccehi mantayitvā sadhītaraṃ
Pāhetukāmo'maccānaṃ aññesaṃ cāpi dhītaro
53
Laddhā ūnasataṃ kaññā atha bheriṃ carāpayi:
"Laṃkāya dhītugamanaṃ icchamānā narā idha
54
Nivāsayitvā diguṇaṃ gharadvāresu dhītaro
Ṭhapentu; tena liṅgena ādiyissāmi tā"iti.
55
Evaṃ laddhā bahū kaññā tappayitvāna taṃ kulaṃ,
Sampannasabbālaṃkāraṃ dhītaraṃ saparicchadaṃ
56
Sabbā tā laddhasakkārā kaññāyo ca yathārahaṃ
Rājāraheca hatthassarathapessiyakārake 14
57
Aṭṭhārasantaṃ seṇīnaṃ sahassaṃ ca kulāni so
Lekhaṃ datvāna pesesi vijayassa jitārino.
58
Sabbo so'tari nāvāhi mahātitthe mahājano.
Teneva paṭṭanaṃ taṃ hi "mahātitthaṃ"ti vuccati.
----- - ----
[D.] Potthake visadisā imā gāthāyo:-
52
Mantetvā paṇḍavo rājā sahāmaccehi attano
Dhītaraṃ vijayiṃ, tassā'maccānaṃ cāpi tassa so
53
Ūnasattasatāmacca - dhītaro ca apesayi.
"Pesetukāmā ye ettha dhītaro sīhaḷaṃ varaṃ
54
Samalaṃkaritvā sadvāre ṭhapessantu hi tā lahuṃ."
Datvā pitunnaṃ bahukaṃ dhanaṃ tāyo samādiya.
55
Dītaraṃ sabbasovaṇṇa - itthābharaṇabhūsitaṃ
Katvā dāpesi dāyajjaṃ hatthassarathadāsiyo.
57
Aṭṭhārasa,macchehi pañcasaṭṭhīkulehi ca
Saddhiṃ tayo'dha pesesi paṇṇaṃ datvāna khattiyo.
58
Sabbe te nāvamāruyha yenettha bahukā janā
Otiṇṇā taṃ mahātitthapaṭṭanaggāmasaññitaṃ.
----- - ----
14. [A] rājārahaṃ ca hatthassa - [E] rājārahaṃ ca hatthassarathaṃ pessiya
Kārake

[SL Page 049] [\x 49/] (
59
Vijayassa suto dhītā tassā yakkhiṇiyā ahu;
Rājakaññāgamaṃ sutvā vijayo āha yakkhiṇiṃ
60
"Gaccha dāni tuvaṃ bhoti, ṭhapetvā puttake duve;
Manussā amanussehi bhāyanti hi sadā" iti
61
Sutvā taṃ 15 yakkhabhayato bhītaṃ taṃ āha yakkhiṇiṃ
"Mā cintayi sahassena dāpayissāmi te baliṃ."
62
Punappunaṃ taṃ yācitvā ubho ādāya puttake
Bhītāpi sā agatiyā laṅkāpuramupāgami.
63
Putte bahi nisīdetvā sayaṃ pāvisi taṃ puraṃ
Sañjānitvāna taṃ yakkhiṃ bhītā corīti saññino
64
Saṃkhubhiṃsu pure yakkhā; eko sāhasiko pana
Ekapāṇippahārena vilayaṃ nayi yakkhiṇiṃ
----- - ----
15. [E.] Taṃ sutvā,

[SL Page 050] [\x 50/] (
65
Tassā tu mātulo yakkho nikkhamma nagarā bahi
Disvā te dārake pucchi"tumhe kassa sutā"iti.
66
"Kuveṇiyā"ti sutvā'ha "mātā vo māritā idha,
Tumhepi 16 disvā māreyyuṃ; palāyatha lahuṃ" iti.
67
Aguṃ sumanakūṭaṃ te palāyitvā tato lahuṃ;
Vāsaṃ kappesi jeṭṭho so vuddho tāya kaṇiṭṭhiyā.
68
Puttadhītāhi vaḍḍhitvā rājānuññāya te vasuṃ
Tattheva malaye; eso pulindānaṃ hi sambhavo.
69
Paṇḍurājassa dūtā te paṇṇākāraṃ samappayuṃ
Vijayassa kumārassa rājadhītādikā ca tā.
70
Katvā sakkārasammānaṃ dutānaṃ vijayo pana
Adā yathārahaṃ kaññā amaccānaṃ janassa ca.
71
Yathāvidhi ca vijayaṃ sabbe' maccā samāgatā
Rajje samabhisiñciṃsu; kariṃsu ca mahāchaṇaṃ.
72
Tato so vijayo rājā paṇḍurājassa dhītaraṃ
Mahatā parihārena mahesitte bhisecayi.
73
Dhanāna'dā amaccānaṃ; adāsi sasurassa tu
Anuvassaṃ saṅkhamuttaṃ satasahassadvayārahaṃ 17
74
Hitvāna pubbacaritaṃ visamaṃ samena
Dhammena laṅkamakhilaṃ anusāsamāno
So tambapaṇṇi-nagare vijayo narindo
Rajjaṃ akārayi samā khalu aṭṭhatiṃsā'ti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Vijayābhiseko nāma
Sattamo paricchedo.
----- - ----
16. [D.] Tumhe ca. 17. [A.] Tathā lakkhadvayārahaṃ.

[SL Page 051] [\x 51/] (
Aṭṭhamo paricchedo.
1 Vijayo so mahārājā vasse antimake ṭhito
Iti cintayi "vuddho'haṃ, na ca vijjati me suto;
2 Kicchena vāsitaṃ raṭṭhaṃ nasseyya mama accaye;
Āṇāpeyyaṃ rajjahetu sumittaṃ bhātaraṃ mama.
3 Athā'maccehi mantetvā lekhaṃ tattha visajjayī.
Lekhaṃ datvāna vijayo na cirena divaṅgato.
4 Tasmiṃ mate amaccā te pekkhantā khattiyāgamaṃ
Upatissagāme ṭhatvāna raṭṭhaṃ samanusāsisuṃ.
5 Mate vijayarājamhi khattiyāgamanā purā
Ekaṃ vassaṃ ayaṃ laṅkādīpo āsi arājako.
6 Tasmiṃ sīhapure tassa sīhabāhussa rājino
Accayena sumitto so rājā tassa suto ahu
7 Tassa puttā tayo āsuṃ maddarājassa dhītuyā.
Dūtā sīhapuraṃ gantvā rañño lekhaṃ adaṃsu te.
8 Lekhaṃ sutvāna so rājā putte āmantayī tayo
"Ahaṃ mahallako tātā, eko tumhesu gacchatu
9 Laṅkaṃ nekaguṇaṃ kantaṃ mama bhātussasantakaṃ;
Tassa'ccayena 1 tattheva rajjaṃ kāretu sobhanaṃ."
10
Kaṇiṭṭhako panḍuvāsadevo rājakumārako
"Gamissāmī"ti cintetvā ñatvā sotthigatimpi 2 ca
11
Pitarā samanuññāto dvattiṃsāmaccadārake
Ādāya āruhī nāvaṃ paribbājaka-liṅgavā.
12
Mahākandaranajjā te mūkhadvāramhi otaruṃ.
Te paribbājake disvā jano sakkari sādhukaṃ.
13
Pucchitvā nagaraṃ ettha upayantā kamena te
Upatissagāmaṃ sampattā devatāparipālitā.
14
Amaccānumato 'macco pucchi nemittikaṃ tahiṃ; 3
Khatattiyāgamanaṃ, tassa so vyākāsi paraṃ pi ca:
15
"Sattame divase yeva āgamissati khattiyo
Buddhasāsana,metassa metassa vaṃsajo,va ṭhapessati."
----- - ----
1. [A.D.-] Ccaye ca. 2. [E.] Sotthiṃ gatimhi. 3. [A.] Bahī.

[SL Page 052] [\x 52/] (
16
Sattame divase yeva te paribbājake tahiṃ
Patte disvāna pucchitvā amaccā te vijāniya
17
Taṃ paṇḍuvāsudevaṃ te laṅkārajjena appayuṃ;
Mahesiyā abhāvā so na tāva abhisevayi.
18
Amitodana - sakkassa paṇḍusakko suto ahu;
Ñatvā vināsaṃ sakyānaṃ so ādāya sakaṃ janaṃ
19
Gantvā aññāpadesena gaṅgāpāraṃ, tahiṃ puraṃ
Māpetvā tattha kāresi rajjaṃ; satta sute labhi.
20
Dhītā kaṇiṭṭhikā āsi bhaddakaccānanāmikā
Sabbalakkhaṇasampannā 4 surūpā abhipatthitā.
21
Tadatthaṃ satta rājāno paṇṇākāre mahārahe
Pesesuṃ rājino tassa; bhīto rājūhi so pana
22
Ñatvāna sotthigamanaṃ abhisekaphalaṃ pi ca
Saha dvattiṃsaitthīhi nāvaṃ āropiyā'su taṃ
23
Gaṅgāya khipi "gaṇhātu 5 pahū me dhītaraṃ" iti.
Gahetuṃ te na sakkhiṃsu; nāvā sā pana sīghagā
24
Dutiye divaseyeva goṇagāmakapaṭṭanaṃ
Pattā; pabbajitākārā sabbā tā tattha otaruṃ.
25
Pucchitvā nagaraṃ ettha tā kamenopayantiyo
Upatissagāmaṃ sampattā devatāparipālitā.
26
Nemittīkassa vacanaṃ sutvā tatthā'gatā tu tā
Disvā amacco pucchitvā ñatvā rañño samappayī 27
Taṃ paṇḍuvāsudevaṃ te amaccā suddhabuddhino
Rajje samahisiñciṃsu puṇṇasabbamanorathaṃ.
28
Subhaddakaccānamanoma-rūpiniṃ
Mahesibhāve abhisiñciya'ttano 6
Sahāgatā tāya padāsi 7 attanā
Sahāgatānaṃ;vasi bhumipo sukhaṃ ti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Paṇḍuvāsasudevā'bhiseko nāma
Aṭṭhamo paricchedo.
----- - ----
4. [E] suvaṇṇamaya itthi ca.
5. [E] gaṇhantu. 6. [E.S.] Abhiseviyattano. 7. [E.] Padāya.

[SL Page 053] [\x 53/] (
Navamo paricchedo.
1 Mahesī janayī putte dasa ekañca dhītaraṃ;
Sabbajeṭṭho'bhayo nāma;cittā nāma kaṇiṭṭhikā,
2 Passitvā taṃ viyākaṃsu brāhmaṇā mattapāragā
"Rajjahetu suto assā ghātayissati mātule."
3 "Ghātessāma kaṇiṭṭhinti" nicchite bhātarā'bhayo
Vāresi;kāle vāsesuṃ gehe taṃ ekathūṇike.
4 Rañño ca sirigabbhena tassa dvāramakārayuṃ;
Anto ṭhapesuṃ ekañca dāsiṃ, narasataṃ bahi.
5 Rūpenu'mmādayi nare diṭṭhamattāva sā yato
Tato umma dacittā'ti nāmaṃ sopapadaṃ labhi.
6 Sutvāna laṅkāgamanaṃ bhaddakaccānadeviyā
Mātarā coditā puttā ṭhapetve'kañca āgamuṃ.
7 Disvānate paṇḍuvāsudevaṃ laṅkindamāgatā
Disvāna taṃ kaṇiṭṭhiñca roditvā saha tāya ca
8 Raññā sukatasakkārā rañño'nuññāya 1 vārikaṃ
Cariṃsu laṅkādīpamhi nivasuṃ ca yathāruciṃ.
9 Rāmena vusitaṭṭhānaṃ rāmagoṇanti vuccati;
Uruvelā'nurādhānaṃ nivāsā ca tathā tathā;
10
Tathā vijita - dīghāyu - rohaṇānaṃ nivāsakā
Vijitagāmo, dīghāyu, rohaṇanti ca vuccare.
11
Kāresi ananurādho so vāpiṃ dakkhiṇato;tato
Kārāpetvā rājagehaṃ tattha vāsamakappayi.
12 Mahārājā paṇḍuvāsudevo jeṭṭhasutaṃ sakaṃ
Abhayaṃ uparajjamhi kāle samahisevayī.
13
Dīghāyussa kumārassa tanayo dīghagāmiṇī
Sutvā ummādacittaṃ taṃ tassaṃ jātakutuhalo
14
Gantvo'patissagāmaṃ taṃ apassi manujādhipaṃ.
Adā sahoparājena rājūpaṭṭhānamassa so.
15
Gavakkhābhimukhaṭṭhāne taṃ upecca ṭhitaṃ 2 tu sā
Disvāna gāmiṇiṃ cittā rattacittā'ha dāsikaṃ
-----------
1. [A.] Raññā. 2. [A.D.] Ṭhitā.

[SL Page 054] [\x 54/] (
16
"Ko eso"" ti? Tato sutvā "mātulassa suto" iti
Dāsiṃ tattha niyojesi; sandhiṃ katvāna so tato
17
Gavakkhamhi ḍasāpetvā 3 rattiṃ kakkaṭayantakaṃ
Āruyha chindayitvāna kavāṭaṃ tena napāvisi.
18
Tāya saddhiṃ vasitvāna vaccūse yeva nikkhami;
Evaṃ niccaṃ vasī tattha chiddābhāvā apākaṭo.
19
Sā tena aggahi gabbhaṃ; gabbhe pariṇate 4 tato
Mātu ārocayi dāsī; mātā pucchiya dhītaraṃ
20
Rañño ārocayī rājā āmantetvā sute'bravī:
Posiyo so'pi amhehi dema tasseva taṃ" iti.
21
"Putto ce mārayissāma ta'nti tassa adaṃsu taṃ.
Sā 5 sūtikāla sampatte sūtigehañca pāvisi.
22
Saṅkitvā gopakaṃ cittaṃ kāḷavelañca dāsakaṃ
"Tasmiṃ kamme nissayā"ti gāmaṇīparivārake
23
Te paṭiññaṃ adente te rājaputtā aghātayuṃ;
Yakkhā hutvāna rakkhiṃsu ubho gabbhe kumārakaṃ
24
Aññaṃ upavijaññaṃ sā sallakkhāpesi dāsiyā;
Cittā sā janayī puttaṃ;sā itthi pana 6 dhītaraṃ.
25
Cittā sahassaṃ dāpetvā tassā puttaṃ sakampi ca
Āṇāpetvā dhītaraṃ taṃ nipajjāpesi santike.
26
Dhītā laddhā'ti sutvāna tuṭṭhā rājasutā ahuṃ.
Mātā ca mātumātā ca ubho pana kumārakaṃ
27
Mātāmahassa nāmañca jeṭṭhassa mātulassa ca
Ekaṃ katvā tamakaruṃ paṇḍukābhaya-sāmakaṃ.
28
Laṅkāpālo paṇḍuvāsudevo rajjamakārayi
Tiṃsa vassāni; jātamhi mato so paṇḍukābhaye.
29
Tasmiṃ matasmiṃ manujādhipasmiṃ
Sabbe samāgamma narindaputtā
Tassābhayassābhayadassa bhātu
Rājābhisekaṃ akaruṃ uḷāraṃ ti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Abhayābhīseko nāma
Navamo paricchedo.
-----------
3. [A.] Vasāpetvā. 4. [E.] Gabbho parinato 5. [S.] Pasūtikāle
6. [A.D.] Puna.

[SL Page 055] [\x 55/] (
Dasamo paricchedo.
1 Ummādacittāyāṇattā dāsī ādāya dārakaṃ
Samugge pakkhipitvāna dvāramaṇḍalakaṃ agā.
2 Rājaputtā ca migavaṃ gatā tumbarakandare
Disvā dāsiṃ kuhiṃ yāsi? Kimetanti?" Ca pucchisuṃ.
3 "Dvāramaṇḍalakaṃ yāmi, dhītu me guḷapūvakaṃ"
Iccāha. "Oropehī" ti rājaputtā tamabravuṃ.
4 Citto ca kāḷavelo ca tassā'rakkhāya niggatā
Mahantaṃ sūkaraṃ vesaṃ taṃ khaṇaṃ yeva dassayuṃ 5
Te taṃ samanubandhiṃsu, sā tamādāya tatra'gā,
Dārakañca sahassañca āyuttassa adāraho.
6 Tasmiṃ yeva dine tassa bhariyā janayī sutaṃ;
"Yamake janayī putte bhariyā me""ti posi taṃ.
7 So sattavassiko cā'si 1, taṃ vijānīya mātulā
Bhantuṃ sarasi kīḷante dārake ca payojayuṃ.
8 Jalaṭṭhaṃ rukkhasusiraṃ jalacchāditachiddakaṃ
Nimujjamāno chiddena pavisitvā ciraṭṭhito
9 Tato tatheva nikkhamma kumāro sesadārake
Upecca pucchiyantopi vañceta'ññavacohi 2 so.
10
Manussehā'gatāhe so 3 nivāsetvāna vatthakaṃ 4
Kumāro vārimogayha susiramhi ṭhito ahu.
11
Vatthakāni gaṇetvāna 5 māretvā sesadārake
Gantvā ārovayuṃ "sabbe dārakā māritā"iti.
12
Gatesu tesu so gantvā āyuttakagharaṃ sakaṃ
Vasaṃ assāsito tena ahū dvādasavassiko.
13
Puna sutvāna jīvantaṃ kumāraṃ tassa mātulā
Tattha gopālake sabbe māretuṃ sanniyojayuṃ.
14
Tasmiṃ ahani gopālā laddhā ekaṃ catuppadaṃ
Aggiṃ āharituṃ gāmaṃ pesesuṃ taṃ kumārakaṃ.
15
So gantvā gharamāyuttaputtakaṃ yeva pesayi
"Pādā rujanti me nehi aggiṃ gopālasantikaṃ
-----------
1. [A.E.] Cāpi 2. [A.] Vañcitaññe vacohi. 3. [A.] Manussehā
Gate peso 4. [S.] Nidhāya so nivatthakaṃ 5. [E.] Gaṇetvā ti.

[SL Page 056] [\x 56/] (
16
Tattha aṅgāramaṃsañca khādissasi tuvaṃ" iti.
Nesi so taṃvaco sutvā aggiṃ gopālasantikaṃ.
17
Tasmiṃ khaṇe pesitā te parikkhipiya mārayuṃ
Sabbe gope; mārayitvā mātulānaṃ nivedayuṃ.
18
Tato soḷasavassaṃ taṃ vijāniṃsu ca mātulā;
Mātā sahassañcā'dāsi tassārakkhañca ādisi.
19
Āyutto mātu sandesaṃ sabbaṃ tassa nivediya
Datvā dāsaṃ sahassañca pesesi paṇḍulantikaṃ.
20
Paṇḍulabrāhmaṇo nāma bhogavā vedapārago
Dakkhiṇasmiṃ disābhāge vasi paṇḍulagāmake
21
Kumāro tattha gantvānapassi paṇḍulabrāhmaṇaṃ;
"Tvaṃ paṇḍukābhayo tāta" iti pucchiya vyākate
22
Tassa katvāna sakkāraṃ āha "rājā bhavissasi,
Samasattatī-vassāni rajjaṃ tvaṃ kārayissasi;
23
Sippaṃ uggaṇha tātā"ti sippuggahamakārayi.
Candena tassa puttena khippaṃ sippaṃ samāpitaṃ.
24
Adā satasahassaṃ so yodhasaṅgahakāraṇā.
Yodhesu saṅgahītesu tena pañcasatesu so
25
"Siyuṃ yāya gahitāni paṇṇāni kanakāni taṃ
Mahesiṃ kuru candañca mama puttaṃ purohitaṃ"
26
Iti vatvā dhanaṃ datvā sayodhaṃ nīharī tato
So nāmaṃ sāvayitvāna tato nikkhamma puññavā
27
Laddhabalo 6 nagarake kāsapabbata-santike
Sattasatāni purise sabbesaṃ bhojanāni ca
28
Tato narasahassena dvisatena kumārako
Girikaṇḍapabbataṃ 7 nāma agamā parivārito.
29
Girikaṇḍasivo 8 nāma paṇḍukābhayamātulo
Taṃ paṇḍuvāsudevena dinnaṃ bhuñjati desakaṃ.
30
So karīsasataṃ pakkaṃ tadā lāveti 9 khattiyo;
Tassa dhītā rūpavatī pālī nāmā'si khattiyā,
-----------6. [E.] Laddhā paṇe, [D.] Laddhabale. 7. [D.] Harikaṇḍa. 8. [D.] Harikaṇḍasivo.
9. [E.] Tadā karīsasatamattaṃ so lāvayati.

[SL Page 057] [\x 57/] (
31
Sā mahāparivārena yānamāruyha sobhanaṃ
Pitu bhattaṃ gāhayitvā lāvakānañca gacchati.
32
Kumārassa manussā taṃ disvā tattha kumārikaṃ
Ārovesuṃ kumārassa kumāro sahasā'gato
33
Dvedhā taṃ 10 parisaṃ katvā sakaṃ yānamapesayī
Tadantikaṃ, saparisā "kattha yāsī" ti pucchi taṃ.
34
Tāya vutte tu 11 sabbasmiṃ tassaṃ sārattamānaso
Attano saṃvibhāgatthaṃ 12 bhattenā'yāci khattiyo.
35
Sā samoruyha yānamhā adā sovaṇṇapātiyā
Bhattaṃ nigrodhamūlasmiṃ rājaputtassa khattiyā.
36
Gaṇhi nigrodhapaṇṇāni bhojetuṃ sesake jane,
Sovaṇṇabhājanānā'suṃ tāni paṇṇāni taṃkhaṇe.
37
Tāni disvā rājaputto saritvā dijabhāsitaṃ
"Mahesībhāvayoggā me kaññā laddhā"ti tussi so.
38
Sabbe bhojāpayī te sā taṃ 13 na khīyittha bhojanaṃ;
Ekassa paṭiviṃso'ca gahito tattha' dissatha.
39
Evaṃ puññaguṇūpetā sukumārī 14 kumārikā
Suvaṇṇapālī nāmena tatoppabhūti āsi sā.
40
Taṃ kumāriṃ gahetvāna yānamāruyha khattiyo
Mahabbalaparibbūḷho anusaṃkī 15 apakkami.
41
Taṃ sutvāna pitā tassā nare sabbe apesayi;
Te gantvā kalahaṃ katvā tajjitā tehi āgamuṃ.16
42
Kalahanagaraṃ 17 nāma gāmo tattha kato ahu.
Taṃ sutvā bhātaro tassā pañca yuddhāyu'pāgamuṃ.
43
Sabbe te paṇḍulasuto cando yeva aghātayi;
Lohitavāhakhaṇḍo'ti tesaṃ yuddhamahī ahanu.
44
Mahatā balakāyena tato so paṇḍukābhayo
Gaṅgāya pārime tīre doḷapabbatakaṃ agā.
45
Tattha cattāri vassāni vasi; taṃ tattha mātulā
Sutvā ṭhapetvā rājānaṃ taṃ yuddhatthamupāgamuṃ;
-----------
10. [E.] Dvebhāgaṃ. 11. [A.S.] Vutte sa. 12. [E.] Saṃvibhāgataṃ.
13. [A.] Te tu sā. [D S.] Te taṃ sā. 14. [D.] Sukumāra 15.[E.A.]Anussaṃkī
16. [D.S.] Pakkamu. 17. [A.] Kalahaṃnagaraṃ.

[SL Page 058] [\x 58/] (
46
Khandhāvāraṃ nivesetvā dhūmarakkhāga-santike
Bhāgineyyena yujjhiṃsu; bhāgineyyo tu mātule
47
Anubandhi, oragaṅgaṃ palāpetvā nivattiya
Tesañca khandhāvāramhi duve vassāni so vasī.
48
Gantvo'patissagāmaṃ te tamatthaṃ rājino'bravuṃ;
Rājā lekhaṃ kumārassa sarahassaṃ 18 sa pāhiṇi:
49
"Bhuñjassu pāragaṅgaṃ tvaṃ, mā'gā oraṃ tato" iti.
Taṃ sutvā tassa kujjhiṃsu bhātaro nava rājino
50
"Upatthamho tvamevā'si ciraṃ tassa; idāni tu
Raṭṭhaṃ dadāsi; tasmā tvaṃ māressāmā"ti abuvuṃ.
51
So tesaṃ rajjamappesi te tissaṃ nāma bhātaraṃ
Sabbeva sahitā'kaṃsu rajjassa parināyakaṃ.
52
Eso vīsativassāni abhayo'bhayadāyako
Tattho'patissagāmamhi rājā rajjamakārayi.
---------
53
Vasantī dhūmarakkhāge sare tumbariyaṅgaṇe
Carate vaḷavārūpā yakkhī cetiyanāmikā 19
54
Eko disvāna setaṅgaṃ rattapādaṃ manoramaṃ
Ārovesi kumārassa vaḷave'tthi'disī iti.
55
Kumāro rasmimādāya gahetuṃ taṃ upāgami;
Vacchato āgataṃ disvā bhītā tejena tassa sā
56
Dhāvi'nantaradhāyitvā;dhāvantimanubandhi so.
Dhāvamānā saraṃ taṃ sā sattakkhattuṃ parikkhipi;
57
Otaritvā mahāgaṅgaṃ uttaritvā tato pana
Dhumarakkhaṃ pabbataṃ taṃ sattakkhattuṃ parikkhipi;
58
Taṃ saraṃ puna tikkhattuṃ parikkhipi; tato puna
Gaṅgaṃ kacchakatitthena samotari; tahintu so
59
Gahesi taṃ vāladhismiṃ, tālapattañca toyagaṃ,
Tassa puññānubhāvena so ahosi mahāasi.
60
Uccāresi asiṃ tassā "māremī"ti tamāha sā:
"Rajjaṃ gahetvā te dajjaṃ sāmi mā maṃ amārayi.""
61
Gīvāya taṃ gahetvā so vijjhitvā asikoṭiyā
Nāsāya rajjuyā bandhi; sā ahosi vasānugā.
-----------
18. [D.] Sahassañca. 19. [S.] Yakkhiṇi vaḷavāmukhi.

[SL Page 059] [\x 59/] (
62
Gantvā taṃ dhūmarakkhaṃ so tamāruyha mahabbalo
Tattha cattāri vassāni dhumarakkhanage vasī.
63
Tato nikkhamma sabalo āgammā'riṭṭhapabbataṃ
Yuddhakālamapekkhanto tattha satta samā vasi.
64
Dve mātule ṭhapetvāna tassa sesaṭṭhamātulā
Yuddhasajjā ariṭṭhaṃ taṃ upasaṅkamma pabbataṃ
65
Khandhāvāraṃ nagarake nivesetvā camūpatiṃ
Datvā parikkhipāpesuṃ samantāriṭṭhapabbataṃ. 20
66
Yakkhiṇiyā mantayitvā tassā vacanayuttiyā
Datvā rājaparikkhāraṃ paṇṇākārāyudhāni ca
67
"Gaṇhātha sabbāne'tāni khamāpessāmi vo ahaṃ"
Iti vatvāna pesesi kumāro purato balaṃ.
68
"Gaṇhissāma paviṭṭha" nti vissatthesu tu 21 tesu so
Āruyha yakkhavaḷavaṃ mahābalapurakkhato 22
69
Yuddhāya pāvisī; yakkhī mahārāvamarāvi sā,
Anto bahi balañcassa ukkuṭṭhiṃ mahatiṃ akā.
70
Kumārapurisā sabbe parasenānare bahu
Ghātetvā mātule ca'ṭṭha sīsarāsiṃ akaṃsu te.
71
Senāpati palāyitvā gumbaṭṭhānaṃ sa pāvisi;
Senāpatigumbako'ti tena esa pavuccati
72
Upariṭṭhamātulasiraṃ sīsarāsiṃ sa passiya
Lāburāsī'va iccāha; tenā'si lābugāmako.
73
Evaṃ vijitasaṅgāmo tato so paṇḍukābhayo
Ayyakassā'nurādhassa vasanaṭṭhānamāgami.
74
Attano rājagehaṃ so tassa datvāna ayyako
Aññattha vāsaṃ kappesi; so tu tasmiṃ ghare vasī.
75
Pucchāpetvāna nemittaṃ vatthuvijjāviduṃ tathā
Nagaraṃ pavaraṃ tasmiṃ gāme yeva amāpayi.
76
Nivāsattā'nurādhānaṃ anurādhapuraṃ ahū,
Nakkhattenā'nurādhena patiṭṭhāpitatāya ca.
-----------
20.
"Khandhāvāraṃ nivāsetvā gāme nagaraavahaye
Pārasenaṃ labhitvā te datvā ekaṃ camūpatiṃ
Sabbe parikkhipāpesuṃ samantāriṭṭha,pabbataṃ (kambojamahāvaṃse.)
21. [A.D.] Ca 22 [A.] Parikkhito.

[SL Page 060] [\x 60/] (
77
Āṇāpetvā mātulānaṃ chattaṃ jātassare idha
Dhovāpetvā dhārayitvā taṃsare yeva vārinā
78
Attano abhisekaṃ so kāresi paṇḍukābhayo,
Suvaṇṇapāliṃ deviṃ taṃ mahesitte'bhisevayi.
79
Adā candakumārassa porohiccaṃ yathāvidhi;
Ṭhānantarāni sesānaṃ gaccānañca yathārahaṃ.
80
Mātuyā upakārattā attano ca mahīpatiṃ
Aghātayitvā jeṭṭhaṃ taṃ mātulaṃ abhayaṃ pana
81
Rattirajjaṃ adā tassa ahū nagaraguttiko;
Tadupādāya nagare ahu nagaraguttikā.
82
Sasuraṃ taṃ aghātetvā girikaṇḍasivampi ca
Girikaṇḍadesaṃ tasse'va 23 mātulassa adāsi so.
83
Saraṃ tañca khaṇāpetvā kārāpesi bahudakaṃ;
Jaye jalassa gāhena jayavāpī'ti āhu taṃ.
84
Kālaveḷaṃ nivāsesi yakkhaṃ purapuratthime;
Yakkhaṃ tu cittarājaṃ taṃ heṭṭhā abhayavāpiyā.
85
Pubbopakāriṃ dāsiṃ taṃ nibbattaṃ yakkhayoniyā
Purassa dajhiṇadvāre so kataññu nivāsayi.
86
Anto narindavatthussa vaḷavāmukhayakkhiṇiṃ
Nivesesi; baliṃ tesaṃ aññesañcānuvassakaṃ
87
Dāpesi chaṇakāle tu cittarājena so saha
Samāsane nisīditvā dibbamānusanāṭakaṃ
88
Kārento 'bhiramī rājā ratikhiḍḍāsamappito.
Dvāragāme ca caturo'bhayavāpiñca kārayi.
89
Mahāsusānā'ghātanaṃ,24 pacchimarājiniṃ, tathā
Vessavaṇassa nigrodhaṃ, vyādhadevassa 25 tālakaṃ,
90
Yonasabhāgavatthuñca 26 mahejjāgharameva ca 27
Etāni pacchimadvāradisābhāge nivesayi.
-----------
23. [A.] Girikaṇḍaka desaṃ ca. 24. [A.-]Nāghāṭakaṃ. 25. [E.] Vyādhidevassa.
26. [A.D.] So naṃ sabhāgavatthuṃ. 27. [A.D.S.] Pabhedaghara meva ca.

[SL Page 061] [\x 61/] (

91
Pañcasatāni caṇḍālapurise purasodhake,
Duve satāni caṇḍālapurise vaccasodhake,
92
Diyaḍḍhasatacaṇḍāle matanīhārake'pi ca,
Susānagopacaṇḍāle tattake yeva ādisi
93
Tesaṃ gāmaṃ nivesesi susānā 28 pacchimuttare.
Yathāvihita - kammāni tāni niccaṃ akaṃsu te.
94
Tassa caṇḍālagāmassa pubbuttaradisāya tu
Nīvasusānakaṃ nāma caṇḍālānamakārayi.
95
Tassuttare susānassa pāsāṇapabbatantare
Āvāsapāli vyādhānaṃ tadā āsi nivesitā.
96
Taduttare disābhāge yāva gāmaṇivāpiyā
Tāpasānaṃ anekesaṃ assamo āsi kārito.
97
Tasseva ca susānassa puratthimadisāya tu
Jotiyassa nīgaṇṭhassa gharaṃ kāresi bhupati.
98
Tasmiṃ yeva ca desasmiṃ nigaṇṭho girināmako
Nānāpāsaṇḍakā 29 ceva vasiṃsu samaṇā bahū.
99
Tattheva 30 ca devakulaṃ akāresi mahīpati
Kumbhaṇḍassa nigaṇṭhassa; tannāmakamahosi taṃ.
100
Tato tu pacchime bhāge vyādhapālipuratthime
Micchādiṭṭhikulānaṃtu vasī pañcasataṃ tahiṃ.
101
Paraṃ jotiyagehamhā oraṃ gāmaṇivāpiyā
So paribbājakārāmaṃ kārāpesi, tatheva ca 31
101
Paraṃ jotiyagehamhā oraṃ gāmiṇivāpiyā
So paribbājakārāmaṃ kārāpesi, tatheva ca 31
102
Ājīvakānaṃ gehañca brāhmaṇāvaṭṭameva 32 ca
Sivikā - sotthisālā ca 33 akāresi tahiṃ tahiṃ.
103
Dasavassābhisitto so gāmasīmā nivesayi
Laṅkādīpamhi sakale laṅkindo paṇḍukābhayo.
104
So kālaveḷa - cittehi dissamānehi bhupati
Sahā'nubhosi sampattiṃ yakkhabhutasahāyavā.
105
Paṇḍukābhayarañño ca abhayassa ca antare
Rājasuññāni vassāni ahesuṃ dasa satta ca.
-----------
28. [E.] Susāna 29. [E.] Nānāpāsaṇḍikā. 30. [A.]Tatheva. 31.[D.K.S.]
Nigaṇṭhārāmameva ca. 32. [E .] Brāhmaṇavatthumeva ca 33. Sotthisālā ca
(Sabbesu.)

[SL Page 062] [\x 62/] (
106
So paṇḍukābhaya - mahīpati sattatiṃsa -
Vasso'dhigamma dhitimā dharaṇipatittaṃ.
Ramme anūnamanurādhapure samiddhe
Vassāni sattati akārayi rajjametthā ti.

Sujanappasāda - saṃvegatthāya kate mahāvaṃse
Paṇḍukābhayābhiseko nāma
Dasamo paricchedo.
---------
Ekādasamo paricchedo.
1 Tassaccaye tassa suto muṭasīvo'ti vissuto
Suvaṇṇapāliyā putto patto rajjamanākulaṃ.
2 Mahāmeghavanuyyānaṃ nāmānugaguṇoditaṃ 1
Phala - puppha - tarupetaṃ so rājā kārayī subhaṃ.
3 Uyyānaṭṭhānagahaṇe mahāmegho akālajo
Pāvassi, tena uyyānaṃ mahameghavanaṃ ahu.
4 Saṭṭhivassāni muṭasīvo rājā rajjamakārayi
Anurādhe puravare 2 laṅakābhuvadane subhe.
5 Tassa puttā dasā'hesuṃ aññamaññahitesino,
Duve dhītā cā'nukulā kulānucchavikā ahu.
6 Devānaṃpiyatissoti vissuto dutiyo suto
Tesu bhātusu 3 sabbesu. Puñña-paññādhiko ahu.
7 Devānaṃpiyatisso so rājā'si pitu accaye
Tassā'bhisekena samaṃ bahuna'cchariyāna'huṃ:
8 Laṅkādīpamhi sakale nidhayo ratanāni ca
Anto ṭhitāni uggantvā paṭhavītalamāruhuṃ:
9 Laṅkādīpasamīpamhi bhinnanāvāgatānī ca
Tatra jātāni ca thalaṃ ratanāni samāruhuṃ
10
Chātapabbatapādamhi tisso ca veḷuyaṭṭhiyo
Jātā rathapatodena samānā parimāṇato.
11
Tāsu ekā latāyaṭṭhi rajatābhā, tahiṃ latā
Suvaṇṇavaṇṇā rucirā dissante tā manoramā.
-----------
1. [A.D.] Nāmānūna- 2. [E.] Anurādhapure vare. 3. [A.E.] Bhātisu

[SL Page 063] [\x 63/] (
12
Ekā kusumayaṭṭhi tu, kusumāni tahiṃ pana
Nānāti nānāvaṇṇāni dissante'tiphuṭāni ca.
13
Ekā sakuṇayaṭṭhi tu, tahiṃ pakkhimigā bahū
Nānā ca nānāvaṇṇā ca sajīvā viya dissare.
14
Haya-gaja-rathāmalakā 4 valayaṅguliveṭhakā
Kakudhaphalā 5 pākatikā iccetā aṭṭha jātiyo 6
15
Muttā samuddā uggantvā tīre vaṭṭi viyaṭṭhitā
Devānaṃpiyatissassa sabbaṃ puññavijamhitaṃ.
16
Indanīlaṃ veḷuriyaṃ lohitaṅkamaṇī ci'me.
Ratanāni pane'tāni 7 muttā tā, tā ca yaṭṭhiyo
17
Sattāhabbhantare yeva rañño santikamāharuṃ.
Tāni disvā patīto so rājā iti vicintayi:
18
"Ratanāni anagghāni dhammāsoko imāni me
Sahāyo'rahate nā'ñño, tassa dassaṃ imāna'to"
19
Devānaṃpiyatisso ca dhammāsoko ca te 8 ime
Dve adiṭṭha-sahāyā hi 9 cirappabhuti bhupatī.
20
Bhāgineyyaṃ mahāriṭṭhaṃ amaccaṃ pamukhaṃ tato
Dijaṃ amaccaṃ gaṇakaṃ rājā te caturo jane
21
Dūte katvāna pāhesi baloghaparivārite,
Gāhāpetvā anagghāni ratanāni imāni so,
22
Maṇijātī ca tisso tā tisso ca rathayaṭṭhiyo
Saṅkhañca dakkhiṇāvattaṃ muttājātī ca aṭṭha tā.
23
Āruyha jambukolamhī nāvaṃ sattadinena te
Sukhena titthaṃ laddhāna sattāhena, tato puna,
24
Pāṭaliputtaṃ gantvāna dhammāsokassa rājino
Adaṃsu paṇṇākāre te; disvā tāni pasidi so.
25
"Ratanānī'disānettha natthi me" iti cintiya
Adā senāpatiṭṭhānaṃ tuṭṭho'riṭṭhassa bhupati;
26
Porohiccaṃ brāhmaṇassa; daṇḍanāyakatampana
Adāsi tassā'maccassa; seṭṭhittaṃ gaṇakassa tu.
-----------
4. [A.S.] Malakyā. 5. [E.] Kukudhaphala. 6. [A.] Jātiyā, jātito.[K.]Jātikā
7. [S.] Ca'nekāni 8.[A.] Te. 9.[E.] Adiṭṭhasahāya'ssu,

[SL Page 064] [\x 64/] (
27
Tesaṃ anappake bhoge datvā vāsagharāni ca
Mahā'miccehi mantento passitvā paṭipābhataṃ
28
Vālavījanimuṇhīsaṃ khaggaṃ chattañca pādukaṃ
Moliṃ vaṭaṃsaṃ pāmaṅgaṃ bhiṅkāraṃ harivandanaṃ,
29
Adhovimaṃ vatthakoṭiṃ, mahagghaṃ hatthapuñchaniṃ
Nāgāhaṭaṃ añjanañca, aruṇābhañca mattikaṃ,
30
Anotattodakañceva, 11 gaṅgāsalilameva ca,
Saṅkhañca tandiyāvaṭṭaṃ, vaḍḍhamānaṃ kumārikaṃ,
31
Hemabhojanabhaṇḍañca, 12 sivikañca mahārahaṃ,
Harīṭakaṃ āmalakaṃ mahagghaṃ amatosadhaṃ,
32
Sukāhaṭānaṃ sālīnaṃ saṭṭhivāhasatāni ca,
Abhisekopakaraṇaṃ parivāravisesitaṃ,
33
Datvā kāle sahāyassa paṇṇākāraṃ narissaro
Dūte pāhesi saddhammapaṇṇākāramimampi ca:
34
"Ahaṃ buddhañca dhammañca saṅghañca saraṇaṃgato,
Upāsakattaṃ desesiṃ sakyaputtassa sāsane;
35
Tvampi'māni ratanāni uttamāni naruttama
Cittampasādayitvāna saddhāya saraṇaṃ vaja." 13
36
"Karotha me sahāyassa abhisekaṃ puno" iti
Vatvā sahāyāmacce 14 te sakkaritvā ca 15 pesayi.
37
Pañca māse vasitvāna te'maccā'tīvasakkatā
Vesākhasukkhapakkhādi-dine dūtā vīniggatā,
38
Tāmalittiyamāruyha nāvaṃ te jambukolake
Oruyha bhupaṃ passiṃsu patvā dvādasiyaṃ idha; 16
39
Adaṃsu paṇṇākāre te dūtā laṅkādhipassa te.
Tesaṃ mahantaṃ sakkāraṃ laṅkāpati akārayi.
40
Te maggasiramāsassa ādicandodaye dine
Abhisittañca laṅkindaṃ amaccaṃ sāmibhattino
41
Dhammāsokassa vacanaṃ vatvā 17 sāmihite ratā
Punopi abhisiñciṃsu laṅkāhitasukhe rataṃ.
-----------
11. [E.K.] Dakājaṃ ca 12. Hemabhājanabhaṇḍaṃ (sabbesu.) 13. [E.] Bhaja
14. [A.] Sahāyomacce. 15. [A.] Sakkaritvā'tha, 16. [A.D.] Iti. 17.[A.D.]Datvā.

[SL Page 065] [\x 65/] (
42
Vesākhe narapati puṇṇamāyamevaṃ
Devānaṃ piyavacanopaguḷhanāmo
Laṅkāyaṃ pavitatapīti-ussavāyaṃ 18
Attānaṃ janasukhado'bhisevayī so ti

Sujanappasāda-saṃvegatthāya kate mahāvaṃse
Devānaṃpiyatissābhiseko nāma
Ekādasamo paricchedo.
---------

Dvādasamo paricchedo.
1 Thero moggaliputto so jinasāsanajotako
Niṭṭhāpetvāna saṃgītiṃ pekkhamāno anāgataṃ
2 Sāsanassa patiṭṭhānaṃ paccantesu avekkhiya
Pesesi kattike māse te te there tahiṃ tahiṃ.
3 Theraṃ kasmiragatdhāraṃ majjhantikamapesayi;
Apesayī mahādevattheraṃ mahisamaṇḍalaṃ;
4 Vanavāsiṃ apesesi theraṃ rakkhitanāmakaṃ;
Tathā'parantakaṃ yonadhammarakkhitanāmakaṃ 1;
5 Mahāraṭṭhaṃ mahādhammarakkhitattheranāmakaṃ;
Mahārakkhitatheraṃ tu yonalokamapesayi;
6 Peseyi majjhimaṃ theraṃ himavantapadesakaṃ;
Suvaṇṇabhumiṃ there dve soṇamuttarameva ca;
7 Mahāmahindatheraṃ taṃ theraṃ iṭṭhiyamuttiyaṃ 2
Sambalaṃ bhaddasālañca sake saddhivihārike
8 "Laṅkādīpe manuññamhi manuññaṃ jinasāsanaṃ
Patiṭṭhāpetha tumhe"ti pañca there apesayi.
9 Tadā kasmira-gandhāre pakkaṃ sassaṃ mahiddhiko
Āravālo nāgarājā vassaṃ karakasaññitaṃ
10
Vassāpetvā samuddasmiṃ sabbaṃ khipati dāruṇo.
Tatra majjhantikatthero khippaṃ gantvā vihāyasā
-----------
18. [A.] Pavitta phīta 1. [E.] Yonaṃ. 2. [S.] Iṭṭiya.

[SL Page 066] [\x 66/] (
11
Aravāladahe vāripiṭṭhe vaṅkamanādike
Akāsi; disvā taṃ nāgā ruṭṭhā rañño nivedayuṃ.
12
Nāgarājā'tha ruṭṭho so vividhā hiṃsikā'kari:
Vātā mahantā vāyanti; megho gajjati vassati;
13
Phalantya'saniyo; vijju niccharanti tato tato;
Mahīruhā pabbatānaṃ kūṭāni papatanti ca;
14
Virūparūpā nāgā ca hiṃsāpenti samantato;
Sayaṃ dhupāyati jalati akkosatto anekadhā
15
Sabbaṃ taṃ iddhiyā thero paṭibāhiya hiṃsanaṃ
Avoca nāgarājaṃ taṃ dassento balamuttamaṃ:
16
Sadevakopi ce loko āgantvā tāsayeyya maṃ
Na me paṭibalo assa janetuṃ 3 bhayabheravaṃ.
17
Sace'pi tvaṃ mahiṃ sabbaṃ sasamuddaṃ sapabbataṃ
Ukkhipitvā mahānāga khīpeyyāsi mamo'pari
18
Neva me sakkuṇeyyāsi janetuṃ bhayabheravaṃ;
Aññadatthu tave'ca'ssa vighāto uragādhipa.
19
Taṃ sutvā nimmadassa'ssa thero dhammamadesayi;
Tato saraṇasīlesu nāgarājā patiṭṭhahi;
20
Tatheva cata;rāsīti-sahassāni bhujaṅgamā
Himavante ca gandhabbā yakkhā kumbhaṇḍakā bahu.
21
Paṇḍako 4 nāma yakkho tu saddhiṃ hārīta-yakkhiyā
Pañcasatehi puttehi phalaṃ pāpuṇi ādikaṃ.
22
"Mā'dāni kodhaṃ janayittha 5 ito uddhaṃ yathā pure;
Sassaghātañca mā'kattha, sukhakāmābhi pāṇino;
23
Karotha mettaṃ sattesu; vasantu manujā sukhaṃ".
Iti tenā'nusiṭṭhā te tatheva paṭipajjīsuṃ.
24
Tato ratanapallaṅke theraṃ so uragādhipo
Nisīdāpiya aṭṭhāsi vījamāno tadantike.
25
Tadā kasmiragandhāravāsino manujā'gatā
Nāgarājassa pūjatthaṃ mantvā 6 theraṃ mahiddhikaṃ
26
Theramevābhivādetvā ekamantaṃ nisīdisuṃ;
Tesaṃ dhammamadesesi thero āsivisopamaṃ;
-----------
1. [E.T.] Yamettha. 4. [A.D.] Pañcato. 5. [A.] Janayi. 6. [A.D.] Gantvā.

[SL Page 067] [\x 67/] (
27
Asītiyā sahassānaṃ dhammābhisamayo ahu;
Satasahassapurisā pabbajuṃ therasantike.
28
Tatoppabhuti kasmiragandhārā te idānipi
Āsuṃ kāsāvapajjotā vatthuttayaparāyanā
29
Gantvā mahādevathero desaṃ mahisamaṇḍalaṃ
Suttantaṃ devadūtaṃ so kathesi janamajjhago.
30
Cattāḷīsasahassāni dhammacakkhuṃ visodhayuṃ;
Cattāḷīsasahassāni pabbajiṃsu tadantike.
31
Gantvā'tha 7 rakkhitatthero vanavāsiṃ nahe ṭhito
Saṃyuttamanamataggaṃ kathesi janamajjhago.
32
Saṭṭhinarasagassānaṃ dhammābhisamayo ahu;
Sattatiṃsa sahassāni pabbajiṃsu tadantike.
33
Vihārānaṃ pañcasataṃ tasmiṃ dese patiṭṭhahi;
Patiṭṭhāpesi tatthevaṃ thero so jinasāsanaṃ
34
Gantvā'parantakaṃ thero yonako dhammarakkhito
Aggikkhandhopamaṃ suttaṃ kathetvā janamajjhago
35
Sattatiṃsasa-sahassāni 8 pāṇe tattha samāgate
Dhammāmatamapāyesi dhammādhammesu kovido.
36
Purisānaṃ sahassañca itthiyo ca tato'dhikā
Khattiyānaṃ kulā yeva nikkhamitvānapabbajuṃ.
37
Mahāraṭṭhamisī gantvā so mahādhammarakkhito
Mahānāradakassapavhaṃ jātakaṃ kathayī tahiṃ.
38
Maggaphalaṃ pāpuṇiṃsu caturāsītisahassakā;
Terasantu sahassānī pabbajiṃsu tadantike.
39
Gantvāna yonavisayaṃ so mahārakkhito isi
Kālakārāmasuttantaṃ kathesi janamajjhago.
40
Pāṇasatasahassāni sahassāni ca sattati
Maggaphalaṃ pāpuṇiṃsu; dasasahassāni pabbajuṃ.
41
Gantvā catuhi therehi desesi majjhimo isi
Himavantapadesasmiṃ dhammacakkappavattanaṃ
42
Maggaphalaṃ pāpuṇiṃsu asītipāṇakoṭiyo.
Visuṃ te pañcaraṭṭhāni pañca therā pasādayuṃ.
-----------
7. [E.] Gantvāna. 8. [E.D.] So sattatiṃsa- [S.] So sattati-

[SL Page 068] [\x 68/] (
43
Purisasatasahassāni 9 ekekasseva santike
Pabbajiṃsu pasādena sammāsambuddhasāsane.
44
Saddhiṃ uttara-therena soṇatthero mahiddhiko
Suvaṇṇabhumiṃ agamā; tasmintu samaye pana
45
Jāte jāte rājagehe dārake ruddarakkhasī
Samuddato nikkhamitvā bhakkhitvā pana 10 gacchati.
46
Tasmiṃ khaṇe rājagehe jāto hoti kumārako;
There manussā passitvā "rakkhasānaṃ sahāyakā"
47
Iti cintiya māretuṃ sāyudhā upasaṅkamuṃ.
"Kimetantī"ca pucchitvā therā te evamāhu te;
48
"Samaṇā mahaṃ sīlavantā, na rakkhasisahāyakā"
Rakkhasī sā saparisā nikkhantā hoti sāgarā;
49
Taṃ disvāna mahārāvaṃ viraviṃsu mahājanā
Diguṇe rakkhase thero māpayitvā bhayānake
50
Taṃ rakkhasiṃ saparisaṃ parikkhipi samantato;
"Idaṃ imehi laddhanti" mantvā bhītā palāyi sā.
51
Tassa desassa ārakkhaṃ ṭhapetvāna samantato
Tasmiṃ samāgame thero brahmajālamadesayi.
52
Saraṇesu ca sīlesu aṭṭhaṃsu bahavo janā;
Saṭṭhiyā tu sahassānaṃ dhammābhisamayo ahu.
53
Aḍḍhuḍḍhāni sahassāni pabbajuṃ kuladārakā;
Pabbajiṃsu diyaḍḍhantu sahassaṃ kuladhitaro.
54
Tatoppabhuti sañjāte rājagehe kumārake
Nāmaṃ 11 kariṃsu rājāno soṇuttara-sanāmike 12
55
Mahādayassāpi jinassa kaḍḍhanaṃ
Vibhāya pattaṃ amataṃ sukhampi te
Kariṃsu lokassa hitaṃ tahiṃ tahiṃ
Bhaveyya ko lokahite pamādavāti

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Nānādesapasādo nāma
Dvādasamo paricchedo.
-----------
9. [E.A.D.] Purisā. 10. [E.D.] Bhakkhayitvāna. 11. [E.D.S.] Tattha.
12. [D.] Sanāmakaṃ [A.] Samānake.

[SL Page 069] [\x 69/] (
Terasamo paricchedo.
1.
Mahāmahindatthero so tadā dvādasavassiko
Upajjhāyena āṇatto saṅghena ca mahāmatī
2 Laṅkādīpaṃ pasādetuṃ kālaṃ pekkhaṃ vicintayi;
"Vuddho muṭasivo rājā; rājā hotu suto" iti.
3 Tadantare ñātigaṇaṃ daṭṭhuṃ katvāna mānasaṃ
Upajjhāyañca saṅghañca vanditvā'puccha 1 bhupatiṃ
4 Ādāya caturo there saṅghamittāya atrajaṃ
Sumanaṃ sāmaṇerañca chaḷabhiññaṃ mahiddhikaṃ
5 Ñātīnaṃ saṅgahaṃ kātuṃ agamā dakkhiṇāgiriṃ.
Tato 2 tattha carantassa chammāsā samatikkamuṃ.
6 Kamena vedisagiriṃ sagaraṃ mātudeviyā
Sampatvā mātaraṃ passi; devī disvā piyaṃ sutaṃ
7 Bhojayitvā saparisaṃ attanā yeva kāritaṃ
Vihāraṃ cetiyagiriṃ 3 theraṃ āropayī subhaṃ.
8 Avantiraṭṭhaṃ bhuñjanto pitarā dinnamattano
So asokakumārohi ujjenigamanā 4 purā
9 Vedise nagare vāsaṃ upagantvā tahiṃ subhaṃ
Devinnāma labhitvāna kumāriṃ seṭṭhidhītaraṃ
10
Saṃvāsaṃ tāya kappesi; gabbhaṃ gaṇhiya tena sā
Ujjeniyaṃ kumāraṃ taṃ vahindaṃ janayī subhaṃ;
11
Vassadvayamatikkamma saṅghamittañca dhītaraṃ.
Tasmiṃ kāle vasati sā vedise nagare tahiṃ.
12
Thero tattha nisīditvā kālaññu iti cintayi
"Pitarā me samāṇattaṃ abhisekamahussavaṃ
13
Devānampiyatisso so mahārājā'nuhotu ca;
Vatthuttayaguṇe vāpi sutvā jānātu dūtato;
14
Ārohatu missanagaṃ jeṭṭhamāsassu'posathe;
Tadaheva gamissāma laṅkādīpavaraṃ mayaṃ."
15
Mahindo upasaṅkamma mahindattheramuttamaṃ
"Yāhi laṅkaṃ pasādetuṃ, sambuddhenā'si vyākato;
-----------
1. [A.D.] Puccha. 2. [E.D.S.] Tathā. 3. [A.E.@]Vadisagiriṃ. 4. [A.D.] Gamane.

[SL Page 070] [\x 70/] (
16
Mayampi tatthupatthamhā bhavissāmā"ti abravī.
Deviyā bhaginīdhitu-putto bhaṇḍukanāmako
17
Therena deviyā dhammaṃ sutvā desitameva tu
Anāgāmiphalaṃ patvā vasī therassa santike.
18
Tattha māsaṃ vasitvāna jeṭṭhamāsassuposathe
Thero catuhi therehi sumanenā'tha gaṇḍunā
19
Saddhiṃ tena gahaṭṭhena na rato ñātihetunā
Tasmā vihārā ākāsaṃ uggantvā so mahiddhiko
20
Khaṇeneva idhāgamma ramme missakapabbate
Aṭṭhāsi pilukuṭamhi 5 rucirambatthale vare.
21
Laṅkāpasādanaguṇena viyākato 6 so
Laṅkāhitāya muninā sayitena ante
Laṅkāya satthusadiso hitahetu tassā
Laṅkāmarūhi mahito'bhinisīdi tatthāti.

Sujanappasāda-saṃvegatthāya kate mahāvaṃse
Mahindāgamano nāma
Terasamo paricchedo.
---------
Cuddasamo paricchedo.
1 Devānampiyatisso so rājā salilakīḷitaṃ
Datvā nagaravāsīnaṃ migavaṃ kiḷituṃ agā.
2 Cattāḷīsasahassehi narehi parivārito
Dhāvanto padasaṃ yeva agamā missakaṃ nagaṃ.
3 There dassetumicchanto devo tasmiṃ mahīdhare
Gumbaṃ bhakkhayamāno'va aṭṭhā gokaṇṇarūpavā.
4 Rājā disvā "pamattaṃ taṃ na yuttaṃ vijjhituṃ" iti
Jiyāsaddamakā; dhāvi gokaṇṇo pabbatantaraṃ;
5 Rājā'nudhāvi; so dhāvaṃ therānaṃ santikaṃ gato;
There diṭṭhe narindena sayamantaradhāyi so,
6 Thero "bahusu diṭṭhesu atibhāyissatī" ti so 7
Attānameva dassesi; passitvā taṃ mahīpatī
-----------
5. [D.] Pilakuṭamhi [E.] Sīlakūṭamhi. 6. [A.] Vyākato.
7. [A.] Atibhāyissatī iti.

[SL Page 071] [\x 71/] (
7 Bhīto aṭṭhāsi; taṃ thero "ehi tissā" ti abravi.
Tissā'ti vacaneneva rājā yakkho'ti cintayi.
8 "Samaṇā mayaṃ mahārā, dhammarājassa sāvakā
Taveva 8 anukampāya jambudīpā idhāgatā"
9 Iccāha thero; taṃ sutvā rājā vītabhayo ahū;
Saritvā sakhisandesaṃ 'samaṇā' iti nicchito
10
Dhanuṃ sarañca nikkhippa upasaṅkamma taṃ isiṃ
Sammodamāno therena so nisīdi tadantīke.
11
Tadā tassa manussā te āgamma parivārayuṃ
Tadā sese cha 9 dassesi mahāthero sahāgate.
12
Te disvā abravī rājā "kadā'me āgatā" iti.
"Mayā saddhiṃ" ti therena vutte, pucchi idaṃ puna:
13
"Santi īdisakā aññe jambudīpe yatī" iti.
Āha "kāsāvapajjoto jambudīpo; tahiṃ pana
14
Tevijjā iddhippattā ca cetopariyakovidā 10
"Dibbasotā'rahanto ca 11 bahū buddhassa sāvakā."
15
Pucchi "kenā'gatatthā"tī; "na thalena na vārinā 12
Āgatamhā" ti vutte so vijāni nahasāgamaṃ.
16
Vimaṃsaṃ 13 so mahāpañño saṇhaṃ 14 pañkahamapucchi taṃ;
Puṭṭho puṭṭho viyākāsi taṃ taṃ pañhaṃ mahīpati.
17
"Rukkho'yaṃ rāja kiṃnāmo?" "Ambo nāma ayaṃ taru".
"Imaṃ muñciya attha'mbo?" "Santi ambatarū bahu".
18
"Imañca ambaṃ te va'mbe muñciya'tthi mahīruhā?"
"Santi bhante bahu rukkhā, anambā pana te tarū."
19
"Aññe ambe anambe ca muñciya'tthi mahīruhā?"
"Ayaṃ bhante ambarukkho" 15 "paṇḍito'si narissara."
20
"Santi te ñātakā 16 rāja?" "Santi bhante bahujjanā."
"Santi aññātakā rāja?" "Santi te ñātito 17 bahū"
-----------
8. [A.D.] Tameva 9.[E.S.] Ca. 10. [A.] Veto pariñña-; [D.]
Cetopariyāya- 11. [E.D.] Dibbasotā ca arahanto. 12.[A.] Jalenapi.
13. [S.] Vimaṃsanto 14. [A.] Paññaṃ 15. [A.] Bhadantambarukkho.
16. [D.] Ñātayo. 17. Satti aññātakā.

[SL Page 072] [\x 72/] (
21
"Ñātake te ca aññe ca 18 muñciya'ñño'pi atthi nu?"
"Bhante'hameva" 19 "sādhu tvaṃ paṇḍito'si, narissara."
22
Paṇḍito'ti viditvāna cuḷahatthipadopamaṃ
Suttantaṃ desayī thero mahīpassa mahāmati.
23
Desanāpariyosāne saddhiṃ tehi narehi so
Cattāḷīsasahassehi saraṇesu patiṭṭhahi.
24
Bhattābhihāraṃ sāyaṇhe rañño abhiharuṃ tadā;
"Na bhuñjissantī'dānī'me' iti jānampi bhupati
25
"Pucchituṃ yeva yuttanti" bhattenā'pucchi te isī;
"Na bhuñjāma idānī"ti vutte kālañca pucchi so;
26
Kālaṃ 20 vutte'bravī evaṃ "gacchāma nagaraṃ"iti.
"Tuvaṃ gaccha mahārāja vasissāma mayaṃ idha"
27
"Evaṃ sati kumāro'yaṃ amhehi saha gacchatu"
"Ayaṃ hi āgataphalo rāja, viññātasāsano
28
Apekkhamāno pabbajjaṃ vasata'mhākamantike;21
Idāni pabbājessāmi imaṃ; tvaṃ gaccha bhumipa.
29
"Pāto rathaṃ pesaṭhissaṃ, tumhe tattha ṭhitā puraṃ
Yāthā"ti there vanditvā bhaṇḍuṃ netve'kamantakaṃ 22
30
Pucchi therādhikāraṃ so, rañño sabbamahāsi so
Theraṃ ñatvā'tituṭṭho 23 so "lābhā me" iti cintayi.
31
Bhaṇḍussa gihibhāvena gatāsaṅko narissaro
Aññāsi narabhāvaṃ so. "Pabbājema imaṃ" iti
32
Thero taṃ gāmasīmāyaṃ tasmiṃ yeva khaṇe 24 akā
Bhaṇḍukassa kumārassa pabbajjamupasampadaṃ.
33
Tasmiṃ yeva khaṇe so ca arahattamapāpuṇi
Sumanaṃ sāmaṇeraṃ taṃ thero āmantayī tato
34
"Dhammassavaṇakālaṃ tvaṃ 25 ghosehī" ti; apucchi so:-
"Sāvento kittakaṃ ṭhānaṃ bhante ghosema'haṃ" iti.
35
"Sakalaṃ tambapaṇṇiṃ" ti vutte therena, iddhiyā
Sāvento sakalaṃ laṃkaṃ dhammakālamaghosayi
-----------
18. [A.] Aññate. 19. [E.]Ahameva bhante 20. [E.] Kāle
21. [E.D.S.]Vasatu mhāka santike 22. [E.D.] Mantikaṃ 23.[S.]Ñatvā pahaṭṭho
24. [E.] Gaṇe. 25. [A.] Kālantaṃ.

[SL Pagae 073] [\x 73/] (
36
Rājā nāgavatukke so soṇḍipasse nisīdiya
Bhuñjanto taṃ ravaṃ sutvā therantikama pesayi: 26
37
"Upaddavo nu atthī" ti? Āha "natthi upaddavo;
Sotuṃ sambuddhavacanaṃ kālo ghosāpito"iti.
38
Sāmaṇeraravaṃ sutvā bhummā devā aghosayuṃ;
Anukkamena 27 so saddo brahmalokaṃ samāruhi.
39
Tena ghosena devānaṃ sannipāto mahā ahū;
Samacittasuttaṃ desesi thero tasmiṃ samāgame.
40
Asaṃkhiyānaṃ devānaṃ dhammābhisamayo ahū;
Bahū nāgā supaṇṇā ca saraṇesu patiṭṭhahuṃ.
41
Yathedaṃ sāriputtasaṃsa suttaṃ therassa bhāsato
Tathā mahindattherassa ahū devasamāgamo.
42
Rājā pabhāte pāhesi rathaṃ; sārathī so gato
"Ārohatha rathaṃ, yāma nagaraṃ" iti te'bravī
43
"Nā'rohāma rathaṃ, gaccha; gacchāma tava pacchato"
Iti vatvāna pesetvā sārathiṃ sumanorathā
44
Vehāsamabbhuggantvā te nagarassa puratthato
Paṭhamatthūpaṭhānamhi otariṃsu mahiddhikā.
45
Therehi paṭhamotiṇṇaṭṭhānamhi katavetiyaṃ
Ajjāpi vuccate tena evaṃ paṭhamacetiyaṃ.
46
Raññā theraguṇaṃ sutvā sabbā 28 antepuritthiyo
Theradassanamicchiṃsu yasmā, tasmā mahīpati
47
Anto'va rājavatthussa rammaṃ kāresi maṇḍapaṃ
Setehi vatthapupphehi chāditaṃ samalaṅkataṃ.
48
Uccaseyyāviramaṇaṃ 29 sutattā therasantike
Kaṅkhī "uccāsane thero nisīdeyya nu no" 30 ti ca;
49
Tadantare sārathi so there disvā tahiṃ ṭhite
Cīvaraṃ pārupante te ativimhitamātayo
-----------
26. [A.] Amacce te apesayi. 27. [E.] Evaṃ kamena; [D.] Tena kamena.
28. [E.D.] Raññe 29. [E.D.] Uccāseyyā-. 30. [E.] Kho.

[SL Page 074] [\x 74/] (
50
Gantvā rañño nivedesi; sutvā sabbaṃ mahīpati
"Nisajjaṃ na karissanti pīṭhakesu"ti nicchito
51
"Susādhu bhummattharaṇaṃ paññāpethā"ti bhāsiya
Gantvā paṭipathaṃ there sakkaccaṃ abhivādiya
52
Mahāmahindattherassa hatthato pattamādiya
Sakkārapūjāvidhinā puraṃ theraṃ pavesayi.
53
Disvā āsanapaññantiṃ nemittā vyākaruṃ iti:
"Gahitā paṭhavi'mehi; dīpe hessanti issarā."
54
Narindo pūjayanto te there antepuraṃ nayi;
Tattha te dussapīṭhesu nisīdiṃsu yathārahaṃ.
55
Te yāgukhajjabhojjehi sayaṃ rājā atappayi.
Niṭṭhite bhattakiccamhi sayaṃ upanisidiya.
56
Kaṇiṭṭhassoparājassa mahānāgassa jāyikaṃ
Vasantiṃ rājagehe'va pakkosāpesi vā'nulaṃ.
57
Āgamma anulā devi pañcāitthisatehi sā
There vandiya pūjetvā ekamantamupāvisi.
58
Petavatthuṃ vimānañca saccasaññuttameva ca
Desesi thero, tā itthi paṭhamaṃ phalamajjhaguṃ.
59
Hiyyo diṭṭhamanussehi sutvā theraguṇe bahū
Theradassanamicchantā samāgantvāna nāgarā
60
Rājadvāre mahāsaddaṃ akaruṃ; taṃ mahīpatī
Sutvā pucchiya jānitvā āha tesaṃ hitatthiko:
61
"Sabbesaṃ idha sambādho sālaṃ maṅgalahatthino
Sodhetha; 31 tattha dakkhinti there'me nāgarā" iti.
62
Sodhetvā hatthisālaṃ taṃ vitānādīhi sajjukaṃ
Alaṅkaritvā sayane 32 paññāsesuṃ yathārahaṃ
63
Sathero tattha gantvāna mahāthero nisīdiya
So devadūtasuttantaṃ kathesi kathiko mahā.
64
Taṃ sutvāna pasidiṃsu nāgarā te samāgatā.
Tesu pāṇasahassantu paṭhamaṃ phalamajjhagā 33
-----------
31. [E.D.] Sodhentu. 32. [E.S.] Sayanāni 33. [A.] Majjhaguṃ.

[SL Page 075] [\x 75/] (
65
Laṅkādīpe so satthukappo akappo
Laṅkādhiṭṭhāne dvīsu ṭhānesu thero
Dhammaṃ bhāsitvā dīpabhāsāya evaṃ
Saddhammotāraṃ kārayī dīpadīpo ti.

Sujanappasāda - saṃvegatthāya kate mahāvaṃse
Nagarappavesanaṃ 34 nāma
Cuddasamo paricchedo.
---------
Pañcadasamo paricchedo.
1 Hatthisālāpi sabbādhā iti tattha samāgatā
Te nandanavane ramme dakkhiṇadvārato bahi
2 Rājuyyāne ghanacchāye sītale nilasaddale
Paññāpesuṃ āsanāni therānaṃ sādarā narā
3 Nikkhamma dakkhiṇadvārā thero tattha nisīdi ca;
Mahākulīnā cā'gamma itthiyo bahukā tahiṃ
4 Theraṃ upanisīdiṃsu uyyānaṃ pūrayantiyo;
Bālapaṇḍitasuttantaṃ tāsaṃ thero adesayi.
5 Sahassaṃ itthiyo tāsu paṭhamaṃ phalamajjhaguṃ
Evaṃ tattheva uyyāne sāyaṇhasamayo ahū.
6 Tato therā nikkhamiṃsu "yāma taṃ pabbataṃ" iti.
Rañño paṭinivedesuṃ; sīghaṃ rājā upāgami;
7 Upagammā'bravī theraṃ "sāyaṃ, dūro ca pabbato,
Idheva nandanuyyāne nivāso phāsuko" iti
8 "Pūrassa accāsantattā asāruppa'nti bhāsite
"Mahāmeghavanuyyānaṃ nātidurātisantike,
9 Rammaṃ chāyūdakūpetaṃ, nivāso tattha rocatu;
Nivattitabbaṃ bhante "ti thero tattha nivattayi.
10
Tasmiṃ nivattaṭāṭhānamhi kadambanadiyantike
Nivattacetiyaṃ nāma kataṃ vuccati cetiyaṃ.
11
Taṃ nandanā 1 dakkhiṇena nayaṃ 2 theraṃ 3 rathesabho
Mahāmeghavanuyyānaṃ pācīnadvārakaṃ nayī.
-----------
34. [A.D.] Nagarappavesano. 1. [E.S.] Nandanaṃ 2. [E.A.] Sayaṃ
3.[A.] Thero.
[SL Page 076] [\x 76/]

12
Tatha rājaghare ramme mañcapīṭhāni sādhukaṃ
Sādhūni satharāpevā "vasathe'tha sukhaṃ" iti
13
Rājā there'bhivādevā amaccaparivārito
Puraṃ pāvisi. Therā tu taṃ rattiṃ tatha te vasuṃ.
14 Pabhāte yeva pupphāni gāhevā dharaṇīpati
There upecca vadivā pūjevā kusumehi ca
15
Pucchi "kacci sukhaṃ vuthaṃ? Uyyānaṃ phāsukaṃ?" Iti.
"Sukhaṃ vuthaṃ mahārāja, uyyānaṃ yatiphāsukaṃ."
16
"Ārāmo kappate bhante saṅghassā"ti apucchi so,
"Kappate" iti vavāna kappākappesu kovido
17
Thero vephavanārāma - paṭiggahaṇamabravī.
Taṃ suvā atihaṭṭho so, tuṭṭhahaṭṭho mahājano.
18
Therānaṃ vadanathāya devī tu anulāgatā
Saddhiṃ pañcasatithīhi dutiyaṃ phalamajdhagā.
19
Sā sapañcasatā devī anulā'ha4 mahīpatiṃ
"Pabbajissāma devā"ti, rājā theramavoca so
20
"Pabbājetha imāyo"ti, thero āha mahīpatiṃ
"Na kappati mahārāja pabbājetuṃ thiyo hi no,
21
Athi pāṭaliputtasmiṃ bhikkhunī me kaṇiṭṭhikā
Saṅghamittā'ti nāmena vissutā, sā bahussutā.
22
Narida samaṇidassa mahābodhidumidato
Dakkhiṇaṃ sākhamādāya tathā bhikkhuniyo varā
23
Āgacchatū'ti pesehi rañño no pitu santikaṃ,
Pabbājessati sā therī āgatā ithiyo imā."
24
"Sādhū"ti vavā gaṇhivā rājā bhiṅkāramuttamaṃ
"Mahāmeghavanuyyānaṃ dammi saṅghassi'maṃ" iti
25
Mahidatherassa kare dakkhiṇodaka'mākirī,
Mahiyā patite toye akampitha mahāmahī.
26
"Kasmā kampati bhūmī"ti bhūmipālo apucchi, taṃ
"Patiṭṭhitattā dīpamhi sāsanassā"ti so 'bravī
-----
4 [A] anulā ca.

[SL Page 077] [\x 77/]

27
Therassa upanāmesi jātipupphāni jātimā,
Thero rājagharaṃ ganvā tassa dakkhiṇato ṭhito
28
Rukkhamhi picule aṭṭha pupphamuṭṭhi samokiri,
Tathāpi puthuvī5 kampi, puṭṭho tassā'ha kāraṇaṃ:
29
"Ahosi tiṇṇaṃ buddhānaṃ kāle'pi idha mālako
Narida, saṅghakammathaṃ bhavissati idānipi"
30
Rājagehā uttarato cārupokkharaṇiṃ agā,
Tattakāneva pupphāni thero tathāpi okiri. 31
Tathāpi puthuvī5 kampi puṭṭho tassā'ha kāraṇaṃ:
"Jantāgharapokkharaṇī ayaṃ hessati bhūmipa."
32
Tasseva rājagehassa ganvāna dvārakoṭṭhakaṃ
Tattakehe'va pupphehi taṃ ṭhānaṃ pūjayī isi.
33
Tathāpi6 puthuvī5 kampi haṭṭhalomo atīva so
Rājā taṃ kāraṇaṃ pucchi thero tassā'ha kāraṇaṃ:
34
"Imamhi kappe buddhānaṃ tiṇṇannaṃ bodhirukkhato ānevā dakkhiṇā sākhā ropitā idha bhūmipa,
35
Tathāgatassa amhākaṃ bodhisākhāpi dakkhiṇā
Imasmiṃ yeva ṭhānamhi patiṭṭhissati bhūmipa."
36
Tato'gamā mahāthero mahāmucalamālakaṃ7
Tattakāneva pupphāni tasmiṃ ṭhāne samokiri.
37
Tathāpi puthuvī kampi puṭṭho tassā'ha kāraṇaṃ:
"Saṅghassuposathāgāraṃ idha hessati bhūmipa."
38
Pañhambamālakaṭṭhānaṃ tato'gamā8 mahīpati9,
Supakkaṃ ambapakkañca vaṇṇagadharasuttamaṃ
39
Mahantaṃ upanāmesi rañño uyyānapālako,
Taṃ therassupanāmesi rājā atimanoramaṃ,
40
Thero nīsidanākāraṃ dassesi janatāhito,
Atharāpesi tatheva rājā atharaṇaṃ varaṃ,
41
Adā tatha nisinnassa therassa'mbaṃ mahīpati:
Thero taṃ paribhuñjivā ropanathāya rājino
-----
5 [E.] Pathavī. 6. [E.] Tadāpi. 7. [A.D.] Mucalanāmakaṃ. 8. [S.] Tatogamma. 9. [E.] Mahāmati.

[SL Page 078] [\x 78/]

42
Ambaṭṭhikaṃ adā, rājā taṃ sayaṃ tatha ropayi,
Hathe tassopari thero dhovi tassa virūḷhiyā,
43
Taṃ khaṇaṃ yeva bījamhā tamhā nikkhamma aṅkuro
Kamenā'timahārukkho patta-pakkadharo10 ahu.
44
Taṃ pāṭihāriyaṃ disvā parisā sā sarājikā
Namassamānā aṭṭhāsi there haṭṭhatanūruhā.
45
Thero tadā pupphamuṭṭhi aṭṭha tatha samokiri
Tathāpi puthuvī kampi, puṭṭho tassā'ha kāraṇaṃ:
46
"Saṅghassuppannalābhānaṃ anekesaṃ narādhipa
Saṅghamma bhājanaṭṭhānaṃ idaṃ ṭhānaṃ bhavissati."
47
Tato ganvā catussalāṭhānaṃ tatha samokiri
Tattakāneva pupphāni, kampi tathāpi medinī,
48
Taṃkampakāraṇaṃ pucchi, rājā thero viyākari:
"Tiṇaṇannaṃ pubbabuddhānaṃ rājuyyānapaṭiggahe
49
Dānavathūnā'haṭāni dīpavāsīhi sabbato
Idha ṭhapevā bhojesuṃ sasaṅghe sugate tayo
50
Idāni pana etheva catussalā bhavissati
Saṅghassa idha bhattaggaṃ bhavissati narādhipa."
51
Mahathūpaṭṭhitaṭṭhānaṃ ṭhānāṭhānavidū tato
Agamāsi mahāthero mahido dīpadīpano.
52
Tadā anto parikkhepe rājuyyānassa khuddikā
Kakudhavhā ahū vāpī, tasso'pari jalantike
53
Thūpārahaṃ thalaṭṭhānaṃ ahū, there tahiṃ gate
Rañño campakapupphānaṃ puṭakā'naṭṭha āharuṃ.
54
Tāni campakapupphāni rājā therassu'pānayi,
Thero campakapupphehi tehi pūjesi taṃ thalaṃ
55
Tathāpi puthuvī kampi rājā taṃ kampakāraṇaṃ
Pucchi, thero'nupubbena āha taṃ kampakāraṇaṃ:
56
"Idaṃ ṭhānaṃ mahārāja catubuddhanisevitaṃ
Thūpārahaṃ hitathāya sukhathāya ca pāṇinaṃ.
57
Imamhi kappe paṭhamaṃ kakusadho jino ahū
Sabbadhammavidū sathā sabbalokānukampako.
----- ---------
10. [E.] Patta phaladharo.

[SL Page 079] [\x 79/]

58
Mahātithavhayaṃ āsi mahāmeghavanaṃ idaṃ,
Nagaraṃ abhayaṃ nāma purathimadisāya'hu
59
Kadambanadiyā pāre, tatha rājā'bhayo ahū,
Ojadīpo'ti nāmena ayaṃ dīpo tadā ahū.
60
Rakkhasehi janasse'tha rogo pajjarako ahū,
Kakusadho dasabalo disvāna tadupaddavaṃ
61
Taṃ ganvā sattavinayaṃ pavattiṃ sāsanassa ca
Kātuṃ imasmiṃ dīpasmiṃ karuṇābalacodito
62
Cattāḷīsa-sahassehi tādīhi parivārito
Nabhasā'gamma aṭṭhāsi devakūṭamhi pabbate.
63
Sambuddhassā'nubhāvena rogo pajjarako idha
Upasanto mahārāja dīpamhi sakale tadā
64
Tathaṭṭhito adhiṭṭhāsi narissara munissaro:
"Sabbe maṃ ajja passantu ojadīpamhi11 mānusā,
65
Āgantukāmā sabbeva manussā mama santikaṃ
Āgacchantu akicchena khippañcāpi" mahāmuni.
66
Obhāsantaṃ munidaṃ taṃ obhāsantañca12 pabbataṃ
Rājā ca nāgarā ceva disvā khippaṃ upāgamuṃ:
67
Devatābalidānathaṃ manussā ca tahiṃ gatā
Devatā itā maññiṃsu sasaṅghaṃ lokanāyakaṃ.
68
Rājā so munirājaṃ taṃ atihaṭṭho'bhivādiya
Nimantayivā bhattena ānevā purasantikaṃ
69
Sasaṅghassa munidassa nisajjārahamuttamaṃ
Ramaṇīyamidaṃ ṭhānamasambādhanti cintiya
70
Kārite maṇḍape ramme pallaṅkesu varesu taṃ
Nisīdāpesi sambuddhaṃ sasaṅghaṃ idha bhūpati.
71
Nisinnampīdha passantā sasaṅghaṃ lokanāyakaṃ
Dīpe manussā ānesuṃ paṇṇākāre samantato
72
Attano khajjabhojjehi tehi tehā'bhatehi ca
Santappesi sasaṅghaṃ taṃ rājā so lokanāyakaṃ,
73
Idheva pacchābhattaṃ taṃ nisinnassa jinassa so
Mahātithakamuyyānaṃ rājā'dā dakkhiṇaṃ varaṃ.
----- ---
11. [D.S.] Jambudīpamhi. 12. [A.E.] Obhāsentaṃ ca.

[SL Page 080] [\x 80/]

74
Akālapupphālaṅkāre mahātithavane tadā
Paṭiggahīte buddhena akampitha mahāmahī.
75
Etheva so nisīdivā dhammaṃ desesi nāyako,
Cattāḷīsa-sahassāni pattā maggaphalaṃ narā.
76
Divāvihāraṃ kavāna mahātithavane jino
Sāyaṇhasamaye ganvā bodhiṭṭhānārahaṃ mahiṃ
77
Nisinno tatha appevā samādhiṃ, vuṭṭhito tato
Iti cintayi13 sambuddho hitathaṃ dīpavāsinaṃ:
78
"Ādāya dakkhiṇaṃ sākhaṃ bodhito me sirīsato
Āgacchatu rūpanadā bhikkhunī saha-bhikkhunī."
79
Tassa taṃ cittamaññāya sā therī tadanantaraṃ
Gahevā tatha rājānaṃ upasaṅkamma taṃ taruṃ
80
Lekhaṃ dakkhiṇasākhāya dāpevāna mahiddhikā
Manosilāya chinnaṃ taṃ ṭhitaṃ hemakaṭāhake
81
Iddhiyā bodhimādāya sapañcasatabhikkhunī
Idhānevā mahārāja devatāparivāritā
82
Sasuvaṇṇakaṭāhaṃ taṃ sambuddhena pasārite
Ṭhapesi dakkhiṇe hathe, taṃ gahevā tathāgato
83
Patiṭṭhāpetuṃ pādāsi14 bodhiṃ rañño'bhayassa, taṃ
Mahātithamhi uyyāne patiṭṭhāpesi bhūpati
84
Tato ganvāna sambuddho ito uttarato pana
Sirīsamālake ramme nisīdivā tathāgato
85
Janassa dhammaṃ desesi, dhammābhisamayo tahiṃ
Vīsatiyā sahassānaṃ pāṇānaṃ āsi bhūmipa.
86
Tatopi uttaraṃ ganvā thūpārāmamahiṃ15 jino
Nisinno tatha appevā samādhiṃ, vuṭṭhito tato
87
Dhammaṃ desesi sambuddho parisāya, tahiṃ pana
Dasapāṇasahassāni pattamaggaphalāna'huṃ.
88
Attano dhammakarakaṃ manussānaṃ namassituṃ
Davā, saparivāraṃ taṃ ṭhapevā idha bhikkhuniṃ,
89
Saha bhikkhusahassena mahādevañca sāvakaṃ
Ṭhapevā idha sambuddho, tato pācīnato pana
-----
13. [E.] Cintesi. 14. [A.] Petumādāsi. 15. [D.A.] Thūpārāmamhi so.

[SL Page 081] [\x 81/]

90
Ṭhito ratanamālamhi janaṃ samanusāsiya
Sasaṅgho nabhamugganvā jambudīpaṃ jino agā.
91
Imamhi kappe dutiyaṃ koṇāgamananāyako
Ahū sabbavidū sathā sabbalokānukampako.
92
Mahānāmavhayaṃ16 āsi mahāmedhavanaṃ idaṃ,
Vaḍḍhamānapuraṃ nāma dakkhiṇāya disāya'hū.
93
Samiddho nāma nāmena tatha rājā tadā ahū
Nāmena varadīpo'ti ayaṃ dīpo tadā ahū.
94
Dubbuṭṭhupaddavo etha varadīpe tadā ahū,
Jino sa koṇagamano disvāna tamupaddavaṃ
95
Taṃ hanvā sattavinayaṃ pavattiṃ sāsanassa ca
Kātuṃ imasmiṃ dīpasmiṃ karuṇābalacodito
96
Tiṃsabhikkhusahassehi tādīhi parivārito
Nabhasā'gamma aṭṭhāsi nage sumanakūṭake.
97
Sambuddhassā'nubhāvena dubbuṭṭhi sā khayaṃ gatā17,
Sāsanantaradhānantā subbuṭṭhi18 ca tadā ahū.
98
Tathaṭṭhito adhiṭṭhāsi narissara munissaro:
"Sabbe maṃ ajja passantu varadīpamhi mānusā,
99
Āgantukāmā sabbeva manussā mama santikaṃ
Āgacchantu akicchena khippañcā"ti mahāmuni.
100
Obhāsantaṃ munidaṃ taṃ obhāsantañca pabbataṃ
Rājā ca nāgarā ceva disvā khippamupāgamuṃ.
101
Devatābalidānathaṃ manussā ca tahiṃ gatā
Devatā iti maññiṃsu sasaṅghaṃ lokanāyakaṃ.
102
Rājā so munirājaṃ taṃ atihaṭṭho'bhivādiya
Nimantayivā bhattena ānevā purasantikaṃ
103
Sasaṅghassa munidassa nisajjārahamuttamaṃ
Ramaṇīyamidaṃ ṭhānaṃ asambādhanti cintiya
104
Kārite maṇḍape ramme pallaṅkesu varesu taṃ
Nisīdāpayi sambuddhaṃ sasaṅghaṃ idha bhūpati.
105
Nisinnampi'dha passantā sasaṅghaṃ lokanāyakaṃ
Dīpe manussā ānesuṃ paṇṇākāre samantato.
----- -
16. [E.] Mahānomavahayaṃ. 17. [E.] Agā. 18. [E.] Suvuṭṭhi 19. [E.] Obhāsentaṃ.
[SL Page 082] [\x 82/]

106
Attano khajjabhojjehi tehi tehā'bhatehi ca
Santappesi sasaṅghaṃ taṃ rājā so lokanāyakaṃ
107
Idheva pacchābhattaṃ taṃ nisinnassa jinassa so
Mahānāmakamuyyānaṃ20 rājā'dā dakkhiṇaṃ varaṃ.
108
Akālapupphālaṅkāre mahānāmavane21 tadā
Paṭiggahīte buddhena akampitha mahāmahī.
109
Etheva so nisīdivā dhammaṃ desesi nāyako,
Tadā tiṃsasahassāni pattā maggaphalaṃ narā.
110
Divāvihāraṃ kavāna mahānāmavane21 jino
Sāyaṇhasamaye ganvā pubbabodhiṭṭhitaṃ mahiṃ
111
Nisinno tatha appevā samādhiṃ vuṭṭhito tato
Iti cintesi sambuddho hitathaṃ dīpavāsinaṃ:
112
"Ādāya dakkhiṇaṃ sākhaṃ mamodumbarabodhito
Āyātu kanakadattā22 bhikkhunī saha bhikkhunī
113
Tassa taṃ cittamaññāya sā therī tadanantaraṃ
Gahevā tatha rājānaṃ upasaṅkamma taṃ taruṃ
114
Lekhaṃ dakkhiṇasākhāya dāpevāna mahiddhikā
Manosilāya chinnaṃ taṃ ṭhitaṃ hemakaṭāhake
115
Iddhiyā bodhimādāya sapañcasatabhikkhunī
Idhāganvā mahārāja devatāparivāritā
116
Sasuvaṇṇakaṭāhaṃ taṃ sambuddhena pasārite
Ṭhapesi dakkhiṇe hathe taṃ gahevā tathāgato
117
Patiṭṭhapetuṃ rañño'dā samiddhassa, sa taṃ tahiṃ
Mahānāmamhi23 uyyone patiṭṭhāpesi bhūpati.
118
Tato ganvāna sambuddho sirīsamālakuttare
Janassa dhammaṃ desesi nisinno nāgamālake.
119
Taṃ dhammadesanaṃ suvā dhammābhisamayo tahiṃ
Vīsatiyā sahassānaṃ pāṇānaṃ āsi bhūmipa.
120
Pubbabuddhanisinnaṃ taṃ ṭhānaṃ ganvā puruttaraṃ
Nisinno tatha appevā samādhiṃ, vuṭṭhito tato
----- ----20. [E.] Mahānomaka. 21. [E.] Mahānomavane. 22. [E.] Kantakānadā. 23. [E.] Mahānomamhi.

[SL Page 083] [\x 83/]

121
Dhammaṃ desesi sambuddho parisāya, tahiṃ pana
Dasapāṇasahassāni pattā maggaphalaṃ ahuṃ.24
122
Kāyabadhanadhātuṃ so manussehi namassituṃ
Davā saparivāraṃ taṃ ṭhapevā idha bhikkhuniṃ,
123
Saha bhikkhusahassena mahāsummañca sāvakaṃ
Ṭhapevā idha, sambuddho oraṃ ratanamālato
124
Ṭhavā sudassane māle janaṃ samanusāsiya
Sasaṅgho nabhamuggamma jambudīpaṃ jino agā.
125
Imamhi kappe tatiyaṃ kassapo gottato jino
Ahū sabbavidū sathā sabbalokānukampako.
126
Mahāmeghavanaṃ āsi mahāsāgara-nāmakaṃ,
Visālaṃ nāma nagaraṃ pacchimāya disāya'hū.
127
Jayanto nāma nāmena tatha rājā tadā ahū.
Nāmena maṇḍadīpoti ayaṃ dīpo tadā ahū.
128
Tadā jayantarañño ca rañño kaṇiṭṭhabhātu ca
Yuddhaṃ upaṭṭhitaṃ āsi bhiṃsanaṃ sattabhiṃsanaṃ
129
Kassapo so dasabalo tena yuddhena pāṇinaṃ
Mahantaṃ vyasanaṃ disvā mahākāruṇiko muni
130
Taṃ hanvā sattavinayaṃ pavattiṃ sāsanassa ca
Kātuṃ imasmiṃ dīpasmiṃ karuṇābalacodito
131
Vīsatiyā sahassehi tādīhi parivārito
Nabhasā'gamma aṭṭhāsi subhakūṭamhi pabbate.
132
Tatraṭṭhito adhiṭṭhāsi narissara munissaro:
"Sabbe maṃ ajja passantu maṇḍadīpamhi mānusā
133
Āgantukāmā sabbeva manussā mama santikaṃ
Āgacchantu akicchena khippañcā"ti mahāmuni.
134
Obhāsantaṃ munidaṃ taṃ obhāsantañca25 pabbataṃ
Rājā ca nāgarā ceva disvā khippaṃ upāgamuṃ.
135
Attano attano pattavijayāya26 janā bahū
Devatābalidānathaṃ taṃ pabbatamupāgatā
------------ ----
24. [E.] Pattamaggaphalāna'huṃ 25. [E.] Obhāsentaṃ ca. 26. Evaṃ sabbesu, "attano attano athaṃ vijayāyā"ti amhākaṃ khanti.

[SL Page 084] [\x 84/]

136
Devatā iti maññiṃsu sasaṅghaṃ lokanāyakaṃ,
Rājā ca so kumāro ca yuddhamujdhiṃsu vimbhitā.
137
Rājā so munirājaṃ taṃ atihaṭṭho'bhivādiya
Nimantayivā bhattena ānevā purasantikaṃ
138
Sasaṅghassa munidassa nisajjārahamuttamaṃ
Ramaṇiyamidaṃ ṭhānamasambādhanti cintiya
139
Kārite maṇḍape ramme pallaṅkesu varesu taṃ
Nisīdāpesi sambuddhaṃ sasaṅghaṃ idha bhūpati.
140
Nisinnampīdha passantā sasaṅghaṃ lokanāyakaṃ
Dīpe manussā ānesuṃ paṇṇākāre samantato.
141
Attano khajjabhojjehi tehi tehā'bhatehi ca
Santappesi sasaṅghantaṃ rājā so lokanāyakaṃ.
142
Idhe'va pacchābhattaṃ taṃ nisinnassa jinassa so
Mahāsāgaramuyyānaṃ rājā'dā dakkhiṇaṃ varaṃ.
143
Akālapupphālaṅkāre mahāsāgarakānane
Paṭiggahīte buddhena akampitha mahāmahī.
144
Etheva so nisīdivā dhammaṃ desesi nāyako
Tadā vīsaṃsahassāni pattā maggaphalaṃ narā.
145
Divāvihāraṃ kavāna mahāsāgarakānane
Sāyaṇhe sugato ganvā pubbabodhiṭṭhitaṃ mahiṃ
146
Nisinno tatha appevā samādhiṃ, vuṭṭhito tato
Iti cintesi sambuddho hitathaṃ dīpavāsinaṃ:
147
Ādāya dakkhiṇaṃ sākhaṃ mama nigrodhabodhito
Sudhammā bhikkhunī etu idāni saha bhikkhunī."
148
Tassa taṃ cittamaññāya sā therī tadanantaraṃ
Gahevā tatha rājānaṃ upasaṅkamma taṃ taruṃ
149
Lekhaṃ dakkhiṇasākhāya dāpevāna mahiddhikā
Manosilāya chinnaṃ taṃ ṭhitaṃ hemakaṭāhake
150
Iddhiyā bodhimādāya sapañcasatabhikkhunī
Idhānevā mahārāja devatāparivāritā
151
Sasuvaṇṇakaṭāhaṃ taṃ sambuddhena pasārite
Ṭhapesi dakkhiṇe hathe, taṃ gahevā tathāgato

[SL Page 085] [\x 85/]

152
Patiṭṭhapetuṃ rañño'dā jayantassa, sa taṃ tahiṃ
Mahāsāgaramuyyāne patiṭṭhāpesi bhūpati.
153
Tato ganvāna sambuddho nāgamālaka-uttare
Janassa dhammaṃ desesi nisinno'sokamālake,
154
Taṃ dhammadesanaṃ suvā dhammābhisamayo tahiṃ
Ahū pāṇasahassānaṃ catunnaṃ manujādhipa.
155
Pubbabuddhanisinnantaṃ ṭhānaṃ ganvā punuttaraṃ
Nisinno tatha appevā samādhiṃ vuṭṭhito tato
156
Dhammaṃ desesi sambuddho parisāya tahiṃ pana
Dasapāṇasahassāni pattamaggaphalāna'huṃ17
157
Jalasāṭikadhātuṃ so manussehi namassituṃ
Davā saparivārantaṃ ṭhapevā idha bhikkhuniṃ
158
Saha bhikkhusahassena sabbanadiñca28 sāvakaṃ
Ṭhapevā nadito oraṃ so sudassanamālato
159
Somanasse mālakasmiṃ janaṃ samanusāsiya
Saṅghena nabhamugganvā jambudīpaṃ jino agā
160
Ahū imasmiṃ kappasmiṃ catuthaṃ gotamo jino
Sabbadhammavidū sathā sabbalokānukampako
161
Paṭhamaṃ so idhāganvā yakkhaniddhamanaṃ akā
Dutiyaṃ punarāgamma nāgānaṃ damanaṃ akā.
162
Kalyāṇiyaṃ maṇiakkhi nāgenā'bhi nimantito
Tatiyaṃ punarāgamma nāgānaṃ damanaṃ akā.
163
Pubbabodhiṭhitaṭṭhānaṃ thūpaṭṭhānamidampi ca
Paribhogadhātuṭṭhānañca nisajjāyo'pabhuñjiya
164
Pubbabuddhaṭhitaṭṭhānā oraṃ ganvā mahāmuni
Laṅkādīpe lokadīpo manussābhāvato tadā
165
Dīpaṭṭhaṃ devasaṅghañca nāge samanusāsiya
Sasaṅgho sabhamugganvā jambudīpaṃ jino agā.
166
Evaṃ ṭhānamidaṃ rāja catubuddhanisevitaṃ,
Asmiṃ ṭhāne mahārāja thūpo hessati'nāgate,
167
Buddhasārīra-dhātūnaṃ doṇadhātunidhānavā
Vīsaṃhathasataṃ ucco hemamālī'ti vissuto.
----- ---
27. [A.] Pattā magga 28 [E.D.] Sabbanadaṃ ca

[SL Page 086] [\x 86/]
168
"Ahameva kārāpessāmi" iccāha puthavissaro,
"Idha aññāni kiccāni bahūni tava bhūmipa
169
Tāni kārehi, nattā te kāressati imaṃ pana,
Mahānāgassa te bhātu uparājassa atrajo
170
So yaṭṭhālakatisso ti rājā hessata' nāgate,
Rājā goṭhābhayo nāma tassa putto bhavissati,
171
Tassa putto kākavaṇṇatisso nāma bhavissati
Tassa rañño suto rāja mahārājā bhavissati
172
Duṭṭhagāmaṇisaddena pākaṭo' bhayanāmako.
Kāressatī'dha thūpaṃ so mahātejiddhivikkamo."
173
Iccāha thero, therassa vacanete'tha bhūpati
Ussāpesi silāthambhaṃ taṃ pavattiṃ likhāpiya.
174
Rammaṃ mahāmeghavanaṃ29 tissarāmaṃ mahāmati
Mahāmahidathero so paṭiggayha30 mahiddhiko
175
Akampo kampayivāna mahiṃ ṭhānesu aṭṭhasu,
Piṇḍāya pavisivāna nagaraṃ sāgarūpamaṃ
176
Rañño ghare bhattakiccaṃ kavā nikkhamma madirā
Nisajja nadanavane aggikkhadhepamaṃ tahiṃ
177
Suttaṃ janassa desevā sahassaṃ mānuse tahiṃ
Pāpayivā maggaphalaṃ mahāmeghavane vasi,
178
Tatiye divase thero rājagehamhi bhuñjiya
Nisajja nadanavane desiyā'sivisopamaṃ31
179
Pāpayivā'bhisamayaṃ sahassapurise tato
Tissārāmaṃ agā thero32, rājā ca sutadesano
180
Theraṃ upanisīdivā so pucchi "jinasāsanaṃ
Patiṭṭhitannu bhante?"Ti. "Na tāva manujādhipa,
181
Uposathādikammathaṃ jināṇāya janādhipa
Sīmāya idha baddhāya patiṭṭhissati sāsanaṃ." 182
Icca'bravī mahāthero, taṃ rājā idama'bravī:
"Sambuddhāṇāya anto'haṃ vasissāmi jutidhara,
----- --
29. [E.] Mahāmeghavanaṃ rammaṃ. 30. [A.D.] Patigaṇhi. 31. [A.K.] Desesā'si. 32. Mahāthere

[SL Page 087] [\x 87/]

183
Tasmā kavā puraṃ anto sīmaṃ badhatha sajjukaṃ"
Icca'bravī mahārājā, thero taṃ idamabravī:
184 "Evaṃ sati tuvaṃ yeva pajāna puthavissara,
Sīmāya gamanaṭṭhānaṃ, badhissāma mayaṃ hi taṃ."
185
"Sādhū" ti vavā bhūmido devido viya nadanā
Mahāmeghavanā rammā pāvisī madiraṃ sakaṃ.
186
Catuthe divase thero rañño gehamhi bhuñjiya nisajja nadanavane desesa'namataggiyaṃ.
187
Pāyevā'matapānaṃ so sahassapurise33 tahiṃ
Mahāmeghavanārāmaṃ mahāthero upāgami.
188
Pāto bheriṃ carāpevā maṇḍayivā puraṃ varaṃ
Vihāragāmimaggañca vihārañca samantato
189
Rathesabho rathaṭṭho so sabbālaṅkārabhūsito
Sahāmacco sahorodho sayoggabalavāhano
190
Mahatā parivārena sakārāmamupāgami.
Tatha there upāganvā vadivā vadanārahe
*191
Saha therehi ganvāna nadiyo'paritithakaṃ tato kasanto agami hemanaṅgalamādiya.
+192
Mahāpadumo kuñjaro ca ubho nāgā sumaṅgalā
Suvaṇṇanaṅgale yuttā, paṭhame kuntamālake
193
Caturaṅgamahāseno33 saha therehi khattiyo
Gahevā naṅgalaṃ sītaṃ dassayivā aridamo
194
Samalaṅkataṃ puṇṇaghaṭaṃ, nānārāgaṃ dhajaṃ subhaṃ,
Pātiṃ cadanacuṇṇañca soṇṇarajatadaṇḍakaṃ,
195
Ādāsaṃ, pupphabharitaṃ samuggaṃ, kusumagghiyaṃ,
Toraṇakadalichattādiṃ34 gahitithiparivārito
196
Nānāturiyasaṃghuṭṭho baloghaparivārito
Thutimaṅgalagītehi pūrayanto catuddisaṃ
197
Sādhukāraninādehi celukkhepasatehi ca
Mahatā chaṇapūjāya kasanto bhūmipo agā.
----- ----33. [A.D.] Sahassaṃ, [E.] Sahassamānuse * ito paṭṭhāya yāva 211 mahāthaṃ iṅgalaṇḍiya pothake na dissanti + ito paṭṭhāya yāva 198 maṃ kamboja mahāvaṃse na dissanti 33 [A] caturaṃgi - [D T] caturaṃginī mahāseno 34. [D] toraṇaṃ kadaliṃ

[SL Page 088] [\x 88/]

198
Vihārañca purañceva kurumāno padakkhiṇaṃ
Sīmāya gamanaṭṭhānaṃ nadiṃ pavā samāpayi.

*199
Kena kena nimittena sīmā etha gatā ti ce?
Evaṃ sīmāgataṭṭhānaṃ icchamānā nibodhatha:
200
Najjā pāsāṇatithamhi pāsāṇe kuḍḍavāṭakaṃ,
Tato kumbalavāṭantaṃ, mahānīpaṃ tato agā,
201
Tato kakudhapāḷiṅgo, mahāaṅgaṇago tato,
Tato khujjamadhūlañca35 maruttapokkharaṇiṃ tato
202
Vijayārāmauyyāne uttaradvārakoṭṭhago,
Gajakumbhakapāsāṇaṃ thusavaṭṭhikamajdhago,
203
Abhaye balākapāsāṇaṃ, mahāsusānamajdhago,
Dīghapāsāṇakaṃ ganvā, kammāradevavāmato
204
Nigrodhamaṅgaṇaṃ ganvā, hiyagallasamīpake
Diyāvasabrāhmaṇassa36 devokaṃ pubbadakkhiṇaṃ
205
Tato telumamapāliṅgo, tato tālacatukkago,
Assamaṇḍalavāmena sasavāṇaṃ tato agā,
206
Tato marumbatithaṅgo, tato uddhaṃ nadiṃ agā,
Paṭhamacetiyapācīne dve kadambā ajāyisuṃ 37
207
Senidaguttarajjamhi damiḷā dakasuddhikā
Nadiṃ dūranti badhivā nagarāsannamakaṃsu, taṃ
208
Jīvamānakadambañca antosīmagataṃ38 ahū,
Matakadambatīrena sīmā uddhakadambagā.
209
Sīhasinānatithena ugganvā tīrato vajaṃ
Pāsāṇatithaṃ ganvāna nimittaṃ ghaṭṭayī isi.
210
Nimitte tu pane'tasmiṃ ghaṭṭite devamānusā
Sādhukāraṃ pavattesuṃ "sāsanaṃ suppatiṭṭhitaṃ."
211
Raññā dinnāya sītāya nimitte parikittayi
Dvattiṃsasamāḷakathañca thūpārāmathameva ca
212
Nimitte kittayivāna mahāthero mahāmati
Sīmantaranimitte ca kittayivā yathāvidhiṃ
----- ----35. [D] khujjamadhuliñca 36. [D] disvā sa brāhmaṇassa, [S] diyavāsa brāhmaṇassa. 37. [A] agā siyuṃ. 38. [A T] sīmaṃgato.
* Ito paṭṭhāya yāva 211 maṃ gāthāyo kambojapothake na dissanti.

[SL Page 089] [\x 89/]

213
Abadhi sabbā sīmāyo tasmiṃ yeva dine vasī.39
Mahāmahī akampitha sīmābadhe samāpite.
214
Pañcame divase thero rañño gehamhi bhuñjiya
Nisajja nadanavane suttantaṃ khajjanīyakaṃ
215
Mahājanassa desevā sahassaṃ mānuse tahiṃ
Pāyevā amataṃ pānaṃ mahāmeghavane vasī
216
Chaṭṭhepi40 divase thero rañño gehamhi bhuñjiya
Nisajja nadanavane suttaṃ gomayapiṇḍikaṃ
217
Desayivā desanaññū sahassaṃ yeva mānuse
Pāpayivā'bhisamayaṃ mahāmeghavane vasī
218
Sattame pi dine41 thero rājagehamhi bhuñjiya
Nisajja nadanavane dhammacakkappavattanaṃ
219
Suttantaṃ desayivāna sahassaṃ yeva mānuse
Pāpayivā'bhisamayaṃ mahāmeghavane vasī
220
Evaṃhi aḍḍhanavamasahassāni43 jutidharo
Kārayivā'bhisamayaṃ divasehe'va sattahi
221
Taṃ mahānadanavanaṃ vuccate tena tādinā
Sāsanajotitaṭṭhānamiti jotivanaṃ iti.
222
Tissārāmamhi kāresi rājā therassa ādito
Pāsādaṃ sīghamukkāya sukkhāpevāna mantikā,
223
Pāsādo kāḷakābhāso āsi so, tena taṃ tahiṃ
"Kāḷapāsādapariveṇa"miti saṅkhamupāgataṃ.
224 Tato mahābodhigharaṃ "lohapāsāda" meva ca
Salākaggañca kāresi bhattasālañca sādhukaṃ.
225
Bahūni pariveṇāni sādhu - pokkharaṇipi ca
Rattiṭṭhāna - divāṭṭhānapabhutīni ca kārayi
226
Tassa nahātapāpassa nahānapokkharaṇītaṭe
Sunahātapariveṇanti pariveṇaṃ pavuccati.
227
Tassa caṅtamitaṭṭhāne dīpadīpassa sādhuno
Vuccate pariveṇaṃ taṃ dīghacaṅkamanaṃ iti.
----- ----39. [K] tasmiṃ dine yeva samāpayi. 40 [A] chaṭṭhame. [K] chaṭṭhe ca. 41. [E] sattame divase. 42 [K] pāpayivā tayomaggo. 43. [A] aḍḍhanavame.

[SL Page 090] [\x 90/]

228
Aggaphalasamāpattiṃ44 samāpajji yahiṃ tu so,
Phalaggapariveṇantī etaṃ tena pavuccati.
229* Apassiya45 apassenaṃ thero yatha nisīdi so
"Therāpassayapariveṇaṃ" etaṃ tena pavuccati.
230 Bahū marugaṇā yatha upāsiṃsu upecca taṃ,
Teneva taṃ marugaṇa-pariveṇanti vuccati.
231
Senāpati tassa rañño therassa dīghasadako46
Kāresi cūlapāsādaṃ mahāthamhehi aṭṭhahi,
232
Dīghasadasenāpatipariveṇanti taṃ tahiṃ
Vuccate pariveṇaṃ taṃ47 pamukhaṃ pamukhākaraṃ.
233
Devānaṃ piyavacano'pagūḷhanāmo
Laṅkāyaṃ paṭhamamimaṃ mahāvihāraṃ
Rājā so sumati mahāmahidatheraṃ
Āgammāmalamatimetha kārayithā ti

Sujanappasāda - saṃvegathāya kate mahāvaṃse
Mahāvihārapaṭiggahaṇo nāma
Paṇṇārasamo paricchedo.
---

Soḷasamo paricchedo.
--
1 Pure carivā piṇḍāya karivā janasaṅgahaṃ
Rājagehamhi bhuñjanto karonto rājasaṅgahaṃ
2 Chabbīsa divase thero mahāmeghavane vasī.
Āsāḷha-sukkapakkhassa terase divase pana
3 Rājagehamhi bhuñjivā mahārañño mahāmati
Mahāppamādasuttantaṃ desayivā tato ca so
4 Vihārakaraṇaṃ icchaṃ tatha cetiyapabbate
Nikkhamma purimadvārā agā cetiyapabbataṃ.
5 Theraṃ tatha gataṃ suvā rathaṃ āruyha bhūpati
Deviyo dve ca ādāya therassānupadaṃ agā.
----- ----44 [A] aggaphalaṃ samāpattiṃ. 45 [E K] apassāya. 46 [E] dīghasadano. 47 [K D] pariveṇānaṃ.
* Ayaṃ gāthā sabbasova laṅkāya muddita pothake na dissati.

[SL Page 091] [\x 91/]

6 Therā nāgacatukkamhī nahāvā rahade tahiṃ
Pabbatārohaṇathāya aṭṭhaṃsu paṭipāṭiyā.
7 Rājā rathā tado'ruyha sabbe1 there'bhivādayi.2
"Uṇhe kilanto kiṃ rāja, agetosī"ti āhu te.
8 "Tumhākaṃ gamanāsaṅkī āgatomhī"ti bhāsite,
"Idheva vassaṃ vasituṃ āgatamhā"ti3 bhāsiya
9 Vassupanāyikaṃ thero khadhakaṃ khadhakovido
Kathesi rañño, taṃ suvā bhāgineyyo ca rājino
10
Mahāriṭṭho mahāmacco pañcapaññāsabhātuhi
Saddhiṃ jeṭṭhakaṇiṭṭhehi rājānamabhito ṭhito
11
Yācivā tadahū ceva4 pabbajuṃ5 therasantike,
Pattārahattaṃ sabbepi te khuragge mahāmatī.
12
Kantakacetiyaṭṭhāne6 parito tadaheva so
Kammāni ārabhāpevā leṇāni aṭṭhasaṭṭhiyo
13
Agamāsi puraṃ rājā. Therā tatheva te vasu
Kāle piṇḍāya nagaraṃ pavisantānukampakā.
14
Niṭṭhite leṇakammamhi āsāḷhipuṇṇamāsiyaṃ
Ganvā adāsi therānaṃ rājā vihāradakkhiṇaṃ.
15
Dvattiṃsamālakānañca vihārassa ca tassa kho
Sīmaṃ sīmātigo thero badhivā tadaheva so
16
Tesaṃ pabbajjāpekkhānaṃ akāsi upasampadaṃ
Sabbesaṃ sabbapaṭhamaṃ baddhe tumbarumālake.
17
Ete dvāsaṭṭhi arahanto sabbe citiyepabbate
Tatha vassaṃ upaganvā akaṃsu rājasaṅgahaṃ
18
Devamanussagaṇā gaṇinaṃ taṃ
Tañca gaṇaṃ guṇavithatakittiṃ
Yātamupecca ca mānayamānā
Puññavayaṃ vipulaṃ akariṃsū ti.

Sujanappasādasaṃvegathāya kate mahāvaṃse
Cetiyapabbatavihārapaṭiggahaṇo nāma
Soḷasamo paricchedo.
--
----- ----1 [S] aṭṭhā 2 [S] therebhivādiya 3 [A] āgamamhā 4 [E] yeva 5 [E] pabbajjaṃ
6 [T] kaṇṭaka kathaka?
[SL Page 091] [\x 91/] (
6 Therā nāgavatukkamhī nahātvā rahade tahiṃ
Pabbatārohaṇatthāya aṭṭhaṃsu paṭipāṭiyā.
7 Rajā rathā tado'ruyha sabbe 1 there'bhivādayi. 2
"Uṇhe kilanto kiṃ rāja, āgatosī" ti āhu te.
8 "Tumhākaṃ gamanāsaṅkī āgatomhī" ti bhāsite,
"Idheva vassaṃ vasituṃ āgatamhā"ti 3 bhāsiya
9 Vassupanāyikaṃ thero khandhakaṃ khandhakovido
Kathesi rañño; taṃ sutvā bhāgineyyo ca rājino
10
Mahāriṭṭho mahāmacco pañcapaññāsabhātuhi
Saddhiṃ jeṭṭhakaṇiṭṭhehi rājānamabhito ṭhito
11
Yācitvā tadahū ceva 4 pabbajuṃ 5 therasantike;
Pattārahattaṃ sabbepi te buragge mahāmatī.
12
Kantakacetiyaṭṭhāne 6 parito tadaheva so
Kammāni ārabhāpetvā leṇāna aṭṭhasaṭṭhiyo
13
Agamāsi puraṃ rājā therā tattheva te vasuṃ
Kāle piṇḍāya nagaraṃ pavisantānukampakā.
14
Niṭṭhite leṇakammamhi āsāḷhipuṇṇamāsiyaṃ
Gantvā adāsi therānaṃ rājā vihāradakkhiṇaṃ.
15
Dvattiṃsamālakānañca vihārassa ca tassa kho
Sīmaṃ sīmātigo thero bandhitvā tadaheva so
16
Tesaṃ pabbajjāpekkhānaṃ akāsi upasampadaṃ
Sabbesaṃ sabbapaṭhamaṃ baddhe tumbarumālake.
17
Ete dvāsaṭṭhi arahanto sabbe cetiyapabbate
Tattha vassaṃ upakantvā akaṃsu rājasaṅgahaṃ.
18
Devamanussagaṇā gaṇinaṃ taṃ
Tañca gaṇaṃ guṇavitthatakittiṃ
Yātamupecca ca mānayamānā
Puññavayaṃ vipulaṃ akariṃsū ti.

Sujanappasādasaṃvgetthāya kate mahāvaṃse
Cetiyapabbatavihārapaṭiggahaṇo nāma
Soḷasamo paricchedo.
---------
-----------
1. [S.] Aṭṭhā 2. [S.] Therehivādiya 3. [A.] Āgamamhā 4. [E.] Yeca
5. [E.] Pabbajjaṃ. 6. [T.] Kaṇṭaka kanthaka?

[SL Page 92] [\x 92/] (
Sattarasamo paricchedo
1 Vutthavasso pavāretvā kattikapuṇṇamāsiyaṃ
Avove'daṃ mahārājaṃ mahāthero mahāmati:
2 "Ciradiṭṭho hi sambuddho satthā no manujādhipa,
Anāthavāsaṃ avasimha, natthi no pūjiyaṃ idha."
3 "Bhāsittha nanu bhante me sambuddho nibbuto" iti.
Āha "dhātusu diṭṭhesu diṭṭho hoti jino" iti.
4 "Vadito vo adhippāyo thūpassa karaṇe mayā;
Kāressāmi ahaṃ thūpaṃ; tumhe jānātha dhātuyo."
5 "Mantehi sumanenā" ti thero rājānamabravī.
Rājā'ha sāmaṇeraṃ taṃ "kuto lacchāma dhātuyo."
6 "Vibhusayitvā nagaraṃ maggañca manujādhipa,
Uposathī sapariso hatthiṃ āruyha maṅgalaṃ
7 Setacchattaṃ dhārayanto tālāvacarasaṃhito
Mahānāgavanuyyānaṃ sāyaṇhasamaye vaja;
8 Dhātubhedaññuno rāja, dhātuyo tattha lacchasī"
Iccāha sāmaṇero so sumano taṃ sumānasaṃ.
9 Thero'tha rājakulato gantvā cetiyapabbataṃ
Āmastiya sāmaṇeraṃ sumanaṃ sumanogatiṃ
10
"Ehi tvaṃ bhadra sumana, gantvā pupphapuraṃ varaṃ
Ayyakaṃ te mahārājaṃ evaṃ no vacanaṃ vada:
11
"Sahāyo te mahārāja'mahārājā maruppiyo
Pasanno buddhasamaye thūpaṃ kāretumicchati;
12
Munino dhātuyo dehi pattaṃ bhuttañca satthunā;
Sarīradhātuyo santi bahavo hi tavantike."
13
"Pattapūrā gahetvā tā gantvā devapuraṃ varaṃ
Sakkaṃ devānamindaṃ taṃ evaṃ no vacanaṃ vada:
14
Tilokadakkhiṇeyyassa dāṭhādhātu ca dakkhiṇā
Tavantikamhi devinda, dakkhiṇakkhakadhātu ca;

[SL Page 093] [\x 93/] (
15
Dāṭhaṃ tvameva 1 pūjehi akkhakaṃ dehi satthuno;
Laṅkādīpassa kiccesu mā pamajja surādhapa"
16
"Evaṃ bhante" ti vatvā so sāmaṇero mahiddhiko
Taṅkhaṇaṃ yeva agamā dhammāsokassa santikaṃ.
17
Sālamulamhi ṭhapitaṃ mahābodhiṃ tahiṃ subhaṃ
Kattikacchaṇapūjābhi pūjiyantañca addasa:
18
Therassa vacanaṃ vatvā rājato 2 laddha-dhātuyo
Pattapūraṃ gahetvāna himavantamupāgami.
19
Himanakavante ṭhapetvāna sadhātuṃ pattamuttamaṃ
Devinda-santikaṃ gantvā therassa vacanaṃ bhaṇi.
20
Cūlāmaṇīcetiyamhā gahetvā dakkhiṇakkhakaṃ
Sāmaṇerassa pādāsi sakko devanamissaro.
21
Taṃ dhātuṃ dhātupattañca ādāya sumano tato
Āgamma cetiyagiriṃ therassādāsi taṃ yati.
22
Mahānāgavanuyyānaṃ vuttena vidhinā'gamā
Sāyaṇhasamaye rājā rājasenāpurakkhato.
23
Ṭhapesi dhātuyo sabbā thero tattheva pabbate;
Missakaṃ pabbataṃ tasmā āhu cetiyapabbataṃ.
24
Ṭhapetvā dhātupattaṃ taṃ thero cetiyapabbate
Gahetvā akkhakaṃ dhātuṃ saṅketaṃ sagaṇo'gamā.
25
"Savā'yaṃ munino dhātu chattaṃ namatu me sayaṃ;
Jaṇṇukehi karī ṭhātu; dhātuvaṅgoṭako ayaṃ
26
Sirasmiṃ me patiṭṭhātu āgamma sahadhātuko"
Iti rājā vicintesi; cintitaṃ taṃ tathā ahū.
27
Amatenā'bhisittova ahū haṭṭho'ti bhupati.
Sīsato taṃ gahetvāna hatthikkhandhe ṭhapesi taṃ.
28
Haṭṭho hatthī kuñcanādaṃ akā kampittha medinī.
Tato nāgo nivattitvā satherabalavāhano
29
Puratthimena dvārena pavisitvā puraṃ subhaṃ
Dakkhiṇena ca dvārena nikkhamitvā tato puna
-----------
1. [A.] Tameva. 2. [A.] Rājino.

[SL Page 094] [\x 94/] (
30
Thūpārāme cetiyassa ṭhānato pacchato kataṃ
Pamojavatthuṃ 3 gantvāna bodhiṭṭhāne nivattiya
31
Puratthāvadano aṭṭhā; thūpaṭṭhānaṃ tadā hi taṃ
Kadambapuppha-ādārivalalīhi vitataṃ ahu.
32
Manussadevo devehi taṃ ṭhānaṃ rakkhitaṃ suciṃ
Sodhāpetvā bhusayitvā taṅkhaṇaṃ yeva sādhukaṃ
33
Dhātuṃ 5 oropaṇatthāya ārabhī hatthikhandhato
Nāgo na icchi taṃ; rājā theraṃ pucchittha taṃmanaṃ.
34 "Attano khandhasamanake ṭhāne ṭhapanamicchati,
Dhātuoropaṇaṃ tena na iṭṭhami"ti so'bravi.
35
Āṇāpetvā khaṇaṃ yeva sukkhāto'bhayavāpito
Sukkhakaddamakhaṇḍehi cināpetvāna taṃsamaṃ
36
Alaṅkaritvā bahudhā rājā taṃ ṭhānamuttamaṃ
Oropetvā hatthikhandhā dhātuṃ tattha ṭhapesi taṃ.
37
Dhātārakkhaṃ 6 saṃvidhāya ṭhapetvā tattha hatthinaṃ
Dhātuthūpassa karaṇe rājā turitamānaso
38
Bahū manusse yojetvā iṭṭhikākaraṇe lahuṃ
Dhātukiccaṃ vicintento sāmacco pāvisī puraṃ.
39
Mahāmahitdatthero tu mahāmeghavanaṃ subhaṃ
Sagaṇo abhigantvāna tattha vāsamakappayī.
40
Rattiṃ nāgo'nupariyāti taṃ ṭhānaṃ so sadhātukaṃ;
Bodhiṭṭhānamhi sālāya divā ṭhāti sadhātuko.
41
Vatthussa tasso'parito thūpaṃ theramatānugo
Jaṅghāmattaṃ canāpetvā katipāhena bhupati
42
Tattha dhātupatiṭṭhānaṃ ghosāpetvā upāgami;
Tato tato samantā ca samāgami mahājano.
43
Tasmiṃ samāgame dhātu hatthikkhandhā nabhuggatā
Sattatālappamāṇamhi dissantī nahasiṭṭhitā
44
Vimhāpayantī janataṃ yamakaṃ pāṭihāriyaṃ
Gaṇḍambamūle buddho'va akārī lomahaṃsanaṃ.
-----------
3. [D.] Pabhedavatthuṃ. - [E.] Mahejjāvatthuṃ. 4. [A.T.] Kadambapupphī.
5. [A.E.D.] Dhātu. 6. [D.] Dhāturakkhaṃ.

[SL Page 095] [\x 95/] (
45
Tato nakkhakkhajālāhi jāladhārāhi vā'sakiṃ
Ayaṃ 7 obhāsitā'sittā 8 sabbā laṅkāmahī ahū.
46
Parinibbāṇamañcamhi nipannena jinena hi
Kataṃ mahāadhiṭṭhānapañcakaṃ pañcacakkhunā:-
47
Gayhamānā mahābodhisākhā'sokena dakkhiṇā
Chijjitvāna sayaṃ yeva patiṭṭhātu kaṭāhake;
48
Patiṭṭhahitvā sā sākhā chabbaṇṇarasmiyo subhā
Rañjayantī disā sabbā phalapattehi muñcatu.
49
Sasuvaṇṇakaṭāhā sā uggantvāna manoramā
Adissamānā sattāhaṃ himagabbhamhi tiṭṭhatu.
50
Thūpārāme patiṭṭhantaṃ mama dakkhiṇaakkhakaṃ
Karotu nahamuggantvā yamakaṃ pāṭihāriyaṃ.
51 Laṅkālaṅkārabhutamhi hemamālikacetiye
Patiṭṭhahantīyo dhātu doṇamattā pamāṇato 9
52
Buddhavesadharā hutvā uggantvā nabhasiṭṭhitā
Patiṭṭhantu karitvāna yamakaṃ pāṭihāriyaṃ.
53
Adhiṭṭhānāni pañcevaṃ adhiṭṭhāsi tathāgato
Akāsi tasmā sā dhātu tadā taṃ pāṭihāriyaṃ.
54
Ākāsā otaritvā sā aṭṭhā bhupassa muddhani;
Atīva haṭṭho naṃ rājā patiṭṭhāpesi cetiye.
55
Patiṭṭhitāya tassā ca dhātuyā cetiye tadā
Ahū mahābhūmivālo ababhuto lomahaṃsano.
56
Evaṃ acintiyā buddhā, buddhadhammā acintiyā;
Acintiye 10 pasannānaṃ vipāko hoti acintiyo.
57
Taṃ pāṭihāriyaṃ disvā pasīdiṃsu jine janā.
Mattābhayo rājaputto kaṇiṭṭho rājino pana
58
Munissare pasīditvā yācitvāna narissaraṃ
Purisānaṃ sahassena saha pabbaji sāsane.
59
Cetārigāmato 11 cā'pi dvāramaṇḍalato pi ca
Vihīrabījato 12 vā'pi tathā gallakapīṭhato
-----------
7. [A.] Sayaṃ. [E.] Sabbā. 8.[D.] Sasāhibhāsitāsitattā. 9. [E.K.] Mamāmalā.
10. [A.] Acintiyesu. 11.[E.] Cetāvigāmato. 13. [E.] Vihārabījato.

[SL Page 096] [\x 96/] (
60
Tatho'patissagāmā ca pañca pañca satāni va
Pabbajuṃ dārakā haṭṭhā jātasaddhā tathāgate.
61
Evaṃ purā bāhirā ca sabbe pabbajitā tadā
Tiṃsabhikkhusahassāni ahesuṃ jinasāsane.
62
Thūpārāme thūpacaraṃ niṭṭhāpetvā mahīpati.
Ratanādīhi nekehi sadā pūjamakārayi.
63
Rājorodhā khattiyā ca amaccā nāgarā tathā
Sabbe jānapadā ceva pūjā'kaṃsu visuṃ visuṃ.
64
Thūpapubbaṅgamaṃ rājā vihāraṃ tattha kārayi;
Thūpārāmoti tene'sa vihāro vissuto ahū.
65
Sakadhātusarīrakena ce'vaṃ
Parinibbāṇagatopi lokanātho
Janatāya hitaṃ sukhañca sammā
Bahudhākāsi ṭhite jine kathāva kā-ti

Sujanappasādasa vegatthāya kate mahāvaṃse
Dhātuāgamano nāma
Sattarasamo paricchedo.
---------
Aṭṭhārasamo paricchedo.
1 Mahābodhiñca theriñca āṇāpetuṃ mahīpati
Therena vuttavacanaṃ saramāno sake ghare 1
2 Antovasse'kadivasaṃ nisinno therasantike
Sahāmaccehi 2 mantetvā bhāgineyyaṃ sayaṃ sakaṃ
3 Ariṭṭhānāmakāmaccaṃ tasmiṃ kamme niyojituṃ 3
Mantvā āmantayitvā naṃ idaṃ vacanamabravī:
4 "Tāta sakkhissasi 4 dhammāsokassa santikā
Mahābodhiṃ saṅghamittaṃ theriṃ ānayituṃ idha?"
5 "Sakkhissāmi ahaṃ deva ānetuṃ tā duve; tato
Idhā'gato pabbajituṃ sace lacchāmi mānada."
6 "Evaṃ hotu"ti vatvāna rājā taṃ tattha pesayī.
So therassa ca rañño ca sāsanaṃ gayha vandiya
-----------
1. [K.] Pure. 2. [D.K.] Mahāmaccehi. 3. [A.E.] Niyojayaṃ. [K.] Niyojayī.
4. [D.]Sakkosi gantvāna.

[SL Page 097] [\x 97/] (
7 Assayujasukkapakkhe nikkhanto dutiye'hani
Sānuyutto 5 jambukole nāvamāruyha paṭṭane
8 Mahodadhiṃ taritvāna therādhiṭṭhānayogato
Nikkhantadivase yeva rammaṃ pupphapuraṃ agā.
9 Tadā tu anulādevī 1 pañcakaññāsatehi ca
Antepurikaitthinaṃ saddhiṃ pañcasatehi pi
10
Dasasīlaṃ samādāya kāsāyavasanā sucī
Pabbajjāpekkhantī theriyā'gamaṃ
11 Nagarasse'kadesamhi ramme bhikkhunupasseye
Kārāpite naritdena vāsaṃ kappesi subbatā.
12
Upāsikāhi tāhe'sa vuttho bhikkhunupassayo
Upāsikāvihāroti tena laṅkāya vissuto.
13
Bhāgineyyo mahāriṭṭho dhammāsokassa rājino
Appetvā rājasandesaṃ therasandesa'mabravi:
14
"Bhātujāyā sahāyassa rañño te rājakuñjara,
Ākaṅkhamānā pabbajjaṃ niccaṃ vasati saññatā.
15
Saṅghamittaṃ bhikkhuniṃ taṃ pabbājetuṃ visajjaya;
Tāya saddhiṃ mahābodhidakkhiṇasākhameva ca"
16
Theriyā ca tamevatthaṃ abravī therabhāsitaṃ;
Gantvā pitusamīpaṃ sā therī theramataṃ bravi.
17
Āha rājā: "tuvaṃ amma apassanto kathaṃ ahaṃ
Sokaṃ vinodayissāmi puttanattuviyogajaṃ?"
18
Āha sā: "me mahārāja bhātuno vacanaṃ garu;
Pabbājanīyā ca bahū, gantabbaṃ tattha tena me."
19
"Satthaghātamanarahā mahābodhimahīruhā
Kathannu sākhaṃ gaṇhissaṃ" iti rājā vicintayi.
20
Amaccassamahādevanāmakassa matena so
Bhikkhusaṅghaṃ nimantetvā bhojetvā pucchi bhupati:
21
"Bhante laṅkaṃ mahābodhi pesetabbā nu kho?" Iti.
Thero moggaliputto so "pesetabbā" ti bhāsiya
22
Kataṃ mahāadhiṭṭhānapañcakaṃ pañcacakkhunā
Abhāsi rañño; taṃ sutvā tussitvā dharaṇīpati
-----------
5. [A.E.] So'nuyutto 1. [E.] Anulā devi sā saddhiṃ.

[SL Page 098] [\x 98/] (
23
Sattayojanikaṃ maggaṃ so mahābodhigāminaṃ
Sodhāpetvāna sakkaccaṃ bhusāpesi anekadhā.
24
Suvaṇṇaṃ nīharāpesi kaṭāhakaraṇāya ca;
Vissakammo ca āgantvā sa tulādhārarūpavā
25
"Kaṭāhaṃ kimpamāṇaṃ nu karomī"ti apucchi taṃ,
"Ñatvā pamāṇaṃ tvaṃ yeva karohi" iti bhāsite
26
Suvaṇṇāni gahetvāna hatthena parimajjiya
Kaṭāhaṃ taṅkhaṇaṃ yenava nimmiṇitvāna pakkami.
27
Navahatthaparikkhepaṃ, pañcahatthaṃ gabhīrato,
Tihatthavikkhamakhayutaṃ, aṭṭhaṅgulaghanaṃ subhaṃ,
28
Yuvassa hatthīno soṇḍapamāṇamukhavaṭṭikaṃ,
Gāhāpetvāna taṃ rājā bālasūrasamappahaṃ 2
29
Sattayojanadīghāya vitthatāya tiyojanaṃ
Senāya caturaṅginyā mahābhikkhugaṇena ca
30
Upāgamma mahābodhiṃ nānālaṅkārabhusitaṃ
Nānāratanacittaṃ taṃ 3 vividhaddhajamāliniṃ
31
Nānākusumasaṃkiṇṇaṃ nānāturiyaghositaṃ
Senāya parivāretvā 4 parikkhipiya sāṇiyā
32 Mahātherasahassena pamukhena mahāgaṇe
Raññaṃ pattābhisekānaṃ sahassenā'dhikena ca
33
Attānaṃ parivāretvā 5 mahābodhiñca sādhukaṃ
Olokesi 6 mahābodhiṃ paggahetvāna añjaliṃ.
34
Tassā dakkhiṇasākhāya catuhatthappamāṇakaṃ
Ṭhānaṃ khandhañca vajjetvā 7 sākhā anantaradhāyisuṃ.
35
Taṃ pāṭihāriyaṃ disvā patīto 8 puthuvīpati
"Pūjema'haṃ mahābodhiṃ rajjenā"ti udīriya 9
36
Abhisiñci mahābodhiṃ mahārajje mahīpati;
Pupphādīhi mahābodhiṃ pūjetvāna padakkhiṇaṃ 10
-----------
2. [E.] Bālasūriya. 3. [E.] Nānāratanavicittaṃ. 4. [E.D.] Parivārayitvā
Senāya. 5. [E.D.] Parivārayitvā attānaṃ. 6.[D.E.]Olokayi. 7.[E.]
Khandhaṃ ṭhapayitvāna. [D.] Khandhaṃca ṭhapayitvā. 8.[D.] Pīṇito. 9.[A.]Udīrayi. 10.[E.]
Pujetvā nipadakkhiṇaṃ. [D.] Pūjetvāpi padakkhiṇaṃ.

[SL Page 099] [\x 99/] (
37
Katvā aṭṭhasu ṭhānesu vanditvāna katañjalī
Suvaṇṇakhacite pīṭhe nānāratanamaṇḍate
38
Svārohe yāvasākhucce taṃ suvaṇṇakaṭāhakaṃ
Ṭhapāpetvāna āruyha gahetuṃ sākhamuttamaṃ
39
Ādiyitvāna sovaṇṇatulikāya manosilaṃ
Lekhaṃ datvāna sākhāya saccakriyāmakā iti:
40
"Laṅkādīpaṃ yadi ito gantabbaṃ urubodhiyā,
Nibbematiko buddhassa sāsanamhi sace ahaṃ,
41
Sayaṃ yeva mahābodhisākhā'yaṃ dakkhiṇā subhā
Chijjitvāna patiṭṭhātu idha hemakaṭāhake."
42
Lekhaṭṭhāne mahābodhi chijjitvā sayameva sā
Gandhakaddamapūrassa kaṭāhasso'pariṭṭhitā;
43
Mūlalekhāya upari tiyaṅgulitiyaṅgule
Dadaṃ 11 makanosilālekhā parakkhipi narissaro. 44
Ādiyā thūlamūlāni buddakāni'tarāhi tu
Nikkhamitvā dasa dasa jālībhutāni otaruṃ.
45
Taṃ paṭihāriyaṃ disvā rājā'tīva pamodito
Tatthevā'kāsi ukkuṭṭhiṃ, samantā parisāpi ca
46
Bhikkhusaṅgho sādhukāraṃ tuṭṭhacitto pavedayi.
Velukkhepasahassāni pavattiṃsu samantato.
47
Evaṃ satena mūlānaṃ tattha sā gandhakaddame
Patiṭṭhāsi mahābodhi pasādentī mahājanaṃ.
48
Tassā khandho dasahattho, pañcasākhā manoramā
Catuhatthā catuhatthā dasaddhaphalamaṇḍitā,
49
Sahassantu pasākhānaṃ sākhānaṃ tāsamāsi ca,
Evaṃ āsi mahābodhi manoharasirīdharā.
50
Kaṭāhamhi mahābodhipatiṭṭhitakhaṇe mahī
Akampi; pāṭihīrāni ahesuṃ vividhāni ca.
51
Sayanādehi turiyānaṃ devesu mānusesu ca
Sādhukāraninādehi devabrahmagaṇassa ca
52
Meghānaṃ migapakkhinaṃ yakkhādanaṃ ravehi ca,
Ravehi ca mahīkampe ekakolāhalaṃ ahū.
-----------
11. [E.] Dasa

[SL Page 100] [\x 100/] (
53
Bodhiyā phalapattehi chabbaṇṇarasmiyo subhā
Nikkhamitvā cakkavāḷaṃ sakalaṃ sobhayiṃsu ca.
54
Sakaṭāhā mahabodhi uggantvāna tato nahaṃ
Aṭṭhāsi himagabbhamhi sattāhāni adassanā
55
Rājā oruyha pīṭhamhā taṃ sattāhaṃ tahiṃ vasaṃ
Niccaṃ mahābodhipūjaṃ akāsi ca 12 anekadhā.
56
Atīte tamhi sattāhe sabbe himavalāhakā
Pavisiṃsu mahābodhiṃ sabbā tā 13 raṃsiyopi ca.
57
Suddhe nahasi dissittha 14 sā kaṭāhe 15 patiṭṭhitā.
Mahājanassa sabbassa mahābodhi manoramā.
58
Pavattamhi mahābodhi vividhe pāṭihāriye
Vimbhāpayantī janataṃ paṭhavītalamoruhi.
59
Pāṭihīrehi nekehi tehi so pīṇito puna.
Mahārājā mahābodhiṃ mahārajjena pūjayi
60
Mahābodhiṃ mahārajjenā'bhisiñciya pūjayaṃ
Nānāpūjāhi sattāhaṃ puna tattheva so vasī.
61
Assayujasukkapakkhe paṇṇarasauposathe
Aggahesi mahābodhiṃ; dvisattāhaccaye tato
62
Assayujakāḷapakkhe cātuddasa-uposathe
Rathe pubhe ṭhapetvāna mahābodhiṃ rathesabho
63
Pūjento 16 taṃ dinaṃ yeva upanetvā sakaṃ puraṃ
Alaṅkaritvā bahudhā kāretvā maṇḍapaṃ subhaṃ
64
Kattike 17 sukkapakkhassa dine pāṭipade tahiṃ
Mahābodhiṃ mahāsālamūle pācīnake subhe
65
Ṭhapāpetvāna kāresi pūjā'nekā dine dine.
Gāhato sattarasame divase tu navaṅkurā
66
Sakiṃ yeva ajāyiṃsu tassā; tena narādhipo
Tuṭṭhavitto mahābodhiṃ puna rajjena pūjayi.
67
Mahārajje'bhisiñcitvā mahābodhiṃ mahissaro
Kāresi ca mahābodhipūjaṃ nānappakārakaṃ.
-----------
12. [D.] Akāresi. 13. [A.] Sahitā. 14.[E.] Dassittha. 15. [A.] Sākaṭāhā.
[S.] Sā kaṭāha. 16. [E.] Pūjayaṃ 17. [E.] Kattika.

[SL Page 101] [\x 101/] (
68
Iti kusumapure sare saraṃsā
Bahuvidhavārudhajākulā visālā
Suruvirapavarorubodhipūjā
Marunaracittavikāsinī ahosīti

Sujanappasāda - saṃvegatthāya kate mahāvaṃse
Mahābodhigahaṇo nāma
Aṭṭhārasamo paricchedo
---------
Ekūnavīsatimo paricchedo
1 Mahābodhi - rakkhanatthaṃ aṭṭhārasa rathesabho
Devakulāni datvāna aṭṭhāmaccakulāni ca
2 Aṭṭha buhmaṇakulāni aṭṭha vessakulāni 1 ca
Gopakānaṃ taracchānaṃ kuliṅgānaṃ kulāni ca
3 Tatheva pesakārānaṃ kumbhakārānameva ca
Sabbesañcāpi senīnaṃ nāgayakkhānameva ca;
4 Hema-sajjhughaṭe ceva datvā aṭṭhaṭṭha mānado
Āropetvā mahābodhiṃ nāvaṃ gaṅgāya bhūsitaṃ 2
5 Saṅghamittaṃ mahātheriṃ sahekādasabhikkhuniṃ
Tathevā'ropayitvāna ariṭṭhapamukhe pi ca
6 Nagarā nikkhamitvāna viñjhāṭavimaticca so
Tāmalittiṃ anuppatto sattāhene'va bhupati.
7 Accuḷarāhi pūjāhi devā nāgā narāpi ca
Mahābodhiṃ pūjayantā sattāhene'vu'pāgamuṃ.
8 Mahāsamuddatīramhi mahābodhiṃ mahīpati
Ṭhapāpetvāna pūjesi mahārajjena so puna.
9 Mahābodhiṃ mahārajje abhisiñciya kāmado
Maggasirasukkapakkhe dine pāṭipade tato
10
Uccāretuṃ mahābodhiṃ tehi yeva'ṭṭhaaṭṭhahi
Sālamūlamhi dinnehi jātuggatakulehi so
-----------
1.[E.] Seṭṭhikulāni. [S.] Kulāni aṭṭha seṭhīnaṃ aṭṭha brāhmaṇakulāni ca.
2.[E.] Bhūpati.

[SL Page 102] [\x 102/] (
11
Ukkhipitvā mahābodhiṃ galamattaṃ jalaṃ tahiṃ
Ogāhetvā sa nāvāya patiṭṭhāpayi sādhukaṃ.
12
Nāvaṃ āropayitvā taṃ mahātheriṃ satherikaṃ
Mahāriṭṭhaṃ mahāmaccaṃ idaṃ vacanamabravī:
13
"Ahaṃ rajjena nikkhattuṃ mahābodhimapūjayiṃ,
Evamevā'bhipūjetu rājā rajjena me sakhā."
14
Idaṃ vatvā mahārājā tīre pañjaliko ṭhito
Gacchamānaṃ mahābodhiṃ passaṃ assuni vattayi*
15
Mahābodhiviyogena dhammāsoko sasokavā
Kanditvā paridevitvā agamāsi sakaṃ puraṃ.
16
Mahābodhisamārūḷhā nāvā pakkhandi toyadhiṃ;
Samantā yojane vīci sannisīdi mahaṇṇave;
17
Pupphiṃsu pañcavaṇṇāni padumāni samantato;
Antalikkhe pavajjiṃsu anekaturiyāni ca;
18
Devatāhi anekāhi pūjā'nekā pavattitā;
Gahetuñca mahābodhiṃ nāgā'kaṃsu vikubbanaṃ;
19
Saṅghamittā mahātherī abhiññābalapāragā
Supaṇṇārūpā hutvāna te tāsesi mahorage.
20
Te tāsitā mahātheriṃ yācitvāna mahoragā
Nayitvāna mahābodhiṃ bhujaṅgabhavanaṃ tato
21
Sattāhaṃ nāgarajjena pūjāhi vividhāhi ca
Pūjayitvāna ānetvā nāvāyaṃ ṭhapayiṃsu te.
22
Tadaheva mahābodhi jambukolamidhāgamā
Devānaṃpiyatisso tu rājā lokahite rato.
23
Sumanā sāmaṇeramhā pubbe sutatadāgamo
Maggasirādidinato pabhutīva ca sādaro 4
24
Uttaradvārato yāva jambukolaṃ mahāpathaṃ
Vibhusayitvā sakalaṃ mahābodhigatāsayo
-----------
* Iṃgalaṇḍīya potthake ayampi gāthā dissati:
"Muñcamāno mahābodhirukkho dasabalassa so
Jalaṃ sahassaraṃsī (-sarasaraṃ sī) ca gacchati vata re iti."
3.[A.] Pakkhanditoddhiṃ 4. [E.] Pabhutīva sadādaro

[SL Page 103] [\x 103/] (
25
Samuddāsanasālāya 5 ṭhāne ṭhatvā mahaṇṇave
Āgacchantaṃ mahābodhiṃ mahātheriddhiyā'ddasa
26
Tasmiṃ ṭhāne katā sālā pakāsetuṃ tamabbhutaṃ
Samuddāsanasālāti 6 nāmenā'sī'dha pakāṭā.
27
Mahātherānubhāvena saddhiṃ therehi tehi ca
Tadaheva'gamā rājā 7 jambukolaṃ sasenako.
28
Mahābodhāgame pītivegenu'nno udānayaṃ
Galappamāṇaṃ salilaṃ vigāhetvā suviggaho
29
Mahābodhiṃ soḷasahi kulehi saha muddhanā
Ādāyo'ropayitvāna 8 velāyaṃ maṇḍape subhe
30
Ṭhapayitvāna laṅkindo laṅkārajjena pūjayi.
Soḷasannaṃ samappetvā kulānaṃ rajjamattano
31
Sayaṃ dovārikaṭṭhāne ṭhatvāna divase tayo
Tattheva pūjaṃ kāresi vividhaṃ manujādhipo.
32
Mahābodhiṃ dasamiyaṃ āropetvā rathe subhe
Ānayanto manussindo dumindaṃ taṃ ṭhapāpayi
33
Pācīnassa vihārassa ṭhāne ṭhānavicakkhaṇo;
Pātarāsaṃ pavattesi sasaṅghassa janassa so.
34
Mahāmahindathere'ttha kataṃ dasabalena taṃ
Kathesi nāgadamanaṃ rañño tassa asesato.
35
Therassa sutvā kāretvā saññāṇāni tahiṃ tahiṃ
Paribhuttesu ṭhānesu nisajjādīhi satthunā
36
Tivakkassa brāhmaṇassa gāmadvāre ca bhupati
Ṭhapāpetvā mahābodhiṃ ṭhānesu tesu tesu ca
37
Suddhavālukasatthāre nānāpupphasamākule
Paggahitadhaje magge pupphagghikavibhusite 9
38
Mahābodhiṃ pūjayanto rattindivamatandito
Ānayitvā cuddasiyaṃ anurādhapurantikaṃ
39
Vaḍḍhamānakachāyāya puraṃ sādhuvibhusitaṃ
Uttarena ca dvārena 10 pūjayanto pavesiya
-----------
5.[E.] Samuddapaṇṇasālāya 6. [S.] Samuddapaṇṇasālāti 7.[A.D.]
Tadaheva mahārājā 8. [A.] Ādāyāro - 9.[E.] Pupphaagghika bhusite.
10. [E.] Uttarena duvārena.

[SL Page 104] [\x 104/] (
40
Dakkhiṇena ca dvārena 11 nikkhamitvā pavesiya
Mahāmeghavanārāmaṃ catubuddhanisevitaṃ
41
Sumanasseva vacasā padesaṃ sādhusaṅkhataṃ
Pubbabodhiṭhitaṭṭhānaṃ upanetvā manoramaṃ
42
Kulehi so soḷasahi rājālaṅkāradhārihi
Orāpetvā mahābodhiṃ patiṭṭhāpetumossajī.
43
Hatthato muttamattā sā asītiratanaṃ nabhaṃ
Uggantvāna ṭhitā muñci chabbaṇṇā rasmiyo subhā.
44
Dīpe patthariyā'hacca brahmalokaṃ ṭhitā ahū
Suriyatthaṅgamanā yāva rasmiyo tā manoramā.
45
Purisā dasasahassāni 12 pasannā paṭihāriye
Vipassitvānā'rahattaṃ patvāna idha pabbajaṃ.
46
Orohitvā mahābodhi suriyatthaṅgame tato
Rohiṇiyā patiṭṭhāsi mahiyaṃ; kampi medinī.
47
Mūlāni tāni uggantvā kaṭāhamukhavaṭṭito
Vinandhantā kaṭāhaṃ taṃ otariṃsu mahītalaṃ
48
Patiṭṭhitaṃ mahābodhiṃ janā sabbe samāgatā
Gandhamālādipūjāhi pūjayiṃsu samantatato,
49
Mahāmegho pavassittha; himagabbhā samantato
Mahābodhiṃ chādayiṃsu sītalāni ghanāni ca.
50
Sattāhāni mahābodhi tahiṃ yeva adassanā
Himagabbhe sannisīdi pasādajananī jane
51
Sattāhātikkame meghā sabbe apagamiṃsu te
Mahābodhi ca dissittha, 13 chabbaṇṇā raṃsiyo pi ca.
52
Mahāmahindathero ca saṅghamittā ca bhikkhunī.
Tatthā'gañchuṃ saparisā rājā saparisopi ca
53
Khattiyā kājaraggāme candanaggāmakhattiyā
Tivakkabrāhmaṇo ceva dīpavāsī janā pi ca.
54
Devānubhāvenā'gañchuṃ mahābodhimahussukā
Mahāsamāgame tasmiṃ pāṭihāriyavimhite.
55
Pakkaṃ pācīnasākhāya pekkhataṃ pakka'makkhataṃ
Thero patantamādāya ropetuṃ rājino adā.
-----------
11. [E.] Dakkhiṇena duvārena 12. [A.] Dasahasassā 13.[E.] Dassittha

[SL Page 105] [\x 105/] (
56
Paṃsūnaṃ gandhamissānaṃ puṇṇe soṇṇakaṭāhake
Makahāsanassa 14 ṭhāne taṃ ṭhapitaṃ ropa'yissaro.
57
Pekkhataṃ yeva sabbesaṃ uggantvā aṭṭha aṅkurā
Jāyiṃsū bodhitaruṇā aṭṭhaṃsu catuhatthakā;
58
Rājā te bodhitaruṇe disvā vimhitamānaso
Setacchattena pūjesi abhisekamadāsi ca.
59
Patiṭṭhāpesi aṭṭhannaṃ jambukolamhī paṭṭane
Mahābodhiṭhitaṭṭhāne nāvāyorohaṇe tadā.
60
Tivakkabrāhmaṇagāme, thūpārāme tatheva ca,
Issarasamaṇārāme, paṭhame cetiyaṅgaṇe,
61
Cetiyapabbatārāme tathā kājaragāmake
Candanagāmake cā ti ekekaṃ bodhilaṭṭhikaṃ.
62
Sesā catupakkajātā dvattiṃsa bodhilaṭṭhiyo
Samantā yojanaṭṭhāne vihāresu tahiṃ tahiṃ.
63
Dīpavāsijanasseva hitatthāya patiṭṭhite 16
Mahābodhidumindamhi sammāsambuddhatejasā
64
Anulā sā saparisā saṅghamittāya theriyā
Santike pabbajitvāna arahattamapāpuṇi.
65
Ariṭṭho so pañcasata - parivāro ca khattiyo
Therantike pabbajitvā arahattamapāpuṇī.
66
Yāni seṭṭhikulāna'ṭṭha mahābodhimidhāharuṃ
Bodhāharakulānī ti tāni tena pavuccare;
---------
67
Upāsikāvihāroti ñāte bhikkhunupassaye
Sasaṅghā saṅghamittā sā mahātherī tahiṃ vasī.
68
Agārattayapāmokkhe agāre tattha kārayi
Dvādasa;17 tesu ekasmiṃ mahāgāre ṭhapāpayi
69
Mahābodhisametāya nāvāya kupayaṭāṭhikaṃ;
Ekasmiṃ piyamekasmiṃ aarittaṃ; tehi te viduṃ 18
70
Jāte aññanikāyepi agārā 19 dvādasāpi te
Hatthāḷhakabhikkhunīhi vaḷañjiyiṃsu sabbadā.
-----------
14. [E.] Mahāāsana 15. [E.] Patiṭhāpesu maṭṭhantaṃ 16. [A.] Patiṭhita
17. Dvādase (sabbesu) 18. [E.A.] Vidū. 19. [A.D.] Agāre.

[SL Page 106] [\x 106/] (
71
Rañño maṅgalahatthi so vicaranto yathāsukhaṃ
Purassa ekapassamhi kandarantamhi sītale.
72
Kadambapupphagumbante 20 aṭṭhāsi gocaraṃ caraṃ;
Hatthiṃ tattha rataṃ ñatvā akaṃsu tattha āḷhakaṃ.
73
Athe'kadivasaṃ hatthī na gaṇhi kabalāni so;
Dīpappasādakaṃ theraṃ rājā so pucchi taṃ manaṃ.
74
"Kadambapupphagumbasmīṃ 20 thūpassa karaṇaṃ karī.
Icchatī"ti mahāthero mahārājassa abravī.
75
Sadhātukaṃ tattha thūpaṃ thūpassa gharameva 21 ca
Khippaṃ rājā akāresi niccaṃ janahite rato.
76
Saṅghamittā mahātherī suññāgārābhilāsinī
Ākiṇṇattā vihārassa vussamānassa 22 tassa sā.
77
Vūddhatthinī sāsanassa bhikkhunīnaṃ hitāya ca
Bhikkhūnūpassayaṃ aññaṃ icchamānā vicakkhaṇo
78
Gantvā cetiyagehantaṃ pavicekasukhaṃ subhaṃ
Divāvihāraṃ kappesi vihārakusalā'malā.
79
Theriyā vandanatthāya rājā bhikkhunupassayaṃ
Gantvā tatht gataṃ sutvā gantvā taṃ tattha vandiya-
80
Sammoditvā tāya saddhiṃ tatthāgamanakāraṇaṃ
Tassā ñatvā adhippāyaṃ adhippāyavidū vidū
81
Samantā thūpagehassa rammaṃ bhikkhunupassayaṃ
Devānaṃpiyatisso so mahārājā akārayi.
82
Hatthāḷhakasamīpamhi kato bhikkhunupassayo
Hatthāḷhaka-vihāroti vissuto āsi tena so.
83
Sumittā saṅghamittā sā mahātherī mahāmatī
Tasmiṃ hi vāsaṃ kappesi ramme bhikkhunupassaye.
84
Evaṃ laṅkālokahitaṃ sāsanavuddhiṃ
Saṃsādhento esa mahābodhidumindo
Laṅkādīpe ramme mahāmeghavanasmiṃ
Aṭṭhā dīghaṃ kālamanekabbhutayuttoti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Bodhiāgamano nāma
Ekūnavīsatimo paricchedo.
---------
-----------
20.[A.] Kadambapupphī- 21.[K.] Chūpāgāramevaca 22.[K.] Vasamānassa

[SL Page 107] [\x 107/] (
Vīsatimo paricchedo.
1.
Aṭṭhārasamhi vassamhi dhammāsokassa rājino
Mahāmeghavanārāme mahābodhi patiṭṭhahi.
2 Tato dvādasame vasse mahesī tassa rājino
Piyā asandhimittā sā matā sambuddhamāmakā. 1
3 Tato catutthe vassamhi dhammāsoko mahīpati
Tissarakkhaṃ 2 mahesitte ṭhapesi visamāsayaṃ.
4 Tato tu tatiye vasse sā bālā rūpamāninī
"Mayā pi ca ayaṃ rājā mahābodhiṃ mamāyati"
5 Iti kodhavasaṃ gantvā attano'natthakārikā
Maṇḍukaṇṭakayogena mahābodhimaghātayi.
6 Tatato catutthe vassamhi dhammāsoko mahāyaso
Aniccatāvasampatto sattatiṃsa samā imā.
7 Devānaṃpiyatisso tu rājā dhammaguṇe rato
Mahāvihāre navakammaṃ tathā cetayapabbate
8 Thūpārāme navakammaṃ niṭṭhāpetvā yathārahaṃ
Dīpappasādakaṃ theraṃ pucchi pucchitakovidaṃ:
9 "Kārāpessāmahaṃ bhante vihāre subahū 3 idha
Patiṭṭhapetuṃ thūpesu 4 kathaṃ lacchāmi dhātuyo?"
10
"Sambuddhapattaṃ pūretvā sumanenā'haṭā idha
Cetiyapabbate rāja, ṭhapitā atthi dhātuyo,
11
Hatthikkhandhe ṭhapetvā tā dhātuyo idha āhara"
Iti vutto sa therena tathā āhari dhātuyo.
12
Vihāre kārayitvāna ṭhāne yojanayojane
Dhātuyo tattha thūpesu nidhāpesi yathārahaṃ.
13
Sambuddhabhuttapattaṃ tu rājavatthughare 5 subhe
Ṭhapayitvāna pūjesi nānāpūjāhi sabbadā.
14
Pañcasatehi'ssarehi mahātherassa santike
Pabbajja vasitaṭṭhāne issarasamaṇako 6 ahū.
-----------
1.[E.] Mamikā. 2.[A.D.] Nissārakkha 3. [A.] Vihāresu bahū.
[K.] Vihāre te bahū. 4. [A.] Thupe tu 5. [D.E.] Rājā vatthughare.
6. [A. -]Samaṇo.

[SL Page 108] [\x 108/] (
15
Pañcasatehi vessehi mahātherassa santike
Pabbajjaja vasitaṭṭhāne tathā vessagari ahū.
16
Yā yā mahāmahindena therena vasitā guhā
Sapabbata-vihāresu 7 sā mahindaguhā ahū.
17
Mahāvihāraṃ paṭhamaṃ, dutiyaṃ cetiyavhayaṃ,
Thūpārāmantu tatiyaṃ thūpapubbaṅgamaṃ subhaṃ,
18
Catutthantu mahābodhipatiṭṭhāpanameva ca,
Thūpaṭṭhānīyabhutassa pañcamaṃ pana sādhukaṃ
19
Mahācetiyaṭhānamhi silāyūpassa cāruno,
Sambuddhagīvādhātussa patiṭṭhāpanameva ca, *
20
Issarasamaṇaṃ chaṭṭhaṃ, tissavāpintu sattamaṃ,
Aṭṭhamaṃ paṭhamaṃ thūpaṃ navamaṃ vessagirihvayaṃ
21
Upāsikavhayaṃ rammaṃ, tathā hatthāḷhakavhayaṃ
Bhakkhūnūpassaye dve'me bhikkhunīphāsukāraṇā.
22
Hatthāḷhake osaritvā bhikkhunīnaṃ upassaye
Gantvāna bhakkhusaṅghena bhattaggahaṇakāraṇā
23
Bhattasālaṃ sūpahāraṃ mahāpāḷakanāmakaṃ 8
Sabbūpakaraṇūpetaṃ sampannaparivārikaṃ;
24
Tathā bhakkhusahassassa saparakkhāramuttamaṃ
Pavāraṇāya dānañca anuvassakameva ca,
25
Nāgadīpe jambukoḷavihāraṃ, 9 tamhi paṭṭane
Tissamahāvihārañca, pācīnārāmameva ca,
26
Iti etāni kammāni laṅkājanahitatthiko
Devānampiyatasso so laṅkindo puññapaññavā
27
Paṭhame yeva vassamhi kārāpesi guṇappiyo.
Yāvajīvantu nekāni puññakammāni ācinī.
28
Ayaṃ dīpo ahū phito vijate tassa rājino;
Vassāni cattāḷasaṃ so rājā rajjamakārayi.
-----------
7. [E.K.] Sapabbate vahāre sā [A.T.] Sā pabbatavahāresu.
8. [E.D.] Mahāpāḷināmakaṃ bhattasālaṃ sūpacāraṃ subhaṃ.
9. [D.] Jambukoḷe vihāre.
* "Gīvādhātunidahitassa silāthupassāti attho" ṭīkāyaṃ.
Gīvādhātu pana mahiyaṅgaṇathūpe ito pubbe nidahitā.
Idha pana "jivadhātu" ti gahetambāti mayhaṃ mati.

[SL Page 109] [\x 109/] (
29
Tassa'ccaye taṃkaṇaṭṭho uttiyo iti vassuto
Rājaputto aputtaṃ taṃ rajjaṃ kāresi sādhukaṃ.
30
Mahāmahandathero tu janasāsanamuttamaṃ
Pariyattaṃ paṭipattiṃ paṭivedhañca sādhukaṃ
31
Laṅkādīpamhi dīpetvā laṅkādīpo mahāgaṇī
Laṅkāya so satthukappo katvā laṅkāhitaṃ 10 bahuṃ
32
Tassa uttīya rājassa jayavassamhi aṭṭhame
Antovassaṃ saṭṭhivasso cetiyapabbate vasaṃ 11
33
Assayujassa māsassa sukkapakkhaṭṭhame dine
Parinibbāya, tene'taṃ dinaṃ tannāmakaṃ ahū. 12
34
(Nibbutassa mahandassa aṭṭhamiyaṃ dine pana
Tena taṃ divasaṃ nāma aṭṭhamiyā ta sammataṃ )*
35
Taṃ sutvā uttīyo rājā sokasallasamappito
Gantvāna theraṃ vanditvā kanditvā bahudhā bahuṃ
36
Āsittagandhatelāya lahuṃ sovaṇṇadoṇiyā
Theradehaṃ khīpāpetvā taṃ doṇiṃ sādhu phussitaṃ
37
Sovaṇṇakūṭāgāramhi ṭhapāpetvā alaṅkate
Kūṭāgāraṃ gāhayitvā 13 kārento sāhukīḷitaṃ 14
38
Mahatā ca janoghena āgatena tato tato
Mahatā ca baloghena kārento pūjanāvadhiṃ
39
Alaṅkatena maggena bahudhā'laṅkataṃ puraṃ
Ānayitvāna nagare cāretvā rājavīthiyo 15
40
Mahāvihāraṃ ānetvā ettha pañhambamālake
Kūṭāgāraṃ ṭhapāpetvā sattāhaṃ so mahīpati
41
Toraṇaddhajapupphehi gandhapuṇṇaghaṭehi 16 ca
Vihārañca samantā ca maṇḍitaṃ yojanattayaṃ
42
Ahū rājānubhāvena; dīpantu sakalaṃ pana
Ānubhāvena devānaṃ tathevā'laṅkataṃ ahū.
-----------
*Ayaṃ gāthā ekaccesu ta dissāti. Atthopi na ghaṭīyati.
10. [E.] Lokahitaṃ 11. [E.] Cetiyapabbate vassaṃ saddhivasso vasaṃ vasī.
12. [A.T.] Parinibbāyi so thero mahindo dīpavaḍḍhano. 13.[E.] Kūṭāgāre
Ropayitvā. 14. [E.] Sādhukīḷahaṃ. [D.] Sādhūkīḷitaṃ 15. [E.] Vīthiyā
16.[D.] Gandhapupphaghaṭehi

[SL Page 110] [\x 110/] (
43
Nānāpūjaṃ kārayitvā sattāhaṃ so mahīpati 17
Puratthimadisābhāge therānaṃ baddhamālake
44
Kāretvā gandhacitakaṃ, mahāthūpaṃ padakkhaṇaṃ
Karonto tattha netvā taṃ kūṭāgāraṃ manoramaṃ
45
Citakamhi ṭhapāpetvā sakkāraṃ antimaṃ akā.
Cetiyañcettha kāresi gāhāpetvāna dhātuyo;
46
Upaḍḍhadhātuṃ gāhetvā cetiye pabbatepa ca
Sabbesu ca vihāresu thūpe kāresi khattiyo.
47
Isino dehanikkhepakataṭṭhānaṃ hi 18 tassa taṃ
Vuccate bahumānena isibhumaṅganaṃ iti
48
Tatoppabhutya'riyānaṃ samantā yojanattaye
Sarīraṃ āharitvāna tamhi desamhi ḍayhati.
---------
49
Saṅghamittā mahātherī mahābhiññā mahāmatī
Katvā sāsanakaccāni tathā lokahitaṃ bahuṃ
50
Ekūnasaṭṭhivassā sā uttiyasse'va rājino
Vassamhi navame kheme hatthāḷhakaupassaye
51
Vasantī parinibbāyi; rājā tassāpa kārayi
Therassavaya sattāhaṃ pūjāsakkāramuttamaṃ.
52
Sabbā alaṅkatā laṅkā therassa viya āsi ca.
Kūṭāgāragataṃ therīdehaṃ sattadinaccaye
53
Nikkhāmetvāna nagarā thūpārāmapuratthato
Cittasālāsamīpamhi mahābodhipadassaye 19
54
Theriyā vutthaṭhānamhi aggikaccamakārayi;
Thūpañca tattha kāresi uttiyo so mahīpati.
55
Pañcāpi te mahātherā therā'riṭṭhādayopi ca,
Tathā'nekasahassāna bhikkhū kīṇāsavāpi ca,
56
Saṅghamittappabhutayo tā ca dvādasatheriyo,
Khīṇāsavā bhikkhuniyo sahassāni bahūni ca
57
Bahussutā mahāpaññā vanayādijināgamaṃ
Jotayitvāna kālena payātānaccatāvasaṃ
-----------
17. [E.] Taṃ sattāhaṃ mahīpati. 18.[A.D.] Nakkhepaṃ kataṭṭhānamhi.
19. [A.T.D.] Padassate.

[SL Page 111] [\x 111/] (
58
Dasavassāni so rājā rajjaṃ kāresi uttiyo
Evaṃ aniccatā esā sabbalokavanāsinī.
59
Taṃ etaṃ atisāhasaṃ atibalaṃ nāvāriyaṃ yo naro
Jānantopi anaccataṃ bhavagate nibbindate neva ca;
Nibbinno viratiṃ ratiṃ na kurute pāpehi puññehi ca.
Tasse'sā atimohajālabalatā, jānampa sammuyhatī ti

Sujanappasāda-saṃvgetthāya kate mahāvaṃse
Theraparinibbāṇaṃ nāma
Vīsatimo paricchedo.
---------
Ekavīsatamo paricchedo.
1 Uttiyassa kaṇiṭṭho tu mahāsīvo tadaccaye
Dasavassāni kāresi rajjaṃ sujanasevako.
2 Bhaddasālamhi so there pasīditvā manoramaṃ
Kāresi purimāyantu vahāraṃ nagaraṅgaṇaṃ.
3 Mahāsīvakaṇaṭṭho tu sūratasso tadaccaye
Dasavassāni kāresa rajjaṃ puññesu sādaro.
4 Dakkhaṇāya disāyaṃ so vihāraṃ nagaraṅgaṇaṃ,
Purimāya hatthikkhandhañca 1, goṇṇagirakameva ca.
5 Vaṃguttare pabbatamhi pācinapabbatavhakayaṃ
Raheraka-samīpamhi tathā koḷambakāḷakaṃ 2.
6 Ariṭṭhapāde maṃgulakaṃ 3 purimāya'cchagallakaṃ 4
Garinelapanākaṇḍaṃ 5 nagarassu'tattarāya 6 tu,
7 Pañcasatāne'vamādi-vihāre puthuvīpati
Gaṅgāya orapāraṃ hi laṅkādīpe tahiṃ tahiṃ,
8 Pure rajjā ca rajje ca saṭāṭhīvassāni sādhukaṃ
Kāresi ramme dhammena ratanattayagāravo.
9 Suvaṇṇapaṇḍatasso ta nāmaṃ rajjā pure ahū
Sūratīsso ta nāmantu tassā'hu rajjapattiyā.
-----------
1. [E.] Bandhavhaṃ 2. [E.K.] Koḷambahālakaṃ, 3. [A.] Laṅkantu [E.]Makulakaṃ
4. [D.] Purame heyahālakaṃ. 5. [E.K.] Girinelavāhanakaṃ. 6.[E.] Kaṇḍa
Nagaruttarāya [A.]Nagaraṃ uttarāya

[SL Page 112] [\x 112/] (
10
Assanāvikaputtā dve damaḷā sena - guttikā
Sūratissamahīpālaṃ taṃ gahetvā mahabbalā
11
Duve vīsatavassāni rajjaṃ dhammena kārayuṃ.
Te gahetvā aselo tu muṭasivassa atrajo
12
Sodariyānaṃ bhātunaṃ navamo bhātuko tato
Anurādhapure rajjaṃ dasavassāni kārayi.
---------
13
Coḷaraṭṭhā idhāgamma rajjatthaṃ ujujātiko
Eḷāro nāma damiḷo gahetvā'selabhupatiṃ
14
Vassāni cattārīsañca cattāri ca akāraya,
Rajjaṃ vohārasamaye 7 majjhatto mattasattusu.
15
Sayanassa siropasse ghaṇaṭaṃ sudīghayottakaṃ 8
Lambāpesi virāvetuṃ icchantehi vinicchayaṃ.
16
Eko putto ca dhītā ca ahesuṃ tassa rājino.
Rathena tissavāpiṃ so gacchanto bhumipālajo
17
Taruṇaṃ vacchakaṃ magge nipannaṃ sahadhenukaṃ 9
Gīvaṃ akkamma cakkena asañvicca aghātayi.
18
Gantvāna dhenu ghaṇṭaṃ taṃ ghaṭṭesi ghaṭṭitāsayā 10
Rājā teneva cakkena sīsaṃ puttassa chedayi.
19
Dijapotaṃ tālarukkhe eko sappo abhakkhayi;
Tampotamātā sakuṇī gantvā ghaṇṭamaghaṭṭayi. 20
Āṇāpetvāna taṃ rājā kucchiṃ tassa vidāḷiya
Potaṃ taṃ nīharāpetvā tāle sappamasappayi.
21
Ratanaggassa ratanattayassa 11 guṇasārataṃ
Ajānantopi so rājā cārittamanupālayaṃ
22
Cetiyapabbataṃ gantvā bhikkhusaṅghaṃ pavāriya
Āgacchanto rathagato rathassa yugakoṭiyā
23
Akāsa jinathūpassa ekadesassa bhañjanaṃ.
Amaccā "deva thūpo no tayā bhinno"ti āhu taṃ.
24
Asañvicca kate'pe'sa rājā oruyha sandanā
"Cakkena mama sīsampi chindathā"ti pathe sayī.
-----------
7.[A.T.] Rajjavohāra- 8.[A.T.] Sudīghayottakā, 9."Sahadhenuyā"ti
Yuttaraṃ. 10.[A.] Ghaṭitāya sā 11. [A.T.] Ratanattaṃ tassa ca.

[SL Page 113] [\x 113/] (
25
"Parahiṃsaṃ mahārāja, satthā no neva icchati;
Thūpaṃ pākatikaṃ katvā khamāpehī" ti āhu taṃ.
26 Te ṭhapetuṃ pañcadasa pāsaṇe patate tahiṃ
Kahāpaṇasahassāni adā pañcadaseva so.
27
Ekā mahalalakā vīhiṃ sosetuṃ ātape khipi;
Devo akāle vassatvā tassā vīhiṃ atemayi.
28
Vīhiṃ gahetvā gantvā sā ghaṇṭaṃ taṃ samaghaṭṭayi.
Akālavassaṃ sutvā taṃ, vissajjetvā tamitthikaṃ
29
Rājā dhammamhi vattanto "kāle vassaṃ labhe" iti
Tassā vanicchayatthāya upavāsaṃ nipajji so.
30
Baliggāhī devaputto rañño tejena otthaṭo
Gantvā cātummahārāja-santikaṃ taṃ nivedayi.
31
Te tamādāya gantvāna sakkassa paṭivedayuṃ;
Sakko pajjuṇṇamāhūya kāle vassaṃ upādisi.
32
Baliggāhī devaputto rājino taṃ nivedayi.
Tatoppabhuti taṃrajje davā devo na vassatha.
33
Rattiṃ devo'nusattāhaṃ vassi yāmamhi majjhime;
Puṇṇāna'hesuṃ sabbattha buddakāvāṭakāni pi.
34
Agatagamanadosā muttamattena eso
Anupahatakudiṭṭhi pīdisiṃ pāpuṇi'ddhiṃ;
Agatigamanadosaṃ suddhadiṭṭhi samāno
Kathamidha hi manusso buddhimā no jaheyyā'ti

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Pañcarājako nāma
Ekavīsatimo paricchedo.
---------
Bāvīsatimo paricchedo.
1 Eḷāraṃ ghātayitvāna rājā'hu duṭṭhagāmaṇī.
Tadatthadīpanatthāya anupubbakathā ayaṃ;
2 Devānampiyatissassa rañño dutiya-bhātiko 1
Uparājā mahānāgo nāmāhu bhātuno piyo.
-----------
1. [A.D.] Bhātuko

[SL Page 114] [\x 114/] (
3 Rañño devī saputtassabālā rajjābhikāminī
Uparājavadhatthāya jātavittā 2 nirantaraṃ
4 Vāpiṃ taracchanāmaṃ sā kārāpentassa pāhiṇī
Ambaṃ visena yojetvā ṭhapetvā ambamatthake.
5 Tassā putto saha gato uparājena bālako
Bhājane vivaṭe yeva taṃ ambaṃ khādiyā'marī.
6 Uparājā tato yeva sadārabalavāhano
Rakkhituṃ sakamattānaṃ rohaṇā'bhimukhoagā.
7 Yaṭṭhālayavihārasmiṃ mahesī tassa gabbhinī
Puttaṃ janesi; so tassa bhātunāmamakārayī.
8 Tato gantvā rohaṇaṃ so issaro rohaṇe'khile 3
Mahābhāgo mahāgāme rajjaṃ karesī khattiyo.
9 Kāresi so nāgamahāvihāraṃ sakanāmakaṃ;
Uddhakandarakādī ca vihāre kārayī bahū.
10
Yaṭṭhālayakatisso so tassa putto tadaccaye
Tattheva 4 rajjaṃ kāresi; tassa putto'bhayo tathā.
11
Goṭhābhayasuto kākavaṇṇatisso ti vissuto
Tadaccaye tattha rajjaṃ so akāresi khattiyo.
12
Vihāradevī nāmāsi mahesī tassa rājino
Saddhassa saddhāsampannā dhītā kalyāṇirājino.
---------
13
Kalyāṇiyaṃ narindo hi tisso namāsi khattiyo;
Devīsaññogajanitakopo tassa kaṇiṭṭhako
14
Bhīto tato palāyitvā ayytautiyanāmako
Aññattha vasi; so deso tena taṃnāmako ahū.
15
Datvā rahassalekhaṃ 5 so bhikkhuvesadharaṃ naraṃ
Pāhesi devayā;gantvā rājadvāre ṭhito tu so
16
Rājagehe arahatā bhuñjamānena sabbadā
Aññāyamāno therena rañño gharamupāgami.
-----------
2. [E.] Jātacintā 3.[E.] Rohaṇe issaro'khile 4.[A.] Tatheva.
5. [A.] Rahassaṃ lekhaṃ.

[SL Page 115] [\x 115/] (
17
Therena saddhiṃ bhuñjitvā raññā saha viniggame
Pātesi bhumiyaṃ lekhaṃ pekkhamānāya deviyā.
18
Saddena tena rājā taṃ nivattitvā vilokayaṃ
Ñatvāna lekhasaṃdesaṃ kuddho therassa dummati
19
Theraṃ taṃ purisaṃ tañca mārāpetvāna kodhasā
Samuddasmiṃ khīpāpesi; kujjhitvā tena devatā
20
Samuddeno'ttharāpesuṃ taṃ desaṃ; so tu bhupati
Attano dhītaraṃ suddhaṃ deviṃ nāma surūpiniṃ
21
Likhitvā rājadhitā ti sovaṇṇukkhaliyā lahuṃ
Nisīdāpiya tattheva samuddasmiṃ visajjayi.
22
Okkantaṃ taṃ tato laṅke kākavaṇṇo mahīpati
Abhisevaya tenā'si vihāropapadavhayā.
23
Tassamahāvahārañca tathā cattalapabbataṃ
Gamiṭṭhāvālaṃ kuṭāliṃ 6 vihāre evamādike
24
Kāretvā suppasantena manasā ratanattaye
Upaṭṭhahi tadā saṅghaṃ paccayehi catubhi so.
25
Koṭipabbatanāmamhi vihāre sīlavattimā
Tadā ahu sāmaṇero nānāpuññakaro sadā.
26
Sukhenārohaṇatthāya ākāsacetayaṅgaṇe
Ṭhapesi tīṇi sopāṇe 7 pāsāṇaphalakāni 8 so.
27
Adā pānīyadānañca, vattaṃ saṅghassa cā'karī.
Sadā kilantakāyassa tassā'bādho mahā ahū;
28
Sivikāya tamānetvā bhikkhavo katavedino
Silāpassayapariveṇe tassārāme upaṭṭhahuṃ.
29
Sadā vihāradevi sā rājagehe susaṅkhate
Purebhattaṃ mahādānaṃ datvā saṅghassa saññatā
30
Pacchābhattaṃ gandhamālaṃ bhesajja-vasanāni ca
Gāhayitvā gatā'rāmaṃ sakkaroti yathārahaṃ.
31
Tadā tatheva katvā sā saṅghattherassa santike
Nisīdi; dhammaṃ desento thero taṃ idamabravī:
-----------
6. [D.] Kūṭagaliṃ. 7. [D.] Pāsāṇe. 8. [A.] Pāsāṇaṃ phalakāni.
[D.] Sopāṇaphalakāni.

[SL Page 116] [\x 116/] (
32
"Mahāsampatti tumhehi laddhā'yaṃ puññakammunā
Appamādo va kātabbo puññakamme idāni pi."
33
Evaṃ vutte tu sā āha: "kiṃ sampatti ayaṃ idha
Yesaṃ no dārakā natthi? Vañjhā sampatti tena no."
34
Chaḷabhiñño mahāthero puttalābhamavekkhiya
"Gilānaṃ sāmaṇeraṃ taṃ passa devī"ti abravī.
35
Sā gantvā'sannamaraṇaṃ sāmaṇeramavoca taṃ:
"Patthehi mama puttattaṃ; sampatta mahātī hi no"
36
Na icchatī ti ñatvāna tadatthaṃ mahatiṃ subhaṃ
Pupphapūjaṃ kārayitvā pūna yāca sumedhasā.
37
Evampa'nicchamānassa atthāyu'pāya kovidā
Nānābhesajjavatthāni saṅghe datvā'tha yāci taṃ.
38
Patthesi so rājakulaṃ; sā taṃ ṭhānaṃ anekadhā
Alaṅkaritvā vanditvā yānamāruyha pakkami.
39
Tato cuto sāmaṇero gacchamānāya deviyā
Tassā kucchimhi nabbatta; taṃ jāniya nivatti sā.
40
Rañño taṃ sāsanaṃ datvā raññā saha punāgamā;
Sarīrakiccaṃ kāretvā sāmaṇerassu'bho pi te
41
Tasmaṃ yeva pariveṇe vasantā santamānasā
Mahādānaṃ pavattesuṃ bhikkhusaṅghassa sabbadā.
42
Tasse'vaṃ dohaḷo āsi mahapuññāya devayā:
"Usabhamattaṃ 9 madhugaṇḍaṃ katvā ussīsake sayaṃ
43
Vāmetareta passena nipannā sayane subhe
Dvādasantaṃ sahassānaṃ bhikkhūnaṃ dannasesakaṃ
44
Madhuṃ bhuñjitukāmā'si; atha eḷārarājino
Yodhānamaggayodhassa sīsacchinnāsidhovanaṃ
45
Tasseva sīse ṭhatvāna pātuñceva akāmayī.
Anurādhapurasseva uppalakkhettato pana.
46
Ānītuppalamālañca amalātaṃ piḷandhituṃ." 10
Taṃ devī rājano āha; nemitte pucchi bhūpati.
-----------
9. [A.] Usabhattaṃ 10. Rasavāhiniyaṃ imā atarekapādā dissanti:
"Sinātuṃ pātumānītapānīyaṃ tissacāpiyā"iti

[SL Page 117] [\x 117/] (
47
Taṃ sutvā āhu nemittā "devīputto nighātiya
Damaḷe katve'karajjaṃ sāsanaṃ jotayassata."*
48
"Edisaṃ madhugaṇḍaṃ yo dasseti tassa īdisiṃ
Sampattaṃ deti rājā"ta ghosāpesi mahīpati.
49
Goṭhasamuddavelante madhupuṇṇaṃ nakakujjitaṃ
Nāvaṃ ñatvāna ācikkhi rañño janapade 11 naro.
50
Rājā deviṃ tahiṃ netvā maṇḍapamhi susaṅkhate
Yathicchitaṃ tāya madhuṃ parabhogamakārayi.
51
Itare dohaḷe tassā sampādetuṃ mahīpati
Veḷusumananāmaṃ taṃ yodhaṃ tattha niyojayī.
52
So'nurādhapuraṃ gantvā rañño maṅgalavājino.
Gopakena akā mettiṃ, tassa kiccañca sabbadā.
53
Tassa vissatthataṃ ñatvā pātova 12 uppalāna'siṃ 13
Kadambanadayā tīre ṭhapetvāna asaṅkito
54
Assaṃ netvā tamāruyha gaṇhitvā uppalāna'siṃ
Nivedayitvā attānaṃ assavegena pakkama.
55
Sutvā rājā gahetuṃ taṃ mahāyodhamapesayi;
Dutīyaṃ samanmataṃ assaṃ āruyha so nudhāvi taṃ.
56
So gumbanissito assapiṭṭhe yeva nasīdiya
Entassa piṭṭhito tassa ubbayhāsiṃ pasārayi.
57 Assavegena yantassa sīsaṃ chijji, ubho haye 14
Sīsañcādāya sāyaṃ so mahāgāmamupāgami.
58
Dohaḷe te ca sā devī paribhuñji nayathāruciṃ
Rājā yodhassa sakkāraṃ kārāpesi yathārahaṃ.
-----------
* Rasavāhiniyaṃ pana visadisā tayo gāthā:
47 "Sūravīrabalūpeto merusāro guṇākaro
Dhīro sumati - vikkanto putto te deva jāyati.

Dvantiṃsadamiḷe hantvā katvā yuddhaṃ asādisaṃ
Vase katvānimaṃ laṃkaṃ ekarajjaṃ karissati.

Anurādhapure ramme vasanto sāsanaṃ imaṃ
Sobhessati yathāsokadhammarājāva sāsanaṃ."

11. [E.T.] Jānapado 12. [A.T.] Ca 13. Uppalāni + asiṃ
14. [A.] Bhaye

[SL Page 118] [\x 118/] (
59
Sā devī samaye dhaññaṃ janayī puttamuttamaṃ;
Mahārājakule tasmiṃ ānando ca mahā ahū.
60
Tassa puññānubhāvena tadaheva upāgamuṃ
Nānāratanasampuṇṇā sattanāvā tato tato.
61
Tasseva puññatejena chaddantakulato karī
Hatthicchāpaṃ āharitvā ṭhapetvā idha pakkami.
62
Taṃ titthasaratīramhi 15 disvā gumbantare ṭhitaṃ
Kaṇḍulavehā 16 bālisiko rañño ācikkhi tāvade.
63
Pesetvā'cariye rājā tamāṇāpiya posayi;
Kaṇḍulo 16 iti ñāyittha diṭṭhattā kaṇḍulena so.
64
"Suvaṇṇabhājanādīnaṃ puṇṇā nāvā idhāgatā"
Iti rañño nivedasuṃ; rājā tānā'harāpayi.
65
Puttassa nāmakaraṇe maṅgalamha mahīpati
Dvādasasahassasaṅkhaṃ bhikkhusaṅghaṃ namantiya 17
66
Evaṃ cintesi "yadi me putto laṅkātale'khile
Rajjaṃ gahetvā sambuddhasāsanaṃ jotayissati'
67
Aṭṭhuttarasahassaṃ ca bhakkhavo pavisantu ca;
Sabbe te uddhapattañca cīvaraṃ pārupantu ca;*
68
Paṭhamaṃ dakkhiṇaṃ pādaṃ ummāranto ṭhapentu ca;
Ekacchatattayutaṃ dhammakarakaṃ nīharantu ca;
69
Gotamo nāma thero ca patigaṇhātu puttakaṃ,
So va saraṇasakkhāyo detu" sabbaṃ tathā ahu.
70
Sabbaṃ namittaṃ dasvāna tuṭṭhacatto mahīpata
Datvā saṅghassa pāyāsaṃ nāmaṃ puttassakārayi:
71
Mahāgāme nāyakattaṃ pitunāmañca attano
Ubho katvāna ekajjhaṃ gāmaṇī abhayo iti.
72
Mahāgāmaṃ pavasitvā, navame davase tato
Saṅgamaṃ deviyākāsi; tena gabbhamagaṇhi sā.
-----------
15. [E.] Tatthaparatīramha. 16. [E.D.] Kaṇḍulo nāma. 17. [A.D.]
Nimantaya. * Āyatamattaṃ (=āyatapaṭṭaṃ?) Uddhamukhamekava katvā
Pārupantu cāta vuttaṃ hota" ṭīkā

[SL Page 119] [\x 119/] (
73
Kāle jātaṃ sutaṃ rājā tassanāmaṃ akārayi.
Mahatā parihārena 18 ubho vaḍḍhiṃsu dārakā.
74
Sitthappavesamaṅgalakāle dvinnampa sādaro
Bhikkhusatānaṃ pañcannaṃ dāpayitvāna pāyasaṃ
75
Tehi upaḍḍhe bhuttamha gahetvā thokathokakaṃ
Sovaṇṇasarakene'saṃ devayā saha bhupati
76
"Sambuddhasāsanaṃ tumhe yadi chaḍḍhetha puttakā
Mā jīratu kucchigataṃ idaṃ vo"ta adāpaya.
77
Vaññāya bhāsitatthaṃ te ubho rājakumārakā
Pāyāsaṃ taṃ abhuñjaṃsu tuṭṭhacittā'mataṃ viya.
78
Dasadvādasavassesu tesu vīmaṃsanatthiko
Tatheva bhikkhū bhojetvā tesaṃ ucchiṭṭhamodanaṃ
79
Gāhayitvā taṭṭakena ṭhapāpetvā tadantake
Tibhāgaṃ kārayatvāna idamāha mahīpati:
80
"Kuladevatānaṃ no tātā bhikkhūnaṃ vimukhā mayaṃ
Nahessāmā"ta cintetvā bhāgaṃ bhuñjathi'manta ca,
81
"Dve bhātaro mayaṃ niccaṃ aññamaññamadūbhakā
Bhavassamā"ti cintetvā bhāgaṃ bhuñchathamantī ca;
82
Amataṃ viya bhuñjaṃsu te dve bhāge ubho pica.
"Na yujjhissāma damiḷehi" iti bhuñjathi'maṃ iti
83
Evaṃ vutte tu tasso so pāṇinā khapi bhojanaṃ;
Gāmaṇī bhattapaṇḍaṃ tu khipitvā sayanaṃ gato
84
Saṃkucitvā hatthapādaṃ nipajja sayane sayaṃ.
Devī gantvā tosayantī gāmaṇiṃ etadabravī:
85
"Pasāritaṅgo sayane kiṃ na sesi sukhaṃ suta?"
"Gaṅgāpāramhi damaḷā; ito goṭhamahodadhi;
86
Kathaṃ pasāritaṅgo'haṃ nipajjāmī"ti so bravī.
Sutvāna tassādhippāyaṃ tuṇhī āsa mahīpati.
87
So kamenā'bhivaḍḍhanto ahu soḷasavassiko
Puññavā yasavā dhīmā 19 tejobalaparakkamo.
-----------
18. [E.] Parivārena 19. [E.D.] Dhitimā.
[SL Page 120] [\x 120/] (
88
Calācalāyaṃ gatiyaṃ hi pāṇino
Upenti puññena yathāruciṃ gatiṃ, itīti mantvā satataṃ mahādaro
Bhaveyya puññūpavayamhi buddhimā ti

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Gāmaṇīkumārasūti nāma
Bāvīsatimo paricchedo.
---------
Tevīsatimo paricchedo
1 Balalakkhaṇarūpehi tejojavaguṇehi ca
Aggo ahu mahākāyo so ca kaṇḍulavāraṇo 1
2 Nandimitto suranimilo mahāsoṇo goṭhayimbaro
Therputtābhayo bharaṇo veḷusumano tatheva ca
3 Khañjadevo phussadevo labhiyyavasabho pi ca
Ete dasa mahāyodhā tassā'hesuṃ mahabbalā.
4 Ahū eḷārarājassa mitto nāma camūpata,
Tassa kammantagāmamhi pācīnakhaṇḍarājiyā
5. Cittapabbatasāmantā ahū bhaginiyā suto
Kosohitavatthaguyho mātulasseva nāmako.
6 Dūrampa parisappantaṃ daharaṃ taṃ kumārakaṃ
Ābajjha nandiyā kaṭyaṃ 2 nisadamha abandhisuṃ;
7 Nasadaṃ kaḍḍhato tassa bhumiyaṃ parisakappato
Ummārātikkame nandi sā jijjati yato, tato
8 Nandimitto ti ñāyittha; dasanāgabalo ahū
Vuddho nāgaramāgamma so upāṭṭhāsi mātulaṃ.
9 Thūpādasu asakkāraṃ karonte damaḷe tadā
Ūruṃ akkamma pādena hatthena itarantu so
10
Gahetvā sampadāḷetvā bahikkhipati thāmavā;
Devā antaradhāpenti tena khittaṃ kalebaraṃ.
-----------
1. [K.] Kuṇḍala - (sababattha) 2. [E.] Kaṭiyā.

[SL Page 121] [\x 121/] (
11
Damaḷānaṃ khayaṃ disvā rañño ārocayiṃsu taṃ 3
"Sahoḍḍaṃ 4 gaṇhathetaṃ"ti vuttā kātuṃ na sakkhisuṃ*
12
Cintesi nandimitto so "evampa karato mama
Janakkhayo kevalaṃ ha, natthi sāsanajotanaṃ.
13
Rohaṇe khattiyā santi pasannā ratanattaye,
Tattha katvā rājasevaṃ gaṇhitvā damiḷe khile
14
Rajjaṃ datvā khattiyānaṃ jotessaṃ buddhasāsanaṃ."
Iti gantvā gāmaṇissa taṃ kumārassa sāvayi.
15
Mātuyā mantayitvā so sakkāraṃ tassa kārayi.
Sakkato nandimitto so yodho vasi tadantike.
16
Kākavaṇṇo tissarājā vāretuṃ damiḷe sadā
Mahāgaṅgāya titthesu rakkhaṃ sabbesu kārayi.
---------
17
Ahū dīghābhayo nāma rañño'ññabhariyāsuto;
Kacchakatitthe gaṅgāya tena rakkhamakārayi.
18
So rakkhākaraṇatthāya samantā yojanadvaye
Mahākulamhā ekekaṃ puttaṃ āṇāpayī tahaṃ
19
Koṭṭhivāle 5 janapade gāme khaṇḍakaviṭṭhike 6
Sattaputto kulapati saṅgho nāmā'si issaro.
20
Tassāpi dūtaṃ pāhesa rājaputto sutatthiko;
Sattamo nimiḷo nāma dasahatthabalo suto;
21 Tassa akammasīlattā khīyantā chapi bhātaro
Rocayuṃ tassa gamanaṃ, na tu mātā pitā pana.
22
Kujjhitvā sesabhātunaṃ pāto yeva niyojanaṃ
Gantvā sūruggame yeva rājaputtaṃ apassi so.7
23
So taṃ vimaṃsanatthāya dūre 8 kicce niyojayi:
"Cetiyapabbatāsanne dvāramaṇḍalagāmake
24
Brāhmaṇokuṇḍalo 9 nāma vajjate me sahāyako;
Samuddapāre bhaṇḍāni tassa vajjanti santike;
-----------
*Rasavāhaniyaṃ: "damiḷānaṃ khayaṃ disvā janā rañño nivedayuṃ
Sahasā gaṇhathe'taṃta rājā tesaṃ niyojayi."
3.[K.] Te 4.[A.] Sayodhā 5.[K.@]Kāṭagāme 6.[K.] Maṇḍalavattake
7.[E.D.] Taṃ 8. [K.] Dūtakicce 9. [K.] Kuṇḍalī

[SL Page 122] [\x 122/] (
25
Gantvā taṃ tena dinnāni bhaṇḍakāni idhā'hara"
Iti vatvāna bhojetvā lekhaṃ datvā visajjayi.
26
Tato navayojanaṃ hiṃ anurādhapuraṃ idaṃ;
Pubbaṇhe yeva gantvāna so taṃ brāhmaṇamaddasa.
27
"Nahātvā vāpiyaṃ tāta ehī" tī āha brāhmaṇo.
Idhānā'gatapubbattā nahātvā tassavāpiyaṃ
28
Mahābodhiñca pūjetvā thūpārāme ca cetiyaṃ
Nagarampavisitvāna passitvā 10 sakalaṃ puraṃ
29
Āpaṇā gandhamādāya uttaradvārato tato
Nikkhammu'ppalakhettamhā gaṇhitvā uppalāni ca
30
Upāgami brāhmaṇaṃ taṃ; puṭṭho tenā'ha so gatiṃ
Sutvā so brāhmaṇo tassa pubbāgamamidhāgamaṃ
31
Vimhito cantayī evaṃ "purisājāniyo ayaṃ;
Sace jāneyya eḷāro imaṃ hatthe karissati;
32 Tasmā'yaṃ damiḷāsante vāsetuṃ neva arahati,
Rājaputtassa pituno santike vāsamarahati,"
33
Evamevaṃ likhitvāna lekhaṃ tassa samappayī;
Puṇṇavaḍḍhanavatthāni paṇṇākāre bahū pi ca 11
34
Datvā taṃ bhojayitvā ca pesesi sakhisantikaṃ.
So vaḍḍhamānacchāyāyaṃ gantvā rājasutantikaṃ
35
Lekhañca paṇṇākāre ca rājaputtassa appayi.
Tuṭṭho āha "sahassena pasādetha ima"nti so.
36
Issaṃ kariṃsu tassa'ññe rājaputtassa sevakā;
So taṃ dasasahassenapasādāpesi dārakaṃ.
37
Tassa kesaṃ 12 likhipetvā gaṅgāyeva nahāpiya
Puṇṇavaḍḍhanavatthayugaṃ 13 gandhamālañca sundaraṃ
Acchādetvā vilimpetvā maṇḍayitvā surūpakaṃ*
38
Sīsaṃ dukūlapaṭṭena veṭhayitvā upānayuṃ;
Attano parihārena bhattaṃ tassa adāpayi.
-----------
9.[A E D] yojanamhi 10 [A D] passītuṃ 11 [A] bahūnipi 12. Kese ti
Yuttataraṃ. 13. [A.] Puṇṇavaḍḍhaṃ.
* Ime dve pādā sabbesu ūno, aññatra kambojamahāvaṃsā.

[SL Page 123] [\x 123/] (
39
Attano dasasahassaagghanaṃ sayanaṃ subhaṃ
Sayanatthaṃ adāpesi tassa yodhassa khattiyo. 40
So sabbaṃ ekato katvā netvā mātāpitantikaṃ
Mātuyā dasasahassaṃ, sayanaṃ pituno adā.
41
Taṃ yeva rattiṃ āgantvā rakkhaṭṭhāne adassayī;
Pabhāte rājaputto taṃ sutvā tuṭṭhamano ahu.
42
Datvā paricchadaṃ tassa parivārajanaṃ tathā
Datvā dasasahassāni pesesi pitusantakaṃ.
43
Yodho dasasahassāni netvā mātāpitantikaṃ
Tesaṃ datvā kākavaṇṇatissarājamupāgami.
44
So gāmaṇikumārassa tamappesi mahīpati,
Sakkato suranimilo yodho vasi tadantike.
---------
45
Kuḷumbarikaṇṇikāyaṃ hundarīvāpigāmake
Tissassa aṭṭhamo putto ahosi soṇanāmako.
46
Sattavassikakālepi tālagacche aluñci so;
Dasavassikakālamhi tāle luñci mahabbalo
47
Kālena so 14 mahāsoṇo dasahatthibalo ahu.
Rājā taṃ tādisaṃ sutvā gahetvā pitusanatikā
48
Gāmaṇissa kumārassa adāsi posanatthiko.
Tena so laddhāsakkāro yodho vasi tadantike.
---------
49
Girināme janapade gāme niccelaviṭṭhike 15
Dasahatthibalo āsi mahānāgassa atrajo;
50
Lakuṇṭakasarīrattā ahu goṭhakanāmako;
Karonti keḷiparihāsaṃ tassa jeṭṭhā cha bhātaro.
51
Te gantvā māsakhettatthaṃ koṭṭayitvā mahāvanaṃ
Tassa bhāgaṃ ṭhapetvāna gantvā tassa nivedayuṃ.
52
So gantvā taṃ khaṇaṃ yeva rukkhe imbarasaññite
Luñcitvāna samaṃ katvā bhūmiṃ gantvā nivedayi.
53
Gantvāna bhātaro tassa disvā kammantamabbhutaṃ
Tassa kammaṃ kittayantā āgacchiṃsu tadantikaṃ.
-----------
14.[E.]Kāle sopi. 15.[E.] Niṭṭhulaviṭṭhike. [D.] Niccalaviṭṭhike. [K.] Niṭṭhula
Cittake. [R.] Niṭṭhīlaviṭṭhike.

[SL Page 124] [\x 124/] (
54
Tadupādāya so āsi goṭhayimbaranāmako.
Tatheva rājā pahesi tampi gāmaṇisantikā.
---------
55
Koṭipabbatasāmantā 16 kittigāmamhi 17 issaro
Rohaṇo nāma gahapati jātaṃ puttakamattano
56
Samānanāmaṃ kāresi goṭhakābhayarājino.
Dārako so balī āsi; dasadvādasavassiko
57
Asakkuneyyapāsāṇe uddhattuṃ 18 catupañcahi
Kīḷamāno khipi tadā so kīḷāguḷake viya.
58
Tassa soḷasavassassa pitā gadamakārayi
Aṭṭhatiṃsaṅgulāvaṭṭaṃ, soḷasahatthadīghakaṃ;
59
Tālānaṃ nāḷikerānaṃ khandhe āhacca tāya so
Te pātayitvā teneva yodho so pākaṭo ahu.
60
Tatheva rājā pāhesi tampi gāmaṇisantike.
Upaṭṭhāko mahāsammattherassā'si pitā pana;
61
So mahāsummatherassa dhammaṃ sutvā kuṭumbiko
Sotāpattiphalaṃ patto vihāre koṭapabbate.
62
So tu 19 sañjātasaṃvego ārovetvāna rājino
Datvā kuṭumbaṃ puttassa pabbajī therasantike.
63
Bhāvanaṃ anuyuñjitvā arahattamapāpuṇi;
Putto tena'ssapaññāyi theraputtābhayo iti.
---------
64
Kappakandaragāmamhi kumārassa suto ahu
Bharaṇo nāma so kāle dasadvādasavassike 20
65
Dārakehi vanaṃ gantvā'nubandhitvā sase bahū
Pādena paharitvāna dvikhaṇḍaṃ 21 bhūmiyaṃ khipī.
66
Gāmikehi vanaṃ gantvā soḷasavassiko pana
Tatheva pātesi lahuṃ migagokaṇṇasūkare.
67
Bharaṇo so mahāyodho teneva pākaṭo ahu;
Tatheva rājā vāsesi tampi gāmaṇisantike.
---------
68
Girināme janapade kuṭumbiyaṅgaṇagāmake 22
Kuṭumbī vasabho nāma ahosi tattha sammato.
-----------
16. [E.K.] Koṭapabbata. 17. [D.R.] Kattigāmamhi 18.[D.]Uccātuṃ.
19. [E.] Taṃ. 20.[A.E.] Vassiko. 21.[F.] Dvīkheṇḍa. 22.[A.]Kuṭiyaṅgaṇa.

[SL Page 125] [\x 125/] (
69
Veḷo jānapado tassa, sumano giribhojako,
Sahāyassa sute jāte paṇṇākārapurassarā
70
Gantvā ubho sakaṃ nāmaṃ dārakassa akārayuṃ.
Taṃ vuddhaṃ 18 attano gehe vāsesi giribhojako
71
Tasse'ko sindhavo posaṃ 19 kañci nā'rohituṃ adā,
Disvā tu veḷusumaṇaṃ "ayaṃ ārohako mama *
72
Anurūpo"ti cintetvā pahaṭṭho hesitaṃ akā.
Taṃ ñatvā bhojako "assaṃ ārohā"ti tamāha so;
73
So assaṃ āruhitvā taṃ sīghaṃ dhāvayi 20 maṇḍale,
Maṇḍale sakale asso ekābaddho adissi so
74
Nisīdi dhāvato cassa vassahāro'va 21 piṭṭhiyaṃ
Moveti pi uttariyaṃ bandhati 22 pi anādaro
75
Taṃ disvā parisā sabbā ukkuṭṭhiṃ sampavattayi.
Datvā dasasahassāni tassa so giribhojako
76
Rājānucchaviko'yaṃ ti haṭṭho rañño adāsi taṃ.
Rājā taṃ veḷusumanaṃ attano yeva santike
77
Kāretvā tassa sakkāraṃ vāsesi bahumānayaṃ.
---------
Nakulanagarakaṇṇikāyaṃ 23 gāme mahindadoṇike 24
78
Abhayassa'ntimo putto devo nāmā'si thāmavā;
Īsakaṃ pana khañjattā khañjadevoti taṃ viduṃ.
79
Migavaṃ gāmavāsīhi saha gantvāna so tadā
Mahise anubandhitvā mahante uṭṭhituṭṭhite
80
Hatthena pāde gaṇhitvā bhametvā sīsamatthake
Āsumha bhumiṃ cuṇṇeti 25 tesaṃ aṭṭhīni māṇavo.
81
Taṃ pavattiṃ suṇitvā va khañjadevaṃ mahīpati
Vāsesi āharāpetvā gāmaṇisse'va santike.
---------
82
Cittalapabbatāsanne gāme kapiṭṭhanāmake 26
Uppalassa suto āsi phussadevo ti nāmako.
-----------
*"Giribhojakassa ekoso sindhavo'si mahabbalo
Attano piṭṭhiyaṃ so hi kaṃci nārohituṃ adā"
(Rasavāhiniyaṃ)
18.[A.] Puttaṃ. 19.[E.D.] Purisaṃ 20.[E.] Dhāvesi 21.[E.] Vassahāraṃva,
[A.]Vassahārova. 22.[A.D.] Bandheti. 23. [A.] Nakulanagarakkhāyaṃ
24.[A.E.] Mahisadoṇike. 25.[E.]Āsumhi bhumiṃ cuṇṇetvā.
26.[E.] Gaviṭanāmake

[SL Page 126] [\x 126/] (
83
Gantvā saha kumārehi vihāraṃ so kumārako
Bodhiyā pūjitaṃ saṅkhaṃ ādāya dhami thāpasā 27;
84
Asanīpātasaddova saddo tassa mahā ahu;
Ummattā viya āsuṃ te bhītā sabbe pi dārakā*
85
Tena so āsi ummādaphussadevo ti pākaṭo.
Dhanusippaṃ akāresi tassa vaṃsāgataṃ pitā +;
86
Saddavedhī vijjuvedhī vālavedhī ca so ahu.
Vālukāpuṇṇasakaṭaṃ, baddhavammasataṃ tathā,
87
Asanodumbaramayaṃ aṭṭhasoḷasaaṅgulaṃ
Tathā ayo-lohamayaṃ paṭṭaṃ dvicaturaṅgulaṃ
88
Nibbedhayati kaṇḍena; kaṇḍo tena visajjito
Thale aṭṭhusabhaṃ yāti, jale tu usabhaṃ pana.
89
Taṃ suṇitvā mahārāja pavattīṃ pitusantikā
Tampi āṇāpayitvāna gāmaṇimhi avāsayi.
---------
90
Tulādhāranagāsanne 28 vihāravāpigāmake
Mattakuṭumbissa suto 29 ahū vasabhanāmako;
91
Taṃ sujātasarīrattā labhiyyavasabhaṃ viduṃ.
So vīsavassuddesamhi mahākāyabalo ahū.
92 Ādāya so katipaye purise yeva ārahi
Khettatthiko mahāvāpiṃ; karonto taṃ mahabbalo
93
Dasahi dvādasahi vā vahitabbe narehi pi
Vahanto paṃsupiṇḍe so lahuṃ vāpiṃ samāpayi.
94
Tena so pākaṭo āsi; tampi ādāya bhumipo
Datvā taṃ tassa sakkāraṃ gāmaṇissa adāsi taṃ.
95
Vasabhodakavāro ti taṃ khettaṃ pākaṭaṃ ahū.
Evaṃ labhiyyavasabho vasi gāmaṇisantike.
----------0
* Rasavāhiniyaṃ imā adhikā:- "catuppadā vibhaṃgā ca bhamiṃsu cakitā vane."
+ Rasavāhiniyaṃ: "hatthassatharusippaṃ so sikkhāpesi sakaṃ sutaṃ
Dhanusippaṃ ca sikkhesi tassa vaṃsāgataṃ pitā" (sundaratarā.)
Rasavāhiniyaṃ: "sokamenābhivaḍḍhanto āsi visativassiko
Dasanāgabalo āsi tharusippe ca kovido"
27.[D.] Thāmavā. 28.[E.D.R.] Tulādhārapabbatāsanne.
29.[E.D.] Mattakuṭumbino putto.

[SL Page 127] [\x 127/] (
96
Mahāyodhānametesaṃ dasantampi mahīpati
Puttassa sakkārasamaṃ sakkāraṃ kārayī tadā.
97
Āmantetvā mahāyodhe dasāpi ca 30 disampati
"Yodhe dasadase'keko esathā"ti udāhari;
98
Te tathevā'nayuṃ yodhe; punarā'ha mahīpati
Tassa yodhasatassāpi tatheva pariyesituṃ.
99
Tathā te pā'nayuṃ yodhe; tesampāha 31 mahīpati
Puna yodhasahassassa tatheva pariyesituṃ.
100
Thatā te pā'nayuṃ yodhe; sabbe sampiṇḍitā tu te
Ekādasasahassāni yodhā, sataṃ 32 tathā dasa. *
101 Sabbe te laddhasakkārā bhumipālena sabbadā
Gāmaṇiṃ rājaputtaṃ taṃ vasiṃsu parivāriya.
102
Iti sucaritajātamabbhutaṃ
Suṇiya naro matimā sukhatthiko
Akusalapathato parammukho
Kusalapathe'hirameyya sabbadā-ti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Yodhalābho nāma
Tevīsatimo paricchedo.
---------

Catuvīsatimo paricchedo.
1 Hatthassatharukammassa kusalo katupāsano
So gāmaṇī rājasuto mahāgāme vasī tadā.
2 Rajā rājasutaṃ tissaṃ dīghavāpimhī vāsayi
Ārakkhituṃ janapadaṃ sampannabalavāhanaṃ
3 Kumāro gāmaṇī kāle sampassanto balaṃ sakaṃ
"Yujjhissaṃ damiḷehī"ti piturañño kathāpayi.
4 Rājā taṃ anurakkhanto "oragaṅgaṃ alaṃ" iti
Vāresi yāva tatiyaṃ; so tatheva kathāpayi.
-----------
30. [E.S.] Te dasāpi 31. [E.] Tassapā'ha 32. [A.] Sata.
* Rasavahiniyaṃ: "ekādasasahassaṃ ca dasuttarasataṃ pi ca
Ahesuṃ piṇḍitā yodhā mahābalaparakkamā,"

[SL Page 128] [\x 128/] (
5 "Pitā me puriso honto ne'vaṃ 1 vakkhati, teni'daṃ
Pilandhatu"ti pesesi itthālaṅkāramassa so.
6 Rājā'ha tassa kujjhitvā "karotha hemasaṅkhaliṃ,
Tāya naṃ bandhayissāmi, nā'ññathā rakkhiyo hi so"
7 Palāyitvāna malayaṃ kujjhitvā pituno agā;
Duṭṭhattāyeva pitari āhu taṃ duṭṭhagāmaṇiṃ
8 Rājā'tha ārabhī kātuṃ mahāmaṅgalacetiyaṃ 2
Niṭṭhite cetiye saṅghaṃ sannipātayi bhūpati.
9 Dvādasā'suṃ 3 sahassāni bhikkhū cittalapabbatā,
Tato tato dvādaseva sahassāni samāgamuṃ.
10
Katvāna cetiyamahaṃ rājā saṅghassa sammukhā
Sabbe yodhe samānetvā kāresi sapathaṃ tadā:
11
"Puttānaṃ kalahaṭṭhānaṃ na gacchissāma no"4 iti.
Akaṃsu sapathaṃ sabbe, taṃ yuddhaṃ tena nāgamuṃ.
12
Catusaṭṭhivihāre so kārāpetvā mahīpati
Tattakāneva vassāni ṭhatvā mari tahiṃ, tadā
13
Rañño sarīraṃ gāhetvā channayānena rājinī
Netvā tissamahārāmaṃ taṃ saṅghassa nivedayi.
14
Sutvā tissakumāro taṃ āgantvā 5 dīghavāpito
Sarīrakiccaṃ kāretvā sakkaccaṃ pituno sayaṃ
15
Mātaraṃ kaṇḍulaṃ hatthiṃ ādiyitvā mahabbalo
Bhātu bhayā dīghavāpiṃ agamāsi lahuṃ tato.
16
Taṃ pavattiṃ nivedetuṃ duṭṭhagāmaṇisantikaṃ
Lekhaṃ datvā visajjesuṃ sabbe'maccā samāgatā.
17
So guttahālamāgantvā tattha vāre visajjiya
Mahāgāmamupagantvā sayaṃ rajje'bhisevayi.
18
Mātatthaṃ kaṇḍulatthañca bhātu lekhaṃ visajjayi;
Aladdhā yāva tatiyaṃ yuddhāya tamupāgami.
19
Ahū dvinnaṃ mahāyuddhaṃ cūlaṅgaṇiyapiṭṭhiyaṃ;
Tattha nekasahassāni patiṃsu rājino naraṃ.
-----------
1. [A.] Neva 2. [A.E.T.] Mahānuggala- 3.[E.K.] Dvādasettha
4. [E.] Te [D.] Vo. 5. [A.] Tu taṃ gantvā. [E.] Gantvāna

[SL Page 129] [\x 129/] (
20
Rājā ca tissāmacco ca vaḷavā dīghathūnikā
Tayo yeva palāyiṃsu; kumāro anubandhi te;
21
Ubhinnamantare bhikkhū māpayiṃsu mahīdharaṃ,
Taṃ disvā "bhikkhusaṅghassa kammaṃ" iti nivattī so.
22
Kappakandaranajjā so javamālititthamāgato 6
Rājā'ha tissāmaccaṃ taṃ "chātajjhattā mayaṃ" iti.
23
Suvaṇṇasarake khittabhattaṃ nīhari tassā so;
Saṅghe datvā bhuñjanato kāretvā catubhāgakaṃ
24
"Ghosehi kāla" miccā'ha; tisso kālamaghosayi;
Suṇitvā dibbasotena rañño - kkhāya dāyako
25
Thero piyaṅgudīpaṭṭho theraṃ tattha niyojayi
Tissaṃ kuṭimbakasutaṃ, so tattha nahasā'gamā.
26
Tassa tisso karā pattaṃ ādāyā'dāsi rājino;
Saṅghassa bhāgaṃ sambhāgaṃ rājā patte khīpāpayi;
27
Sambhāgaṃ khipī tisso ca; sambhāgaṃ vaḷalavā pi ca
Na icchi, tassā bhāgañca tisso pattamhi pakkhipi.
28
Bhattassa puṇṇapattaṃ taṃ adā therassa bhupati.
Adā gotamatherassa so gantvā nahasā lahuṃ.
29
Bhikkhūnaṃ bhuñjamānānaṃ datvā ālopabhāgaso
Pañcasatānaṃ so thero laddhehi tu tadantikā
30
Bhāgehi pattaṃ pūretvā ākāse khipi rājino;
Disvā'gataṃ gahetvā taṃ tisso bhojesi 7 bhūpatiṃ.
31
Bhuñjitvāna sayañcāpi vaḷavagñca abhojayi.
Sannāhaṃ cumbaṭaṃ katvā rājā pattaṃ visajjayi.
32
Gantvāna so mahāgāmaṃ samādāya balaṃ puna
Saṭṭhisahassaṃ yuddhāya gantvā yujjhi sabhātarā.
33
Rājā vaḷavamāruyha tisso kaṇḍulahatthinaṃ
Dve bhātaro samāgañchuṃ yujjhamānā raṇe tadā.
34
Rājā kariṃ karitva'nto vaḷavāmaṇḍalaṃ akā;
Tathāpi chiddaṃ no disvā laṅghāpetuṃ matiṃ akā;
-----------
6.[A.] Jīvamālimupāgato. [E.] Javamālatittha- 7.[E.] Bhojayi.

[SL Page 130] [\x 130/] (
35
Vaḷavaṃ laṅghayitvāna 8 hatthīnaṃ, bhātiko'pari
Tomaraṃ khipi cammaṃva 9 yathā chijjati piṭṭhiyaṃ.
36
Anekāni sahassāni kumārassa narā tahiṃ
Patiṃsu yuddheyujjhantā, bhijji ceva mahabbalaṃ.
37
"Ārohakassa vekallā itthi maṃ laṅghayī" iti
Kuddho karī taṃ vālento rukkhamekamupāgami.
38
Kumāro āruhī rukkhaṃ; hatthi sāmimupāgami;
Tamāruyha palāyantaṃ kumāramanubandhi so.
39
Pavisitvā vihāraṃ so mahātheragharaṃ gato
Nipajji heṭṭhā mañcassa kumāro bhātuno bhayā.
40
Pasārayī mahāthero cīvaraṃ tattha mañcake;
Rājā anupadaṃ gantvā "kuhiṃ tisso"ti pucchatha,
41
"Mañce natthi mahārāja" iti thero avoca taṃ;
Heṭṭhāmañceti jānitvā tato nikkhamma bhupati
42
Samantato vihārassa rakkhaṃ kārayi; taṃ pana
Mañcakamhi nipajjetvā datvā upari cīvaraṃ
43
Mañcapādesu gaṇhitvā cattāro daharā yatī
Matabhikkhuniyāmena kumāraṃ bahi nīharuṃ.
44
Niyyamānantu taṃ ñatvā idamāha mahīpati;
"Tissa, tvaṃ kuladevānaṃ sīse hutvāna nayyasi;
45
Balakkārena gahaṇaṃ kuladevehi natthi me;
Guṇaṃ tvaṃ kuladevānaṃ sareyyāsi kadāvapi."
46
Tato yeva mahāgāmaṃ agamāsi mahīpati;
Āṇāpesi ca tattheva mātaraṃ mātugāravo.
47
(Vassāni aṭṭhasaṭṭhiṃ so aṭṭhā dhammaṭṭhamānaso
Aṭṭhasaṭṭhivihāre ca kārāpesi mahīpati.)*
48
Nikkhāmito so bhikkhūhi tisso rājasuto pana
Dīghavāpiṃ tato yeva agama'ññataro 10 viya.
49
Kumaro godhagattasassa tissatherassa āha so
"Sāparādho ahaṃ bhante, khamāpessāmi bhātaraṃ"
-----------
8. [E. D.] Vaḷavāya laṃghāpetvāna. 9. [A.] Ca. 10. [E.] Agamāsi añātako,
* Ayaṃ gāthā adhikā, pamādapatitā. Tāya vinā yeva pubbāparo attho
Ghaṭīsati.

[SL Page 131] [\x 131/] (
50
Veyyāvaccakarākāraṃ tissaṃ pañcasatāni ca
Bhikkhūnamādiyitvā so thero rājamupāgami.
51
Rājaputtaṃ ṭhapetvāna thero sopāṇamatthake
Sasaṅgho pāvisī; saddho 11 nisīdāpiya bhumipo
52
Upānayī yāguādiṃ; thero pattaṃ pidhesi so;
"Kinti" vutto'bravī "tissaṃ ādāya āgatā" iti.
53
"Kuhiṃ coro"ti vutto ca 12 ṭhitaṭṭhānaṃ nivedayi.
Vihāradevī gantvāna chādiyaṭṭhāsi puttakaṃ.
54
Rājā'ha theraṃ "ñāto vo dāsabhāvo idāni no?
Sāmaṇeraṃ pesayetha tumhe me 13 sattavassakaṃ,
55
Janakkhayaṃ vanā yeva kalaho na bhaveyya no"
"Rāja, 14 saṅghassa dose'so; saṅgho daṇḍaṃ karissata."
56
"Hessatā'gatakiccaṃ vo, yāgādiṃ gaṇhāthā" ti so
Datvā taṃ bhikkhusaṅghassa pakkositvāna bhātaraṃ
57
Tattheva saṅghamajjhamhi nisinno bhātarā saha
Bhuñjitvā ekato yeva bhakkhusaṅghaṃ visajjayī.
58
Sassakammāni kāretuṃ tissaṃ tattheva pāhiṇi.
Sayampi bheriṃ cāretvā sassakammāni kārayi. 59
Iti veramanekavakavpavitaṃ
Samayanti bahuṃ api sappurisā
Iti cintiya ko hi naro matimā
Na bhaveyya paresu susantamano ti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Dvebhātikayuddhaṃ nāma
Catuvīsatimo paricchedo.
---------
Pañcavīsatimo paracchedo.
1 Duṭṭhagāmaṇirājā'tha katvāna janasaṅgahaṃ
Kunte dhātuṃ nidhāpetvā sayoggabalavāhano
2 Gantvā tissamahārāmaṃ vanditvā saṅghamabravī:
"Pāragaṅgaṃ gamassāmi jotetuṃ sāsanaṃ ahaṃ, -----------
11. [E.] Sabbe. 12. [E.] Vutto so. 13. [E.] Ce. 14. [A.]Rājā.

[SL Page 132] [\x 132/] (
3 Sakkātuṃ bhakkhavo detha 1 amhehi saha gāmino;
Maṅgalañceva rakkhā ca bhikkhūnaṃ dassanaṃ hi no."
4 Adāsi daṇḍakammatthaṃ saṅgho pañcasataṃ yatī;
Bhakkhusaṅghaṃ tamādāya tato nikkhamma bhūpati
5 Sodhāpetvāna malaye idhāgamanamañjasaṃ
Kaṇḍulaṃ hatthimāruyha yodhehi parivārito
6 Mahatā balakāyena yuddhāya abhinikkhami.
Mahāgāmena sambaddhā senā'gā guttahālakaṃ.
7 Mahiyaṅgaṇamamāgamma chattaṃ damaḷamaggahī;
Ghātetvā damiḷe tattha āgantvā ambatitthakaṃ
8 Gaṅgāparikhasampattaṃ, tatthambadamiḷampana
Yujjhaṃ catuhi māsehi katagatthaṃ mahabbalaṃ
9 Mātaraṃ dassayitvāna tena lesena aggahi.
Tato oruyha damiḷesattarāje 2 mahabbale
10
Ekāheneva gaṇhitvā khemaṃ katvā mahabbalo
Balassā'dā dhanaṃ, tena khemārāmo ti vuccati.
11
Mahākoṭṭha'ntarāsobśe, doṇe gavaramaggahī,
Hālakole 3 issariyaṃ, 4 nāḷisobbhamha nāḷikaṃ,
12
Dīghābhayagallakamhī gaṇhi dīghābhayampi ca,
Kacchatītthe kapisīsaṃ catumāsena aggahī.
13
Koṭanagare koṭañca, tato hālavahāṇkaṃ, 5
Vahiṭṭhe 6 vahiṭṭhadamaḷaṃ, gāmaṇimha ca gāmaṇiṃ,
14
Kumbagāmamhi gumbañca 7 nandigāmamhi nandikaṃ, 8
Gaṇhi khāṇuṃ khāṇugāme, dve tu tambuṇṇame pana
15
Mātulaṃ bhāginyegñca tamba-unnamanāmake, 9
Jambuṃ caggaha, so so ca gāmo'hu taṃtadavhayo.
16
"Ajānatvā sakaṃ senaṃ ghātenta sajanā" iti
Sutvāna saccakiriyaṃ akarī tattha bhupati;
17
"Rajjasukhāya vāyāmo nā'yaṃ mama kadācipi; 10
Sambuddhasāsanasseva ṭhapanāya ayaṃ mama;
-----------
1. [E.] Detha no bhikkhu. 2. [A.] Rājā. 3. [K.] Hātālake. 4.[K.@]Sanappiriyaṃ. 5. [A.] Hālavabhāṇakaṃ, 6. [A.] Mahiṭṭhe. 7. [K.] Kappagāmamhi kappaṃca
8. [K.] Chindagāmamhi chindakaṃ 9. [A.] Tambakunnamanāmake. 10.[E.] Sadāpi ca.

[SL Page 133] [\x 133/] (
18
Tena saccena me senākāyopagatabhaṇḍakaṃ
Jālavaṇṇaṃva hotu ti taṃ tatheva tadā ahu."
19
Gaṅgātīramhi damiḷā sabbe ghātitasesakā
Vijitaṃ nagaraṃ nāma saraṇatthāya pāvisuṃ.* 20 Phāsuke aṅgaṇaṭṭhāne khandhāvāraṃ nivesayi,
Taṃ khandhāvārapiṭṭhīta nāmenā'hosa pākaṭaṃ.
21
Vajitanagaragāhatthaṃ vīmaṃsanto narādhipo
Disvā'yantaṃ nandimittaṃ visajjāpesi kaṇḍulaṃ.
22
Gaṇhituṃ āgataṃ hatthiṃ nandimitto karehi taṃ
Ubhodante kapīḷayitvā ukkuṭikaṃ nisīdayī
23
Hatthīnā nandimitto tu yasmā yattha ayujjhi so
Tasmā tattha tato gāmo hatthiporoti vuccati.
24
Vīmaṃsitvā ubho rājā vijitaṃ nagaraṃ agā;
Yodhānaṃ dakkhiṇadvāre saṅgāmo āsi bhiṃsano.
25
Puratthimamhi dvāramhi 11 so veḷusumano pana
Anekasaṅkhe damiḷe assārūḷho aghātayi.
26
Dvāraṃ thakesuṃ damiḷā; rājā yodhe visajjayi;
Kaṇḍulo natdimitto ca suranimilo ca dakkhiṇe,
27
Mahāsoṇo ca goṭho ca theraputto ca te tayo
Dvāresu tīsu kammāni itaresu tadā karuṃ.
28
Nagaraṃ taṃ tiparikhaṃ uccapākāragopitaṃ
Ayokammakatadvāraṃ arīhi duppadhaṃsiyaṃ. 29
Jāṇūhi ṭhatvā dāṭhāhi bhinditvāna silāsudhā
Iṭṭhakā ceva hatthi so ayodvāramupāgami.
30
Gopuraṭṭhā tu damiḷā khipiṃsu vividhāyudhe
Pakkaṃ ayoguḷañceva kaṭhitañca silesikaṃ;
-----------
*Kambojamahāvaṃse imāpi dve gāthā dissanti:-
"Paccuttaritvā gaṅgāya gaja assa-rathehi so
Manoramaṃ sukhaṭṭhānaṃ passitvā dharaṇīpati
Bheriṃ paricarāpetvā sannipātetva nāgare
Paribhuñjāpayi sab[X]gñe[X]ba pāto yeva khaṇe tadā;
Tato pabhuti so deso bhattaguttahalavbhayo"
11. [E.] Puratthīmaduvāramhi

[SL Page 134] [\x 134/] (
31
Piṭṭhiṃ khitte silesamhi dhūpāyante'tha 12 kaṇḍulo
Vedanaṭṭo'dakaṭṭhānaṃ gantvāna tattha ogahī.
32
"Na idaṃ surāpānaṃ te, ayodvāravighāṭanaṃ,
Gaccha dvāraṃ vighāṭehi" iccā'ha goṭhayimbaro. 33
So mānaṃ janayitvāna koñcaṃ katvā gajuttamo
Udakā uṭṭhahitvāna thale aṭṭhāsi dappavā.
34
Hatthivejjo viyojetvā 13 silesaṃ osadhaṃ akā;
Rājā āruyha hatthiṃ taṃ kumhe 14 phusiya pāṇinā
35
"Laṅkādīpamha sakale rajjaṃ te, tāta kaṇḍula,
Dammī"ti taṃ tosayitvā bhojetvā varabhojanaṃ
36
Ayaṃ
8Tvā sāṭakena kārayitvā suvammitaṃ
Sattaguṇaṃ māhisavammaṃ bandhetvā cammapiṭāṭhiyaṃ
37
Tasso'pari telavammaṃ dāpetvā taṃ visajjayi.
Asanī viya gajjanto so gantvo'paddave sahaṃ
38
Padaraṃ vijjhi dāṭhāhi, ummāraṃ padasā'hani,
Sadvārabāhaṃ taṃ dvāraṃ bhumiyaṃ saravaṃ pati;
39
Gopure dabbasambhāraṃ patantaṃ hatthipiṭṭhīyaṃ
Bāhāhi paharitvāna nandimitto pavaṭṭayi.
40
Disvāna tassa kiriyaṃ kaṇḍulo tuṭṭhamānaso
Dāṭhāpīḷanaveraṃ taṃ chaḍḍhesi paṭhamaṃ kataṃ.
41
Attano piṭṭhito yeva pavesatthāya kaṇḍulo
Nivattitvāna oloki yodhaṃ tattha gajuttamo.
42
"Hatthinā katamaggena nappavekkhāmahaṃ" iti
Nandimitto vicintetvā pākāraṃ hani bāhunā,
43
So aṭṭhārasahatthucco pati aṭṭhusabho kira;
Oloki sūranimilaṃ, anicchaṃ sopi taṃ pathaṃ
44
Laṅghayitvāna pākāraṃ nagarabbhantare pati
Bhinditvā dvāramekekaṃ goṭho soṇo ca pāvisi.
45
Hatthi gahetvā rathavakkaṃ, mitto sakaṭapañjaraṃ,
Nāḷikerataruṃ goṭho, nimmalo khaggamuttamaṃ,
46
Tālarukkhaṃ mahāsoṇo, theraputto mahāgadaṃ,
Visuṃ visuṃ vīthigatā damiḷe tattha cuṇṇayuṃ
-----------
12.[E.] Dhumāyanteva 13.[E.] Hatthīvejjo'tha dhovitvā 14. [D.] Kumbhaṃ

[SL Page 135] [\x 135/] (
47
Vijitaṃ nagaraṃ hetvā catumāsena khattiyo
Tato 15 girilakaṃ 15 gantvā giriyaṃ damiḷaṃ hani.
48
Gantvā mahelanagaraṃ timahāparikhaṃ tato
Kadambapupphavallīhi samantā parivāritaṃ
49
Ekadvāraṃ duppavesaṃ catumāse vasaṃ tahiṃ
Gaṇhi mahelarājānaṃ mantayuddhena bhumipo.
50
Tato'nurādhanagaraṃ 16 āgacchanto mahīpati
Khandhāvāraṃ nivesesi parito 17 kāsapabbataṃ.
51
Māsamhi jeṭṭhamūlamha taḷākaṃ tattha kāriya
Jalaṃ kīḷa tahiṃ gāmo posona-nagaravhayo 18
52
Taṃ yuddhāyāgataṃ sutvā rājānaṃ duṭṭhagāmaṇiṃ
Amacce sannipātetvā eḷāro āha bhūmipo:
53
"So rājā ca sayaṃ yodho, yodhā ca'ssa bahū kira;
Amaccā, kinnu kātabbaṃ? Kinti maññanti no ime?"19
54
Dīghajantuppabhūtayo 20 yodhā eḷārarājino
"Suve yuddhaṃ karissāma" iti te nicchayaṃ karuṃ.
55
Duṭṭhagāmaṇirājā pi mantetvā mātuyā saha
Tassā matena kāresi dvattiṃsa balakoṭṭhake,
56
Rājacchattadhare tattha ṭhapesi rājarūpake;
Abbhantare koṭṭhake tu sayaṃ aṭṭhāsi bhupati.
57
Eḷārarājā sannaddho mahāpabbatahatthinaṃ
Āruyha agamā tattha sayoggabalavāhano
58
Saṅgāme vattamānamhi dīghajantu mahabbalo
Ādāya khaggaphalakaṃ yujjhamāno bhayānako
59
Hatthe aṭṭhārasu'ggantvā nabhaṃ taṃ rāja rūpakaṃ
Chinditvā asinā hindi paṭhamaṃ balakoṭṭhakaṃ.
60
Evaṃ sese pi bhinditvā balakoṭṭhe, mahabbalo
Ṭhitaṃ gāmaṇirājena nabalakoṭṭhamupāgami.
61
Yodho so 22 sūranimilo gacchantaṃ rājino'pari
Sāvetvā attano nāmaṃ tamakkosi mahabbalo.
-----------
15.[K.] Girakolavhayaṃ gantvā, 16.[E.D.] Tato anurādhapuraṃ
17.[E.K.] Parato, 18.[E.] Pajjotanagara- [D.] Pe senanagara-
19. [E.K.] Iti 20."Dīghajantū"ta yuttataraṃ, 21.[E.] Rājā chattadhare,
22. [E.] Tu. [K.] Taṃ.

[SL Page 136] [\x 136/] (
62
Itaro "taṃ vadhissa"nti kuddho ākāsamuggami;
Itaro otarantassa phalakaṃ upanāmayi;
63
"Chindāmetaṃ saphalakaṃ" iti cintiya so pana
Phalakaṃ hana khaggena, taṃ muñciyi'taro sayi;23
64
Kappento 24 muttaphalakaṃ dīghajantu tahiṃ pati;
Uṭṭhāya suranimilo patitaṃ sattiyā'hani.
65 Saṅkaṃ dhamī phussadevo, senā bhijjittha dāmiḷī;
Eḷāro pi nivattittha; ghātesuṃ damiḷe bahū.
66
Tattha vāpijalaṃ āsi hatānaṃ lohitāvilaṃ
Tasmā kulatthavāpi ti nāmato vissutā ahu.
67
Carāpetvā tahiṃ heriṃ duṭṭhagāmiṇi bhūpati
'Na hanissatu 25 eḷāraṃ maṃ muñciya'paro" iti,
68
Sannaddho sayamāruyha sannaddhaṃ kaṇḍulaṃ kariṃ
Eḷāraṃ anubandhanto dakkhiṇadvāramāgami
69
Puradakkhiṇadvāramhi 26 ubho yujjhiṃsu bhumipā;
Tomaraṃ khipi eḷāro, gāmaṇī tamavañcayi.
70
Vijjhāpesi ca dantehi taṃ hatthaṃ sakahatthinā;
Tomaraṃ khipi eḷāraṃ, sahatthi tattha so pati.
71
Tato vijitasaṅgāmo sayoggabalavāhano
Laṅkaṃ ekātapattaṃ so katvāna pāvisī puraṃ.
72
Puramhi bheriṃ cāretvā samantā yojane jane
Santipātiya kāresi pūjaṃ eḷārarājino.
73
Taṃ dehapatitaṭṭhāne kūṭāgārena jhāpayi;
Cetiyaṃ tattha kāresi parihāramadāsi ca
74
Ajjāpi laṅkāpatino taṃpadesasamīpagā
Teneva parihārena na vādāpenti tūriyaṃ.
75
Evaṃ dvattiṃsa damiḷarājāno duṭṭhagāmaṇī
Gaṇhitvā ekachattena laṅkārajjamakāsi so
76
Vijite nagare bhinne 28 yodho so dighajantuko
Eḷārassa nivedetvā bhāgineyyassa yodhataṃ 29
-----------
23. [E.D.] Muñci itaro pana. 24. [A.] Kappente. 25. [E.] Hanissati,
26. [A.] Pure - 27. [A.] Tattha, 28. [E.] Bhintamhi vijitanagare,
29. [A.] Attano.
[SL Page 137] [\x 137/] (
77
Tassa bhalluka nāmassa bhāganeyyassa atattano.
Pesayīdhāgamamatthāya; tassa sutvāna bhalluko
78
Eḷāradaḍḍhadivasā sattame divase idha
Purisānaṃ sahassehi saṭṭhiyā saha otari.
79
Otaṇṇo so suṇitvāpi patanaṃ tassa rājino
"Yujjhissāmī"ti lajjāya mahātitthā idhāgamā.
80
Khandhāvāraṃ nivesesi gāme koḷambahālake.
Rājā tassā'gamaṃ sutvā yuddhāya abhinikkhami,
81
Yuddhasannāhasannaddho hatthimāruyha kaṇḍulaṃ
Hatthassarathayodhehi pattīhi ca anūnako.
82
Ummādaphussadevo so dīpe aggadhanuggaho
Dasaḍḍhāyudhasannaddho, 30 sesayodhā ca anvaguṃ.
83
Pavatte tumule yuddhe sannaddho bhalluko tahiṃ
Rājābhimukhamāyāsi; nāgarājā tu kaṇḍulo
84
Taṃ vegamandībhāvatthaṃ paccosakki saniṃ saniṃ
Senā pi saddhiṃ teneva paccosakki saniṃ saniṃ
85
Rājāha "pubbe yuddhesu aṭṭhavīsatiyā ayaṃ
Na paccosakka, kiṃ etaṃ phussadevā"ti? Āha so:
86
"Jayo no paramo deva, jayabhumimayaṃ gajo
Paccosakkati pekkhanto, jayaṭṭhānamhi ṭhassati."
87
Nāgo'tha paccosakkitvā puradevassa passato
Mahāvihārasīmante aṭṭhāsi suppatiṭṭhito.
88
Tatraṭṭhite nāgarāje bhalluko damiḷo tahiṃ
Rājābhimukhamāgantvā uppaṇḍesi mahīpatiṃ.
89
Mukhaṃ pidhāya khaggena rājā akkosi taṃ pana;
"Rañño mukhamhi pātemi" iti kaṇḍañca so khipi.
90
Āhacca so khaggatalaṃ kaṇḍo papati bhumiyaṃ
"Mukhe viddho"ti saññāya ukkuṭṭhiṃ bhalluko akā.
91
Rañño pacchā nisinno so phussadevo mahabbalo
Kaṇḍaṃ khipi mukhe tassa ghaṭṭento rājakuṇḍalaṃ;
92
Rājānaṃ pādato katvā patamānassa tassa tu
Khipitvā aparaṃ kaṇḍaṃ vijjhitvā tassa jaṇṇukaṃ
-----------
30. [A.T.] Dasadhāyudha -

[SL Page 138] [\x 138/] (
93
Rājānaṃ sīsato katvā pātesi lahuhatthako
Bhalluke patīte tasmiṃ jayanādo pavattatha.31
94
Phussadevo tahiṃ yeva ñāpetuṃ dosamattano
Kaṇṇavalliṃ sakaṃ chetvā pasataṃ lohitaṃ sayaṃ
95
Rañño dassesi; taṃ disvā rājā naṃ pucchi "kiṃ" iti,
"Rājadaṇḍo kato me"ti so avoca mahīpatiṃ.
96
"Ko te doso"ti vutto ca āha kuṇḍalaghaṭṭanaṃ
"Adosaṃ dosasaññāya kimetaṃ kari bhātika"
97
Iti vatvā mahārājā kataññu idamāha ca:
"Kaṇḍānucchaviko tuyhaṃ sakkāro hessate mahā."
98
Ghātetvā damile sabbe rājā laddhajayo tato
Pāsādatalamāruyha sīhāsanagato tahiṃ
99
Nāṭakāmaccamajjhamhī phussadevassa taṃ saraṃ
Āṇāpetvā ṭhapāpetvā puṃkhena 32 ujukaṃ tale 33
100
Kahāpaṇehi kaṇḍantaṃ āsittehu'parūpari 34
Chādāpetvāna dāpesi phussadevassa taṃ khaṇe.
101
Narindapāsādatale narindotha alaṅkate
Sugandhadīpujjalite nānāgandhasamāyute
102
Nāṭakajanayogena accharāhi'va bhūsite 35
Anagghattharaṇatthiṇṇe 36 muduke sayane subhe
103
Sayito sirisampattiṃ mahatiṃ api pekkhiya
Kataṃ akkhohiṇīghātaṃ saranto na sukhaṃ labhi.
104
Piyaṅgudīpe arahanto ñatvā taṃ tassa takkitaṃ
Aṭṭhā'rahante pāhesuṃ 37 tamassāsetu missaraṃ.
105
Āgamma te majjhayāme rājadvāramhi otaruṃ,
Niveditabbhāgamanā 38 pāsādatalamāruhuṃ
106
Vanditvā te mahārājā nisīdāpiya āsane
Katvā vividhasakkāraṃ pucchi āgatakāraṇaṃ;
-----------
31. [K.] Avatthari. 32. [E.] Poṃkhena 33. [A.D.] Talaṃ
34. [A.D.T.] Āsitto uparūpari 35."Accharāhi vibhusito"ti sabbattha
36. [E.]Raṇakiṇṇe 37.[E.D.]Pāhesuṃ aṭṭha arabhante. 38.[A.D.] Nivedi
Vehāgamanā.

[SL Page 139] [\x 139/] (
107
"Piyaṅgudīpe saṅghena pesitā manujādhipa
Tamassāsayituṃ amhe" iti; rājā punā'ha te
108
"Kathannu bhante assāso mama hessati, yena me
Akkhohiṇīmahāsenāghāto kārāpito" iti.
109
"Saggamaggantarāyo ca natthī te tena kammunā,
Diyaḍḍhamanujā ve'ttha ghātitā manujādhipa,
110
Saraṇesu ṭhito eko, pañcasīle pi cā'paro;
Micchādiṭṭhī ca dussilā sesā pasusamā matā.
111
Jotayissasi ceva tvaṃ bahudhā buddhasāsanaṃ;
Manovilekhaṃ tasmā tvaṃ vinodaya narissara,"
112
Iti vutto mahārājā tehi assasamāgato
Vanditvā ne visajjetvā sayito puna cintayi;
113
"Vinā saṅghena āhāraṃ mā bhuñjetha kadāvipi"
Iti mātāpitā'hāre sapiṃsu dahare'va no;
114
Adatvā bhikkhusaṅghassa bhuttaṃ atthi nu kho 39 iti
Addasa pātarāsamhi ekaṃ maricavaṭṭikaṃ
115
Saṅghassa aṭṭhapetvāca paribhuttaṃ satiṃ vinā
Tadatthaṃ daṇḍakammaṃ me kattabbaṃti ca cintayi.
116
Ete te nekakoṭī idha manujagaṇe ghātite cintayitvā
Kāmānaṃ hetu etaṃ manasi ca kayirā sādhu ādīnavaṃ taṃ;

Sabbesaṃ ghātaniṃ taṃ 40 manasi ca kayirā'niccataṃ sādhu sādhu
Evaṃ dukkhā pamokkhaṃ subhagatimathavā pāpuṇeyyā'cirenāti

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Duṭṭhagāmaṇivijayo nāma
Pañcavīsatimo paricchedo.
---------
Chabbīsatimo paricchedo.
1 Ekacchattaṃ karitvāna laṅkārajjaṃ mahāyaso
Ṭhānantaraṃ saṃvidahi yodhānaṃ so yathārahaṃ.
2 Theraputtābhayo yodho diyyamānaṃ na icchi taṃ
Pucchito ca "kimatthaṃti yuddhamatthīti abramī.
-----------
39. [A.D.] No 40. [A.] Sātanintaṃ

[SL Page 140] [\x 140/] (
3 "Ekarajje kate yuddhaṃ kinnāmatthīti pucchito 1
"Yuddhaṃ kilesacorehi karissāmi sudujjayaṃ"
4 Iccevamāha taṃ rājā punappuna nisedhayi.
Punappunaṃ so yācitvā rañño'nuññāya pabbaji.
5 Pabbajitvā ca kālena arahattamapāpuṇi
Pañcakhīṇāsavasata-parivāro 2 ahosi ca.
6 Chattamaṅgalasattāhe gate gatahayo'bhayo
Rājā katābhisekova mahatā vibhavena so
7 Tissavāpimagā kīḷāvidhinā 3 samalaṅkataṃ kīḷituṃ abhasittānaṃ cārittañcānurakkhituṃ.
8 Rañño paracchadaṃ sabbaṃ upāyanasatāni ca
Maricavaṭṭivihārassa ṭhānamhi ṭhapayiṃsu ca.
9 Tattheva thūpaṭṭhānamhi sadhātuṃ kuntamuttamaṃ
Ṭhapesuṃ kuntadharakā ujukaṃ rājamānusā.
10
Sahorodho mahārājā kīḷitvā salile divā
Sāyamāha "gamissāma, kuntaṃ vaḍḍhetha bho" iti.
11
Vāletuṃ taṃ na sakkhiṃsu kuntaṃ rājādhikārikā. 4
Gandhamālāhi pūjesuṃ rājasenā samāgatā.
12
Rājā mahantaṃ accheraṃ disvā taṃ haṭṭhamānaso
Vidhāya tattha ārakkhaṃ pavisitvā pūraṃ tato.
13
Kuntaṃ parakkhipāpetvā cetiyaṃ tattha kārayi;
Thūpaṃ parikkhipāpetvā vihārañca akārayi.
14
Tīhi vassehi niṭṭhāsi vahāro so narissaro
Saṅghaṃ sa sannipātesi vihāramahakāraṇā.
15
Bhikkhūnaṃ satasahassāni 5, tadā bhikkhuniyo pana
Navutī ca sahassāni abhaviṃsu samāgatā 6.
16
Tasmiṃ samāgame saṅghaṃ idamāha mahīpati
"Saṅghaṃ bhante vassaritvā bhuñjiṃ maricavaṭṭikaṃ,
17
Tasse'taṃ 7 daṇḍakammaṃ me bhavatuti akārayiṃ
Sacetiyaṃ maricavaṭṭi-vihāraṃ sumanoharaṃ;
-----------
1. [A.] Yuddhā kinnāmantī ca pucchi ca 2.[A.] Khīṇāsavasataṃ 3.[A.] Mahākīḷā
Vidhinā. 4. [E.] Tadadhakārikā. 5. [E.]Satasahassaṃ 6.[A.] Samāgamā. 7.[A.]Tassa taṃ

[SL Page 141] [\x 141/] (
18
Patigaṇhātu taṃ saṅgho iti so dakkhiṇodakaṃ
Pātetvā bhikkhusaṅghassa vahāraṃ sumano adā
19
Vahāre taṃsamantā ca mahantaṃ maṇḍapaṃ subhaṃ
Kāretvā tattha saṅghassa mahādānaṃ pavattayi.
20
Pāde patiṭṭhapetvāpi jale abhayavāpiyā
Kato so maṇḍapo āsi sesokāse kathāva kā?
21
Sattāhaṃ annapānādiṃ datvāna manujādhipo
Adā sāmaṇakaṃ sabbaṃ parikkhāraṃ mahārahaṃ.
22
Ahū satasahassaggho parikkhāro sa ādiko;8
Ante 9 sahassagghanako sabbasaṅgho ca 10 taṃ labhi.
23
Yuddhe dāne ca sūrena sūrinā ratanantaye
Pasannāmalacittena sāsanujjotanatthanā
24
Raññā takaññunā tena thūpakārāpanādito
Vihāramahantāni pūjetuṃ ratanattayaṃ
25
Pariccattadhanāne'ttha anagghāni vamuñcaya
Sesāni honti ekāya ūnavīsatikoṭiyo.
26
Bhogā dasaddhavidhadosavidūsitā pa
Paññāvisesasahitehi janehi pattā
Honteva pañcaguṇayogagahatasārā
Iccassa sāragahaṇe matimā yateyyāti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Maricavaṭṭikavihāramaho nāma
Jabbīsatimo paricchedo.
---------
Sattavīsatamo paricchedo.
1 Tato rājā vicintesa vissutaṃ sussutaṃ sutaṃ
Mahāpañño 1 sadāpuñño paññāya katanicchayo.
2 "Dīppapasādako thero rājano ayyakassa me
Evaṃ kirāha: nattā te duṭṭhagāmaṇibhupati.
3 Mahāpuñño 2 mahāthūpaṃ soṇṇamālaṃ manoramaṃ
Vīsaṃhatthasataṃuccaṃ kāressati anāgate
-----------
8. [E.] Ādino 9.[A.] Anto 10. [A.] Sabbaṃsaṃgho. 1.[E.A.]Mahāpuñño.
2. [D.E.S.] Mahāpañño

[SL Page 142] [\x 142/] (
4 Puno 2 uposathāgāraṃ nānāratanamaṇḍataṃ
Navabhumaṃ karitvāna 3 lohapāsādameva ca"
5 Iti cintīya bhumindo likhitvevaṃ ṭhapāpitaṃ
Pekkhāpento rājagehe ṭhitaṃ eva karaṇḍake: 6
Sovaṇṇapaṭṭaṃ laddhāna lekhaṃ tattha avācaya:
"Cattāḷīsasataṃ vassaṃ 4 atikkamma anāgate.
7 Kākavaṇṇasuto duṭṭhagāmaṇī manujādhipo
Idañcadañca evañca kāressatī"ta vācitaṃ.
8 Sutvā haṭṭho udānetvā appoṭhesi mahīpati;
Tato pāto'va gantvāna mahāmeghavanaṃ subhaṃ
9 Sannipātaṃ kārayatvā bhakkhusaṅghassa abravi:
"Vimālatulyaṃ pāsādaṃ kārayissāmi vo ahaṃ;
10
Dibbaṃ vimānaṃ pesetvā tadālekhaṃ dadātha me."
Bhikkhusaṅgho visajjesi aṭṭha khīṇāsave tahiṃ.
11
Kassapamunano kāle asoko nāma brāhmaṇo
Aṭṭha salākabhattāni saṅghassa pariṇāmiya
12
Bharaṇiṃ 5 nāma dāsiṃ so "niccaṃ dehī"ti abruvi 6
Datvā sā tāni sakkaccaṃ yāvajīvaṃ tato cutā
13
Ākāsaṭāṭhāvimakānamhi nibbatta rucire subhe,7
Accharānaṃ sahassena sadā'si paravāritā.
14 Tassā ratanapāsādo dvādasayojanuggato
Yojanānaṃ parikkhepo cattāḷīsañca aṭṭha ca,
15
Kūṭāgārasahassena maṇḍito navabhumiko,
Sahassagabbhasampanno rājamāno 8 catummukho
16
Sahassasaṅkha -saṃvutta 8 sīhapañjaranettavā,
Sakiṅkiṇikajālāya sajjito, vedakāya ca,
17 Ambalaṭṭhikapāsādo tassa majjhe ṭhito 10 ahū.
Samantato dissamāno paggahītadhajākulo.
18
Tāvatiṃsaṃ 11 ca gacchantā disvā therā tameva te
Hiṅgulena tadālekhaṃ lekhayitvā paṭe tato.
-----------
2.[E.] Puna 3. [S.] Karissati. 4.[E.] Chattaṃsasatavassāni.
5.[E.S.] Bīraṇiṃ 6.[E.S.] Appayi 7.[E.] Subhā 8.[E.] Rañjamāno
9. [E.] Saṃyuttī 10.[E.] Subho 11. Te tāvatiṃsaṃ

[SL Page 143] [\x 143/] (
19
Nivattitvāna āgantvā paṭaṃ 11 saṅghassa dassayuṃ;
Saṅgho paṭaṃ gahetvā taṃ pāhesi rājasantikaṃ
20
Taṃ disvā sumano rājā āgammārāmamuttamaṃ
Ālekhatulyaṃ kāresi lohapāsādamuttamaṃ.
21
Kammārambhana kāleva catudvāramha bhogavā
Aṭṭhasatasahassāni hiraññāni ṭhapāpayi.
22
Puṭasahassavatthānidvāre dvāre ṭhapāpayi
Guḷa-tela-sakkhara-madhu-pūrā cānekavāṭiyo.
23
"Amūlakaṃ kammamettha na kātabba"nti bhāsiya;
Agghāpetvā kataṃ kammaṃ tesaṃ mūlamadāpayi.
24
Hatthasataṃ hatthasataṃ āsi ekekapassato
Uccato tattako yeva pāsādo hi 12 catummukho
25
Tasmiṃ pāsādaseṭāṭhasmaṃ ahesuṃ nava bhumiyo;
Ekekissā bhumiyā ca kūṭāgārasatāni ca
26
Kūṭāgārāni sabbāni sajjhunā khavatāna'huṃ
Pavālavedikā tesaṃ nānāratanabhusitā.
27 Nānāratanicittāni tāsaṃ padūmakāni ca;
Sajjhu-kaṃkaṇikāpantīparikkhittāva 13 tā ahū. 28
Sahassaṃ tattha pāsāde gabbhā āsuṃ susaṃkhatā,
Nānāratanakhavitā sīhapañjaranettavā 14
29
Nārivāhanayānantu sutvā vessavaṇassa so
Tadākāramakāresi majjhe ratanamaṇḍapaṃ.
30
Sīhabyagghādi-rūpehi devatārūpakehi ca
Ahū ratnamayehe'sa thambheha ca vibhusito.
31
Muttatājālaparikkhepo maṇḍapante samantato
Pavālavedikā cettha pubbe vuttavidhā ahu.
32
Sattaratanacittassa vemajjhe maṇḍapassa tu.
Ruciro dantapallaṅko rammo eḷikasantharo.
33
Dantamayāpassaye'ttha suvaṇṇamayasūriyo,
Sajjhumayo candimā ca, tārā ca muttakāmayā.
-----------
11. [A.S.] Paṭṭaṃ 12. [E.] Pāsādo so. 13.[E.] Ca. 14. [S.T.]
Sīhapañjarabhusatā.

[SL Page 144] [\x 144/] (
34
Nānāratanapadumāna 15 tattha tattha yathārahaṃ,
Jātakāni ca tattheva āsuṃ soṇṇalatantare.
35
Mahagghapaccattharaṇe napallaṅke'timanorame
Manoharā'si ṭhapitā rucirā dantavījanī.
36
Pavālapādukā 16 tattha eḷikamha patiṭṭhitā; 17
Setacchattaṃ sajjhudaṇḍaṃ pallaṅko'pari sohatha.
37
Sattarattamayānettha 18 aṭṭhamaṅgalikāni ca
Catuppadānaṃ pantī ca maṇimuttantarā ahuṃ.
38
Rajatānañca ghaṇṭānaṃ pantī chattantalambitā
Pāsāda-chatta-pallaṅka-maṇḍapā'suṃ anagghikā.
39
Mahagghaṃ paññapāpesi mañcapīṭhaṃ yathārahaṃ,
Tatheva bhummattharaṇaṃ kambalañca mahārahaṃ.
40
Āvāmakumha sovaṇṇā uluṅko ca ahū tahiṃ.
Pāsādaparibhogesu; sesesu ca kathā'va kā?
41
Cārupākāraparavāro so catudvārakoṭṭhako
Pāsādo'laṅkato sobhi 19 tāvataṃsasahā viya.
42 Tambalohiṭṭhakāhe'so pāsādo chādito ahū,
Lohapāsādavohāro tena tassa ajāyatha.
43
Naṭṭhite lohapāsāde so saṅghaṃ sannipātayi
Rājā; saṅgho sannapati marivavaṭṭimahe vaya.
44
Puthujjanā'va aṭṭhaṃsu bhikkhū pāṭhamabhumiyaṃ;
Tepiṭakā dutiyāya; sotāpannādayo pana
45
Ekeke yeva aṭṭhaṃsu tatiyādisu bhumisu;
Arahanto ca aṭṭhaṃsu uddhaṃ catusu bhumisu.
46
Saṅghassa datvā pāsādaṃ dakkhiṇambupurassaraṃ
Rājā'dattha 20 mahādānaṃ sattāhaṃ pubbakaṃ viya.
47
Pāsādamahacattāni 21 mahāvāgena rājinā
Anagghāni ṭhapetvāna ahesuṃ tiṃsa koṭiyo.
-----------
15.[A.] Padumā 16. [A.E.] Pādukaṃ. 17.[A.E.] Patiṭṭhitaṃ. 18.[A.]
Sattaratanayānettha. 19.[A.] So bhi. 20.[A.] Datvā. 21.[E.] Pāsādahetu
Cattāni.
[SL Page 145] [\x 145/] (
40
Nissāre dhananivaye 22 visesasāraṃ
Ye dānaṃ parigaṇayanti sādhupaññā
Te dānaṃ vipulamapetacittasaṅgā
Sattānaṃ hitaparamā dadantī evaṃ ti

Sujanappasādasaṃvegatthāya kate mahāvaṃse
Lohapāsādamaho nāma
Sattavīsamo paricchedo.

Aṭṭhavīsatimo paracchedo.
1.
Tato satasahassaṃ 1 so 1 vissajjetvā mahīpati
Kārāpesi mahābodhipūjaṃ sūḷāramuttamaṃ.
2 Tato puraṃ pavisanto thūpaṭṭhāne nivesataṃ
Passitvāna silāyūpaṃ saritvā pubbakaṃ sutaṃ
3 "Kāressāma mahāthūpaṃ" iti haṭṭho mahātalaṃ
Āruyha rattiṃ bhuñjitvā sayito iti cintayi:
4 "Damiḷe maddamānena loko'yaṃ pīḷito mayā,
Na sakkā balimuddhattuṃ, taṃ vajjaya baliṃ ahaṃ
5 Kārayanto mahāthūpaṃ kathaṃ dhammena iṭṭhikā
Uppādessāmi" iccevaṃ cintayantassa cintataṃ
6 Chattamhi devatā jāni, tato kolāhalaṃ ahu
Devesu; ñatvā taṃ sakko vissakammānamabravi:
7 "Iṭṭhakatthaṃ cetiyassa rājā cintesi gāmaṇī
Gantvā pūrā yojanamhi gambhīranadiyantike
8 Māpehi iṭṭhikā tattha" iti sakkena bhāsito
Vissakammo idhāgamma māpesi tattha iṭṭhikā.
9 Pabhāte luddako tattha sunakhehi vanaṃ agā;
Godhārūpena dassesi luddakaṃ bhummadevatā.
10
Luddako taṃ'nubandhanto gantvā disvāna iṭṭhikā
Antaranahitāya godhāya iti cintesi so tahaṃ:
11
"Kāretukāmo kira no mahāthūpaṃ mahīpati
Upāyanamidaṃ tassa" iti gantvā nivedayi.
-----------
22.[A.] Nissārena ca nacaye. 1. [D.] Satasahassagghaṃ
[SL Page 146] [\x 146/] (
12
Tassa taṃ vacanaṃ sutvā payaṃ janahitappiyo
Rājā kāresi sakkāraṃ mahantaṃ tuṭṭhamānaso.
13
Purā pubbuttare dese yojanattayamatthake
Ācāraviṭṭhigāmamhi soḷasakarise tale
14
Sovaṇṇabījānu'ṭṭhiṃsu 2 vividhāni pamāṇato,
Vidatthukkaṭṭhamāṇāni aṅgulimāṇāni heṭṭhato.
15
Suvaṇṇapuṇṇaṃ taṃ bhumaṃ disvā taṅgāmavāsikā
Suvaṇṇapātiṃ ādāyagantvā rañño nivedayuṃ.
16
Purā pācīnapassamhi sattayojanamatthake
Gaṅgāpāre tambapiṭṭhe tambalohaṃ samuṭṭhahi.
17
Taṅgāmikā tambaloha - bījamādāya pātiyā
Rājānamupasaṅkamma tamatthañca nivedayuṃ.
18
Pubbadakkhiṇadesamhi pūrato catuyojane
Sumanavāpigāmamhi uṭṭhahiṃsu maṇī bahū.
19
Uppalakuruvindehi missakāneva 4 gāmikā
Ādāya pātiyā eva gantvā rañño nivedayuṃ.
20
Purato dakkhiṇe passe aṭṭhayojanamatthake
Ambaṭṭhakolaleṇamhi 5 rajataṃ upapajjatha.
21
Nagare vāṇijo eko ādāya sakaṭe bahū
Malayā siṅgiverādiṃ ānetuṃ malayaṃ gato
22
Leṇassa avidūramhi sakaṭāni ṭhapāpiya
Patodadārūni'cchanto ārūḷho taṃ mahīdharaṃ
23
Cāṭippamāṇakaṃ tattha 6 pakkabhārena nāmitaṃ
Disvā panasalaṭṭhiñca pāsāṇaṭṭhañca taṃ phalaṃ
24
Vaṇṭe taṃ vāsiyā chetvā dassāma'gganti cintiya
Kālaṃ ghosesi saddhāya; cattāro'nāsavāgamuṃ;
25
Haṭṭho so te'bhivādetvā nisīdāpiya sādaro
Vāsiyā vaṇṭasāmantā tacaṃ chetvā apassayaṃ
26
Muñcitvā'vāṭapuṇṇaṃ taṃ yūsaṃ pattehi ādiya
Cattāro yūsapure te patte tesamadāsi so.
-----------
2.[E.] Suvaṇṇa- 3. [A.] Aṃgulamāni 4. [E.] Missake te ca
5.[S.] Ambaṭṭhikola 6.[A.] Cāṭippamāṇekapakkaṃ.

[SL Page 147] [\x 147/] (
27
Te taṃ gahetvā pakkāmuṃ; kālaṃ ghosesi so puna;
Aññe khīṇāsavā therā cattāro tattha āgamuṃ;
28
Tesaṃ patte gahetvā so panasamiñjāhi pūriya 7
Adāsi tesaṃ; pakkāmuṃ tayo, eko na pakkami.
29
Rajataṃ tassa dassetuṃ orohitvā tato hi so
Nisajja leṇāsannamhi tā miñjā paribhuñjatha.
30
Sesā miñjā vāṇijo'pi bhuñjitvā yāvadatthakaṃ
Bhaṇḍikāya gahetvāna sesa therapadānugo
31
Añjasā iminā tvampi gacchadāni upāsaka 8
Gantvāna theraṃ passitvā veyyāvaccamakāsi ca;
32
Therā ca leṇadvārena tassa maggaṃ amāpayi.
Theraṃ vandiya so tena gacchanto leṇamaddasa;
33
Leṇadvāramhi ṭhatvāna passitvā rajatampi so
Vāsiyā āganitvāna rajatanti vijāniya
34
Gahetvekaṃ sajjhupiṇḍaṃ gantvāna sakaṭantikaṃ,
Sakaṭāni ṭhapāpetvā sajjhupiṇḍaṃ tamādiya
35
Lahuṃ anurādhapuraṃ āgamma caravāṇijo
Dassetvā rajataṃ rañño tamatthampi nivedayi.
36
Purato pacchime passe pañcayojanamatthake
"Uruvelapaṭṭane muttā mahāmalakamattiyo"
37
Pavālantarikā saddhiṃ samuddā 9 thalamokkamuṃ.
"Kevaṭṭā tā samekkhatvā rāsiṃ katvāna ekato
38
Pātiyā ānayitvāna muttā saha pavālakā
Rājānamupasaṅkamma tamatthampi navedayuṃ.
39
Purato uttare passe sattayojanamatthake
"Peḷivāpikagāmassa vāpipakkhantakandare 10"
40
Jāyiṃsu vālukāpiṭṭhe cattāro uttamā maṇī,
Nisadapotappamāṇā ummāpupphanibhā subhā;
41
Te disvā sunakho luddo āgantvā rājasantikaṃ.
"Evarūpā maṇī diṭṭhā mayā" iti nivedayi."
-----------
7.[A.] Panasamiñjehapūriya. 8. Ete dvepādā [E.] Potthake yevadissanti.
9.[E.] Sāṭṭhisakaṭā 10. [A.] Vāpiṃ pakkantakandare. [E.] Vāpipakkanta

[SL Page 148] [\x 148/] (
42
Iṭṭhakādīni etāni mahāpuñño mahāmatī 11
Mahāthūpatthamuppannāna'ssosi tadaheva so.
43
Yathānurūpaṃ sakkāraṃ tesaṃ katvā sumānaso
Etevā'rakkhake 12 katvā sabbāni āharāpayi.
44 Khedampi kāyajamasayha macintayitvā
Puññaṃ pasannamanasopacitaṃ hi evaṃ
Sādheti sādhanasatāni sukhākarāni
Tasmā 13 pasannamanaso'ca kāreyye puññaṃ-ti
Sujanappasādasaṃvegatthāya kate mahāvaṃse
Mahāthūpasādhanalābho nāma
Aṭṭhavīsatimo paricchedo
---------

Ekunatiṃsatimo paricchedo.
1 Evaṃ samatte sambhāre vesākhe puṇṇamāsiyaṃ
Patte visākhanakkhatte mahāthūpatthamamārahi.
2 Hāretvāna tahiṃ yūpaṃ thūpaṭṭhānamakhāṇayi
Sattahatthe; mahīpālo thirīkātumanekadhā
3 Yodhehi āharāpetvā guḷapāsāṇake tahiṃ
Kūṭehi āhanāpetvā pāsāṇe cuṇṇite atha
4 Cammāvanaddhapādehi mahāhatthīhi maddayi
Bhumiyā thirabhāvatthaṃ atthānatthavicakkhaṇo.
5 Ākāsagaṅgāpatitaṭṭhāne satatatintake
Mattikā sukhumā tattha samantā tiṃsayojane.
6 Navanītamattikā'tesā sukhumattā pavuccati;
Khīṇāsavā sāmaṇerā mattīkā āharuṃ tato.
7 Mattikā attharāpesi tattha pāsāṇakoṭṭimo;1
Iṭṭhakā attharāpesi mattīkopari issaro.
8 Tassopari kharasudhaṃ, 2 kuruvindaṃ tatopari;
Tassopari ayojālaṃ; marumbantu tato paraṃ.
-----------
11. [E.S.] Mahīpati. 12. [D.E.S.] Te eva rakkhike. 13.[A.] Evaṃ.
1.[S.@]Kāṭṭhime 2.[A.] Kharaṃ suddhaṃ

[SL Page 149] [\x 149/] (
9 Āhaṭaṃ sāmaṇerehi himavantā sugandhakaṃ
Sattharāpesi bhumindo eḷikantu tatopari.
10
Silāyo sattharāpesi eḷikāsattharopari.
Sabbattha mattikā kicce navanītavhayā ahū.
11
Niyyāsena kapitthassa sannitena 3 rasodake 4
Aṭṭhaṅgulaṃ bahalato lohapaṭṭaṃ silopari;
12
Manosilāya tilatelasantitāya 5 tatopari
Sattaṅgulaṃ sajjhupaṭṭaṃ santhāresi rathesabho.
13
Mahāthūpapatiṭṭhānaṭṭhāne evaṃ mahīpati
Kāretvā parikammāni vippasantena cetasā
14
Āsāḷhisukkapakkhassa divasamhi catuddase
Kāretvā bhikkhusaṅghassa sannipātamidaṃ vadi:
15
"Mahācetiyamatthāya bhadantā maṅgaliṭṭhakaṃ
Patiṭṭhapessaṃ sve, ettha sabbo saṅgho sametu no."
16
Buddhapūjāpayogena mahājanahitatthiko
"Mahājano'posathiko gandhamālādi gaṇhiya
17
Mahāthūpapatiṭṭhānaṭṭhānaṃ yātu suve" iti.
Cetiyaṭṭhānabhusāya amacce ca niyojayi.
18
Āṇāpitā 6 narindena munino piyāgāravā
Anekehi pakārehi te taṃ ṭhānamalaṅkaruṃ.
19
Nagaraṃ sakalañceva maggañceva idhāgataṃ
Anekehi pakārehi alaṅkārayi 7 bhupati.
20
Pabhāte cacatudvāre nagarassa ṭhapāpayi
Nahāpite nahāpake ca 8 kappake ca bahū, tathā
21
Vatthāni gandhamālā ca annāni madhurāni ca
Mahājanatthaṃ bhumindo mahājanahite rato.
22
Paṭiyattāni etāni sādiyitvā 9 yathāruciṃ
Porā jānapadā ceva thūpaṭṭhānamupāgamuṃ.
23
Sumaṇḍitehi nekehi 10 ṭhānantaravidhānato
Ārakkhito amaccehi yathāṭhānaṃ mahīpati
-----------
3.[A.] Santintena. 4.[A.] Rasodakā. 5. [A.] Santintāya. 6.[A.] Āṇā
Pite. 7.[A.] Alaṅkāriya 8.[A.] Nahāpakaṃca. 9.[A.] Sādhayitvā. [E.]Ādiyitvā.
10.[A.] Nekohi.

[SL Page 150] [\x 150/] (
24
Sumaṇḍitāhi nekāhi devakaññupamāhi ca
Nāṭakīhi paribbūḷho sumaṇḍitapasādhito
25
Cattāḷīsasahassehi narehi parivārito
Nānāturiyasaṃghuṭṭho devarājavilāsavā
26
Mahāthūpapatiṭṭhānaṃ ṭhānāṭhānavicakkhaṇo
Aparaṇhe upāgañchī nandayanto mahājanaṃ
27
Aṭṭhuttarasahassaṃ so sāṭakāni ṭhapāpiya 11
Puṭabaddhāni majjhamhi catupasse tato pana
28
Vatthāni rāsiṃ kāresi anekāni mahīpati;
Madhusappaguḷādī va maṅgalatthaṃ ṭhapāpayi.
29
Nānādesehi pāgañjuṃ 12 bahavo bhikkhavo idha;
Idha dīpaṭṭhasaṅghassa kā kathā'va idhāgame?
30
Thero'sītisahassāni bhikkhū ādāya āgamā
Rājagahassa sāmantā indagaatto mahāgaṇī.
31
Sahassāni'sipatanā bhikkhūnaṃ dvādasā'diya
Dhammaseno mahāthero cetiyaṭṭhānamāgamā.
32
Saṭṭhibhikkhusahassāni ādāya idhamāgamā
Pīyadassimahāthero jetārāmavihārato.
33 Vesālīmahavanato therorubuddharakkhito 13
Aṭṭhārasasahassāni bhikkhū ādāya āgamā.
34
Kosambighositārāmā therorudhammarakkhito
Tiṃsabhikkhū sahassāni ādāya idha āgamā. 14
35
Ādāyu'jjeniyaṃ thero dakkhiṇāgirito yatī
Cattārīsasahassāni āgorusaṃgharakkhito. 15
36
Bhikkhūnaṃ satasahassaṃ saṭṭhisahassāni cādiya
Pupphapure'sokārāmā thero mittiṇṇanāmako.
37 Duve satasahassāni sahassāni asīti ca
Bhikkhū gahetvānu'ttiṇṇo thero kasmīramaṇḍalā.
38
Cattārīsatasahassāni sahassāni ca saṭṭhi 16 ca
Bhikkhu pallavabhoggamhā mahādevo mahāmati.
-----------
11. [E.] Ṭhapāpayi. 12. [E.S.D.] Nānādesāpi āgañjuṃ 13. [A.] Thero
Tu buddharakkhito 14. [E.] Āgato. 15. [A.] Āgorudhammarakkhito.
16.[S.] Sahassāni saṭṭhaca.

[SL Page 151] [\x 151/] (
39
Yonanagarā'lasandā so yonamahādhammarakkhato 17
Thero taṃsasahassāni bhikkhu ādāya āgamā.
40
Viñjhāṭavivattaniyā senāsanā tu uttaro
Thero saṭṭhisahassāni bhikkhū ādāya āgamā.
41
Cattagutto mahāthero bodhimaṇḍavahārato
Taṃsabhikkhusahassāni ādiyitvā idhāgamā.
42
Candagutto mahāthero vanavāsapadesato
Āgāsītisahassāniādiyitvā yatī idha.
43
Suriyagutto mahāthero kelāsambhā 18 vihārato
Channavūtisahassāni bhikkhū ādāya āgamā.
44
Bhikkhūnaṃ dīpavāsīnaṃ āgatānañca sabbase
Gaṇanāya paricchedo porāṇehi na bhāsito.
45
Samāgatānaṃ sabbesaṃ bhikkhūnaṃ taṃsamāgame
Vuttā khīṇasavā yeva te channavutikoṭiyo.
46
Te mahācetayaṭṭhānaṃ parivāretvā yathārahaṃ
Majjhe ṭhapetvā okāsaṃ rañño aṭṭhaṃsu bhikkhavo.
47
Pavisitvā tahiṃ rājā bhikkhusaṅghaṃ tathā ṭhitaṃ
Disvā pasannacittena vanditvā haṭṭhamānaso.
48 Gandhamālāhi pūjetvā katvāna tipadakkhiṇaṃ 19
Majjhe puṇṇaghaṭaṭṭhānaṃ pavisitvā samaṅgalaṃ
49
Suvaṇṇakhīle paṭimukkaṃ paribbhamanadaṇḍakaṃ
Rajatena kataṃ suddhaṃ suddhapītibalodayo.
50
Gāhayitvā amaccena maṇḍitena sujātinā
Abhimaṅgalabhūtena bhūtabhutiparāyaṇo
51
Mahantaṃ cetiyāvaṭṭaṃ kāretuṃ katanicchayo
Bhamāpayitumāraddho parikammitabhumiyaṃ.
52
Siddhattho nāma nāmena mahāthero mahiddhiko
Tathā karontaṃ rājānaṃ dīghadassī nivārayi.
53
"Evaṃ mahantaṃ thūpañce ayaṃ rājā'rabhissati
Thūpe aniṭṭhite yeva maraṇaṃ assa hessati;
-----------
17. [A.] So maha- 18. [E.] Kelāsamahā- 19.[A.] Katvā yatipadakkhiṇaṃ

[SL Page 152] [\x 152/] (
54
Bhavissati mahanto ca thūpo duppaṭisaṅkharo,"
Iti so 'nāgataṃ passaṃ mahantattaṃ nivārayi. 55
Saṅghassa ca anuññāya there sambhāvanāya ca
Mahantaṃ kattukāmo'pi gaṇhitvā patiṭṭhāpetumiṭṭhikā.
56
Therassa upadesena tassa rājā akārasi
Majjhimaṃ cetiyāvaṭṭaṃ patiṭṭhāpetumiṭṭhikā.
57
Sovaṇṇarajate veva ghaṭe majjhe ṭhapāpayi
Aṭṭhaṭṭha aṭṭhitussāho, parivāriya te 20 pana
58
Aṭṭhuttarasahassañca ṭhapāpesi tave ghaṭe
Aṭṭhuttare, aṭṭhuttare vatthānaṃ tu sate pana
59
Iṭṭhikā pavarā aṭṭha ṭhapāpesi visuṃ visuṃ;
Sammatena amaccena bhusitena anekadhā.
60
Tato ekaṃ gāhayitvā nānāmaṅgalasaṃkhate 21
Puratthimadisābhāge paṭhamaṃ maṅgaliṭṭhikaṃ
61
Patiṭṭhāpesi sakkaccaṃ manuññe gandhakaddame;
Jātisumanapupphesu pūjitesu tahiṃ pana.
62
Ahosi puthuvikampo; sesā sattāpi sattahi
Patiṭṭhāpesa'maccehi maṅgalāni va kārayi.
63
Evaṃ asāḷhamāsassa sukkapakkhe'bhisammate 22
Uposathe paṇṇarase patiṭṭhāpesi iṭṭhikā.
64
Catuddisaṃ ṭhite tattha mahāthere anāsave
Vanditvā pūjayitvā ca suppatīto kamena so
65
Pubbuttaraṃ disaṃ gantvā piyadassiṃ anāsavaṃ
Vanditvāna mahātheraṃ aṭṭhāsi tassa santike.
66
Maṅgalaṃ tattha vaḍḍhento tassa dhammamahāsi so.
Therassa desanā tassa janassā'hosi sātthikā.
67
Cattāḷīsasahassānaṃ dhammābhisamayo ahu;
Cattāḷīsasahassānaṃ sotāpattiphalaṃ ahu.
68
Sahassaṃ sakadagāmī anāgami ca tattakā;
Sahassaṃyeva arahanto tattha'hesuṃ gihījanā.
-----------
20. [A.] Parivāre yato 21.[A.] Nanāmaṅgalasammataṃ. 22.[E.] Sukkha
Pakkhamhi sammate

[SL Page 153] [\x 153/] (
69
Aṭṭhārasa-sahassāni bhikkhū; bhikkhuniyo pana
Cuddaseva sahassāni arahatte patiṭṭhahuṃ.
70
Evampasannamitimā 23 ratanattayamhī
Cāgādhimuttamanasā janatāhitena
Lokatthasiddhi paramā bhavatīti ñatvā
Saddhādinekaguṇayogaratiṃ kareyyā-'ti

Sujanappasāda-saṃvegatthāya kate mahāvaṃse
Thūpārambho nāma
Ekūnatiṃsatimo paricchedo.
---------
Tiṃsatimo paricchedo
1 Vanditvāna mahāraja sabbaṃ saṅghaṃ nimantayi
"Yava cetiyaniṭṭhānā bhikkhaṃ gaṇhatha me" iti.
2 Saṅgho taṃ nādhivāsesi; anupubbena so pana
Yāvanto yāva sattāhaṃ sattāhamadhivasanaṃ
3 Alattho'paḍḍhabhikkhūhi; te laddhā sumano'va so
Aṭṭhārasasu ṭhānesu thupaṭṭhānasamantato 1
4 Maṇḍape kārayitvāna mahādānaṃ pavattayi
Sattāhaṃ tattha saṅghassa; tato saṅghaṃ visajjayi.
5 Tato bheriñcarāpetvā iṭṭhakāvaḍḍhakī lahuṃ
Sannipātesi; te āsuṃ pañcamattasatāni hi.
6 "Kathaṃ karissasi" te'ko pucchito 2 āha bhupatiṃ:
"Pessiyānaṃ sataṃ laddhā paṃsūnaṃ sakaṭaṃ ahaṃ
7 Khepayissāmi ekāhaṃ;" taṃ rāja paṭibāhayi.
Tato upaḍḍhupaḍḍhañca paṃsū dve ammaṇāni ca 3
8 Āhaṃsu, rājā paṭibāhi caturo te pi vaḍḍhakī.
Atheko paṇḍito byatto vaḍḍhakī āha bhupatiṃ;
9 "Udukkhale koṭṭayitvā ahaṃ suppehi vaṭṭitaṃ 4
Piṃsāpayitvā nisade ekaṃ paṃsūnamammaṇaṃ"
-----------
23. [A.] Matinā 1.[A.] Thūpaṭṭhānaṃ-. 2. [A.] Pucchite 3. [A.] Ammaṇāti.
4. [A.S.D.] Vaḍḍhīte.

[SL Page 154] [\x 154/] (
10
Iti vutto anuññāsi tiṇādīne'ttha no siyuṃ
Cetiyamhīti bhumindo indatulyaparakkamo.
11
"Kiṃsaṇṭhānaṃ cetiyaṃ taṃ karissasi tuvaṃ" iti
Pucchi taṃ; taṃ khaṇaṃ yeva vissakammo tamāvisi.
12
Sovaṇṇapātiṃ toyassa purāpetvāva vaḍḍhakī
Pāṇinā vārimādāya vāripiṭṭhiyamāhanī;
13
Phalikāgolasadisaṃ mahabubbuḷamuṭṭhahi.
Āhī'disaṃ karissanti; tussitvāna'ssa bhupati
14
Sahassagghaṃ vatthayugaṃ tathā'laṅkārapādukā
Kahapaṇāni dvādasa - sahassāni ca dāpayi.
15
"Iṭṭhakā aharāpessaṃ apīḷento kathaṃ nare"
Iti rājā vicintesi rattiṃ; ñatvāna taṃ marū
16
Cetiyassa catuvāre āharitvāna iṭṭhakā
Rattīṃ rattīṃ ṭhapayiṃsu ekekāhapahonakā.
17
Taṃ sutvā sumano rājā cetiye kammamārabhi.
Amūlamettha kammañca na kātabbanti ñāpayi.
18
Ekekasmiṃ duvārasmiṃ ṭhapāpesi kahāpaṇe
Soḷasasatasahassāni, vatthāni subahūni ca
19
Vividhañca alaṅkāraṃ khajjabhojjaṃ sapānakaṃ
Gandhamālaguḷadī ca mukhavāsakapañcakaṃ.
20
"Yathārucitaṃ 5 gaṇhantu kammaṃ katvā yathāruciṃ"
Te tatheva apekkhitva adaṃsu rājakammikā.
21 Thupakammasahayattaṃ 6 eko bhikkhu nikamayaṃ
Mattikapiṇḍamādāya attanā abhisaṅkhataṃ.
22
Gantvāna cetīyaṭṭhānaṃ vañcetvā rājakammike
Adasi taṃ vaḍḍhakissa; gaṇhanto yeva jani so.
23
Tassakāraṃ viditvāna tatthāhosi 7 kutuhala.
Kamena rājā sutvāna agato pucchi vaḍḍhakiṃ:
24
"Deva, ekena hatthena pupphānā'dāya bhikkhavo
Ekena mattīkāpiṇḍaṃ denti mayhaṃ; ahampana
-----------
4. [A.S.D.] Vaḍḍhīte 5. [A.] Taṃ yathāruci 6. [E.] Thūpakamme sahayattaṃ.
7. [A.] Tassāhosi.

[SL Page 155] [\x 155/] (
25
Ayaṃ āgantuko bhikkhu, ayaṃ nevāsiko iti
Jānāmi nevā"ti 8 vaco sutvā rājā samappayi
26
Ekaṃ balatthaṃ dassetuṃ mattikādāyakaṃ yatiṃ.
So balatthassa dassesi; 9 so taṃ rañño nivedayi.
27
Jātimakulakumhe so mahābodhaṅgaṇe tayo
Ṭhapāpetvā balatthena rājā dāpesi bhikkhuno.
28
Ajānitvā pūjayitvā ṭhitasse'tassa bhikkhuno
Balattho taṃ nivedesi; tadā taṃ jāni so yati.
---------
29
Kelivate 10 janapade piyaṅgallanivāsiko
Thero cetiyakammasmiṃ sahāyattaṃ nikāmayaṃ
30 Tassiṭṭhikāvaḍḍhakissa ñātako idha agato
Tatthiṭṭhikāsamattena 11 ñāto katvāna iṭṭhakaṃ
31
Kammaye vañcayitvana vaḍḍhakissa adasi taṃ
So taṃ tattha niyejesi kelāhalamahosi ca.
32
Rājā sutvā'va taṃ āha "ñātuṃ sakkā tamiṭṭhikaṃ,"
Jānantopi "na sakkāti" rājānaṃ āha vaḍḍhaki.
33
"Jānāsi taṃ tvaṃ theraṃti" vutto amā'ti bhāsi so.
Taṃ ñapanatthaṃ appeyi balattha tassa bhupati.
34
Balattho tena taṃ ñatvā rājanuññāyupāgato
Kaṭṭhahālapariveṇe theraṃ passiya mantīya
35
Therassa gamanahañca gatiṭṭhānañca 12 jāniya
"Tumhehi saha gacchāmi sakaṃ gāma"nti bhāsiya
36
Rañño sabbaṃ nivedesi; rājā tassa adāpayi
Vatthayugaṃ sahassagghaṃ mahagghaṃ rattakambalaṃ
37
Sāmaṇake kaparikkhāre bahūke sakkharampi ca
Sugandhatelanāḷiñca; dāpetvā anusāsi taṃ.
38
Therena saha gantvā so dissante piyagallake
Theraṃ sītāya chāyāya sodakāya nisīdiya
39
Sakkharapanakaṃ 13 datvā pāde telena makkhiya
Upāhanahi yejetvā parikkhāre upānayi;
-----------
8. [E.] Devāti. 9. [A.] Dīpesi. 10. [E.] Koṭṭhivāle 11.[E.]Tatthiṭṭhikāya
Mattena. [S.] Tatthiṭhikasamaṃ tena 12. [A.E.] Gataṭṭhānaṃ ca. 13. [A.] Sakkharapanakā

[SL Page 126] [\x 126/] (
40
Kulūpagassa therassa gahitā me ime mayā,
Vatthayugaṃ tu puttassa, sabbe tāni dadāmi vo"
41
Iti vatvāna datvā te gahetvā gacchato pana 14
Vanditvā rājavavasa rañño sandesamāha so.
42
Mahāthūpe kayiramāne bhatiyā kammakārakā
Anekasaṅkhā hi janā pasannā sugatiṃ gatā.
43 Cittappasādamattena sugate gati uttamā
Labbhatīti viditvāna thūpapūjaṃ kare budho.
44
Ettheva bhatiyā kammaṃ karitvā itthiyo duve
Tavatiṃsamhi nibbattā mahathūpamhi niṭṭhite, 45
Āvajjitvā pubbakammaṃ diṭṭhakammaphalā ubho
Gandhamala'diyitvāna thūpaṃ pūjetumāgatā;
46
Gandhamālāhi pūjetvā cetiyaṃ abhivandisuṃ
Tasmiṃ khaṇe bhātivaṅkavāsi thero mahāsivo
47
Rattibhage mahāthūpaṃ vandissāmīti āgato
Tā disvāna mahāsattapaṇṇirukkhamapassito 15 48
Adassayitvā attānaṃpassaṃ 16 sampattimabbhutaṃ
Ṭhatvā tāsaṃ vandanāya pariyosāne apucchitā:
49
"Bhāsate sakalo dīpo dehobhāsena vo idha,
Kinnu kammaṃ karitvana devalokaṃ ito gatā? "
50
Mahāthūpe kataṃ kammaṃ tassa āhaṃsu devata.
Evaṃ tathāgate yeva pasādo hi mahapphalo. 51
Pupphadhānattayaṃ 17 thūpe iṭṭhikāhi citaṃ citaṃ
Samaṃ paṭhaviyā katvā iddhimanto'vasīdayuṃ. 18
52
Navavāre citaṃ sabbaṃ evaṃ osīdayiṃsu 19 te.
Atha rājā bhikkhusaṅgha - sannipatamakārayi;
53
Tatthāsītisahassānī sannipātamhi bhikkhavo;
Rājā saṅghamupākamma pūjetvā abhivandiya 54
Iṭṭhakosīdane hetuṃ pūcchi; saṅgho viyākari:
"Nesīdanatthaṃ thūpassa iddhimantehi bhikkhuhi
-----------
14. [E.S.] Puna. 15.[E.] Paṇṇarukkhamupassito 16.[A.S.D.] Passi.
17. [A.] Pupphayānantāyaṃ. 18. [A.E.] Vasadayuṃ. 19. [A.E.] Osādayiṃsu.

[SL Page 157] [\x 157/] (
55
Kataṃ etaṃ mahārāja, na idāni karissate;
Aññathattamakatva taṃ mahāthūpaṃ samāpaya."
56
Taṃ sutvā sumano rājā thūpakammamakārayi.
Pupphādhānesu 20 dasasu iṭṭhikā dasakoṭiyo. 57
Bhikkhusaṅghe sāmaṇere 21 uttaraṃ sumanampi ca
"Cetiyadhātugabbhatthaṃ pāsāṇe meghavaṇṇake
58
Āharathā"ti yejesi; te gantvā uttaraṃ kuruṃ
Asītiratanāyāmavitthāre ravibhāsure
59
Aṭṭhaṅgulāni bahale 22 gaṇṭhipupphanibhe subhe
Cha meghavaṇṇapāsāṇe āhariṃsu khaṇe 23 tato.
60
Pupphādhānassa 24 upari majjhe ekaṃ nipātiya
Catupassamhi caturo mañjusaṃ viya yojiya 25
61
Ekaṃ pidhānakatthaya 28 disābhāge puratthime
Adassanaṃ karitvā te ṭhapayiṃsu mahiddhika.
62
Majjhamhi dhatugabbhassa tassa rājā akārayi
Ratanamayaṃ bodhirukkhaṃ sabbākāramanoramaṃ.
63
Aṭṭhārasarataniko bandho, sākhāssa pañca ca,
Pavalamayamūlo so indanīle patiṭṭhito.
64
Susuddharajatakkhandhe, maṇipattehi sobhito,
Hemamayapaṇḍupattaphalo, pavāḷaaṅkuro.
65
Aṭṭhamaṅgalikā tassa 27 khandhe puppha-latāpi ca
Catuppadānaṃ pantī ca haṃsapantī ca sobhanā
66 Uddhaṃ caruvitānante 28 muttā kiṃkiṇijālakā
Suvaṇṇaghaṇṭāpantī 29 ca, dāmāni ca tahiṃ tahiṃ.
67
Vitānacatukoṇamhi muttādāmakalāpako 30
Navasatasahassaggho ekeko āsi lambito.
68
Ravicanda-tāra-rūpāni nānāpadumakāni ca
Ratanehi katāneva vitāne appitāna'huṃ.
-----------
20. [A.] Pupphayānesu 21. [A.] Samaṇeraṃ. 22.[E.] Bahule. 23.[E.] Ghane
24. [A.] Pupphayānassa. 25.[A.] Chādiya. 26. [S.] Pidahatatthāya 27. [E.] Aṭṭhamagaṃlikāna'ssa 28. [A.] Uddhadvāravitānatte. 29. [A.] Suvaṇṇaghaṭapantī.
30.[A.] Muttamayakalāpako
[SL Page 158] [\x 158/] (
69
Aṭṭhuttarasahassāni vatthani vividhāni ca
Mahagghananāraṅgani vitāne lambitānahuṃ.
70
Bodhiṃ parikkhipitvāna nānāratanavedikā,
Mahāmalakamuttāhi satthāro tu tadantare.
71
Nānāratanapupphānaṃ catugandhūdakassa ca
Puṇṇā puṇṇaghaṭapantī bodhimūle katāna'huṃ.
72
Bedhipācīnapaññatte pallaṅke koṭiagghake 31
Sovaṇṇabuddhapaṭimaṃ nisīdāpesi bhāsuraṃ.
73
Sarīravayavā tassā paṭimāya yathārahaṃ
Nānāvaṇṇehi ratanehi katā surucira ahuṃ.
74
Mahābrahmā ṭhito tattha rajatacchattadhārako;
Vijayuttarasaṅkhena sakko ca abhisekado;
75
Vīṇāhattho pañcasikho, kāḷanāgo sanāṭiko, 32,
Sahassahattho māro ca, sahatthi saha kiṅkaro.
76
Pācīnapallaṅkanibhā tīsu 33 sesadisāsu ca 33
Koṭikoṭidhanagghā ca palallaṅkā atthatā ahuṃ.
77
Bodhiṃ ussīsake katvā nānāratanamaṇḍitaṃ
Koṭidhanagghakaṃ yeva paññattaṃ sayanaṃ ahu.
78
Sattasattāhaṭhānesu tattha tattha yathārahaṃ
Adhikāre akāresi brahmāyācanameva ca.
79
Dhammacakkappavattiñca, yasapabbajanampi ca
Bhaddavaggiyabbajjaṃ, jaṭilānaṃ damanampi ca, 34
80
Bimbisārāgamañcāpi, rājagehappavesanaṃ,
Veḷuvanassa gahaṇaṃ, asītisāvake tathā
81
Kapilavatthugamanaṃ tathā 35 ratanavaṅkamaṃ,
Rāhulanandapabbajjaṃ, gahaṇaṃ 36 jetavanassa ca,
82
Ambamūle pāṭihīraṃ, tāvatiṃsamhi desanaṃ,
Devorohaṇa-pāṭiśīraṃ, therapañhasamāgamaṃ,
83
Mahāsamayasuttantaṃ rāhulovādameva ca
Mahāmaṅgalasuttañca, dhanapālasamāgamaṃ,
-----------
31. [A.] Pallaṅkepi anagghake. 32. [E.S.] Sanaṭakī. 33. [E.] Sesasatta
Dasāsu ca 34. [A.] Damampi ca. 35.[E.] Tattheva. 36. [A.] Gahaṃ.

[SL Page 159] [\x 159/] (
84
Ālavakaṅgulimāla - apalāladamanampi ca 37
Pārāyanakasamitiṃ, āyuvossajjanaṃ tathā,
85
Sūkaramaddavaggāhaṃ, siṅgivaṇṇayugassa ca,
Pasannodakapānañca, parinibbāṇameva ca,
86
Devamanussaparidevaṃ, therena pādavandanaṃ,
Dahanaṃ agginibbānaṃ, tattha sakkārameva ca,
87
Dhātuvibhaṅgaṃ doṇena, pasādajanakāni ca
Yebhuyyena akāresi jātakāni sujātimā.
88
Vessantarajātakantu vitthārena akārayi.
Tusitā purato yāva bodhimaṇḍaṃ tatheva ca.
89
Catuddisaṃ te cattāro mahārājā ṭhitā ahuṃ;
Tettiṃsa devaputtā ca battiṃsa ca kumāriyo.
90
Yakkhasenāpatī aṭṭhavīsati ca, tatopari
Añjalimpaggahā devā, pupphapuṇṇaghaṭā tato,
91
Naccakā devatā ceva, turiyavādakadevatā,
Ādāsagāhakā devā pupphasākhādharā tathā,
92
Padumādigāhakā devā, aññe devā ca nekadhā
Ratanagghiyapantī ca dhammacakkānameva ca,
93
Khaggadharā devapantī, devā pātidharā tathā,
Tesaṃ sīse pañcahatthā gandhatelassa pūritā
94
Dukulavaṭṭikāpantī sadā pajjalitā ahū.
Phalikagghiye catukkaṇṇe 38 ekeko ca mahāmaṇi, 39
95
Suvaṇṇamaṇimuttānaṃ rāsiyo vajirassa ca
Catukkaṇṇesu cattāro katā'hesuṃ pahassarā.
96
Medavaṇṇakapāsaṇa - bhittiyaṃ yeva ujjalā
Vijjuta 40 appitā āsuṃ dhātugabbhe vibhūsitā. 41
97
Rūpakāne'ttha sabbāni dhātugabbhe manorame
Ghanakoṭaṭīmahemassa kārāpesi mahīpati.
98
Kammādhiṭṭhāyako ettha sabbaṃ saṃvidahī imaṃ.
Indagutto mahāthero chaḷabhiñño mahāmatī
-----------
37. [A.] Mālaṃ cāpalāladamanampi. 38. [A.] Phalikagghicatukkaṇṇe.
39. [A.] Ekeke ca mahāmaṇiṃ. 40.[E.] Vijjullatā.
41. [A.] Dhātugabbhehi bhusitā.

[SL 160]
99
Sabbaṃ rājiddhiyā etaṃ devatānañca iddhiyā
Iddhiyā ariyānañca asambādhaṃ patiṭṭhitaṃ.
100
Tiṭṭhantaṃ sugatañca pujiyatamaṃ lokuttamaṃ nittamaṃ
Dhātuṃ 42 tassa vicuṇṇitaṃ 43 janahitaṃ āsiṃsatā pūjiya
Puññaṃ taṃ samamicca'vecca matimā saddhāguṇālaṅkato
Tiṭṭhantaṃ sugataṃ viya'ssa munino dhātu ca sampūjaye.

Sujanappasāda - saṃvegatthāya kate mahāvaṃse
Dhatugabbharacano nāma
Tīṃsatimo paricchedo.
---------
Ekatiṃsatimo paricchedo
1 Dhātugabbhamhi kammāni niṭṭhāpetvā arindamo
Sannipātaṃ kārayitvā saṅghassa idamabravī.
2 "Dhātugabbhamhi kammāni mayā niṭṭhāpitāni hi;
Suve dhātuṃ nidhessāmi; bhante jānātha dhātuyo"
3 Idaṃ vatvā mahārājā nagaraṃ pāvisī; tato
Dhātuāharakaṃ bhikkhuṃ bhikkhusaṅgho vicintiya 1
4 Soṇuttaraṃ nāma yatiṃ pūjāparipeṇavāsikaṃ
Dhātāharaṇakammamhi chalabhiññaṃ niyojayi.
5 Cārikaṃ varamānamhi nāthe lokahitāya hi
Nanduttaro'ti nāmena gaṅgātīramhi maṇavo
6 Nimantetvābhisambuddhaṃ 2 saha saṅghaṃ abhojayi.
Satthā payagapāṭṭhāne 3 sasaṅgho nāvamāruhi.
7 Tattha bhaddajithero tu chaḷabhiñño mahiddhiko
Jalapakkhalitaṭṭhānaṃ disvā bhikkhū idaṃ vadi:
8 "Mahāpanādabhutena mayā vuttho suvaṇṇayo
Pāsādo patito ettha pañcavīsatiyojane;
9 Taṃ papuṇitvā gaṅgāya jalaṃ pakkhalitaṃ idha"
Bhikkhū asaddahantā taṃ satthuno naṃ nivedayuṃ.
10
Satthā'ha "kaṅkhaṃ bhikkhūnaṃ vinedehī"ti, so tato
Ñāpetuṃ brahmaloke'pi vasavattīsamatthataṃ
-----------
42. [E.] Dhātu 43. [E.] Vicuṇṇitā 1. [E.] Vicintayī
2. [A.] Nimantetvāhi sambuddhaṃ 3. Paṭṭane.

[SL Page 161] [\x 161/] (
11
Iddhiyā nahamuggantvā sattatālasame ṭhito
Dussathūpaṃ brahmaloke ṭhapetvā vaḍḍhite kare.
12
Idhānetvā dassayitvā janassa puna taṃ tahiṃ
Ṭhapayitvā yathāṭhāne iddhiyā gaṅgamāgato 4
13
Pādaṃguṭṭhena pāsādaṃ gahetvā thupikāya so
Ussāpetvāna dassetvā janassa khipi taṃ tahiṃ
14
Nanduttaro māṇavako disvā taṃ pāṭihāriyaṃ
"Parāyattamahaṃ dhātuṃ pahū ānayituṃ siyaṃ 5"
15
Iti patthayi; tenetaṃ saṅgho soṇuttaraṃ yatiṃ
Tasmiṃ kamme niyojesi soḷasavassikaṃ api.
16
"Āharāma kuto dhātuṃ?" Iti saṅghamapucchi so.
Kathesi saṅgho therassa tassa tā dhātuye iti:
17
"Parinibbaṇamañcamhi nipanno lokanāyako
Dhātuhipi lokahitaṃ kātuṃ devindamabiruvi: 18
"Devinda'ṭṭhasu doṇesu mama sārīradhatusu
Ekaṃ doṇaṃ rāmagāme koḷiyehi ca sakkataṃ
19
Nagalekaṃ tato nītaṃ, tato nagehi sakkataṃ,
Laṅkādīpe mahathūpe nidhānāya bhavissati."
20
Mahākassapathero'pi dīghadassī mahāyati
Dhammasokanarindena dhatuvitthārakāraṇā 21
Rājagahassa sāmante raññā ajātasattunā
Kārāpento 6 mahādhātunidhānaṃ sādhusaṅkhataṃ
22
Sattadoṇāni dhātunaṃ āharitvāna kārayi;
Rāmagāmamhi doṇantu satthu cittaññu na'ggahi.
23
Mahādhātunidhānaṃ taṃ dhammāsokopi bhupati
Passitvā aṭṭhamaṃ doṇaṃ āṇāpetuṃ matiṃ akā;
25
Mahāthūpe nidhānatthaṃ vihitaṃ taṃ jineni'ti
Dhammāsokaṃ nivāresuṃ tattha khīṇāsava yatī.
26
Rāmagāmamhi thupo tu gaṅgātīre kato, tato
Bhijji gaṅgāya oghena; so tu dhātukaraṇḍako
-----------
4. [E.] Gaṅgamogato. 5. [A.] Sayaṃ. 6. [A.] Karāpitaṃ.

[SL Page 162] [\x 162/] (
26
Samuddaṃ pavisitvāna dvidhā bhinne jale tahiṃ
Nānāratanapīṭhamhi aṭṭhā rasmisamākulo.
27
Nāgā disvā karaṇḍaṃ taṃ kāḷanāgassa rājino
Mañjerikanagahavanaṃ upagamma nivedayuṃ
28
Dasakoṭisahassehi gantvā nāgehi so tahiṃ
Dhātu tā abhipūjento netvāna bhavanaṃ sakaṃ
29
Sabbaratanamayaṃ 7 thūpaṃ tassopari gharaṃ tathā
Māpetvā saha nāgehi sadā pūjeti sādaro.
30
Ārakkhā mahatī tattha, gantvā dhātu idhānaya;
Suve dhātunidhānaṃ hi bhumipālo karissati"
31
Iccevaṃ saṅghavacanaṃ sutvā sadhū'ti so pana
Gantabbakālaṃ pekkhanto pariveṇamagā sakaṃ.
32
"Bhavissati suve dhātunidhāna"nti mahīpati
Cāresi nagare bheriṃ; sabbakiccaṃ vidhāya taṃ 8
33
Nagaraṃ sakalañcive idhāgāmiñca añjasaṃ
Alaṅkārayi sakkaccaṃ; nāgare ca vibhusayi
34
Sakko devanamindo ca laṅkādīpamasesakaṃ
Āmantetva vissakammaṃ alaṅkarayi nekadhā
35
Nagarassa catudvāre vatthabhattaṃ hi nekadha 9
Mahājanopabhogatthaṃ ṭhapāpesi narādhipo.
36
Uposathe paṇṇarase aparaṇhe sumānaso
Paṇḍito rājakiccesu sabbālaṅkāramaṇḍito
37
Sabbāhi nāṭakitthihi yodhehi sāyudhehi ca
Mahatā ca baloghena śatthivājirathehi ca
38
Nānāvidhavibhusehi 10 sabbato parivārite
Āruyha surathaṃ aṭṭhā suseta-catusindhavaṃ.
39
Bhusitaṃ kaṇḍulaṃ hatthiṃ kāretvā pūrate subhaṃ
Suvaṇṇavaṅgoṭadharo setacchattassa heṭṭhito.
40
Aṭṭhuttarasahassāni nāgaranāriye 11 subhā
Supuṇṇaghaṭabhusayo taṃ rathaṃ parivārayuṃ.
-----------
7. [A.] Sabbaratanayaṃ. 8.[E.S.] Sabbakiccavidhāyakaṃ. 9. [E.] Vattha
Bhattādikani so. 10. [A.] Vibhusahi. 11. [A.] Narā ca nāriyo.

[SL Page 163] [\x 163/] (
41
Nānāpuppha - samuggāni tatheva daṇḍadīpikā
Tattakā tattakā eva dhārayitvana itthiyo.
42
Aṭṭhuttarasahassāni dārakā samalaṅkatā
Gahetvā parivāresuṃ nānāvaṇṇadhaje subhe.
43
Nānāturiyaghosehi anekehi tahiṃ tahiṃ
Hatthassarathasaddehi bhijjante viya bhutale
44
Yanto mahāmeghavanaṃ siriyā so mahāyaso
Yante'va nandanavanaṃ devarājā asohatha.12
45
Rañño niggamanāramhe mahāturiyaravaṃ pure
Pariveṇe nisinno'va sutvā soṇuttaro yati
46
Nimujjitva puthuviyā gantvāna nāgamandiraṃ
Nāgarājassa purato tattha pāturahū lahuṃ.
47
Vuṭṭhāya abhivādetvā pallaṅke taṃ nivesiya 13
Sakkaritvāna nāgindo pucchi āgatadesakaṃ.
48
Tasmiṃ vutte atho pucchi therāgamanakāraṇaṃ;
Vatvā'dhikāraṃ sabbaṃ so saṅghasandesamabruvi.
49
"Mahāthūpe nidhānatthaṃ buddhena vihitā idha
Tava hatthagatā dhātu, dehi tā kira me tuvaṃ."
50
Taṃ sutvā nāgarājā so atīva domanassito
"Pahu ayaṃ hi samaṇo balakkārena gaṇhituṃ
51
Tasmā aññattha netabbā dhātuyo" iti cintiya
Tatthaṭṭhitaṃ bhāgineyyaṃ ākārena nivedayi.
52
Nāmena 14 vāsuladatto jānitvā tassa iṅgitaṃ
Gantvā taṃ cetiyagharaṃ gilitvā taṃ karaṇḍakaṃ
53
Sinerupādaṃ gantvāna kuṇḍalāvattako sayi.
Tiyojanasataṃdīgho bhogo, yojanavaṭṭavā.
54
Anekāti sahassāni mapetvana 15 phaṇani ca;
Dhūpāyati pajjalatī sayitvā so mahiddhiko
55
Anekāni sahassāni attanā sadise ahī
Māpayitvā sayāpesi samantā parivārite.
-----------
12. [E.] Yanto nandavanaṃ devarājā rājāva'sobhatha 13. [E.] Nisīdiya
14. [E.S.] Nāmena so. 15. [A.] Mapitāni.

[SL Page 164] [\x 164/] (
56
Bahū devā ca nāgā ca osariṃsu tahiṃ tadā.
"Yuddhaṃ ubhinnaṃ nāgānaṃ passissāma mayaṃ" iti.
57
Mātulo bhāgineyyena haṭā tā dhātuyo iti
Ñatvā'ha theraṃ taṃ "dhātu natthi me santike" iti.
58
Āditoppabhutī thero tāsaṃ dhātunamāgamaṃ
Vatvāna 16 nāgarājaṃ taṃ "dehi dhātu" ti abruvi.
59
Aññathā saññapetuṃ taṃ theraṃ so uragādhipo
Ādāya cetiyagharaṃ gantvā taṃ tassa vaṇṇayi:
60
"Anekadhā anekehi ratanehi susaṅkhataṃ
Cetiyaṃ cetiyagharaṃ passa bhikkhu sunimmitaṃ;
61
Laṅkadīpamhi sakale sabbāni ratanāni pi
Sopāṇante pāṭikampi nāgghanta'ññesu kā kathā?
62
Mahāsakkāraṭhānamhā appasakkaraṭhānakaṃ
Dhatunaṃ nayanaṃ nāma na yuttaṃ bhikkhu vo idaṃ."
63
"Saccābhisamayo nāga, tumhākaṃ hi na vijjati 17
Saccābhisamayaṭṭhānaṃ netuṃ yuttaṃ hi dhātuyo."
64
"Saṃsāradukkhamokkhāya uppajjanti tathāgatā,
Buddhassāyamadhippāyo, 18 tena nessāma 19 dhātuyo.
65
Dhātunidhānaṃ ajjeva so hi rājā karissati;
Tasmā papañcamakaritvā lahuṃ me dehi dhātuyo"
66
Nāgo āha "sace bhante tuvaṃ passasi dhātuyo
Gahetvā yāhi," taṃ thero tikkhattuṃ taṃ bhaṇāpiya.
67
Sukhumaṃ karaṃ māpayitvā thero tatraṭṭhito'va so
Bhāgineyyassa vadane hatthampakkhippa tāvade
68
Dhātukaraṇḍaṃ ādāya "tiṭṭha nāgā"ti bhāsiya
Nimujjitvā paṭhaviyaṃ pariveṇamhi uṭṭhahi.
69
Nāgarājā "gato bhikkhu amhehi vañcito" iti.
Dhātuānayanatthāya bhāgineyassa pāhiṇi.
70
Bhāgineyyo'tha kucchimhī apassitvā karaṇḍakaṃ
Paridevamāno āgantvā mātulassa nivedayi.
-----------
16. [A.] Mantvāna. 17. [A.] Tumhākampi. 18.[E.] Buddhassa cetthādhippāyo.
19. [A.] Neyyāma.

[SL Page 165] [\x 165/] (
71
Tadā so nāgarājāpi "vañcitamha mayaṃ" iti
Paridevi; nāgā sabbe pi parideviṃsu pīḷitā.20.
72
Bhikkhunāgassa vijaye tuṭṭhā devā samāgatā.
Dhātuyo pūjayantā tā teneva saha āgamuṃ. 73 Paridevamānā āgantvā nāgā saṅghassa santike
Bahudhā parideviṃsu dhātāharaṇadukkhitā. 74
Tesaṃ saṅgho'nukampāya thokaṃ dhātumadāpayi.
Te tena tuṭṭhā gantvāna pūjābhaṇḍāni āharuṃ.
75
Sakko ratanapallaṅkaṃ soṇṇavaṅgoṭameva ca ādāya saha devehi taṃ ṭhānaṃ samupāgato.
76
Therassa uggataṭṭhāne kārite vissakammunā
Patiṭṭhapetvā pallaṅkaṃ subhe ratanamaṇḍape.
77
Dhātukaraṇḍamādāya tassa therassa hatthato
Caṅgoṭake ṭhapetvāna pallaṅke pavare ṭhapi.
78
Brahmā chattamadhāresi; santusito vālavījaniṃ;
Maṇitālavaṇṭaṃ suyāmo; sakko saṅkhaṃ tu sodakaṃ
79
Cattāro tu mahārājā aṭṭhaṃsu khaggapāṇino;
Samuggahatthā tettīṃsa devaputtā mahiddhikā
80
Pāricchattakapupphehi pūjayantā tahiṃ ṭhitā. 21
Kumāriyo tu dvattiṃsa daṇḍadīpadharā ṭhitā.
81
Palāpetvā duṭṭhayakkhe yakkhasenāpatī pana
Aaṭṭhavīsati aaṭṭhaṃsu ārakkhaṃ kurumānakā.
82
Vīṇaṃ vadayamāno'va aṭṭhā pañcasikho tahiṃ;
Raṅgabhumiṃ māpayitvā timbarū turiyaghosavā.
83
Anekā 22 devaputtā ca sādhugītappayojakā;
Mahākāḷo nāgarājā thūyamāno anekadhā.
84
Dibbaturiyāni vajjanti; dibbasaṃgīti vattati;
Dibbagandhādivassānī 23 vassāpenti ca devatā
85
So indaguttathero tu mārassa paṭibāhanaṃ
Cakkavāḷasamaṃ katvā lohacchattamamāpayi. ----------20. [E.S.] Piṇḍitā 21. [E.] Gatā 22. [E.] Aneka.
23. [A.] Dibba gandhāni vassāni.

[SL Page 166] [\x 166/] (
86
Dhātunaṃ purato ceva tattha tattha va pañcasu
Ṭhānesu gaṇasajjhāyaṃ karisvakhilabhikkhavo.
87
Tatthā'gamā mahārājā pahaṭṭho duṭṭhagāmaṇī
Sīsenā'dāya ānīte vaṅgoṭamhi suvaṇṇaye
88
Ṭhapetvā dhātuvaṅgoṭaṃ patiṭṭhāpiya āsane
Dhātuṃ pūjiya vanditvā ṭhito pañjaliko tahiṃ,
89
Dibbachattādikānettha dibbagandhādikāni ca
Passitvā, dibbaturiyādi - sadde sutvā ca khattiyo
90
Apassitvā brahmadevo tuṭṭho acchariyabbhuto
Dhātu chattena pūjesi, laṅkārajje'hisiñci ca.
91
"Dibbacchattaṃ mānusañca vimutticchattameva ca
Iti ticchattadharissa lokanāthassa satthuno
92
Tikkhattumeva me rajjaṃ dammi"ti haṭṭhamānaso
Tikkhattumeva dhatunaṃ laṅkārajjamadāsi so. 93
Pūjayanto dhātuyo ta devehi mānusehi ca
Saha caṅgoṭakeheva sīsenādāya khattiyo
94 Bhikkhusaṅghaparibbūḷho katvā thūpaṃ padakkhiṇaṃ
Pacīnato āharitvā dhātugabbhamhi otarī.
95
Arahanto channavuti - koṭiyo thūpamuttamaṃ
Samantā parivāretvā aṭṭhaṃsu katapañjalī.
96
Otaritva dhatugabbhaṃ mahagghe sayane subhe
Ṭhapessāmīti cintente pītipuṇṇanarissare
97
Sadhātu-dhātuvaṅgoṭo uggantvā tassa sīsato
Sattatalappamāṇamhi akāsamhi ṭhito tato
98
Sayaṃ karaṇḍo vivari; uggantvā dhātuyo tato
Buddhavesaṃ gahetvāna lakkhaṇabyañjanujjalaṃ
99
Gaṇḍambamūle buddho'va yamakaṃ pāṭihāriyaṃ
Akaṃsu 24 dharamānena sugatena adhiṭṭhitaṃ.
100
Tampāṭihāriyaṃ disvā pasannekaggamānasā
Devā manussā arahattaṃ pattā dvādasakoṭiyo.
101
Sesā 25 phalattayaṃ pattā atītā gaṇanāpathaṃ.
Hitvā'tha buddhavesaṃ tā karaṇḍamhi patiṭṭhahuṃ.
-----------
24. [A.] Akāsuṃ 25. [E.] Sesaṃ.

[SL Page 167] [\x 167/] (
102
Tato oruyha caṅgoṭo rañño sīse patiṭṭhahi.
Sahi'ndaguttatherena nāṭakīhi va so pana
103
Dhātugabbhaṃ pariharaṃ patvāna sayanaṃ subhaṃ
Vaṅgeṭaṃ ratanapallaṅke ṭhapayitvā junindharo
104
Dhovitvana puno 26 hatthe gandhavasitavārinā
Catujātiyagandhena ubbaṭṭetva sagāravo
105
Karaṇḍaṃ vivaritvāna tā gahetvāna dhātuyo
Iti cintesi bhumindo mahājanahitatthiko:
106
"Anākulā kehici pi yadi hessanti dhātuyo;
Janassa saraṇaṃ hutvā yadi ṭhassanti dhātuyo,
107 Satthu nipannākārena parinibbāṇamañcake
Nipajjantu supaññatte sayanamhi mahārahe"
108
Iti cintiya se dhātu ṭhapesi sayanuttame;
Tadākārā dhātuyo ca sayiṃsu sayanuttame.
109
Āsāḷhi-sukkapakkhassa paṇṇarasaupesathe
Uttarāsāḷhanakkhatte evaṃ dhatu patiṭṭhitā.
110
Saha dhātupatiṭṭhānā akampittha mahāmahī;
Pāṭihīrani nekāni pavattiṃsu anekadhā.
--------111
Rājā pasanno dhātu tā setacchattena pūjayi;
Laṅkāya rajjaṃ sakalaṃ sattahāni adasi ca.
112
Kaye ca sabbālaṅkāraṃ dhātugabbhamhi pūjayi;
Tathā nāṭakiyo 'maccā, parisā, devatāpi ca.
113
Vatthaguḷaghatādīni datva saṅghassa bhupati
Bhikkhūhi gaṇasajjhāyaṃ karetva'khilarattiyaṃ
114
Pūnāhani pure bheriṃ cāresi "sakalā janā
Vandantu dhātu sattahaṃ imaṃ"ti janatahito. 115 Indagutto mahāthero adhiṭṭhasi mahiddhiko
"Dhātu 27 vanditukāmā ye laṅkādīpamhi manusa
116
Taṃ khaṇaṃ yeva āgantvā vanditvā dhātuyo idha
Yathāsakaṃ gharaṃ yantu," taṃ yathāṭhiṭṭhitaṃ ahū.
-----------
26. [E.] Dhovitva puna so. 27. [A.] Dhatuṃ

[SL Page 168] [\x 168/] (
117
So mahabhikkhusaṅghassa maharājā mahāyaso
Mahādānaṃ pavattetvā taṃ sattāhaṃ nirantaraṃ
118
Ācikkhi "dhātugabbhamhi kiccaṃ niṭṭhāpitaṃ mayā;
Dhātugabbhapidhānaṃ tu saṅgho jānitumarahati"
119
Saṅgho te dve sāmaṇere tasmiṃ kamme niyojayi.
Pidahiṃsu dhātugabbhaṃ pāsāṇenā'haṭena te,
120
"Mālettha mā milayantu, gandhā sussantu mā ime,
Mā libbāyantu dīpā ca, mā kiñcā pi vipajjatu,
121
Medavaṇṇā cha pāsāṇā sandhīyasantu nirantarā"
Iti khīṇāsavā ettha sabbametaṃ adhiṭṭhahuṃ.
122
Āṇāpesi mahārājā "yathāsattiṃ mahājano
Dhātunidhānakāne'ttha karotu" ti hitatthiko.
123
Mahādhātunidhānassa piṭṭhimhi ca mahājano
Akā sahassadhātunaṃ nidhānāni yathābalaṃ.
124
Pidahāpiya taṃ sabbaṃ rājā thūpaṃ samāpayi;
Caturassavayaṃ vettha cetiyamhi samāpayi 28
125
Puññāni evamamalāni sayañca santo
Kubbanti sabbavibhavuttamapattihetu 29
Kārenti vāpi hi'khilā 30 parisuddhacittā
Nānāvisesajanatā parivārahetu'ti.

Sujanappasāda - saṃvegatthāya kate mahāvaṃse
Dhātunidhānaṃ nāma
Ekatiṃsatimo paricchedo
---------

Dvattiṃsatimo paricchedo.
1 Aniṭṭhite chattakamme sudhākamme ca cetiye
Māraṇantikarogena rājā āsi gilānako.
2 Tissaṃ pakkosayitvā so kaṇiṭṭhaṃ dīghavāpito
"Thūpe aniṭṭhitaṃ kammaṃ niṭṭhāpehī"ti abruvi.
-----------
28. [E.] Potthake imissā gāthāyanattaraṃ ayampi gāthā dissati
"Evaṃ acintiya buddhā; buddhadhammā acintiyā;
Acintiyesu pasannānaṃ vipāko hoti acintiyo"
29. [A.] Hetuṃ 30. [E.] Cāpi hi pare.

[SL Page 169] [\x 169/] (
3 Bhātuno dubbalattā so tunnavāyehi kāriya
Kañcukaṃ suddhavatthehi tena chādiya cetiyaṃ
4 Cittārehi kāresi vedikaṃ tattha sādhukaṃ.
Pantī puṇṇaghaṭānañca, pañcaṅgulakapantikaṃ,
5 Chattakārehi 1 kāresi chattaṃ veḷumayaṃ tathā
Kharapattamaye candasūriye muddhavediyaṃ 2
6 Lākhākuṅkukehe'taṃ cittayitvā sucittitaṃ
Rañño nivedayī "thūpe kattabbaṃ niṭṭhitaṃ" iti.
7 Sivikāya nipajjitvā idhāntvā mahīpati
Padakkhiṇaṃ karitvāna sivikāye'va cetiyaṃ
8 Vanditvā dakkhiṇadvāre sayane bhumisatthate
Sayitvā dakkhiṇapassena so mahāthupamuttamaṃ
9 Sayitvā vāmapassesa lohāsādamuttamaṃ
Passanto sumano āsi bikkhusaṅgapurakkato.
10
Gilānapucchanatthāya āgatā hi 3 tato tato
Channavutikoṭiyo bhikkhū tasmiṃ āsuṃ samāgame,
11
Gaṇasajjhāyamakaruṃ vaggabandhena bhikkhavo.
Theraputtābhayaṃ theraṃ tatthā'disvā mahīpati:
12
'Aṭṭhavīsa-mahāyuddhaṃ yujkdanto aparājayaṃ
Yo so na paccudāvatto māyodho vasī mama
13
Maccuyuddamhi sampatte 4 disvā maññe parājayaṃ
Idāni so maṃ nopeti thero therasutābhayo"
14
Iti cittayi; so thero jānitvā tassa cintitaṃ
Karindanadiyā sīse vasaṃ pañjalipabbate
15
Pañcakhīṇāsavasataparivārena iddhiyā
Nahasā'gamma rājānaṃ aṭṭhāsi parivāriya.
16
Rājā disvā pasanno taṃ purato ca nisīdiya
"Tumhe dasamahāyodhe gaṇhitvāna pure ahaṃ
17
Yujjhiṃ; idāni eko'va maccunā yuddhamārabhiṃ,
Maccusattuṃ parājetuṃ na sakkomī" ti āha ca.
-----------
1. [E.] Naḷakārehi. 2. [S.] Muṇḍavediyaṃ 3. [E.] Āgatehi (bahusu)
4. [A.] Sampatto

[SL Page 170] [\x 170/] (
18
Āha thero "mahārāja mā bhāyi manujādhipa,
Kilesasattuṃ ajinitvā ajeyyo maccusattuko.
19
Sabbampi saṅkhāragataṃ avassaṃ yeva hijjati;
"Aniccā sabbasaṅkhārā" iti vuttaṃ hi satthunā
20
Lajjā-sārajjarahitā buddhe pe'ti aniccatā;
Tasmā aniccā saṅkhārā dukkhā'nattāti cittaya.
21
Dutiye attabhāve pi dhammaccando mahā hi te;
Upaṭṭhite devaloke hitvā dibbaṃ sukhaṃ tuvaṃ.
22
Idhāgamma bahuṃ puññaṃ akāsi ca anekadhā;
Karaṇampekarajjassa sāsanujjotanāya te
23
Mahāpuñña,kataṃ puññaṃ yāvajjadivasā tayā
Sabbaṃ nussaramevaṃ te sukhaṃ sajju bhavissati" 24
Therassa vacanaṃ sutvā rājā attamano ahū,
"Avassayo maccuyuddhe pi 5 tvaṃ mesī" ti abhāsi taṃ.
25
Tadā ca āharāpetvā pahaṭṭho puññapotthakaṃ
Vācetuṃ lekhakaṃ āha, so taṃ vācesi potthakaṃ
26
Ekūnasatavihārā mahārājena kāritā;
Ekūnavīsakoṭīhi vihāro maricacaṭṭi ca;
27
Uttamo lohapāsādo tiṃsakoṭīhi kārito;
Mahāthūpe anaggāni kāritā catuvīsati; 6
28
Mahāthūpamhi sesāni kāritāni subuddhinā
Koṭisahassaṃ agghanti mahārājā"ti vācayi.
29
"Koṭṭhanāmamhi 7 malaye akkakkāyika-chātake
Kuṇḍalāni mahagghāni duve datvāna gaṇhiya
30
Khīṇāsavānaṃ pañcannaṃ mahātherānamuttamo
Dinno pasannacittena kaṃguambilapiṇḍako;
31
Cūḷaṅganiyayuddamhi parājitvā 8 palāyatā
Kālaṃ ghosāpayitvāna āgatassa vihāyasā
32
Khīṇāsavassa yatino attānamanapekkiya
Dinnaṃ sarakabhatta"ntī vutte āha mahīpati:
-----------
5. [E.] Dviyuddhepi 6.[E.] Kāritāni tu vīsati. 7. [E.S.] Koṭṭanāmamhi.
[A.] Koḷambanāma. 8.[E.] Parajjhitvā (bahusu)

[SL Page 171] [\x 171/] (
33
"Vihāramahasattāhe, pāsādassa mahe tathā,
Thūpāramhe tu 8 sattāhe, tathā dhātunidhānake,
34
Vātuddisassa ubhato saṅghassa mahato mayā
Mahārahaṃ mahadānaṃ avisesaṃ pavattatitaṃ;
35
Mahāvesākhapūjā ca catuvīsati kārayiṃ;
Dīpe saṅghassa tikkhattuṃ ticīvaramadāpayiṃ;
36
Satta satta dināneva dīpe rajjamahaṃ imaṃ
Pañcakkhattuṃ sāsānamhi adāsiṃ haṭṭhamānaso.
37 Satataṃ dvādasaṭṭhāne sappinā suddhavaṭṭiyā
Dīpasahassaṃ jālesiṃ pūjento sugataṃ ahaṃ.
38
Niccaṃ aṭṭhārasaṭṭhāne vejjehi vihitaṃ ahaṃ
Gilānabhattabhesajjaṃ gilānānamadāpayi,
39 Catuttāḷīsaṭhānamhi saṅkhataṃ madhupāyasaṃ
Tatattakesveva ṭhānesu telullopakameva ca,
40
Ghate pakke mahājālapūve ṭhānamhi tattake
Tatheva saha bhattehi 9 niccameva adāpayiṃ.
41
Uposathesu divasesu māse māse ca aṭṭhasu
Laṅkādīpe vihāresu dīpatelamadāpayiṃ.10
42
Dhammadānaṃ namahantantī sutvā āmisadānato
Lohapāsādato heṭṭhā saṅghamajjhamhi āsane
43
"Osāressāmi saṅgassa maṅgalasutta" miccahaṃ
Nisinno osārayituṃ nāsakkhiṃ saṃghagāravā,
44
Tatoppabhuti laṅkāya vihāresu tahiṃ tahiṃ
Dhammakathaṃ kathāpesiṃ sakkaritvāna desake.
45
Dhammakathikassekassa sappi-phāṇita-sakkharaṃ
Nāḷiṃ nāḷimadāpesiṃ; dāpesiṃ caturaṅgulaṃ
46
Muṭṭhikaṃ yaṭṭhimadhukaṃ; dāpesiṃ sāṭakadvayaṃ.
Sabbampissariye dānaṃ na me hāseti mānasaṃ;
47
Jīvitaṃ anapekkhitvā duggatena satā mayā
Dinnadānadvayaṃ yeva tamme hāseti mānasaṃ."
---------
-----------
8. [E.] Thupārambhana. 9.[E.] Bhattena. 10. [A.] Dīpatesamadāpayi.

[SL Page 172] [\x 172/] (
48
Taṃ sutvā abhayo thero taṃ dānadvayameva so
Rañño cittappasādatthaṃ saṃvaṇṇesianekadhā.
49
Tesu pañcasu theresu kaṅguambilagāhako
Maliyadevamahāthero 11 sumanakūṭamhi pabbate
50
Navannaṃ bhikkhusatānaṃ datvā taṃ paribhuñji so.
Paṭhavīcālako 12 dhammaguttatthero tu taṃ pana
51
Kalyāṇikavihāramhi bhikkhunaṃ saṃvihājiya
Dasaddhasatasaṅkhānaṃ paribhogamakā sayaṃ
52
Talaṅgaravāsiko 13 dhammadinnatthero piyaṃguke
Dīpe dasasahassānaṃ datvāna paribhuñji taṃ.
53
Maṅgaṇavāsiko buddatissatthero mahiddhiko
Kelāse saṭṭhisahassānaṃ datvāna paribhuñji taṃ
54
Mahāvyaggho ca thero taṃ ukkanagaravihārake 14
Datvā satānaṃ sattantaṃ paribhogamakā sayaṃ.
55
Sarakabhattagāhī tu thero piyaṅgudīpake
Dvādasabhikkhusahassānaṃ; datvāna paribhuñji taṃ,"
56
Iti vatvā'bhayatthero rañño hāsesi mānasaṃ
Rājā cittampasādetvā taṃ theraṃ idamabruvi:
57
"Catuvīsati-vassāni 15 saṅghassa upakārako
Ahamevaṃ 16 hotu kāyo'pi saṅghassa upakārako;
58
Mahāthūpadassanaṭṭhāne saṅghassa kammamālake
Sarīraṃ saṃghadāsassa tumhe jhāpetha me" iti.
59
Kaṇiṭṭhaṃ āha "bho tissa, mahāthūpe aniṭṭhitaṃ
Niṭṭhāpehi tuvaṃ sabbaṃ kammaṃ sakkacca sādhukaṃ;
60
Sāyaṃ pāto ca pupphāni mahāthūpamhi pūjaya;
Tikkhattuṃ upahārañca mahāthūpassa kāraya,
61
Sāyaṃ pāto ca pupphāni mahāthūpamhi pūjaya;
Tikkhattuṃ upahārañca mahāthūpassa kāraya,
61
Paṭiyāditañca yaṃ vaṭṭaṃ mayā sugatasāsane
Sabbaṃ aparihāpetvā tāta, vattaya taṃ tuvā.
62
Saṅghassa tāta, kiccesu mā pamajjittha 17 sabbadā"
Iti taṃ anusāsitvā tuṇhī āsi mahīpati.
-----------
11. [E.] Malayadeva - [S.] Maliyamahādevathero 12. [A.] Paṭhavipālake
13. [A.E.] Talaṅgavāsiko 14.[A.] Ukkanagavihārake. 15.[A.] Vassānaṃ
16. [A.] Ayameva. 17. [A.] Pamādittha.

[SL Page 173] [\x 173/] (
63
Taṅkhaṇaṃ gaṇasajjhāyaṃ bhikkhusaṅgho akāsi ca,
Devatā cha rathe ceva chahi devehi ānayuṃ.
64
Yācuṃ visuṃ visuṃ devavā rājānaṃ te rathe ṭhitā
"Amhākaṃ devalokaṃ tvaṃ ehi rāja manoramaṃ"
65
Rājā tesaṃ vāco sutvā "yāva dhammaṃ suṇomahaṃ
Adhivāsetha tāvā"ti hatthākārena vārayi.
66
Vāretigaṇasajjhāyamiti mantvāna 18 śikkhavo
Sajjhāyaṃ ṭhapayuṃ; rājā pucchi taṇṭhānakāraṇaṃ
67
"Āgamethā'ti saññāya dinnattā'ti vadiṃsu te.
Rājā "ne'taṃ tathā bhante," iti vatvāna taṃ vadi.
68
Taṃ sutvāna janā kevi "bhīto maccubhayā ayaṃ
Lālappatī"ti maññiṃsu; tesaṃ kaṅkhāvinodanaṃ
69
Kāretuṃ abhayatthero rājānaṃ evamāna so
"Jānāpetuṃ kathaṃ sakkā ānītā te rathā" iti?
70
Pupphadāmaṃ khipāpesirājā nabhasi paṇḍito;
Tāni laggāni lambiṃsu rathīsāsu visuṃ visuṃ.
71
Ākāse lambamānāni tāni disvā mahājano
Kaṅkhaṃ paṭivinodesi. Rājā theramabhāsi taṃ:
72
"Katamo devaloko hi rammo bhante"ti? So bruvi:
"Tusitānaṃ puraṃ rāja, rammaṃiti sataṃ mataṃ;
73
Buddhabhāvāya samayaṃ olokento mahādayo
Metteyyo bodhisatto hi vasate tusite pure."
74
Therassa vacanaṃ sutvā mahārājā mahāmati
Olokento mahāthūpaṃ nipanno ca nimīlayi.
75
Cavitvā taṃkhaṇaṃ yeva tusitā āhaṭe rathe
Nibbattitvā ṭhito yeva dibbadeho adissatha 19
76
Katassa puññakammassa phalaṃ 20 dassetumattano 20
Mahājanassa dassento attānaṃ samalaṅkataṃ
77
Rathaṭṭho yeva tikkhattuṃ mahāthūpaṃ padakkhiṇaṃ
Katvāna thūpaṃ saṅghañca vanditvā tusitaṃ agā.
---------
-----------
18. [A.] Vatvāna. 19. [S.D.] Adissatha. 20. [S.] Phaladassa tu attano.

[SL Page 174] [\x 174/] (
78
Nāṭakiyo idhā gantvā makuṭaṃ yattha mocayuṃ
"Makuṭamuttasālā"ti ettha sālā katā ahū.
79
Citake ṭhapite rañño sarīramhi mahājano
Yatthā'ravi "rāvavaṭṭīsālā" nāma tahiṃ ahu.
80
Rañño sarīraṃ jhāpesuṃ yasmiṃ nissīmamālake 21
So eva mālako ettha vuccate "rājamālako."
81
Duṭṭhagāmaṇi rājā so rājanāmāraho mahā
Mettayyassa bhagavato hessati aggasāvako;
82
Rañño pitā pitā tassa; mātā mātā bhavissati;
Saddhātisso kaṇiṭṭho tu dutiyo hessati sāvako.
83
Sālirājakumāro yo 22 tassa rañño suto tu so
Metteyyassa bhagavato putto yeva bhavissati.
84
Evaṃ yo kusalaparo karoti puññaṃ
Chādento aniyatapāpakaṃ bahūmpi
So saggaṃ sakagharamivopayāti tasmā
Sappaññosa tatarato bhaveyya puñgñe ti

Sujanappasāda - saṃvegatthāya kate mahāvaṃse
Tusitapuragamanaṃ nāma dvattiṃsatimo paricchedo.
---------

Tettiṃsatimo paricchedo
1 Duṭṭhagāmaṇirañño tu rajje thitā janā ahū;
Sālirājakumāroti tassāsi vissūto suto.
2 Atīva dhañño so āsi, puññakammarato sadā,
Atīva cārurūpāya satto caṇḍāliyā ahū.
3 Asokamālādeviṃ taṃ sambandhaṃ pubbajātiyā
Rūpenā'tipiyāyanto so rajjaṃ neva kāmayi.
4 Duṭṭhagāmaṇībhātā'to saddhātisso tadaccaye
Rajjaṃ kāresā'hisitto aṭṭhārasasamā'samo.
5 Chattakammaṃ sudhākammaṃ hatthipākārameva ca
Mahāthūpassa kāresi so saddhākatanāmako.
-----------
21. [K.] Nissitamālake. 22. [A.] So.

[SL Page 175] [\x 175/] (
6 Dīpena lohapāsādo uḍḍayhittha susaṅkhato;
Kāresi lohapāsādaṃ puna so sattabhumikaṃ.
7 Navutisatasahassaggho pāsādo āsi so tadā.
Dakkhiṇagirivihāraṃ kallakaleṇameva ca 1,
8 Kuḷumbālavihārañca 2 tathā pettaṅgavālikaṃ
Velaṅgavaṭṭikañceva 3 dubbalavāpītissakaṃ
9 Duratissakavāpiñca 4 tathā mātuvihārakaṃ
Kāresiādīghavāpiṃ vihāraṃ yojanayojane;
10
Dīghavāpivihārañca kāresi saha cetiyaṃ,
Nānāratanakacchattaṃ tattha kāresi cetiye
11
Sandhiyaṃ sandhiyaṃ tattha rathacakkappamāṇakaṃ
Sovaṇṇālaṃ kāretvā laggāpesi manoramaṃ.
12
Caturāsītisahassānaṃ dhammakkhandhānamissaro
Caturāsītisahassāni pūjā cāpi akārayi
13
Evaṃ puññāni katvā soanekāni mahīpati
Kāyassabhedā devesu tusitesū'papajjatha.
14
Saddhātissamahārāje vasante dīghavāpiyaṃ
Lajjitisso 5 jeṭṭhasuto girigumśīlanamakaṃ 6
15
Vihāraṃ kārayī rammaṃ; taṅkhaṇiṭṭhasuto pana
Thullatthano akāresi vihāraṃ kandaravhayaṃ.
16
Pitarā thullathanako bhātusantikamāyatā
Sahevā'ga, vihārassa saṅghabhogatthamattano.
17
Saddhātisse uparate sabbe'maccā samāgatā
Thūpārāme bhikkhusaṅghaṃ sakalaṃ sannipātiya
18
Saṅghānuññāya raṭṭhassa rakkhanatthaṃ kumārakaṃ
Abhisiñcuṃ thullathanaṃ taṃ sutvā lajjitissako
19
Idhāgantvā gahetvā taṃ sayaṃ rajjamakārayi.
Māsañceva dasāhañca rājā thullathano pana.
20
Tisso samā lajjitisso; saṅghe hutvā anādaro
"Na jāniṃsu yathābuḍḍha"miti naṃ paribhāsayi.
-----------
1.[E.] Kallakāleṇaṃ ca kārayi. 2. [E.] Kalambakavihāraṃ ca 3.[E.] Velaṅga
Viṭṭhikaṃ ceva. 4.[A.] Vāsiñca 5.[E.] Lañjatisso.
6. [D,] girigumbīla nāmakaṃ

[SL Page 176] [\x 176/] (
21
Pacchā saṅghaṃ khamāpetvā daṇḍakammatthamissaro
Tīṇi satasahassāni datvāna urucetiye.
22
Silāmayāni kāresipupphayānāni tīṇi so
Atho satasahassena vināpesi ca antarā
23
Mahāthūpa - thūpārāmānaṃ bhumiṃ 7 bhumissaro samaṃ.
Thūpārāme ca thūpassa silākañcukamuttamaṃ.
24
Thūpārāmassa purato silāthūpakameva ca
Lajjikāsanasālaṃ 8 ca bhikkhusaṅghassa kārayi.
25
Kañcukaṃ kaṇṭake thūpe 9 kārāpesi silāmayaṃ
Datvāna satasahassaṃ vihāre cetiyavhaye.
26
Girikumbhīlanāmassa vihārassa mahamhi so.
Saṭṭhibhikkhūsahassānaṃ ticīvaramadāpayi.
27
Ariṭṭhavihāraṃ kāresi, tathā kandarahīnakaṃ 10
Gāmikānañca bhikkhūnaṃ bhesajjāni adāpayi.
28
Kimicchakaṃ taṇḍulañca bhikkhūnīnamadāpayi.
Samā nava'ṭṭhamāsañca 11 rajjaṃ so kārayī idha.
29
Mate lajjikatissamhi kiṇiṭṭho tassa kārayi
Rajjaṃ chaḷeva vassāni khallāṭanāganāmako 12
30
Lohapāsādaparivāre pāsādetimanorame
Lohapāsādasobhatthaṃ eso dvattīṃsa kārayi.
31
Mahāthūpassa parito cārino hemamālino
Vālikaṅgaṇamariyādaṃ 13 pākāraṃ ca akārayi.
32 Sova kurundapāsakaṃ 14 vihārañca akārayi
Puññakammāni vaññāni kārapesi mahīpatī.
33
Taṃmahārattako 15 nāma senāpati mahīpatiṃ
Khallāṭanāgarājānaṃ nagare yeva aggahī.
34
Tassa rañño kaṇiṭṭho tu vaṭṭagāmaṇināmako
Taṃ duṭṭhasenāpatikaṃ hantvā rajjamakārayi.
35
Khallāṭanāgarañño so puttakaṃ sakabhātuno
Mahācūlikanāmānaṃ 16 puttaṭṭhāne ṭhapesi ca;
-----------
7. [A.] Mahāthūpaṃ chūpārāmaṃ bhumi. 8.[E.] Lañaṃkāsanasālaṃ. 9. [E.] Khandhaka thūpe
10.[E.] Kuṃjarahīnaka 11. [E.] Navaḍḍhamāsaṃ ca 12. [A.] Khallāṭo nāga nāmako
13.[A.] Cāḷikaṅganamariyādaṃ 14. [E.] Kurundavāsoka-
15.[E.] Kamma bhārattako. 16. [E.A.] Nāmaṃ taṃ

[SL Page 177] [\x 177/] (
36
Tammātaraṃnulādeviṃ mahesiñca akāsi so;
Pitiṭṭhāne ṭhittā'ssa pitirājāti cabravuṃ 17
37
Evaṃ rajje'bhisittassa tassa māsamhi pañcame
Rohaṇe nakulanagare 18 eko brahmaṇaveṭako.
38
Tīyo 19 nāma brāhmaṇassa vaco sutvā apaṇḍito.
Coro ahu; mahā tassa parivāro ahosi ca.
39
Sagaṇā sattadamiḷā mahātitthamhi otaruṃ
Tadā brāhmaṇatīyo va te sattadamiḷāpi ca
40
Chattatthāya visajjesuṃ lekhaṃ bhupatisantika.
Rājā brāhmaṇatīyassa lekhaṃ pesesi nītimā
41
"Rajjaṃ tava idāneva gaṇha tvaṃ damiḷe" iti.
Sādhū ti so damiḷeḷahi yujjhi; gaṇhiṃsu te tu taṃ.
42
Tato te damiḷā yuddhaṃ raññā saha pavattayuṃ;
Koḷambālakasāmantā yuddhe rājā parājito
43
Titthārāmaduvārena rathārūḷho palāyati;
Paṇḍukābhayarājena titthārāmo hi 20 kārito,
Vāsitova sadā āsi ekavīsatirājusu.
44
Taṃ disvāna palāyantaṃ nigaṇṭho girināmako
"Palāyati mahākāḷasīhalo"ti bhusaṃ ravi.
45
Taṃ sutvāna mahārājā "siddhe mama manorathe
Vihāraṃ etva kāressaṃ" iccevaṃ cintayī tadā.
46
Sagabbhaṃ anulādeviṃ aggahī rakkhiyā iti,
Mahācūḷa- mahānāga - kumāre cāpi 21 rakkhiye;
47
Rathassa lahubhāvatthaṃ datvā cūḷāmaṇiṃ subhaṃ
Otāresi 22 somadeviṃ tassā'nuññāya bhupati.
48
Yuddhāya gamane yeva puttake dve ca deviyo
Gāhayitvāna nikkhanto saṅkito so parājaye 23
49
Asakkuṇitvā gāhetuṃ pattaṃ bhuttaṃ jinena taṃ
Palāyitvā vessagirivane abhinilīyi so.
-----------
17.[A.] Piturājānamabravu. 18. [E.] Kulanagare. 19.[T.] Tisso.
20.[A.] Tatthārāmo 21.[A.] Mahācūlaṃ mahānāgaṃ kumāre. 22.[E.] Otārayi
23.[A.] Parājite [E.] Parājito.

[SL Page 178] [\x 178/] (
50
Kutthikkula - mahātissathero 24 disvā tahaṃ tu taṃ
Bhattaṃ pādā anāmaṭṭhaṃ piṇḍadānaṃ vivajjiya;
51
Atha ketakipattamhi likhitvā haṭṭhamānaso
Saṅghabhogaṃ vihārassa tassapādā mahīpati.
52
Tato gantvā silāsobbha - kaṇḍakamhi 25 vasī; tato
Gantvāna mātuvelaṅge sālagallasamīpago. 27
53
Tatthaddasa diṭṭhapubbaṃ theraṃ, thero mahīpatiṃ
Upaṭṭhākassa appesi tanasīvassa sādhukaṃ;
54
Tassa so tanasīvassa raṭṭhikassa'ntike tahiṃ
Rājā cuddasavassāni vasī tena upaṭṭhito.
55
Sattasu damilesve'ko somadeviṃ madāvahaṃ
Rāgaratto gahetvāna paratīramagā lahuṃ.
56
Eko pattaṃ dasabalassa anurādhapure ṭhitaṃ
Ādāya tena santuṭṭho paratīramagā lahuṃ,
57
Puḷahattho tu damiḷo tīṇi vassāni kārayi
Rajjaṃ senāpatiṃ katvā damiḷaṃ bāhiyavahayaṃ
58
Puḷahatthaṃ gahetvā taṃ duve vassāni bāhiyo
Rajjaṃ kāresi; tassāsi paṇayamāro camūpati; 59
Bāhiyaṃ taṃ gahetvāna rājā'si paṇayamārako
Sattavassāni, tassā'si piḷayamāro camūpati,
60
Paṇayamāraṃ gahetvā so rājāsi piḷayamārako
Sattamāsāni; tassāsi dāṭhiyo 28 tu camūpati;
61
Piḷayamāraṃ gahetvā so dāṭhiyo 28 damiḷo pana
Rajjaṃ'nurādhanagare duve vassāni kārayi.
62
Evaṃ damiḷarājūnaṃ tesaṃ pañcannameva hi
Honti cuddasa vassāni sattamāsā ca uttariṃ.
63
Gatāya tu nivāsatthaṃ 29 malaye'nuladeviyā
Bhariyā tanasīvassa pādā pahari pacchiyaṃ,
64
Kujjhitvā rodamānā sārājānaṃ upasaṅkami;
Taṃ sutvā tanasīvo so dhanumādāya nikkhami.
-----------
24.[E.] Kupikkalamahātissatthero 25. [A.] Anāmaṭṭha
26.[E.-]Kaṭakamhi [A.] Silāsobbhe. 27.[A.] Samīpake. 28. [E.] Dāṭhiko.
29.Nivāpanthaṃ (sabbesu)

[SL Page 179] [\x 179/] (
65
Deviyā vacanaṃ sutvā tassa āgamanā purā
Dviputtaṃ devimādāya tato rājā'pi nikkhami. 30
66
Dhanuṃ sandhāya āyantaṃ sīvaṃ vijjhi mahāsivo.
Rājā nāmaṃ sāvayitvā akāsi janasaṅgahaṃ.
67
Alattha aṭṭhāmacce va mahante yodhasammate
Parivāro mahā āsi parihāro ca rājino,
68
Kumbhīlakamahātissatheraṃ 31 disvā mahāyaso
Acchagallavihāramhi buddhapūjamakārayi,
69
Vatthuṃ sodhetumārūḷhe 32 ākāsacetiyaṅgaṇaṃ
Kapisīse 33 amaccamhi orohante mahīpati
70
Ārohanto sadeviko disvā magge nisinnakaṃ
"Na nipanno"ti kujjhitvā kapisīsaṃ aghātayi.
71
Sesā satta amaccāpi nibbinnā tena rājinā
Tassa'ntikā palāyitvā pakkamantā yathāruciṃ
72
Magge viluttā corehi vihāraṃ hambugallakaṃ
Pavisitvāna addakkhuṃ tissattheraṃ bahussutaṃ;
73
Catunekāyiko thero yathāladdhāni dāpayi
Vattha-phāṇita-telāni taṇḍulā pāhuṇā tathā;
74
Assatthakāle thero so "kuhiṃ yathā" ti pucchi te;
Attānaṃ āvikatvā te taṃ pavattiṃ nivedayuṃ.
75
"Kāretuṃ kehi sakkā nu jinasāsanapaggahaṃ,
Damiḷehi vā'tha raññā?" Iti puṭṭhā tu te pana
76
"Raññā sakkā"ti āhaṃsu saññāpetvāna te iti
Ubho tissamahātissatherā ādāya te tato
77
Rājino santikaṃ netvā aññamaññaṃ khamāpayuṃ.
Rājā ca te amaccā ca there evamayācayuṃ:
78
Siddhe kamme pesite no gantabbaṃ santikaṃ iti.
Therā datvā paṭiññaṃ te yathāṭṭhānamagañchisuṃ.
79
Anurādhapuraṃ rājā āgantvāna mahāyaso
Dāṭhikaṃ damiḷaṃ hantvā sayaṃ rajjamakārayi.
-----------
30.[E.] Niggami. 31.[E.] Kupillakamahātissa. [A.] Mārūḷho
33. [D.] Kañcasīse 5. Kaṭṭhisīse

[SL Page 180] [\x 180/] (
80
Tato nigaṇṭhārāmaṃ taṃ viddhaṃsetvā mahīpati
Vihāraṃ kārayī tattha dvādasapariveṇakaṃ.
81
Mahāvihārapaṭṭhānā dvīsu vassasatesu ca
Sattarasasu vassesu dasamāsādhikesu ca
82
Tathā dinesu dasasu atikkantesu sādaro
Abhayagirivihāraṃ so patiṭṭhāpesi bhūpati
83
Pakkosayitvā te there tesu pubbūpakārino
Taṃ mahātissattherassa vihāraṃ mānado adā.
84
Girissa yasmā ārāme 34 rājā kāresi so'bhayo
Tasmā'bhayagiritve ca vihāro nāmato ahū.
85
Āṇāpetvā somadeviṃ yathāṭṭhāne ṭhapesi so.
Tassā tannāmakaṃ katvā somārāmamakārayi.
86
Rathā oropitā sā hi tasmiṃ ṭhāne varaṅganā
Kadambapupphagumbamhi nilīnā tattha addasa
87
Muttayantaṃ sāmaṇeraṃ maggaṃ hatthena chādiya
Rājā tassā vaco sutvā vihāraṃ tattha kārayi.
88
Mahāthūpassu'ttarato cetiyaṃ uccavatthukaṃ
Silāsobbhakaṇḍakaṃ 35 nāma rājā so yeva kārayi.
89
Tesu sattasu yodhesu uttiyo nāma kārayi
Nagaramhā dakkhiṇato vihāraṃ dakkhiṇavhayaṃ
90
Tattheva mūlavokāsa-vihāraṃ 36 mūlanāmako
Amacco kārayi tena so pi taṃnāmako ahū.
91
Kāresi sāliyārāmaṃ amacco sāliyavhayo.
Kāresi pabbatārāmaṃ amacco pabbatavhayo.
92
Uttaratissārāmantu tissāmacco akārayi.
Vihāre niṭṭhite ramme tissattheramupecca te
93
"Tumhākaṃ paṭisanthāravasena'mhehi kārite
Vihāre dema tumhākaṃ" iti vatvā adaṃsu ca.
94
Thero sabbattha vāsesi te te bhikkhū yathārahaṃ.
Amaccā'daṃsu saṅghassa vividhe samaṇārahe
-----------
34. [A.] Ārāmo. 35. [S.] Silāpaṭṭanakaṃ [E.] Silāsobbhakaṭakaṃ
36. [A.] Mūlavokāsi vihāraṃ [S.] Mūlavosākavihāraṃ

[SL Page 181] [\x 181/] (
95
Rājā sakavihāramhi vasante samupaṭṭhahi
Paccayehi anūnehi tena te bahavo ahuṃ.
96
*Theraṃ kulehi saṃsaṭṭhaṃ mahātissoti vissutaṃ
Kulasaṃsaṭṭhadosena saṅgho taṃ nīhari ito 37
97
*Tassa sisso bahalamassu-tissatthero ti vissuto
Kuddho'bhayagiriṃ gantvā vasī pakkhaṃ vahaṃ 38 tahiṃ
98
*Tatoppabhuti te bhikkhū mahāvihāraṃ nāgamuṃ.
Evaṃ te'bhayagirikā niggatā theravādato.
99
*Pahinnā'bhayagirikehi dakkhiṇavihārakā yatī
Evante theravādīhi 39 pahinnā bhikkhavo vidhā.
100
Mahāabhayabhikkhu te vaḍḍhetuṃ dīpavāsino
Vaṭṭagāmaṇi bhumindo pattiṃ nāma adāsi so. 40
101
Vihārapariveṇāni ghaṭābaddhe akārayi
"Paṭisaṅkharaṇaṃ evaṃ hessati"tī vicintīya.
102
Piṭakattayapāḷiñca tassā aṭṭhakathāpi ca 41
Mukhapāṭhena ānesuṃ pubbe bhikkhu mahāmatī.
103
Hāniṃ disvāna sattānaṃ tadā bhikkhū samāgatā
Ciraṭṭhitatthaṃ dhammassa potthakesu likhāpayuṃ.
104
Vaṭṭagāmaṇi abhayo rājā rajjamakārayi
Iti dvādasavassāni pañcamāsesu ādito.
105
Iti parahitamattano hitañca
Paṭilabhiyissariyaṃ karoti pañño;
Vipulampi kubuddhi laddhabhogaṃ 42
Ubhayahitaṃ na karoti bhogaluddho'ti

Sujanappasāda - saṃvegatthāya kate mahāvaṃse
Dasarājako nāma
Tettiṃsatimo paricchedo.
---------
-----------
*Imā pañca gāthāyo pacchā pakkhittāti maññāmi
Imāsu aapanītāsu pubbāparasambandho paññāyati.

37. [S.D.] Tato 38.[AA.] Pakkhavasī 39.[A.] Theravādehi
40. Ayaṃ gāthā [E.] Potthake na dissati 41. [A.] Aṭṭhakathañca taṃ
42. [E.] Kubuddhiladdhabhogaṃ (ṭīkāya vutattayena 'kubuddhi vipulampi bhogaṃ laddhā"ti
Attho gahetabbo)

[SL Page 182] [\x 182/] (

Catuttiṃsatimo paricchedo.
1 Tadaccaye mahāvūḷī mahātisso akārayi.
Rajjaṃ cuddasa vassāni dhammena ca samena ca.
2 Sahatthena kataṃ dānaṃ so sutvāna mahapphalaṃ
Paṭhame yeva vassamhi gantvā aññātavesavā
3 Katvāna sālilavanaṃ laddhāya bhatiyā tato
Piṇḍapātaṃ mahāsummatherassā'dā mahīpati.
4 Soṇṇagirimhi puna so tīṇi vassāni khattiyo
Guḷayantamhi katvāna 1 bhatiṃ laddhā guḷe 2 tato
5 Te guḷe āharāpetvā puraṃ āgamma bhupati
Bhikkhusaṅghassa pādāsi mahādānaṃ mahīpati.
6 Tiṃsabhikkhusahassassa adā acchādanāni ca,
Dvādasannaṃ sahassānaṃ bhikkhunīnaṃ tatheva ca.
7 Kārayitvā mahīpālo vihāraṃ suppatiṭṭhitaṃ
Saṭṭhibhikkhusahassassa ticīvaramadāpayī.
8 Tiṃsasahassasaṅkhānaṃ bhikkhunīnañca dāpayi.
Maṇḍavāpivihāraṃ 3 so tathā abhayagallakaṃ
9 Vaṅgupaṭṭaṅkagallañca 4 dīghabāhukagallakaṃ
Vālagāmavihārañca rājā so yeva kārayi.
10
Evaṃ saddhāya so rājā katvā puññāti nekadhā
Catuddasannaṃ vassānaṃ accayena divaṃ agā.
11
Vaṭṭagāmaṇino putto coranāgo'ti vissuto
Mahācūḷissa rajjamhi coro hutvā carī tadā
12
Mahācūḷe uparate rajjaṃ kārayi āgato.
Attano corakāle so nivāsaṃ yesu nālahi,
13
Aṭṭhārasa vihāre te viddhaṃsāpesi dummati.
Rajjaṃ dvādasavassāni coranāgo akārayi.
14
Lokantarikanirayaṃ pāpo so upapajjatha
Tadaccaye mahācūḷīrañño putto akārayi
15
Rajjaṃ tīṇeva vassāni rājā tisso'ti vissuto.
Coranāgassa devī tu visamaṃ visamānulā
-----------
1. [A.] Guḷayantaṃ. 2. [A.] Bhatilaṅguḷe 3.[S.] Macavāpivihāraṃ.
4. [D.] Vaṃgu pabbaṅkagallaṃ ca [E.] Vaṃkāvaṭṭakagallaṃ ca

[SL Page 183] [\x 183/] (
16
Visaṃ datvāna māresi balatthe rattamānasā.
Tasmiṃ yeva balatthe sā anulā ratanamānasā
17
Tissaṃ visena ghātetvā tassa rajjamadāsi sā.
Sīvo nāma balattho so jeṭṭhadovāriko tahiṃ
18
Katvā mahesiṃ anulaṃ vassaṃ māsadvayādhikaṃ
Rajjaṃ kāresi nagare; vaṭuke damiḷe'nulā
19
Rattā visena taṃ hantvā vaṭuke rajjamappayi.
Vaṭuko damiḷo so hi pure nagaravaḍḍhakī
20
Mahesiṃ anulaṃ katvā vassaṃ māsavayādhikaṃ
Rajjaṃ kāresi nagare; anulā tattha āgataṃ
21
Passitvā dārubhatikaṃ tasmiṃ sārattamānasā
Hantvā visena vaṭukaṃ tassa rajjaṃ samappayi.
22
Dārubhatikatisso so mahesiṃ kariyānulaṃ 5
Ekamāsādhikaṃ vassaṃ pure rajjamakārayi
23
Kāresi so pokkharaṇiṃ mahāmeghavane lahuṃ.
Nīliye nāma damiḷe sā purohitabrāhmaṇe
24
Rāgena rattā anulā tena saṃvāsakāminī
Dārubhatikatissaṃ taṃ visaṃ datvāna ghātiya
25
Nīliyassa adā rajjaṃ so pi nīliyabrāhmaṇo
Taṃ mahesiṃ karitvāna niccaṃ tāya upaṭṭhito
26
Rajjaṃ kāresi chammāsaṃ anurādhapure idha.
Dvattiṃsāya balatthehi vatthukāmā yathāruciṃ
27
Visena taṃ ghātayitvā nīliyaṃ khattiyānulā
Rajjaṃ sā anulā devi catumāsamakārayi.
---------
28
Mahācūḷikarājassa putto dutiyako pana
Kuṭakaṇṇatisso 6 nāma bhīto so'nuladeviyā
29
Palāyitvā pabbajitvā kāle pattabalo idha
Āgantvā ghātayitvā taṃ anulaṃ duṭṭhamānasaṃ
30
Rajjaṃ kāresi dvāvīsaṃ vassāni manujādhipo.
Mahāuposathāgāraṃ akā cetiyapabbate.
-----------
5. [A.] Kārayānulaṃ [E.] Kārayānulaṃ 6. [A.] Kālakaṇṇisse.

[SL Page 184] [\x 184/] (
31
Gharassa tassa purato silāthūpamakārayi.
Bodhiṃ ropesi tattheva so va cetiyapabbate 32
Pelagāmavihārañca 7 antaragaṅgāya kārayi.
Tattheva vaṇṇakaṃ nāma mahāmātikameva ca
33
Ambaduggamahāvāpiṃ 8 bhayoluppalameva ca 9,
Sattahatthuccapākāraṃ purassa, parikhaṃ tathā.
34
Mahāvatthumhi anulā jhāpayitvā asaññataṃ
Apanīya tato thokaṃ mahāvatthumakārayi.
35
Padumassaravanuyyānaṃ nagare yeva kārayi
Mātā'ssadante dhovitvā pabbaji jinasāsane,
36
Kulasantake 10 gharaṭṭhāne mātu bhikkhunupassayaṃ
Kāresi, dantagehanti vissuto āsi tena so.
37
Tadaccaye tassa putto nāmato bhātikābhayo
Aṭṭhavīsati vassāni rajjaṃ kāresi khattiyo.
38
Mahādāṭhikarājassa bhātikattā mahīpati
Dīpe "bhātikarājāti" ti pākaṭo āsi dhammiko.
39
Kāresi lohapāsāde paṭisaṅkhāramettha so;
Mahāthūpe vedikā dve; thūpavhe'posathavhayaṃ.
40
Attano balimujjhitvā nagarassa samantato
Ropāpetvā yojanamhi sumanāna'jjukāni 11 ca
41
Pādavedikato yāva dhuracchattā narādhipo
Caturaṅgulabahalena gandhena urucetiyaṃ
42
Limpāpetvāna pupphāni vaṇṭehi tattha sādhukaṃ
Nivesitvāna kāresi thūpaṃ mālāguḷopamaṃ.
43
Puna dvaṅgulabahalāya 12 manosilāya cetiyaṃ
Limpāpetvāna kāresi tatheva kusumāvitaṃ.
44
Puna sopāṇato yāva dhuracchattāva 13 cetiyaṃ
Pupphehi okirāpetvā chādesi puppharāsinā.
45
Uṭṭhāpetvāna yantehi jalaṃ abhayavāpito
Jalehi thūpaṃ secanto 14 jalapūjamakārayī.
-----------
7. [D.] Thelagāmavihāraṃ. 8. [A.] Ambe. 9. [D.] Hayoluppalameva.
10. [A.] Kulāsante [E.] Kusalante 11. [A.E.] Sumanānujjakāni
12. [E.S.] Punaṭṭhaṃgulabbhalāya. 13.[A.]Dhuracchatteva. 14.[E.] Siñcanto.

[SL Page 185] [\x 185/] (
46
Sakaṭasatena muttānaṃ saddhiṃ telena 15 sādhukaṃ
Maddāpetvā sudhāpiṇḍaṃ sudhākammamakārayi.
47
Pavāḷajālaṃ kāretvā taṃ khīpāpiya cetiye
Sovaṇṇāni 16 padumāni cakkamattāni sandhisu
48
Laggāpetvā tato muttā-kalāpe 17 yāva heṭṭhimā
Padumā'mbayitvāna mahāthūpamapūjayi.
49
Gaṇasajjhāyasaddaṃ so dhātugabbhamhi tādinaṃ
Sutvā "adisvā taṃ nā'haṃ vuṭṭhahissanti nicchito
50
Pācīnādikamūlamhi 18 anāhāro nipajjatha.
Therā dvāraṃ māpayitvā dhātugaṃ nayiṃsu taṃ.
51
Dhātugvibhutiṃ so sabbaṃ disvā mahīpati
Nikkhanto tādisehe'va pottharūpehi pūjayi.
52
Madhugandhehi 19, gandhehi, ghaṭehi sarasehi 20 ca,
Añjanaharitālehi, tathā manosilāhi ca.
53
Manosilāsu vassena ssitvā cetiyaṅgaṇe
Ṭhitāsu gopphamattāsu racitehu'ppalehi ca
54 Thūpaṅgaṇamhi sakale pūrite gandhakaddame
Cittakilañjachiddesu racitehu'ppalehi ca,
55
Vārayitvā vārimaggaṃ tatheva pūrite ghate dīpavaṭṭīhi nekāhi katavaṭṭisikhāhi ca,
56
Madhūkatelamhi tathā, tilatele tatheva ca,
Tatheva paṭṭavaṭṭīnaṃ 21 subahūhi sikhāhi ca,
57
Yathā vuttehi etehi mahāthūpassa khattiyo
Sattakkhattuṃ sattakkhattuṃ pūjā'kāsi visuṃ visuṃ.
58
Anuvassaṃ ca niyataṃ sudhāmaṅgalamuttamaṃ,
Bodhisinānapūjā ca tatatheva urudhiyo,
59
Mahāvesākhapūjā ca uḷārā aṭṭhavīsati,
Caturāsītisahassani pūjā ca anuḷārikā.22
60
Vividhaṃ naṭanaccañca nānāturiyavāditaṃ
Mahāthūpe mahapūjaṃ 23 saddhānunno akārayi.
-----------
15. [A.] Saddhāya. 16.[E.S.] Sovaṇṇayāni 17.[S.] Kalāpaṃ [A.] Kalāpā.
18. [E.] Pācīnaddakamūlamhi. 19. [D.] Madhugabbhehi [E.E.] Madhugaṇḍehi.
20.[E.]Ghaṭehi ca rasehi. 21.[S.] Sāsapavaṭṭīnaṃ. 22.[A.] Anuḷārikaṃ.
23.[E.] Mahathūpamhi ghosaṃca

[SL Page 186] [\x 186/] (
61
Divasassa ca tikkhattuṃ buddhupaṭṭhānamāgamā.
Dvikkhattuṃ pupphabheriñca niyataṃ so akārayi.
62
Niyatañjanadānañca 24 pavāraṇadānameva ca
Tela - phāṇita - vatthādi - parikkhāraṃ samaṇārahaṃ
63
Bahuṃ 25 pādāsi saṅghassa; cetiyakhettameva ca
Cetiye parikammatthaṃ adāsi tattha khattiyo.
64
Sadābhikkhusahassassa vihāre cetiyapabbate
Salākavaṭṭabhattañca so dāpesi ca bhupati.
65
Cintāmaṇimuvelavhe 26 uupaṭṭhānattaye ca 27 so
Tathā padumaghare chatattapāsāde va manorame
66
Bhojento pañcaṭhānamhi bhikkhu ganthadhure yute
Paccayehi upaṭṭhāsi sadā dhamme sagaravo.
67
Porāṇarājanīyātaṃ 28 yaṃ kiñci sāsanassitaṃ
Akāsi puññakammaṃ so sabbaṃ bhātikabhupati.
---------
68
Tassa bhātikarājassa accaye taṃ kaṇiṭṭhako
Mahādāṭhī mahānāganāmo rajjamakārayi.
69
Dvādasaṃ yeva vassāni nānāpuññaparāyano.
Mahāthūpamhi kiñjakkhapāsāṇe 29 attharāpayi.
70
Vālikāmariyādañca kāresi vitthataṅgaṇaṃ.
Dīpe sabbavihāresu dhammāsanamadāpayi. 30
71
Ambatthalamahāthūpaṃ kārāpesi mahīpati.
Caye atiṭṭhamānamhi saritvā munino guṇaṃ
72
Cajitvāna sakaṃ pāṇaṃ nipajjitvā 31 sayaṃ tahiṃ
Ṭhapayitvā cayaṃ tassa, niṭṭhāpetvāna cetiyaṃ,
73
Catudvāre ṭhapāpesi caturo ratanagghike
Susippikehi suvibhatte nānāratanajotite. 32
74
Cetiye paṭimocetvā nānāratanakañcukaṃ
Kañcanabubbulañcettha muttolambañca dāpayī.
---------
-----------
24.[A.] Niyataṃ chaṇadānaṃ [E.] Niyataṃ chandadānaṃ 25.[E.] Bahū
Cittamaṇi mucalavhe [D -] mucalavhe. 27. [A.] Upaṭṭhānantayeva
28. [E -] niyataṃ 29.[E.] Kiñcikkha 30.[E.]Makārayi 31.[E.]Nipajjittha
32. [A.] Jotiye lu jotike

[SL Page 187] [\x 187/] (
75
Cetiyapabbatāvaṭṭe alaṅkariya yojanaṃ.
Yojāpetvā catudvāraṃ samantā cāruvīthikaṃ
76
Vīthiyā 32 ubhato passe āpaṇani pasāriya
Dhajagghikatoraṇahi maṇḍayitvā tahiṃ tahiṃ
77
Dīpamālāsamujjotaṃ kārayitvā samantato
Naṭanaccāni gītāni vāditāni ca kārayi.
78
Magge kadambanadito yāva cetiyapabbatā
Gantuṃ dhotehi pādehi kārayi'ttharaṇatthataṃ
79
Sanaccagītavādehi 34 samajjamakaruṃ tahiṃ;
Nagarassa catudvāre mahādānañca dāpayi.
80
Aakāsi sakale dīpe dīpamālā nirantaraṃ;
Salilepi samuddassa samantā yojanantare.
81
Cetiyassa mahe tena pūjā sā kāritā subhā
Giribhaṇḍamahāpūjā uḷārā vuccate idha.
82
Samāgatānaṃ bhikkhūnaṃ tasmiṃ pūjāsamāgame
Dānaṃ aṭṭhasu ṭhānesuṭhapāpetvā 35 mahīpati
83
Tāḷayitvāna tatraṭṭhā aṭṭhasovaṇṇabheriyo
Catuvīsasahassānaṃ mahādānaṃ pavattayi.
84
Chacīvarāni 36 pādāsi; bandhamokkhañca kārayi.
Catudvāre nahāpitehi sadā kammamakārayi.
85
Pubbarājūhi ṭhapitaṃ bhātarā ṭhapitaṃ tathā
Puññakammaṃ ahāpetvā sabbaṃ kārayi bhūpati.
86
Attānaṃ deviṃ putte dve hatthīṃ assañca maṅgalaṃ
Vāriyanto'pi saṅghena saṅghassā'dāsi bhupati.
87
Chasatasahassagghaṃ bhikkhusaṅghassa so adā;
Satasahassagghanakaṃ bhikkhunīnaṃ gaṇassa tu.
88
Datvāna kappiyaṃ bhaṇḍaṃ vividhā vidhikovido
Attānañcā'vasese ca 37 saṅghato abhinīhari.
89
Kālāyanakṇikamhi maṇināgapabbatavhayaṃ
Vihārañca kaḷandavhaṃ kāresi manujādhipo.
-----------
32.[A.] Vīthiyo. 34.[E.] Sanaccagītaṃ devāpi 35.[E.] Paṭṭhapetvā
36.[S.] Ticīvarāni. 37.[A.] Attāna cāpi sese.

[SL Page 188] [\x 188/] (
90
Kububandhanadītīre 38 samuddavihārameva ca
Huvāvakaṇṇike 39 cūḷanāgapabbatasavhayaṃ.
91
Pāsāṇadīpakavhamhi vihāre kārite sayaṃ
Pānīyaṃ upanītassa sāmaṇerassa khattiyo.
92
Upacāre pasīditvā samantā aṭṭhayojanaṃ 40
Saṅghabhogamadā tassa vihārassa mahīpati
93
Paṇḍavāpivahāre ca 41 sāmaṇerassa khattiyo.
Tuṭṭho vihāraṃ dāpesi, saṅghe bhogaṃ tatheva so.
94
Iti vibhavamanappaṃ sādhupaññā labhitvā
Vigatamadapamādā cattakāmappasaṃgā 42
Akariya janakhedaṃ puññakammābhirāmā 43
Vipula - vividha- puññaṃ suppasannā karontī ti.

Sujanappasāda - saṃvegatthāya kate mahāvaṃse
Ekādasarājadīpano nāma
Catuttiṃsatimo paricchedo
---------

Pañcatiṃsatimo paricchedo.
1.
Āmaṇḍagāmaṇyabhayo mahādāṭhikaaccaye
Navavassānaṭṭhamāse rajjaṃ kāresi taṃsuto.
2 Chattātichattaṃ kāresi mahāthūpe manorame
Tattheva pādavediñca muddhavediñca kārayi.
3 Tatheva lohapāsāde thūpavhe posathavhaye 1
Kāresi kucchiājīraṃ 2 kucchiāḷindame va ca.
4 Ubhayatthāpi kāresi cāruṃ ratanamaṇḍapaṃ
Rajataleṇa vihārañca kārāpesi narādhipo.
5 Mahāgāmeṇḍivāpiṃ 3 so passe kāriya dakkhiṇe
Dakkhiṇassa vihārassa adāsi puññadakkhiṇo.
6 Māghātaṃ sakale dīpe kāresi manujādhipo
Vallīphalāni sabbāni ropāpetvā tahiṃ tahiṃ
-----------
38. [S.] Kubukanda - 39.[E.] Huvācakaṇṇike. 40.[E.] Aḍḍhayojanaṃ
41. [E.] Maṇḍavāpivihāre 42. [A.] Vanta 43.[A.] Puññakāmābhirāmā
1.[E.] Thūpārāmuposathavbhaye 2.[A.] Ājīraṃ kucchiṃ 3.[A.]Mahāgāme ca vāpiṃ

[SL Page 189] [\x 189/] (
7 Maṃsakumbhaṇḍakaṃ nāma āmaṇḍiyamahīpati
Pattaṃ purāyitvāna kāretvā vatthacumbaṭaṃ
8 Dāpesi sabbasaṅghassa vippasantena cetasā
Patte pūrāpayitvā so; āmaṇḍagāmanī vidū.
9 Taṅkaṇiṭṭho kaṇirajāṇatisso ghātiya bhātaraṃ
Tīṇi vassāni nagare rajjaṃ kāresi khattiyo.
10
Uposathagharaṭṭaṃ 4 so nicchinī cetiyavhaye;
Rājāparādhakammamhi yutte saṭṭhi tu bhikkhavo.
11
Sahoḍhe gāhayitvāna rājā cetiyapabbate
Khipāpesi kaṇīravhe pabhāramhi asīlake
---------
12
Kaṇīrajāṇa'ccayena āmaṇḍagāmaṇīsuto
Cūḷābhayo vassamekaṃ rajjaṃ kāresi khattiyo

13
So goṇakanadītīre purapassamhi dakkhaṇe
Kārāpesi mahīpālo vihāraṃ cūḷagallakaṃ.
14
Cūḷābhayassa'ccayena sīvalī taṃkaṇiṭṭhikā
Āmaṇḍadhītā caturo māse rajjamakārayi
15
Aāmaṇḍahāgineyyā tu sīvaliṃ apanīya taṃ
Iḷanāgoti nāmena chattaṃ ussāpayī pure.
---------
16
Tissavāpiṃ gate tasmiṃ ādivasse narādhipe
Taṃ hitvā puramāgañjuṃ bahavo lambakaṇṇakā.
17
Tahiṃ adisvā te rājā kuddho tehi akārayi
Maddayaṃ 6 vāpiyā passe mahāthūpañjasaṃ 7 sayaṃ;
18
Tesaṃ vicārake katvā caṇḍāle ca ṭhapāpayi.
Tena kuddhā lambakaṇṇā sabbe hutvāna ekato
19
Rājānaṃ taṃ gahetvāna rundhitvāna sake ghare
Sayaṃ rajjaṃ vicāresuṃ rañño devī tadā sakaṃ
20
Puttaṃ candamukhasīvaṃ 8 maṇḍayitvā kumārakaṃ
Datvāna hatthe dhātīnaṃ maṅgalahatthisantike
-----------
4.[A.] Uposathagharaṭṭhaṃ 5.[A.] Saheṭṭhe. [E.] Sahoḍḍe
6.[D.S.] Maddayantī 7.[A.] Mahāthupavayaṃ 8.[A.] Candamukhaṃ sīvaṃ
[Mahavansa15]
[SL Page 190] [\x 190/] (

21
Pesesi vatvā sandesaṃ; netva taṃ dhātiyo tahiṃ
Vadiṃsu devisandesaṃ sabbaṃ maṅgalahatthino;
22
"Ayaṃ te sāmino putto; sāmiko cārake ṭhito;
Arīhi ghātato seyyo tayā ghāto imassa tu;
23
Tvamenaṃ 9 kira ghātehi; idaṃ devivavo" iti.
Vatvā tu taṃ sayāpesuṃ pādamūlamhi hatthino
24
Dukkhito so ruditvāna nāgo hetvāna āḷhakaṃ
Pavisitva mahavatthuṃ dvāraṃ pātiya thāmasā 10
25
Rañño nisinnaṅgaṇamhi ugghāṭetvā kavāṭakaṃ
Nisīdāpiya naṃ khandhe mahātitthamupāgami.
26
Nāvaṃ aropayitvāna rājānaṃ tattha kuñjaro
Pacchimodadhitīrena sayaṃ malayamāruhi.
27
Paratīre vasitvā so tīṇi vassāni khattiyo.
Balakāyaṃ gahetvāna āgā 11 nāvāhi rohaṇaṃ.
28
Titthe sakkharasobbhamhi otaritvāna bhupati
Akāsi rohaṇe tattha mahantaṃ balasaṅgahaṃ.
29
Raññomaṅgalahatthi so dakkhiṇā malayā tato
Rohaṇaṃ ye'vupāgañchi tassa kammāni kātave.
---------
30
Mahāpadumanāmassa tattha jātakabhāṇino
Tulādhāravhavāsissa mahātherassa santike
31
Kapijātakaṃ sutvāna bodhisatte pasādavā
Nāgamahāvihāraṃ so jiyāmuttadhanussataṃ
32
Katvā kāresi; thūpañca vaḍḍhāpesi yathāṭhitaṃ.
Tissavāpiñca kāresi, tathā dūravhavāpikaṃ. 33
So 12 gahetvā 12 balaṃ rājā yuddhāya abhinikkhami.
Taṃ sutvā lambakaṇṇā ca yuddhāya abhisaṃyutā
34
Kapallakkhaṇḍadvāramhi khette hiṅkārapiṭṭhike
Yuddhaṃ ubhinnaṃ vattittha añaññamaññaviheṭhanaṃ.
35
Nāvākilantadehattā posā sīdantī rājino;
Rājā nāmaṃ sāvayitvā sayaṃ pāvisi tena so.
-----------
9. Tametaṃ. [S.P.] Tamenaṃ. 10.[S.] Thāmavā. 11.[E.] Agā.
12.[E.] Saṃgahetvā.

[SL Page 191] [\x 191/] (

36
Tena bhītā lambakaṇṇā sayiṃsu udarena; so 13
Tesaṃ sisāni chinditvā rathanābhisamaṃ karī.
37
Tikkhattumevantu kate karuṇāya mahīpati
"Amāretvā'va gaṇhātha jīvagāha"nti abruvī.
38
Tato vijitasaṅgāmo puraṃ āgamma bhūpati
Chattaṃ ussāpayitvāna tissavāpichaṇaṃ agā.
39
Jalakīḷāya uggantvā sumaṇḍitapasādhito
Attano sirisampattiṃ disvā tassantarāyike.
40
Lambakaṇṇe saritvāna kuddho so yojayī rathe;
Yugaparamparā tesaṃ purato pāvisī puraṃ.
41
Mahāvatthussa ummāre ṭhatvā rājāṇapesi so
"Imesaṃ sīhamummāre asmiṃ chindatha bho" iti,
42
"Goṇā ete rathe yuttā tava honti rathesabha;
Siṅgaṃ khurañca etesaṃ chedāpaya tato"iti,
Mātuyā atha saññatto 14 sisacchedaṃ nivāriya
43
Nāsañca pādaṅguṭṭhañca tesaṃ rājā achedayi.
Hatthivutthaṃ janapadaṃ adā hatthissa khattīyo;
"Hatthibhogo" janapado iti tenāsi nāmato.
45
Evaṃ anurādhapure iḷanāgo mahīpati
Chabbassāni anunāti rajjaṃ kāresi khattiyo.
---------
46
Iḷanāgaccaye tassa putto candamukho sivo
Aṭṭhavassaṃ sattamāsaṃ rājā rajjamakārayi.
47
Maṇikāragāmake vāpiṃ kārāpetvā mahīpati
Issarasamaṇavhassa vihārassa adāsi so.
48
Tassa rañño mahesī ca taṅgāme pattimattano
Tassevādā vihārassa damiḷādevīti vissutā.
---------
49
Taṃ tissavāpikīḷāya hantvā candamukhaṃ sivaṃ
Yasaḷālakatisso ti vissuto taṅkaṇiṭṭhako
-----------
13.[E.] Te. 14.[A.] Sañaññāto

[SL Page 192] [\x 192/] (

50
Anurādhapure ramme laṅkābhuvadane subhe
Sattavassānaṭṭhamāse 15 rajā rajjamakārayi.
51
Dovārikassa dattassa putto dovāriko sayaṃ
Rañeññā sadisarūpena ahosi subhanāmavā.
52
Subhaṃ balatthaṃ taṃ rājā rājabhūsāya bhusiya
Nisīdāpiya pallaṅke hāsatthaṃ yasaḷālako
53
Sīsavolaṃ balatthassa sasīse 16 paṭimuñciya
Yaṭṭhiṃ gahetvā hatthena dvāramūle ṭhito sayaṃ
54
Vandantesu amaccesu nisinnaṃ āsanambhi taṃ
Rājā hasati; evaṃ so kurute antarantarā.
55
"Balattho ekadivasaṃ rājānaṃ hasamānakaṃ"
Ayaṃ balattho kasmā me sammukhā hasatīti? So
56
Mārāpayitvā rājānaṃ balattho so subho idha
Rajjaṃ kāresi chabbassaṃ subharājā ti vissuto.
57
Dvīsu mahāvihāresu subharājā manoramaṃ
Pariveṇapantiṃ subharājanāmakaṃ yeva kārayī.
58
Uruvelasamīpamhi tathā vallivihārakaṃ,
Puratthime ekadvāraṃ, gaṅgante nandigāmakaṃ 17
59
Lambakaṇṇasute eko uttarapassavāsiko
Senāpatimupaṭṭhāsi vasabho nāma mātulaṃ;
---------
60
"Hessati vasabho nāma rājā"ti sutiyā sadā
Ghāteti rājā dīpamhi sabbe vasabhanāmake.
61
"Rañño dassāma vasabhaṃ ima"ntī bhariyāya so
Senāpati mantayitvā pāto rājakulaṃ agā.
62
Gacchato 18 tena sahasā tambulaṃ cuṇṇavajjitaṃ
Hatthamhi vasabhassa'dā 19 taṃ sādhu parirakkhituṃ.
63
Rājagehassa dvāramhi 20 tambulaṃ cuṇṇavajjitaṃ
Senāpati udikkhitvā taṃ cuṇṇatthaṃ visajjayi.
-----------
15.[A.] Sattavassaṭṭhamāsehi. 16.[A.] Sasīsaṃ 17.[S.] Nindīgāmakaṃ
18. [E.] Gacchatā. 19. [S.] Vasabhassādāsi hatthamhi 20.[E.] Rājagehaduvāramhi

[SL Page 193] [\x 193/] (

64
Senāpatissa bhariyā cuṇṇatthaṃ vasabhaṃ gataṃ
Vatvā rahassaṃ datvā ca sahassaṃ taṃ palāpayi.
65
Mahāvihāraṭṭhānaṃ sogantvāna vasabho pana
Tattha therehi khīrannavatthehi katasaṅgaho
66
Tato paraṃ kuṭṭhino ca rājabhāvāya nicchitaṃ
Sutvāna vacanaṃ haṭṭho "coro hessa"ntī nicchito
67
Laddhā samatthapurise gāmaghātaṃ tato paraṃ
Karonto rohaṇaṃ gantvā kapallapūvopadesato 21
68
Kamena raṭṭhaṃ gaṇhanto sampattabalavāhano 22
So rājā dvīhi vassehi 23 āgamma purasantikaṃ
69
Subharājaṃ raṇe 23 hantvā vasabho so mahabbalo
Ussāpayi pure chattaṃ; mātulopi 24 raṇe pati.
70
Taṃ mātulassa bhariyaṃ pubbabhutopakārikaṃ
Akāsi vasabho rājā mahesiṃ mettanāmikaṃ 25
---------
71
So horāpāṭhakaṃ pucchi āyuppamāṇamattano;
"Āha dvādasavassāni' raho yeva'ssa; so pi ca
72
Rahassaṃ rakkhanatthāya sahassaṃ tassa dāpiya
Saṅghaṃ so sannipātetvā vanditvā pucchi bhupati:
73
"Siyā nu bhante āyussa vaḍḍhanakāraṇaṃ?" Iti
"Atthi" ti saṅgho ācikkhi antarāyavimocanaṃ.
74
"Parissavanadānañca āvāsadānameva ca
Gilānavaṭṭadānañca 26 dātabbaṃ manujādhipa;
75
Kātabbaṃ jiṇṇakāvāsa-paṭisaṅkharaṇaṃ tathā;
Pañcasīlasamādānaṃ katvā taṃ sādhu rakkhiyaṃ,
76
Uposathūpavāso ca kattabbo' posathe" iti
Rājā sādhū ti gantvāna tathā sabbamakāsi so.
77
Tiṇṇaṃ tiṇṇañca vassānaṃ accayena mahīpati
Dīpamhi sabbasaṅghassa ticīvaramadāpayi.
-----------
21.[A.] Kapallapūvadesato 22.[E.] Samanthabalavāhano [A.] Samatta-
23. [E.] So dvīhi tadā vassehi [D.S.] So rājā dasavassehi
23. [A.] Subhaṃ rājaṅgaṇe 24.[E.] Tu [S.]Hi 25.[E.@]Pātthanāmikaṃ
26.[S.]Gilāna bhattadānaṃ.

[SL Page 194] [\x 194/] (

78
Anāgatānaṃ therānaṃ pesayitvāna dāpayi.
Dvattiṃsāya hi 27 ṭhanesu dāpesi madhupāyasaṃ.
79
Catusaṭṭhiyā ca ṭhānesu mahādānantu missakaṃ.
Sahassavaṭṭī 28 catusu ṭhānesu ca jalāpayi
80
Cetiyapabbate ceva, thūpārāme ca cetiye,
Mahāthūpe, mahābodhighare iti imesu hi.
81
Cittalakūṭe kāresi dasathūpe manorame.
Dīpe'khilamhi āvāse jiṇṇe ca paṭisaṅkhari.
82
Valliyeravihāre ca therassa so pasīdiya
Mahāvalligottaṃ nāma vihārañca akārayi.
83
Kāresi anurārāmaṃ mahāgāmassa santike.
Heḷigāmaṭṭhakarīsasahassa tassa dāpayi.
84
Mucelavihāraṃ kāretvā so tissavaḍḍhamānake
Āḷisārodakabhāgaṃ 29 vihārassa adāpayi.
85
Galambatitthe thūpamhi kāresiṭṭhikakañcukaṃ.
Kāresuposathāgāraṃ, vaṭṭitelatthamassa tu
86
Sahassakarīsavāpiṃ so kārāpetvā ādāsi ca.
Kāresuposathāgāraṃ vihāre kumbhigallake 30
87
So ye'vuposathāgāraṃ issarasamaṇake idha;
Thūpārāme thūpagharaṃ kārāpesi mahīpati.
88
Mahāvihāre pariveṇapantiṃ pacchimapekkhiniṃ
Kāresi; catusālaṃ 31 ca jiṇaṇakaṃ paṭisaṅkharī.
89
Catubuddhapaṭimārammaṃ 32 paṭimānaṃ gharaṃ tathā
Mahābodhaṅgaṇe ramme rājā so yeva kārayi.
90
Tassa rañño mahesī sā vuttanāmā 33 manoramaṃ
Thūpaṃ thūpagharaṃ ce va rammaṃ tattheva kārayi.
91
Thūpārāme thūpagharaṃ niṭṭhāpetvā mahīpati
Tassa niṭṭhāpitamahe mahādānamadāsi ca.
92
Yuttānaṃ buddhavacane bhikkhūnaṃ paccayampi ca
Bhikkhūnaṃ dhammakathikānaṃ sappiphāṇitameva ca
-----------
27.[E.] Ca 28.[A.] Sahassavaṭaṭiṃ. 29.[A.] Āḷisārodabhāgaṃ hi
[E.] Āḷisāre dakahāgaṃ. 30. [D.] Kumbigallake. 31.[A.] Catusālā.
32.[E.] Paṭimārammā. 33.[A.] Vuttantāma. [E.] Potthanāmā.

[SL Page 195] [\x 195/] (

93
Nagarassa catudvāre kapaṇavaṭṭaṃ ca dāpayi
Gilānanañca bhikkhūnaṃ gilānavaṭṭameva ca.
94
Mayettiṃ 34 rājuppalavāpiṃ 35 vahakoḷambagāmakaṃ 36
Mahānikaviṭṭivāpiṃ mahārāmettimeva 37 ca.
95
Kehālaṃ 38 kāḷivāpiṃ ca 39 cambuṭṭhiṃ 40 vātamaṅganaṃ 41
Abhivaḍḍhamānakañca 42 iccekādasa vāpiyo
96
Dvādasamātikā ceva subhikkhatthamakārayi.
Guttatthaṃ purapākāraṃ cevamuccamakārayi.
97
Gopurañca catudvāre mahāvatthuñca kārayi.
Saraṃ kāresi 43 uyyāne haṃse tattha visajjayi.
98
Pure bahu pokkharaṇī kārāpetvā tahiṃ tahiṃ
Ummaggena jalaṃ tattha pavesesi 44 mahīpati.
99
Evaṃ nānāvidhaṃ puññaṃ katvā vasabhabhupati
Hatantarāyo so hutvā puññakamme sadādaro 45
100
Catutāḷīsavassāni pure rajjamakārayi.
Catutāḷīsavesākhapūjāyo ca akārayi.
---------
101
Subharājā dharanto so attano ekadhītaraṃ 46
Vasabhena bhayāsaṃkī appesi'ṭṭhikavaḍḍhakiṃ;
102
Attano kambalañce va rājabhaṇḍāni ca'ppayi.
Vasabhena hate tasmiṃ tamādāyiṭṭhavaḍḍhakī
103
Dhītiṭṭhāne 47 ṭhapetvāna vaḍḍheti 48 attano ghare.
Sakammaṃ 49 karato tassa bhattaṃ āhari dārikā;
104
Sā nirodhasamāpannaṃ kadambapupphagumbake
Sattame divase disvā bhattaṃ medhāvinī adā.
105
Puna bhattaṃ randhayitvā pituno bhattamāhari,
Papañcakāraṇaṃ puṭṭhā tamatthaṃ pituno vadi,
106
Tuṭṭhe punappunañce'so bhattaṃ therassa dāpayī.
Vissatthe'nāgataṃ disvā thero āha kumārikaṃ:
-----------
34. [E.]Cayantiṃ. 35.[A.] Rājuppalaṃ cāpivhaṃ. 36.[A.] Koḷambagāmakaṃ.
37.[A.] Mahāgāmadvayampi. 38.[S.] Kahāḷaṃ 39.[A.] Keḷivāsaṃ. 40.[E.] Camkhuṭiṃ
41.[E.]Cātha maṃgaṇaṃ. 42.[E.] Aggivaḍḍhamānakaṃ 43.[A.] Kārāpetvā
44. [A.] Pātāpesi 45.[E.] Sadā rato 46.[A.] Ekadhītikaṃ
47.[E.] Dhītuṭhāne. 48.[E.] Vaḍ[X]gña[X@]ḍhasi 49. [A.] Sā kammaṃ

[SL Page 196] [\x 196/] (

107
"Tava issariye jāte imaṃ ṭhānaṃ kumārike
Sareyyāsī"ti; thero tu tadāva parinibbuto:
108
Sake so vasabho rājā vayappattamahi puttake
Vaṅkanasikatissamhī kaññaṃ tassānurūpikaṃ
109
Gavesāpesi; purisā taṃ disvāna kumārikaṃ
Iṭṭhakavaḍḍhakīgāme itthilakkhaṇakovidā
110
Rañño nivedayuṃ; rājā tamāṇāpetumārabhi;
Tassāha rājadhītattaṃ iṭṭhakavaḍḍhakī tadā.
111
Subharañño tu dhītattaṃ kambalādīhi ñāpayi.
Rājā tuṭṭho sutassā'dā taṃ sādhu katamaṅgalaṃ.
---------
112
Vasabhassaccaye putto vaṅkanāsikatissako
Anurādhapure rajjaṃ tīṇi vassāni kārayi.
113
So goṇanadiyā tīre 50 mahāmaṅgalanāmakaṃ.
Vihāraṃ kārayī rājā vaṅkanāsikatissako.
114
Mahāmattā tu devī sā sarantī therabhāsitaṃ
Vihārakāraṇatthāya akāsi dhanasañcayaṃ.
---------
115
Vaṅkanāsikatissassa accaye kārayī suto
Rajjaṃ bāvīsavassāni gajabāhukagāmaṇī.
116
Sutvā so mātu vacanaṃ mātuatthāya kārayi
Kadambapupphaṭhānamhi rājamātuvihārakaṃ.
117
Mātā satasahassaṃ sā bhumiatthāya paṇḍitā
Adā; mahāvihārassa vihārañca akārayi.
118
Sayameva akāresi tattha thūpaṃ silāmayaṃ;
Saṅghabhogañca pādāsi kiṇitvāna tato tato.
119
Abhayuttaramahāthūpaṃ vaḍḍhāpetvā cināpayi.
Catudvāre ca tatthe va 51 ādimukhamakārayi.
120
Gāmaṇitissavāpiṃ so kārāpetvā mahīpati
Abhayagirivihārassa pākavāṭṭāya' dāsi ca.
121
Maricavaṭṭikathūpamhi kañacukañca akārayi;
Kiṇitvā satasahassena saṅghabhogamadāsi ca.
-----------
50.[E.] Hoṇanadiyā. 51.[A.] Catutthe ca.

[SL Page 197] [\x 197/] (

122
Kāresi pacchime vasse vihāraṃ rāmakavhayaṃ.52
Mahejāsanasālañca 53 nagaramhi 54 akārayi:
---------
123
Gajabāhussa'ccayena sasuro tassa rājino
Rajjaṃ mahallako nāgo chabbassāni akārayi.
124
Puratthime pejalakaṃ, 55 dakkhiṇe koṭipabbataṃ,56
Pacchime dakapāsāṇaṃ, nāgadīpe sālipabbataṃ,
125
Bījagāme tanaveḷiṃ, 57 rohaṇe janapade pana
Tobbalanāgapabbatañca, 58 anteṭṭhe girihālikaṃ
126
Ete sattavihāre so mahallanāgabhupati
Parittenapi kālena kārāpesi mahāmatī.
127
Evaṃ asārehi dhanehi sāraṃ
Puñaññāni katvāna bahūni paññā
Ādenti; bālā pana kāmahetu
Bahūni pāpāni karonti mohā'ti

Sujappasāda - saṃvegatthāya kate mahāvaṃse
Dvādasarājako nāma
Pañcatiṃsatimo paricchedo.
---------
Chattiṃsatimo paricchedo.

1 Mahallanāgaccayena 1 putto bhātikatissako
Catuvīsativassāni laṅkārajjamakārayi.
2 Mahāvihāre pākāraṃ kārāpesi samantato.
Gavaratissavihāraṃ so kārayitvā mahīpati
3 Mahāgāmaṇikaṃ vāpiṃ 2 vihārassa'ssa'dāsi ca.
Vihārañca akāresi bhātiyatissanāmakaṃ.
4 Kāresu'posathāgāraṃ thūpārāme manorame.
Randhakaṇḍakavāpiñca 3 kārāpesi mahīpati.
-----------
52.[E.S.] Rāmukavbhayaṃ. 53.[A.] Mahāāsanasālaṃ ca.
54.[S.] Naṃgaramhi. 55.[E.] Sejalakaṃ 56.[E.] Goṭapabbataṃ. 57.[A.] Tenaveḷiṃ
58.[A.] Tobbalā 1.[E.S.] Nāgassa'ccayena. 2.[E.] Mahāmaṇivāpiṃ kāretvā.
3. [A.] Raṭṭhevaññakavāpiṃ ca

[SL Page 198] [\x 198/] (

5 Sattesu muducitto so saṅghamhi tibbagāravo
Ubhatosaṅghe mahīpālo mahādāni pavattayī.
---------
6 Bhātikatissaccayena tassa kaṇiṭṭhatissako
Aṭṭhavīsasamā rajjaṃ laṅkādīpe 4 akārayi
7 Bhutārāmamahānāgattherasmiṃ 5 so pasīdiya
Kāresi ratanapāsādaṃ abhayagirimhi sādhukaṃ.
8 Abhayagirimhi pākāraṃ mahāpariveṇameva ca
Kāresi; maṇisomavhe mahāpariveṇameva ca.
9 Tattheva cetiyagharaṃ; ambatthale tatheva ca,
Kāresi paṭisaṅkhāraṃ nāgadīpe ghare pana.
10
Mahāvihārasīmaṃ so 6 madditvā tattha kārayi.
Kukkuṭagiripariveṇapantiṃ sakkacca bhupati.
11
Mahāvihāre kāresi dvādasa manujādhipo
Mahācaturassapāsāde dassaneyye manorame.
12
Dakkhiṇavihārathūpamhi kañcukañca akārayi;
Bhattasālaṃ mahāmeghavanasīmañca maddiya.
13
Mahāvihārapākāraṃ passato apanīya so
Maggaṃ dakkhiṇavihāragāmiñcā pi akārayi.
14
Bhutārāmavihārañca rāmagoṇakameva ca
Tatheva nandatissassa 7 ārāmañca akārayi.
15
Pācīnato anuḷatissapabbataṃ gaṅgarājiyaṃ
Niyelatissārāmañca 8 piḷapiṭṭhivihārakaṃ
16
Rājamahāvihārañca kāresi manujādhipo.
So yeva tīsu ṭhānesu kāresu' posathālayaṃ
17
Kalyāṇikavihāre ca maṇḍalagirike tathā
Dubbalavāpitissavhe vihāresu imesu hi 9
---------
18
Kaṇiṭṭhatissaccayena tassa putto akārayi
Rajjaṃ dve yeva vassāni cūḷanāgo ti vissuto.
-----------
4.[S.] Aṭhavīsativassāni rajjaṃ dīpe [E.] Aṭṭhā rasasamā rajjaṃ.
5.[E.@]Tharassa. 6.[A.] Mahāvihārasīmanto, 7.[A.] Nānātissassa.
8.[S.D.] Nayela- 9.[A.] Himesviti.

[SL Page 199] [\x 199/] (

19
Cūḷanāgakaṇiṭṭho tu 10 rājaṃ ghātiya bhātikaṃ
Ekavassaṃ kuḍḍanāgo 11 rajjaṃ laṅkāya kārayi.
20
Mahāpeḷañca 12 vaḍḍhesi ekanāḷikachātake
Bhikkhusatānaṃ pañcannaṃ abbocchinnaṃ mahīpati
21
Kuḍḍhanāgassa 13 rañño tu deviyā bhātuko tadā
Senāpati sirīnāgo coro hutvāna rājino
22
Bālavāhanasampanno āgamma nagarantikaṃ
Rājabalena yujjhanto kuḍḍanāgaṃ 14 mahīpatiṃ
23
Palāpetvā laddhajayo anurādhapure vare
Laṅkārajjamakāresi vassānekunavīsati.
24
Mahāthūpavare chattaṃ kārāpetvāna bhūpati
Suvaṇṇakammaṃ kāresi dassaneyyaṃ manoramaṃ.
25
Kāresi lohapāsādaṃ saṃkhittaṃ pañcabhumakaṃ;
Mahābodhicatudvāre sopāṇaṃ puna kārayi.
26
Kāretvā 15 chattapāsādaṃ mahe pūjamakārayi.
Kulambaṇañca 16 dīpasmiṃ vissajjesi 17 dayāparo.
---------
27
Sirināgaccaye tassa putto tisso akārayi.
Rajjaṃ dvāvīsavassāni dhammavohārakovido.
28
Ṭhapesi so hi vohāraṃ hiṃsāmuttaṃ yato idha,
Vohārakatissarājā iti nāmaṃ tato 18 ahū.
29
Kambugāmakavāsissa 19 devattherassa santike
Dhammaṃ sutvā paṭikammaṃ pañcāvāse akārayi
30
Mahātissassa therassa anurārāmavāsino
Pasanno muvelapaṭṭane 20 dānavaṭṭamakārayi.
31
Tissarājamaṇḍapañca 21 mahāvihāradvaye pi, so
Mahābodhighare pācī - loharūpadvayampi ca 22
32
Sattapaṇṇikapāsādaṃ 23 kāretvā sukhavāsakaṃ
Māse māse sahassaṃ so mahāvihārassa dāpayi.
-----------
10.[E.] Khujjanāga, 11.[D.] Kuṇḍanāgo [E.] Kuñjanāgo.
12.[A.]Mahāpāḷiṃca. 13.[E.]Kuñcanāgassa 14.[E.] Kuñcanāga 15.[E.]Karitvā.
16.[A.] Kulambataṃ ca. 17.[A.] Visajjesi 18.[A.] Nāmo kato.
19.[E.] Kappukagāmavasissa 20.[D.]Sumelyapabbate. 21.[A.]Tissarājā.
22.[E.]Pācīne loharūpadvayaṃ tathā. 23.[A.] Sattipaṇṇika
[SL Page 200] [\x 200/] (
33
Abhayagirivihāre dakkhiṇamūlasavhaye
Maricavaṭṭivihāramhi kulālitissasavhaye 24
34
Mahiyaṅgaṇavihāramhi mahāgāmakasavhaye 25
Mahānāgakissavhamhi tathā kalyāṇakavhaye
35
Iti aṭṭhasu thūpesu chattakammamakārayi.
Mukanāgasenāpativihāre 26 dakkhaṇe tathā
36
Maracavaṭṭivihāramhi puttabhāgavhaye tathā
Issarasamaṇavhamhi tissavhe nāgadīpake
37
Iti chassu vihāresu pākārañca akārayi.
Kāresu'posathāgāraṃ anurārāmasavhaye
38
Ariyavaṃsakathāṭṭhāne laṅkādīpe'khile'pi ca
Dānavaṭṭaṃ ṭhapāpesa saddhamme gāravena so
39
Tīṇa satasahassāni datvāna manujādhipo
Iṇato sayiṇe bhikkhū mocesi sāsanappiyo
40
Mahāvesākhapūjaṃ so kāretvā dīpavāsinaṃ
Sabbesaṃ yeva bhikkhūnaṃ ticīcaramadāpayi.
41
Vetullavādaṃ madditvā kāretvā pāpaniggahaṃ
Kapilena amaccena sāsanaṃ jotayī ca so
---------
42
Vissuto 'bhayanāgo'ti kaṇiṭṭho tassa rājino
Deviyā tassa saṃsaṭṭho ñāto bhīto sabhātarā
43
Palāyitvā bhallatitthaṃ gantvāna sahasevako
Kuddho viya mātulassa hatthapādañca chedayi
44
Rājino raṭṭhabhedatthaṃ ṭhapetvāna idheva taṃ
Sunakhopamaṃ dassayitvā gahetvā'tisiniddhake 27
45
Tattheva nāvaṃ āruyha paratīramagā sayaṃ.
Subhadevo mātulo tu upakamma mahīpatiṃ
46
Suhado viya hutvāna tasmiṃ raṭṭhamabhindi so,
Abhayo taṃ jānanatthaṃ dūtaṃ idha visajjayi.
47
Taṃ disvā pūgarukkhaṃ so samantā kuntanāḷiyā 28
Parabbhamanto madditvā katvā dubbalamulakaṃ
-----------
24. [A.] Kulatissassa savbhaye. 25.[A.] Mahāgāmanāgasavbhaye.
26. [E.S.] Mūlanāga. 27.[A.] Gahetvāpi sinehake. 28.[D.] Kuṇḍanāḷiyā.

[SL Page 201] [\x 201/] (
48
Bāhunā yeva pātetvā tajjetvā taṃ palāpayi.
Thūto gantvā 29 abhayassa taṃ pavattiṃ pavedayi.
49
Ñatvā'bhayo taṃ 30 damiḷe ādāya bahuke tato
Nagarantikamāgañchi bhātarā saha yujjhituṃ, 31
50
Taṃ ñatvāna palāyitvā assamāruyha deviyā
Malayaṃ agamā rājā taṃ kaṇiṭṭho'nubandhiya
51
Rājānaṃ malaye hantvā devimādāya āgato
Kāresa nagare rajjaṃ aṭṭhavassāni bhupati.
52
Pāsāṇavediṃ kāresi mahābodhisamantato,
Lohapāsādaṅgaṇamhi rājā maṇḍapameva ca.
53
Dvīhi satasahassehi nekavatthāni gāhiya
Dīpamhi bhikkhusaṅghassa vatthadānamadāsi so.
---------
54
Abhayassa'ccaye bhātu tissassa tassa atrajo
Dve vassāna sirīnāgo laṅkārajjamakārayi:
55
Paṭisaṅkhariya pākāraṃ mahābodhisamantato
Mahābodhigharasseva so yeva vālikātale
56
Mucelarukkhaparato haṃsavaṭṭaṃ manoramaṃ
Mahantaṃ maṇḍapañceva kārāpesi mahīpati.
57
Vijayakumārako nāma sirināgassa atrajo
Pituno accaye rajjaṃ ekavassamakārayi.
58
Lambakaṇṇā tayo āsuṃ sahāyā mahiyaṅgaṇe,
Saṅghatisso, saṅghabodhi, tatiyo goṭhakābhayo.
59
Te tissavāpimariyādagato andho vicakkhaṇo
Rājūpaṭṭhānamāyante padasaddena abravī:
60
"Paṭhavīsāmino ete tayo vahati bhu" iti
Taṃ sutvā abhayo pacchā yanto pucchi; punāha so 32
61
"Kassa vaṃso ṭhassatī?"Ti puna pucchi tameva so.
"Pacchimassā"ti so āha; taṃ sutvā dvīhi so agā.
62
Te puraṃ pavisitvāna tayo rañño'tivallabhā
Rājakiccāni sādhentā vasantā rājasantike 33
-----------
29. [A.] Ñatvā 30. [S.] Taṃ ñatvā abhayo 31. [E.D.S.] Yujjhituṃ sayaṃ
32. [A.] Punābhayo 33. [A.] Vijayarājassa santake

[SL Page 202] [\x 202/] (
63
Hantvā vijayarājānaṃ rājagehamhi ekato
Senāpatiṃ saṅghatissaṃ duve rajje'bhisevayuṃ.
64
Evaṃ so abhisitto va anurādhapuruttame
Rajjaṃ cattāri vassāni saṅghatisso akārayi.
65
Mahāthūpamhi chattañca hemakammañca kārayi.
Visuṃ satasahassagghe caturo ca mahāmaṇī
66
Majjhe catunnaṃ suriyānaṃ ṭhapāpesi mahīpati;
Thūpassa muddhani tathā'nagghaṃ vajiracumbaṭaṃ.
67
So chattamahapūjāya saṅghassa manujādhipo
Cattāḷīsasahassassa cha cīvaramadāpayi
68
Taṃ mahādevatherena dāmagallakavāsinā 34
Desitaṃ 35 khandhake suttaṃ yāgānisaṃsadīpanaṃ
69
Sutvā pasanno saṅghassa yāgudānamadāpayi.
Nagarassa catudvāre sakkaccañceva sādhu ca 36
70
So antarantare rājā jambupakkāni khādituṃ
Sahorodho sahāmacco agā 37 pācīnadīpakaṃ
71
Upadduta'ssa gamane manussā pācivāsino
Visaṃ phalesu yojesuṃ rājabhojjāya jambuyā.
72
Khādatvā jambupakkāti tāti tattheva so mato.
Senāpatiṃ saṅghabodhiṃ'hayo rajje'hisevayi.
---------
73
Rājā sirīsaṅghabodhi vissuto pañcasīlavā
Anurādhapure rajjaṃ duve vassāni kārayi.
74
Mahāvihāre kāresi salākaggaṃ manoramaṃ.
Tadā dīpe manusse so ñatvā dubbuṭṭhupaddute
75
Karuṇāya kampitamano mahāthūpaṅgaṇe sayaṃ
Nipajji bhūmiyaṃ rājā katvāna iti nicchayaṃ:
76
"Pavassitvā na devena jalenupalāvite mayi
Naheva vuṭṭhahissāmi maramāno pahaṃ idha"
77
Evaṃ nipanne bhuminde devo pāvassi tāvade
Laṅkādīpamhi sakale pīṇayanto mahāmahaṃ.
-----------
34. [E.] Dāmahālakavāsanā [S.] Dāmahallakavāsīnā 35. [E.] Sutvāna
36. [S.] Sādhūkaṃ 37. [E.] Agamā

[SL Page 203] [\x 203/] (
78
Tathāpi nuṭṭhahati so apilāpanato jale;
Āvariṃsu tato 'maccā jalaniggamanāḷiyo.
79
Tato jalamhi pilavaṃ rājā vuṭṭhāsi dhammiko.
Karuṇāya nudī evaṃ dīpe dubbuṭṭhikābhayaṃ.
80
Corā tahiṃ tahiṃ jātā iti sutvāna bhupati
Core 38 āṇapayitvāna rahassena palāpiya
81
Āṇāpetvā rahassena matānaṃ so kalebaraṃ
Aggīhi uttāsetvāna hanitaṃ 39 corupaddavaṃ.
82
Eko yakkho idhāgamma rattakkho iti vissuto
Karoti rattāna'kkhīni manussānaṃ tahiṃ tahiṃ.
83
Aññamaññamapekkhitvā bhāyitvā rattanettataṃ 40
Narā maranti, te yakkho so bhakkheti asaṅkito
84
Rājā upaddavaṃ tesaṃ sutvā santattamānaso
Eko'pavāsagabbhamhi hutvā aṭṭhaṅguposathi
85
"Apassitvāna taṃ yakkhaṃ na vuṭṭhāmī"ti so sayi.
Tassa so dhammatejena agā yakkho tadantikaṃ.
86
Tena "kosī"ti puṭṭho ca so "aaha"nti pacedayi,
"Kasmā pajaṃ 41 me bhakkhesi? Mā khāda" iti so'bravī.
87
"Ekasmaṃ me janapade nare dehī"ti so'bravi
"Na sakkā iti vutte so kamenekaṃ ti abravi.
88
"Aññaṃ na sakkā dātuṃ me, maṃ khāda" iti so'bravi.
"Na sakkā" iti taṃ yāci gāme gāme baliñca so.
89
Sādhūti vatvā bhumindo dīpamhi sakalepi ca
Gāmadvāre nivesetvā baliṃ tassa adāpayi.
90
Mahāsattena tenevaṃ sabbabhutānumpinā
Mahārogabhayaṃ jātaṃ dīpadīpena nāsitaṃ.
---------
91
So bhaṇḍāgāriko raññe amacco goṭhakābhayo
Coro hutvā uttarato nagaraṃ samupāgami.
92
Parissāvanamādāya rājā dakkhiṇadvārato
Parahiṃsamarocente ekakoca palāyi so.
-----------
38. [A.] Corā 39. [A.] Nihataṃ 40. [A.@]Nattakaṃ 41.[E.S.] Pajā

[SL Page 204] [\x 204/] (
93
Puṭabhattaṃ gahetvāna gacchanto puriso pathī 42
Bhattabhogāya rājānaṃ nibandhittha 43 punappunaṃ
94
Jalaṃ parissāvayitvā bhuñjitvāna dayāluko
Tasseva'nuggahaṃ kātuṃ idaṃ vacanamabruva:
95
"Saṅghabodhi ahaṃ rājā; gahetvā mama bho siraṃ
Goṭhābhayassa dassehi; bahuṃ dassati te dhanaṃ"
96
Na icchi so tathā kātuṃ; tassatthāya mahīpati
Nisinno yeva amari; so sīsaṃ tassa ādiya
97
Goṭhābhayassa dassesi. So tu vimhitamānaso
Datvā tassa dhanaṃ rañño sakkāraṃ sādhu kārayi.
98
Evaṃ goṭhābhayo eso meghavaṇṇābhayo 'ti ca
Vissuto terasa samā laṅkārajjamakārayi.
99
Mahāvatthuṃ kārayitvā vatthudvāramhi maṇḍapaṃ
Kārayitvā maṇḍayitvā so bhikkhū tattha saṅghato
100
Aṭṭhuttarasahassāni nisīdetvā dine dine
Yāgukhajjakabhojjehi 44 sādūhi 45 vividhehi ca
101
Sacīvarehi kappetvā 46 mahādānaṃ pavattayi.
Ekavīsadinānevaṃ 47 nibaddhaṃ cassa 48 kārayi.
102
Mahāvihāre kāresi silāmaṇḍapamuttamaṃ;
Lohapāsādathambhe ca parivattiya ṭhāpayi.
103
Mahābodhisilāvediṃ, uttaradvāratoraṇaṃ,
Patiṭṭhāpesi thambhe ca catukkaṇṇe savakkake.
104
Tisso silāpaṭimāyo tīsu dvāresu kārayi.49
Ṭhapāpesi capallaṅkaṃ 50 dakkhiṇamhi silāmayaṃ 51
105
Padhānabhumiṃ kāresi mahāvihārapacchato
Dīpamhi jiṇṇakāvāsaṃ sabbañca paṭisaṅkharī.
106
Thūpārāme thūpagharaṃ therambatthalake tathā
Rāme maṇisomavhe paṭisaṅkhārayī ca so.
107
Thūpārāme maṇisomārāme marivavaṭṭike
Dakkhiṇavhamihāre ca uposathagharāni ca.
-----------
42. [E.] Pathaṃ 43. [S.] Nimantittha. 44. [E.] Yāguhi khajjabhojjehi
45. [D.E.S.] Sādhūhi 46.[E.] Tappetvā 47.[A.] Dinenevaṃ. 48.[E.]Nibandhaṃ
49. [A.] Kāriya. 50.[A.] Pallaṃke 51.[A.] Silāmaye

[SL Page 205] [\x 205/] (
108
Meghavaṇṇābhayavhañca navavihāramakārayi;
Vihāramahapūjāyaṃ piṇḍetvā dīpavāsinaṃ
109
Tiṃsabhikkhusahassānaṃ chacīparamadāsi ca.
Mahāvesakhapūjañca tadā evaṃ akārayi;
110
Anuvassañca saṅghassa chacīvaramadāpayi.
Pāpakānaṃ niggahena 52 sodhento sāsanaṃ tu so
111
Vetullavādino bhikkhū abhayagirinivāsino
Gāhayitvā saṭṭhimatte janasāsanakaṇṭake
112
Katvānaniggahaṃ tesaṃ paratīre khipāpayi.
Tattha khittassa therassa nassito bhikkhu voḷiko
113
Saṅghamitto'ti nāmena bhutavijjādikovido
Mahāvihāre bhikkhūnaṃ kujjhitvāna idhāgamā.
114
Thūpārāme sannipātaṃ pavisitvā asaññato
Saṅghapālassa pariveṇavāsittherassa tattha so
115
Goṭhābhayassa therassa mātulassa'ssa rājino
Rañño nāmenā'lapato vacanaṃ paṭibāhiya
116
Rañño kulūpago āsi. Rājā tasmiṃ pasīdiya
Jeṭṭhaputtaṃ jeṭṭhaputtaṃ jeṭṭhatissaṃ, mahāsenaṃ kaṇiṭṭhakaṃ
117
Appesi tassa bhakkhussa; so saṅgaṇhi dutīyakaṃ.
Upanandha tasmiṃ bhikkhusmiṃ jeṭṭhatisso kumārako.
---------
118
Pituno accaye ceṭṭhatisso rājā ahosi so.
Pitu sārīrasakkāre niggantuṃ nicchamānake
119
Duṭṭhāmacce niggahetuṃ sayaṃ nikkhamma bhupati
Kaṇaṭṭhaṃ purato katvā pitukāyaṃ anantaraṃ
120
Tato amacce katvāna sayaṃ hutvāna pacchato
Kaṇiṭṭho pitukāye ca nikkhante tadanantaraṃ
121
Dvāraṃ saṃvarayitvāna 53 duṭṭhāmacce nighātiya
Sūle appesi pituno citakāya samantato
-----------
52. [A.] Niggahetvā 53. [A.] Saṃvārayitvāna

[SL Page 206] [\x 206/] (
122
Tena'ssa kammunā nāmaṃ kakkhalopapadaṃ ahu.
Saṅghamitto tu so bhikkhu bhīto tasmā narādhipā
123
Tassābhisekasamakālaṃ mahāsenena namantiya
Tassābhisekaṃ pekkhanto paratīraṃ gato ito.
124
Pitarā so vippakataṃ lohapāsādamuttamaṃ
Koṭidhanaṃ - agghanakaṃ kāresi sattabhumakaṃ.
125
Saṭṭhisatasahassagghaṃ pūjayitvā maṇiṃ tahiṃ
Kāresi chaṭṭhatisso taṃ maṇipāsādanāmakaṃ 54
126
Maṇi duve mahagghe ca mahāthūpe apūjayi.
Mahābodhighare tīṇi toraṇāni ca kārayi
127
Kārayitvā vihāraṃ so pācīnatissapabbataṃ
Pañcāvāsesu saṅghassa adāsi puthuvīpati.
128
Devānampiyatissena so patiṭṭhāpitaṃ purā
Thūpārāme urusilāpaṭimaṃ cārudassanaṃ
129
Netvāna thūpārāmamhā jeṭṭhatisso mahīpati
Patiṭṭhāpesi ārāme pācīnatissapabbate.
130
Kāḷamattikavāpiṃ so adā cetiyapabbate.
Vihārapāsādamahaṃ mahāvesākhameva ca
131
Katvā tiṃsasahassassa 55 saṅghassā'dā chacivaraṃ.
Āḷambagāmavāpiṃ so jeṭṭhatisso akārayi.
132
Evaṃ so vividhaṃ puññaṃ pāsādakaraṇādikaṃ
Kārento dasavassāni rājā rajjamakārayi.
138
Iti bahuvidhapuññahetubhutā
Narapatitā baha pāpahetu cāti
Madhuramiva visena missamannaṃ
Sujanamano bhajate na taṃ kadāpi.

Sujanappasāda - saṃvegatthāya kate mahāvaṃse
Tayodasarājako nāma
Chattiṃsatimo paricchedo.
---------
-----------
54. [A.] Maṇipāsāda muttamaṃ 55. [D.] Rājā tiṃsasahassassa 56.[S.] Kadāci

[SL Page 207] [\x 207/] (

Sattatiṃsatimo paricchedo
1.
Jeṭṭhatissaccaye tassa mahāseno kaṇiṭṭhako
Sattavīsativassāni rājā rajjamakārayi
2 Tassa rajjābhisekaṃ taṃ 1 kāretuṃ paratīrato
So saṅghamittathero tu kālaṃ ñatvā idhāgato
3 Tassābhisekaṃ kāretvā aññaṃ kiccañcanekadhā
Mahāvihāraviddhaṃsaṃ kātukāmo asaññato
4 "Avinayavādino ete mahāvihāravāsino,
Vinayavādī mayaṃ rāja" iti gāhiya bhūpatiṃ
5 "Mahāvihāravāsissa āhāraṃ deti bhikkhuno
Yo so sataṃ daṇḍiyo" ti raññā daṇḍaṃ ṭhapāpayi.
6 Upaddutā tehi bhikkhū mahāvihāravāsino
Mahāvihāraṃ chaḍḍhetvā malayaṃ rohaṇaṃ aguṃ.
7 Tena mahāvihāro'yaṃ nava vassāni chaḍḍito.
Mahāvihāravāsīhi bhikkhūhi āsi suññako. 2
8 "Hoti assāmikaṃ vatthu puthuvīsāmino" iti
Rājānaṃ saññapetvā so thero duṭṭhamānaso.
9 Mahāvihāraṃ nāsetuṃ laddhānumati rājato
Tathā kātuṃ manusse so 3 yojesi duṭṭhamānaso.
10
Saṅghamittassa therassasevako 4 rājapallabho
Soṇāmacco dāruṇo ca bhikkhavo ca alajjino
11
Bhinditvā lohapāsādaṃ sattabhumakamuttamaṃ
Ghare nānappakāre ca itā'bhayagiriṃ nayuṃ
12
Mahāvihārānītehi pāsādehi bahūhi ca
Abhayagirivihāro so bahupāsādako ahū.
13
Saṅghamittaṃ pāpamittaṃ theraṃ soṇañca sevakaṃ
Āgamma subahuṃ pāpaṃ akāsi so mahīpati
14
Mahasilāpaṭimaṃ so pācīnatissapabbatā
Ānetvā'bhayagirimhi patiṭṭhāpesi bhūpati.
15
Paṭimāgharaṃ bodhigharaṃ dhātusālaṃ manoramaṃ
Catusālañca kāresi saṅkharī kukkuṭavhayaṃ.
-----------
1.[A.] Sekattaṃ 2.[E.] Suññato 3.[A.] Mahāvihāraṃ nāsetuṃ 4.[A.] Ceṭako

[SL Page 208] [\x 208/] (
16
Saṅakghamittena therena tena dāruṇakammunā
Vihāro so 'bhayagirī dassaneyyo ahū tadā.
17
Meghavaṇṇābhayo nāma rañño sabbatthasādhako
Sakhā aamacco kujjhitvā mahāvihāranāsane 5
18
Coro hutvāna malayaṃ gantvā laddhamahabbalo
Khandhāvāraṃ nivesesi dūratissakavāpiyaṃ.
19
Tatrā'gataṃ taṃ sutvā sahāyaṃ so mahīpati
Yuddhāya paccuggantvāna khandhāvāraṃ nivesayi.
20
Sāduṃ pānañca maṃsañca labhitvā malayāgataṃ
"Na sevissaṃ sahāyena vinā raññā"ti cintiya
21
Ādāya taṃ sayaṃ yeva rattiṃ nikkhamma ekako
Rañño santikamāgamma tamatthaṃ paṭivedayi.
22
Tenā'bhataṃ tena saha vissattho paribhuñjiya
"Kasmā coro hū me tvaṃ" iti rājā apucchi taṃ.
23
"Tayā mahāvihārassa nāsitattā"ti aabravi.
"Vihāraṃ vāsayissāmi; khama me taṃ mamaccayaṃ"
24
Iccevamabravī rājā; rājānaṃ so khamāpayi.
Tena saññāpito rājā nagaraṃ yeva āgami.
25
Rājānaṃ saññapetvā so meghavaṇṇābhayo pana
Raññā saha na āgañchi dabbasambhārakāraṇā.
26
Vallabhā bhariyā rañño 6 ekā lekhakadhītikā
Mahāvihāranāsamhi dukkhitā taṃ vināsakaṃ
27
Theraṃ mārāpayī kuddhā saṃgahetvāna vaḍḍhakiṃ.
Thūpārāmaṃ vināsetuṃ āgataṃ duṭṭhamānasaṃ
28
Mārāpetvā 7 saṅghamittattheraṃ dāruṇakārakaṃ,
Soṇāmaccaṃ dāruṇañca ghātayiṃsu asaññataṃ.
29
Ānetvā dabbasambhāraṃ meghavaṇṇābhayo tu so
Mahāvihāre nekāni pariveṇāni kārayi.
30
Abhayena bhaye tasmiṃ vūpasante tu bhikkhavo
Mahāvihāraṃ 9 vāsesuṃ āgantvāna tato tato.
---------
-----------
5.[S.] Mahāvihāranāsino. 6.[E.S.] Raññe'tivallabhā bhariyā
7. [E.S.] Mārāpayi. 9.[A.] Mahāvihāre

[SL Page 209] [\x 209/] (
31
Rājā mahābodhighare pacchimāya disāya tu
Kāretvā loharūpāni ṭhapāpesi duve tu so
32
Dakkhiṇārāmavāsimhi kuhake jimhamānase
Pasīdatvā pāpamitte tissatthere asaññate
33
Mahāvihārasīmante uyyāne jotināmake
Jetavanavihāraṃ so vārayanto pi kārayi.
34
Tato sīmaṃ samugghātuṃ 10 bhikkhusaṅghamayāvi so
Adātukāmā 11 naṃ bhikkhū vihāramhā apakkamuṃ.
35
Idha sīmasamugghātaṃ parehi kariyamānakaṃ
Kopetuṃ bhikkhavo keci nilīyiṃsu tahiṃ tahiṃ.
36
Mahāvihāro navamāse evaṃ bhikkhūhi vajjito;
'Samugghātaṃ karimhā"ti pare bhikkhū amaññisuṃ.
37
Tato sīmāsamugghāte vyāpāre pariniṭṭhite
Mahāvihāraṃ 12 vāsesuṃ idhā'gantvāna bhikkhavo.
38
Tassa vihāragāhissa tissattherassa codanā.
Antimavatthunā āsi bhutatthā saṅghamajjhagā.
39
Vinicchiya mahāmacco tathā dhammikasammato
Uppabbājesi 13 dhammena taṃ anicchāya rājino.
---------
40
So yeva rājā kāresi vihāraṃ maṇihīrakaṃ
Tayo vihāre kāresi devālayaṃ vināsiya
41
Gokaṇṇaṃ pharakāpillaṃ 14 kalandabrāhmaṇagāmake
Migagāmavihārañca gaṅgasenakabbataṃ
42
Pacchimāya disāyā'tha dhātusenañca pabbataṃ 15
Rājā mahāvihārañca kokavātamhi 16 kārayi.
43
Rūpārammavihārañca 17 cūḷaviṭṭiñca 18 kārayi.
Uttarābhayasavhe 19 ca duve bhikkhunupassaye.
44
Kālaveḷakayakkhassa 20 ṭhāne thūpañca kārayi
Dipamhi jiṇṇakāvāse bahū ca paṭisaṅkharī.
-----------
10.[E.] Samūhantuṃ 11.[E.S.] Akātukāmā 12. [A.] Vihāre
13.[A.] Uppabbajjesa. 14. [A.] Ekakāpillaṃ 15.[E.] Pacchimāyaṃ dhātusenapabbataṃca
Akārayi. 16. [D.S.] Kokavānamhi 17.[E.] Thūpāramma 18.[E.]Huḷaviṭṭiṃ ca
19.[A.@]Sābhe. 20. [D.S.] Laṃkāveḷaka yakkhassa.

[SL Page 210] [\x 210/] (
45
Saṅghattherasahassassa sahassagghamadāsi so
Theradānañca sabbesaṃ anuvassañca civaraṃ
46
Annapānādidanassa pariñgñedo na vijjati.
Subhikkhatthāya kāresi so'va soḷasa vāpiyo:
47
Maṇihīramahāvāpiṃ 21 jallūraṃ 22 khāṇunāmakaṃ
Mahāmaṇiṃ kokavātaṃ morakaparakavāpikaṃ 23
48
Kumbālakaṃ vāhatañca 24 rattamālakaṇḍakampa ca
Tissavaḍḍhamānakaṃ ca 25 veḷaṅgaviṭṭhikampi ca.
49
Mahāgallaṃ cīravapiṃ mahādāragallakampi ca
Kāḷapāsāṇavāpiñca imā soḷasavāpiyo
50
Gaṅgāya pabbatavhaṃ so 26 mahāmātiñca kārayi.
Evaṃ puññamapuññca subahuṃ so upācinī ti.*
51
Asādhusaṅgamene'vaṃ yāvajīvaṃ subhāsubhaṃ
Katvā gato yathākammaṃ so mahāsena-bhupati.
52
Tasmā asādhusaṃsaggaṃ ārakā parivajjiya
Abhiṃ vā'sivisaṃ khippaṃ kareyya'ttahitaṃ budho.
---------
53
Ahū rājā sirameghavaṇṇo tassa suto tato
Mandhātā viya lokassa sabbasampattidāyako.
54
Mahāsenena pāpānaṃ vasagena vināsite
Mahāvihāre sabbe pi sannipātiya bhikkhavo
55
Upasaṅkamma vanditvā nisinno pucchi sādaro
"Pitarā saṅghamittassa sahāyena vināsitaṃ
56
Kaṃ kimevā"ti? Āhaṃsu bhikkhavo taṃ narissaraṃ:
"Sīmāyugghāṭanaṃ kātuṃ vāyamitvā pi te pitā
57
Nāsakkhi antosīmāyaṃ bhikkhūnaṃ vijjamānato;
Bhimigabbhanilīnā hi sattāsuṃ ettha bhikkhavo.
58
Amacco soṇanāmo ca saṅghamitto ca pāpiyo
Rājānaṃ saññapetvāna apuññaṃ tena kārayuṃ.
59
Bhinditvā lohapāsādaṃ sattabhumakamuttamaṃ
Ghare nānappakāre ca ito'bhayagiriṃ nayuṃ.
-----------
21.[E.] Maṇihīraṃ mahāgāmaṃ 22.[E.] Challuraṃ. 23. [E.] Dhammarammaṃ ca
Vāpikaṃ. 24. [E.P..S.] Vāhanaṃ ca. 25. [A.] Tissava nāma vāpiṃ ca.
26.[E.] Pabbatantavhaṃ * mahāvaṃso niṭhitoti pāṭho
[D.E.S.@]Pātthakesu dissati.

[SL Page 211] [\x 211/] (
60
Māsake catubuddhehi nivutthe cetiyaṅgaṇe
Vapāpesuṃ ca duppaññā; passa bālasamāgamaṃ."
61
Taṃ sutvā pitukammaṃ so nibbinno bālasaṅgame
Pitarā nāsitaṃ tattha sabbaṃ pākatakaṃ akā.
62
Lohapāsādamādovā'kāsi pāsādamuttamaṃ
Rañño mahāpanādassa dassento viya sīhale.
63
Pariveṇāni sabbāni nāsitāni nivesayi.
Bhoge ārāmikānañca yathāṭhāne ṭhapesi so.
64
Pitarā paccayānañca pacchinnattā vibuddhinā
Chiddāvāsaṃ ghanāvāsaṃ vihāraṃ'kāsi buddhimā
65
Kārite pitarā jotivane ve'so vihārake
Kammaṃ vippakataṃ sabbaṃ niṭṭhāpesi narissaro.
66
Therassā'tha mahindassa samaṇandassa sūnuno
Sutvāna manujindo so pavattiṃ sabbamādito. 67
Pasīditvā guṇe tassa rājā dīpappasādake
"Issaro vata dīpassa thero" iti vicintiya
68
Paṭibimbaṃ suvaṇṇassa katvā tammāṇanissitaṃ
Pubbakattikamāsassa pubbapakkhe tu sattame
69
Dine netvā cetiyambathale therambasaññite
Tatraṭṭhame 27 nivāsetvā tato tu navame pana
70
Mahāsenaṃ gahetvā so devasenāsamūpamaṃ
Orodhe nāgare ceva geharakkhaṇake vinā
71
Laṅkādīpe ca sakale sabbe ādāya bhikkhavo
Vissajjetvā manusse naca nagare vārakaṭṭhite
72
Paṭṭhapetvā mahādānaṃ ayañcakhilapāṇinaṃ
Pūjaṃ sabbopahārehi karonto ca anūpamaṃ
73
Paccuggamanametassa dīpasatthussa satthuno
Varaputtassa so katvā devarājā'va satthuno.
74
Cetiyambathalā yāva nagaraṃ sādhu sajjayi
Maggaṃ vesālito yāva sāvatthinagaraṃ yathā.
75
Vissajjetvā tahiṃ bhogaṃ sabbaṃ therassa, so pitā
Rājā moggaliputtassa therassā'gamane 28 viya,
-----------
27. [S. D.] Theraṭṭhame 28. [E.] Therassa gamane.

[SL Page 212] [\x 212/] (
76
Datvā tattha mahādānaṃ kapaṇaddhavaṇibbake
Bhikkhavo pi ca tosetvā paccayehi catuhi'pi
77
"Therassā'gamanaṃ 29 evaṃ passatū ti mahājano"
Gahetvā taṃ mahantena sakkarena mahāyaso.
78
Tamhā oruyha selamhā sayaṃ hutvā purevaro
Bhikkhavo cāpi katvānaparivāre samantato
79
Therassabimbaṃ sovaṇṇaṃ khīrasāgaramajjhago
Sañjhāghaṇaparikkhitto 30 hemamerū'va sobhatha.
80
Vesālinagaraṃ suttaṃ desetuṃ lokanāyako
Agamā evamevāti dassesa ca mahājanaṃ.
81
Evaṃ karonto sakkarasammānaṃ so narāsaho
Nagarassa'ssa pācīnadvārapasse sayaṃ kataṃ 31.
82
Upasaṅgamma sāyaṇhe vihāraṃ sotthiyākaraṃ
Tīhaṃ tatthā pi vāsesi bimbaṃ taṃ jinasūnuno.
83
Nagaraṃ sādhu sajjetvā tato dvādasame dane
Satthussā'dippavesamhi puraṃ rājagahaṃ yathā
84
Paṭimaṃ niharitvā taṃ vihārā sotthiyākarā
Nagare sāgarākāre vattamāne namahāmahe
85
Mahāvihāraṃ netvāna temāsaṃ bodhiyaṅgaṇe
Nivāsetvā pavesetvā teneva vidhinā puraṃ
86
Rājagehasamīpamhi pubbadakkhiṇakoṇake
Paṭibimbassa kāresi tassa sādhu nivesanaṃ.
87
Kāretvā iṭṭhiyādīnaṃ paṭimāyo visārado
Therena saha tatthe'va nivesesi mahāmati.
88
Ārakkhaṃ paṭṭhapetvāna pūjāya ca paribbayaṃ
Anusaṃvaccharaṃ kātuṃ evameva niyojayi.
89
Tassāṇamanurakkhantā rājā tabbaṃsikā idha yāva'jja parirakkhanti taṃ vidhiṃ na vināsiya.
90
Pavāraṇadine netvā vihāraṃ nagarā tato
Kātuṃ terasiyā pūjaṃ anuvassaṃ niyojayi.
---------
-----------
29.[E.] Therassagamanaṃ. 30. [D.S.] Saṃjhārāga. 31. [S.] Susaṃkhataṃ

[SL Page 213] [\x 213/] (
91
Vihāre abhaye tissavasabhe bodhipādape
Silāvedañca karesi pākarañca manoharaṃ.
92
Navame tassa vassamhi dāṭhādhātuṃ mahesino.
Brāhmaṇī kāci ādāya kāliṅgamhā idhānayi.
93
Dāṭhādhātussavaṃsamhi vuttenavidhinā sa naṃ
Gahetvā bahuvānena katvā sammānamuttamaṃ
94
Pakkhipatvā karaṇaḍamha misuddhaphalikubbhave
Devānaṃpiyatissena rājavatthumhi kārite.
95
Dhammacakkavhaye gehe vaḍḍhayittha mahīpati.
Tato paṭṭhāya taṃ gehaṃ dāṭhādhātugharaṃ ahu.
96
Rājā satasahassānaṃ navakaṃ puṇṇamānaso
Vissajjetvā tato'kāsi dāṭhādhātumahāmahaṃ.
97
Anusaṃvacchara netvā vihārambhayuttaraṃ
Tassa pūjāvidhiṃ kātumevarūpaṃ niyojayi.
98
Aṭṭhārasa vihāre ca kārāpesi mahīpati
Anukampāya pāṇanaṃ vāpiyo cathirodikā.
99
Bodhipūjādi-puññāni appameyyāni kariya
Aṭṭhavīsatime vasse gato so tassa yā 32 gatī.
--------100
Kumāro jeṭṭhatisso'tha bhātā tassa kaṇiṭṭhako
Chattaṃ laṅghesi laṅkāyaṃ dantasippamhi kovido
101
Katvā kammāni citrāni dukkarāni mahīpati
Sippāyatanametaṃ so sikkhāpesi bahū jane.
102
Āṇatto pitunā'kāsi iddhīhi viya nimmitaṃ
Bodhisattasarūpañca rūpaṃ sādhumanoharaṃ;
103
Aapassayañca pallaṅkaṃ chattaṃ ratanamaṇḍapaṃ
Citradantamayaṃ kiñci tassa kammaṃ tahiṃ tahiṃ.
104
Katvā so navavassāni laṅkādīpānusāsanaṃ
Anekāni capuññāni yathākammamupāgami.
---------
105
Buddhadāso tato tassa putto āsi mahīpati
Guṇānaṃ ākaro sabbaratanānaṃ va sāgaro.
-----------
32. Tattha (sabbesu) 33.[A.] Āṇattāpi tathākaṃsu.

[SL Page 214] [\x 214/] (
106
Sukhaṃ sabbappayogehi karonto dīpavāsinaṃ
Rakkhamālakamandaṃ va puraṃ vessavaṇo dhanī
107
Paññāpuññaguṇupeto visuddhakaruṇālayo
Tatha dasahi rājūnaṃ dhammehi samupāgato
108
Catasso agatī hitvā kārayanto vinicchayaṃ
Janaṃ saṅgahavatthūhi saṅgahesi catūhi pi.
109
Cariyaṃ bodhisattānaṃ dassento sakkhī pāṇinaṃ
Pitāva putte so satte anukampittha bhūpati.
110
Diḷidde dhanadānenā'kāsi puṇnamanorathe;
Sukhite sabbabhogānaṃ jīvitassa ca guttiyā.
111
Sādhavo saṅgahenātha niggahena asādhavo,
Gilāne vejjakammena saṅgahesa mahāmati.
---------
112
Athekadivasaṃ rājā hatthikkhandhavaraṃ gato
Tissavāpiṃ nahānatthaṃ gacchamāno mahāpathe
113
Addase'kaṃ mahānāgaṃ kucchirogasamappitā
Puttabhāgavihārassa passe vammikamatthake
114
Uttānamudare rogaṃ dassetuṃ gaṇḍasaññitaṃ
Nipannaṃ, so'tha cintesi nāgo rogī ti nicchayaṃ.
115
Atho'ruyha mahānāgā mahānāgasamīpago
Evamāha mahānāgo mahānāgamanāgavā:
116
"Kāraṇaṃ te mahānāga ñātamāgamane mayā;
Tumhe khalu mahātejā khippaṃ kuppanasīlino,
117
Tasmā phusitvā taṃ kammaṃ kātuṃ sakkā na te mayā;
Aphusitvāpi no sakkā kinnu kātabbametthi"ti.
118
Evaṃ vutte phaṇitdo so kevalaṃ phaṇamattano
Bilassa'nto pavesetvā nipajjittha samāhito.
119
Athenamupasaṅkamma ucchaṅgagatamattano
Satthaṃ gahetvā phāletvā 34 udaraṃ tassa bhogino;
120
Nīharitvā tato dosaṃ katvā bhesajjamuttamaṃ
Sappaṃ taṃ taṅkhaṇeneva akāsi sukhitaṃ tadā
-----------
34. [E. S.] Phālesi

[SL Page 215] [\x 215/] (
121
Attānamevaṃ thomesi "mahākāruññataṃ mama
Tiracchānāpi jāniṃsu; sādhu rajjanti me kataṃ"
122
Disvā sukhitamattānaṃ pannagoso mahīpatiṃ
Pūjetuṃ tassa pādāsi mahagghaṃ maṇamattano.
123
Silāmayāya sambuddhapiṭimāya akārayi
Maṇiṃ taṃ nayanaṃ rājā vihāre abhayuttare.
---------
124
Ekopi bhikkhu bhikkhanto gāmamhi thusavaṭṭike
Sukkhaṃ bhikkhaṃ labhitvāna khīrabhikkhāya sañcaraṃ
125
Khīraṃ sappāṇakaṃ laddhā paribhuñjittha; kucchiyaṃ
Pāṇaka bahavo hutvā udaraṃ tassa khādisuṃ.
126
Tato so upasaṅkammataṃ nivedesi rājino
Rājāha "jāto sūlo' yaṃ kadā? Hāresi kīdisaṃ 35
127
So āha "thusavaṭṭimhi gāme khīrena bhojane
Bhutte"ti; rāja aññāsi khīraṃ sappāṇakaṃ iti.
128
Tadeva asso ekopi sirāvedhatikicchiyo
Rājā tassa sirāvedhaṃ katvā ādāya lohitaṃ
129
Pāyetvā samaṇaṃ āha muhuttaṃ vītināmiya
"Assalohitameta"nti; taṃ sutvā samaṇo vami.
130
Pāṇakā lohiteneva nikkhamiṃsu; sukhī ahu
Bhikkhu; rāja nivedesa tuṭṭhimevaṃ panattano. 36
131
"Ekasatthappahārena pāṇakā samaṇo hayo
Katā aarogā sammā me; vejjakammamaho"iti.
132
Pivanto toyameko hi deḍḍubhaṇḍamajāniya
Ajjhohari; tadā āsi tato jāto hi deḍḍubho,
133
Anto tudittha tuṇḍena; tena dukkhena pīḷito
Rājānamagamā; rājā nidanaṃ tassa pucchiya
134
"Anto sappo'ti viññāya sattāhamupavāsiya
Sunahātasuvalittañca sayane sādhu satthate
135
Sayāpesi; tato so'tiniddāya mukhamattano
Vivaritvā tadā sutto tato tassa mukhantike
-----------
35.[A.E.] Kadāhāreti kīdise 36.[A.] Tuṭhimeva panantane

[SL Page 216] [\x 216/] (
136
Maṃsapesiṃ ṭhapāpesi sarajjuṃ; tassa niggato
Gandhena taṃ ḍasitvāna anto visitumārahi;
137
Rajjunayā'tha gahetvāna samākaḍḍhiya pātiyaṃ
Udake pātayitvāna idaṃ vacanamabravī
138
"Vejjo ahosi sammāsambuddhassa kira jīvako;
Kammaṃ vijjati lokassa kataṃ kiṃ tena dukkaraṃ?
139 Īdisaṃ kayirā so'pi kammaṃ natthe'ttha saṃsayo, sabbādarena kubbanto, aho puññodayo mama"
---------
140
Tathā helloligāmamhi caṇḍāliṃ mūḷhagabbhiniṃ
Jātaṃ sattasu vāresu sagabbhaṃ sukhitaṃ akā.
141
Vātabādhena eko'pi bhikkhu uṭṭhāpito 37 ahū.
Gopānasigate tamhi dukkhā mocesi buddhimā.
142
Pivantassā pi maṇḍukabījayuttaṃ jalaṃ lahuṃ
Nāsikābilato gantvā bījamāruyha matthakaṃ
143
Bhijjitvā āsi maṇḍūko so vuddho tattha gacchati;
Meghassā'gamane tena so'tikhajjati māṇavo
144
Phāletvā matthakaṃ rājā maṇaḍūkamapanīya so
Kapālāni ghaṭetvāna'kāsi pākatikaṃ khaṇe.
---------
145 Hitatthaṃ dīpavāsīnaṃ gāme gāme mahīpati
Kāretvā vejjasālāyo vejje tattha niyojayi.
146
Sabbesaṃ vejjasatthānaṃ katvā sāratthasaṅgahaṃ
Ṭhapesi vejje dīpassa tikicchatthamanāgate*
Yojesivejjamekekaṃ rājā gāmadvipañcake
147
Adā vīsaddhakhettānaṃ 38 vejjānamupajīvanaṃ.
Vejje hatthīnamassānaṃ balassa ca niyojayi;
148
Pīṭhasappīnamandhānaṃ sālāyo ca tahiṃ tahiṃ
Kāresi saha bhogena; sālāyo ca mahāpathe;
149
Niccamassosi saddhammaṃ sakkatvā dhammabhāṇake,
Dhammabhāṇakavaṭṭañca paṭṭhapesi tahiṃ tahiṃ
-----------
37. [S.] Paṭṭhāpito. 38. [D. E. S.] Khettāni.
*[E.] Potthake ime pāda na dissanti.

[SL Page 217] [\x 217/] (
150
Sāṭakantarato katvā satthavaṭṭiṃ mahādayo
Diṭṭhe diṭṭhe pamocesi dukkhamhā dukkhite jane.
---------
151
Athekadivasaṃ rājā rājābharaṇamaṇḍito
Saddhiṃ gacchati senaya devehi viya vāsavo.
152
Taṃ disvā sirisobhaggamaggappattaṃ mahīpatiṃ
Rājiddhīhi virājantaṃ 39 baddhavero bhavantare
153
Kuṭṭhi eko pakuppitvā hatthenāhaniyā'vaniṃ
Poṭhento tañca poṭhento bhumiṃ kattarayaṭṭhiyā
154
Akkosesi anekehi akkosavacanehi ca;
Vippakāramimaṃ disvā dūrato'va mahāmatī
155
"Nāhaṃ sarāmi sattassa kassā'pi katamappiyaṃ;
Pubbaverī ayaṃ jātu; nibbāpessāmi taṃ"iti
156
Āṇāpesi samīpaṭṭhaṃ purisaṃ "gaccha kuṭṭhino
Amukassā'bhijanāhi cittācāra"nti; so gato
157
Sahāyo viya kuṭṭhissa samīpamhi nisīdiya
"Ruṭṭho kimatthaṃ bho tva"nti pucchi; sabbamavoca so.
158
"Daso me buddhadāso'yaṃ rājāhu puññakammunā;
Avamaññāya maṃ mayhaṃ purato yāti hatthinā;
159
Jānāpessāmi attānaṃ katipāhena so yadi
Hatthamme eti kāretvā sabbaṃ dāsānaniggahaṃ;
160
No ve hatthaṃ mamā'yāti māretva galalohitaṃ
Pivissami; na sandeho, na cireneva passasi"
161
So gantvā narapālassa pavattiṃ taṃ nivedayi.
"Pubbaverī mamāya"nti purisaṃ taṃ niyojayi.
162
Vinodetumupāyena yuttaṃ veranti verino,
"Sādhu saṅgaṇha taṃ tva"nti purisaṃ taṃ niyojayi.
163
So kuṭṭhimupasaṅkamma sahāyo viya āha taṃ:
"Rājānaṃ taṃ vināsetuṃ vetetvā kālamettakaṃ
164
Alahanto sahāyamme nāsakkhiṃ tassa ghātane;
Laddhā tumhe nayissāmi matthakaṃ me manorathaṃ;
-----------
39. [A.] Virājettaṃ.

[SL Page 218] [\x 218/] (
165
Etha gehe vasitvā me hotha me anuvattaka.
Ahameva'ssa nāsemi katipāhena jīvitaṃ"
166
Iti vatvāna taṃ kuṭṭhiṃ netvā so gharamattano
Sunhātasuvilittañca nivatthasukhumambaraṃ 40
167
Subhutta-madhurāhāraṃ 41 yobbanitthikatādaraṃ
Sayāpesi manuña..Mhi sayane sādhusanthate.
168
Eteneva vaniyāmena katipāhaṃ nivāsiya
Ñatvā taṃ jātavissāsaṃ sukhitaṃ pīṇitindriyaṃ.
169
"Raññā dinna"nti vatvāna khajjabhojjādikaṃ adā.
Cattikkhattuṃ nisedhetvā tena'jjhiṭṭho tamaggahi.
170
Bhupālena kamenā'si vissattho'tīva; bhumipo
Matoti sutvā tassā'si hadayaṃ phalitaṃ dvidhā.
171
Evaṃ roge tikicchesi rājā sārīramānase.
Ṭhapesi vejje dīpassa tikicchatthamanāgate *
172
Pañcavīsatihatthena pāsādenopasohitaṃ
Mahāvihāre moravhapariveṇamakārayi.
173
Samaṇaṃ goḷapānuñca adā gāmadvayaṃ tahiṃ
Dhammaghosakabhikkhūnaṃ bhoge kappiyakārake. 174
Vihāre pariveṇe ca sampannacatupaccaye
Vāpiyo dānasālāyo paṭimāyo ca kārayi.
175 Tasseva rañño rajjamhi mahādhammakathi yati
Suttāni parivattesi sīhaḷāya niruttiyā.
---------
176
Asīti puttā tassāsuṃ sūrā vīraṅgarūpino
Asītiyā sāvakānaṃ nāmakā piyadassanā.
177
Sāriputtādināmehi puttehi parivārito
Buddhadāso sa sambuddharājā viya virocatha.
178
Evaṃ katvā hitaṃ dīpavāsīnaṃ tidivaṃ gato
Vasse ekūnatiṃsamhi buddhadāso narādhipo:
179
Tato jeṭṭhasuto tassa upatisso'si bhupati,
Sabbarājaguṇopeto niccasīlo mahādayo.
-----------
40. [E.] Nivatthaṃ sukhumambaraṃ. 41. [E.] Subhuttaṃ madhurāhāraṃ.
* Phakaccesu ime dve pādā na dissanti.

[SL Page 219] [\x 219/] (
180
Dasāpuññakriyā hitvā dasapuññakriyā'disi;
Rājadhamme ca pūresi rājā pāramitā dasa.
181
Gaṇhi saṅgahavatthūhi catuhi ca catuddisaṃ.
Mahāpaḷimhi dāpesi rājā rājānubhojanaṃ 12
182
Paṅgunaṃ pasavantīnaṃ andhānañceva rohinaṃ
Visālabhogāsālā yo 43 dānasālā ca kārayi.
183
Uttaramhi disābhāge cetiyamhā tu maṅgalā
Thūpañca paṭimāgehaṃ paṭimañvā'pi kārayi.
184
Karonto tañca so rājā mā khijjantu 44 janā iti
Kārāpesi kumārehi dāpetvā guḷataṇḍulaṃ.
185
Rājuppalavhayaṃ gijjhakūṭaṃ pokkharapāsayaṃ
Vālāhassañca ambuṭṭhiṃ goṇḍigamamhi vāpikaṃ
186
Vihāraṃ khaṇḍarājiñca vāpiyo ca thirodikā,
Appamāṇāni puññāni kārāpesi tahiṃ tahiṃ.
187
Vassamāne pi sovasse sayane sannisinnako
Kevalaṃ vītināmesi rattiṃ "khedo janassi"ti.
188
Ñatvā amacco taṃ netvā uyyānaṃ chādayī gharaṃ.
Evaṃ paṭicca attānaṃ dukkhaṃ nākāsi pāṇinaṃ.
---------
189
Kāle tassā'si dubbhikkharogadukkhehi pīḷito
Dīpo; dīpopamo pāpatamaso so sumānaso
190
Bhikkhū pucchittha "kiṃ bhante dubbhikkhādibhayaddite
Loke lokahitaṃ natthi kataṃ kiñci mahesinā?"
191
Gaṅgārohaṇasuttassa uppattiṃ tassa 45 niddisuṃ.
Sutvā taṃ sabbasovaṇṇaṃ bimbaṃ sambuddhadhātuno
192
Katvā satthu silāpattaṃ sodakaṃ pāṇisampuṭe
Ṭhapetvā tassa taṃ rūpamāropetvā maharathaṃ
193
Sayaṃ sīlaṃ samādāya samādevo mahājanaṃ
Mahādānaṃ pavattetvā abhayaṃ sabbapāṇinaṃ
194
Aalaṅkatvā ca nagaraṃ devalokamanoharaṃ
Dīpavāsīhi sabbehi bhikkhuhu paripārito
-----------
42. [A.] Rājānabhojanaṃ. 43. [A.] Visālā bhogasālāyo.
44.[E.D.] Gijjantu 45. (Sabbesu) tattha.
[SL Page 220] [\x 220/] (
195
Otarittha mahāvīthiṃ; bhikkhū tattha samāgatā
Bhaṇantā ratanaṃ suttaṃ siñcamānā jalaṃ tathā
196
Rājagehantike vīthimagge pākārasantake
Vicariṃsu tiyāmante kurumānā padakkhiṇaṃ.
197
Bhijjamāne'ruṇe vassi mahamegho mahītale
Rogāturā ca sabbe'pi sukhitā'kaṃsu ussavaṃ.
198
"Yadā dubbhikkharogādibhayaṃ dīpamhi hessati
Evameva karontu'ti niyojesi narādhipo. 199 Arūḷho cetiyaṃ kunthakipillādimacekkhiya
Puñchitvā morapiñjena "sanikaṃ yantu vanaṃ ti ca," 46
200
Saṅkhaṃ sodakamadaya taratā'sanadhovane 47
Dakkhiṇāparakoṇamhi kāretvā rājagehato
201 Uposathagharaṃ buddhapaṭimagehameva ca
Pākārena parikkhittaṃ 48 uyyānañca manoramaṃ
202
Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhami
Paṭihāriyapakkhañca aṭṭhaṅgasamupāgataṃ
203
Uposathaṃ samādāya sāpadānaṃ tahiṃ vasī.
Yāvajīvañca so bhuñji mahāpāḷimhi bhojanaṃ.
204 Caranto va kalandānamuyyāne bhattamattano
Katvā nivāpaṃ dāpesi; tadajjāpi ca vattati.
205
Coraṃ cajjhamupanītaṃ disvā saṃviggamānaso
Chavaṃ susānā ānetvā khipitvā lohakumbhiyaṃ
206
Datvā dhanaṃ palāpetvā coraṃ rattiyamuggate
Sūriye, kujjhito coraṃ viya jhāpayi naṃ chavaṃ.
207
Akā dīpamhi sabbesaṃ cetiyānaṃ mahāmahaṃ;
Thūpārāme ca thūpassa hemacumbaṭakañcukaṃ.
208
Dvācattāḷīsa-vassāni katvā'vañjhaṃ khaṇampi so
Katvā puññamupāgañchī devarājasahavyataṃ.
---------
-----------
46. [A.] Saniṃ yantvacaniṃtī ca. [E.] Sanikaṃ yātha 47. [A.] Caranto sa tu
Dhovate 48. [A.] Parikkhippa.

[SL Page 221] [\x 221/] (
209
Rañño tassa kaṇiṭṭhena mahānāmena vallabhā
Devī satthaṃ nipatetvā tamaṭṭhānamhi mārayi
210
Pabbajitvā kaṇiṭṭho so jīvamānamhi bhātari
Hate rājini hīnāya avattitvā'si bhūpati.
211
Mahesiṃ attano'kāsi mahesiṃ bhātughātiniṃ
Gilānasālā kāresi, mahāpāḷiñca vaḍḍhayi.
212
Lohadvāra-ralaggāma-koṭipassāvanavhaye
Tayo vihāre katvādā bhikkhūnamabhayuttare.
213
Vihāraṃ kārayitvāna dhūmarakkhamhi pabbate
Mahesiyā nayenā'da bhikkhūnaṃ theravādinaṃ.
214
Navakammañca jiṇṇesu vihāresu sa kārayi
Dānasīlarato vatthupūjako ca ahū sadā.
---------
215
Bodhimaṇḍasamīpamhi jāto brāhmaṇamāṇavo
Vijjāsippakalāvedī tīsu vedesu pārago
216
Sammāviññātasamayo sabbavādavisārado
Vādatthi jambudīpamhi āhiṇḍanto pavādiko 49
217
Vihāramekaṃ āgamma rattiṃ pātañjalaṃ mataṃ 50
Parivatteti sampuṇṇapadaṃ suparimaṇḍalaṃ.
218
Tattheko reto nama mahāthero vijānaya
"Mahāpañño ayaṃ satto, dametuṃ vaṭṭatī"ti so
219
"Ko nu gadubharāvena viravanto"ti abravi.
"Gadubhānaṃ rave atthaṃ kiṃ janāsī"ti āha taṃ. 220
"Ahaṃ jāne" ti vutto so otāresi sakaṃ mataṃ.
Vuttaṃ vuttaṃ viyākāsi; virodhampi ca dassayi.
221
"Tena hi tvaṃ sakaṃ vādamotārehī"ti vodito
Pāḷimāha'bhidhammassa; atthamassa na so'dhigā.
222
Āha "kassesa manto"ti? Buddhamanto'ti so bruvi. 51
"Dehi me ta"nti vutte hi "gaṇha pabbajja taṃ" iti.
223
Mantatthī pabbajitvā so uggaṇhi piṭakattayaṃ.
"Ekāyano ayaṃ maggo" iti pacchā namaggahī.
-----------
49. [E.] Pavādino. 50. Patañjalimataṃ(sabbesu) 51.[S.] So vadi

[SL Page 222] [\x 222/] (
224
Buddhassa viya gambhīraghosattā naṃ viyākaruṃ
"Buddhaghoso"ti; ghoso hi buddho viya mahītale.
225
Tattha ñāṇodayaṃ nāma katvā pakaraṇaṃ tadā
Dhammasaṅgaṇiyākā'si kacchaṃ 52 so atthasāliniṃ.
226 Parittaṭṭhakathañceva kātumārabhi buddhimā. Taṃ disvā revato thero idaṃ vacanamabruvi:
227
"Pāḷimattamidhānītaṃ; natthi aṭṭhakathā idha,
Tathācariyavādā ca bhinnarūpā na vijjare;
228
Sīhaḷaṭṭhakathā suddhā mahindena matīmatā
Saṃgītittayamāruḷhaṃ sammāsambuddhadesitaṃ
229
Sāriputtadigītañca kathāmaggaṃ samekkhiya
Katā sīhaḷabhāsāya sīhaḷesu pavattatī;
230
Taṃ tattha gantvā sutvā tvaṃ māgadhānaṃ niruttiyā
Parivattehi; sā hoti sabbalokahitāvahā."
231
Evaṃ vutto 53 pasanno so nakkhamitvā tato imaṃ
Dīpamāgā imasseva rañño kāle mahāmati.
---------
232
Mahāvihāraṃ sampatto vihāraṃ sabbasādhunaṃ
Mahāpadhānagharaṃ gantvā saṅghapālassa santikā
233
Sīhaḷaṭṭhakathaṃ sutvā theravādañca sabbaso
"Dhammasāmissa eso'va adhippāyo"ti nicchiya
234
Tattha saṅghaṃ samānetvā "kātumaṭṭhakathaṃ mama
Potthake detha sabbe"ti āha; vīmaṃsituṃ sa taṃ
235
Saṅgho gāthādvayaṃ tassā'dāsi "sāmatthiyaṃ tava
Ettha dasseha; taṃ disvā sabbe demā"ti potthake.
236
Piṭakattayamettheva saddhimaṭṭhakathāya so
Visuddhimaggaṃ namākā saṅgahetvā samāsato.
237
Tatato saṅghaṃ samūhetvā sambuddhamatakovidaṃ
Mahābodhisamīpamhi so taṃ vācetumārahi.
238
Devatā tassa nepuññaṃ pakāsetuṃ mahājane
Chādesuṃ potthakaṃ; so'pi dvattikkhattumpi taṃ akā.
-----------
52. [S.] Kaṇḍaṃ 53. [A.] Vutte. [SL Page 223] [\x 223/] (
239
Vācetuṃ taniye vāre potthake samudāhaṭe
Potthakadvayamaññampi saṇṭhapesuṃ tahaṃ marū.
240
Vacayiṃsu tadā bhikkhū potthakattayamekato;
Ganthato atthato va pi pubbāparavasena vā
241
Theravādehi pāḷīhi padehi vyañjanehi ca
Aññathattamahū 52 neva potthakesu pi tīsu'pi.
242
Atha ugghosayī saṅgho tuṭṭhahaṭṭho visesato
"Nissaṃsayā'yaṃ 54 metteyyo" iti vatvā punappunaṃ.
243
Saddhimaṭṭhakathāyā'dāpotthake piṭakattaye.
Ganthākare vasanto so vihāre durasaṅkare
244
Parivattesi sabbāpi sīhaḷaṭṭhakathā tadā
Sabbesaṃ mūlabhāsāya magadhāya niruttiyā.
245
Sattānaṃ sabbabhāsānaṃ sā ahosi hitāvahā.
Theriyācariyā sabbe paḷiṃ viya tamaggahuṃ.
246
Atha 55 kattabbakiccesu gatesu pariniṭṭhitiṃ
Vandituṃ so mahābodhiṃ jambudīpamupāgami.
247
Bhutvā dvāvīsavassāni mahānāmo mahāmahiṃ
Katvā puññāni citrāni yathākammamupāgami.
248
Sabbe'pete dharaṇipatayo maccumaccetumante
No sakkhiṃsūpacitasubalā sādhusampannabhogā 56;
Evaṃ sabbe nidhanavasagā honti sattā'ti niccaṃ
Rāgaṃ sammā vinayatu dhane jivite cāpi dhīmā.

Iti sujanappasāda-saṃvegatthāya kate mahāvaṃse
Pañcarājako 57 nāma
Sattatiṃsatimo paricchedo.
---------

Aṭṭhatiṃsatimo paricchedo
1 Mahānāmasuto āsi damiḷīkucchisambhavo
Sotthiseno, tathā saṅghā dhīta cā'si mahesiyā.
2 Sotthiseno tadā rajjaṃ patvā saṅghāya nāsito
Tasmiṃ yeva dine bheriṃ carāpetvā tadā tu sā
-----------
53. [A.] Aññatatthamahu 54. [E.S.] Nissaṃsayaṃ sa. 55.[S.]Atta.
56. [D.] Sampuṇṇabhogā. 57.[E.] Charājako. [D.] Satta rājako.

[SL Page 224] [\x 224/] (
3 Attano sāmikassā;dā chattagāhakajantuno.
Chattagāhakavāpiṃ so katvā saṃvacchare mato.
4 Athāmacco mahāpañño sahāyo tassa taṃ mataṃ
Anovatthumhi jhāpetvā vīhicoraṃ mahābalaṃ
5 Rajjayoggoti cintetvā katvā taṃ bhupatiṃ raho
Anto yeva nivāsetvā "rājā rogāturo" iti
6 Sayaṃ rajjaṃ vicaresi; chaṇe patte mahājanā
"Rājā ce atthi amhehi saddhimetu"ti ghosayuṃ.
7 Taṃ sutvā narapālo so sabbālaṅkāramaṇḍito
Samānīte mahānāge "ne'sa yoggo mamā"ti so
8 Dāṭhādhātugharaṭṭhāne sudhānāgaṃ samādisi
Rañño āṇāti vutte so agā; āruyha taṃ puraṃ
9 Katvā padakkhiṇaṃ gantvā pācīnadvārato bahi
Paṭhame cetiyaṭṭhāne ṭhātuṃ nāgaṃ samappayi 1
10
Mahācetittaye hatthipākāre 'kāsi toraṇaṃ.
Mittaseno bahuṃ puññaṃ katvā vassena so cuto.
---------
11
Mittasenaṃ raṇe gantvā damiḷo paṇḍunāmako
Āgato paratīramhā laṅkārajjamakārayi.
12
Janā kulanā sabbe'pi rohaṇaṃ samupāgatā;
Oragaṅgāya isseraṃ damaḷā eva kappayuṃ.
13
Ye subhassa balatthassa bhītā morayavaṃsajā
Palāyatva narā vāsaṃ kappayiṃsu tahiṃ tahiṃ,
14
Tesamaññatamo nandivāpigāme kuṭimbiko
Dhātusenavahayo āsi; dāṭhānāmo ca taṃsuto
15
Gāme ambilayāgumhi vasaṃ putte duve labhi;
Dhātusenaṃ silātissabodhiñca samajātike.
16
Mātu sodariyo tesaṃ saddho pabbajja vattati
Dīghasandakatāvāse; dhātuseno pi māṇavo
17
Santike tassa pabbajja rukkhamūlamhi ekadā
Sajjhāyati; pavassittha megho; nāgo tupassiya 2
-----------
1.[E.] Kātuṃ nagaramappayi. [S.] Kātuṃ nagaraṃnamappayi 2.[A.] Tapassiya.

[SL Page 225] [\x 225/] (
18
Parikkhipitvā gogehi chādayitvā phaṇena ca
Potthakañca kumārañca rakkhi; taṃ passi mātulo
19
Sīse ākiri saṅkāraṃ tassa ruṭṭho paro yati;
Tasmiṃ cittaṃ na dusesi; tampi disvāna mātulo
20
"Uttamo vana'yaṃ satto, rājā hessati nicchayaṃ;
Rakkhitabbo"ti ādāya taṃ vihāramupāgato.
21
Goṇisādivihāre'yaṃ 3 kattabbo nītimā 4 iti
Sikkhāpesi kumāraṃ taṃ; paṇḍuko taṃ vijāniya
22
"Gaṇhathe'na"nti pesesi sevake tassa; rattiyaṃ
Disvāna supinaṃ thero nīharittha kumārakaṃ.
23
Tasmiṃ nikkhantamattamhi sevakā parivāriya
Pariveṇe na passiṃsu; tato nikkhamma te ubho
24
Dakkhiṇasmiṃ disābhāge goṇanāmaṃ mahānadiṃ
Patvā sampuṇṇamaṭṭhaṃsu gantukāmāpi vegasā.
25
"Yathā nadī'yaṃ" vāreti amhe, taṃ tvampi vāraya
Vāpiṃ gahetvā etthe"ti vatvā thero tadā nadiṃ
26
Otarittha kumārena saddhiṃ; disvāna te ubho
Nāgarājā tadā eko piṭṭhiṃ pādāsi; tena so
27
Uttaritvā kumāraṃ taṃ netvā paccantamāvasaṃ
Laddhā khīrodanaṃ bhutvā sesaṃ pattena tassa'dā
28
Cittīkārena theramhi bhattaṃ pakkhippa bhumiyaṃ
Bhuñji; thero'pa taṃ jāni "bhuñjate'yaṃ mahiṃ" iti
---------
29
Paṇḍurājā pi katvāna rajjaṃ vassamhi pañcame
Cuto; putto pi pārindo tatiyo tassa bhātuko
30
Kaṇaṭṭho khuddapārindo kubbaṃ rajjaṃ mahāmahiṃ
Dhātusenānuge sabbe viheṭhesi mahājane.
31
Saṅgahetvā jane dhātuseno yujjhittha rājinā;
So soḷasahi vassehi puññapāpakaro mato.
32
Tirītaro tato āsa rājā; māsadvayena taṃ
Dhātuseno vanāsesi tena katvā mahābhavaṃ.
-----------
3. [D.S.] Vihāro'yaṃ [E.] Pāṭhabhedo: "gonisāda vibhāgeyaṃ." 4. [A.] Dhitimā 5. [E.A.] Nadoya

[SL Page 225] [\x 225/] (
33
Hate tasmiṃ mahīpāle dāṭhiyo damiḷo tato
Rājā vassattase hutvā dhātusenahato; tato
34
Pīṭhiyo damiḷo sattamāsena nidhanaṃ gato;
Dhātusenena yujjhitvā vaṃso pacchijji dāmiḷo.
---------
35
Athā'si rājā laṅkāyaṃ dhātuseno narādhipo;
Bhātarā saha dīpamhi damiḷe dīpaghātake
36
Upāyehi anekehi ekavīsappamāṇake
Khandhavāre nivesetvā katvā yuddhamasesato
37
Sodhetvā mediniṃ sādhu katvā ca sukhitaṃ janaṃ
Sāsanañca yathāṭhāne ṭhapesi paranāsitaṃ.
38
Damiḷe ye'nuvattiṃsu kulīnā kulagāmavā 6
"Te maṃ vā sāsanaṃ vā no rakkhiṃsu" tipa kuppiya
39
Tesaṃ gāme gahetvāna gāmesvākāsi rakkhake. 7
Rohaṇā'gamma te sabbe kulīnā tamupaṭṭhahuṃ.
40
Tesaṃ sakkārasammānaṃ yathāyoggamakāsi 8 so.
Amacco attano dukkhasahāye cā'bhitosayi.
41
Khandhāpetvā mahāgaṅgaṃ kedāre'kā thirodake. Mahāpāḷimhi bhikkhūnaṃsālibhattañca dāpayi. 42
Paṅgurogāturaṭṭānaṃ sālāyo'kāsi buddhimā
Kāḷavāpiñca gaṇhitvā bandhi goṇaṃ mahānadiṃ.
43
Mahāvihāraṃ katvāna pantiyuttamanākulaṃ
Tathā bodhagharañceva dassaneyyamakārayi.
44
Bhikkhavo paritosetvā paccayehi vatuhipi
Dhammāsoko 'ca so'kāsi saṅgahaṃ piṭakattaye.
45
Aṭṭhārasa vihāre ca theriyānamakārayi
Sampannahoge; dīpamhi aṭṭhārasa ca vāpiyo.
46
Kāḷavāpivihāro ca, koṭipassāvanāmako,
Dakkhiṇagirināmo ca, vihāro vaḍḍhamānako 9
47
Paṇṇavallakabhūto ca, bhallātakasanāmako,
Pāsāṇasinte desamhi dhātuseno ca pabbato,
-----------
6.[A.] Kulagāmakā. 7.[E.] Gāme kāsiyarakkhake. 8.[E.] Yathāyoga-
9.[D.S.] Vaḍaḍhanāmako

[SL Page 227] [\x 227/] (
48
Maṃgano, thūpaviṭṭhi ca 10 dhātusenopi uttare 11
Pācīnakambaviṭṭhi ca, tathā antaramegiri
49
Attāḷhidhātuseno ca kassapiṭṭhikapubbako,
Rohaṇe dāyagāmo ca, sālavāṇo, vibhīsano,
50
Vihāro bhallivāṇo 12 ca aṭṭhārasa naruttamo.
Pādūlakaṃ hambalaṭṭhi 13 mahādattādi vāpiyo.
51
Khuddake ca vihāre so aṭṭhārasa naruttamo
Vāpiyo ca tathā katvā tesameva tu dāpayi.
52
Pañcavīsatihatthañca mayūrapariveṇakaṃ
Haritvā'kāsi pāsādamekavisatihatthakaṃ.
53
Kumārasenassa'ppetvā pubbabhogaṃ visodhayi
Kāḷavāpimhi bhāgaddhaṃ khettānañca satadvayaṃ.
54
Lohapāsādake jiṇṇe navakammamakārayi.
Mahāthūpesu chattāni tīsu jiṇṇāni kārayi,
55
Devānaṃpiyatissena kataṃ 14 bodhimahaṃ viya
Sinānapūjaṃ bodhissa varabodhissa kārayi
56
Dhāvanā lohanāvāyo 15 tattha pūjesi soḷasa.
Alaṅkāraṃ munindassa abhisekañca kārayi.
57
Mahābodhipatiṭṭhānā oraṃ laṅkāya bhumipā
Yāva dvādasamaṃ vassaṃ bodhipūjamakārayuṃ.
58
Mahāmahitdattherassa kāretvā paṭibimbakaṃ
Therassā'lāhanaṃ netvā kātuṃ pūjaṃ mahārahaṃ
59
Datvā sahassaṃ dīpetuṃ dīpavaṃsaṃ samādisi.
Ṭhitānaṃ tattha bhikkhūnaṃ dātuñcāṇāpayī guḷaṃ.
60
Bhikkhussa attano sīse saṅkārokiraṇaṃ saraṃ
Lābhaṃ nādāsi vutthassa pariveṇassa attano.
61
Phātikammaṃ bahuṃkāsi vihāre abhayuttare;
Silāsatthūssa kāresi mandirañca samaṇḍapaṃ.
62 Buddhadāsakate nette naṭṭhe'nagghamaṇidvayaṃ
Akāsi nettaṃ satthussa, raṃsivūḷāmaṇiṃ tathā.
-----------
10. [A.] Mayhaṃganaṃ thūpaviṭṭhī 11. [A.] Uttaro 12. [E.] Hillivāṇo.
13. [E.] Hambaṭṭhi. 14.[E.] Kata. 15. [E.D.S.] Lohakaññāyo,

[SL Page 228] [\x 228/] (
63
Maṇīhi ghananīlehi kesāvattaṃsumuttamaṃ,
Hemapaṭṭaṃ 16 tathevuṇṇalomaṃ, sovaṇṇacīvaraṃ,
64
Pādajālaṃ suvaṇṇassa, padumaṃ, dīpamuttamaṃ,
Nānārāgambaraṃ tattha pūjayittha asaṃkhiyaṃ.
65
Akāsi paṭimāgehe bahumaṅgalacetiye
Bodhasatte; tathā'kāsi 17 kāḷaselassa 18 satthuno,
66
Upasumhavhayassā pi lokanāthassa kārayi
Raṃsicuḷāmaṇiṃ ceva abhisekavhayassa ca 67
Buddhabimbassa kāresi pubbe vuttaṃ pilandhanaṃ.
Vāmapassamhi bodhissa bodhisattagharaṃ tathā.
68
Metteyyassa ca kāresi sabbaṃ rājapilandhanaṃ.
Samantā yojane tassa tadārakkhañca 19 yojayi.
69
Kārāpesi vihāresu dhāturājavhapantiyo;
Tathā satasahassena mahābodhigharaṃ varaṃ.
70
Thūpārāmamhi thūpassa pūjaṃ jiṇṇavisodhanaṃ,
Dāṭhādhātughare vāpi jiṇṇassa paṭisaṅkharaṃ
71
Dāṭhādhātukaraṇḍañca raṃsiñca ghanakoṭṭimaṃ
Mahagghamaṇisaṅkiṇṇaṃ, suvaṇṇapadumāni ca
72
Dāṭhādhātumha pūjesi; pūjā vākā asaṃkhiyā 20
Cīvarādīni dāpesi bhikkhūnaṃ dīpavāsinaṃ. 73
Kārāpetvā vihāresu navakammaṃ tahiṃ tahiṃ
Pākāre ca, gharesvā'kā sudhākammaṃ manoharaṃ.
74 Mahācetittaye katvā sudhākammaṃ mahārahaṃ
Suvaṇṇachattaṃ kāresi tathā vajiracumbaṭaṃ.
75
Mahāvihāre pāpena mahāsenena nāsite
Vasiṃsu dhammarucikā bhikkhu cetiyapabbate.
76
Katvā ambatthalaṃ theravādānaṃ dātukāmako
Yācito tehi tesaṃ'va adāsi dharaṇīpati.
77
Dhātupaṭṭhānanāvañca kāretvā kaṃsalohajaṃ
Dānavaṭṭaṃ pavattesi ammaṇehi vipañcahi.
-----------
16.[D.S.] Hemavaṭṭaṃ. [E.] Hemāvaḍḍhaṃ 17.[E.S.] Ca tatthāsi [D.] Ca tatthesi
18.[A.] Kāḷaselaṃ ca 19.[S.] Sadārakkhaṃ ca 20.[A.]Pujaṃcākā asaṃkhiyaṃ

[SL Page 229] [\x 229/] (
78
Anto bahi ca kāretvā nagarassa jinālaye
Paṭimāyo ca pūjesi dhammāsokasamo'samo.
79
Tassa puññāni sabbāni vattuṃ paṭipadaṃ naro
Ko hi nāma samattho ti, mukhamattaṃ nidassitaṃ.
---------
80
Tassa puttā duve āsuṃ kassapo bhinnamātiko 21
Samānamātiko ceva moggallāno mahabbalo.
81
Tathā pāṇasamā ekā duhitā ca manoramā;
Bhāgineyyassa pādāsi senāpaccañca tañca so.
82
Vinā dosena tāḷesi kasāyūrusu so'pi taṃ.
Rājā disvāna duhitu vatthaṃ lohatamakkhitaṃ
83
Ñatvā taṃ, mātaraṃ tassa naggaṃ jhāpesi kujjhīya.
Tatoppabhuti so baddhavero saṅgamma kassapaṃ
84
Rajjene'taṃ palohetvā bhinditvā pitu antare
Saṅgahetvā janaṃ jīvagāhaṃ gāhāpayī patiṃ.
85
Ussāpesi tato chattaṃ kassapo pitupakkhiye
Vināsetvā jane laddhasabbapāpasahāyako
86
Moggallāno tato tena kātukāmo mahāhavaṃ
Aladdhabalatāyā'gā jambudīpaṃ balatthiko.
---------
87
Mahārajjavināsena viyogena ca sūnuno
Bandhanāgāravāsena 22 dukkhitampa narādhipaṃ 88
Dukkhāpetumapañño so āha kassaparājakaṃ:
"Nidhi rājakule rāja, guttā 23 te pitarā"iti.
89
Ne'ti vutte "na jānāsi cittametassa bhumipa,
Moggallānassa gopeti nidhiṃ so" ti tadabruvi.
90
Sutvā taṃ kupito dute pāhesi pitusantikaṃ
"Ācikkhatu nidhiṭṭhāna"miti vatvā narādhamo.
91
"Māretumamhe pāpassa tassupāyo"ti cintiya
Tuṇhi ahosi; te gantvā rājakassa nivedayuṃ.
-----------
21. [E.S.] Bhinnamātuko. 22. [A.] Khandhāgāranivāsena.
23. [E.] Vuttā (na yuttaṃ).

[SL Page 230] [\x 230/] (
92
Tato'tīva vaguppitvā pesayittha punappunaṃ,
"Sādhu disvā sahāyamme nahātvā kāḷavāpiyaṃ
93
Marissāmi"ti cintetvā āha dūte "sace mamaṃ
Kāḷavāpiṃ gamāpeti, sakkā ñātu"nti, te gatā
94
Rañño āhaṃsu. Rājā pi tuṭṭhahaṭṭho dhanatthiko
Pesesi dūte datvāna rathaṃ jiṇṇena vājinā 24
95
Evaṃ gacchati bhupāle pājento rathiko rathaṃ
Khādanto lājamassāpi kiñcimattaṃ adāsi so.
96
Taṃ khāditvā pasīditvā tasmiṃ paṇṇamadā tadā
Moggallānassa taṃ kātuṃ saṅgahaṃ dvāranāyakaṃ.
97
Evaṃ sampattiyo nāma calā vijjullatopamā
Tasmā tāsu pamajjeyya ko hi nāma sacetano?
98
"Rājā etī"ti sutvāna thero so tassa sohado
Laddhā māsodanaṃ maṃsaṃ sākuṇañca caraṃ saraṃ
99
"Rājā roceti eta"ntī gopayitvā upāvisi.
Gantvā rājāpi vanditvā ekamantamupāvisi.
100
Evaṃ nisinnā sampattarajjā viya ubho pa te
Aññamaññābhilāpena nibbāpesuṃ mahādaraṃ.
101
Bhojayitvāna taṃ thero ovaditvā anekadhā
Appamāde niyojesi dassetvā lokadhammataṃ,25
102
Tato vāpimupāgamma ogayhitvā yathā sukhaṃ
Nahāyitvā pivitvā ca āhevaṃ rājasevake;
103
"Ettakamme dhanaṃ ho"ti; sutvā taṃ rājasevakā
Āharitvā puraṃ rañño nivedesuṃ; narissaro
104 "Dhanaṃ rakkhati puttassa; dīpe bhindati mānuse
Jivanto'yaṃ"ti kujjhitvā āṇāpesi camūpatiṃ 105
"Mārehi pitaraṃ me"ti "diṭṭhā piṭṭhi" ti verino
Haṭṭhatuṭṭho 'taruṭṭho so sabbālaṅkāramaṇḍito
106
Rājānamupasaṅkamma purato ca'ssa vaṅkami.
Rājā disvā va cintesi "pāpiyo' yaṃ manaṃ mama
-----------
24.[A.] Vācchinā. [S.] Cakkhinā. [E.D.] Makkhinā 25.[A.E.] Dhammakaṃ

[SL Page 231] [\x 231/] (
107
Kāyaṃ vīya dukhāpetvā narakaṃ netumicchati;
Rosuppādena tasseva kiṃ pūremi manorathaṃ?"
108
Iti mettāyamāno taṃ āha senāpatiṃ pati
"Moggallāne tvayi ceva ekacitto ahaṃ" iti.
109
Hasaṃ vālesi sīsaṃ so; disvā taṃ jāni bhupati;
"Nūna māreti ajjā"ti. Tadā sāhasiko'pi so
110
Naggaṃ katvāna rājānaṃ sasaṅkhalikabandhanaṃ
Puratthābhimukhaṃ katvā anto bandhiya bhittiyaṃ
111
Mattīkāya vilimpesi. Evaṃ disvāpi paṇḍito
Ko ha rajjeyya hogesu javite'pi yase'pi vā?
112
Dhātuseno narindo so evaṃ puttahato gato
Aṭṭhārasahi vassehi devarājassa santikaṃ.
113
Kāḷavāpimayaṃ rājā kārāpento 25 samāhitaṃ
Passitvā bhikkhumekantu vuṭṭhāpetuṃ samādhito
114
Asakkonto khipāpesi paṃsuṃ bhikkhussa matthake;
Sandiṭṭhike vipāko'yaṃ tassa kammassa dīpito.
115
Dasāpi te rājavarā sabhogā
Upāgamuṃ maccumukhaṃ sabhogā; aniccataṃ bhogavato dhane ca
Disvā sapañño vibhavaṃ'va icche.

Iti sujanappasāda - saṃvegatthāya kate mahāvaṃse
Dasarājako nāma
Aṭṭhatiṃsatimo paricchedo.
---------

Ekūnacattāḷīsatimo paricchedo.
1 Tato kassapanāmo so pāpako narapālako
Assagopañcasudañca pesayitvāna bhātikaṃ
2 Mārāpetumasakkonto bhīto sīhagiriṃ gato,
Durārohaṃ manussehi sodhāpetvā samantato
3 Pākārena parikkhippa sīhākārena kārayi
Tattha nisseṇigehāni; tena taṃnāmako ahū.
-----------
25. [A.] Gāhāpento [E.D.S.] Gaṇhāpento.

[SL Page 232] [\x 232/] (
4 Saṃharitvā dhanaṃ tattha nidahitvā sugopitaṃ
Attano nihitānaṃ so rakkhaṃ datvā tahiṃ tahiṃ
5 Katvā rājagharaṃ tattha dassaneyyaṃ manoramaṃ
Dutiyālakamandaṃva kuverova tahiṃ vasī.
6 Migāro nāma kāresi senāpati sanāmakaṃ
Pariveṇaṃ, tathā gehamabhisekajinassa ca
7 Tassā'bhisekaṃ yācitvā silāsambuddhato'dhikaṃ
Aladdhā, "sāmino rajje jānissāmī ta" saṇṭhahi 1
---------
8 Hutvā vippaṭisārī so "attanā katakammanā
Muccissāmi kathannū"ti puññaṃ'kāsi anappakaṃ.
9 Mahāvatthūni kāresi dvāresu nagarassa so;
Ambuyyāne naca kāresi dīpe yojanayojane.
10
Issarasamaṇārāmaṃ kāretvā pubbavatthuto
Adhikaṃ bhogagāme ca kiṇitvā tassa dāpayi.
11
Bodhī uppalavaṇṇā ca tassā'suṃ dhītaro duve;
Vihārassa'ssa kāresi nāmaṃ tāsañca attano. 12
Dente tasmiṃ na icchiṃsu samaṇā theravādino
"Pitughātissa 2 kamma"nti lokagārayhabhīruno.
13
Dātukāmo sa tesaṃ'va sambuddhapaṭimāya'dā
Bhikkhavo adhivāsesuṃ "bhogo no satthuno"iti.
14
Tathā nīyyantiuyyāne 3 samīpe pabbatassa so
Kārāpesi vihāraṃ, so tesaṃnāmo tato ahū
15
Adā dhammarucīnaṃ taṃ sampannacatupaccayaṃ
Vihārañce va uyyānaṃ disābhāgamhi uttare.
16
Bhattaṃ sannarapakkaṃ so bhuñjitvā dinnamitthiyā
Sappiyuttaṃ manuññehi sūpehi abhisaṅkhataṃ
17
"Manuññamidamayyānaṃ dassameva"nti tādisaṃ
Bhattaṃ padāsi bhikkhūnaṃ sabbesañcasacīvaraṃ
18
Uposathamadhiṭṭhāsi; appamaññca bhāvayi;
Samādiyi dhutaṅge ca; likhāpesi ca potthake.
-----------
1. [D.] Saṇṭhiti. 2.[A.E.] Pitughātassa. 3.[A.] Niyyatauyyāte.

[SL Page 233] [\x 233/] (
19
Paṭimadānasālādiṃ kārāpesi anappakaṃ.
Bhīto so paralokamhā moggallānā ca vattati.
---------
20
Tato aṭṭhārase vasse moggallāno mahābhaṭo
Ādesena nigaṇṭhānaṃ dvādasaggasahāyavā
21
Jambudīpā idhāgamma dese ambaṭṭhakolake
Kuṭhārināme bandhittha vihāre balasañcayaṃ.
22
Rājā sutvā "gahetvā taṃ bhañjissāmi" ti 4 nikkhami
Nemittehi "na sakkā"ti vadante'pi mahābalo.
23
Moggallāno'pi sannaddhabalo sūrasahāyavā
Gacchanto 'surasaṅgāmaṃ devo viya sujampati
24
Aññamaññaṃ upāgamma bhinnavelā'va sāgarā
Ārahiṃsu mahāyuddhaṃ balakāyā ubho pi te.
25
Kassapo purato disvā mahantaṃ kaddamāsayaṃ
Gantumaññena maggena parivattesi dantinaṃ 26
Disvā taṃ "sāmiko no'yaṃ palāyata bhaṇe" iti
Balakāyo pahijjittha: "diṭṭhaṃ piṭṭha"nti ghosayuṃ
27
Moggallanabalā; rājā chetvā nikaraṇena 5 so
Sīsaṃ ukkhipiyā'kāsaṃ jūrikaṃ kosiyaṃ khipi.
28
Katvā'ḷāhanakiccaṃ so tassa kamme pasīdiya
Sabbaṃ so dhanamādāya 6 āgañchi nagaraṃ varaṃ.
---------
29
Bhikkhū sutvā pavattiṃ taṃ sunivatthā suparutā
Sammajjitvā vihārañca aṭṭhaṃsu paṭipāṭiyā.
30
Mahāmeghavanaṃ patvā devarājā va nandanaṃ
Mahāsenaṃ nivattetvā hatthipākārato bahi
31 Upasaṅkamma vanditvā saṅghe tasmiṃ pasīdiya
Chattena saṅghaṃ pūjesi; saṅgho tasseva naṃ adā.
32
Taṃ ṭhānaṃ chattavaḍḍhīti vohariṃsu; tahiṃ kataṃ
Pariveṇampi taṃnāmaṃ ahosi; puramāgato
-----------
4. (Sabbesu) bhuñjassāmīti 5.[E.] Nikkaraṇena
6. [A.E.] Sādhanamādāya

[SL Page 234] [\x 234/] (
33
Vihāre dvepi gantvāna saṅghaṃ tatthā'bhivandiya
Pāpuṇitvā mahārajjaṃ lokaṃ dhammena pālayi.
34
Kuddho nīhari dāṭhaṃ 7 so"ghātakaṃ pituno mama
Anuvattiṃsva'maccā"ti, tena rakkhasanāmavā,
35
Atirekasahassaṃso amaccānaṃ vināsayi;
Kaṇṇanāsādi chedesi, pabbājesi tathā bahū.
36
Tato sutvāna saddhammamupasanto sumānaso
Mahadānaṃ pavattesi megho viya mahītale.
37
Phussapuṇṇamiyaṃ dānamanuvassaṃ pavattayi;
Tato paṭṭhāya taṃ dānaṃ dīpe ajjāpi vattati.
38
So'pi sārathiko lāja - dāyako piturājino
Ānetvā pitu sandesaṃ moggallānassa dassayi.
39
Taṃ disvā paridevitvā pituno pemamattani
Vaṇṇetvā tassa padāsi dvāranāyakataṃ vibhu.
---------
40
Senāpati migāro hi nivedetvā yathāvidhiṃ
Abhisekajinassā'kā abhisekaṃ yathāruciṃ.
41
Sihācale daḷhanāmaṃ dāṭhākoṇḍaññakampi 8 ca
Vihāraṃ dhammarucinaṃ sāgalīnañca dāpayi.
42
Pabbatantu vihāraṃ so katvā therassa dāpayi
Mahānāmasanāmassa dīghasandavihārake.
43
Rājinīnāmakañceva katvā bhikkhūnupassayaṃ
Adā sāgalikānaṃ so bhikkhūnīnaṃ mahāmati.
---------
44
Lambakaṇṇakagotto pi dāṭhāpabhutināmako
Kassapassa upaṭṭhāne koci nibbinnamānaso
45 Gantvā mereliyaṃ vaggaṃ vāsaṃ tattheva kappayi.
Ahosi putto tasseko silākāloti vissuto.
46
So'pi kassapato bhīto ñātakena saha'ttano
Moggallānena gantvāna jambudīpatalaṃ ito
47
Bodhimaṇḍavihāramhi pabbajjaṃ samupāgato;
Karonto saṅghakiccāni sādaro so supesalo
-----------
7. [A.] Dāyaṃ 8. [A.] Dāṭhākoḍaññakampi.

[SL Page 235] [\x 235/] (
48
Ambaṃ saṅghassa pādāyi; saṅgho tasmiṃ pasīdiya
Aha 'mbasāmaṇero'ti, tena taṃnāmako ahū.
49
So kesadhātuvaṃsamhi vuttena vidhinā tato
Kesadhātuṃ labhitvāna tassa rajje 9 idhā'nayi
50
Tassa katvāna sakkaraṃ gahetvā kesadhātuyo 10
Mahagghe nidahitvāna karaṇḍe eḷikubbhave
51
Dīpaṅkarassa nāthassa 11 paṭimāya ghare vare
Vaḍḍhetvā parihārena mahāpūjaṃ pavattayi
52
Mātulaṃ bhariyañca'ssa katvā sovaṇṇayaṃ tahiṃ
Ṭhapesi paṭimāyo ca assabimbañca vārukaṃ.
53
Kesadhātukaraṇḍañca chattaṃ ratanamaṇḍapaṃ
Sāvakaggayugaṃ vālavījaniñca sa kārayi.
54
Parihārañca tassā'dā rajā adhikamattano;
Silākāḷamasiggāhaṃ katva rakkhāya yojayi.
55
Asiggāhasilākāḷo iti tenā'si vissuto.
Bhaginiñca'ssa pādasi saddhiṃ bhogena bhumipo.
56
Vutto' yamatisaṅkhepo; vitthāro pana sabbaso kesadhātukavaṃsamhā gahetabbo vibhāvinā. 57
Bandhitvā sāgarārakkhaṃ dipañcākāsi nibbhayaṃ.
Dhammakammena sodhesi sadhammaṃ 12 jinasāsanaṃ.
58
Senāpati sanāmaṃ'kā padhānagharamuttaro.
Katvāṭṭhārasame vasse so puññāni khayaṃ gato.
59
Evaṃ kassapato jito 13 atibalī puññakkhaye saṅkhate
Jetuṃ no visahittha maccumupagaṃ so yeva dāso viya;
Tasmā maccubalaṃ nihacca sukhino hessanti medhāvino
Nibbāṇaṃ paramaccutaṃ sivapadaṃ pattabbamattaññunā.

Iti sujanappasāda - saṃvegatthāya kate mahāvaṃse
Rājadvayadīpano nāma
Ekunacattāḷīsatimo paricchedo.
---------
-----------
9. [E.] Tamhā rajjā. 10.[E.] Kesadhātu so. 11.[E.] Dīpaṅkaranagarassa.
12. [E.] Saddhammaṃ 13.[E.] Kassapakopino

[SL Page 236] [\x 236/] (

Cattāḷīsatimo paricchedo.
1 Tassa'ccaye kumārādi-dhātuseno ti vissuto
Ahū tassa suto rājā devarūpo mahābalo.
2 Karite pitarā'kāsi 1 vihāre navakammakaṃ.
Kāretvā dhammasaṅgītiṃ parisodhesi sāsanaṃ.
3 Santappesi mahāsaṅghaṃ paccayehi catūhi pi. Katvā puññāni'nekāni navame hāyane'tigā.
---------
4 Kittisene suto tassa rājā hutvā anekadhā
Katvā puññāni rajjaṃ taṃ māsamhi navame jahi.
5 Sīvo tammātule hantvā hutvā rājā anappakaṃ
Puññaṃ katvopatissena pañcavīsadine bhato.
6 Upatisso tato āsi rājā gantvāna sīvakaṃ
Moggallānassa bhaginīsāmiko dhajinīpati.
7 Rājā ṭhānantarādīhi katvāna janasaṅgahaṃ
Silākāḷassa pādāsi saha bhogena dhītaraṃ.
---------
8 Eko putto ahū rañño upatissassa kassapo;
Sa soḷasasahāyehi sūro sūrehi saññuto
9 Ekavuttisahāyehi dānamānamahādhano
Dhammaṭṭho viriyājīvī sādhu jeṭṭhāpavāyako.
10
Silākāḷo tato rajjalobhavañcitamānaso
Dakkhiṇaṃ malayaṃ gantvā saṅgaṇhitvā mahābalaṃ
11
Vilumpamāno paccantaṃ sampatto sagarantikaṃ.
Taṃ sutvā kassapo jeṭṭho varamāruyha kuñjaraṃ
12
Assāsetvāna pitaraṃ samādaya sahāyake
Nikkhamma nagara gacchi 2 silakāḷassa dassanaṃ
13
Evaṃ sattaṭṭhavāresu palāto līnavuttiko
Hatthe katvā upāyena dese pācīnapacchime
-----------
1. [D.E.S.] Pitunakāsi. 2. (Sabbesu) nagarāgāmi

[SL Page 237] [\x 237/] (
14
Yujjhituṃ puna pācīnatissapabbatamāgami.
Kassapo'pi sahāyehi saddhimāruyha dantinaṃ
15
Tattha gantvā palāpetvā coraṃ pabbatamatthakaṃ
Āropesi mahānāgaṃ; tenā'si girikassapo.
16
Mānatthaddho silākāḷo bhīyyo raṭṭhampahindiya
Sabbaṃ hatthagataṃ katvā ajeyyabalavāhano
17
Āgamma nagaraṃ rundhi sattāhaṃ; rājasevakā
Yujjhitvā viralā āsuṃ; tato cintesi kassapo:
18
"Ete nagararodhena sabbe bhijjanti paṇino;
Parihīnaṃ balaṃ; rājā andhako ca mahallako;
19
Merukandarake katvā mātaraṃ pitarañca me
Saṅgahetvā balaṃ pacchā coro niggaṇhiyo"iti.
20
Rattiyaṃ so sabhāye ca rājasādhanameva ca
Adāya pitaro ceva malayaṃ gantumārabhi.
21
Tadā maggamajānantā sammūḷhā maggadesakā
Nagarassa samīpeva sambhamiṃsu ite tato.
22
Silakāḷo pavattiṃ taṃ sutvā saṅgamma vehasā
Parivāresi; saṅgāmo tattha hiṃsanake ahū.
23
Devāsuraraṇākāre vattamāne mahāhave
Patitesu sahāyesu sīdamane mahāgaje
24
Hatthārohassa datvāna chanditvā sisamattano
Puñchatvā lohitaṃ katvā kosiyaṃ asiputtakaṃ
25
Hatthikumbhe ubhohatthe ṭhapetvāna avattharī.
Upatisso'pi taṃ sutvā sokasallahato mari.
---------
26
Evaṃ diyaḍḍhavassena upatisse divaṃgate
Rājā'hesi silākāḷo; pubbanāmena ekato
27
Taṃ ambasāmaṇeradisilākāḷoti voharuṃ.
Tiṭṭhaṃ terasa vassāni dīpaṃ dhammena pālayi.
28
Mahapāḷimhi dāpesi paccagghaṃ rājabhojanaṃ;
Vejjasālāsu bhoge ca vaḍḍhesi janatāhito.

[SL Page 238] [\x 238/] (
29
Anvahaṃ pujayī bodhiṃ; paṭimāyo ca kārayi;
Sabbesaṃ dīpavāsīnaṃ bhikkhūnaṃ'dā ticīvaraṃ.
30
Māghātaṃ kārayī dīpe sabbesaṃ yeva pāṇinaṃ
Ānītaṃ attanā kesadhātuṃ sammā apūjayi.
31
Raheradakavārañca adāsi abhayuttare.
Puratthimā theriyānaṃ vīhārā kuntanāmaso 3
32
Ānetvā āsanaṃ tattha ṭhapesi dumarājake.
Yāvajīvampavattesi puññakammamasaṅkhiyaṃ.
33
Moggallāno tatha dāṭhāpabhūtī vo'patissako
Puttā tassā'sumaggassa desaṃ datvā puratthimaṃ
34
Datvā ṭhānantarañcādipādasaññaṃ visajjayi:
"Gantvā tattha vasahī"ta; so'pi gantvā tahiṃ vasī.
35
Ṭhānaṃ malayarājaggaṃ desaṃ datvāna dakkhiṇaṃ
Rakkhaṇatthaṃ samuddassa majjhimaṃ tu niyojayi.
36
Upatissaṃ tu vāsesi santike yeva attano
Visesena mamāyanto 4 yūnaṃ kalyāṇadassanaṃ.
---------
37
Tassa dvādasame vasse ito kāsipuraṃ gato
Dhammadhātumidhā'nesi tato vāṇijamāṇavo.
38
Rājā disvā'samattho so dhammādhammavicāraṇe
Hemasaññāya dīpamhi patanto salabho viya,
39
Buddhadhammo ti saññāya taṃ gahetvāna sādhukaṃ
Katvā sakkārasammānaṃ gehe rājagharantike
40
Ṭhapetvā anuvassaṃ tu netvā jetavanaṃ mahaṃ
Kātuṃ kāresi cārittaṃ hitaṃ mantvāna pāṇinaṃ.
41
Evaṃ katvā silākāḷo puññakammamanappakaṃ
Patte terasame vasse yathākammamupāgami.
---------
42
Dāṭhappabhutiko rajjaṃ gahetvā bhātaraṃ sakaṃ
Akkamoti nivārentaṃ mārāpesi vibuddhiko.
-----------
3. [A.E.] Kuntanāma so. 4.[A.] Mamāyante.
[SL Page 239] [\x 239/] (
43
Moggallāno'tha taṃ sutvā "appattaṃ rajjamaggahī:5
Akāraṇe me māresi kaṇiṭṭhaṃ dhammavādinaṃ,
44
Kārāpessāmahampajja rajja"nti 6 parikuppiya 7
Samādāya mahasenaṃ agā rāherapabbataṃ
45
Rājā pi sutvā sannaddhabalakāyo karindake
Pabbate siviraṃ 8 bandhi. Moggallāno nisamma taṃ
46
"Sāparādha na te me vā manussā dīpavāsino;
Ekasmiṃ ca mate rajjamubhinnaṃ yeva no siyā;
47
Tasmā aññe na yujjhantu; ubho yeva mayaṃ idha
Hatthiyuddhaṃ karomā"ti rañño pesesi sāsanaṃ.
48
So'pi sādhūti vatvāna baddhapañcayudho gajaṃ
Āruyha munino maro viya otthari tāvade.
49
Moggallāno pi sannaddhoāruyha karinaṃ varaṃ
Tatthā'gā; aññamaññaṃ te pāpuṇiṃsu mahāgajā.
50
Saddo sūyittha saṅghaṭṭe asanīrāvasannibho
Dantaghātena uṭṭhāsi jālā vijjullatā viya.
51
Sañjhāghanasabhāgāsuṃ gajā lohitamakkhitā;
Moggallānagajāviddhorañño osakki kuñjaro.
52
Rājā ārahi taṃ disvā chindituṃ sīsamattano;
Moggallāno'tha vandanto yāci "me)vaṃ karī" iti.
53
Yāvamāne pi so mānaṃ mānento chindi kandharaṃ.
Chaḍḍesi chahi so rajjaṃ māsehi divasehi ca.
54
Moggallāno tato rājā āsi dīpe mahābalo.
Mātulañca paṭiccemaṃ 9 cūlanāmena voharuṃ.
---------
55
Asādhāraṇakāveyyo vatthuttayaparāyaṇo
Dānasaññamasoceyyo soraccādi - guṇālayo,
56
Dānena piyavācaya atthassa cariyāya ca
Samanattassa bhāvena saṃgahesi mahājanaṃ.
57
Piṇḍapātavihārehi bhesajjacchādanehi ca
Bhikkhusaṅghaṃ hi saṅgaṇhi dhammikāya ca guttiyā.
-----------
5. [D.S.] Rājamaggahi 6.[E.] Mahaṃ majjarajjanti. 7. Parikappiya (?)
8. [S.] Sikharaṃ 9.[E.] Ayyakaṃ ca paṭiccetaṃ.

[SL Page 240] [\x 240/] (
58
Atirekāya pūjāya pūjetvā dhammabhāṇake
Piṭake tīṇi vācesi saddhimaṭṭhakathāya so.
59
Kumāre upalāletvā nivāpena yathāruciṃ
Sajjhāpesi sadā dhammaṃ dhammadīpo mahamatī.
60
Dhammakabbañca so katvā kuñjarasekhare 10 nisā
Dhammāvasāne vācesi puramhi purisuttamo
61
Bandhāpesi kadambañca nadiṃ pabbatamajjhato;
Pattapa sāṇavāpiñca dhanavāpiṃ garītaraṃ
62
Gaṇhāpesi; sa dīghāyuhetukammanti sādaro
Likhāpesi ca saddhammaṃ vatthupūjañca kārayi
63
Lokaṃ so anukampitvā mātā puttaṃva orasaṃ
Datvā bhutvā yathākāmaṃ vasse vīsatime mari.
---------
64
Mahesī tassa ghātetvā visayogena ñātake
Puttaṃ rajje'hisiñcitvā sayaṃ rajjaṃ vicārayi.
65
Tathā'bhisitto so kittissirīmegho narādhipo
Tipupattehi chādesi dumindagharamādito.
66 Kapaṇaddhivaṇibbānaṃ mahādānaṃ pavattayi.
Maggapālo 17 tathākāro 12 ahū 13 sabbopabhogiyo.
67 Mahesa sā sadā āsī padhānā sabbakammasu.
Rajjaṃ tassā'si teneva heṭṭhupariyavattikaṃ 14
68
Rājapādā mahāmaccā'hesuṃ lañcaparāyaṇā
Dubbale ca viheṭhesuṃ balī jānapadā narā.
---------
69
Silākāḷassa kālamhi gāme saṅgillanamake
Bhayavasīvhayo peso 15 ahū moriyavaṃsajo;
70
Ahosi putto sīvassa aggabodhi sanāmako;
Bhāgineyyo pi tassā si mahānāgo ti vissuto.
71
Bhagineyyo mahānago aggabodhī ca 16 sundaro;
Uḷārajjhāsayattā so mahānāgo mahābalo
-----------
10. [A.] Kuñjare sekhare. 11.[A.]Maggamālo. 12. [S.] Tathakāre
13. [S.] Āhu. 14. [A.E.] Heṭṭhuparipavattikaṃ. 15.[A.] Peso.
16. [E.D.] Aggabodhiva.

[SL Page 241] [\x 241/] (
72
Hitvā kassakakammāni corakammamakā vane.
Godhaṃ laddhana pesesi mātulāniya santikaṃ.
73
Godhaṃ disvā'va sa ñatvā dhaññapacchimapesayi.
Kammārassā'pi pesesi sasaṃ;so'pi tatheva kā.
74
Bījaṃ bhaginimayācī; bījagāhañca tassa sā
Dāsañca datvā pesesi annapānadinā raho.
75
Tadā dubbhikkhakālamha eko mantadharo naro
Bhakkhālābhaya saddhehi 16 bhikkhuvesena bhikkhati.
76
Taṃ gāmaṃ pavisitvā so aladdha kiñci bhojanaṃ
Ahibhūto jighacchāya kampamāno nigacchati.
77
Taṃ disvā karuṇāyante mahānāgo mahādayo 17
Pattamādāya gāmantamāhiṇḍitva pi sabbaso
78
Yāgumattamayi nā'lattha; tato uttarasāṭakaṃ
Datvā āhari āhāraṃ; so taṃ bhutvā 18 pasīdiya
79
"Rajjārahamimaṃ dīpe karissāmi"ta cintiya
Tamādāya khaṇenā'ga gokaṇṇakamahaṇṇavaṃ. 80
Atha tattha nisīditvā sañjapanto yathāvidhiṃ
Mantenā'nesi nāgindaṃ phussapuṇṇamarattiyaṃ.
81
"Mahānāgaṃ phusāhī"ti mahānāgaṃ niyojayī;
So hīto purime yāme āgataṃ taṃ na samphusī.
82
Tathā majjhimayāme pi, pacchime pana naṅgale 19
Gahetvā khipi; tīheva 20 aṅgulīhi sa taṃ chupi.
83
So taṃ vyākāsi taṃ disvā "saphalaṃ me parissamaṃ;
Tīhi rājūhi yujjhitvā 21 catutthaṃ tvaṃ nighātiya
84 Buḍḍho tīṇeva vassāni rājā hutvāna jīvasi.
Tathā hessantī rājāno tayo te vaṃsajā narā,
85
Gantvā sevassu rājānaṃ; pacchā passasi me balaṃ"
Iti vatvāna pesesi; so pi gantvā narissaraṃ
86
Passitvā tamupaṭṭhāsi; rājā rohaṇakammikaṃ
Taṃ akāsi; taduṭṭhānaṃ bhaṇḍamāhari so bahuṃ
-----------
16. [E.] Sabbehi 17. [A.E.] Mahādaro. 18. [E.S.] So bhuñjitvā.
19. "Laṅgale"ti bhavitabbaṃ 20.[A] tīheva. 21. [A.] Sujjhitvā.

[SL Page 242] [\x 242/] (
87
Rājā tasmiṃ pasīditvā aṇdhasenāpativhayaṃ
Datvā ṭhānantaraṃ tassa gantuṃ tattheva yojayi
88
Bhayasīvassa puttañca bhāgineyyañca attano
Ādāya gantvā taṃ desaṃ parivattesi sabbaso
89
Paccekabhogaṃ katvāna rohaṇaṃ tattha so vasaṃ
Dāṭhappabhutinā kātuṃ yuddhaṃ gantvā mahabbalo
90
Moggallānabhayā gantvā rohaṇaṃ'va tahiṃ vasī. 22
Sutvā kittassirīmegharañño rajje samañjasaṃ
91
"Rajjaṃ gahetuṃ kālo"ti sīghaṃ āgamma rohaṇā
Ekūnavīse divase mārayitvā mahīpatiṃ
92
Sayaṃ hutvā mahīpālo desaṃ katvā yathāpure
Bhāgineyyassa pāhesi paṇṇamāgacchatūti so.
93
Āgacchanto nimittena nivattitvā marittha so
Tato mātulaputtaṃ'kā uparājaṃ kataññuko.
94
Ālavālaṃ dumindassa katvā hemamayaṃ gharaṃ
Chādapesi, munindassa paṭimāyo ca sandahi.
95
Mahācetattaye kāsa sudhākammañca cumbaṭaṃ;
Hatthivediñca karetvā cittakammamakārayi.
96
Pesakārakagāmaṃ so jambelavhayamuttare
Mahāvihāre vābandhī gāmaṃ tintiṇikavhayaṃ
97
Uddhagāmamhi 23 masabhagāmaṃ jecavanassa'dā.
Vatthadānaṃ nikāyesu tīsu ceva pavattayi.
98
Khettānaṃ tasataṃ datvā vihāre jetanāmake
Yāguṃ tattha pavattesi bhikkhūnaṃ sabbakālikaṃ.
99 Sahassadūratissavhā 24 khettaṃ datvā tapassinaṃ
Mahāvihāravāsīnaṃ yāguṃ niccaṃ pavattayi.
100
Cīramātikavārañca tatthevā'dā guṇerato
Mayūrapariveṇe ca navakammamakārayi.
101
Kasikhaṇḍe mahādevarattakuracanā ke 25
Vihāre, anurārāmaṃ jiṇṇañca paṭisaṅkhari
-----------
22. [D.E.S.] Vasaṃ 23.[A.] Uṇḍagamamhi 24.[A.E.] Sahassaṃdūratissavhā
25. [A.] Rattaṃkuracanāmake

[SL Page 243] [\x 243/] (
102
Kammaṃ sovaggikaṃ katvā evamādiṃ narissaro
Agamā tīhi vassehi devarājasahavyataṃ.
103
Aṭṭhete tuṭṭhacittā'parimitavibhavā rājarājenarūpā
Rājāno rājamānā narakarituragāsūrasenārathehi
Ante hitvā khilaṃ taṃ vigataparijanāḷāhanaṃ saṅgatāsuṃ;
Sappañño taṃ saranto bhavatu bhavasukhaṃ vantukāmo hitesī.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Aṭṭharājako nāma
Cattāḷīsatimo paricchedo.
---------

Ekacattāḷīsatimo paricchedo.
1 Mahānāganarindassa bhāgineyyo 1 subhāgiyo
So aggabodhi rājāsi aggabodhigatāsayo.
2 Tejena bhānuṃ, sommena candaṃ sampuṇṇamaṇḍalaṃ,
Sumerumacalattena, gambhīrena mahodadhiṃ,
3 Vasundharāmakampena, mārutaṃ samavuttiyā,
Buddhiyā'maramantāraṃ, suddhiyā saradambaraṃ,
4 Kamabhogena devindamatthena ca dhanissaraṃ,
Dhammena suddhavāseṭṭhaṃ, vikkamena migādhapaṃ,
5 Rājadhammehi rajjehi cakkavattinarissaraṃ,
Vessantarañca dānena anugantvā janesuto
6 Mātulaṃ uparājavhe, bhātaraṃ yuvarājake,
Bhagineyyañca malayarājaṭṭhāne ṭhapesi so.
7 Ṭhānantare yathāyogaṃ seṭṭhāmacce 2 ṭhapesi ca.
Janaṃ saṅgahavatthūhi rājadhammehi ca'ggahi.
8 Desaṃ sayoggaṃ pādāsi yuvarājassa dakkhiṇaṃ.
Vasaṃ tattha sirīvaḍḍhamānavāpiṃ 3 sa gāhayī.
9 Katvā girivāhārañca saṅghīkaṃ tassa dāpayī
Khettānaṃ visataṃ saṅghahogatthāya mahāmati.
10
Adā malayarājassa dāṭhānāmaṃ sathītaraṃ.
Pariveṇaṃ sirisaṅghabodhināmañca kārayi.
-----------
1. [A.] Mātuleyyo 2.[A.] Seṭṭhamaḍḍhe 3.[D. -]Mānacariṃ.

[SL Page 244] [\x 244/] (
11
Mahāsīvassa kāresi pariveṇaṃ sanāmakaṃ
Parivāro'pi tassāsi evaṃ puññaparāyaṇo. 12
Katvā sādhūpavārena porāṇaṃ dhammiyaṃ vidhiṃ
Antarāyaṃ visodhetuṃ jiṇṇañca paṭisaṅkhari.
13
Kavayo tassa rajjamhi sīhaḷāya niruttiyā
Kāveyye bahuke'kaṃsu vicitranayasālino.
14
Vihāre dakkhiṇe'kasi pāsādaṃ sumanoharaṃ
Akā navahi vassehi dīpe kaṇṭakasodhanaṃ
15
Kurundanāmaṃ kāretvā vihāraṃ sabbasaṅghikaṃ
Vāpiṃ tannāmakaṃ nāḷikerārāmaṃ tiyojanaṃ
16
Mahāsīvavhaye ceva 3 sassaṃ 4 kārayituṃ adā
Lābhasakkārasammānamarāmikasataṃ tadā.
17
Vihāraṃ taṃsamīpamhi katvā ambilapassavaṃ
Gamaṃ tannāmakaṃ vādā theriyanaṃ tapassinaṃ,
18
Unnavalliviharassa ratanaṃ dīghavaṇṇitaṃ (?)
Datvā gāmaṃ, patiṭṭhesi satthubimbaṃ silāmayaṃ.
19
Keḷivate ca karesi sumanaṃ nāma pabbataṃ
Mahātelavaṭaṃ bodhighare pasāṇavedikaṃ.
20 Karetvā lohapasādaṃ pāsādamahane adā
Chattiṃsanaṃ sahassānaṃ bhikkhūnaṃ so ticīvaraṃ.
21
Gāmaṃ datvā niyojesi ārakkhaṃ; dhītunāmakaṃ
Hatthikucchivihāre'pi pāsādaṃ'kāsi buddhimā
22
Dāṭhāsīvassa ṭhatvāna ovāde sādhu bhikkhuno
Samācaranto dhammena sakkaccaṃ tamupaṭṭhahi.
23
Mūgasenāpatiṃ cākā vihāraṃ so visālakaṃ;
Gāmaṃ lajjikametassa dāsabhogāya'dāsi ca.
24
Mahānāgassa puññatthaṃ rañño taṃnāmakaṃ akā
Mahatherassa tañcā'dā rājā tepiṭakassa so.
25
Attano sadisānañca yogīnaṃ vigatālaye
Bhikkhūnaṃ catusaṭṭhinaṃ vihāraṃ taṃ tadā adā.
26
Katvā tasseva ca mahāpariveṇanivāsino
Bhinnorudīpaṃ datvāna vaṭṭakākarapiṭṭhito
-----------
3.[A.] Mahasīvadvayaṃ ceva. 4.[E.] Vāsaṃ,

[SL Page 245] [\x 245/] (
27
Dakkhiṇagiridaḷhavhe mahānāge ca pabbate
Kāḷavāpadike cā'kā vihāre posathālaye
28
Vihāre abhaye'kāsi mahāpokkharaṇiṃ tathā.
Cetiyapabbate cā'kā nāgasoṇḍiṃ thirodikaṃ.
29
Mahindataṭavāpiñca kārāpetvāna sādhukaṃ
Etissā mariyādaya 5 theraṃ netuṃ niyojayi.
30
Mahāmahindatheramhi taṃ ṭhānaṃ samupāgate
Taṃracchā eva nentū'ti katikañceva kārayi.
31
Chattaṃ soṇṇañca kāresi nikāyesupi tīsu so
Sattaṭṭhanavavāresu mahaggharatanehi ca;
32
Mahāthūpe catubbīsabhāraṃ chattaṃ suvaṇṇayaṃ.
Tattha tattha ca pūjesi mahagghaṃ ratanuttamaṃ.
33
Daṭhādhātugharaṃ katvā vicitraratanujjalaṃ
Kasi hemakaraṇḍañca lohanāvañca pāḷiyaṃ.
34
Maṇimekhalanāmañca bandhāpesi sabandhanaṃ.
Mahamātiñca gaṇhesi maṇihīrakavāpiyaṃ.
---------
35
Tadā eko mahāthero jotipālakanāmako
Parājesi vivādena dīpe vetullavādino.
36
Dāṭhappabhutināmo'tha ādipādo'tilajjito
Hatthamukkhipi taṃ hantuṃ gaṇḍo sañjāyi taṃkhaṇe.
37
Rājā tasmiṃ pasīditvā vihare yeva vāsayi.
Mānena taṃ anāgamma dāṭhāpabhu mato kira.
38
Datvā mahadipadattaṃ bhāgineyyaggabodhino
Rakkhituṃ taṃ niyojesi theraṃ, sopi tamācari.
39
Nīlagehaparicchedaṃ katvā tasseva so adā.
Katvevaṃ bahudhā puññaṃ catuttiṃse same mato.
---------
40
Aggabodhi tato āsi rājā pubbassa rājino
Mahallakattā naṃ khuddanāmena paridīpayuṃ.
41
So dīpaṃ paripālesi pubbacārittakovido.
Akāsi ca mahesiṃ so mātuladhītumattano.
-----------
5. [D.S.] Mariyādena

[SL Page 246] [\x 246/] (
42
Saṅghabhaddaṃ asiggāhaṃ kāsi bandhuṃ mahesiyā.
Yatharahamadā ceva ṭhānantaramanālayo.
43
Kavā veḷuvanaṃ rājā sāgalīnaṃ niyojayī
Jamburantaragallaṃ 6ca'kāsi mātikapiṭṭhikaṃ.
44
Rañño tasse'va rajjamhi kāliṅgesu 7 mahīpati
Sattānaṃ maraṇaṃ yuddhe dasvā saṃviggamānaso
45
Imaṃ dīpamupāgamma pabbajjākatanicchayo
Jotipālamhi pabbaji; rājā sakkāsi taṃ ciraṃ.
46
Padhanaṭhānaṃ tassā'kā vihāre mattapabbate.
Tassāmacco mahesī ca tathevāgamma 8 pabbajuṃ.
47
Rañño mahesī sutvāna tassā pabbajjamuttamaṃ
Sakkaccaṃ tamupaṭṭhāsiratanavhañca kārayī.
48
Adā rājā amaccassa pācīnakaṇḍarājiyaṃ
Vettavasavahārañca so'dā saṅghassa taṃ yati.
49
Rajatthere mate 9 rājā socitvā parideviya
Padhānaṭṭhānaṃ kāresi cūlagallavihārake.
50 Palaṃnagaragañceva tassa ṭhānaṃ hi kārayi.
Evaṃ tadatthaṃ puññāni bahūni'pi mahīpati. --------51
Jotipalitatheramahi thūparāmamhi cetiyaṃ
Vandamāne pabhijjitvā bhāgo taṃpurate pati.
52
Pakkositvāna rājānaṃ there dassesi dukkhito.
Rājā disvā'va saṃviggo kammaṃ paṭṭhapi taṃkhaṇe.
53
Dakkhiṇakkhakadhātuṃ so lehapāsadakucchiyaṃ
Sarakkhaṃ ṭhapayitvāna rattindivamapūjayī.
54
Navakamme cirāyante thūpāramamhi devatā
Supinaṃ tassa dassesuṃ rattimārāmikā viya;
55
"Sace rājā papañceti kātuṃ dhātugharaṃ, mayaṃ
Dhātuṃ gahetvā gacchāma yattha tatthā"ti, taṃkhaṇe
56
Rājā pabuddho saṃviggo na cireneva kārayī
Kammaṃ dhātughare sabbaṃ cittakammādisaññutaṃ.
-----------
6.[D.] Jamburatattaragallaṃ 7.[E.] Kāliṅgamhā, 8.[E.D.] Tamevāgamma.
9. Rājatthero mano (sab[X]gñe[X]basu)

[SL Page 247] [\x 247/] (
57
Catasso paṭimāyo ca pallaṅke ca silāmaye,
Hemacchattaṃ, siladantakammaṃ gehamhi sabbaso.
58
Mahāmaccādayo'kāsuṃ karaṇḍānaṃ sataṃ nava
Devānaṃpiyatissassa kammañca nikhilaṃ navaṃ
59
Sabbussāhena kāretvā mahāpūjaṃ yathārahaṃ
Anetvā lohapāsadā dhātuṃ sabbādarena so
60
Jotipālaṃ mahātheraṃ sasaṅghaṃ parivāriya
Parihārena vaḍḍhesi dhātuṃ dhātukaraṇḍake.
61
Dhātugehassa pādāsi laṅkādīpaṃ sahattanā.
Lābhaggāmamadā tassārakkhakānammahesi sā
62
Nāgadīpamhi gehañca rajāyatanadhātuyā
Uṇṇalomagharañceva chattamamalacetiye
63
Tattha gāmaṃ 10 vihārassa yāgudānāya'dasi ca.
Vihārassa'bhayassā'dā gāmamaṅgaṇasālakaṃ.
64
Nāmaṃ katvāna so'kāsi attano ca mahesiyā
Dāṭhaggabodhimavāsaṃ vihāre abhayuttare.
65
Devī kapālanāgaṃ sā vihāraṃ sādhu kāriya
Tasse'vadā vihārassa sampannacatupaccayaṃ.
66 Gehaṃ jetavane'kāsi rājā rājatacumbaṭaṃ 11
Udapānaṃ khaṇāpesi so'va bodhigharantike.
67
Gaṅgātaṭaṃ valāhassaṃ vāpiṃ giritaṭañca'kā.
Mahāpāḷiṃpi 12 vaḍḍhesi bhattanavañca 13 karayi 14 68
Bhikkhūnīnaṃ mahesī ca bhattavaṃsaṃ samādisi
Evaṃ puññāni katvā so divaṃ'ga dasame same.
69
Evaṃ puññarata narādhipatayo sampannabhega gamuṃ
Maccusse'va vasaṃ tato hi matimā sammā bhavassīdisaṃ
Passanto niyamaṃ vihāya vidhinā sabbaṃ bhave saṅgatiṃ
Nibbāṇābhimukho careyya dhitimā pabbajjajamajjhūpago.

Iti sujanappasāda-saṃvegatthāya kate mahāvaṃse
Dvirājako 15 nāma
Ekacattāḷīsatimo paricchedo.
---------
-----------
10. Tattāgāmaṃ, 11. [D.E.S.] Rājānacumbaṭaṃ, 12.[A.] Bhi
13. [D.] Hatthanāmaṃ ca, 14.[A.] Kariya. 15. [D.] Tirājako

[SL Page 248] [\x 248/] (

Dvicattāḷīsatimo paricchedo.

1 Saṅaghatisso tato āsi asiggāho mahīpati.
Sāsanassa ca raṭṭhassa vuddhikāmo naye rato.
2 Ṭhānantaraṃ yathayogaṃ datvā saṅgaṇhi so janaṃ.
Tadā khuddakarājassa moggallāno camupati
3 Vasanto rohaṇe sutvā saṅghatissassa rājataṃ
Khandhavaraṃ sa yuddhatthaṃ mahāgalle nivesayī.
4 Saṅghatisso ca sutvā taṃ balakayamapesayī
Yujjhituṃ tena, tajjesi (?) Moggallāno mahabbalo.
5 Tato hatthassamādāya gantvā rattivihārakaṃ
Balaṃ so sannipātento vāsaṃ tattheva kappayī.
6 Rājā sutvā punāgantvā kadallādinivātake
Yujjhitvā taṃ palāpetvā pesetvā balamattano
7 Sayaṃ puramupāgañchi. Sopi naṭṭhaṃ savāhiniṃ 1
Puna pākatikaṃ katvā kareheramupāgami. 2
8 Rañño senāpatī puttaṃ pesetvā corasantikaṃ
Yena kenaci lesena sayaṃ dukkhīva dummano
9 Āturo viya bāḷhaṃ so'hosi mañcaparāyaṇo.
Rājā sutvā pavattiṃ taṃ upasaṅkamma taṅkhaṇe
10
"Maṃ tvaṃ soci kumārassa kammānetthānusāsiya 3
Handa tvaṃ nagaraṃ rakkha na te sakkā mayā saha
11
Yuddhamaṇḍalamāgantuṃ gilānattāti yojayi.
Ubbāsite jane sabbe vicchinne rājabhojane
12
Mahapāḷimhi sampakkaṃ rañño bhojanamaharuṃ.
Rājā disvā'tinibbinno yāva mandona hessati
13 Etto'pīti vicintetvā yuddhāya sahasā'gamā.
Saddhiṃ puttena āruyha hatthiṃ sannaddhavāhano
14 Thokeneva balenāgā pācīnatissapabbataṃ
Evaṃ ubhayato vūḷha-saṅgāme 5 paccupaṭṭhite
-----------
1. [E.] Savāhataṃ 2.[E.] Kaheraṃ samupāgami 4.[A.] Sāsayaṃ
5. [E.D.S.] Cūḷhe saṃgāme. [SL Page 249] [\x 249/] (
15
Senāpati sa mittaddu yuddhamarabhi pacchato.
Putto dasvā narindassa "ghātessāmi 6 imaṃ " iti
16 Āha, rājā nivāresi mā te rucci, balaṃ idaṃ
Neva sakkā'dhivāsetuṃ, atimandaṃ hanissati.
17
Duvinnaṃ balakāyānaṃ rājā majjhagato ahū;
Tato senā dvidhā'hosi corasenāpatī pati. 7
18
Rañño nāgo madhukavharukkhacchāyaṃ samāvisi.
Tadā chattaṃ patī tassana sākhamāhacca bhumiyaṃ.
19
Corassa senā taṃ disvā haritvā sāmino adā.
So taṃ ussapayī chattaṃ ṭhatvā pabbatamuddhani;
20
Tadā rājabalaṃ rājā nūnameso'ti cintiya
Gantvā taṃ parivāresi rāja āsi tadekako.
21
Hatthikkhandhā tadoruyha puttaṃ' maccaṃ ca sohadaṃ
Upāvisi samīpamhi merumajjarakānanaṃ.8
---------
22
Moggallāno tato laddhajayo vāhanamādiya
Senāpatiñca mittadduṃ tassa puttañca pāpinaṃ
23
Upāgamma puraṃ rājā āsi laṅkatalādhipo.
Tato cintesi javante satattumhi na sukhaṃ iti.
24
So sutvā pubbarājassa putto etthāti kujjhiya
Āṇapesi ca tassā'su hatthapādāni chindituṃ.
25
Upakkami tadā raññā āṇatto puriso khaṇe
Chindituṃ hatthapādaṃ so; kumāro rodi dummano: 26
"Pūvakhādakahatthaṃ me chindeyyuṃ ce tadā ahaṃ
Khādissaṃ kena pūve"ti. Taṃ sutvā rājakammiko
27
Roditvā paridevitvā rājāṇāya dukhaddito
Vamaṃ hatthaṃ ca pādañca tassa kndi narādhamo.
28
Jeṭṭhatisso palayitvā rañño putto'paro agā
Aññāto malayaṃ desaṃ merukandaranamakaṃ.
---------
-----------
6. [A.] Ghātissāmi. 7. Coraṃ senapati pati 8. [D.] Meramajjara.

[SL Page 250] [\x 250/] (
29
Rājā'tha sasutamacco 9 gantvā veḷuvanaṃ raho
Codito tattha bhikkhūhi kāsāvāni samādiyi.
30
Bhikkhuvesaṃ gahetvāna rohaṇaṃ gantumānaso
Maṇihīraṃ samagañchi tatraṭṭhā rājasevakā
31
Sañjānitvā tayopete tesaṃ 10 pādevarujjhiya
Sāsanaṃ tassa pesesuṃ rājā sutvā visesato
32 Tuṭṭho āṇāpayī "gantvā sīghamādāya te jane
Tato sīhagiriṃ netvā nissaṅkaṃ nirupaddavaṃ
33
Sīsaṃ gaṇhatha tattheva rañño ca tanayassa ca
Amaccaṃ pana jīvantamāneyyātha mamantikaṃ."
34
Manussā evamāṇattā te gahetvā tayo jane
Netvā sīhagiriṃ kātuṃ yathāvuttamupakkamuṃ.
35
Tato rājasuto āha purise kammakārake
Sīsaṃ me paṭhamaṃ chetvā detha mayhaṃ sukhaṃ iti.
36
Rājaposā tathākāsuṃ; pacchā chindiṃsu rājino
Sīsaṃ. Passatha bālānaṃ kammaṃ kammavidū janā.
37
Evaṃ aniccā bhogā hi addhuvā asayaṃvasī
Tattha laggā kathaṃ niccaṃ sukhaṃ bho na gavessatha?
---------
38
Raññe sāsanamāhaṃsu amaccassa hitesino
Taṃ sutvāna hasitvāna idaṃ vacanamabravī:
39
"Chinnasīso mayā diṭṭho mayi jīvati sāmiko.
Ṭhapetva nampi sevāmi aho aññaṃ hi sāmikaṃ?
40
Idha taṃ mārayitvāna chāyaṃ tassa harissatha
Aho aññāṇakā tumhe maññe ummattakā" iti.
41
Iti vatvāna so pade gahetvā sāmine sayī
Tassa te haraṇopāyaṃ apassantā yathā tathā
42
Tassāpi sīsaṃ chetvāna maccā ādāya tīṇi'pi.
Rañño dassesumāhacca rājā tussittha nibbhayo.
43
Duṭṭhasenāpatissā'dā tato malayarājataṃ.
Asiggāhakaṭhānamhi tassa puttaṃ ṭhapesi ca.
---------
-----------
9. [E.] Rājā tassa sutāmacco 10. [S.] Tassa

[SL Page 251] [\x 251/] (
44
Thūpattayampi chādesi vatthehi ahatehi so
Tathālaṅkātale sabbe thūpe'kāsi mahussavaṃ.
45
Kesadhatuñca nāthassa dāṭhādhātuṃ tatheva ca
Mahābodhiṃ sa sakkaccaṃ mahāpūjāya sakkari.
46
Sabbaṃ vesākhapujādiṃ cārittānugataṃ akā.
Dhammakammena sodhesi sabbaṃ sugatasāsanaṃ.
47
Piṭakānañca sajjhāyaṃ mahāpūjāya kārayī
Lābhaṃ datvātirekena pūjayittha bahussute.
48
Bhikkhūnaṃ dīpavāsīnaṃ sabbesaṃ cīvaraṃ adā.
Āvāsesu ca sabbesu kaṭhanaṃ attharāpayī.
49
Paṭimāyo ca kāresi jiṇṇañca paṭisaṅkhari.
Loṇakkhettañca pādāsi saṅghassa tisatādhikaṃ.
50
Kārapiṭṭhimhi kāresi moggallānavihārakaṃ.
Vihāraṃ piṭṭhigāmaṃ ca sagāmaṃ vaṭagāmakaṃ
51
Tathā cetiyagehañca'kāsi rakkhavihārake.11
Vihārānaṃ bahunnaṃ so bhogagāme bahū adā.
52
Evaṃ puñgñāni so'kāsi appameyyāni bhumipo
Sampattīnamaniccattaṃ saranto pubbarājino
---------
53
Tadā kenaci dosena kuddho malayarājino
Saritvā pubbarājassa kataṃ tena virūpakaṃ
54
Upāyena gahetvā naṃ hatthapādaṃ ca chedayī
Taṃ sutvā so asiggaho saputto rohaṇaṃ gato.
55
Vasanto tattha so katvā hatthe janapadaṃ lahuṃ
Jeṭṭhatissamupāgañchi nilīnaṃ malaye ṭhītaṃ
56
Saddhiṃ tena sa ghātento raṭṭhaṃ janapadaṃ khaṇe
Doḷhapabbatamāgamma 12 khandhācāraṃ nivesayī
57
Rājā sutvāna taṃ sabbaṃ sannaddhabalavāhano
Khandhāvāraṃ nivesesi gantvā tasseva santikaṃ.
58
Tadā pajjararogena manussā rājino bahū
Upaddutā matā āsuṃ; taṃ sutvā so asiggaho
-----------
11.[A.] Rakkha vihārakaṃ. 12.[E.S.] Dohalapabbata

[SL Page 252] [\x 252/] (
59
Yuddhamārahi vegena; rañño senātidubbalā
Pahijjitvā palāyittha, rājā pacchā palāyi so.
60
Disvā ekākinaṃ yantaṃ sīhapabbatasantike
Asiggaho maharājaṃ mārayittha sapārisaṃ.
61
Ohīnaṃ pacchato jeṭṭhatissampi pana mārituṃ
Sāsanaṃ tassa pesesi "ehi rājā bhavāhi"ti.
62
So taññatvā palāyitvā nivatto malayaṃ agā.
Kathaṃ hi laddhaṃ kicchena rajjaṃ so deti 13 me iti
63
Evaṃ kho dallanāmaṃ so moggallānaṃ narissaraṃ
Māretvā chahi vassehi sampattabalavāhano
64 Athā'gantvā asiggāho anurādhapuraṃ varaṃ
Rājā hutvā pavattesi āṇācakkaṃ mahītale
---------
65
Sa silāmeghavaṇṇavho saṅghaṃ bodhiñca vandiya
Thūpattayañca sakkāsi mahāpāḷiñca vaḍḍhayī.
66
Pāyāsaṃ'dāsi saṅghassa sappiphāṇitasaṅkhataṃ,
Chātake atikicchamhi parissāvanameva ca.
67
Sabbadānena saṅgaṇhi kapaṇaddhivaṇibbake.
Pūvamūladhanaṃ vā'dā kumārānaṃ mahādayo.
68
Vihāre abhaye buddhaṃ pūjayittha silāmayaṃ.
Jiṇṇañca gehaṃ tassā'kā nānāratanacittītaṃ.
69
Kolavāpiñca datvāna ārakkhatthaṃ 14 jinassa so
Pūjā sabbopahārehi sabbakālaṃ pavattayī.
---------
70
Evaṃ tasmiṃ mahīpāle vasante puññabhājane
Nāyako sirināgavho jeṭṭhatissassa mātulo
71
Gantvāna paratīraṃ so ādāya damiḷe bahū
Āgantvā uttaraṃ desaṃ gaṇhituṃ tamupakkami.
72
Rājā pi sutvā taṃ gantvā yujjhitvā rājamittake
Gāme hantvāna taṃ, tena 15 damiḷe saddhimāgate
73
Hatasese gahetvāna katvā paribhavaṃ bahuṃ
Adāsi dāse katvāna vihāresu tahiṃ tahiṃ.
---------
-----------
13. [D.] Rajjaṃ dassati 14.[A.] Ārakkhaṃ taṃ 15.[E.S.] Hanitvāna tato

[SL Page 253] [\x 253/] (
74
Evaṃ sampattavijaye puramāgamma bhumipe.
Sabbaṃ raṭṭhaṃ visodhetvā vasante akutobhaye
75
Bhikkhu bodhisanāmo'tha vihāre abhayuttare
Dussīle bahule disvā pabbajjāya navo pi 16 so
76
Rājānamupasaṃkamma dhammakammamayāvatha.
Rājā teneva kāresi dhammakammaṃ vihārake.
77
Dussīla nīhaṭā tena sabbe mantiya ekato
Raho taṃ mārayitvāna taṃ kammaṃ paṭibāhayuṃ.
78
Rājā sutvā tadā kuddho sabbe gaṇhiya ekato
Akā pokkharaṇīpāle chinnahatthe sabandhane.
79
Aññe tattha sataṃ bhikkhū jambudīpe khipāpayi.
Saranto tassa ussāhaṃ parisodhesi sāsanaṃ.
80
Bhikkhu theriyavāde so kātuṃ tehi uposathaṃ
Ārādhetvā paṭikkhitto pakuppitvā anādaro
81
Akkositvā ca bhāsitvā vācāhi pharusāhi so
Bhikkhū te akkhamāpetvā dakkhiṇaṃ desamajjhagā.
82
Tattha so mahatā phuṭṭho rogena mari sajjukaṃ.
Evaṃ navahi vassehi pariccaji mahītalaṃ.
---------
83
Tassa putto tato aggabodhinamo kumārako
Āsi rājā sirīsaṅghabodhināmena vissuto.
84
Kaṇiṭṭhaṃ bhātaraṃ māṇaṃ oparajje'bhisiñciya
Tassā'dā dakkhiṇaṃ desaṃ sayoggabalavāhanaṃ.
85
Rājā so pubbarājūnaṃ pavattaṃ na vināsiya
Raṭṭhaṃ dhammena pālesi; saṅghañca bahumānayī.
86
Jeṭṭhatisso'tha taṃ sabbaṃ suṇitvā malaye ṭhito
Ariṭṭhaṃ girimāgamma saṅgahesi mahājanaṃ.
87 Katvā hatthagate pubbadakkhiṇesu sa mānuse 17
Kamena puramāgantumārahittha mahābalo.
88
Dāṭhāsīvamamaccañca gahetuṃ pacchimaṃ disaṃ
Pesayitvā sayaṃ gāme vasittha siripiṭṭhike.
-----------
16. [A.] Navesi. 17. [A.E.] Dakkhiṇe susamānase.

[SL Page 254] [\x 254/] (
89
Rājā nisamma taṃ sabbaṃ uparājaṃ visajjayī.
Sabalaṃ pacchimaṃ desaṃ so gantvā taṃ palāpayī.
90 Petakaṃ'ca kulāvamhi sakkā hantuntī dārakaṃ
Māyettiṃ āgataṃ rājā kumārāmaccamaggahī.
91
Jeṭṭhatissampi etaṃva gaṇhissāmiti cintiya
Thokene'va balenāgā nirāsaṅko'tivikkamo.
92
Jeṭṭhatissopi taṃ sutvā sannaddhabalavāhano
Sāgaro bhinnavelova rājasenaṃ samotthari.
93
Rājasenā pabhijjittha rājā āruyha kuñjaraṃ
Eko aññātavesena palāyitvā khaṇena so,
94
Chaṭṭhe māsamhi rajjamhā, nāvamaruyha sajjukaṃ
Jambudīpamagā hitvā dhanaṃ desañca ñātake.
---------
95
Jeṭṭhatisso tato hutvā pure rājā yathāpure
Sabbaṃ kiccaṃ pavattesi paripālesi sāsanaṃ.
96
Mahādāragiriṃ so'dā vihāre abhayuttare
Mahāvihārassā'dāsi mahāmettavhabodhikaṃ.
97
Goṇḍigāmañca pādāsi rājā jetavanassa so
Mātulaṅgaṇakañceva gāmañvodumbaraṅgaṇaṃ 18
98
Mahānagassa pādāsi padhānagharakassa so
Kassapassa girissā pi āhāraṃ ambilāpikaṃ. 19
99
Gāmaṃ kakkhalaviṭṭhiñca adā veḷuvanassa so.
Gaṅgāmātivihārassa kehetaṃ gāmakaṃ adā.
100
Antarāgaṅgasavhassa cullamātikagāmakaṃ,
Mayettikassapāvāse sahannanagaraṃ 20 adā.
101
Kāḷavāpivihārassa udavhaṃ 21 gāmamādisi
Ete caññe ca so bhogagāmehi paripurayī.
102
Jinṇaṃ satasahassehi tīhi so paṭisaṅkhari.
Bhikkhūnaṃ dīpavāsīnaṃ ticīvaramadāsi ca.
---------
-----------
18. [A.] Gamaṃ ca dumbaraṅganaṃ 19. [D.] Ambilārikaṃ 20.[S.]Sahantanagaraṃ.
21. [E.S.] Ladavhaṃ

[SL Page 255] [\x 255/] (
103
Jambudīpagatassā'suṃ rañño sedariyā narā
Tattha tattha nilīna te desaṃ hantumupakkamuṃ.
104
Sutvā taṃ jeṭṭhatisso'tha kāḷavāpiṃ upecca so
Yujjhanto tehi tattheva vasaṃ'kāsi savāhano.
105
Paratīraṃ gato rājā gahetvā dāmiḷaṃ balaṃ
Kāḷavāpimupāgamma kātuṃ yuddhamupakkami.
106
Jeṭṭhatissopi sannaddhabalakāyo dhatāyudho
Jambudīpaṃ gamāpetvā 22 amaccaṃ daṭhasīvakaṃ
107
Vammitaṃ gajamāruyha yujjhanto attano balaṃ
Ohīyamānaṃ disvāna āruḷhaṃ attanā saha
108
Mahāmaccamavocedaṃ sandesaṃ me mahesiyā
Ārocehi; yathākāmaṃ pacchā tava 23 karissasi
---------
109
"Pabbajitva mahādevī sajjhāyitva ca āgamaṃ
Abhidhammaṃ kathetvāna pattiṃ dehī" ti rājino.
110
Iccetaṃ sāsanaṃ datvā damiḷe āgatāgate
Yāva yuddhaṃ nihantvāna āyumhi khayamāgate 24
111
Veḷuppadamiḷaṃ nāma dasva yujjhitumāgataṃ
Tambulatthaviyaṃ 25 hatthe rakkhanto chūrikaṃ tadā
112
Tato nikkaraṇiṃ sammā gahetvā sīsamattano
Chetvā hatthimhi appetvā jūrikaṃ kosiyaṃ khipi.
113
Ugghosayi mahāsenā mahāvacco'pi so tadā
Gantvābhiyogaṃ vatvāna 26 sīsacchedamhi rājino
114
Satdesaṃ deviya vatvā tāya pabbajja sāsane
Samāpite'bhidhammamhi saddhimaṭṭhakathāya hi
115
Dhammāsanā samoruyha nisīdiya mahītale
"Ehi rañño matākāraṃ dassehī"ti niyojito
116
Nisajja purato tassā chinditvā sīsamattano
Khipitvā jūrikaṃ āha "evaṃ devo mato" iti.
117
Sā taṃ disvātisokena phāletvā hadayaṃ matā.
Evaṃ pañcahi māsehi rājā so tidivaṃ gato.
-----------
22. [E.S.D.] Palāpetvā 23. [A.] Tvampi [S.] Na ca 24.[A.]Khayamāgato
25. [D.] Taṇḍulacchaviyaṃ 26. [E.] Katvāna

[SL Page 256] [\x 256/] (
118
Evaṃ vijitasaṅgāmo sattavo abhivaddiya
Rajjaṃ pākatikaṃ katvā viharanto pure vare
119
Uparājassa nāmena kāritassa pana'ttanā 27
Mahallarājasavahassa padhānagharakassa so
120
Adā gāmadvayaṃ rājā haṅkāraṃ sāmugāmakaṃ
Kehellarājabhāgañca sabbepi paricārake.
121
Tathā jetavanassā'dā mahāmaṇikagāmakaṃ.
Mayettikassa pā'vāsaṃ sālagāmena pūjayī
122
Ambillapadaraṃ vā'dā cetiyassa girissa so
Puḷatthinagare'kāsi mahāpānādidīpakaṃ.
---------
123
Amaccā tassa māresuṃ māṇavhaṃ yuvarājakaṃ.
Antopure'parajjhitvā datvāpi samamettikaṃ.
124
Tato kassapanāmaṃ so kaṇiṭṭhaṃ sakabhātaraṃ
Phalento santatiṃ rājā oparajjebhisevayī.
125
Māṇassa maraṇaṃ sutvā gahetvā damiḷe lahuṃ
Dāṭhāsīvo samagañchi gāmaṃ tintiṇinamakaṃ
126
Tassāgamanamaññāya nikkhamitvā savāhano
Yujjhanto dvadase vasse jambudīpaṃ palātavā.
127
Pahāya sabbaṃ gacchanto saññāṇatthāya attano
Ekāvaliṃ gahetvā va ekākī so hi 28 nikkhami
128
Ekāvaliṃ vinā ce va 28 rājā hutvā yathāvidhiṃ
Ahū dāṭhopatisso'ti vissuto dharaṇītale.
129
Itaro laddhaokāso rajjamaggahi yujjhiya,
Aññamaññaṃ palāpesuṃ evaṃ te antarantarā.
130
Evaṃ ubhinnaṃ rājūnaṃ saṅgāmenā'bhipīḷito
Loko upadduto sabbo vibhīnadhanadhaññavā.
131
Dāṭhopatisso nāsesi sabbaṃ pubbakarājunaṃ
Gaṇhi tīsu nikāyesu sāraṃ dhātugharesu ca
132
Suvaṇṇapaṭimāyo so suvaṇṇaṃ gaṇhi bhindiya;
Soṇṇamālādikaṃ sabbaṃ pūjābhṇaḍaṃ nirākari.
-----------
27.[E.S.D.] Kārite pana attanā 28. [E.A.@]Sāva 29.[D.@]Ca'sa

[SL Page 257] [\x 257/] (
133
Thūpārāme tathā gaṇhi sovaṇṇaṃ thūpikaṃ ghare
Mahaggharatanākiṇṇaṃ chattaṃ hindittha cetiye.
134
Mahāpāḷimhi nāvāyo damiḷānaṃ sa dāpayī
Rājagehāni jhāpesuṃ saddhiṃ dhātugharena te.
135
Pacchā vippaṭisārī so desetuṃ pāpamattano
Kāresi saha bhogena sākavaththuvihārakaṃ. ---------
136
Bhāgineyyā'pi ratanadāṭho iti jane suto
Mahādipādo hutvāna sabhogo tamupaṭṭhahi.
137
Aggabodhimhi sampatte rajjaṃ yuddhabalena ca
Kassapo yuvarājā so senaṃ rakkhitumattano
138
Duppañño sahasā hetvā thūpārāmamhi cetiyaṃ
Devānaṃ piyatissena khuddarājena ceva hi
139
Pubbakehi ca rājūhi pūjitaṃ dhanasārakaṃ
Aggahesi dunītīhi papakehi purakkhato.
140
Dakkhiṇassa vihārassa cetiyaṃ parihindiya
Aggahesi dhanaṃ sāraṃ evamaññepi bhindayī
141
Evaṃ karontaṃ taṃ rājā dunnītikapurakkhataṃ
Nāsakkhi kira vāretuṃ; aho pāpā'nivāriyā.
142
Taṃ vāretumasakkonto thūpārāmamhi cetiyaṃ
Bhinnaṃ tena sa kāresi sahassena samaṅgalaṃ.
143
Tadā dāṭhopatissena aggabodhinarissaro
Jito rohaṇamevāgā sajjetuṃ balavāhanaṃ.
144
Tatraṭṭhito soḷasame vasse vyādhihato 30 mato
---------
Tadā tassa kaṇiṭṭho so yuvarājāpi kassapo
145
Dāṭhopatissarājānaṃ jambudīpaṃ palāpiya
Ekarajjamakā desaṃ makuṭantu na dhārayī.
146
Sādhūnaṃ saṅgamene'sa hutvā vippaṭisārako
Nasaṃ pāpassa kammassa karissāmīti cintiya
147
Puppharāme phalārāme vāpiyo'pi ca kārayī,
Mahācetittayañcā pi mahāpūjāhi sakkari.
-----------
30. [E.S.] Vyādhigato

[SL Page 258] [\x 258/] (
148
Thūpārāmañca pūjetvā ekaṃ gāmañca tassa'dā.
Sabbāgamiyabhikkhūhi 31 dhammaṃ desapayittha ca.
149
Katvā maricavaṭṭimahi pāsādaṃ sutthiraṃ tahiṃ
Vāsayittha mahātheraṃ nāgasālanivāsinaṃ.
150
Tatraṭṭhaṃ tamupaṭṭhāya paccayehi catuhi'pi
Abhidhammaṃ kathāpesi saddhimaṭṭhakathāya so.
151
Nāgasālakamāvāsaṃ katvā tasse'ca'dāsi so.
Mahaniṭṭhilagāmañca 32 paccayatthāya tassa'dā ---------
152
Atha dāṭhopatisso so jambudīpā idhāgato
Mahantaṃ balamādāya karonto tena āhavaṃ
153
Kassapena susannaddhavāhanena hato mari.
Dvādasāsuṃ kiretassa rājabhūtassa hāyanā.
154
Tassa dāṭhopatissassa bhāgineyyo sanāmako 33
Jambudīpaṃ palāyittha bhīto tamhā mahāraṇe.
155
Evaṃ aniccā vata sabbabhogā
Sudullabhā ceva khaṇeva sobhā;
Tasmā hi etesu ratiṃ vihāya
Bhaveyya dhammābhimukho hitesī.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Jarājako nāma dvicattāḷīsatimo
Paricchedo.
---------

Tecattāḷīsatimo paricchedo

1 Tato vijitasaṅgāmo kassapo pūritāsayo
Mahāpāḷimhi saṅghassa samiddhaṃ bhojanaṃ akā.
2 Nāgasālānivāsiṃ so mahādhammakathiṃ yatiṃ
Mahāpūjāya pūjetvā saddhammaṃ tena vācayī.
3 Vasantaṃ bhātu āvāse samuddissa likhāpayī
Kaṭakandaravāsiṃ 1 so pāḷiṃ sabbaṃ sasaṅgahaṃ.
-----------
31. [A.E.] Sabbāgāmiya- 32. [E.D.S.] Mahāniṭhilagāmaṃ ca
33. [E.D.S.] Bhatthadaṭṭhasanāmako 1. [A.E.] Kaṭandhakāravāsiṃ

[SL Page 259] [\x 259/] (
4 Jiṇṇaṃ saṅkhari kammañca navaṃ kāresi cetiye.
Saṅghabhogamanekañca tattha tattha pavattayī.
5 Nānāmaṇisamujjetaṃ'kāsi cūḷāmaṇittayaṃ.
Sataṃ paṇḍupalāsānaṃ vatthadānena tappayi.
6 Tassāsuṃ bahavo puttā jeṭṭho tesañca māṇako.
Sabbe te na vayappattā bālā vigatabuddhino;
7 Tato so vyādhinā phuṭṭhā atekicchena kenaci
"Puttā me balakā sabbe ne'te rajjakkhamā" iti
8 Vasantaṃ rohaṇe dese bhāgineyyaṃ mahāmatiṃ
Āhūya sabbaṃ pādāsi rajjaṃ puttehi attano.
9 Gandhamalādīpūjāhi pūjayitvāna cetiye
Bhikkhusaṃghaṃ khamāpesi datvāna catupaccayaṃ.
10
Evaṃ dhammaṃ caritvana mattāmaccajanesu 2 ca,
Gato navahi vassehi yathākammaṃ narādhipo.
11
Katvā kattabbakiccaṃ so mātulassa sagāravo
Saṅgaṇhanto janaṃ māṇo damiḷe nīharāpayi.
12
Ekato damiḷā hutvā nibbāsema imaṃ iti
Tasmiṃ ṭhite bahiddhā va aggahesuṃ puraṃ sayaṃ.
13
Hatthadāṭhassa pesesi jambudīpagatassa te
Āgantuṃ tava kalo'ti sāsanaṃ rajjagāhaṇe.
14
Māṇo'pi sīghaṃ pesesi sāsanaṃ pitu rohaṇaṃ
Pitā sutvāna taṃ āgā na cireneva rohaṇā.
15
Ubho te mantayitvāna akaṃsu sandhilesakaṃ
Damiḷehi; tato jātā sabbe te samavuttino.
16
Tato so pitaraṃ rajje abhisiñcittha māṇako.
So'bhisitto nikāyānaṃ sahassānaṃ tayaṃ adā.
17
Saṅghaṃ raṭṭhaṃ ca saṅgayha sabbaṃ rājakulaṭṭhitaṃ
Bhaṇḍaṃ pesesi sattūhi rakkhaṇatthāya rohaṇaṃ
18
Hatthadāṭho pi sutvāna damiḷānaṃ tu sāsanaṃ
Khaṇenā'gā imaṃ dīpaṃ gahetvā dāmiḷaṃ balaṃ.
-----------
2. [S.] Mittāmaccagaṇesu

[SL Page 260] [\x 260/] (
19
Tadā te damiḷā sabbe paribhūtā idhaṭṭhitā
Āyantameva taṃ gantvā parivāresumañjase
20
Māṇo pi sutvā taṃ sabbaṃ nāyaṃ kāloti yujjhituṃ
Pesetvā piturājānaṃ saddhiṃ sārena rohaṇaṃ
21
Pubbadesaṃ sayaṃ gantvā saṅgaṇhanto janaṃ vasī.
Laddhā damiḷapakkhaṃ so gahetvā'rājakaṃ puraṃ.
22
Dāṭhopatisso rājāti nāmaṃ sāvesi attano.
Mātulaṃ viya taṃ loko tena nāmena vohari.
23
Pitucchāputtamānetvā aggabodhisanāmakaṃ
Ṭhapetvā yuvarājatte desañcā'dāsi dakkhiṇaṃ.
24
Ṭhānantarañca pādāsi nissitānaṃ yathārahaṃ.
Sāsanassa ca lokassa sabbaṃ kattabbamācari.
25
Mahāpāḷimhi dāpesi savatthaṃ dadhibhattakaṃ,
Khīraṃ pāyāsakañceva; dhammaṃ suṇi uposathi.
26
Kāretvā sabbapūjāyo desāpetvāna desanaṃ
Evamādīhi puññehi attānaṃ'kāsi bhaddakaṃ.
27
Kassapassa vihārassa datvā senavhagāmakaṃ.3
Mahāgallañca pādāsi padhānagharakassa so.
28
Pariveṇassa morassa adāsi kasagāmakaṃ.
Thūpārāmassa puṇṇeḷiṃ datvā sakkāsi cetiyaṃ.
29
Kappūrapariveṇaṃ so kāresi abhayuttare.
Vihāraṃ tiputhullavhaṃ katvā tasseva dāpayī.
30
Tasmiṃ karonto vāresuṃ sīmayanto'ti bhikkhavo
Theriyā; te'tibāhetvā balā tattheva 4 kārayī.
31
Atha te theriyā bhikkhū dummaññu 5 tattha rājini
Assaddhaṃ taṃ viditvāna pattatikkujjanaṃ karuṃ.
32
Vuttaṃ hi muninā tena "assaddho yo upāsako
Alābhāya ca bhikkhūnaṃ ceteta'kkosatī ca te
33
Pattanikkujjanaṃ tassa kattabba"nti tato hi te
Tassa taṃ kammamakaruṃ; loko maññittha aññathā.
-----------
3.[E.] Senāmagāmakaṃ 4. [E.] Balenatthaṃ ca kārayi 5. Dhammaññu (?)

[SL Page 261] [\x 261/] (
34
"Ādāyukkujjitaṃ pattaṃ caranto bhikkhu bhikkhakaṃ
Nikkujjeyya gharadvāre tassā"ta kathikaṃ karuṃ.
35
Tasmiṃ so samaye phuṭṭho vyādhinā mahatā mari.
Vassamhi navame rājā sampatto jivitakkhayaṃ. 6
36
Dappulo pi tato rājā gato rohaṇakaṃ sakaṃ
Vāsaṃ kappesi tattheva karonto puññasañcayaṃ.
---------
37
Ito paṭṭhāya vakkhāma tassa vaṃsamanākulaṃ;
Vuccamānamhi ettheva tasmiṃ hoti asaṅkaro. 38
Jāto okkākavaṃsamhi mahatisso ti vissuto
Āsi eko mahāpuñño samākiṇṇaguṇākaro,
39
Tasse'kā bhariyā āsi saṅghasīvā'ti vissutā
Dhaññapuññaguṇūpetā dhītā rohaṇasāmino.
40
Tassā puttā tayo āsuṃ, paṭhamo aggabodhiko,
Dutiyo dappulo nāma, tatiyo maṇiakkhiko.
41
Ekā va dhītā tassāsi, rājānamagamā ca sā.
Jeṭṭho rohaṇanāmassa desassā'si sayaṃvasī. 42
Mahāpāḷiṃ sa kāresi mahāgāme mahādhano;
Dāṭhaggabodhināmañca pariveṇaṃ tahiṃva so.
43
Kāṇagāmamhi kāṇānaṃ gilānānañca sālake;
Vihāre paṭimavheva mahantaṃ paṭimāgharaṃ
44
Patiṭṭhapesi katvāna buddhaṃ tattha silāmayaṃ
Mahantanamaṃ 7 sappañño iddhīhi viya nimmitaṃ.
45
Sālavaṇañca kāresi vihāraṃ attanāmakaṃ,
Pariveṇaviharañca tathā kājaragamakaṃ.
46
Navakammāni kāretvā dhammasālavihārake
Sayaṃ vaccakuṭī esa tattha sodhesi buddhimā.
47
Ucciṭṭhaṃ bhikkhusaṅghassa bhojanaṃ paribhuñjiya.
Maṇḍagamaṃ ca 8 saṅghassa gāmaṃ'dāsi pasādavā.
---------
48
Puññāne'tāni caññāni katvā tasmiṃ divaṃgate
Āsi tassā'nujo tattha samidappulanāmako;
-----------
6.[E.D.S.] Sampatte jīvitakkhaye 7.[A.] Mahantaṃ nāma
8.[A.] Maṇḍa gāmaṃ [S.] Maccagāmaṃ

[SL Page 262] [\x 262/] (
49
Isseraṃ tattha vattesi sampamaddiya sattavo;
Mahādānaṃ pavattesi nissaṅkaṃ rohaṇaṃ akā.
50
Tassa tuṭṭhe jano āha "mahāsāmīti esa no"
Tato paṭṭhāya taṃ loko mahāsāmīti vohari.
51
Sutvāna taṃ silādāṭho narindo sakadhītaraṃ
Tassa pādāsi santuṭṭho guṇehi bahukehi ca.
52
Yuvarājattamassādā rajjayoggoti 9 mānituṃ.
Māṇavammādayo tassa puttā āsuṃ mahāyasā.
---------
53
Pāsāṇadīpavāsissa mahātherassa santike dhammaṃ sutvā pasīditvā tasmiṃ taṃ bahumānituṃ 54
Vihāraṃ rohaṇe katvā tassa pādāsi so'pi taṃ
Cātuddisiyasaṅghassa paribhogāya vissaji.
55
Ambamāḷavihārādi - vihāre kārayī bahū.
Khadirālivihārañca katvā devamapūjayī.
56
Pāsādamanurārāmaṃ, muttolambaṃ sujiṇṇakaṃ, sirivaḍḍhaṃca pāsādaṃ tathā takkambilaṃ paraṃ.
57
Sodhetvā bhikkhavo tattha dvattiṃsa parivāsayī 13
Sabbapaccayadānena santappetvā mahāmatī.
58
Adā kevaṭṭagambhīraṃ 11 gāmaṃ nāgavihārake;
Tathā rājavihārassa gonnagāmaṃ samādisi.
59
Adā tissavihārassa tathā kantikapabbataṃ. 12
Cittalapabbatassā'dā gāmaṃ so gonnaviṭṭhikaṃ.
60
Datvāriyākarassesa gāmaṃ somālavatthukaṃ 13
Akāsi paṭimāgehaṃ tattheva sumanoharaṃ.
61
Tatraṭṭhassa jinassā'ka uṇṇalomaṃ mahagghiyaṃ
Hemapaṭṭañca kāresi sabbaṃ pūjāvidhiṃ sa'kā.
62
Cetiye parijiṇṇe se sudhākammena rañjayī;
Tipañcahatthaṃ kāresi metteyyaṃ sugataṃ paraṃ.
-----------
9.[A.] Rājayoggo 10. [A.] Parivārayī 11.[D.] Kevaddhigamhīraṃ
12.[E.] Kattikapabbataṃ 13.[E.] So mālavatthukaṃ

[SL Page 263] [\x 263/] (
63
Evamādīnī puññāni appameyyāni so vibhu
Akāsi ca sayaṃ sādhu; parivārehi kārayi.
64
Parivārā ca tassāsuṃ 14 bahū puññakarā narā;
Vihārā nekakā āsuṃ katā tehi sapaccayā.
65
Kadāci maggaṃ gacchaṃ so araññamhi agāmake
Senaṃ saṃvidahitvāna vāsaṃ kappesi rattiyaṃ.
66
Sunahātavilitto se subhutto sayane sukhe
Nipanto sughare ramme niddāyitumuppakami.
67 Alabhanto tadā niddaṃ kinnukho iti kāraṇaṃ
Pavattiṃ upadhārento divase sabbamattano
68
Adisvā kāraṇaṃ anto avassaṃ bahi hessati
Iti cintiya yojesi manusse taṃ gavesituṃ.
69
Evamāha ca "nissaṅkaṃ ayyakā mama rattiyaṃ
Tementā rukkhamūlasmiṃ ṭhitā ānetha te"iti.
70
Tepi gantvā gavesanta dīpahatthā mahājanā
Mahāgāmā'gate bhikkhu rukkhamūlagate tadā
71
Te gantvā sāsanaṃ rañño ārocesuṃ; padhāvi so;
Disvā ca bhikkhu santuṭṭho netvā vāsagharaṃ sakaṃ
72
Niccadānāya bhikkhūnaṃ ṭhapite rattacīvare
Tesaṃ datvāna tintāni cīvarāni samādiya
73
Sukkhāpiya ca katvana pādadhovanakādikaṃ
Nisīdāpiya te sabbe sayane sādhu santhate

74
Bhesajjaṃ paṭiyādetva sayamevo'panāmiya
Paccūse'pi ca katvāna kattabbaṃ bhojanādikaṃ
75
Datvā kappiyakāre'tha vissajjesi yathāruciṃ.
Evaṃ puññaratasse'va tassā'si divasaṃ 15 gataṃ.
---------
76
Evaṃ puññapare tasmiṃ vasamāne naruttame
Raṭṭhaṃ janapadaṃ sabbaṃ yojetvā puññakammasu
77
Māṇo pācīnadesamhi vasanto balasaṅgahaṃ
Katvāna pituno senaṃ dhanaṃ cevāharāpiya
-----------
14.[E.] Parivāramanussā'suṃ 15. [E.S.] Tassādidivasaṃ

[SL Page 264] [\x 264/] (
78
Kātuṃ saṅgāmamagañchi tipūcullasagāmikaṃ. 16
Dāṭhopatisso taṃ sutvā tambalaṃ'gā mahābalo.
79
Tatthā'kaṃsu mahāyuddhaṃ aññamaññaṃ samāgatā
Yodhā daṭhopatissassa māṇaṃ saṅgaṃca marayuṃ. 17
80
Taṃ sutva dappulo sopi sekasallahato marī
Sattāhamanurādhamhi vasaṃ rajjamakārayī;
81
Rohaṇe tīṇi vassāni esa rajjamakārayi.
Tasmā tassa kathā āsi rohaṇamhi idhāpi ca.
82
Evaṃ pare māriya āhavamhi 18
Kicchena laddhāva narena 19 bhogā
Āsuṃ khaṇe vijjulatopasobhā,
Ko buddhimā tesu ratiṃ kareyya.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Caturājako nāma tecattāḷīsatimo
Paricchedo
Catucattāḷīsatimo paricchedo

1 Accaye hatthadāṭhassa aggabodhikumārako
Kaṇiṭṭho rājine āsi sirisaṅghādibodhiko.
2 Dhammarājā ayaṃ āsi sammādassanasaññuto;
Tasmā so puññakammāni appameyyāni vattayī.
3 Nikāyattayavāsīnaṃ bhattaggamavalokayī 1
Mahapāḷiñca vaḍḍhesi māghātañceva kārayī
4 Ṭhānantarañca dapesi yathārahamanālayo.
Sippagottādiyoggehi saṃgahehi ca saṃgahī. 5
Yattha katthaci disvāpi bhikkhavo so mahāmati
Sakkatvā te bhaṇāpesi parittaṃ sāsanogadhaṃ.
6 Theraṃ so upasaṅkamma nāgasālanivāsitaṃ
Dāṭhāsīvaṃ mahapaññaṃ sīlavantaṃ bahussutaṃ
7 Sakkacca naṃ tato sutvā sammasambuddhasāsanaṃ
Dhamme'tīva pasīditvā sabbasantikaro iti
-----------
15. [E.D.S.] Tīsu cullasagāmakaṃ 17. [E.] Māṇaṃ saggaṃ samāpayuṃ
18. [E.] Āgatamhi 19. [A.] Laddhāna karena 1. Mavalokiya (?)

[SL Page 265 8 [\x 65/] )
Sutvā theriyavādānaṃ pubbañātīnamattano
Pāpānaṃ duḍhacittānaṃ apakāre kate bahū
9 Vihāre pariveṇe ca jiṇṇe pākatike akā;
Bhogagāme ca dapesi tattha tattha bahūdaye 2
10
Vicchinnapaccaye 3 cākā tadātyaṃkurite 4 viya
Dāsakepi ca 5 saṅghassa yathāṭhāne ṭhapāpayī.
11
Padhānagharametassa therassā'kā sanāmakaṃ.
Paṭiggahetvā taṃ so'pi saṅghassā'dā mahāmatī.
12
Bhogagāme ca tassā'dā bharattālaṃ kihimbilaṃ
Katakañca tulādhāraṃ andhanārakameva ca,
13
Andhakāraṃ antureḷiṃ bālavaṃ dvāranāyakaṃ
Mahānikkaḍḍhikañceva peḷahālaṃ tathāparaṃ
14
Ete aññe ca so datvā bhogagāme narissaro
Dāsi āramike ceva ttano kira ñātake.
15
Tathā dvinnaṃ nikāyānaṃ vihāre mandapaccaye
Disvā vāpi ca sutvā vā bhogagāme bahū adā.
16
Bahunā kinnu vuttena nikāyesu'pi tīsu'pi
Adā gamasahassaṃ so bahuppādaṃ nirākulaṃ.
17 Anussaranto so tiṇṇaṃ ratanānaṃ guṇe vare
Ekāvaliṃ gahetvāna akkhamalamakā kira.
18
Evaṃ sabbappayogehi so'hu dhammaparāyaṇo;
Sabbe tamanusikkhantā'hesuṃ dhammakarā narā.
---------
19
Damiḷo potthakuṭṭhavho tassa kammakaro tadā
Māṭambiyavhaṃ kāresi padhānagharamabbhutaṃ.
20
Būkakalle ambavāpiṃ, tantavāyikacāṭikaṃ,
Gāmaṃ niṭṭhilaveṭṭhiñca tassā'dā so sadāsakaṃ.
21
Kappūrapariveṇe ca kurundapillake tathā
Mahārājaghare ceva pāsāde so'va kārayi.
-----------
2.[A.] Bahudāye 3. Vicchante paccaye (sabbaisu) 4.[E.] Tadā aṃkurite
5. Dayake [A.] Pāṭhabheda)

[SL Page 266] [\x 266/] (
22
Aññatthā'dā tayo gāme vihāresu mahādhano.
Potthasātavhayo pañño vihāre jetanāmake
23
Senāpati rājanāmaṃ pariveṇaṃ samāpayī.
Mahakande ca damiḷo pariveṇaṃ sanāmakaṃ;
24
Cullapatthaṃ tathā eko; sehālauparājakaṃ
Uparājā sa kāresi saṅghatisaso'pi rājino.
25
Aññe subahavo'kaṃsu vihāre evamādike
Tassa rañño'nuvattantā; evaṃdhammī hi pāṇino.
26
Pāpaṃ vā pi hi puññaṃ vā padhāno yaṃ karoti yo
Loko taṃ taṃ karote'va; taṃ vijāneyya paṇḍito.
27
Jeṭṭhanāmā mahāpuññā mahesī tassa rājino
Jeṭṭhārāmañca 6 kāresi bhikkhunīnamupassayaṃ.
28
Tassā'dāsi ca dve gāme pattapāsāṇabhumiyaṃ
Tambuddhaṃ bhelagāmañca 7 ārāmikasanaṃ tathā.
29
Akā malayarājāpi dhātugehaṃ mahārahaṃ
Maṇḍalagirivihāramhi cetiyassa mahādhano.
30
Lohapāsādake so'va chādesi majjhakūṭakaṃ.
Bodhitissaviharañca bodhitisso mahayaso
31
Dīpe maṇḍalikā sabbe tattha tattha yathābalaṃ
Vihāre pariveṇe ca kārayiṃsu anappake.
32
Tassa kālo narindassa puññakammamayo iva;
Ativitthārabhītena sabbaso na vicāritaṃ.
33
Pubbako pi kathāmaggo ākulo viya bhāti me.
Yathāpadhānaṃ kathitaṃ hetūnaṃ upalakkhaṇaṃ
34
Athāparena kālena puḷatthinagaraṃ gato
Vāsaṃ tattheva kappesi karonto puññasañcayaṃ.
35
Atekicchiyarogena samphuṭṭho kālamattano
Maraṇassa viditvāna samahūya mahājanaṃ
36
Ovaditvāna dhammena maraṇaṃ so upāgami.
Mahājano mate tasmiṃ bāḷhasoko parodiya
37
Katvā āḷāhaṇe tassa kiccaṃ sabbamasesato
Tassaḷāhaṇabhasmampi katvā bhesajjamattano
-----------
6.[D.] Jeṭṭhanamaṃ ca 7.[E.] Taṃ buddhahelagāmaṃca (tambutt[X]gña[X]gama,
Bälagama iti tesaṃ sīhaḷanamānīti vaññāmi)

[SL Page 267] [\x 267/] (
38
Rājabhaṇḍañca taṃ sabbaṃ sabbañca balavāhanaṃ
Sammā ādāya gopetvā nagaraṃ samupāgami. 39
Evaṃ soḷasame vasse rājā āsi divaṃgato
Petthakuṭṭho'pi damiḷo rajjaṃ tassa vicārayī.
40
Uparājaṃ gahetvāna daṭhāsīvaṃ khipāpayī
Cārake; vihituṃ 8 sammā rakkhāvaraṇamādisi.
41
Vinā rañña na sakkāti mediniṃ paribhuñjituṃ
Ānetvā dattanāmānaṃ dhanapiṭṭhippadhānakaṃ
42
Uppannaṃ rājavaṃsamhi rajje taṃ abhisiñciya
Tassa nāmaṃ ṭhapetvāna sayaṃ sabbaṃ vicārayī.
43
Datto so dhanapiṭṭhimhi vihāraṃ sakanāmakaṃ
Kārayitvāna puññāni aññāni'pi samācini.
44
Samakantu so ṭhatvā'va vassadvayamahū mato.
Potthakuṭṭho mate tasmiṃ puna aññampi māṇavaṃ.
45
Hatthadaṭhaṃ samahūya uṇhanagarasambhavaṃ
Tampi rajjehisiñcitvā yathāpubbaṃ sayaṃ vasī
46
Kāḷadīghavikaṃ katvā padhānagharakaṃ tathā
Puññamaññaṃ chamasehi se'pi maccuvasaṃ gato. 47
Evaṃ viditvā bahupaddavāni
Dhanāni dhanaññāni ca vāhanāni
Vihāya rajjesu ratiṃ sapaññā
Manuññapuññābhiratā bhaveyyuṃ.

Iti sujanappasādasaṃvegatthāya kate mahavaṃse
Tirājako nāma
Catucattāḷīsatimo paricchedo.
---------

Pañcacattāḷīsatimo paricchedo.

1 Rañño tassaccaye rājā māṇavammo ahosi so.
Kiṃgotto? Kassa putto ca? Kathaṃ rajjamapāpuṇi?
2 Mahāsammatavaṃsamhi jāto jātiguṇāvaho
Putto kassapanāmassa thūpārāmassa bhedino 1
-----------
8. Vihitaṃ (sabbesu) 9.[A.] Vāganāni. 1.[E.] Bhojino: [SL Page 268] [\x 268/] (
3 Dhītā valayarājassa saṅghanāmassa 2 rājino 3
Taṃ labhitvā vasaṃ dese uttare līnavuttiko
4 Hatthadāṭhanarindena tasmiṃ atthevadhārite
Jambudīpamupāgamma narasīhaṃ mahīpatiṃ
5 Gantvā vatva sakaṃ nāmaṃ sevituṃ tamupakkamī.
Ārādhesi ca sabbehi payogehi narādhipaṃ.
6 Viditvā tassa sohajjaṃ netvā bhariyamattano
Vāsaṃ tattheva kappesi sevamāno divānisaṃ.
7 So'pi ārādhito tena kaṇḍuveṭhī naruttamo
Sabbaṃ nento'va taṃ rajjaṃ mahābhogamadāpayī.
8 Tena saṃvāsamanvāya bhariyā saṅghanāmikā
Catasso dhītaro putte cattāro'pi vijāyatha.
9 Athekadivasaṃ rājā hatthikkhandhavaraṃ gato
Sañcaranto yathākāmaṃ māṇavammena ekato
10
Nāḷikerampivitvāna tatraṭṭho'va pipāsito
Māṇavammassa pādāsi maññanto aññameva taṃ
11
Sotaṃ gahetvā cintesi sakhāpe'sa narādhipo,
Ucchiṭṭhaṃ nāma kiṃ hoti sattānaṃ paramatthato,
12
Tasmā yuttaṃ mayā pātumiti cintiya taṃ pivi.
Evaṃ honti mahussāhā jetukāmā hi 4 buddhino
13
Rājāpi disvā taṃ bhīto tassa pītāvasesakaṃ
Sayaṃ pivi, tathā hoti kammaṃ puññavataṃ sadā.
14
Ṭhapesi sakavese'va 5 tato paṭṭhāya attano
Bhojane sayane ceva parihāre ca vāhane.
15
Evaṃ tesu vasantesu yuddhatthāyamupakkami
Vallabho narasīhena; narasīho vicintayī:
16
"Ayaṃ kho mama sevāya rajjaṃ vaṃsāgataṃ sakaṃ
Labhissāmiti seveti rattandivamatandito;
17
Sace sopi mayā gantvā yujjhanto maraṇaṃ gato
Takkitaṃ tassa mayhañca sabbaṃ tamaphalambhave.
-----------
2. [E.S.D.] Saṃghamānassa 3.[A.] Rajinī 4. [A.] Pi. 5.[E.]Sakameso va.

[SL Page 269] [\x 269/] (
18
Evaṃ cintiya taṃ rājā nivattetvā 6 sake pure
Sayaṃ vallabharājena kātuṃ saṅgāmamārabhi.
19
Māṇavammo'pi cintesi sace'yaṃ mayi jīvati
Rājā mīyati yuddhamhi kiṃ phalaṃ mama jīvite
20
Vissāso dukkato tena bhavissati tathā sati.
Saṅgahesi kimatthaṃ maṃ samānattena attano;
21 Tasmā yuttaṃ mayā gantuṃ saha saṅgāmamaṇḍalaṃ.
Sukhaṃ hi saddhiṃ tenettha jivanammaraṇampi vā.
22
Evaṃ cintiya sannaddhabalo hatthivaraṃ gato
Gantvā dassesi attānaṃ so taṃ saṅgāmaṇḍale.
23
Narasiho ca taṃ disvā haṭṭhatuṭṭho samuggiri 7
"Aho satthavametasmiṃ kattabbaṃ me kataṃ" iti.
24
Tato māṇassa senā ca senā cevassa rājino
Senaṃ vallabharājassa viddhaṃsesi samāgatā.
25
Māṇavammo'pi dassesi tahiṃ sūrattamattano
Parakkamanto devānaṃ raṇe nārāyaṇo viya.
26
Narasīhopi santuṭṭho māṇavammassavikkame
Āliṅgitvā sinehena "tvaṃ kho me jayado" iti
27
Attano puramāgamma katvā vijayamaṅgalaṃ
Māṇavammassa senāya kattabbaṃ sabbamācarī.
28
Athevaṃ cintayī rājā "kattabbaṃ me sahāyako
Attanā'kāsi sabbañca, anaṇo so mamajjato;
29
Iṇaṃ mamāpi sodhemi katvā kattabbamattanā;
Kataññu katavedī hi purisā'tīva dullabhā."
30
Amacce sannipātetvā idaṃ vacanamabravi:
"Sahāyassa mametassa kamme tumhe'pi sakkhino;
31
Mayāpi tassa kattabbaṃ kammaṃ sādhu sukhāvahaṃ.
Upakāro hi sādhūnaṃ dhammo pubbopakārino."
32
Evaṃ vutte amaccā te paccāhaṃsu mahīpatiṃ
"Yaṃ yamicchati devo hi taṃ taṃ ruccati no" iti
33
Atha so māṇavammassa senaṃ datvā savāhanaṃ
Sabbopakaraṇañceva sabbakammakare'pi ca
-----------
6.[E.] Nivattiya, 7.[E.] Samuddatī, sa saddahi,

[SL Page 270] [\x 270/] (
34
Gacchāti vatvā taṃ yantaṃ sahasenāya pekkhiya
Paridevittha bhumindo vippavutthaṃ'ca puttakaṃ.
35
Māṇavammopi āruyha nāvāyo jaladhītaṭe na cireneva āgamma tamatikkamma vegasā
36
Sahasenāya maddanto laṅkādīpamupāvisī,
Taṃ sutvāna palāyittha rājā daṭhopatissako.
37
Māṇavammo puraṃ gantvā ahutvā'va narādhipo
Palatamanubandhittha padānupadamuggato 8
38
Tadā sā dāmiḷī senā assosi kira sāmiko
Mahārogābhibhuto'ti; sutvā taṃ sā apakkamī.
39
Sutvā daṭhopatisso taṃ samādāya mahābalaṃ
Māṇavammaṃ upāgamma kātumārabhi saṃyudhaṃ
40
Māṇavammo ca cinetesi; "sabbā senā gatā mama;
Mate mayi samijjheyya verino me manorathaṃ.
41
Jambudīpaṃ'va tasmā'haṃ gantvā'dāya balaṃ tato
Puna rajjaṃ gahessaṃti; tasmā evamakāsi so.
42
Gantvā puna'pi disvāna sahāyaṃ narasīhakaṃ
Ārādhayanto nipuṇaṃ sakkaccaṃ tamupaṭṭhahi.
43
Yāva rājacatukkaṃ so māṇavammo tahiṃ vasi.
Narasīho'tha cintesi mānatthaddho yasodhano
44
"Rajjatthaṃ me sahāyo maṃ sevanto yeva addhago
Buḍḍho hessati; taṃ passaṃ kathaṃ rajjaṃ karomahaṃ.
45
Imasmiṃ pana vārasmiṃ pesayitvā balaṃ mama
Rajjaṃ taṃ na gahessāmi ko attho jīvatena me?"
46
Evaṃ cintiya so senaṃ sannipātiya attano
Sannāhetvā yathāyogaṃ dāpetvā'va yathāruciṃ
47
Sayameva tamādāya samuddataṭamāgato
Nāvāyo cittarūpāyo kārayitvā thirā bahū
48
Amacce āha "etena saddhiṃ gacchatha bho" iti.
Nāvaṃ ārohituṃ sabbe na icchiṃsu tadā janā.
49
Tadā sīho vicintetvā sayaṃ hutvā tirohito
Attano parihāraṃ so rājalakkhaṇasammataṃ
-----------
8. [A. -]Maggato.

[SL Page 271] [\x 271/] (
50
Sabbaṃ tasse'va datvana alaṅkarampi attano
Āropetvāna taṃ nāvaṃ "gaccha ṭhatvāna sāgare
51
Imaṃ bheriñca vādehi koṭṭhanāma"nti yojayī,
So'pi sabbaṃ tathākāsi; rājā no agamā iti
52
Āruhiṃsu janā nāvaṃ ekaṃ 9 katvā narādhipaṃ
So taṃ senaṅgamādāya māṇo gantuṃ samārabhī;
53
Kevalo'pi samuddo so ahosi nagarūpamo.
Atha so paṭṭanaṃ patvā otaritvā savāhano
54
Vissāmetvā balaṃ tattha vasaṃ katipaye dine
Uttaraṃ desamādāya katva hatthagataṃ janaṃ
55
Akkhobbhiyamahāseno nagaraṃ gantumārabhi.
Potthakuṭṭho'pi taṃ sutvā paccuggañchi mahābalo.
56
Saṅgacchiṃsu ubho senā bhinnavelā'va sāgarā.
Māṇavammo tato hatthimāruyha gahitāyudho
57
Potthakuṭṭhañca rājānaṃ dvedhā katvā palāpayī.
Hatthadāṭhaṃ palāyantaṃ disvā jānapadā narā
58
Sīsamassa gahetvāna māṇavammassa dassayuṃ.
Potthakuṭṭho palāyitvā merukandaramāgami.
59
Tato taṃ sāmiko disvā "sahāyo me ayaṃ ciraṃ;
Tasmā na sakkā chaḍḍetuṃ āpade saraṇāgataṃ.
60
Sāmino ca sahāyassa niddoso'haṃ 10 kathaṃ 11 bhave"
Iti cintiya pūvaṃ so savisaṃ khādiyā'mari.
61
Kuṭṭhako'pi ca teneva khāditvā puvakaṃ mato.
Māṇavammassa tassevaṃ dīpo āsi akaṇṭako.
62
Māṇavammo tato dīpe chattaṃ ussāpayī tadā.
Vārento viya teneva dukkhaṃ dīpe janassa so
63
Puññakammāni so'kāsi anagghāni bahūni ca.
Samattho ko hi taṃ sabbaṃ vattuṃ paṭipadaṃ naro?
64
Kappagāmavhayañceva 12 tathā sepaṇṇināmakaṃ
Padhānarakkhe ca siriṃ sirīsaṅghādibodhike
-----------
9. [S.] Evaṃ 10.[A.] Niddosaṃ yaṃ 11. [D.S.] Kataṃ.
12. [E.] Katvā gāmadvayaṃ ceva [SL Page 272] [\x 272/] (
65
Pāsādaṃ sova kāresi pasādāvahamuttamo.
Chādesi lehapāsādaṃ thūpārāmagharaṃ tathā.
66
Thūpārāme ca pāsādaṃ katvā'dā paṃsukūlinaṃ,
Jiṇṇakaṃ paṭisaṅkhāsi chattaṃ cetiyamuddhani. 13
Bahavo jiṇṇakāvāse tattheva 14 paṭisaṅkhari,

Ettha māṇavammassa rajjakathāya ūnatā dissati
Ito paṭṭhāya aggabodhissa rajjapaṭibaddhā kathā viya khāyati.
---------

Chacattāḷīsatimo paricchedo

1 ......Vāsaṃ katvā sulabhapaccayaṃ
Dāsi dhammarucīnaṃ so rājinidīpakampi ca.
2 Kāretvāna paricchedaṃ mahānettādipādikaṃ 1
Tesameva adā koṭṭhavāte 2 so devatissakaṃ.
3 Vahatthale 3 ca so katvā kadambagonanāmakaṃ
Devapāḷimhi katvāna girivhanagaraṃ tathā
4 Katvā antarasobbhamhi devanāmaṃ vihārakaṃ
Rājamātikamārāmaṃ katvā'dā paṃsukūlinaṃ.
5 Gokaṇṇakavihāre'kā padhānagharameva ca.
Jiṇṇagehañca kāresi vaḍḍhamānakabodhiyā.
6 Saṅghamittavhaye ceva aññattha ca mahāyaso
Tattha tattha vihāresu navakammamakārayi.
7 Chabbīsatisahassāni suvaṇṇānaṃ samappiya 4
Jiṇṇāni paṭisaṅkhāsi rājā cetiyapabbate.
8 Tālavatthuvihārañca kāretvā paṇṇabhattakaṃ
Vihārassa mahāsenanarindavhassa dāpayi.
9 Goṇḍigāmikavāpiñca chinnaṃ bandhi yathā purā.
Dānabhaṇḍañca so sabbaṃ sabbesaṃ'dāsi pāṇinaṃ.
10
Uposathaṃ upavasati saddhiṃ dīpajanehi so
Dhammaṃ ca tesaṃ deseti dātuṃ lokuttaraṃ sukhaṃ.
-----------
13. [S.] Katvā sulabhapaccayaṃ. 14.[E.] Tathe va. 1.[A.] Pādakaṃ.
2.[A.] Koka vāte. 3.[A.E.D.] Mahāthale. 4. Samāpiya (sabbesu.)

[SL Page 273] [\x 273/] (
11
Kammaṃ sovaggiyaṃ tassa rajje sabbo samācari.
Yaṃ karoti mahīpālo taṃ tassa kurute jano.
12
Tasmā rājā mahāpañño dhammameva sadā care;
So nivutthanivutthamhi ṭhāne hoti mahāyaso,
13
Sampannaparivāro ca, ante gacchati nibbutiṃ
Attatthañca paratthañca tasmā passeyya buddhimā.
14
Attanā yadi ekena vinītena mahājanā
Vinayaṃ yanti sabbe'pi ko taṃ nāseyya paṇḍito ?
15
Payogo yo hi sattānaṃ lokadvayahitāvaho
So tena akato natthi rattindivamatandinā
16
Attanā so nivatthāni vatthāni sukhumāni ca
Paṃsukūlikabhikkhūnaṃ cīvaratthāya dāpayi.
17
Aṭṭhānaviniyogo'pi saṅgaho vā virūpako
Sāvajjo paribhogo vā tassa nāhosi sabbaso.
18 Ye ye sattā yadāhārā, tesaṃ taṃ taṃ sa dāpayī.
Ye ye yena sukhī honti te te tena sukhāpayī.
19
Evaṃ puññāni katvāna chabbassāni narādhipo.
Agamā devarājassa santikaṃ santiyāvaho.
---------
20
Atha tassā'nujo rājā kassapo'hosi khattīyo
Samattho rajjabhārassa vahituṃ 5 pubbavuttino.
21
Pitā viya niyaṃ puttaṃ so saṅgaṇhi mahājanaṃ
Dānena peyyavajjena atthassa cariyāya ca.
22
Ṭhānantarañca dāpesi tassa tassa yathārahaṃ.
Sayaṃ bhuñjittha bhogepi sabbadukkhavivajjito.
23
Gihīnañce va bhikkhūnaṃ brāhmaṇānañca khattiyo
Vattāpayī sakācāre; māghātañceva kārayī.
24
Macchatitthe 6 duve ceva āvāsaṃ heḷigāmakaṃ
Vaṇijjagāmamārāmaṃ kassapādigiriṃ tathā
25
Tathā ambavanavhañca padhānagharamuttamaṃ
Bhogagamañca...........

Ettha kassapassa rajjapaṭibaddhāya kathāya ūnatā dissati
-----------
5. Gahituṃ (sabbesu.) 6.[D.] Vacchatitthe.

[SL Page 274] [\x 274/] (
26
Tesaṃ sabbakaṇiṭṭho'pi mahindo nāma khattiyo
Sampattarajjo nāhosi rājā rajjadhurandharo.
27
Tassa'pi kira nīlavho sahāyo cirasanthuto
Mato pubbe'va; tasmā so saranto taṃ na icchi taṃ.
28
Aho rajjampi dīpamhi na maññittha sukhāvahaṃ
Abhāvena sahāyassa; sahāyā'tīva dullabhā.
29
Teneva vuttaṃ mutinā dhammā ye keci lokiyā
Tathā lokuttarā ceva dhammānibbāṇagāmino
30
Kalyāṇamittaṃ āgamma sabbe te honti pāṇinaṃ;
Tasmā kalyāṇamittesu kattabbo'ti sadādaro.
31
Ādipādo'ca so tasmā hutvā rajjaṃ vicārayī,
Pāletuṃ yeva dīpamhi jīvanto viya pāṇino.
32
Kassapassa sabhātussa puttaṃ so aggabodhikaṃ
Ṭhapetvā oparajjamhi datvā bhogamanappakaṃ
33 Desaṃ datvāna pācīnaṃ vasituṃ tattha pesiya,
Desaṃ dakkhiṇamādāsi rājaputtassa attano.
34
Mahāpāḷimhi dānañca dāpesi dasavāhakaṃ;
Sabbe bhoge same'kāsi yācakānaṃ saha'ttanā.
35
Adatvā yācakānaṃ so na kiñci paribhuñjati.
Bhuttaṃ vā'satiyā 7 deti dviguṇaṃ attabhuttato.
36
Sakanāmaṃ sa kāresi bhikkhunīnamupassayaṃ.
Pādā nagaragallañca ārāmamariyādakaṃ.
37
Mahindataṭamārāmaṃ sampannacatupaccayaṃ
Aññampi bahudhā'kāsi puññaṃ puññaguṇe rato.
38
Tīṇi vassāni kāretvā rajjamevaṃ mahāmati
Gavesanto sahāyaṃ'va devalokamupāgami.
39
Vasanto dakkhiṇe dese aggabodhikumārako
Kenāpi karaṇīyena nagaraṃ āgato ahū.
40
Tasmiṃ tattha vasantamhi ādipādo mahindako
Mato āsi; tato tassa rajjaṃ hatthagataṃ ahū.
41
So taṃ hatthagataṃ katvā saṇṭhapetvāna sāsanaṃ
Pācīnadesapatine 8 aggabodhissa pesayi.
-----------
7. Bhuttāvā'satiyā (bhuttāvī + asatiyā?) 8.[D.S.]Pācīna desādhipatino.

[SL Page 275] [\x 275/] (
42
Sa agaṇtvā ahū rājā silāmegho'ti saññito.
Oparajje kumārañca abhisiñcittha bhupati
43
So rājānaṃ niyojetvā "cintāhāraṃ vimuñciya
Bhoge bhuñjatha tumhe"ti sayaṃ rajjaṃ vicārayi.
44
Yathāyogaṃ janassesa'kāsi niggahasaṃgahe;
Dese ubbinayaṃ sabbaṃ maggaṃ pāpesi cakkhumā.
45
Evaṃ tesu vasantesu otāraṃ pāpakammino
Na labhantā vicintesuṃ "hinditabbā ime" iti.
46
Rājānamupasaṃkamma avocuṃ pisunaṃ 9 raho
"Tuvaṃ rājāsi nāmena; rājā añño sabhāvato;
47
Uparājā ayaṃ rajjaṃ gaṇhissati mahājanaṃ
Saṅgayha 10 na cireneva hoti rājā na saṃsayo"
48
Taṃ sutvāna mahīpālo paribhijji kumārake.
Kumāro pi viditvā taṃ coro hutvāna rājino
49
Palāyitvā sakaṃ desaṃ saṅgaṇhitvā tahiṃ jane
Mahantaṃ balamādāya kātuṃ saṅgāmamārahi.
50
Kadalyādinivātamhi saṅgāmo hiṃsano ahū.
Gato tattha parājitvā kumāro malayaṃ va so
51
Tato rājā kataññu so upakāraṃ sabhātuno
Cintetvā rajjadānādiṃ paridevittha pākaṭaṃ. 5
52
Kumāro pi ca taṃ sutvā ahosi muducittako;
Evaṃ te aññamaññassa siniddhattaṃ pakāsayuṃ.
53
Rājā gantvā sayaṃ yeva malayaṃ ekako'va so
Kumāraṃ taṃ samādāya āgamittha sakaṃ puraṃ.
54
Hoti nissaṃsayaṃ (evaṃ piyacitto) atīca so
Vivāhaṃ tena kāresi dhītaraṃ saṅghanāmikaṃ.
55
Tāya saddhiṃ vasanto so vissattho tena rājinā
Pahāraṃ tāya pādāsi duṭṭho dosamhi kismici.
56
Pitaraṃ sā upāgamma karuṇaṃ rodi tampati:
"Akāraṇe maṃ māreti dinno vo sāmiko" iti.
57
So'pi taṃ sutamatteva "dukkataṃ vata me" iti
Pabbājesi lahuṃ gantvā bhikkhunīnamupassayaṃ.
-----------
9. [A.E.] Pisunā. 10. [E.] Saṃgaṇhi.

[SL Page 276] [\x 276/] (
58
Aggabodhisanāmo'tha tassā mātulaputtako
Suvireneva kālena tassaṃ sārattamānaso
59
Kālo'yanti viditvāna tamādāya palāyituṃ
Aññāto taṃ gahetvāna gato eko'va rohaṇaṃ.
60
Aggabodhinarindo so aggabodhinamādiya
Aggabodhiṃ nihantuṃ 10 taṃ rohaṇaṃ samupāvisi.
61
Aggabodhi nisedhetvā 11 aggabodhiṃ sabhātaraṃ
Apare pabbate, hantumaggabodhiṃ sayaṃ gato.
62
Kasiṇaṃ rohaṇaṃ hatthagataṃ katvā mahābalo
Yujjhitvā tena taṃ gaṇhi bhariyaṃ saṅghamattano.
63
Tato paṭṭhāya sukhitā samaggā te tayo janā
Vissatthā aññamaññesu vihariṃsu yathāruciṃ.
64
Vāpāraniṃ akārāmaṃ tathā māṇaggabodhikaṃ
Sahattuddesabhogañca vihāre abhayuttare
65
Hatthikucchivihāre ca vihāre punapiṭṭhike
Mahādipariveṇa ca pāsāde vāhadīpake
66
Thūpārāmamhi gehassa dvāre ca parijiṇṇake
Kāsi pākatikaṃ tattha thamhe ca parivattayī.
67
Evaṃ katvāna puññāni aññāni ca yathābalaṃ
Cattāḷīsatime vasse yathākammamupāgami.
---------
68
Athoparājā rājā'si aggabodhi sirīdharo
Tanayo so mahindassa ādipādassa dhīmato.
69
Sāsanampi ca lokañca saṅgaṇhittha yathārahaṃ
Oparajje'bhisiñcittha mahindaṃ puttamattano.
70
Mahābodhissa kāresi gharaṃ jiṇṇaṃ navaṃ thiraṃ.
Ārāme dve ca kāresi kaḷandaṃ mallavātakaṃ.
71
Dhammakamehi sakkaccaṃ sodhesi jinasāsanaṃ.
Vinicchinanto dhammena chindi kuṭaṭṭakārake.
72
Bhesajjañca gilānānaṃ maṃgalaṃ cāvamaṃgalaṃ
Laṅkādīpamhi sakale sayameva vicārayī.
73
Salākabhattaṃ dāpesi nikāyattayavāsinaṃ,
Bhojanaṃ paṃsukūlīnaṃ attayoggaṃ mahārahaṃ.
-----------
10.[E.] Pi hantuṃ. 11. [E.] Nisīditvā.

[SL Page 277] [\x 277/] (
74
Evamādīni katvāna puññānī sa sayaṃvasī
Cuto'si chahi vassehi puḷatthinagare vasaṃ.
75
Tato pubbeva tassāsi putto so yuvarājako
Mato kira; tato rajjaṃ a ttaṃ taṃ tadā ahū.
76
Putto mahindo nāmā'si silāmeghassa rājino
Rajjayoggo mahāpuñño lokasaṅgaṇhanakkhamo.
77
Tassa jātadine yeva rājā nakkhattapāṭhake
Pucchitvā rajjayoggo'ti sutvā tehi viyākataṃ
78
Datvā tesaṃ dhanaṃ sādhu pavattiṃ tanniguhayi
Atha naṃ so vayappattaṃ katvā senāpatiṃ sakaṃ
79
Rajjaṃ tasseva katvāna sabbaṃ hatthe, sayaṃ vasī.
So dhammena vicāresi rājakiccaṃ mahāmatī;
80
Matepi tasmiṃ tasmā so aggabodhābhidhānino 12
Senāpaccaṃ na gaṇhittha nayaññu tassa hatthato.
81
Tadā kenaci gantvā so karaṇīyena rājino
Samuddatīre vasati mahātitthamhi paṭṭane.
82
Sutvā so culapituno maraṇaṃ vegasā'gamā
"Corā rajjaṃ gahetvāna nāseyyuṃ nagaraṃ" iti.
83
Tato uttaradesamhi maṇḍalīkā saraṭṭhiyā
Acchinditvāna taṃ desaṃ chinnarājakaraṃ karuṃ.
84
So taṃ sutvā mahāseno gantvā uttaradesakaṃ
Sabbe nimmathayitvāna maṇḍalīke saraṭṭhiye
85
Gantvā rañño mataṭṭhānaṃ disvā deviṃ parodiya
Assāsetvā 13 yathākālaṃ idaṃ vacanamabravi:
86
"Mā cintesi mahādevi, mato me sāmiko iti;
Rakkhissāmi ahaṃ dīpaṃ tumhe rajjaṃ karissatha"
87
Tuṇhībhutā'dhivāsetvā viya sā pāpabuddhikā
Raho yojayi taṃ hantuṃ vatthukāmā yathāruciṃ.
88
Senāpatī taṃ ñatvā 14 tassā'rakkhaṃ vidhāya so
Tampakkhiyehi 15 yujjhitvā palāpesi mahājanaṃ.
-----------
12.[E.] Aggabodhinarādhipā. 13.[E.] Assasitvā. 14.[A.] Taññattā.
15.[E.] Tampakkhiye te.

[SL Page 278] [\x 278/] (
89
Tato deviṃ sa bandhetvā pakkhipitvāna yānake
Ādāya taṃ puraṃ gantvā rajjaṃ gaṇhi sasādhanaṃ.
---------
90
Atthi dappuḷanāmo'pi silāmeghassa rājino
Bhāgineyyo mahāseno ādipādo mahādhano.
91
So senaṃ sannipātetvā vasanto kāḷavāpiyaṃ
Kātuṃ saṅgāmamāgañchi saṅgagāmappadesakaṃ 16
92
Senāpati pavattiṃ taṃ sutvā sampannavāhano
Deviñca taṃ samādāya agamā tattha sajjukaṃ
93
Tesaṃ tatthā'si saṅgāmo ubhinnaṃ lomahaṃsano
Ādipādo tadā senaṃ ohīyantaṃ samekkhiya
94
Palāyitvā āruhittha acchaselaṃ 17 savāhano
Palāpetvāna taṃ tattha senāpati sukhaṃ vasī.
95
Suññaṃti nagaraṃ sutvā maṇḍalīkā pi uttare
Dese, sabbe samāgamma aggahesuṃ puraṃ tadā.
96
So hi te paṭibāhesi sūro dhīraparakkamo.
Athāgamma puraṃ rajjaṃ vicāresi yathānayaṃ.
97
Bhikkhusaṅghassa lokassa macchānaṃ migapakkhinaṃ
Ñātīnaṃ balakāyassa kattabbaṃ sabbamācari.
98
Pacchā anubalappatto dappulo malayaṃ gato
Bhāgineyye duve ceva pakkositvāna rohaṇā.
99
Raṭṭhe janapade sabbe ādāya bahuvāhano 18
Rattiyaṃ puramāgamma samuddo viya ottharī.
100
Balakāyo puraṃ rundhi ugghosento samannato.
Hesitena turaṅgānaṃ koñcanādena dantinaṃ
101
Tāḷāvacarasaddānaṃ kāhaḷānaṃ ravena ca
Gajjitena bhaṭānañca ākāsaṃ na tadā phalī.
102
Tadā senāpatī disvā mahāsenaṃ pamodiya
Ārovesi pavattiṃ taṃ balakāyassa attano:
103
"Rājaputtā tayo ete mahantaṃ balamādiya
Nagaraṃ no'parundhiṃsu; kinnu kātabbamethe vo."
104
Evaṃ vuttā tamāhaṃsu sūrā tassa raṇatthino:
Devāsevādine 19 yeva sevakānaṃ na jīvitaṃ;
-----------
16. [A.] Saṅgāmappadesa kaṃ 17. [E.] Potthake natthi 18.[D.] Balavāhano.
19. [A.] Devasevādine

[SL Page 279] [\x 279/] (
105
Evaṃbhute sace kāle ohīnā jīvitatthino
Posesi sāmi kiṃ kālamettakaṃ no yathāsukhaṃ?"
106
Vutte evaṃ saussāho balaṃ sajjiya rattiyaṃ
Uggate aruṇe hatthimāruyha katakammakaṃ
107
Dvārene'kena nikkhamma patanto asanī viya
Saddhiṃ yodhasahassehi saṅgāmaṃ'kāsi dussahaṃ.
108
Balaṃ taṃ ādipādassa nipphoṭetvā 20 tato tato
Sannipātiya ekajjhaṃ niyattiṃ sampāvedayi.
109
Hatāvasese ādāya ādipādopi dappuḷo
Pubbaṇheva parājitvā palāyitvā'ga rohaṇaṃ.
---------
110
Rājaputte duve ceva rohaṇamhā tadāgate
Jivagāhaṃ sa gāhetvā te ādāya puraṃ gato.
111
Evaṃ pattajayo suro dīpe jāte nirākule
Pācīna desaṃ sādhetuṃ pesayittha savāhane.
112
Tepi gantvāna desaṃ taṃ uttaraṃ desameva ca
Sādhayitvā'cireneva saṅgahesuṃ mahābalaṃ.
113
Rājāpi taṃ mahādeviṃ bhariyaṃ'kāsi attano
Pariccattuñca māretuṃ na sakkāyanti cintiya.
114
Tesaṃ saṃvāsamatvāya gabbho āsi patiṭṭhito puttaṃ vijāyi sā dhaññapuññalakkhaṇasaññutaṃ.
115
Rañño sā'tipiyā āsi tato paṭṭhāya; so'pi kho
Puttassa tassa pādāsi oparajjaṃ sabhogiyaṃ.
116
Ṭhitā pācīnadesamhi ādipādā nisamma taṃ
Vināso'yanti amhākaṃ ubho hutvāna ekato
117
Dvīsu passesu senañca samādāya mahādhanaṃ
Sandhiṃ bhātaramāhuya katvā rohaṇadesato
118
Gaṅgātīramhi vāsaṃ te kappayiṃsu mahabbalā.
Rājā sabbaṃ nisamme'taṃ maṇḍalīke tahiṃ tahiṃ
119
Ārādhetvā gahetvāna duṭṭhe māriya kecana
Rakkhaṃ davona nagare kattabbaṃ sādhu yojiya
120
Mahāsenaṅgamādāya mahesiñca tamādiya
Khandhāvāraṃ nivesesi mahummāramhi gāmake
-----------
20. [D.S.] Nippoṭhetvā.

[SL Page 280] [\x 280/] (
121
Tassāgama namaññāya ādipādāpi te tayo
Koviḷāravhaye gāme mahāyuddhaṃ pavattayuṃ.
122
Atha rājā mahāseno samugghātesi taṃ balaṃ.
Dappuḷo so palāyittha; ādipādā duve hatā.
123
Tatthāpi laddhavijayo puramāgamma bhumipo
Rājakiccaṃ vivāresi mahādānaṃ pavattayī.
124
Mahābodhidumindassa mahācetittayassa ca
Dhātunampi ca sakkaccaṃ 21 mahāpūjamakārayī
125
Rohaṇaṃ samupāgamma dappuḷo so tamāgato 22
Balaṃ sampaṭipādesi yujjhituṃ puna rājinā.
---------
126
Rājā so puttanattānaṃ desaṃ kātuṃ nirākulaṃ
Thūpārāmamhi sabbe'pi sannipātiya bhikkhavo
127
Aññe pi ca mahāññe yuttāyuttivisārade
Rājadhammesu sabbesu nipuṇo nayakovido
128
Ārocetvā pavattiṃ taṃ tehi sammā pasāsito
Caturaṅgamahāseno sabbūpakaraṇānugo
129
Dīpe sabbattha yojetvā kattabbaṃ nagare'pi ca
Nikkhanto na cireneva agamā mārapabbataṃ;
130
Sammadditvāna taṃ desaṃ khippaṃ pabbatamāruhi.
Taṃ disvā rohaṇe sabbe bhītā taṃvasamāgamuṃ.
131
Tato sandhiṃ karitvāna dappuḷena sadappako
Hatthi asse ca maṇayo gahetvā tassa hatthato
132
Gāḷhagaṃgaṃ ca katvāna sīmaṃ rohaṇabhoginaṃ
Oragaṅgaṃ samādāya rājabhogamakārayī.
133
Dīpamevaṃ mahātejo katvā vigatakaṇṭakaṃ
Ekātapatto āgamma puraṃ vasi yathāsukhaṃ.
134
Pariveṇaṃ sa kāresi rājā dāmavihārakaṃ
Tathā sannīratitthañca puḷatthinagare vibhu.
135
Mahālekhañca kāresi pariveṇamabhayācale
Tathā ratanapāsādaṃ tattheva sumanoharaṃ
-----------
21.[A.] Dhātumpi ca sa sakkacca. 22.[A.] Samāgato. 23. [A.] Gāḷhabhogaṃ
Ca. [S.] Gāḷhaṅgaṃ ca (sundarataraṃ).

[SL Page 281] [\x 281/] (
136
Anekabhumaṃ kāretvā vejayantamivāparaṃ
Tathā satasahassehi tīhi ceva mahādhano
137
Jambonadasuvaṇṇassa sahassehi ca saṭṭhihi
Bimbaṃ satthussa kāretvā'nagghacūlāmaṇiyutaṃ
138 Pūjaṃ sabbopahārena kāretvāna mahārahaṃ
Pāsādamahane sabbaṃ rajjaṃ ossaji attano.
139
Bodhisattañca kāretvā rājataṃ 24 sumanoharaṃ
Saṇṭhapittha silāmeghe cāruṃ bhikkhunupassaye.
140
Thūpārāmamhi thūpāssā'kāsi sovaṇnakañcukaṃ
Paṭṭaṃ katvā vicittatthaṃ rājataṃ antarantarā
141
Tasmiññeva ca pāsādaṃ parijiṇṇaṃ sa kārayī
Abhidhammaṃ kathāpesi kārāpetvā mahāmahaṃ
142
Mahātherena satimā hemasālinivāsinā.
Tattha pokkharaṇiñca'ssa paribhogāya kārayī.
143 Jiṇṇe devakule katvā bahuke tattha tattha so
Devānaṃ paṭimāyo ca kārayittha mahārahā.
144
Brāhmaṇānañca datvāna paccagghaṃ rājabhojanaṃ
Pāyesi khīraṃ sovaṇṇataṭṭakehi sasakkharaṃ.
145
Usabhe paṅgulānañca jīvikañca 25 sa dāpayī
Damiḷānantu pādāsi asse goṇe agaṇhataṃ.
146
Anāthā ye salajjā ca 26 te ca saṅgaṇhi so raho.
Asaṃgahīto dīpamhi natthi tena yathārahaṃ.
147
Dātabboti kathaṃ gunnamāhāro so vicintiya
Sasse khīragate'dāsi tesaṃ khettasahassake. 27
148
Kāḷavāpimhi so vārisampātaṃ kārayī thiraṃ.
Puññamevaṃvidhaṃ tassa appameyyaṃ bahuṃ kira. 28
149
Tassa putto tadā āsī yuvarājā divaṃgato;
Jāto senāpatikāle aparo atthi dārako
150
Taṃ rājā rājaputtehi bhīto rājāraho iti
Māretuṃ taṃ na sakkonti 29 vaḍḍhāpesi yathā tathā.
-----------
24.8. Rājā taṃ 25. Jīvikatthaṃ(?) 26.[A.]Salajjāva. 27.[E.]Sahassato
28.[A.]Bahū. 29.[E.] Māreyyuṃti.

[SL Page 282] [\x 282/] (
151
Arīhi nagare ruddhe pitaraṃ so kirekadā
Upasaṅkamma yācittha saṅgāmāvacaraṃ gajaṃ.
152
So dāpesi mahānāgaṃ ghoraṃ mārakarūpamaṃ,
Katahatthaṃ balaṃ ceva sabbāyudhavisāradaṃ.
153
Kāloyamiti mantvā so bandhitvā jūrikaṃ tadā
Kuñjaraṃ varamāruyha nikkhamma nagarā bahi
154
Viddhaṃsetvā bala sabbaṃ dujjayaṃ jayamaggahi.
Rājā dasvā pasanno taṃ senāpaccaṃ ca tassa'dā.
155
Eso'va kira gantvana sabalo desamuttaraṃ
Palāpesi sasenaṃ taṃ ādipādañca dappulaṃ.
156
Baddhavero tato'hosi dappuḷo tamhi sādhukaṃ 30
Mahāummārayuddhamhi disvā tamatikodhavā.
157
Sīghaṃ pesesi taṃ hantuṃ hatthimāruḷhamattanā;
Ovijjhiya palāpesi tamesa sakadantinā.
158
Disvā tamatisantuṭṭho aññesañca abhāvato
Rajjayoge, adā tassa uparājattamattano.
159
Evaṃ vīsativassāni dīpametaṃ subhuñjīya
Vipākaṃ puññakammassa bhuñjituṃva divaṃgato
160
Evaṃ anekehi nayehi laddhā
Janassa dukkhehi virūpakehi
Bhogā vinassanti khaṇena sabbe
Aho tahiṃ yeva ramanti bālā.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Charājako nāma
Cacattāḷisatimo paricchedo.
---------

Sattacattāḷīsatimo paricchedo.

1 Accaye pituno rājā uparājā ahosi so
Samattho sattumittānaṃ kātuṃ niggahasaṃgahe.
2 Senā nāmāsi sappaññā mahesī tassa rājino.
Khuddaputtā 1 piyā'tīva rañño kalyāṇadassanā.
-----------
30. [A.] Sādhiyaṃ 1.[E.] Khuddā puttā.

[SL Page 283] [\x 283/] (
3 Adāsi yuvarājattaṃ jeṭṭhaputtassa attano,
Ādipāde'pare'kāsi rājinī pi ca dhītaro
4 Datvā ṭhānantaraṃ rājā tesaṃ tesaṃ yathārahaṃ
Janaṃ saṃgahavatthūhi saṃgahesi catuhipi.
5 Atha kenāpi so gantvā hetunā maṇihīrakaṃ
Vasanto kira, assosi paccanto kupito iti.
6 Tato senāpatiñceva jeṭṭhaputtañca attano
Gantvā sādhetha taṃ desamiti pesesi sajjukaṃ.
7 Tesu tatthopayātesu pisunā bhedacintakā
Vatvā yaṃ kiñci bhindiṃsu te ubho'pi narādhipe 2
8 Tato dve verino hutvā desaṃ gaṇhitu mārabhuṃ;
Rājā sutvā khaṇeneva dūratissamupāgami.
9 Te ubho'tattha ghātetvā tesaṃ sabbaṃ samādiya
Hantvā taṃpakkhiye sabbe pūḷatthinagaraṃ gamī.
10
Tadā rohaṇadesamhi bhogādhipatino suto
Dāṭhāsīvādipādassa mahindo nāma khattiyo
11
Pituno so'parajjhitvā rañño santikamāgamā.
Disvā rājāpi santuṭṭho taṃ saṅgaṇhi yathārahaṃ.
12
Tena mettiṃ thiraṃ kātuṃ dhītaraṃ devanāmikaṃ
Tassa datvāna pāhesi balaṃ rohaṇamevaso.
13
So gantvā rājasenāya maddāpetvāna rohaṇaṃ
Jambudīpaṃ palāpetvā pitaraṃ rohaṇaṃ labhi.
14
Mahāvihāre kāresi salākaggaṃ thīraṃ subhaṃ.
Bolakkhiyamunindassa 3 parihārāya dāpayī
15
Mahānāmavhayaṃ 4 gāmaṃ, pujayitvā yathābalaṃ
Vaḍḍhamānadumindassa jiṇṇaṃ gehañca kāriya
16
Rakkhaṇatthāya tassā'dā koṭṭhagāmaṃ 5 bahūdayaṃ 6
Nīlārāmassa pādāsi kāḷussaṃ nāma gāmakaṃ.
17
Loharūpassa pādāsi ārāmassañca gāmakaṃ.
Jiṇṇañca paṭisaṅkhāsi, paṭimāyo ca kārayi,
-----------
2.[E.] Narādhipā. 3.[A.E.] Kholakkhīya- 4.[E.] Mahāmagavbhayaṃ.
5.[E.] Koṭṭhāgāmaṃ 6.[E.] Bahudrayaṃ

[SL Page 284] [\x 284/] (
18
Pāsāde cetiye ceva vihāre va anappake.
Puḷatthinagare'kāsi vejjasālaṃ mahādayo:
19
Tathā paṇḍāviyañceva 7 bhogagāmasamāyutaṃ
Pīṭhasappīnamandhānaṃ sālāyo ca tahiṃ tahiṃ,
20
Potthakesu likhāpevo aṭṭe sammāvinicchite
Rājagehe ṭhapāpesi ukkoṭanabhayena so.
21
Nāgavaḍḍhananāmassa bhogagāme bahū adā.
Lekhepubbe na vāretvā 8 pāletvā pubbasāsanaṃ
22
Pitarā ca mahādānaṃ puññamaññampi vā kataṃ
Sabbaṃ tamavināsevo niccaṃ so rakkhi sādaro.
23
Mahesī ca mahārañño puññāni bahu kārayī
Kaṇṭakaṃ 9 cetiyaṃ kāsi devī cetiyapabbate.
24
Kāretvā jayasenañca pabbataṃ gāmikassa dā 10
Bhikkhusaṅghassa; sāgāmaṃ mahummāraṃ ca tassa'dā
25
Silāmeghavhayaṃ kavo bhikkhunīnamupassayaṃ
Silāmeghavhayedāsi bhikkhunīnañca paccaye 11.
26
Gāmā ye'suṃ purā kītā vihāre, tattha sā dhanaṃ
Datvā te me cayitvāna vihārasse'va dāpayī
27
Chādayitvā 12 mahārukkhe sabbe cetiyapabbate
Nānārāge dhaje ceva paṭākāyo ca pūjayī.
28
Pubbārāmakabhāgamhi 13 pāsādaṃ paṭisaṃkhari.
Ussānaviṭṭhiṃ dubbhogaṃ subhogaṃ tassa kārayī.
29
Vihāraṃ giribhaṇḍañca naṭṭhaṃ pākatikaṃ karī.
Bhogagāme ca dāpesi bhikkhūnaṃ tantivāsinaṃ.
30
Ambuyyānamhi āvāsaṃ katvā dappuḷapatabbataṃ
Bhikkhūnaṃ tisatassā'dā sampannacatupaccayaṃ.
31
Kāretvā nīlagallañca ārāmaṃ so manoramaṃ
Dakavāraṃ bahuppādaṃ tassa dāpesi kāriya.
32
Arikārivihāre ca paṭisaṅkhāsi jiṇṇakaṃ;
Salākaggañca pāsādaṃ apubbaññeva kārayī.
-----------
7. Paḍāviyaṃ ceva. 8. [D.S.E.] Nakāretvā 9.[S.] Katthakaṃ [E.] Katthakaṃ
10. [E.] Dāmiḷassa'dā 11. [E.S.D.] Bhikkhunīnamupassaye. 12. Chedayitvā
(Sabbesu), 13. [E.S.] Pucchārāmaka-.

[SL Page 285] [\x 285/] (
33
Vāhadīpe sa kāresi 14 senaggabodhipabbataṃ.
Dhammaṃ tīsu nikāyesu vācayittha bahussate.
34
Gaṇhāpesi ca bhikkhūnaṃ ayopattesu gaṇṭhike.
Puññanti vuttaṃ sabbaṃ so na kiñci paricajjayī.
35
Kulīnānamanāthānaṃ itthinaṃ'dā piḷandhanaṃ;
Bhojanaṃ bhojanatthinaṃ bahusodāsi rattiyaṃ.
36
Gunnaṃ sassāni pādāsi; kākādīnañca bhattakaṃ;
Taṇḍulañcakumārānaṃ madhuphāṇitasaṃyutaṃ.
37
Evaṃ puññāni katvāna narindo so sapāriso
Bhutvā pañcasu vassesu mediniṃ sampariccaji.
38 Tato tassa suto āsi sīhaḷānaṃ rathesabho
Sabbarūpaguṇopeto mahindo nāma khattiyo,
39
So dhammikasilāmegho iccā si dharaṇītale
Dhammadīpo dhammadhajo suddhadhammaparāyaṇo;
40
Pubbakehi narindehi kataṃ dhammapathānugaṃ
Sabbaṃ'kāsi ahāpetvā; adhammantu vivajjayī.
41
Rājā ratanapāsāde kātuṃ so navakammakaṃ
Sabbakālesu dāpesi geṭṭhumbadakavārakaṃ 15
42
Jiṇṇañca paṭisaṅkhāsi puññakammamakāsi ca.
Rajjaṃ katvāna catusu vassesu nidhanaṃ gato.
---------
43
Aggabodhi tato rājā chattaṃ ussāpayī pure
Kārento sabbasattānaṃ hitaṃ sukhamasesato.
44
Dhātupūjaṃ sa kāresi satthusabbaguṇārahaṃ
Pitāmahakatassā'pi sambuddhassa mahāmahaṃ.
45
Udayaggādibodhiñca pariveṇaṃ sa kārayī
Nāmaṃ gahetvā pituno attano ca narādhipo.
46
Sabhogaṃ pariveṇañca katvā taṃbhutanāmakaṃ 16
Sakācariyakassā'dā bhikkhūnaṃ tisatassa ca.
47
Rājasālāya 12 dāpesi cūḷavāpiyagāmakaṃ.
Gāmadvayañca dāpesi kāḷulamallavātake.
Makaṃ (?) 17.[A.] Rājā sālāya.

[SL Page 286] [\x 286/] (
48
Pavesaṃ vinivāresi uposathadinesu so
Macchamaṃsayurādīnaṃ antonagaramattano.
49
Bhikkhū vā cetiye vā so vanditvā nikkhamaṃ tato
Vālukā mā vinassantu iti pāde sudhovayī.
50
Yaṃ yaṃ sovaggiyaṃ kammaṃ kammaṃ nissaraṇāvahaṃ
Vatthuttaye pasanno so kammaṃ taṃ sabbamācari.
51
Mātupaṭṭhānanirato rattindivamahosi so;
Gantvā tassā upaṭṭhānaṃ pāto'va kira bhupati
52
Sīsaṃ telena makkhetvā ubbaṭṭetvāna jallikaṃ
Nakhe visutdhe katvāna nahāpetvāna sādaraṃ
53
Acchādevo navaṃ vatthaṃ sukhasamphassamattanā
Vatthaṃ chaḍḍhitamādāya pelletvā sayameva taṃ
54
Tassa toyena siñcitvā sīsaṃ samakuṭaṃ sakaṃ
Gandhamālāhi taṃ sammācetiyaṃ viya pūjiya 18
55
Namassitvāna tikkhattuṃ katvā taṃ so 19 padakkhiṇaṃ
Dāpetvā parisāya'ssā vatthādīni 20 yathāruciṃ
56
Sahattheneva bhojetvā bhojanaṃ taṃ mahārahaṃ
Bhuttāvasesaṃ bhuñjitvā samākiriya 21 matthake
57
Bhojetvā parisaṃ tassā rājabhojana muttamaṃ
Sajjetvā vāsagehañca sugandhaparivāsitaṃ
58
Sahatthā paññapetvāna sayanaṃ tattha sādhukaṃ
Pāde dhoviya makkhetvā gandhatelena saṇhakaṃ
59
Sambāhento nisīditvā katvā niddamupetakaṃ
Katvā padakkhiṇaṃ mañcaṃ tikkhattuṃ sādu vandiya
60
Ārakkhake niyojetvā dāse kammakare'pi ca
Tassā piṭṭhimakatvāna apakkammeva piṭṭhito
61
Ṭhatvā adassane ṭhāne tikkhattuṃ puna vandiya
Santuṭṭho tena kammena saranto taṃ punappunaṃ
62
Gehaṃ yāti; sa jivantaṃ 22 evameva upaṭṭhahi.
Ekadā dāsavādena vaditvā dāsamattano
-----------
18. [E.S.] Pūjayi. 19.[E.] Katvā tassā. 20.[A.] Vatthādīhi. 21.[E.] Saya
Mākiriya. 22.[E.] Sajīvaṃ taṃ.

[SL Page 287] [\x 287/] (
63
Tenattano kathāpesi khamāpetuṃ sayaṃ vaco.
Attānaṃ bhikkhusaṃghassa dāpayitvāna mātarā
64
Dhanamattagghanaṃ datvā bhujisso āsi buddhimā
Evaṃ puññaparo hutvā katvā dīpassa saṃgahaṃ
65
Ekādasahi vassehi devalokamupāgami.
---------
Tassā'nujo dappuḷo'tha rājā'hosi tadaccaye;
66 Sabbaṃ pubbakarājunaṃ cariyaṃ sosamācari.
Tadā mahindanāmassaputtā rohaṇasāmino
67
Pitarā nīhaṭā'gañchuṃ rājānaṃ mātulaṃ sakaṃ.
So te disvā pavattiṃ taṃ sutvā datvā mahābalaṃ
68
Pāhesi pitarā yuddhaṃ kātuṃ bandhūhite rato
Mahindopi tathābhāvaṃ viditvā rohaṇādhipo
69
Yuddhaṃ paṭipade yeva tesaṃ'kāsi mahābalo
Te ubho'pi palāyiṃsudatvā senāya nāyakaṃ.
70
Punāgantvā mahīpānaṃ sevamānā idhā'vasuṃ.
Pitāpi tena santuṭṭho aññena sakabandhūnā
71
Yujjhanto maraṇaṃ gañchi; ñāti so'pi mato kira.
Tadā'dā bhāgineyyassa rājā kittaggabodhino
72
Sabbarūpaguṇopetaṃ dhītaraṃ devanāmikaṃ.
So dappuḷaṃ ṭhapetvāna sevatthaṃ tassa rājino
73
Sayaṃ neṅgamādāya rohaṇaṃ samasupāgami.
Rohaṇādhipatī hutvā sabbākārasamappito
74
Puttadhītāhi vaḍḍhanto vāsaṃ tattheva kappayī.
Rājā'kāsi dumindassa gharaṃ jiṇṇaṃ navaṃ thiraṃ.
75
Sovaṇṇakhavitaṃ kammaṃ maṅgalena ca tassa so
Attano rājabhāvassa satthu pāramitāya ca
76
Sammānucchavikaṃ katvā mahāpūjaṃ pavattayī.
Jiṇṇaṃ kāresi pāsādaṃ hatthikucchivihārake
77
Vāhadīpassa ārāmaṃ 23 lāvārāvañca 24 pabbataṃ.
Vihāre jetanāme ca katvā sovaṇṇayaṃ muniṃ
78
Vaḍḍhetvā bodhigehamhi pūjaṃ'kāsi acintiyaṃ.
Anusaṃvaccharaṃ dīpe vatthadānaṃ pavattayi.
-----------
23.[A.] Kāresi. 24.[A.] Lāvārāmaṃ ca

[SL Page 288] [\x 288/] (
79
Mahāpāḷiñca vaḍḍhesi bhattaggamavalokayī 26.
Tulāhārañca dāpesi jiṇṇaṃ ca paṭīsaṅkhari.
80
Cārittaṃ pubbarājūnaṃ pālesimanavajjiyaṃ.
---------
Tassā'si vajiro nāma senāpati mahāmati
81
Kacchavālaṃ sa kāresi ārāmaṃ paṃsukūlinaṃ
Thūparāmamhi thūpassa gharaṃ chādesi sādhukaṃ
82
Iṭṭhikāhi suvaṇṇāhi; hematvāre va kārayī 27
Evaṃ soḷasavassāni katvā rajjaṃ narādhipo
83
Aagamā sabbasattānaṃ gantabbaṃ desameva so.
---------
Tasmiṃ rājini sampatte devalokaṃ tadā ahū
84
Aggabodhi sanāmo'tha āṇābheriṃ carāpayī
Pitā tassa sabhātussaputtaṃ mahindanāmakaṃ
85
Rajjatthaṃ sakaputtānaṃ ādipādaṃ na kārayī.
Ādaraṃ so sabandhūnaṃ kaṇiṭṭhānampi kātave
86
Asahanto palāyittha paratīraṃ samākulo. 28
Tesamāgamanaṃ sutvā pesayitvā mahābalaṃ
87
Kāretvā yuddhametehi sīsaṃ 29 tesaṃ sa gaṇhayī.
Nikāyesu vicāretvā kattabbaṃ sabbameva so
88
Dīpe'pi sakale' kāsi pāpāvāranivāraṇaṃ.
Bhikkhu cūlavihāresu 30 yāguṃ gaṇhanti sabbadā 31
89
Mahāvihāre; taṃ sutvā rājā nibbinnamānaso
Kaṇṭhapiṭṭhimahāgāmaṃ tathā yābālagāmakaṃ
90
Telagāmaṃ bahūdañca dakavāraṃ padāpiya
Yāguṃ gahetuṃ yojesi vihāresu'pi bhikkhavo;
91
Tato paṭṭhāya taṃ yāguṃ sabbe gaṇhiṃsu sādarā.
Dīpe bheriṃ carāpetvā sannipātiya yācake
92
Suvaṇṇaṃ so padāpesi yathicchaṃ divastayaṃ.
Evamādiṃ sa katvāna puññaṃ vassehi tīhi ca
-----------
26. [A.] Mavalokiya. 27.[E.] Chādayi. 28. Samātulo (?) 29.[A.] Hisaṃ,
30. [S.] Mūlavihāresu. 31.[E.] Osadhaṃ,

[SL Page 289] [\x 289/] (
93
Vatthuttayapasādassa phalaṃ passitumattano
Rājā dibbena yānena 32 gacchanto viya so mari.
94
Evaṃ aniccā vata sabbadehino 33
Sabbaccuno' pevamupenti maccuṃ
Pahāya tasmā bhavarāgajātaṃ
Budho subuddhī vibhave bhaveyya.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Pañcarājako nāma
Sattacattāḷīsatimo paricchedo.
---------

Aṭṭhacattāḷīsatimo paricchedo.

1 Tato tassā'nujo seno chattaṃ ussāpayī pure
Piyaṃ'va puttaṃ passanto satte sabbe mahādhano. 2
Cariyaṃ pubbarājūnaṃ samācari yathābhataṃ;
Apubbaṃ'pi cavattesi cariyaṃ dhammasaṃhitaṃ.
3 Bhikkhūnaṃ bhikkhunīnañca ñātīnaṃ dīpavāsinaṃ
Macchānaṃ migapakkhīnaṃ kattabbaṃ sa samācari.
4 Mahindaṃ paratīraṃ so gataṃ yojiya mārayi.
Evaṃ so suvisodhesi rajja paccatthike'khile.
5 Mahādānaṃ pavattesi yācakānaṃ dhanesinaṃ,
Bhikkhūnaṃ brāhmaṇānañca manuññaṃ rājabhojanaṃ.
6 Ahesuṃ anujā tassa mahindo kassapo tathā
Udayo ti tayo; tesu mahindo yuvarājako
7 Hutvā tassānuvattanto sakkaccaṃ tamupaṭṭhahi.
Saṅghā nāmā'si rājassa bhariyā tassa rājinī.
8 Kīḷanatthaṃ samuddassa gate rājini paṭṭanaṃ
Udayo ādipādo so ohīno nagare tadā
9 Nālanāmaṃ gahetvāna dhītaraṃ mātulāniyā
Rakkhitaṃ rājarakkhāya puḷatthinagaraṃ agā.
10
Rājā tasmiṃ akujjhitvā sandhiṃ katvā akuppiyaṃ
Mahādīpādaṃ pesetvā tosetvā naṃ idhānayī.
-----------
32.[A.] Ñāṇena, 33.[E.] Sabbadehī
[SL Page 290] [\x 290/] (
11
Evaṃ samaggā te āsuṃ; tato paṭṭhāya khattiyā
Rakkhantā. Sāsanaṃ lokaṃ vasiṃsu susamāhitā.
12
Tato kenaci kālena paṇḍurājā mahābalo
Jambudīpā idhāgamma dīpaṃ gaṇhitumārahi.
13
Rājā suvo mahāsenaṃ pesayittha tadantikaṃ.
Amaccānaṃ vivādena laddhotāro narādhipo
14
Paṇḍurājā vināsento sabbaṃ taṃ desamuttaraṃ
Khandhāvāraṃ nivesesi mahātalitagāmake.1
15
Vasantā damiḷā ettha bahavo ye tahiṃ tahiṃ
Sabbe tampakkhiyā'hesuṃ; tato so balavā ahu.
16
Tattha gantvā mahāsenā rañño yujjhitumārahi.
Hatthikkhandhagato paṇḍurājāpi samupāvisi.
17
Aahū dāmiḷasenā sā passantī sāmino mukhaṃ
Sampannabalavussāhā tadatthe cattajīvitā.
18
Dīpasenā tu sāmīnamabhāvena nirussukā
Yujjhantī paribhinditvā palāyittha tato tato.
19
Ottharittha mahāsenā paṇḍurājassa taṅkhaṇe
Mārasenāva gacchantī vicuṇṇentī mahājanaṃ.
20
Rājā senāya bhintattaṃ sutvā sabbaṃ samādiya
Hatthasāraṃ puraṃ hitvā malayābhimukho gato.
21
Tato hatthiṃ samāruyha yuvarājā mahindako
Yujjhanto sakasenāya palātattaṃ 2 samekkhiya
22
"Ekena me na sakkā ve sabbe ete hi mārituṃ;
Etesaṃ na ca nīvānaṃ hatthesu maraṇaṃ sukhaṃ.
23
Tasmā varaṃ 3 me maraṇaṃ mayā eve" ti cintiya
Hatthikkhandhagato yeva jindi so sīsamattano.
24
Taṃ disvā bahavo sīse tattha chindiṃsu sevakā
Taṃ disvā dāmiḷīsenā haṭṭhatuṭṭhā pamodi sā.
25
Etaṃ 4 sabbaṃ samekkhitvā ādipādo sa kassapo
Turaṅgavaramāruyha susannaddho dhatāyudho
26
Vihāramupasaṅkamma abhayaṃ ekakova so
Tādisampi mahāsenaṃ ogāhetvā 5 vidārayi.
-----------
1.[E.] Mahātālitagāmake. 2.[E.] Palāyanaṃ. 3.[A.] Paraṃ. 4. [E.] Evaṃ.
5.[A.] Ogahetvā.

[SL Page 291] [\x 291/] (
27
Supaṇṇo viya gaṇhanto bhujaṅge salilālaye 5
So taṃ sabbaṃ nivattesi attānañca; sugopayī.
28
Asso ekova dissittha turaṅgāvalisannibho.
Aattano so janaṃ kañci apassanto'nugāminaṃ
29
Kiṃ me ekena verīnaṃ pūritena manorathaṃ?
Kālantarehaṃ jivanto pūressaṃ me manorathaṃ;
30
Tasmā gantuṃva yuttanti nipphoṭetvā 6 mahābalaṃ
Nibbhayo'va mahāyodho koṇḍivātamupāgami.
31
Paṇḍurājamahāsenā aaggahesi tato puraṃ.
Sīsaṃ taṃ yuvarājassa paṇḍurājassa dassayuṃ.
32
So taṃ disvāva jhāpetvā rājūnaṃ paṇḍudesinaṃ 7
Sabbamāḷāhane kiccaṃ tassa kātuṃ niyojayī.
33
Sabbaṃ sāraṃ harāpesi bhaṇḍāgāramhi rājino
Agaṇhittha gahetabbaṃ vihāre nagare'pi ca
34
Pāsāde ratane sabbe, sovaṇṇaṃ satthubimbakaṃ,
Silāmayamunindassa cakkhubhutamaṇidvayaṃ;
35
Tathā sovaṇṇapaṭṭe ca thūpārāmamhi cetiye;
Suvaṇṇapaṭimāyo ca vihāresu tahiṃ tahiṃ
36
Sabbaṃ gahetvā nissāraṃ laṅkādīpamakāsi so.
Chaḍḍhayittha 8 puraṃ rammaṃ yakkhabhakkhitarūpakaṃ.
37
Rājā'pi rakkhaṃ datvāna mahāmagge tahiṃ tahiṃ
Gaṅgādvayamukhe vāsaṃ kappesi parisaṅkito.
38
Paṇḍurājā tato sandhiṃ kātuṃ sīhaḷasāminā
Amacce tattha pesesi; disvā te sīhaḷādhipo
39
Suṇitvā sāsanaṃ tesaṃ sabbaṃ taṃ sampaṭicchiya
Dūtānaṃ kārayitvāna yathākāmena saṃgahaṃ
40
Hatthidvayaṃ sa datvāna sabbamābharaṇampi ca
Tassa pesesi dūte so attano'pi hitāvahe 9
41
Paṇḍurājāsi taṃ sabbaṃ disvā santuṭṭhamānaso
Niyyātetvāna dūtānaṃ tadaheva mahāpuraṃ
-----------
5.[E.] Salilālayaṃ. 6.[S.D.] Nippoṭhetvā. 7.[E.] Desitaṃ.
8.[E.] Chaḍḍayitvā. 9. Hitavaho (sabbattha).

[SL Page 292] [\x 292/] (
42
Nikkhamitvā purā gantvā 10 na cireneva paṭṭanaṃ
Tattha āruyha nāvaṃ so sakaṃ desamupāgami.
43
Tato āgamma nagaraṃ silāmegho mahīpati
Yathāṭhāne ṭhapetvāna dīpaṃ vasi samāhito.
44
Bhātaraṃ dutiyaṃ katvā udayaṃ nāma khattiyaṃ
Mahādipādaṃ tassādā bhogatthaṃ dakkhiṇaṃ disaṃ.
45
So pi kho na cirenava katvā puññaṃ yathārahaṃ
Rogenekena samphuṭṭho paviṭṭho maccuno mukhaṃ.
46
Kassapo ādipādo'pi puḷatthinagare vasaṃ
Yojetvā 11 paṇḍurājena ahosi kira mārito.
---------
47
Tadā kassapanāmassa puttā āsuṃ mahārahā
Ādipādassa cattāro dhanaññakkhaṇasañgñutā.
48
Yo 12 tesaṃ sabbapaṭhamo seno nāma kumārako
Sūro vīro mahussāho rājabhārakkhamo samo,
49
Rājā mahādipādattaṃ tassa datvā yathāvidhiṃ
Bhogatthaṃ dakkhiṇaṃ desaṃ savāhanamupādisi.
50
Rohaṇadhipatissā'suṃ puttā kittaggabodhino
Cattāro, dhītaro tisso dassaneyyā manoramā.
51
Tadā jeṭṭhasutaṃ tassa mahindaṃ nāma khattiyaṃ
Pitucchā mārayitvāna desaṃ gaṇhi sasādhanaṃ.
52
Bhātaro te tayo tasmiṃ saṃruṭṭhā bhātughātane 13
Ādāya bhaginī tisso rañño santikamāgamuṃ.
53
Rājā'pi disvā te'tīva mamāyanto dayāluko 14
Sabbe devakumāreva sukhaṃ vaḍḍhesi pemavā.
54
Tato kassapanāmaṃ so tesaṃ jeṭṭhaṃ narissaro
Desaṃ taṃ gaṇha yāhīti datvā balamapesayī.
55
So'pi gantvāna taṃ hantvā rohaṇaṃ kasiṇampi taṃ
Katvā hatthagataṃ tattha vasittha nirupaddavo.
56
Atha so bhātaro dve'pi senañca udayaṃ tathā
Pakkositvāna bhājetvā desaṃ tehi sahāvasi.
-----------
10.[S.] Tamhā. 11.[A.] Yodhento. 12.[E.] So. 13.[E.]Bhātughātake.
14.[E.S.]Dayāmukho.
[SL Page 293] [\x 293/] (
57
Rājā tā sādhu vaḍḍhetvā vayappattāsu tīsu so
Rājakaññasu dhaññāsu devaccharasurūpisu
58
Ṭhapetvā rājinīṭhāne uparājassa dāpayī
Saṅghanāmaṃ, mahābhogaṃ datvā rajjasarikkhakaṃ.
59
Kaṇiṭṭho uparājassa 15 mahindo nāma bhātuko atthi sabbaguṇopeto sabbasatthavisārado.
60
Tassā'dāsi duve rājā rājakaññā manoharā
Tissavahaṃ kittanāmaṃ dva datvā bhogaṃ yathāruciṃ.
61
Evaṃ karonto ñātīnaṃ saṃgahaṃ so yathārahaṃ
Ārādhento ca dānādisaṅgahehi mahājanaṃ
62
Rājā dasahi rājūnaṃ dhammehi samupāgato
Samācaranto puññāni paribhuñjittha mediniṃ.
63
Paṃsukūlikabhikkhūnaṃ katvā'riṭṭhamhi pabbate
Mahābhogaṃ adārāmaṃ nimmitaṃ viya iddhiyā;
64
Parihārañca 16 tassā'dā rājārahamasesato
Ārāmike va bahavo dāse kammakarepi ca.
65
Pāsādaṃ sova kāresi vihāre jetanāmake
Anekabhumiṃ bhumindo buddhabhumigatāsayo.
66
Vaḍḍhetvā tattha kāretvā sabbasovaṇṇayaṃ jinaṃ
Saṇṭhapetvā mahābhogaṃ vasāpesi ca bhikkhavo.
67
Mahādipariveṇamhi dāresi sumanoharaṃ
Pāsādamaggisandaḍḍhaṃ tasmiññeva vihārake.
68
Katvā vīraṅkurārāmaṃ vihāre abhayuttare
Mahāsaṅghikabhikkhūnaṃ theriyānañca dāpayī.
69
Pubbārāmañca kāresi sampannacatupaccayaṃ
Saddhiṃ so saṅaghanāmāya deviyā pi ca attano.
70 Mahāvihāre tāye'va saddhiṃ kāresi bhumipo
Aāvāsaṃ saṅghasenavhaṃ mahābhogaṃ mahāmati.
71
Kāretvā sabbasovaṇṇaṃ kesadhātukaraṇḍakaṃ
Mahāpūjaṃ pavattesi rajjaṃ vissajji uttamo. 17
-----------
15.[A.] Uparājāpi. 16.[E.] Parihāraṃsa 17.[E.] Vissajjiyattano (?).

[SL Page 294] [\x 294/] (
72
Cetiyassa girissā'dā kāṇavāpiṃ bahūdayaṃ 18
Bhikkhūnaṃ dīpavāsīnaṃ dāpesi ca ticīvaraṃ
73
Puḷatthinagare'kāsi vāpiyo 19 thusavāpiyā;
Senaggabodhimāvāsaṃ gāmārāmikasaññutaṃ;
74
Tasmiññeva ca kāresi mahāpāḷiṃ subhojanaṃ;
Mahāpāḷiñca sabbesaṃ mahānettamhi pabbate.
75
Vejjasālampi kāresi sagarassa ca pacchime.
Anāthānaṃ pavattesi yāgudānaṃ sakhajjakaṃ.
76
Paṃsukūlikabhikkhūnaṃ paccekañca mahānasaṃ
Katvā dāpesi sakkaccaṃ niccaṃ bhojanamuttamo
77
Hutvā mahādipādo'yaṃ kappūrapariveṇake
Uttarāḷhe ca kāresi paricchede sanāmake.
78
Tulābhārañca pādāsi tikkhattuṃ so mahādhano;
Puññamaññampi so'kāsi rājā nānappakārakaṃ.
79
Saṅghanāmāpi taṃdevī uttaramhi vihārake
Katvā mahindasenavhāvāsaṃ 20 vāsesi bhikkhavo.
80
Āraddho dappulavhassa kāle rājassa dhīmato
Mahādevena so āsi rammo dappulapabbato;
81
Dārukassapanāmena tathā kassaparājikaṃ, 21
Ubho pi te vippakate rājā sova samāpayī.
82
Bhaddo senāpatī tassa bhaddasenāpati'vhayaṃ
Pariveṇampi kāresi dāsabhogasamāyutaṃ.
83
Uttaro ca amacco'kā vihāre abhayuttare
Vāsa muttarasenavhaṃ rammamuttarapaccayaṃ.
84
Vajiro nāma tatthevāvāsaṃ 22 vajirasenakaṃ
Kāsi; rakkhasanāmo cā'vāsaṃ rakkhasanāmakaṃ.
85
Tato vīsativassesu puḷatthinagare vasaṃ
Paṇḍurājakataṃ kāraṃ saranto sāradassano
86
Dadanto viya senassa sūrassāvasarañca so
Pahāya dīpaṃ dīpo'va mahāvātabhato gato.
-----------
18.[E.] Bahuduyaṃ. 19.[E.] Vāpiyā 20. [E.S.] Se navhaṃ vāsaṃ
21. Rājakaṃ. 22. [E.] Tattheva vāsaṃ.

[SL Page 295] [\x 295/] (
87
Bhogā aniccā saha jivitena
Paheva te bandhujanā sahāyā;
Narādhipaṃ passatha ekameva
Samāgataṃ maccumukhaṃ sughoraṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Ekarājako nāma
Aṭṭhacattāḷīsatimo paricchedo.
---------

Ekūnapaññāsatimo paricchedo.

1 Evaṃ tasmiṃ mate tassa kattabbaṃ sādhu kāriya
Mahādipādo senavehā ādāya balavāhanaṃ
2 Āgamma nagaraṃ rājā ahosi dharaṇītale.
Ādikappamhi rājūnaṃ dassento cariyaṃ viya
3 Saddho mahādhano sūro muttavāgī 1 nirālayo
Yācayogo mahābhogo sampannabalavāhano
4 Kittiyā'malabhutāya, tathā tejoguṇena ca
Sannipātaṃca so candasuriyānaṃ nidassayī.
5 Asaṅkiṇṇaguṇākiṇṇo suviciṇṇaguṇāguṇo
Nitthiṇṇapāpo nibbiṇnasaṃsāro sāradassano.
6 Bhariyā tassa yā āsi saṅghā taṃ so'bhisevayī
Mahesibhāve vadavona parihāraṃ yathābhataṃ, 7
Mahindaṃ nāma sappaññaṃ kaṇiṭṭhaṃ bhātaraṃ sakaṃ
Datvā dakkhiṇabhāgaṃ so oparajje'bhisevayī.
8 Antopure'parajjhitvā so raññā avadhārite
Saputtadāro vuṭṭhāya aññāto malayaṃ agā.
9 Uppajjittha tadā putto rañño saṅghāya deviyā
Dassento'va panādassa kumārarūpamattano 2
10
Rājā taṃ jātamattaṃ'va disvā santuṭṭhamānaso
Siddhatthaṃ lumbinījātaṃ rājā suddhodano viya
11
Dhaññapuññaguṇupeto ṭhapetvā dīpamekakaṃ
Jambudīpe'pi kasiṇe rajjayoggo'ti me suto
-----------
1.[E.] Muttacāgo. 2.[A.] Kumāraṃrūpa-

[SL Page 296] [\x 296/] (
12
Nāmadānadine yeva parihārena sabbaso
Oparajjebhisiñcitvā dakkhiṇaṃ desamassa'dā.
13
Yuvarājā'pi malaye vasanto'va mahīpatiṃ
Ārādhetvā upāyena anuññāto sabhātarā
14
Nikāyattayavāsīhi saddhiṃ bhikkhūhi āgato
Disvā rājānametthava sandhiṃ'kāsi akuppiyaṃ.
15
Yā tassa yuvarājassa bhariyā tissanāmikā
Rājinī sā vijāyittha dhītaraṃ saṅghanāmikaṃ.
16
Kittināmā'parā yā ca bhariyā sāpi kho pana
Vijāyi putte cattāro tathā ekañca dhītaraṃ.
17
Tadā rājā'pi cintetvā evaṃ sati kaṇiṭṭhako
Nissaṅko mayi hotīti sammā mantīhi mantiya
18
Dhītaraṃ yuvarājassa surūpiṃ saṅghanāmikaṃ
Kassapassa'ttaputtassa vivāhaṃ kārayi budho.
19
Dakkhiṇaṃ desamasseva kaṇiṭṭhassa sa dāpayī.
Rājaputtassa pādāsi paccekaṃ bhogamattano
20
Rajjamhi 3 sabbaṃ tasseva paribhogāya dāpayi.
Kevalantu vicāresi dīpaṃ dīpahitāvaho
21
Tesaṃ saṃvāsamanvāya ubhinnaṃ puññakamminaṃ
Dhaññapuññaguṇupetā vijātā puttadhitaro.
22
Katvā sabbopahārena dāṭhādhātumahāmahaṃ
Āruyha varapāsādaṃ ratanavhaṃ mahīpati
23
Tadā sovaṇṇayassāpi sambuddhassa purā dhītaṃ
Suññaṃ pīṭhaṃ sayaṃ 4 disvā "kasmā eva"nti saṃvadi. 5
24
Tato amaccā āhaṃsu "na jānāsi mahīpati,
Mahāpitunarindassa kāle tava narissara,
25
Paṇḍurājā idhāgamma dīpametaṃ vināsiya
Sabbaṃ sāragataṃ dīpe samādāya gato" iti.
26
Taṃ sutvā lajjito rājā sayaṃ viya parājito
Tadaheva niyojesi amacce balasaṅgahe
27
Tadā'va kira āgañchi paṇḍurājakumārako
Paribhuto sarājena rajjatthaṃ katanicchayo.
-----------
3.[A.] Rajjampi. 4. Sa taṃ (sabbesu) 5.[E.] Tiyāvadi.

[SL Page 297] [\x 297/] (
28
Rājā disvā'tisantuṭṭho kattabbaṃ tassa kāriya
Mahātitthamupāgamma paṭṭanaṃ, vasamatra so
29
Mahantaṃ balakāyañca tassopakaraṇāni ca
Anūnaṃ paṭiyādevo devasenaṃva sajjitaṃ
30
Paṇḍurājakumārena saddhiṃ senāpatiṃ sakaṃ
"Gantvā taṃ paṇḍurājānaṃ gantvā nītamito purā.
31
Ratanaṃ sabbamādāya, datvā rajjaṃ imassa ca
Na cireneva ehī"ti uyyojesi mahāyaso,
32
So'pi evaṃ karomīti paṭissuvo mahīpatiṃ
Vanditvā balamādāya nāvamāruyha taṃ khaṇe
33
Paratīraṃ tato gantvā saṃvūḷhabalavāhano
Vināsayanto paccantaṃ vāresi madhuraṃ pura.
34
Dvārāni pidahitvāna pacchindittha gatāgataṃ
Tato aggiṃ khipāpesi gopuraṭṭālakoṭṭhake.
35
Evaṃ sīhaḷasenāya paviṭṭhāya sakaṃ puraṃ
Sabbaṃ vilumpamānāya senaṅgaṃ ghātayantiyaṃ
36
Paṇḍurājā nisamme'taṃ samādāya sakaṃ balaṃ
Vegasā taṃ samāgamma yuddhaṃ kātuṃ samārabhi.
37
Asampuṇṇabalattā so viddho sallena bhupati
Hatthikkhandhagato yeva vihāya puramattano
38
Palāyitvā gataṭṭhāne 6 jivitaṃ nijamossaji.
Bhariyā ca'ssa tenāsi sampattā jivitakkhayaṃ.
39
Tato sīhaḷasenā sā paviṭṭhā nibbhayā puraṃ
Tattha sabbaṃ vilumpittha devā'surapuraṃ yathā.
40
Senāpati tato rājagehe bhaṇḍaṃ samekkhiya
Dīpānītamimamhā ca tatraṭṭhañca mahārahaṃ
41
Sāraṃ sabbaṃ samādāya dese ca nagare ṭhitaṃ
Katvā issariyaṃ tattha vase vattiya attano
42
Paṇḍurājakumāraṃ tu tattha rajje'bhisiñciya
Kāretvā parihārañca desaṃ tassa samappiya
43
Yathāruciṃ gahevona hatthi - asse nare'pi ca
Tattha tattha yathākāmaṃ vasanto akutobhayo
-----------
6. [A.E.] Gato'ṭṭhāne.

[SL Page 298] [\x 298/] (
44
Samuddataṭamāgamma ṭhatvā tattha yathāsukhaṃ
Kīḷanto viya nāvaṃ so samāruyha visārado
45
Mahātitthamupāgamma vanditvā dharaṇīpatiṃ
Taṃ sāsanaṃ nivedetvā sāraṃ dasseyi āhaṭaṃ.
46
Rājā sādhu'ti vatvāna kāretvā tassa saṅgahaṃ
Saddhiṃ senāya āgantvā pahaṭṭhāya sakaṃ puraṃ
47
Jayapānaṃ pivitvāna kavo vijayamaṅgalaṃ
Mahācāgaṃ pavattetvā yācakānaṃ yathāruciṃ
48
Sabbaṃ pākatikaṃ'kāsi sāraṃ dīpe nirālayo.
Sovaṇṇapaṭimāyo ca yathāṭhāne ṭhapāpayi. 7
49
Suññaṃ ratanapāsāde pīṭhaṃ pūresi satthuno.
Kāsi rakkhāvidhānena nibbhayaṃ dharaṇītalaṃ.
50
Tatato paṭṭhāya dīpaṃ so arīnaṃ duppadhaṃsiyaṃ
Katvā vaḍḍhesi bhogehi uttarādikuruṃ viya.
51
Khinnā pubbassa rājassa kāle dipamhi pāṇino
Nibbutā taṃ samāgamma 8 ghammā viya valāhakā
---------
52
Tassa vīsatime vasse vihāre abhayuttare
Nikkhamitvā gatāhesuṃ 9 paṃsukūlikabhikkhavo.
53
Yuvarājā mahindo so dumarājassa satthuno
Kārāpayi gharaṃ rammaṃ dassaneyyaṃ manoramaṃ.
54
Bodhigehaṃ karontā taṃ disvā vaḍḍhakino tadā
Vaṃsena sākhaṃ āhacca bhijjantaṃ 10 carabodhiyā
55
Kinnu kātabbametthā'ti yuvarājaṃ nivedayuṃ.
So taṃ samupasaṃkamma mahāpūjāya pujiya
56
"Sace satthā hitatthāya sambhito sabbapāṇinaṃ
Laṇḍuṃ 11 puññassa'nagghassa gharassa karaṇeni'dha
57
Sākhā gacchatu uddhaṃva, kātuṃ sakkā yathā gharaṃ"
Evamārādhayitvāna vanditvā sagharaṃ gato.
58
Tadā sākhā dumindassa rattiyaṃ uddhamanuggami.
Tato kammakarā sabbaṃ ārocesuṃ sasāmino.
-----------
7.[A.] Ṭhapāpiya. 8.[E.] Santimāgamma 9.[E.S.] Gaṇāhesuṃ.
10.[E.]Bhindantaṃ 11. Lābhī. (Sabbesu.)

[SL Page 299] [\x 299/] (
59
Yuvarājā'tisantuṭṭho bhāturaññño nivediya
Mahāpūjāya pūjesi vissajjiya bahuṃ dhanaṃ.
60
Tathā mahindasenavhaṃ pariveṇañca kāriya
Saṅghassā'dā sabhogaṃ so puññāna'ññāni cāviṇi.
61
Adā saparisaṃ bhattaṃ 12 vatthaṃ chattamupāhanaṃ,
Tathā gamiyabhattañca nahānañca sabhattakaṃ.
62
Evaṃ khuddānukhuddāni katvā puññāni so vibhu
Rañño tettiṃsavassamhi yathākammamupāgami.
63
Atha rājā mate tasmiṃ kaṇiṭṭhamudayaṃ sakaṃ
Tassa ṭhāne ṭhapetvāna sabbaṃ tasseva tassa'dā.
64
Tulābhārassa dānena dīnānāthe sa tappayi.
Dhammakammena sodhesi nikāyattayamekato.
65
Soṇṇathālisahassaṃ so muttāhi paripūriya
Ṭhapetvā maṇimekekaṃ tassopari mahārahaṃ
66
Brāhmaṇānaṃ sahassassa suddh[X]gña[X] ratnabhājane
Bhojetvā khīrapāyāsaṃ dāpetvā hemasuttakaṃ
67
Tathā navehi vatthehi acchādevo yathāruciṃ
Santappesi mahantena parihārena puññavā.
68
Bhikkhūnaṃ dīpavāsīnaṃ adāsi ca ticīvaraṃ.
Adā sabbāsamitthīnaṃ catthañca sumanoharaṃ.
69
Kāretvā lohapāsādaṃ vejayantasarikkhakaṃ
Vaḍḍhesi paṭimaṃ tattha suvaṇṇaghanakoṭṭimaṃ.
70
Sutvā uposathāgārabhāvaṃ sabbamahesinaṃ
Tucgño'yaṃ neva hotuti vāsaṃ saṅghassa taṃ akā.
71
Bhogagāme ca tassā'dā rakkhake ca niyojayī.
Bhikkhū dvattiṃsamattā hi 13 vasantuti niyāmayi.
---------
72
Gaṅgāya mariyādaṃ so kāresi maṇimekhalaṃ;
Toyaniddhamanañcā'kā maṇihīrakavāpiyā.
73
Kaṭṭhantanagare ceva kāṇavāpiñca bandhayī.
Vejjasālañca kāresi cetiyamhi girimhi so.
74
Buddhagāmavihārañca vihāraṃ mahiyaṅgaṇaṃ
Kuṭatissavihārañca bhogagāmena vaḍḍhayī.
-----------
12.[E.A.] Saparisambhatattaṃ. 13.[E.] Dvattiṃsamatattāni. [SL Page 300] [\x 300/] (
75
Maṇḍalassa girissā'dā vihārassa sa gāmake 14
Uttarāḷhe va kāresi pāsādaṃ pariveṇake
76
Mahāsenassa buddhassa gāmaṃ datvāna rakkhake
Dāsi; sobbhavihāre ca kāresi paṭimāgharaṃ.
77
Bodhisatte ca vaḍḍhesi pāsāde maṇimekhale.
Silāmayamunindassa jiṇṇagehampi kārayī.
78
Rājataṃ 15 bodhisattañca sagharaṃ tattha sandahi.
Ālavālaṃ dumindassa bandhitvā'kā mahāmahaṃ.
79
Likhitvā hemapaṭṭamhi sabbaṃ ratanasuttakaṃ
Mahāpūjamakā tassa; abhidhammaṃ kathāpayī.
80
Ānandapaṭimaṃ netvā puraṃ katvā padakkhiṇaṃ
Parittaṃ bhikkhusaṃghena bhaṇāpetvā yathāvidhiṃ
81
Parittodakasekena janaṃ katvā nirāturaṃ
Rājā rogabhayaṃ pevaṃ nīharittha sadesato
82
Abhisekaṃ gahetvāna hemavālukacetiye
Anusaṃvaccharaṃ kātuṃ taṃ cārittaṃ likhāpayi.
83 Adā māsassa catusu uposathadinesu so
Catunnañca sahassānaṃ vatthadānaṃ sabhattakaṃ.
84
Vesākhakīḷaṃ kīḷittha saddhiṃ duggatakehi so
Annapānañca vatthañca tesaṃ datvā yathāruciṃ
85
Bhikkhusaṅghassa dīpamhi niccadānaṃ pavattayī;
Santappesi ca dānena kapaṇaddhikavaṇibbake.
86
Tassa rañño mahesī va saṅghanāmā akārayī.
Pabbataṃ saṅghasenavhaṃ sabhogamahayuttare.
87
Nīlacūḷāmaṇiñcākā silāmayamahesino.
Pūjaṃ sabbopahārehi'kāsi satthussa sabbadā.
88
Tassa senāpatī cā'kā senasenāpativhayaṃ
Pariveṇaṃ mahābhogaṃ sūro tuṭṭhakanāmako.
89
Evaṃ sapariso katvā so puññāni mahāyaso
Pañcatiṃsatime vasse devalokamupāgami.
---------
90
Tato tassā'nujo āsi udayo nāma khattiyo
Rājā sabbappayogehi hitesī dīpavāsinaṃ
-----------
14.[E.A.] Sagāmake. 15. [E.A.] Rājā taṃ.

[SL Page 301] [\x 301/] (
91
Hutvāna so sayaṃ rājā kaṇiṭṭhaṃ sakabhātaraṃ 16
Mahādipādaṭṭhānamhi ṭhapi kassapanāmakaṃ.
92
Rājā cintiya ñātīnaṃ kātabbo saṅgaho iti
Evaṃ kassapanāmassa bhātuputtassa dhītaraṃ
93
Yuvarājassa tassā'kā bhariyaṃ senanāmikaṃ.
Dhāresi ca sayaṃ rājā aparaṃ tissasavhayaṃ.
94
Mahindassuparājassa rājadhītāya kittiyā
Putto kittaggabodhīti ādipādo vibuddhiko
95
Coro hutvā mahārañño nikkhamitvāna rattiyaṃ
Eko aññātavesena samupāgamma rohaṇaṃ
96
Janaṃ hatthagataṃ katvā desaṃ sabbaṃ vināsiya
Ghātāpayittha tatraṭṭhaṃ so taṃ mātulamattano.
97
Taṃ sutvā dharaṇīpālo tasmiṃ'tīva pakuppiya
Ānetuṃ tamupāyaṃ so gavesanto tathā tathā
98
Bhātuputtaṃ tamāhūya yuvarājaṃ sa 17 kassapaṃ
Āmantesi "mahāpuñña, sahāyo hohi me" iti.
99
"Kimme kattabba' miccāha; paccāha dharaṇīpati
"Putto tava mahindo so vuddhippatto mahābalo
100
Lābhī rohaṇadesassa mātito pitito'pi ca;
Sūro sabbasaho vīro kusalo katupāsano
101
Saṅgāmayoggo matimā nipuṇo nayakovido;
Taṃ pesetvā nayissāma pāpaṃ mātulaghātakaṃ"
102
Taṃ sutvā vacanaṃ rañño kassapo bhāsi sādaro:
"Deva, devena vutto'haṃ gaccheyyaṃ; kinnu me suto
103
Vaṃso me pālito hoti, pasādo ca tavādhipa; 18
Tasmā kālamahāpetvā yaṃ icchaji tathā kuru."
104
Sutvā atīva santuṭṭho narindo tassa taṃ vaco
Mahantaṃ balakāyaṃ so sabbaso paṭiyādiya 19
105
Mahatā parihārena namahindaṃ rājapotakaṃ
Rakkhituṃ taṃ niyojetvā vajiraggañcanāyakaṃ
106
Tucchaṃ viya puraṃ katvā sabbañca balavāhanaṃ
Sabbopakaraṇaṃ ceva anūnaṃ tassa dāpiya
-----------
16.[A.] Sakabhātujaṃ. 17.[A.] Yuvarājassa. 18.[S.] Narādhipa. 19.[A.] Paṭipādiya.

[SL Page 302] [\x 302/] (
107
Sayaṃ tamanugacchanto padasā'va narissaro
Uyyojesi "mahāpuñña, gaccha rakkhāti mediniṃ."
108
Mahindo so mahindo'va devasenāpurakkhato
Gacchanto suvirocittha devāsuramahāhavaṃ.
109
So gantvā na cirenava guttasālamupāgami.
Tato jānapadā sabbe maṇḍalīkā ca raṭṭhiyā
110
Tena namātulaghātena pāpakena upaddutā
Gantvā taṃ parivāresuṃ "laddho no sāmiko" iti.
111
Patanto so'pi kho coro ṭhito'va girimaṇḍale
Sabbaṃ hatthagataṃ katvā rājabhaṇḍaṃ mahagghiyaṃ
112
Hatthi asse ca ādāya gantvā malayamāruhi.
Mahindasenā ghātentī tassa senaṃ tahiṃ tahiṃ
113
Padānupadamisse'va gacchantī hatthi-assake
Disvā malayapādamhi gahetvā ettha so" iti
114
Tattha pāvisi namaddantī sabbaṃ malayakānanaṃ,
Nadiyo pallale ceva karontī maggasādise.
115
Bālakova 20 janaṃ disvā sabbaṃ ratanamanattano
Kodhābhibhuto jaḍḍesi nadīsobbhataṭādisu.
116
Ekakova nilīyittha vane pabbatakandare.
Gavesanto jano disvā tamaggahi narādhamaṃ.
117
Tamādāyā'tituṭṭho so jano āgamma sajjukaṃ
Mahindamupadassesi nisinnaṃ guttasālake.
118
So taṃ disvā hasitvāna "bhutto kiṃ rohaṇo" iti
Nāyakassa niyātetvā vajiraggassa rājino
119
Sayaṃ senaṃ samādāya mahāgāmamupāgato,
Rohaṇādhipatī hutvā karonteṃ lokasaṅgahaṃ
120
Janaṃ pākatikaṃ katvā bālakena vibādhitaṃ
Sāsanañca yathāṭhāne ṭhapetvā tena nāsitaṃ
121
Pupphārāme phalārāme kārayitvā tahiṃ tahiṃ
Vāpiyo'pi ca gaṇhitvā bandhāpetvā mahānadiṃ
122
Sabbattha sulabhaṃ katvā saṅghassa catupaccayaṃ
Duṭṭhe ca paṭibāhetvā maṇḍalīke ca raṭṭhiye
-----------
20.[E.] Bālako ca.

[SL Page 303] [\x 303/] (
123
Core ca parisodhetvā katvā vigatakaṇṭakaṃ
Tosayanto'khilaṃ lokaṃ cāgabhogasamappito
124
Upāsanīyo viññūhi, sevanīyo dhanatthihi,
Kapprukkhupamo sabbayācakānaṃ hitāvaho,
125
Hitvā dubbinayaṃ dese pubbakehi pavattitaṃ
Samācaranto dhammañca vāsaṃ tattheva kappayī.
---------
126
Ādipādaṃ gahetvāna vajiraggo'pi nāyako
Anurādhamupāgamma rājānamabhidassayī.
127
Rājā pi disvā taṃ kuddho khippaṃ pakkhippa cārake
Rakkhāvaraṇamassā'dā viheṭhesi ca sabbaso.
128
Adāsi ca tulābhāraṃ tikkhattuṃ so mahāyaso.
Thūpāramamhi thūpañca hemapaṭṭena chādayī.
129
Katvā tattheva pāsādaṃ bhikkhusaṃghaṃ nivāsiya
Vihāre nagare ceva paṭisaṅkhāsi jiṇṇakaṃ.
130
Kadambanadiyā'kāsi nijjharaṃ thirabandhanaṃ
Mariyādaṃ pavaḍḍhesi vāpiyaṃ so mayettiyaṃ;
131
Tattha niddhamanaṃ cā'kā. Anuvassampi bhumipo
Cīvaratthaṃ suvatthāni susaṇhāni ca dāpayī.
132
Dubbhikkhe dānasālāyo kāretvā sabbapāṇinaṃ
Mahādānaṃ pavattesi mahāpāḷiṃ ca vaḍḍhayī.
133
Dadhibhattañca dāpesi nikāyattayavāsinaṃ;
Niccaṃ duggatabhattañca yāguṃ ceva sakhajjakaṃ.
134
Evamādīni puññāni katvā sovaggiyāni so
Ekādasahi vassehi gato devasahavyataṃ.
135
Tassekādasavassesu vissaṭṭhaṃ soṇṇameva tu
Ahū satasahassānaṃ tayodasahi sammitaṃ.
136
Sudujjayaṃ paṇḍunarādhirāja
Meko paro rohaṇamuggaduggaṃ
Katvā'pi ete savase narindā
Sayaṃvasaṃ maccumupāgamiṃsu.

Iti sujanappāsādasaṃvegatthāya kate mahāvaṃse
Rājadvayadīpano nāma ekūnapaññāsatimo paricchedo.
-----------

[SL Page 304] [\x 304/] (

Paññāsatimo paricchedo.

1 Tato rajje patiṭṭhāya kassapo dakkhiṇaṃ disaṃ
Adā kassapanāmassa yuvarājassa dhīmato
2 Aggāhisekaṃ dāpesi yuvarājassa dhītuyā
Rājakaññāya tissāya bhariyāye'va attano.
3 Yācakānañca sippīnaṃ āgatānaṃ tato tato
Dānaṃ daṇḍissaraṃ nāma sadā dāpesi bhupati.
4 Ādipādo mahindo so vasanto rohaṇe tadā
Gahetuṃ rājino raṭṭhamādāya balamāgato.
5 Taṃ sutvā kupito rājā balaṃ pesesi attano
Yujjhitvā taṃ parājesi mahindo so mahābhaṭo.
6 Tato rājā nivattetuṃ pitaraṃ tassa pesayī
Kassapaṃ yuvarājaṃ taṃ, so gantvā puttasantikaṃ
7 Nānādhammakathopetaṃ vatvā yuttimanekadhā
Saṅgāmato nivattetvā puttaṃ so punarāgami.
8 Ādāpādo tu so pacchā ghātetvā maṇḍalādhipe
Kuddhe 1 jānapade disvā agamāsi purantikaṃ;
9 Bhikkhusaṅghe tamānetvā dassesi vasudhādhipaṃ
Datvā so dhītaraṃ tassā pesesi puna rohaṇaṃ.
10
Nīharitvāna dussile nikāyattayavāsisu
Gāhāpesi nave bhikkhū āvāse tattha tattha so.
11
Dvāyabhisekajātena 2 ādipādena sūnunā
Mahāvihāre bodhimhi paṃsuṃ vaḍḍhesi pūjayaṃ.
12
Ākāsi ca nikāyesu tīsu bimbe 3 silāmaye,
Sovaṇṇaye raṃsijāle chattaṃ 4 cūḷāmaṇī 5 tathā.
13
Abhayagirivihāramhi pāsādaṃ sakanāmakaṃ
Katvā tattha nivāsetvā bhikkhū gāmamadāpayī.
14
Mahiyaṅgaṇavihārasmiṃ gāmaṃ so cetiyassa'dā.
Savatthaṃ paṭimābhattaṃ 6 sabbabhikkhūna'dāpayī
15
Thale jale ca sattānaṃ adāsi abhayaṃ tadā.
Cārittaṃ pubbarājūnaṃ paripālesi sabbadā.
-----------
1. [E.D.S.] Kupite 2. [A.] Dvayābhisekā. 3.[E.] Akā tīsu nikāyesu
Tīṇi bimbe. 4.[E.] Raṃsiphalakacchattaṃ. 5. [A.] Cūḷāmaṇiṃ. 6.[E.] Paṭisambhattaṃ.

[SL Page 305] [\x 305/] (
16
Tassa senāpatī seno iḷaṅgo rājavaṃsajo
Theriyānaṃ akā'vāsaṃ thūpārāmassa pacchato.
17
Dhammarucikabhikkhūnaṃ dhammārāmamakārayi;
Tathā sāgalikānañca kassapasenanāmakaṃ.
18
Hadayuṇhābhidhānaṃ so katvā cetiyapabbate
Pariveṇaṃ adā dhammarucikānaṃ ca bhikkhūnaṃ.
19
Ārāmikānaṃ bhikkhūnaṃ ārāmesu tahiṃ tahiṃ
Ekamekaṃ kuṭiṃ katvā dāpesu ca camūpati.
20
Rattamālagirismiṃ so kavo rammaṃ caraṃ subhaṃ
Kuṭiṃ adā sāsanassa sāmikānaṃ tapassinaṃ.
21
Mahāvihāre kāretvā pariveṇaṃ varaṃ adā
Paṃsukūlikabhikkhūnaṃ samuddagirināmakaṃ.
22
Vāsaṃ araññe kāretvā attano vaṃsanāmakaṃ
Mahāvihāre bhikkhūnaṃ vane nivasataṃ adā.
23
Vihāresu ca jiṇṇesu navakammamakārayī;
Dāpesi aggalaṃ sabbabhikkhūnaṃ jiṇṇacīvare.
24
Tissārāmaṃ karitvāna bhikkhunīnamupassayaṃ
Maricavaṭṭimahābodhiparihāre nivesayī.
25
Anurādhapure ceva puḷatthinagare'pi ca
Upasaggaroganāsāya vejjasālāpi kārayī.
26
Attanā katavāsānaṃ bhogagāme ca dāpayi,
Tathārāmikagāme ca paṭimābharaṇañca so.
27
Bhesajjagehaṃ kāresi nagare tattha tattha so;
Paṃsukūlikabhikkhūnaṃ 7 bhattaṃ vatthañca dāpayī.
28
Bandhīkate amovesi 8 tiracchānagate bahū.
Kapaṇānañca dāpesi mahādānaṃ camūpati.
29
Vicittaṃ vyañjanaṃ bhattaṃ yāguṃ vividhakhajjakaṃ,
Katvā sūkararūpañca guḷaṃ bhikkhūnadāpayī.
30
Evāmādini puññāni katvā senāya nāyako
Seno kittindupādehi sabbā obhāsayī disā.
31
Tasseva ñātako katvā nāyako rakkhasavhayo
Savārakamhi gāmamhi vihāraṃ sumanoharaṃ
-----------
7. [S.] Mātūnaṃ. 8.[S.] Bandhanena naca mocesi. [E.] Bandhanā ca.

[SL Page 306] [\x 306/] (
32
Mahāvihāravāsīnaṃ sārānaṃ paṭipattiyā
Bhikkhūnaṃ so adā sādhu ṭhapetvā vattamuttamaṃ.
33
Seno nāma mahālekho mahālekhakapabbataṃ
Mahāvihāre kāresi bhikkhūnaṃ vāsamuttamaṃ.
34
Coḷarājābhidhāno ca amacco tassa rājino
Pariveṇaṃ akā rammaṃ naṭṭhaṃ taṃ suppatiṭṭhitaṃ.
35
Rājā tīsu nikāyesu rūpakammamanoramaṃ
Maṇḍapāni vicittāni vejayantopamāni ca
36
Kāretvā dhātupūjāyo kavo janamanoharā
Yathākakammaṃ gato ṭhatvā vassāni dasa satta ca.
---------
37
Dvayābhisekasañjāto 9 yuvarājā'tha kassapo
Āsi laddhābhiseko so laṅkārajje kamāgate. 10
38
Saddho āgatamaggova 11, sāhiñño viya paññavā,
Vattā so'maramantī'va, cāgavā dhanado viya,
39
Bahussuto dhammakathī, sabbasippavisārado,
Yanuttāyutta vicārāya nipuṇo nayakovido,
40
Acalo indakhīlo'va ṭhito sugatasāsane,
Parappavādivātehi sabbehi'pi akampiyo,
41
Māyāsāṭheyyamānādipāpanañca agocaro,
Guṇānaṃ akāro sabbaratanānaṃva sāgaro,
42
Bhumicando narindo so vaṃse jātassa attano
Dappuḷassādipādassa yuvarājapadaṃ adā.
43
Rajjaṃ dasahi dhammehi catussaṅgahavatthuhi
Karonto paripālesi lokaṃ nettaṃ'va attano.
44
Sodhetvā sāsanaṃ sabbaṃ dhammakammena satthuno
Gahetvā navake bhikkhū akāsā'vāsapūraṇaṃ.
45
Duṭṭhagāmaṇirājena kataṃ maricavaṭṭikaṃ
Naṭṭhaṃ vihāraṃ kāretvā nānāāvāsabhusitaṃ
46
Theravaṃsajabhikkhūnaṃ adā katvā mahāmahaṃ.
Tesaṃ pañcasatānañca bhogagāme ca dāpayi.
47
Tattha so tusite ramme devasaṅghapurakkhataṃ
Metteyyaṃ lokanāthaṃ taṃ desentaṃ dhammamuttamaṃ
-----------
9.[A.] Dvayābhisekā sañjāto. 10.[E.] Kamāgato. 11.[A.E.] Ca.

[SL Page 307] [\x 307/] (
48
Dassento viya lokassa, vihāre sabbasajjite
Nisinno maṇḍape ramme nānāratanabhusite
49
Nāgarehi ca sabbehi bhikkhūhi parivārito
Buddhalīlāya laṅkindo abhidhammamabhāsayī.
50
Soṇṇapaṭṭe likhāpetvā'bhidhammapiṭakaṃ tadā
Dhammasaṅgaṇikaṃ potthaṃ nānāratanabhusitaṃ
51
Katvā nagaramajjhamhi kāretvā gehamuttamaṃ
Taṃ tattha ṭhapayitvāna parihāramadāpayi.
52
Sakkasenāpatiṭṭhānaṃ datvā puttassa attano
Parihāre niyojesi tattha taṃ dhammapotthake.
53
Anusaṃvaccharaṃ rājā puraṃ devapuraṃ viya
Vibhusitāya senāya sajjetvā parivārito
54
Devarājā'va sobhanto sabbāharaṇabhusito
Hatthikkhandhe nisīditvā caranto puravīthiyaṃ
55
Mahatā parihārena netvā taṃ dhammasaṅgahaṃ
Attanā kāritaṃ rammamaṃ vihāraṃ sabbasajjitaṃ
56
Tattha dhātughare ramme nānāratanabhūsite
Maṇḍape dhātupīṭhasmiṃ patiṭṭhāpiya pūjayi.
57
Ganthākarapariveṇaṃ mahāmeghavane akā.
Nagare vejjasālā 12 ca tesaṃ gāme ca dāpayi
58
Bhaṇḍikāpariveṇañca silāmeghañca pabbataṃ
Katvā'bhayagirismiṃ so tesaṃ gāmamadāpayi.
59
Jotivanavihārasmiṃ rājā laṅkāya nāyako
Bhattaggassa aadā gāmaṃ tathā'bhayagirimhi ca.
60
Dakkhiṇagirināmassa vihārassa ca dāpayi
Gāmaṃ kataññubhāvena rājā paramadhammiko.
61
Sakkasenāpatī rammaṃ pariveṇaṃ sumāpiya
Adāsi saha gāmehi theriyānaṃ sanāmikaṃ.
62
Bhariyā vajirā tassa tesaṃ yeva adāpayi.
Pariveṇaṃ karitvāna sagāmaṃ sakanāmakaṃ.
-----------
12. [A.E.] Vejjasālaṃ.

[SL Page 308] [\x 308/] (
63
Upassayaṃ karitvāna sā eva padalañchane
Bhikkhunīnaṃ adā theravaṃse sabbattha pūjite.
64
Sakkasenāpatīmātā devā'raññakabhikkhunaṃ
Theravaṃsappadīpānaṃ akā'vāsaṃ sanākamaṃ.
65
Sā eva paṭibambassa satthu 13 maricavaṭṭiyaṃ
Cūḷāmaṇiṃ pādajālaṃ akā chattañca cīvaraṃ.
66
Rājā rājālaye yeva rājavāsaṃ sanāmakaṃ
Akāsi pāḷikaṃ nāma pāsādaṃ sumanoharaṃ.
67
Pūjesi rājinī nāma rājino bhariyā'parā
Paṭṭakañcukapūjāya hemamālikacetiyaṃ.
68
Tassā putto'si 14 siddhattho nāma issariye ṭhito
Suto malayarājāti rūpena namakaraddhajo.
69
Rājā tasmiṃ mate katvā sālaṃ bhikkhūnamuttamaṃ
Dānavaṭṭaṃ paṭṭhapetvā tassa pattimadā tadā.
70
Evaṃ dhammena kārente rajjaṃ laṅkādhipe tadā
Coḷarājena yujjhitvā paṇḍurājā parājito
71
Paṇṇākārāni nekāni balaṃ sandhāya pesayi.
Rājā laṃkissaro saddhiṃ mantetvā sacivehi so
72
Sannayha balakāyaṃ so sakkasenāpatiṃ sakaṃ 15
Balassa nāyakaṃ katvā mahātitthamupāgami
73
Vijayaṃ pubbarājūnaṃ vatvā velātaṭe ṭhito
Ussāhaṃ janayitvāna nāvaṃ āropayī balaṃ.
74
Balakāyaṃ samādāya sakkasenāpatī tadā
Sukhena sāgaraṃ tiṇṇo paṇḍudesamupāgami.
75
Disvā balañca tañceva paṇḍurājā sumānaso
Ekacchattaṃ karissāmi jambudīpanti abravi.
76
Baladvayaṃ gahetvāna rājā so coḷavaṃsajaṃ
Jetuṃ asakkuṇitvāna yuddhamujjhiya nikkhami.
77
Yujjhissāmīti gantvāna sakkasenāpatī puna
Nisinno upasaggena mato pāpena paṇḍuno.
78
Laṃkissaro balassāpi tena rogena nāsanaṃ
Sutvā dayālubhāvena senaṃ āṇāpayī tato.
-----------
13.[E.S.] Satthuno. 14.[E.] Puttopi. 15. Sayaṃ (sabbesu.)

[SL Page 309] [\x 309/] (
79
Sakkasenāpatiṭṭhānaṃ tassa puttassa'dā tadā.
Vaḍḍhesi tena taṃ puttaṃ katvā senāya nāyakaṃ
80
Nikāyattayavāsīhi parittaṃ nagare tadā
Kāretvā rogadubbuṭṭhibhayaṃ nāsesi jantunaṃ.
81
Sāsanassa ca lokassa santiṃ katvā anekadhā
Rājā so dasame vasse sukhena tidivaṃ gato
82
Laṅkārajje'pi ṭhatvā kathitatipiṭako sabbavijjāpadīpo
Vattā vādī kavīso satidhitivisado desako bhāvako ca
Paññāsaddhādayāvā parahitanirato lokavedī vadaññu
Rājindo kassapo'yaṃ viya vimalaguṇo hotu loko'pi sabbo.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Dvirājako nāma paññāsatimo paricchedo.
---------
Ekapaññāsatimo paricchedo.

1 Yuvarājā tadā hutvā rājā dappuḷanāmako
Ṭhapesi oparajjamhi ādipadaṃ sanāmakaṃ.
2 Maricavaṭṭivihārassa gāmaṃ datvā tato pure
Cārittaṃ pubbarājūnaṃ rakkhitvāna mahiṃ imaṃ
3 Abhutvā dīghakālaṃ hi pubbakammena attano
Rājā so sattame māse paviṭṭho mamaccuno mukhaṃ.
4 Uparājā ahū rājā dappuḷo tadanantaraṃ;
Udayassādipādassa yabuvarājapadaṃ adā.
5 Tadā coḷabhayā paṇḍurājā janapadaṃ sakaṃ
Cajitvā nāvamāruyha mahātitthamupāgami.
6 Āṇāpetvāna taṃ rājā disvā santuṭṭhamānaso
Mahābhogaṃ adā tassa nivāsesi 1 purā bahi.
7 "Coḷarājena yujjhitvā gahetvā paṭṭanadvayaṃ 2
Paṇḍurājassa dammī"ti sannaddhe laṅkarājini
8 Kenā'pi 3 karaṇīyena khattiyā dīpavāsino
Akaṃsu viggahaṃ ghoraṃ pāpakammena paṇḍuno.
-----------
1.[A.] Nivāsehi. 2.[E.S.] Sayanadvayaṃ. 3.[E.] Kenaci.
[SL Page 310] [\x 310/] (
9 Paṇḍurāje'ttha vāsena kammaṃ natthiti cintiya
Ṭhapetvā makuṭādīni gato keraḷasantikaṃ.
10
Viggahe niṭṭhite rājā mahāmeghavane tadā
Mahābodhigharassā'dā gāmaṃ nagarasantike.
11
Āvāsaṃ rakkhako nāma tassa senāpatī aakā
Thūpārāmasamīpamhi iḷaṅgo rājanāmakaṃ.
12 Kataṃ taṃ pubbarājehi rājā so paripāliya
Patto dvādasamaṃ vassaṃ yathākammamupāgami.
---------
13
Udayo yuvarājāsi laṃkāvasīnamissaro;
Senanāmādipādaṃ so oparajje'bhisevayī,
14
Rañño bhītā tadā'maccā pavisiṃsu tapovanaṃ;
Rājoparājā gantvāna tesaṃ sīsāni chedayuṃ.
15
Tena kammena nibbinnā yatayo tananivāsino
Hitvā janapadaṃ rañño tadā gacchiṃsu rohaṇaṃ.
16
Tadā jānapadā ceva nāgarā ca balāni ca
Kupitā caṇḍavātena sāgaro viya kampito
17
Ratanapāsādamāruyha vihāre abhayuttare
Santāsetvāna rājānaṃ dassetvāna vibhisikaṃ 4
18
Upatthambhakamaccānaṃ viggahassa tapovane
Tadā sīsāni chinditvā kavāṭena nipātayuṃ.
19
Taṃ sutvā yuvarājā ca ādipādo ca taṃsakhā
Ullaṅghitvāna pākāraṃ sighaṃ gacchiṃsu rohaṇaṃ.
20
Balakāyo'nubandhitvā yāvakaṇhanadītaṭā
Alābhena ca nāvānaṃ tiṇṇattā tesamāgami.
21
Rājaputtā gatā tattha vane abhayabhedino
Yatīnaṃ purato tesaṃ nipajjitvā urena te
22
Allavatthā'llakesā ca paridevitva'nekadhā
Kanditvā rodanaṃ katvā khamāpesuṃ tapassino.
23
Khantimettānubhāvena tesaṃ sāsanasāminaṃ
Puññodayo ahu tesaṃ ubhinnaṃ dīpasāminaṃ.
24
Yuvarājabalañceva nikāyattayavāsino
Gamiṃsu te samānetuṃ 5 santibhute mahābale,
-----------
4.[A.] Vibhīsitaṃ 5.[E.] Gamiṃsu tosamānetuṃ.

[SL Page 311] [\x 311/] (
25
Rājaputtā uubhovyattā paṇḍitā paṃsukūlino
Yācitvā te samādāya āgamiṃsu sakaṃ puraṃ.
26
Bhikkhūnaṃ purato maggaṃ rājā gantvā khamāpayī.
Ādāya te vanaṃ tesaṃ nevorājā gharaṃ gato.
27
Tato paṭṭhāya cārittaṃ pāletvā pubbarājunaṃ
Rājā so taniye vasse yathākammamupāgami.
---------
28
Laṅkābhisekaṃ patvāna seno so matīmā tato
Udayaṃ ādipādaṃ taṃ yuvarājaṃ akā sakhaṃ.
29
Kahāpaṇasahassaṃ so duggatānaṃ uposathe
Hotu'posathiko datvā yāvajīvaṃ narādhipo.
30
Paṭimābhattavatthāni bhikkhūnaṃ dharaṇīpati
Aadā daṇḍissaraṃ dānaṃ yācakānañca sippinaṃ.
31
Ṭhāne katthaci bhikkhūnaṃ pāsāde sumanohare
Kāretvā bhogagāme ca adāpesi mahāmati.
32
Kahāpaṇasahassaṃ vā datvā pañcasatāni vā
Laṅkāyaṃ jiṇṇakāvāse navakammamakārayi.
33
Cattāḷīsasahassāni aabhayuttaracetiye
Silāpattharaṇatthāya dāpesi sa mahīpatī.
34
Mahāvāpīsu laṃkāya jiṇṇaniddhamane akā,
Navakammañca mariyādaṃ thīraṃ pāsāṇapaṃsunā.
35
Akā rājaghare rammaṃ mālāgehaṃ mahārahaṃ.
Ṭhapitaṃ pubbarājūhi dānaṃ sammā pavattayi.
36
Kataṃ malayarājena amaccena'ggabodhinā
Pariveṇaṃ nāgasālaṃ disvā gāmamadā tadā.
37
Katvā catuvihāresu rūpakammāni sādhukaṃ
Maṇḍapāni ca rammāni dhātupūjaṃ 6 akā sadā.
38
Evamādīni puññāni anekāni anekadhā
Katvā so navame vasse yathākammamupāgami.
---------
39
Laṅkābhisekaṃ patvāna yuvarājodayo tato
Senanāmādipādaṃ so oparajje'bhisevayi.
40
Niddālū majjapo āsi rājā pāpena jantunaṃ.
Coḷo pamattataṃ tassa sutvā santuṭṭhamānaso
-----------
6.[E.S.] Dhātupūjā.

[SL Page 312] [\x 312/] (
41
Paṇḍudesāhisekaṃ so pattukāmettha pesayi
Makuṭādīnamatthāya ṭhapitānaṃva paṇḍunā.
42
Tāni nādāsi so rājā tena coḷo mahabbalo
Balaṃ sannayha pesesi balakkārena gaṇhituṃ.
43
Tadā senapatī ettha paccante kupite gato
Āṇāpevona taṃ rājā yujjhanatthāya pesayi.
44
Gato senāpatī tattha yujjhitvāna raṇe mato.
Makuṭādīni ādāya rājā so rohaṇaṃ agā.
45
Gantvā coḷabalaṃ tattha alabhitvā pavesanaṃ
Nivattitvā sakaṃ raṭṭhaṃ agamāsi ito bhayā.
46
Tato senāpatiṭṭhāne viduraggaṃ tu nāyakaṃ
Ṭhapesi rājā laṅkindo tejavantaṃ mahāmatiṃ.
47
Paccantaṃ coḷarājassa ghātevo so camūpati
Āṇāpesi ito nītaṃ dassetvāna vihīsitaṃ
48
Tato dāpesi so sabbaparikkhāraṃ mahārahaṃ
Paṃsukulikabhikkhūnaṃ sabbesaṃ dīpavāsinaṃ.
49
Mahāvihāre laṅkindo paṭibimbassa satthuno
Jalantaṃ maṇiraṃsīhi akā cūḷāmaṇiṃ tadā
50
Orodhā vidurā tassa pādajālena pūjayī;
Maṇīhi pajjalantehi paṭimaṃ taṃ silāmayaṃ.
51
Jhāpitaṃ coḷarājassa balena namaṇināmakaṃ
Pāsādaṃ kātumāraddho cuto vassamhi aṭṭhame.
52
Pañcete vasudhādhipā vasumatiṃ ekātapattaṅkitaṃ
Bhutvā niggahasaṅgahehi sakalaṃ lokaṃ vase vattiya
Yātā maccuvasaṃ saputtavanitā sāmaccamittānugā
Iccevaṃ satataṃ sarantu sujanā hātuṃ pamādaṃ madaṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Pañcarājako nama
Ekapaññāsatimo paricchedo.
---------
-----------
6.[E.S.] Pajjalantena.

[SL Page 313] [\x 313/] (

Nipaññāsatimo paricchedo.

1 Tato laṅkābhisekaṃ so patvā seno kamāgataṃ
Mahindassādipādassa yuvarājapadaṃ adā.
2 Pañño mahākavī vyatto majjhatto mittasattusu
Yutto dayāya mettāya rājā so sabbadā ahū.
3 Kālaṃ devo'natikkamma sammā dhārābhivassati
Raṭṭhe tasmiṃ vasantā'suṃ sukhitā nibbhayā sadā.
4 Suttantaṃ lohapāsāde nisinno vaṇṇayī tadā
Nikāyattayavāsīhi rājā so parivārito.
5 Dāṭhādhātukaraṇḍaṃ so nānāratanabhusitaṃ
Akā catuvihāresu dhātupūjā ca' nekadhā.
6 Pariveṇaṃ sitthagāmaṃ kāretvā vutthamattanā 1
Lokaṃ puttaṃ'va pāletvā tivassena divaṅgato.
---------
7 Yuvarājā mahindo so rājāsi tadanantaraṃ
Mahāpuñño mahātejo mahāseno mahāyaso
8 Ekacchattaṃ akā laṅkaṃ ghātetvā corupaddavaṃ.
Akaṃsu tamupaṭṭhānaṃ niccaṃ maṇḍalanāyakā.
9 Vijjamānepi laṅkāyaṃ khattiyānaṃ narādhipo
Kāliṅgacakkavattissa vaṃse jātaṃ kumārikaṃ
10
Āṇāpetvāna taṃ aggamahesiṃ attano akā.
Tassā puttā duve jātā, dhītā ekā manoramā.
11
Ādipāde akā putte dhītaraṃ coparājiniṃ.
Iti sīhaḷavaṃsañca vaṭṭhapesi sa bhupati.
---------
12
Balakāyaṃ imaṃ desaṃ maddanatthāya vallabho
Pesesi nāgadīpaṃ so; sutvā taṃ bhupatī idha
13
Balaṃ datvāna senavha - rājasenāpatiṃ 2 tadā
Vallabhassa balene'sa yujjhituṃ tattha pesayī.
14
Gantvā senāpatī tattha balene'tassa rājino yujjhitvā taṃ vināsetvā gaṇhi so yuddhamaṇḍalaṃ.
-----------
1. [A.] Mattano. 2.[E.] Rājā senāpatiṃ.

[SL Page 314] [\x 314/] (
15
Asakkontā imaṃ jetuṃ rājānaṃ vallabhādayo
Rājāno mittasambandhaṃ laṅkindena akaṃsu te.
16
Iccevaṃ rājino tejo jambudīpamavatthari
Pattharitvāna laṅkāyaṃ ullaṅghitvāna sāgaraṃ.
17
Saddhammaṃ kathayantānaṃ katvā sammānamuttamaṃ
Dhammaṃ sutvāna so rājā pasanno buddhasāsane.
18
Rājā so sannipātetvā paṃsukūlikabhikkhavo
Yācitvā attano gehaṃ āṇāpevona sādhukaṃ
19
Aāsanaṃ paññapetvāna nisīdāpiya bhojanaṃ
Dāpesi vipulaṃ suddhaṃ sadā ekadine viya.
20
Anekavyañjanaṃ rājā'raññakānaṃ tapassinaṃ
Pesesi bhojanaṃ suddhaṃ mahagghaṃ vipulaṃ sadā.
21
Vejje ca pesayitvāna gilānānaṃ tapassinaṃ
Santikaṃ so dayāvāso tikicchāpesi niccaso.
22
Guḷāni ghatapākāni lasuṇānaṃ rasāni ca
Tambūlamukhavāsañca pacchābhatte adā sadā.
23
Pattesu pūrayitvāna lasuṇaṃ maricampi ca
Pipphalīsiṅgiverāni guḷāni tiphalāni ca
24
Ghataṃ telaṃ madhuṃ cātha pāpurattharaṇā ni ca
Paṃsukūlikabhikkhūnaṃ paccekaṃ sabbadā adā.
25
Cīvarādīni sabbāni parikkhārāni bhupati
Kārāpetvāna dāpesi bhikkhūnaṃ paṃsukūlinaṃ.
26
Rājā mahāvihārasmiṃ ekekassa hi 3 bhikkhūno
Paccekaṃ navavatthāni cīvaratthāya dāpayī.
27
Nikāyattayavāsīnaṃ bhikkhūnaṃ lābhavāsinaṃ
Tulābhāramadā dvīsu 4 vāresu sa mahīpati.
28
Rājā so nāgate bhogaṃ rājāno saṅghabhogato
Na gaṇhantuti pāsāṇe likhipetvā nidhāpayī.
29
Kathāpetvāna buddhassa saraṇāni guṇe nava
Anāthehi ca tesaṃ ca bhattavatthāni dāpayī.
30
Dānasālaṃ karitvāna hatthisālakabhimiyaṃ
Yācakānaṃ adā dānaṃ tesaṃ ca sayanāsanaṃ.
-----------
3.[E.] Ca. 4.[D.] Tīsu.

[SL Page 315] [\x 315/] (
31
Vejjasālāsu sabbāsu bhesajjaṃ mañcakañca so,
Corānaṃ bandhanāgāre niccaṃ hattāni dāpayī.
32
Vānarānaṃ varāhānaṃ migānaṃ sunakhāna ca
Bhattaṃ pūvañca dāpesi dayāvāso yathicchakaṃ.
33
Rājā catuvihāresu katvā so vīhirāsayo
Yathicchitena gaṇhantu anāthā iti dāpayī.
34
Nānāpūjāhi pūjetvā katvā maṅgalamuttamaṃ
Kathāpesi ca bhikkhuhi vyattehi vinayaṃ tadā.
35
Therena dhammamittena sitthagāmakavāsinā
Pūjayitvāna kāresi abhidhammassa vaṇṇanaṃ.
36
Dāṭhānāgābhidhānena therenā'raññavāsinā
Laṅkālaṅkārabhutena abhidhammaṃ kathāpayī
37
Paṭṭakañcukapūjāhi hemamālikacetiyaṃ
Naccagītehi gandhehi pupphehi vividhehi ca
38
Dipamālābhi dhūpehi pūjayitvāna'nekadhā
Tassa vatthāni bhājetvā bhikkhūnaṃ dāpayī sayaṃ.
39
Sadā so attano rajje uyyānesu tahiṃ tahiṃ
Āṇāpetvāna pupphāni pūjesi ratanattayaṃ.
40
Pāsādaṃ candanaṃ nāma kātuṃ maricavaṭṭiyaṃ
Akārambhañca bhikkhūnaṃ bhogagāme ca dāpayī.
41
Kesadhātuṃ nidhāpetvā karaṇḍaṃ ratanehi so
Kārayitvāna pūjesi ṭhapetvā tattha bhūpati.
42
Soṇṇarajatapaṭṭehi chūpārāmamhi cetiyaṃ
Chādāpetvā yathārajjaṃ pūjaṃ kāresi bhūpati.
43
Tasmiṃ dhātughare rājā soṇnadvāramakārayī.
Paññalantaṃ sineruṃva raṃsīhi suriyassa so
44
Jhāpitaṃ coḷarājassa balena padalaṃchane
Catunnaṃ cetiyānaṃ so ramanīyaṃ gharaṃ akā.
45
Jhātaṃ nagaramajjhamhi dāṭhādhātugharaṃ akā,
Dhammasaṅgaṇigehañca mahāpāḷiñca bhupati.
46
Tambūlamaṇḍapaṃ katvā tattha suṅkaṃ mahīpati
Bhikkhūnaṃ theravaṃse so bhesajjatthāya dāpayī.

[SL Page 316] [\x 316/] (
47
Upassayaṃ karitvāna mahāmallakanāmakaṃ
Theravaṃsamhi jātānaṃ bhikkhunīnaṃ adāpayī.
48
Mātulodayarājena āraddhaṃ sādhunā tadā
Niṭṭhāpesi mahīpālo pāsādaṃ maṇināmakaṃ
49
Pariveṇāni cattāri tasmiṃ jetavane tadā
Kārāpayiṃsu cattāro amaccā tassa rājino.
50
Rañño kittīsamā devī kittināmā manoramā
Pariveṇaṃ akā rammaṃ thūpārāmassa pacchato.
51
Sā tasmiṃ pariveṇe ca akā kappāsagāmake
Cīvaracetiye ceva tisso pokkharaṇī sucī.
52
Dvādasaratanāyāmaṃ dhajaṃ soṇṇamayañca sā
Pūjesi puññasambhārā hemamālikacetiye.
53
Gihīnaṃ vejjasālañca putto tassā pure akā,
Guṇavā sakkasenānī bhikkhūnañca purā bahi.
54
Rājā catuvihāresu dibbapāsādasannibhe
Maṇḍape kārayitvāna dhātupūjā anekadhā
55
Vassamekamatikkamma kārāpetvā mahīpati
Cārittaṃ pubbarājūnaṃ paripālesi sādhukaṃ.
56
Evamādīni puññāni uḷārāni anekadhā
Katvā soḷasame vasse rājā so tidivaṃ gato.
---------
57
Jāto paṭicca taṃ rājaṃ seno dvādasavassiko
Kāliṅgadeviyā putto pattarajjo tadā ahū.
58
Udayassa kaṇiṭṭhassa yuvarājapadaṃ adā.
Pitu senāpatī seno tassa senāpati ahu.
59
Paccantaṃ balamādāya gate senāpatimhi so
Mātarā saha vattantaṃ kaṇiṭṭhaṃ tassa bhātaraṃ
60
Mārāpetvā mahāmallaṃ akā senāpatiṃ tadā
Amaccaṃ udayaṃ nāma sakaṃ vacanakārakaṃ.
61
Taṃ sutvā kupito hutvā seno senāpatī tadā
Balamādāya āgañchi gaṇhissāmīti sattavo.

[SL Page 317] [\x 317/] (
62
Sutvāna taṃ mahīpālo katavantaṃ 4 vācamattano
Rakkhāmi taṃ 5 amaccantī gato nikkhamma rohaṇaṃ.
63
Tassa mātā nivattitvā yuvarājañca rājiniṃ
Ādāya 6 kupitā tena āṇāpesi camūpatiṃ.
64
Tāya so saṅgahitova damiḷe sannipātiya
Datvā janapadaṃ tesaṃ puḷatthinagare vasī.
65
Yujjhituṃ tena so rājā balaṃ pesesi rohaṇā;
Senāpati vināsesi sabbaṃ taṃ rājino balaṃ.
66
Damiḷā te janapadaṃ pīḷetvā rakkhasā viya
Vilumpitvāna gaṇhanti narānaṃ santakaṃ tadā
67
Khinnā manussā gantvāna rohaṇaṃ rāja santikaṃ
Nivedesuṃ pavattiṃ taṃ mantetvā savivehi so
68
Rakkhituṃ sāsanaṃ raṭṭhaṃ tampahāya camūpatiṃ
Sandhiṃ katvāna senenapuḷatthinagaraṃ agā.
69
Mahesiṃ attajaṃ katvā pāletuṃ vaṃsamattano
Puttaṃ uppādayitvāna kassapaṃ nāma uttamaṃ
70
Vasante tattha laṃkinde ahitā 7 vallabhā janā
Alabhantā suraṃ pātumācariyā tassa santike 8
71
Majjapāne guṇaṃ vatvā pāyesuṃ taṃ mahīpatiṃ.
Pivitvā majjapānaṃ so mattavyāḷo aahū tadā.
72
Āhārānaṃ khayaṃ patvā cajitvā dullabhaṃ padaṃ
Mato so dasame vasse taruṇo yeva bhupati.
73
Ito viditvā khalu pāpamitta-
Vidheyyabhāvaṃ 9 parihānihetuṃ
Sukhatthino ye idha vā huraṃ vā
Jahantu te ghoravisaṃ'va 10 bālaṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Tirājako nāma dvipaññāsatimo paricchedo.
---------
-----------
4. [A.] Katavaṃ. 5.[A.] Rakkhā taṃca. 6.[A.]Ādāyā. 7.[E.]Hīnajā.
8.[A.] Sattavo. 9.[S.] Videsabhāvā. 10.[A.] Ghoravasaṃca.

[SL Page 318] [\x 318/] (

Tipaññāsatimo paricchedo.

1 Mahindo taṅkaṇiṭṭho so rājaputto tadaccaye
Ussāpiya sitacchattamanurādhapure vare
2 Senasenāninā'nīta-desantarajanākule
Tattha vāsamakappesi kicchena dasavacchare.
3 Apetanītimaggassa mudubhutassa sabbaso
Uppādabhāgaṃ nādaṃsu tassa jānapadā tadā.
4 Accantaṃ khīṇacitto so vassamhi dasame vibhu
Vuttīdānena nāsakkhi saṅgahetuṃ sakaṃ balaṃ.
5 Aladdhavuttino sabbe keraḷā sahitā tato
"Na vuttidānaṃ no yāva hoti mā tāva bhuñjatu"
6 Iti rājagharadvāre sāhasekarasā bhusaṃ
Cāpahatho nisīdiṃsu sannaddhachūrikāyudhā.
7 Hatthasāraṃ samādāya te vivañciya bhupati
Ummaggato viniggamma turito rohaṇaṃ agā.
8 Sīdupabbatagāmamhi khandhāvāraṃ nibandhiya
Bhātujāyammahesitte ṭhapetvā so tahiṃ vasī.
9 Na cirasseva tassāya matāya sa mahīpatī
Mahesitte nivesesi sakabhātussa dhītaraṃ.
10
Deviyā tāya saṃjāte sute kassapanāmake
Ajjhāvutthaṃ vihāyā'tha khandhāvāraṃ mahīpati
11
Kārayitvāna nagaraṃ kappagallakagāmake
Ādhipaccaṃ pavattento rohaṇesu ciraṃ vasī.
12
Tato sesesu ṭhānesu keraḷā sīhaḷā tadā
Kaṇṇāṭā ca yathākāmamādhipaccaṃ pavattayuṃ.
13
Athassavāṇijo eko paratīrā idhāgato
Gantvā pavattiṃ laṅkāya coḷarañño nivedayi.
14
So taṃ suṇitvā pesesi laṅkāgahaṇamānaso
Balaṃ mahantaṃ balavā; taṃ khippaṃ laṅkamotari.
15
Paṭṭhāyotiṇṇaṭhānamhā viheṭhentaṃ bahūjane
Anukkamena taṃ coḷabalaṃ rohaṇamajjhagā.

[SL Page 319] [\x 319/] (
16
Chattiṃse rājino vasse mahesiṃ ratanāni ca
Makuṭañca kamāyātaṃ sabbamābharaṇaṃ tathā
17
Amūlikañca vajiravalayaṃ devadattiyaṃ
Acchejjacchūrikaṃ chinnapaṭṭikādhātukaṃ ca te
18
Paviṭṭhaṃ vanaduggamhi bhayā tañca mahīpatiṃ
Jīvagāhamagaṇhiṃsu sandhilesampadassiya.
19
Mahīpālaṃ dhanaṃ tañca sabbaṃ hatthagataṃ tato
Pesayiṃsu lahuṃ coḷamahīpālassa santikaṃ.
20
Nikāyattitaye dhātugabbhe laṅkātale'khile
Mahārahe suvaṇṇādipaṭibimbe ca'nappake
21
Bhinditvā sahasā sabbe vihāre ca tahiṃ tahiṃ
Yathojohārino yakkhā laṅkāyaṃ sāramaggahuṃ.
22
Te coḷā rājaraṭṭhaṃ taṃ puḷatthipuranissitā
Rakkhapāsāṇakaṇṭhavha 11 ṭhānāvadhimabhuñjisuṃ.
23
Taṃ kumārakamādāya kassapaṃ raṭṭhavāsino
Vaḍḍhenti coḷabhayato gopayantā susādarā.
24
Coḷarājā kumārantaṃ sutvā dvādasavassikaṃ gahaṇatthāya pesesi mahāmacce mahābale.
25
Ūnaṃ pañcasahassena yodhalakkhaṃ samādiya
Sabbaṃ te rohaṇaṃ desaṃ saṅkhobhesumito tato.
26
Kittināmo'tha sacivo makkhakudrūsavāsiko
Buddhanāmo tathāmacco māragallakavāsiko
27
Ubho'pi te mahāvīrā yuddhopāyavavicakkhaṇā
Coḷasenaṃ vināsetumaccantaṃ katanicchayā
28
Paluṭṭhagirināmamhi ṭhāne dugge nivesiya
Katvā chāmāsaṃ saṅgāmaṃ haniṃsu damiḷe bahū.
29
Hatāvasiṭṭhā coḷā te raṇe tasmiṃ bhayadditā
Palāyitvā yathā pubbaṃ puḷatthipuramāvasuṃ.
30
Kumāro jayino disvā ubho te sacive tadā
Haṭṭhatuṭṭho "varaṃ tātā gaṇhathā"ti sa cabravī.
31
Buddho paveṇigāmaṃ so varaṃ yācittha, kittiko
Saṅghikaṃ gahitaṃ bhāgaṃ vissajjetuṃ varaṃ varī.
-----------
11.[S.] Kaṭṭhavha.
[SL Page 320] [\x 320/] (
32
Rājaputtavarā laddhavarā'maccavarā 12 tadā
Niddarā sādarā vīrā pāde vandiṃsu tassate.
33
Rājā dvādasavassāni vasitvā coḷamaṇḍale
Aṭṭhatāḷisavassamhi mahindo so divaṃgato.
34
Pamādadosānutena evaṃ
Laddhā'pi bhogā na thirā bhavantī.
Iccappamādaṃ hitamāsasāno 12
Niccaṃ suviññu susamācareyya

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Laṅkāvilopo nāma tipaññāsatimo paricchedo
---------

Catupaññāsatimo paricchedo.

1 Katvā vikkamabāhū'ti nāmaṃ bhupālasūnuno
Tassāṇāya pavattiṃsu sādaraṃ sīhaḷākhilā.
2 So rājā damiḷe hantuṃ dhanaṃ sañciya'nekadhā
Saṅgahaṃ sevakānañca kurumāno yathocitaṃ
3 Alaṅkārakirīṭāni chattasīhāsanāni ca
Kārayitvā'bhisekatthaṃ saviveha'bhiyācito
4 "Na yāva rājaraṭṭhassagahaṇaṃ hoti, tāva me
Chattussāpanakammena kiṃ tenā"ti nivāriya
5 Sataṃ narasahassānaṃ saṅkaletvā 1 mahabbalo
Saṅgāmārambhakālamhi vātarohābhipīḷito
6 Yujjhituṃ samayo neti dvādase vacchare lahuṃ
Upecca devanagaraṃ gañchi devasahavyataṃ.
7 Kittināmo ca sacivo senāpaccamadhiṭṭhito
Rajjatthiko dināna'ṭṭha nijāṇaṃ sampavattayī.
8 Ghātetvā taṃ mahālānakittināmo mahabbalo
Patvā'bhisekaṃ bhuñjanto desaṃ taṃ rohaṇavhayaṃ
9 Saṃvaccharamhi tatiye coḷayuddhe 2 parājito
Sahatthena sakaṃ sīsaṃ chinditvā sahasā marī.
-----------
12. [E.] Laddhā varāmaccavarā. 13.[S.] Hitamesamāno. 1.[A.E.] Saṃkhaletvā.
2.[E.] Coḷayujjhe

[SL Page 321] [\x 321/] (
10
Tadāpi te kirīṭādidhanasāraṃ samādiya
Pesesuṃ damiḷā coḷamahīpālassa santikaṃ.
11
Bhayā saraṭṭhaṃ hitvā'tha duḷudese vasaṃ tadā
Eko vikkamapaṇḍuti vissuto patthivattajo
12
Viññātalaṅkāvuttanto desamāgamma rohaṇaṃ
Kāḷatitthe vasaṃ vassamekaṃ rajjamakārayī.
13
Rāmanvayasamubbhuto tadāyujjhapurāgato
Chagatīpālanāmena vissuto bhubhujattajo
14
Raṇe vakkamapaṇḍuṃ taṃ ghātāpetvā mahabbalo
Tato cattāri vassāni rajjaṃ kāresi rohaṇe.
15
Tampi coḷā raṇe hantvā mahesiṃ dhitarā saha
Vittasārañca sakalaṃ coḷaraṭṭhamapesayuṃ.
16
Rājā parakkamo nāma paṇḍurājasuto tato
Akā vassadvayaṃ, coḷā ghātesuṃ tampi yujjhīya.
17
Ime bhusaṃ lobhabalābhibhutā
Gatā asesā vivasā vināsaṃ
Iccevamaññāya sadā sapañño
Taṇhakkhaye yeva ratiṃ kareyya.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Charājako nāma catupaññāsatimo paricchedo
---------

Pañcapaññāsatimo paricchedo.

1 Lokanāmo camūnātho makkhakudrūsavāsiko
Saccappaṭiñño dhitimā voḷadappavighātano
2 Abhibhuya jane patvā rajjaṃ rohaṇamaṇḍale
Vasī kājaragāmamhi cārittavidhikovido.
3 Ahū tadā kittināmo rājaputto mahabakbalo;
Tassa vaṃsādisampattī'nupubbena pavuccate:
4 Suto kassapabhūpassa māṇanāmena vissuto
Ādipādo ahū dhiro sadācāravibhusito.
5 Tassā'tha jeṭṭhako bhātā māṇavammo mahāmati
Gokaṇṇakasamīpaṭṭha - nadītire nisīdiya

[SL Page 322] [\x 322/] (
6 Katamantupavāro so yathāvidhi masesato
Akkhamālaṃ gahetvāna mantaṃ japitumārahi;
7 Kumāro kira tassagge pāturāsi savāhano
Sikhagñḍī mukhatuṇḍena balipaṭṭaṃ vikhaṇḍiya
8 Sacchiddake nāḷikerakapāle viccutodake
Lūkhe 1 jalamapassanto japantassa mukhaṃ gato;
9 Tato so bhāvitiṃ siddhimapekkhaṃ nayanaṃ sakaṃ
Tassopanesi, nibbhijja sopi taṃ sahasā pivi.
10
Kumāro tassa santuṭṭho kumārassābhipatthitaṃ
Varaṃ padāya nabhasā rājamāno gato; tato
11
Bhinnekanayanaṃ disvā sacivā taṃ parodisuṃ.
Varalābhaṃ pakāsevo samassāsesi so jane.
12
Tato te sacivā tassa santuṭṭhārādhayiṃsu taṃ
"Anurādhapuraṃ patvābhiseko kāriyo" iti.
13
"Attho ko mama rajjena vikalaṅgassa sampatī?
Tapokammaṃ karissāmi pabbajjamupagammahaṃ;
14
Kaṇiṭṭho māṇanāmo ca laṅkārajjaṃ kamāgataṃ
Pāletu" iti so rajjaṃ sampattaṃ sampaṭikkhipi.
15
Viññātacittasañcārā sacivā tassa sabbathā
Vattumetaṃ kaṇiṭṭhassa pesesuṃ purise tadā.
16
Sutvā taṃ sīghamāgamma passitvā sakabhātaraṃ
Patitvā pādamūlamhi bahuṃ kandaya rodiya
17
Jeṭṭhena bhātarā saddhimanurādhapuraṃ gato
Makuṭaṃ tattha dhāresi jeṭṭhacittānuvattako.
18
Tato'bhayagiriṃ gantvā pabbajjaṃ sakabhātuno
Yatayo tattha yācittha bahumānapurassaraṃ.
19
Tato te yatayo tassapabbajjamusampadaṃ
Akaṃsu vikalaṅgassa sikkhāpadanirādarā.
20
Pariveṇamuttaroḷamuḷāraṃ 2 tassa kāriya
Katvavā taṃ pariveṇassa sāmikaṃ dharaṇīpati
-----------
1. [S.] Cūke. 2. [S.] Pariveṇuttaramūla muḷāraṃ. [E. -]Uttaromūlaṃ -

[SL Page 323] [\x 323/] (
21
Bhikkhūnaṃ chasataṃ tattha vidhāya tadadhīnakaṃ
Parihāre adā tassa 3 pessavagge ca pañca so.
22
Samappesi ca so nānāsippakammavicakkhaṇe,
Jane vākā tadāyatte so dāṭhādhāturakkhiye.
23
Tassovādakarā'hesuṃ bhikkhū'bhayagirimhi te.
Rājā ca lokaṃ pālesi sammā tassānusatthiyā. 4
---------
24
Janā tabbaṃsajā keci taṃrajjanirapekkhakā 5
Nivasiṃsu 6 yathākāmaṃ mahāsāmipadaṃ sitā.
25
Etassa māṇavammassa rañño dhammanayaññuno
Aggabodhikumārādi - puttanattukkamāgate
26
Vaṃse visuddhe jātassa bhupālatvayamuddhani
Samā soḷasa laṅkāyaṃ sammā rajjānusāsino
27
Mahīpassa mahindassa duve mātuladhītaro
Devalā lokitā cāti nāmato vissutā subhā.
28
Etāsu dvīsu dhītāsu lokitā mātulattajaṃ
Paṭicca rājatanayaṃ subhaṃ kassapanāmakaṃ
29
Sā moggallāna-lokavhe putte dve lahi sobhane.
Tesu jeṭṭhasuto lokasāsanācārakovido
30
Mahāsāmīti pañgñāto saṅghupāsanalālaso
Nekasāraguṇāvāso vāsaṃ kappesi rohaṇe.
31
Dāṭhopatissarājassa nattā sugatasāsane
Pabbajjūpagato saddho dhutavā sūlasaṃvuto
32
Pahitatto vivitto so pantasenāsane 7 vasī.
Guṇaṃ sabbattha vaṇṇesuṃ tasmiṃ devā pasīdiya.
33
Guṇaṃ suṇitvā laṅkindo tadā sabbattha patthaṭaṃ
Upasaṅkamma taṃ natvā kātumattānusāsanaṃ
34
Ārādhayamanicchantaṃ yācitvāna punappunaṃ
Ānīya vāsayitvā taṃ pāsāde sādhukārite
35
Yatissarassa vasato tattha rājā guṇappiyo
Tassanusiṭṭhimaggaṭṭho lokaṃ dhammena pālayi.
-----------
3.[E.] Satta 4.-Anusiṭṭhiyā(?) 5. Pabbajjānirapekkhakā(sab[X]gñe[X]basu.)
6.[E.] Nivasanti. 7.[A,] panthasenāsane.

[SL Page 324] [\x 324/] (
36
Uddissārādhanaṃ sammā laṅkindena kataṃ tadā
Selantarā'bhinikkhamma yatinndo so dayānugo
37
Yato bhikkhu samuhetvā vāsaṃ kappesi yattha so
Selantarasamuho'ti vikkhyātiṃ so tato gato.
38
Tato paṭṭhāya vāsetvā rattīyaṃ devapalliyaṃ
Devatānumataṃ bhikkhuṃ mūlaṭṭhāne ṭhapenti hi.
39
Muluttamāvasantānaṃ yatīnamanusāsanā
Laṅkissarā pavattanti pālentā lokasāsanaṃ.
40
Tassa dāṭhopatissassa vaṃsajaṃ rājaputtakaṃ
Bodhiṃ paṭicca tabbaṃsā buddhānāmā kumārikā
41
Alattha lokitaṃ nāma dhītaraṃ caralakkhaṇaṃ.
Kālena sā padinnā'si moggallānassa dhimato.
42
Sā tampaṭicca kittiñca mittaṃ nāma kumārikaṃ
Mahindaṃ rakkhitaṃ cāpi labhittha caturo pajā.
43
Ahū jeṭṭhasuto dhīro vīro terasavassiko;
Katahattho visesena dhanusappamhi so tato
44
"Kathaṃ laṅkaṃ gahessāmi dūretvā'rātikaṇṭakaṃ"
Iti cintāparo gāme mūlasālavhaye vasī.
45
Eko mahābalo vīro buddharājo'ti vissuto
Vilomavattī hutvāna lokasenānino tadā
46
Palāto cuṇṇasālavhaṃ, khippaṃ janapadaṃ tahiṃ
Kittādike jane neke vase vattīya sabbathā
47
Saddhiṃ bandhūhi saṅgāmasūrehi bahukehi so
Malayācalapādesu vasī duppasaho tadā.
48
Tassa'ntika mupāgamma saṃvaccharikanāyako
Saṅgho nāma kumārassa sarūpaṃ sādhukaṃ brūvi:
49
"Mahāsāmissa tanayo jeṭṭho kittisanāmako
Dhaññalakkhaṇasampanno sampannamatikkamo;
50
Jambudīpepi taṃ rajjaṃ kattumekātapattakaṃ
Samatthoti vicintemi; laṅkādīpamhi kā kathā!"
51
Tassa so vacanaṃ sutvā "sevitabbo kumārako"
Iti nicchiya pesesi kumārassa'ntikaṃ jane.

[SL Page 325] [\x 325/] (
52
Suṇitvā so vaco tesaṃ nivattanabhayā vibhu
Ajānataṃ pitunnaṃ so vīro dhanusahāyako
53
Gehā nikkhamma passanto sunimittāni nekadhā
Agā lahuṃ sarīvaggapiṭṭhigāmaṃ mahāmati.
54
Tahiṃ so nivasaṃ vīro pesayitvā sasevake
Vipakkhādhiṭṭhitaṃ jesi bodhivālavhagāmakaṃ.
55
Tato'bhimānī senānī senaṃ so tattha pesayī;
Sā parikkhippa taṃ gāmaṃ saṅgāmāya samārabhī.
56
Kumāro tehi yujjhanto subhaṭo 8 paṭuvikkamo
Disāsu vikirīsabbe tūlaṃ caṇḍova māḷuto.
57
Cuṇṇasālaṃ janapadaṃ gantvā ṭhānavidu tadā
Tahiṃ vasaṃ vase' kāsi sabbaṃ malayamaṇḍalaṃ.
58
Tadāpi senaṃ senindo pesetvā asakiṃ sakaṃ
Aabhibhutimasakkonto kātuṃ dummanataṃ 9 gato.
59
Makkhakudrūsavāsissa sacivavassā'tha kittino
Suto mahabbalo devamallo'ti vidito tadā
60
Sahito bandhumittehi bahū rohaṇavāsino
Samādāyā'bhigantvāna kumāraṃ passi sādaro.
61
Bandhiya churikaṃ cheko so paṇṇarasavassiko
Ādipādapadaṃ tattha sampāpuṇi mahāyaso.
62
Tato hiraññamalayamupagamma mahabbalo
Tahiṃ remuṇaselamhi khandhāvāraṃ nibandhayī.
63
Tatthā pi senaṃ pesetvā saṅgāmento camūpati
Aladdhavijayo chandaṃ puna yuddhe jahī tato.
74
Lokanāmo 10 camūnātho lokaṃ hitvā sakaṃ tadā
Ahū vassamhi chaṭṭhe so paralokaparāyaṇo.
---------
65
Tadā kassapanāmeko kesadhātukanāyako
Jane'bhibhuya vattesi nijāṇaṃ rohaṇe tadā.
66
Sutvā taṃ coḷasāmanto puḷatthinagarā tadā
Nikkhamma yuddhasannaddho gantvā kājaragāmakaṃ.
-----------
8.[E.] Sahaṭo, 9. [E.] Dummantanaṃ. [A.] Taṃ dummanaṃ, 10.[E.D.] Lokanātho

[SL Page 326] [\x 326/] (
67
Kesadhātu tato yuddhe bhinditvā dāmiḷaṃ balaṃ
Rakkhapāsāṇasīmāyaṃ ṭhapetvārakkhiye jane,
68
Paṭiladdhayuddāmo mahāsenāpurakkhato
Punarāgamma pāvekkhi vīro kājaragāmakaṃ.
69
Tadādipādo sutvāna sabbaṃ sutthiradhātuko
Kesadhātuṃ nighātetuṃ balaṃ sannayhi 11 vegasā.
70
Pavattiṃ taṃ suṇitvā so sābhimāno bhusaṃ tato
Samattaṃ 12 balamādāya sippatthalakamāgamā,
71
Pañcayojanaraṭṭhādivāsike subahūjane
Samadāya samāsanne rājaputte sudujjaye
72
Virattatañca so ñatvā bahunnaṃ raṭṭhavāsinaṃ
Dukkaraṃ ettha yuddhanti gato so khadiraṅgaṇiṃ.
73
Mahāsenāya bhupālasuto soḷasavassiko
Khippaṃ pāvekkhi so vītadaro kājaragāmakaṃ.
74
Chammāsamanubhotvāna rohaṇaṃ ruṭṭhamānaso
Kesadhātukanāthopi, saṅgāmatthāya tatthagā:
75
Rājaputtassa senā'tha vattentī samaraṃ kharaṃ
Kesadhātukanāthassa sīsaṃ gaṇhi mahabbalā 13
76
Āgamma sattarasavassavayaṃ 14 kumāro
Sabbattha patthaṭamahāyasakittītejo
Sāmādineka vidhiyogavisesadakkho
Khīṇārikaṇṭakamakā'khilarohaṇaṃ taṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Rohaṇārātivijayo nāma
Pañcapaññāsatimo paricchedo.
---------

Chapāññāsatimo paricchedo.

1 Yuvarājapade tassa ṭhitassā'tha nayaññuno
Ahū vijayabāhūti nāmaṃ sabbattha pākaṭaṃ
2 Mahāñāṇo nijāṇāya tattha bheriṃ carāpiya
Ṭhapento sacive'neke patirūpe padantare
-----------
11.[A.E.] Santahi. 12.[E.] Samatthaṃ. [A.] Samantaṃ. 13.[E.] Mahabbalo.
14.[A.] Vassamayaṃ.

[SL Page 327] [\x 327/] (
3 Coḷānaṃ maddanatthāya rājaraṭṭhādhivāsinaṃ
Caturo caturopāye yojayaṃ tattha so vasī.
4 Coḷarājā suṇitvā taṃ puḷatthinagare ṭhitaṃ
Senāpatimapesesi davona balavāhanaṃ.
5 Senideṃ kājaraggāmasamīpaṃ samupāgataṃ
Duppasayhaṃ viditvāna giriduggamagā tato.
6 Senindo kājaraggāmaṃ vilumpitvāna vegasā
Tattha vatthumasakkonto sadesaṃ punarāgami.
7 Tato mahādipādo'pi āgamma malayā lahuṃ
Mahatā balakāyena sippatthalakamāvasi.
8 *Rājā rāmaññavisaye rājino (santikaṃ) jane
Pesesi bahuke sāraṃ dhanajātañca'nappakaṃ
9 *Vicittavatthakappuravandanādīhi vatthuhi
Paripuṇṇā ca nāvāyo nekā titthe samosaṭā.
10
Dhanajātehi nekehi karonto bhaṭasaṅgahaṃ
Tato tambalagāmamhi 1 nivasittha mahabbalo.
11
Aññamaññaviruddhattā 2 rājaraṭṭhādhivāsino
Upagamma janā sabbe karaṃ no denti sabbaso.
12
Vipakkhā coḷarājassa bhindantā'ṇaṃ 3 maduddhatā
Āyuttake vihiṃsentā yathākāmaṃ caranti ca.
13
Taṃ sutvā coḷabhupālo sampakopavasīkato
Senaṃ mahantiṃ datvāna pesesi sacivaṃ nijaṃ.
14
Mahātitthe'vatiṇṇo so tattha tattha bahū jane
Ghātento savase katvā rājaraṭṭhādhivāsino
15
Anukkamena gantvāna kharāṇo rohaṇaṃ tadā
Ajjhotthari saseno sa 4 bhinnapelova sāgaro
16
Rañño paccatthikā hutvā ravidevavalavhayā
Ubho dāmiḷasenindavasaṃ yānā 5 mahabbalā.
----------
1.[A.] Tammalagāmamhi 2.[E.] Viruddhattaṃ. 3. [S.] Bhinditvāṇaṃ.
4. [E.] Ajjhottharittha senāya. 5.[A.] Dāmiḷasenindaṃ.
* Imā dve gāthā idha aṭṭhānappayuttā viya dissantī.

[SL Page 328] [\x 328/] (
17
Mahāpakkhabalopete te passiya camūpati
Rohaṇaṃ sakalaṃ khippaṃ maññittha sakahatthagaṃ.
18
Ekādasamhi so vasse rājā coḷābhibhutiyā
Paluṭṭhapabbate duggaṃ pavidhāya tahiṃ vasī.
19
Coḷasenā tadā selaṃ samantā tamparikkhipi;
Tattho'bhayesaṃ senānamahū bhiṃsanakaṃ raṇaṃ.
20
Rañño bhaṭā vināsetvā sabbaṃ taṃ dāmiḷaṃ balaṃ
Palāyantaṃ mahācoḷasāmantañcānubandhiya
21
Gahetvāna siraṃ tassa gāmasmiṃ tambaviṭhike
Saddhiṃ vāhanayānehi sārabhutadhanehi ca
22
Gahitaṃ sakalaṃ bhāṇḍaṃ netvā rañño padassiya
"Puḷatthinagaraṃ gantuṃ kālo" iti samabravuṃ.
23
Mahīpālopi taṃ sutvā savivānaṃ vaco tadā
Mahatā balakāyena puḷatthinagaraṃ gato.
24
Pavattimetaṃ sakalaṃ sutvā coḷanarissaro
Tibbakopavasaṃyāto bhupālagahaṇatthiko
25
Sāmaṃ khippaṃ samāgamma vīro sāgarapaṭṭanaṃ
Bhiyyopi mahatiṃ senaṃ laṅkādīpamapesayī.
26
Taṃ vijāniya bhumindo senindaṃ pesayī sakaṃ
Balaṃ mahantaṃ datvāna coḷasenāya yujjhituṃ.
27
Gacchamāno camunātho so'nurādhapurantike
Saddhiṃ dāmiḷasenāya vattesi tumulaṃ raṇaṃ.
28
Patiṃsu tasmamiṃ saṅgāme bhupālassa narā bahū
Bhiyyopi damiḷāyatattā jātā taṃraṭṭhavāsino.
29
Vihāya dharaṇīpālo puḷatthinagaraṃ tadā
Villikābāṇakaṃ 6 raṭṭhaṃ sampāpuṇiya vegasā
30
Nihaccāmaccayugalaṃ taṃraṭṭhādhiṭṭhitaṃ tadā
Tahiṃ vāsamakappesi sa bhaṭe sannipātayaṃ.
31
Attānamanubandhantaṃ sutvā coḷavamūpatiṃ
Gantvā vātagiriṃ nāma samayaññu siluccayaṃ
-----------
6. [D.S.] Villikānāmakaṃ [E.] Villikābānāmakaṃ.

[SL Page 329] [\x 329/] (
32
Upaccakāya selassa tattha duggaṃ nivesiya
Raṇaṃ karonto temāsaṃ damiḷe paṭibāgayi.
33
Kesadhātukanāthassa māritassa purā raṇe
Bhātā kaṇiṭṭho sampattamahāpakkhabalo tadā
34
Māraṇaṃ sakabhātussa saranto ruṭṭhamānaso
Sakalaṃ parivattesi guttahālakamaṇḍalaṃ.
35
Atho laṅikissaro tattha khippaṃ gantvā mahabbalo
Ṭhāne *maccutthale nāmakhandhāvāraṃ nibandhiya
36
Khadiraṅgaṇiduggamhā 7 tapāpetvāna taṃ raṇe
Ṭhānā kubulagallā ca yujjhanto taṃ palāpayī.
37
Vihāya puttadārādisabbaṃ nekadhanaṃ balaṃ 8
Palāyamano so raṭṭhaṃ coḷāyattamagā lahuṃ.
38
Tadā narissaro tattha tassa sabbaṃ samādiya
Gantvā tambalagāmamhi navaṃ duggaṃ nivesiya.
39
Anukkamena gantvāna mahānāgahulavhaye
Pure vasī susajjento balaṃ coḷehi yujjhituṃ.
40
Tato rājā samavhāya sacīve dve mahabbale
Pesesi dakkhiṇaṃ passaṃ vasaṃ netuṃ tahiṃ jane.
41
Sampesesi mahāmaccayugalaṃ kakkhalaṃ vibhu
Coḷadappavināsāya tato velāmahāpathe. 9
42
Pesitā dakkhiṇaṃ passaṃ amaccā'me mahabbalā
Muhunnaruggāmaduggaṃ badaḷatthalameva ca
43
Vāpīnagaraduggañca buddhagāmakameva ca
Tilagullaṃ mahāgallaṃ maṇḍagallakameva ca
44
Anurādhapuraṃ vā'ti gahetvāna kamena te
Vattentā savase raṭṭhaṃ mahātatthamupāgatā.
45
Pesitā savivā dve tu tato velāmahāpathe
Vilumpantā chagāmādikhandhāvāre tahiṃ tahiṃ
46
Puḷatthinagarāsannaṃ kamenā'gamma pesayuṃ
Dute rājantikaṃ "khippamāgantuṃ vaṭṭatītiha."
-----------
7. [E.S.] Khadiraṅgaṇiya. 8.[S.] Pi ca, 9.[A.E.] Velamahāpathe.
* Māragoḍa(?) Sīhaḷabhāsāya.

[SL Page 330] [\x 330/] (
47
Disāsu dvīsu yātehi sacivehi pavattitaṃ
Vikkamātisayaṃ sutvā kālaññu so mahīpati
48
Sīghaṃ sannayha senaṅgaṃ samaggaṃ vidhikovido
Ummūlanāya coḷānaṃ purā tamhā'bhinikkhami.
49
Gacchaṃ gaṅgāya mahiyaṅgaṇathupantike vibhu
Senānivesaṃ kāretvā kañci kālaṃ tahiṃ vasī.
50
Kamenāgammaṭhānaññu puḷatthinagarantike
Bandhāpesi mahāvīro khandhāvāraṃ thiraṃ varaṃ.
51
Tattha tattha ṭhitā sūrā coḷā ye kakkhalā'khilā
Pūḷatthinagare yuddhaṃ kātuṃ sannipatiṃsu te.
52
Nikkhamma nagarā gantvā coḷā bahi mahāraṇaṃ
Katvā parājitā bhītā pavissa nagaraṃ sakaṃ
53
Guttāsesupuradvārā gopuraṭṭālanissitā
Mahābavaṃ bahussāhā pavattesuṃ bhayāvahaṃ.
54
Diyaḍḍhamāsaṃ yujjhanta nagaraṃ tamuparundhiya 10
Sādhetuṃ neva sā'sakkhi bhupālassa mahāvamū.
55
Mahārañño mahāvīrā mahāsūrā mahabbalā
Mahābhaṭā mahāmānā ravidevacalādayo
56
Ullaṅghitvāna pākāraṃ pavissa sahasā puraṃ
Khaṇena nadamiḷe sabbe mūlaghaccamaghātayuṃ.
57
Evaṃ laddhajayo rājā tadā vijayabāhu so
Carāpesi nijāṇāya bheriṃ bhurimatī pure.
58
Taṃ sutvā sakasenāya vināsaṃ coḷabhūpati
Sīhaḷā balavanto'ti bhīyyo senaṃ na pāhiṇi.
59
Vīro asesanihatuddhatacoḷaseṭṭho
Viññu susādhuṭhapitākhilarājaraṭṭho
Iṭṭhannurādhapuraseṭṭhamatīva haṭṭho
Vassamhi pañcadasame gami rājaseṭṭho.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Anurādhapurābhīgamano nāma chappaññāsatimo paricchedo
---------
-----------
10.[A.] Tamparundhiya

[SL Page 331] [\x 331/] (

Sattapaññāsatimo paricchedo.

1 Laṅkārakkhāya sacive khalino yodhasammate
Paṭipāṭiṃ 1 samuddissa 2 samantā sanniyojayi.
2 Abhasekamaṅgalatthāya pāsādādimanekakaṃ
Kiccaṃ sampādanīyaṃti sacivaṃ sanniyojiya
3 Vandanīye'bhivandanto padesenekake tahiṃ
*Netvā māsattayaṃ gañchī puḷatthinagaraṃ puna.
4 Vissuto ādimalayanāmena balanāyako
Ujupaccatthiko hutvā mahīpālassa sabbaso
5 Saṅgāmatthāyu'pāgañchi balaṃ sabbaṃ samādiya
Andūti vissutaṃ mandapañño gāmaṃ purantike.
6 Laṅikissaro tahiṃ gantvā uddharitvā tamuddhataṃ
Puḷatthinagaraṃ gañchī vase vattiya taṃ balaṃ.
7 Yuvarājapadaṃ yeva sito santo likhāpayi
So sattarasavassāni sappañño narasattamo.
8 Tato'nurādhanagaramabhigamma yathāvidhiṃ
Anubhotvā vidhānaññu abhisekamahussavaṃ
9 Aṭṭhito pāpadhammesu suṭṭhito seṭṭhakammanī
So aṭṭhārasamaṃ vassaṃ likhāpayi susaṇṭhito.
10
Tato āgamma nivasi puḷatthinagare vare
So"sirīsaṅghabodhī"ti nāmadheyyena vissuto.
11
Anujaṃ so vīrabāhumoparajje nivesiya
Datvāna dakkhiṇaṃ desaṃ taṃ saṅgaṇhi yathāvidhiṃ.
12
Kaṇiṭṭhassā'tha bhātussa jayabāhussa bhubhujo
Ādipādapadaṃ datvā raṭṭhaṃ cā'dāsi rohaṇaṃ.
13
Ṭhānantarāni sabbesamamaccānaṃ yathārahaṃ
Datvā rajje yathāñāyaṃ karaṃ yojesi gaṇhituṃ.
14
Cirassaṃ parihīnaṃ so dayāvāso mahīpati
Pavaccesi yathādhammaṃ ṭhitadhammo vinicchayaṃ.
-----------
1. [A.] Paṭipattiṃ. 2. [S.] Samuddassa
* Khepetvāni attho

[SL Page 332] [\x 332/] (
15
Evaṃ samuddhaṭānekaripukaṇṭakasañcaye
Niccaṃ rajjaṃ pasāsente laṅkaṃ sammā narissare
16
Chattagāhakanātho ca dhammagehakanāyako
Tatheva seṭāṭhinātho ca iccete bhātaro tayo
17
Rañño virodhitaṃ 3 yātā palātā jambudīpakaṃ
Laṅkaṃ visatime vasse ekenūne samotaruṃ.
18
Te sabbe rohaṇaṃ raṭṭhaṃ tathā mamalayamaṇḍalaṃ
Sabbaṃ dakkhiṇapassaṃ ca sahasā parivattayuṃ.
19
Nipuṇo rohaṇaṃ gantvā tathā malayamaṇḍalaṃ
Nighātento bahu tattha tattha paccatthike jane
20
Sammā vūpasametvā taṃ ṭhapetvā sacice tahiṃ
Dakkhiṇo dakkhiṇaṃ desaṃ sayaṃ gantvā mahabbalo
21
Pesetvā samaṇībhātuvaṃsajaṃ sacivaṃ tadā
Gāhevo samare ghore vīro te sakaverino
22
Samāropiya sūlamhi laṅkaṃ vigatakaṇṭakaṃ
Kāretvāna nirātaṅkaṃ pulatthipuramāgami
---------
33
Vasantī coḷavīsaye jagatipālarājinī
Coḷahatthā pamuñcitvā saddhiṃ dhītukumāriyā
24
Līlāvatyabhidhānāya nāvamäruyha vegasā
Laṅkādipamhi otiṇṇā passi laṃkissaraṃ tadā.
25
Sutvā vaṃsakkamaṃ tassā so ñatvā suddhavaṃsataṃ
Līlāvatiṃ mahesitte abhisiñci narissaro,
26
Sā taṃ paṭicca rājānaṃ mahesī dhītaraṃ labhi;
Nāmaṃ yasodharāti'ssā akāsi dharaṇīpati.
27
Merukandararaṭṭhena saddhiṃ rājā sadhītaraṃ
Vīravammassa pādāsi; sā labhī dhītaro duve
28
Samānanāmikā jeṭṭhā sā mātāmahiyā ahū.
Sugalā nāmikā āsi tāsu dvīsu kaṇiṭṭhikā
29
Kaliṅgadharaṇīpālavaṃsajaṃ cārudassanaṃ
Tilokasundariṃ nāma sukumāraṃ kumārikaṃ
-----------
3.[E.] Virodhitā.

[SL Page 333] [\x 333/] (
30
Kāliṅgaraṭṭhato rājā āṇāpetvā ciraṭṭhitiṃ
Nijavaṃsassa icchanto mahesitte'bhisevayī.
31
Subhaddā ca sumittā ca lokanāthavhayā pi ca
Ratnāvalī rūpavatī iti'mā pañca dhītaro
32
Puttaṃ vikkamabāhuñca sā lahī dhaññalakkhaṇaṃ.
Sampattā sā 4 pajāvavuddhiṃ harantī 5 rājino manaṃ.
33
Itthāgāresu sesesu vinā samakulaṅganā
Gabbho jātu mahīpālaṃ tampaṭicca na saṇṭhahi.
34
Athekadivasaṃ rājā amaccagaṇamajjhago
Vilokiya ṭhitā sabbā dhītaro paṭipāṭiyā
35
Dhitunamavasesānaṃ ṭhapetvā ratanāvaliṃ
Dhaññalakkhaṇasampanna - puttassuppattisucakaṃ
36
Lakkhaṇaṃ lakkhaṇaññu so apassaṃ pemavegavā
Ratanāvalimāhūya tassā muddhani cumbiya
37
"Tejoguṇehi cāgehi dhiyā sūrattanena ca
Bhute ca bhāvino ceva sabbe bhupe'tisāyino
38
Niccaṃ naṅkaṃ nirāsaṅkamekacchattakameva 6 ca
Pavidhātuṃ samatthassa sammā sāsanatāyino
39
Sobhanānekavattassa imissā kucchi hessati
Puttassu'ppattiṭhāna"nti mudutoso samabravṛ.
40
Yācantassāpi kho coḷamahīpālassa nekaso
Kulābhimānī rājā so adatvāna kaṇīyasiṃ
41
Āṇāpetvā paṇḍurājaṃ visuddhatvayasambhavaṃ
Anujaṃ rājiniṃ tassa mittavhayamadāsi so.
42
Sā māṇābharaṇaṃ kittisirimeghābhidhānakaṃ
Sirivallabhanāmañca janesi tanaye tayo.
43
Subhaddaṃ vīrabāhussa, sumittaṃ jayabāhuno
Mahatā parihārena pādāsi dharaṇīpati.
44
Adāsi māṇābharaṇe dhītaraṃ ratanāvaliṃ.
Lokanāthavhayaṃ kittissirimeghassa'dāsi so.
-----------
4.[E.] Sampattattā 5.[E.] Haraṃ tā. 6.[E.D.S.] Nirātaṅka-

[SL Page 334] [\x 334/] (
45
Rūpavatyabhidhānāya dhītuyo'paratāya hi
Sa sirīvallabhassādā sugalavhaṃ kumārikaṃ.
46
Madhukaṇṇava- bhīmarāja - balakkārasanāmake
Mahesīkhandhave rājaputte sīhapurāgate
47
Passitvāna mahīpālo tadā sañjātapitiko
Tesaṃ pādāsi paccekaṃ vuttiṃ so anurūpakaṃ
48
Te sabbe laddhasakkārasammānā dharaṇīpatiṃ
Ārādhayantā satataṃ nivasiṃsu 7 yathāruciṃ.
49
Etesaṃ rājaputtānaṃ sundarivhaṃ 8 kaṇiṭṭhikaṃ
Adā vikkamabāhussa nijavaṃsaṭṭhitatthiko.
50
Bhīyyo vikkamabāhussa tato līlāvatiṃ satiṃ
Saha bhogena pādāsi tadā bandhuhite rato.
51
Vidhāya evaṃ sajane janindo
Nissesato bhogasamappīto so
Dayāparo ñātijanānamatthaṃ
Samācarī nītipathānurūpaṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Saṃgahakaraṇo nāma
Sattapaññāsatimo paricchedo.
---------

Aṭṭhapaññāsatimo paricchedo.

1 Vicinitvā kulīne so jane sabbe samādiya
Sakārakkhāya yojesi nayathāvāraṃ mahīpati.
2 Uccaṃ puḷatthinagare pākāraṃ kārayī thiraṃ
Nekagopurasaṃyuttaṃ sudhākammasurañjitaṃ,
3 Samantāyatacitthiṇṇa-gambhīraparikhāyutaṃ
Uccapatthaṇḍilopetaṃ duppapakhaṃsamarātihi.
4 Upasampadakammassa gaṇapūrakabhikkhūnaṃ
Appabhonakabhāvena sāsanaṭṭhitimānaso
-----------
7.[E.] Nivattiṃsu. 8.[A.E.] Sunārivhaṃ
[SL Page 335] [\x 335/] (
5 Anuruddhanarindassa sahāyassātha santikaṃ
Rāmaññavisayaṃ dute pesetvā sahapābhate
6 Tato āṇāpayitvāna piṭakattayapārage
Sosīlādiguṇāvāse bhikkhavo therasammate
7 Te uḷārāhi 1 pūjāhi pūjayitvā narissaro
Pabbajjā upasampattī kārayitvā anekaso
8 Piṭakattayañca bahuso kathāpetvā savṇṇanaṃ laṅkāyo'sakkamānaṃ so jotayī jinasāsanaṃ. 9
Puḷatthinagarassanto padesasmiṃ tahiṃ tahiṃ
Vihāre kārayitvāna bahuke sumanohare
10
Bhikkhavo tattha vāsetvā nikāyattayavāsino
Paccayehi uḷārehi santappesi catuhipi.
11
Phaḷikatthamhakavāru 2 - pākāraparikhāyutaṃ
Pañcabhumakapāsāda pavareno'pasobhitaṃ
12
Samantāvāsapantīhi subhāhi suvirājitaṃ
Nirākiṇṇamasambādha - parabhāsurakopuraṃ 3
13
Vihāraṃ kārayitvāna vatthuttayaparāyaṇo
Nikāyattayavāsissa bhikkhusaṅghassa'dāsi so.
14
Saṅghassa pākavaṭṭatthaṃ raṭṭhaṃ datvā'ḷisārakaṃ
Sakalaṃ tantivāsīhi nettikehi saheva so 4
15
Nekasatāni bhikkhūnaṃ vāsayitvāna tattha so
Satataṃ sampavattesi uḷāraṃ catupaccayaṃ.
16
Dāṭhādhātugharaṃ cāru kārayitvā mahārahaṃ
Dāṭhādhātussa niccaṃ so mahāmahamakārayi.
17
Gaṇasaṅgaṇikā'peto paccahaṃ dhammasaṃgaṇiṃ
Parivattesi so pāto sutdare dhammamandire.
18
Naccādigandhamalādinekapūjampavattiya
Sirena saddhāsambandho sambuddhamabhivandati.
19
Jambudīpāgata cāgasūro so bhuvirisūrayo 5
Tappesi dhanadānena dānīye nekaso vibhu.
-----------
1.[A.E.] Tehuḷārāhi. 2. [A.] Phaḷakatthambhato cāru. [E.] Phaḷakatthamambhakacāru.
3. Narākiṇṇa (sabbesu.) 4.[A.E.] Ca. 5. Bhurisūrayo (sababesu.)
"Bhusurā"ti brāhmaṇā.

[SL Page 336] [\x 336/] (
20
Saddhammakathikānaṃ so pūjā katvāna nekaso
Desāpesi ca saddhammaṃ sadā dhammaguṇe rato.
21
Tikkhattuṃ so tulābhāradānaṃ danesu dāpayī.
Uposathaṃ copavasi suvisuddhamuposathe.
22
Adā daṇḍissaraṃ dānamanusaṃvaccharaṃ vībhu.
Piṭakattayaṃ likhāpetvā bhikkhusaṅghassa dāpayi.
23
Mahagghamaṇimuttādiratanāni sa pesiya
Jambudīpe mahābodhiṃ nekakkhattumapūjayī.
24
Kaṇṇāṭabhumipālena coḷaraññā ca pesitā
Dūtā mahantamadāya paṇṇākāramidhāgatā
25
Addasaṃsu mahīpālaṃ tato so tuṭṭhamānaso
Tesaṃ ubhinnaṃ dūtānaṃ kattabba sādhukāriya
26
Tesu ādo'va kaṇṇāṭadūtehi saha pesayi
Dūte sakīye kaṇṇāṭanikaṭaṃ sārapābhate.
27
Attano visayaṃ patte coḷo sīhaladūtake
Sahasā kaṇṇanāsāsu pāpayiṃsu virūpataṃ 6
28
Sampattavippakārā te idhāgantvāna rājino
Kathayiṃsu tadā sabbaṃ coḷena katamattani.
29
Udadīpitābhimāno so sakalāmaccamajkjhago
Avhāya dāmiḷe dūte iti colassa sandisi:
30 "Senaṃ vinā'ca ekasmiṃ dīpe namajjhe mahaṇṇave
Bāhābalaparikkhā vā hotu no dvandayuddhato.
31
Balaṃ sannayha sakalaṃ rajje tuyhaṃ mamā'thavā
Tavābhimatadesamhi saṅgāmo vā karīyataṃ.
32
Mayā vuttakkameneva vattabbo vo janādhipo"
Iti vatvāna te dūte itthālaṅkāramaṇḍite
33
Vissajjiya lahuṃ coḷamahīpālassa santikaṃ
Tato senaṅgamādāya anurādhapuraṃ gami.
34
Mattikāvāṭatitthe ca mahātitthe ca pesayī
Coḷaraṭṭhaṃ'va gantvāna yujjhituṃ dve camūpati.
-----------
6.[A.] Potthake natthī

[SL Page 337] [\x 337/] (
35
Sajjentesucamūpesunāvāpātheyyakāni ca
Yuddhatthāya balaṃ coḷaraṭṭhapesanakāraṇā
36
Tadā tiṃsatime vasse veḷakkārasanāmakā
Balakāyā tahiṃ gantumanicchantā virodhino
37
Māretvāna ubho senānāthe mattagajā viya
Samantato vilumpiṃsu puḷatthipuramuddhatā.
38
Puttehi tīha sahitaṃ rājino va kaṇīyasiṃ
Gaṇhitvā sahasā rājapāsādaṃ cāpi jhāpayuṃ.
39
Rājā nikkhamma khippaṃ so gantvā dakkhiṇapassakaṃ
Sele vātagirivhasmiṃ sāraṃ bhaṇḍaṃ ṭhapāpiya
40
Vīrabāhuparājena sīhavikkamasālinā
Mahatā ca baloghena samantā parivārito
41
Puḷatthipuramāgamma vattento dāruṇaṃ raṇaṃ.
Palāpesi khaṇeneva balakāye samāgate.
42
Māritānaṃ camūpanamaṭṭhisaṅghāṭadhiṭṭhitaṃ
Parikkhipitvā citakaṃ veribhute balādhipe
43
Bandhayitvāna khāṇumhi pacchābāhaṃ subandhanaṃ
Parito vipphurantīhi aggijālāhi jhāpayī. 7
44
Ghātetvā tattha mānīnaṃ gāmāni dharaṇīpati
Akāsi laṅkāvasudhaṃ sabbathā vitakaṇṭakaṃ.
45
Yujjhituṃ saha coḷena rājā attakatāvadhiṃ
Anatikkamma so pañcacattāḷīsamhi vacchare
46
Sannaddhaṃ balamādāya gantvā sāgarapaṭṭanaṃ 8
Tassā'bhigamanaṃ passaṃ kañcikālaṃ tahiṃ vasaṃ
47
Anāgatattā coḷassa tassa dūte visajjiya
Punāgantvā vasī rājā puḷatthinagare ciraṃ.
48
Mahāheḷiya-reheru 9 - mahādattikanāmikā
Kaṭunnarupaṇḍavāpī 10 kallagallikanāmikā 11
49
Eraṇḍagallavāpī ca dīghavatthukavāpikā
Maṇḍavāṭakavāpī ca kittaggabodhipabbatā
-----------
7. [E.S.] Jhāpiya. 8.[A.] Pattanaṃ. 9.[A.] Sareheru.
10.[D.] Kaṭinnara 11. [E.] Kalahagallika.

[SL Page 338] [\x 338/] (
50
Valāhassa-mahādāragalla-kumbhīlasobbhakā
Pattapāsāṇavāpī ca vāpī ca kāṇanāmikā
51
Etā ca'ññā ca so chinnamariyāda vāpiyo bahū
Bandhāpesi sadā dīnasatte baddhahitāsayo.
52
Bhumindo kandarā-gaṅgā nadīsu ca tahiṃ tahiṃ
Subhikkhaṃ kārayī raṭṭhaṃ bandhetvā'varaṇāni so
52
Bandhāpevona so chinnaṃ kilavatthukamātikaṃ
Vārīhi paripūresi maṇihīrakavāpikaṃ.
54
Vihārā'bhayacārittabhediniṃ mahisiṃ sakaṃ
Parihāre sabbasocchijja 12 gāhayitvā galamhi taṃ
55
Puramhā bahi kāretvā mahāsaṅghaṃ khamāpiya,
Pakāsesi ca lokassa saṅghagāracamattano.
56
Mahāgāme nikāyānaṃ nitaye coḷanāsite
Dhātugabbhe ca bandhesi thūpārāmadvaye'pi ca.
57
Mātuyā'ḷāhaṇaṭṭhāne tatheva pitunopi ca
Akā pañcamahāvāse tathā budalaviṭṭhiyaṃ.
58
Paṇḍavāpi ca pāṭhīno rakkhacetiyapabbato
Tatheva maṇḍalagiri madhutthalavihārako
59
Uruvelavhayo devanagare ca vihārako
Mahiyaṅgaṇavihāro ca sitalaggāmaleṇakaṃ.
60
Jambukolavihāro ca tatheva girikaṇḍako
Kurundiyavihāro ca jambukolakaleṇakaṃ
61
Bhallātakavihāro ca tatheva paragāmako
Kāsagallavhayo candagirivhayavihārako
62 Velagāmivihāro ca mahāsenavhagāmake 13
Vihāro cā'nurādhamhi pure bodhigharaṃ tathā
63
Icceva'mādayo neke vihāre ca bahū vibhu
Paṭisaṅkhari jiṇṇe so gāme cā'dā visuṃ visuṃ.
64
Samantakūṭaselaṭṭhaṃ munindapadalañchanaṃ
Paṇāmatthāya gacchantā manussā duggamañjase
65
Sabbe ma kilamattu'ti dānavaṭṭāya dāpayī
Sālikkhettādisampannaṃ giḷīmalayanāmakaṃ.
-----------
12. [A.] Sa occhijja. 13. [A.] Gāmako.

[SL Page 339] [\x 339/] (
66
Kadalīgāmamagge va hūvaraṭṭhañjase tathā
Gāme datvāna paccekaṃ sālāyo vāpi kārayi. 14
67
"Anāgate taṃ bhupālā mā gaṇhantu"ti lekhiya
Akkharāni silātthamhe patiṭṭhāpesi bhumipo.
68
Gāmaṃ antaraviṭṭhiñca tathā saṅghāṭagāmakaṃ*
Sirimaṇḍagallārāmañca 15 ādā so lābhavāsinaṃ.
69
Vanajivakabhikkhūnamadā 16 so catupaccaye.
Bandhūnampi ca so tesaṃ bhogagāme padāpayī.
70
Pāvāraggikapallāni vividhe osadhepi ca
Sīte utumhi bahuso bhikkhusaṅghassa dāpayī. 71
Adā sabbaparikkhāre parikkhāre tathāṭṭha so 17
Nekavāresu sakkaccaṃ bhikkhusaṃghassa buddhimā.
72
Saṅghassa pākavaṭṭatthaṃ bhikkhūnaṃ lābhavāsinaṃ
Veyyāvacaccakarānañca pūjetuṃ cetiyādikaṃ
73
Padinna pubbarājūhi ye gāmā rohaṇe bahū
Tepi sabbe anūne so yathāpubbaṃ ṭhapesi ca.
74
Adāsi pīṭhasappīnamusahe balino balī
Bhattaṃ cā'dāsi so kākasonādīnaṃ dayāparo.
75
Adāsi nekakāveyyakārakānaṃ mahākavi
Saddhiṃ paveṇigāmehi vittajātamanappakaṃ.
76
Rājāmaccādiputtānaṃ siloke racite suṇaṃ
Yathānurūpaṃ pādāsi dhanaṃ tesaṃ kavissaro.
77
Andhānaṃ paṅgulānañca gāme cā'dā visuṃ visuṃ.
Nānādevakulānañca dinnapubbaṃ na hāpayī.
78
Patthivo so kulitthīnamasanāthānaṃ yathārahaṃ
Vidhavānamadā gāme bhatta-acchādanāni ca.
79
Rājā sīhaḷakāveyyakaraṇe so mahāmati
Aggo sīhaḷakāveyyakārakānamahosi ca. 18
80
Subhe baddhādaro baddhaguṇavhayavihārake
Bandhesi uparājā so cetiyaṃ coḷanāsitaṃ.
-----------
14.[A.] Kāriya. 15.[E.] Sirimaṇḍagallagāmaṃ ca. 16.[A.] Vannajīvaka
[E.] Vantajīvaka. 17.[E.] Aṭṭhaso. 18.[S.] So.
* Aṅguḷugama(?)
[SL Page 340] [\x 340/] (
81
Muttavāhī tato tassa vihārapavarassa so
Datvā gāmavare niccaṃpūjāyo sampavattayī.
82
Sova tassa vihārassa upavāravanantike
Bandhāpesi mahāvāpiṃ thirībhutamahodakaṃ.
83
Kappūramūlāyatane rañño dhītā yasodharā
Akāresi thiraṃ rammaṃ mahantaṃ paṭimāgharaṃ.
84
Selantarasamūhasmiṃ rājino rājinī sakā 19
Kāresi cārupāsādaṃ vasādāvahamuggataṃ 20
85
Tadā neke ca sacivā tassorodhajanāpi ca
Samāciniṃsu puññānī anekāni anekaso.
86
Evaṃ samanusāsante laṅkaṃ laṅkānarissare
Uparājā vasaṃ nīto vinīto ghoramaccunā.
87
Tassa kattabbakiccāni sakalāni samāpiya
Jayabāhussoparajjaṃ 21 bhikkhūnaṃ matiyā adā.
88
Athādipādapadaviṃ datvā vikkamabāhuno
Gajabāhū'ti vidite tassa jāte sute tato
89
Mahāmaccehi mantetvā rājā puttahitatthiko
Rohaṇaṃ kasiṇaṃ datvā tahiṃ vāsāya pesayi.
90
Tato so tattha gantvāna mahānāgahulaṃ puraṃ
Rājadhāniṃ karitvāna tathe vāsamakappayī.
91
Evaṃ paññāsavassāni'ha vijayabhujo vattayitvāna sammā
Āṇācakkaṃ janindo vyapagatakhalanaṃ esa pañcādhikāni
Vaḍḍhetvā sāsanaṃ taṃ khaladamilahayopaddutañcāpi lokaṃ
Saggaṃ lokaṃ sapuññappabhavamuruphalaṃ passituṃ cā'ruroha.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃsa
Lokasāyanasaṃgahakaraṇo nāma
Aṭṭhapaññāsatimo paricchedo
---------
-----------
19.[E.] Rājinā rājinīkatā. 20.[E.] Pasādavhayamuggataṃ.
21.[E.@]Ssāparājattaṃ.

[SL Page 341] [\x 341/] (

Ekūnasaṭṭhimo paricchedo.

1 Tadā rañño'nujā mattā tassā puttā tayo'pi ca
Mahāmaccā ca yatayo tathāyatanavāsino
2 Sabbe te ādipādassa rohaṇe vāsato sato
Anārovāpayitvāna bhupālamatasāsanaṃ
3 Sambhuyamantayitvāna samānacchandataṃ gatā
Adaṃsu yuvarājassa laṅkārajjābhisevanaṃ.
4 Oparajje nivesesuṃ māṇābharaṇanāmakaṃ.
Kumāraṃ pubbavārittamaggaṃ laṅghitva te'khilā.
5 Tayo'tha bhātaro sabbe te māṇābharaṇādayo
Jayabāhumahīpālasahitā sahasā tadā
6 Muttāmaṇippabhukaṃ ratanaṃ sārasammataṃ
Sabbaṃ gatthagataṃ katvā vāhanañca gajādikaṃ
7 Sakalaṃ balamādāya puḷatthinagarā tadā
Khippaṃ taṃ vikkamabhujaṃ gaṇhissāmā'ti nikkhamuṃ.
8 Sutvā pavattiṃ sakalaṃ imaṃ vikkamabāhu so
Tātassa'ntimasakkāraṃ vidhātuṃ handa 1 no labhiṃ
9 "Idāni khippaṃ gantvāna puḷatthinagaraṃ tahiṃ
Tātassāḷāhanaṭṭhānadassaneneva so ahaṃ
10
Sokabhāraṃ vinodessaṃ mama vetogataṃ" iti
Katadaḷhavavatthāno viniggamma tato purā
11
Puḷatthipuramāgacchaṃ ādipādo'tisāhaso
Sattaṭṭhasatasaṅkhena balena parivārito
12
Antarāḷapathe yeva guttahālakamaṇḍale
Gāme panasabukkavhe disvā senaṅgamāgataṃ
13
Mahantaṃ yuddhasannaddhaṃ ekavīro bhayātigo
Yujjhatvā te palāpesi khaṇeneva disodisaṃ.
---------
14
Tayo te bhātaro tattha sampattāvajayā tato
Abhimānuddhatā khippaṃ sannayha balavāhanaṃ
-----------
1.[A.E.] Bhanta.

[SL Page 342] [\x 342/] (
15
Ādipādakajambu"ti vissutamhi padesake
Saṅgāmesuṃ; parājesi bhiyyo yujjhitva so tayo.
16
Tatiyaṃ kaṭagāmasmiṃ, kāḷavāpyaṃ catutthakaṃ
Pañcamaṃ uddhanadvāre. Chaṭṭhaṃ so paṅkavelake
17
Tehi yuddhaṃ karitvāna gahītavijayo sadā 2
Puḷatthipuramāgañchi sabhāmaccaparijjano.
18
Sacintitakkameneva passitvāḷāhanaṃ pitu
Viduritamahāsoko laddhassāso pure vasaṃ
19
Dukkhe sahāyabhutānamattano so yathārahaṃ
Amaccānamadā sabbabhoge ṭhānantarehi so.
20
Bhaṭānañcāpi sabbesaṃ sahāyātānamattano
Anurūpamadā vuttiṃ saraṃ dukkhasahāyataṃ.
21
Māṇābharaṇabhupo'pi saddhiṃ sesehi bhātuhi
Karitvā dakkhiṇaṃ passaṃ rohaṇañca sahatthagaṃ
22
Tato kittissirīmeghe sa dvādasasahassakaṃ
Raṭṭhaṃ datvāna vasituṃ tahiṃ yeva samādisi.
23
Āṇatto bhātarā kittissirīmegho janādhipo
Gantvā vasi pure tattha mahānāgahulavhaye.
---------
24
Sirivallabhanāmassa kumārassāpi cādisi
Desamaṭṭhasahassavhaṃ datvāna vasituṃ tahiṃ.
25
Tatheva so'pi gantvāna uuddhanadvāranāmakaṃ
Gāmaṃ katvārājadhāniṃ vasanto anusāsi taṃ.
26
Sayañca saha senāya gantvā dakkhiṇapassakaṃ
Vīrabāhūti paññāto puṅkhagāmaṃ samāvasī
27
Mātā ca tiṇṇaṃ bhātunaṃ jayabahu ca bhumipo
Nivasiṃsu tadā kittisirimeghassa santike
---------
28
Tato saṃvacchare'tīte te māṇabharaṇādayo
Tena'ttanī kataṃ yuddhe sabbaṃ vikkamabāhunā
29
Durārohaṃ 3 mahantaṃ taṃ parājayaparābhavaṃ
Anussarantā bahuso abhimānasamunnatā
-----------
2.[S.] Ca. So. 3.[E.] Durussahaṃ. [S.] Durugamma.

[SL Page 343] [\x 343/] (
30
"Muddhābhisīttarājūnamekākī rājaraṭṭhakaṃ
Vināyamabhisekena kathaṃ nāmānubhossati?"
31
Iti issāparattañca yātā saṅgayha sevake
Bhīyo sambhuya saṅgāmakaraṇatthāya nikkhamuṃ.
32
Sutvā tavatthaṃ dutehi so vikkama bhujo'pi ca
Agā tesaṃva visayaṃ mahāsenāpurakkhato.
33
Dese dakkhiṇake bodhisenapabbatagāmake
Yujjhitvā te parājesi tayo vikkamabāhu so.
34
"Ripavo'dāni me sabbe ummulessāmahaṃ" iti
Palāyante'nubandhittha padānupadikaṃ'va te.
35
Te va duggaṃ palāyiṃsu pañcayojanaraṭṭhake
Khippaṃ pāvekkhi kalyāṇiṃ so'pi te gahaṇatthiko.
36
Vīro ariyadesiyo 4 vīradevoti pākaṭo
Paḷandīpissaro eko bhusaṃ sahasiko tadā
37 Saddhiṃ surehi yodhehi mahātitthamhi otari
"Kātuṃ hathegataṃ sakkā laṅkādīpa nti cintiya.
38
So vikkamabhujo sutvā pavattiṃ bhubhujo tadā
"Yāvatā nātra laṅkāyaṃ laddhogāho bhavissati
39
Tāva ummūlanīyo"ti kalyāṇimhā viniggato
Mahātitthamhi mannāranāmakaṃ gāmakaṃ gato
40
Katvāna vīradevo'pi saṅgāmaṃ tena rājina
Anīkaṅgādayo rājaputte dve bhātaro'pi ca
41
Senādhināyakaṃ ceva kittināmappakāsitaṃ
Ghātevo sahasā vīrasammate ca bahū jane
42
Gāhevo jīvagāhaṃ so rakkhakañca 5 camupatiṃ
Sabalaṃ taṃ parājetvā anubandhi padāpadaṃ.
43
Palāyamāno so bhīto āgantvāna nijaṃ puraṃ
Hatthasāraṃ samādāya koṭṭhasāraṃ gato lahuṃ.
44
Pacchato pacchato vīradevo tamanubandhiya
Āgantvāna pure vāsaṃ katipāhaṃ vidhāya so
-----------
4.[E.] Ariyadesī so 5.[S.] Rakkhanāmaṃ.

[SL Page 344] [\x 344/] (
45
Gaṇhituṃ vikkamabhujaṃ tattheva turitaṃ agā
Pesayitvā sakaṃ sopi mahantaṃ sakalaṃ balaṃ
46
Yujjhāpetvāna ghātetvā gāme antaraviṭṭhike
Kamahākaddamaduggamhi vīradevaṃ mahabbalo
47
Abhisekaṃ vinā yeva puḷatthinagare vasaṃ
Akāsi rājaraṭṭhassa pasāsanavidhiṃ vibhu --------48
Apanīya raṇe chandaṃ bhātaropi tayo tato
Āvasiṃsu yathāpubbaṃ gantvā raṭṭhaṃ sakaṃ sakaṃ
49
Caturopi mahīpālā yatamānā ciraṃ tahiṃ
Ekacchattaṅkitaṃ kātuṃ neva sakkhiṃsu sabbaso.
50
Anisammakārībhāvena kulīne parihāpayuṃ
Ṭhapesuṃ ca mahantatte hīne sāhimate jane.
51
Vaḍḍhitaṃ nekadhā sammā raññā vijayabāhunā
Sāsanañca tathā lokaṃ hāpayiṃsu kubuddhino
52
Kulīnānaṃ manussānamabhāvepi ca tādise
Dose vittaṃ tadāyattaṃ pasayhā'vahariṃsu ca.
53
Pīḷesuṃ sakalaṃ lokamuddharantā'dhikaṃ balaṃ
Ucchūva ucchūyante te 6 khīṇakosā 7 dhanesino.
54
Uddharitvāna buddhādisantake bhogagamake
So vikkamabhujo rājā sevakesu samappayī.
55
Puḷatthinagare nekavihāre dhātumaṇḍite
So'va desantarīyānaṃ haṭānaṃ vasituṃ adā.
56
Saddhehi pattadhātussa dāṭhādhātuvarassa ca
Pūjanatthāya dinnāni maṇimuttādikāni ca
57
Vandanāgarukappūraṃ suvaṇṇādimayā bahū
Paṭimāyo ca acchijja yathakāmaṃ vayaṃ nayī.
58
Sāsanassa ca lokassa kriyamānamupaddavaṃ
Passantā bahuso tasmiṃ tadā nibbinnamānasā
59
Aṭṭhamūlavihāresu yatayo garusammatā
Paṃsukūlikabhikkhū ca koṭṭhāsadvayanissitā
60
"Evaṃ titthiyatulyānaṃ sāsanopaddavaṃ bahuṃ
Karontānaṃ sakāsambhā payānaṃ pavaraṃ" iti
-----------
6.[A.] Yantona. 7. [A.E.] Khīṇatosā
[SL Page 345] [\x 345/] (
61
Dāṭhādhātuvaraṃ pattadhātumādāya rohaṇaṃ
Gantvā vāsamakappesuṃ phāsuṭṭhāne tahiṃ tahiṃ.
62
Tatheva phāsuṭṭhānesu vippakiṇṇā tahiṃ tahiṃ
Te kulīnā nilīnā'va hutvā vāsamakappayuṃ
63
Pakkhadvayamahīpālagayhā sīmāsu ṭhāpitā
Sāmantā a.Ññamaññehi karontā bahuso raraṇaṃ
64
Susamiddhesu nekesu gāmesu nigamesu ca
Aggiṃ dentā taḷāke ca chindantā jalapūrite
65
Nāsentā sabbathā sabbamātikāvaraṇāni ca
Chindantā nāḷikerādi - sopakāre ca bhuruhe
66
Yathā poraṇakaggāmaṭṭhānaṃti'pi na ñāyate
Vināsesuṃ tatha raṭṭhaṃ aññamaññavirodhino
67
Te ca bhumipatī gāmavilopaṃ panthamosanaṃ
Karentā nijacārehi ācaruṃ lokupaddavaṃ.
68
Kulīnānaṃ manussānaṃ dāsakammakarāpi ca
Sasamino'tivattantā nissaṅkā vītabhitikā
69
Hutvā'yudhīyā rājūnaṃ abbhantarapavattino
Balavantatarā jātā laddhaṭhānantarā tadā,
70
Janā samantakūṭādinekadugganivāsino
Adentā bhumipālānaṃ pubbapaṭṭhapitaṃ karaṃ
71
Rājāṇamagaṇentā te gatā dāmarikattanaṃ,
Sakaṃ sakaṃ'ca visayamāvasiṃsu samuddhatā.
72
Anatthe nicitā 8 nāma parivattanti sabbathā
Iti vattabbataṃ yeva 9 yātaṃ laṅkātalaṃ tadā.
73
Evaṃ gāmakabhojakā viya bhusaṃ tejovihīnā sadā
Accantaṃ vyasanātisattahadayā rājābhimānujjhitā
Niccaṃ attaparatthasiddhividhurāsaṅgā vihīnāsayā
Sabbe te vihariṃsu bhumipatayo cārittamaggātigā.
Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Caturājacariyaniddeso nāma ekūnasaṭṭhimo
Paricchedo
---------
-----------
8.[E.] Nimitaṃ 9. Vattabbataṃ neva. 1. [E.] Parājaya.

[SL Page 346] [\x 346/] (

Saṭṭhitamo paricchedo.

1 Rohaṇe nivasitvā'va jayabāhumahīpati
Mittavhā rājinī ceva tadā kālamakaṃsu te,
2 Sirivallabhajāyā'tha janesi sugalā duve
Māṇābharaṇakaṃ puttaṃ puttiṃ līlāvatimpi ca
3 Māṇābharaṇabhupāladevī'pi ratanāvalī
Mittaṃ pabhāvatiñcāpi alabhī dhītaro duve.
4 Passantassa ubho tāyo dhītaro vīrabāhuno
Tadā mahādipādassa evaṃ āsi vitakkitaṃ;
5 "Lokābhisammate sabbabhupālatvayamuddhani
Visuddhe somamavaṃsamhi abhijātā mayaṃ pana.
6 Pihanīyatarākārā sabbasattisamuttatā
Nānāvijjāsu nipuṇā hatthiassādisukkhamā;
7 Tathāpekākināve'te tayo vikkamabāhunā
Parājayaṃ 1 paribhavaṃ pāpitā bahuso raṇe
8 Sūnuno susamatthassa visodhetumimaṃ malaṃ
Na dissate pātubhāvo; aaho no appapuññatā;
9 Janavādakiliṭṭhena rājattenapi kiṃ mama
Idāni visayāsaṅgaṃ hitvā kalyāṇakammasu
10
Appamattassa satataṃ netabbā vāsarā'iti,
Niyyātetvā amaccānaṃ sabbaṃ rajjavicāraṇaṃ
11
Tahiṃ sattaṭṭhamāsaṃ hi vasaṃ rattiyamekada
Devarājaghare seyyaṃ kappesi sīlasaṃyato 2
12
Tato paccūsakalamhi devaputtaṃ mahiddhikaṃ
Vīcittavatthābharaṇaṃ gandhamālavibhusitaṃ
13
Uḷāratararūpena dehobhāsena attane
Obhāsentaṃ asesā'sā suriyaṃva nabhuggataṃ
14
Vadantaṃ supine evaṃ addakkhi dharaṇīpati
"Pasīdassu mahābhaga, pīto bhava mahīpati,
-----------
1.[E.] Parājaya. 2. [E.] Saṃvuto

[SL Page 347] [\x 347/] (
Dhaññalaṃkhaṇasampanno icchitatthassa sādhako
Minīto lokakuharavyāpitejoparakkamo
16
Āṇabalayasokittibhāsuro sagguṇākaro
Lokasāsanasaṃvuddhikaro puttavaro tava
17
Labbhissate mahārāja na cirasseva sampati
Puttadārādhivutthaṃ taṃ puraṃ khippaṃ payāhī"ti.
18
Pabujjhitvāna sañjātapītivego'tha rattiyā
Vibhātāya tato puṅkhagāmaṃ gañchi naruttamo.
19
Yathā diṭṭhappakārantaṃ kathesi supinaṃ subhaṃ
Mahesipamukhānaṃ so amaccānaṃ mahīpati.
20
Saddhiṃ mahesiyā tattha patthento puttamuttamaṃ
Vinanto dānasīlādiṃ suhaṃ nānappakārakaṃ
21
Athedivasaṃ kāle paccūse supine pana
Sabbalakkhaṇasampannaṃ sabbasetammanoharaṃ
22
Dantīpotavaraṃ dantaṃ kaṇṇe gaṇhiya pemato
Pavisantamivattānaṃ seyyāgambhaṃ mahesiyā
23
Sampassiya pabujjhitvā uṭṭhāya sayanā varā
Sañjātapītipāmojjavegapīṇitamānaso
24
Tāyaṃ velāyamevāsu seyyāgambhaṃ mahesiyā
Pavissa supinaṃ tassā yathādiṭṭhaṃ pakāsayi.
25
"Ahampi tādisaṃ hatthipotakaṃ sayanaṃ mama
Padakkhiṇaṃ karitvāna ṭhitaṃ soṇḍe samādiya
26
Ākaḍḍhitvāna sayanaṃ samāropiya pemato
Āliṅgiṃ supinamhī"ti devī vāpi tamabravī.
27
Ubho te aññamaññassa diṭṭhamevaṃ pakāsiya
Uṭṭhāpesuṃ pahaṭṭhāva vītaniddāruṇaṃ tadā.
28
Tato pāto upaṭṭhātumupayātaṃ purohitaṃ
Nemittike ca pucchiṃsu suṇitvā te pamoditā
29 "Na cirasse'va puttassa dhaññalakkhaṇasālino
Uppattiyā avassaṃ'va bhavitabba"nti kittayuṃ.
---------

[SL Page 348] [\x 348/] (
30
Naṃ suṇitvā amaccā ca tathā nagaravāsino
Avindaṃsu janindo va sabbe pītimahussavaṃ.
31
Tato paṭṭhāya sotthānaṃ patthayaṃ patthivo bhusaṃ
Bhikkhusaṅghena bahūso bhaṇāpesi parittakaṃ.
32
Maṇimuttādikaṃ cittaṃ mahagghamanuvāsaraṃ
Pariccaji dānamukhe yācakānamanekaso.
33
Purohitādivippehi vedavedaṅgaviññūhi
Vattāpesi ca homādividhānaṃ sotthisammataṃ.
34
Suvinaṭṭhe vihāre ca dhātugabbhe ca vāpiyo
Jiṇṇā ca paṭisaṅkhattuṃ yojayī rājakammike.
35
Dinaṃ nayante kalyāṇakammene'vaṃ narissare
Na ciraṃ 3 saṇṭhahi gabbhavaro kucchimhi deviyā.
36
Tato'vagamma taṃ haṭṭhapahaṭṭho so narissaro
Mahantaṃ deviyā gabbhaparihāramadāpayī.
37
Paripakkagabbhā devī kamena janayī sutaṃ
Samaye bhaddanakkhattamuhuttenā'bhilakkhite.
38
Suppasnā asesa va disāyo taṃ khaṇe ahū;
Samīraṇa va vāyiṃsu sugandhimudusītalā.
39
Dantīnaṃ koñcanādena hayānaṃ hesitena ca
Rājaṅgaṇaṃ tadā jātaṃ mahākolāhalākulaṃ.
40
Accherātisaye evaṃ pātubhute anekadhā
Disvā taṃ vimbhayappatto māṇābharaṇabhupati
41
Sutvā nijassa puttassa tada sañcātasāsanaṃ
Amatena'bhisittova pītipuṇṇamanoratho
42
Mocāpetvā tadā kārāghare baddhe bahū jane
Dānaṃ uḷāraṃ samaṇabrāhmaṇānaṃ padapayi.
43
Amaccapamukhā cāpi janā puranivāsino
Kadalītoraṇādīhi rājadhānimanekadhā
44
Alaṅkaritvā sakalaṃ sumaṇḍitapasādhitā
Chaṇaṃ mahantaṃ vattesuṃ katipāhaṃ manoramaṃ.
-----------
3.[E.] Na cirassaṃ

[SL Page 349] [\x 349/] (
45
Vede vuttavidhānena jātakammādikaṃ vidhiṃ
Sabbaṃ samāpayitvāna kumārassā'vanīpati
46
Purohitādayo vippe tato lakkhaṇapāṭhake
Āṇāpetvāna sakkārasammānavidhipubbakaṃ
47
Niyojesi kumārassa lakkhaṇānaṃ paṭiggahe.
Sādhukaṃ sakalaṃ tassa hatthapadādilakkhaṇaṃ
48
Upadhāriya mahāmacca-gaṇamajjhagatassa 4 te
Rājino deviyā cāpi pakāsesuṃ pamoditā:
49
"Laṅkādīpaṃ ṭhapetvāna jambudīpatalampi va
Ekacchattaṅikitaṃ katvānubhottuṃ nipuṇo" iti.
50
Te santappiya bhogehi bhiyyo pucchittha sādaraṃ
"Sandissamānaṃ yaṃ kiñci ariṭṭhaṃ atthi natthi" ti.
51
"Dighāyuko kumāro'yaṃ kiñca paññāyate vata
Janakāriṭṭhayogo"ti te mahīpatino'bravuṃ.
52
Tassārijanasammaddipatāpabhujayogato
Se parakkamabāhu'ti anvatthaṃ nāmamaggahī
53
Kaṇṇavedhamahañceva annupāsanamaṅgalaṃ 5
Kārāpiya vidhānaññu yathāvidhimasesato
54
Rañño vikkamabāhussa saputtuppattisāsanaṃ
Vattuṃ sadūte pesesi puḷatthinagaṃ tadā.
55
Tehi so bhāginyessa mahābhāgattanampi ca
Janakāriṭṭhayogañca sutvā vikkamabāhu so
56
"Dhaññaṃ vijayarājādirājamālāya nāyakaṃ
Maṇiṃva bhāsuraṃ mayhaṃ bhāgineyyaṃ janesi so;
57
Hāni nayā kāci satataṃ yathā tassa na hessati,
Tathā mamantike yeva kumāro ettha vaḍḍhataṃ;
---------
58
Aladdhaṃ labhituṃ lābhaṃ laddhaṃ ca parirakkhituṃ
Sabbathā na samattho'yaṃ putto gajabhujo mama.
59
Sūrabhāvādiyutto'pi mahindavhaparo 6 suto
Nihīno namātugottena; na rajjassaraho mama.
-----------
4.[A.] Sāmaccagaṇa. 5.[E.] Annapāsana. 6.[A.] Mahindavbho.
[SL Page 350] [\x 350/] (
60
Phitassa vittajātena nekaso sañcitename
Rajjajassa bhāgineyyo'va kāmaṃ bhāgī bhavissati.7
61
Iti pesesi dūte so ānetuṃ taṃ kumārakaṃ
Kumārābharaṇaṃ datvā sesaṃ sārañcupāyanaṃ.
62
Sabbaṃ dūtamukhā sutvā vīrabāhu mahīpati
"Tasse'taṃ vacanaṃ yuttaṃ vuttamme hitabuddhiyā;
63
Tathāpi ca nijāriṭṭhappatikāratthamīdisaṃ
Orasaṃ puttaratanaṃ pesetuṃ nā'nurūpakaṃ.
64
Kañca tattha kumāramhi nīte vikkamabāhuno
Pakkho laddhamahāvātabalo viya hutāsano
65
Accuntatena namahatā tejasā sañjalissati;
Hānireva vatamhakaṃ mahatī hessate 8 bhusaṃ.
66
Iti hatthe gatānaṃ so dutānaṃ tanayaṃ sakaṃ
Apesetvā visajjesi pasādiya dhanena te
67
Saputtadārehi samaggavāsaṃ
Narādhinātho nivasaṃ tahiṃ so
Tibbena phuṭṭho mahatā gadena
Rajjena saddhiṃ vijanahittha dehaṃ.

Itī sujanappasādasaṃvegatthāya kate mahavaṃse
Kumārodayo nāma yāṭṭhitamo paricchedo
---------

Ekasaṭṭhitamo paricchedo.

1 Sutvā dve bhātaro aññe jeṭṭhassoparatiṃ tadā
Khippaṃ saraṭṭhā āgamma kāresuṃ antimaṃ vidhiṃ.
2 Atha kittissimegho raṭṭhaṃ jeṭṭhassa bhātuno
Attādhīnaṃ karitvāna āmantiya kaṇiṭṭhakaṃ
3 Datvā raṭṭhadvayaṃ aññaṃ vatthuṃ tattheva ādisi.
So'pi jeṭṭhassa bhātussa vacanaṃ sampaṭicchiya
4 Samadāya kumārañca deviñca ratanāvaliṃ
Dhītaro dve ca gantvāna mahānāgahulaṃ 1 puraṃ
-----------
7. [A.E.] Bhavissatu. 8.[A.@]Hassatī. 1.[A.] Mahanāgakulaṃ.

[SL Page 351] [\x 351/] (
5 Samaggā nivasaṃ tattha kumārassa sikhāmahaṃ
Kāretvā parihārena vaḍḍhesi mahatā sadā.
6 Tato so deviyā jeṭṭhadhītaraṃ mittanāmikaṃ
Dātukāmo saputtassa sahāmaccehi mantayī.
7 "Kāliṅganvayasambhutā pāyena khalu bhumipā
Sāmibhāvaṃ gatā asmiṃ laṅkadīpamhi bhuyaso
8 Kāliṅgagottasamabhuta - gajabāhussa dātave
Guḷharūpena devī'yaṃ yadi peseyya dhītaraṃ
9 Hiyyo 2 vivāhasambaddho balavā 3 so bhavissati.
Mayhaṃ eso nirālambo putto hehiti sabbathā;
10
Tasmā me sūnuno esā dātuṃ yuttā kumārikā;
Evaṃ sati vatamhākaṃ vaḍḍhi ye'va siyā"iti.
---------
11
Devīpi sutvā taṃ sabbamādiccanvayamaṇḍanā
Sabbathā namanicchantī idamāha mahipatiṃ: 12
"Ghatetvā sakale yakkhe kumāro vijayavhayo
Laṅkādipamimaṃ'kāsi manūssāvāsakaṃ 4 sadā;
13
Tatoppabhuti amhākaṃ ghaṭesuṃ vijayanvayaṃ
Kāliṅgavaṃsajeheva sambandhaṃ katva pubbakaṃ 5;
14
Aññabhupālasambandho sutapubbopi natthi no
Somavaṃsasamubbhute ṭhapetvā dharaṇissare.
15
Tuyhaṃ jāto'ti amhākaṃ sambandho so kathaṃ siyā
Ariyanvayasambhūtakumārena sahā'munā?
16
Evaṃ so deviyā tāya nekaso vārayantiyā
Pasayha sakaputtassa taṃ kumārimadāpayi.
17
So anekaguṇodārabhariyānugato tato
Rañjayanto jane sabbe janakassa'ntike vasi.
18
Ekavīsativassāni rajjaṃ vikkamabāhu so
Anubhotvā yathākammaṃ kāyabhedā gato paraṃ.
19
Tato gajabhujo phītaṃ sampannabalavāhanaṃ
Rajjaṃ hatthāgataṃ katvā puḷatthinagare vasī.
-----------
2. [E.] Bhūyo. 3.[E.S.] Balavanto. 4.[A.E.] Vāsataṃ.
5. [A.] Katapubbakaṃ.

[SL Page 352] [\x 352/] (
20
Tato kittisirīmegha - sirivallabhabhumipā
Vuttantametaṃ viññāya evaṃ samanucintayuṃ:
21
"Tassa vikkamabāhussa vuddhabhāvena nekadhā
Mūlarajjādhipaccaṃ taṃ amhaṃ nindākaraṃ na hi;
22
Tadattajassa bālassa mūlarajjaṃ pasāsato
Upekkhaṇaṃ panamhākaṃ nevānucchavikaṃ vata.
23
Ne'so yāva vasarajjamhi baddhamūlo bhavissati
Pasayha tāva taṃ rajjaṃ vaṭṭati gaṇhituṃ" iti.
24
Veḷakkārabalaṃ sabbaṃ hinndiṃsu dhanadānato
Ṭhapetvā sevake keci tassabbhantarike tadā.
25
Gajabāhumahīpāle virattā raṭṭhavāsino
Ubhinnaṃ rājunaṃ dute pesayuṃ nekaso tato
26
"Rajjaṃ sādhetvā dassāma ekībhūtā mayampana;
Upatthambhakabhāvo'va kātabbe kevalaṃ"iti.
---------
27
Tato dve bhātukā senaṃ sakaṃ sannayha vegasā
Ubhato mukhato tassa raṭṭhamajjhamupāgamuṃ.
28
Pahiṇiṃsu ca te dūte; tato gajabhujavhayo
Bhumipālo nijāmacce sannipātiya mantayī:
29
Veḷakkārabalaṃ sabbamujupaccatthikaṃ ahū;
Rājāno dve ca no raṭṭhaṃ saṅgāmatthamupāgatā.
30
Paṭhamaṃ tesu pakkhassa ekassa balino bhusaṃ
Mukhabhaṅge kate khippaṃ tato aññe susādhiyā"
31
Iti nicchiya senaṅgaṃ sabbamādāya attano
Sirivallabharājabhimukhaṃ yuddhā'yupāgami.
32
Sirivallabharājāpi saṅgāmamatihiṃsanaṃ
Pāto paṭṭhāya sāyaṇhakālaṃ yāva pavattayaṃ
33
Asakkuṇanto'bhibhavaṃ vidhātuṃ tassa kañcipi
Tato'va so nivattitvā sakaṃ raṭṭhaṃ gato lahuṃ.
34
Gajabāhussa gokaṇṇasativena parājito
Agā raṭṭhaṃ sakaṃ kittisirimegho'pi bhupati.
35
Gajabāhunaritdopi saṅgāme tamhi kiñcipi
Parihānimasampatto punā'gamma purantikaṃ

[SL Page 353] [\x 353/] (
36
Balanāthe 6 viniggayha sāparādhe bahu balī
Raṭṭhaṃ vupasametvāna pāvekkhi nagaraṃ sakaṃ.
37
Raṭṭhe sake sake yeva tatoppabhuti bhumipā
Aññoññamittasambandhaṃ vidhāya vihariṃsu te.
---------
38
Tato parakkamabhujo dharaṇīpālanandano
Medhāvī nekasippesu sikkhamāno susādhukaṃ
39
Vicārakkhamapaññattā kiccākiccesu nekaso
Accuḷārāsayattā ca mahābhāgattanena ca
40
Attano mātubhaginīsahavāsasukhamhi ca
Alaggamānaso nekabālakīḷārasesu ca
41
"Sūrabhāvadisaṃyuttā rājaputtā tu mādisā
Paccante īdise dese kathannāma visissare.
42
Jātadesaṃ'va me dāni yuvarājūpabhogiyaṃ
Gamissāmi"ti niggañchī tamhā parijanatthito.
---------
43
Kamena santikaṃ saṅkhanāyakatthalisaññino
Gāmassāgā tahiṃ; kittisirimegho nisamma taṃ
44
Abhāvā rajjadāyada - samānassa'trajassa me
Ekākī'hanti yo cittasantāpo santataṃ gato,
45
Jeṭṭhaṃ'va bhātarammayhaṃ taṃdehapaṭibimbakaṃ
Daṭhumme satataṃ puññaṃ mahantamuditaṃ 7 ti ca
46
Pāmujjavegavasago nagaraṃ taṃ mamanoharaṃ
Aalaṅkārāpayitvāna toraṇādīhi nekadhā
47
Gantvā paṭipathaṃ yeva baloghaparivārito
Narindo tithinakkhattavisese subhasammate
48
Anaññasādhāraṇataṃ sampattehi guṇehi ca
Lakkhaṇehi ca sabbehi kalyāṇehi susaṃyutaṃ
49
Disvā kumāraṃ santuṭṭho āliṅgitvāna pemato
Ure katvāna nacumbitvā matthakamhi punappunaṃ
50
Janassa namahato tassa passato locanehi so
Santosaassudhārāyo vassāpente nirantaraṃ
-----------
6. [E.S.D.] Balanāyake. 7.[A.] Puññamahattamuditaṃ,

[SL Page 354] [\x 354/] (
51
Manuññamekamaruyha vāhanaṃ saha sūnunā
Bherinādena pūrento disā dasa samantato 52 pavisitvā puraṃ tattha alaṅkāre manorame
Dassayante saputtassa pāvisī rājamandiraṃ.
53
Laddhā tato kañcuki - sūpakāra 8
Vaggādineke parivārake so
Nānāguṇārādhitamānasassa
Vasī sakāse pituno sukhena.

Iti sujanappasadasaṃvegatthāya kate mahāvaṃse
Saṅkhatthalipurābhigamano nāma
Ekasaṭṭhimo paricchedo.
---------

Dvisaṭṭhime paricchedo.

1 Attanabhimatassā'su jatadesassa pattiyā
Sampuṇṇamanasaṅkappo dussaṅkappavivajjito
2 Vajirarūpamorupaññābalena gurusantike
Lahuṃ bahuṃ ca gaṇhanto sippajātamanekakaṃ
3 Jināgamesu nekesu koṭillādisu 1 nītisu
Saddasatthe ca kāveyye sanighaṇḍukakeṭubhe
4 Naccagītesu satthesu hatthisippādikesu ca
Dhanukhaggādinekesu satthesu ca visesato
5 Pārappatto vinītatto piturañño samācari
Adhippāyānukūlaṃ'va sadā bhattipurassaro.
6 Tadā sadādarācāra - guṇarādhitamānaso
Piyena viya mittena tena saddhimmahīpati
7 Uyyanajalakīḷādisukhaṃ nānappakārakaṃ
Anubhotvā sadesasmiṃ sañcaranto tahiṃ tahiṃ
8 Ekadā saṅkhasenādhipatinā daḷhabhattinā
Saraṭṭhasīmārakkhāya yojitena balīyasā
9 Ajjhāvutthassa badalatthalināmassa santikaṃ
Gāmassā'gañchi; sutvāna tamatthaṃ dhajinīpati
-----------
8. [E.D.S.] Sūdakāra. 1.[E.] Koṭalladisu. [A.] Kecallādisu.

[SL Page 355] [\x 355/] (
10
Gāmaṃ taṃ sādhukaṃ sajju sajjāpetvā saputtakaṃ
Paccuggantvā mahīpālaṃ paṇamitvā ṭhito tadā.
11 Pitāputtā ubho tassa sambhāsiya piyaṃ vaco
Nekadhā'rādhitā tena taṃ gāmaṃ samupāgamuṃ.
12
Tahiṃ kativi bhupālo vāsare vītināmiya
Senapatiṃ samāhūya idaṃ vacanamabravī;
13
"Putto me'dāni vayasi ṭhito'panayanārahe 2
Tasso'panayanaṃ kātuṃ mahepakaraṇaṃ lahuṃ
14
Sajjetabba"ntī; taṃ sutvā so'pi senādhinayako
Sabbūpakaraṇaṃ khippaṃ maṅgalatthaṃ susajjayī.
15
Sugandhadīpapupphādivatthūhidivasattayaṃ
Pubbakāraṃ karitvāna mahantaṃ ratanattaye
16
Vedikācaradakkhehi dvijehi 3 puthuvīpati
Sampabhāvānurūpaṃ'va maṅgalaṃ taṃ samāpiya
17
Parakkamakumārena tena saddhiṃ samārahi
Vasantakīḷaṃ mahatiṃ sāmacco kīḷituṃ tadā,
---------
18
Rājā kittisirimegho rohaṇe vasato tadā.
Sirivallabhanāmassa sabhātu maraṇampi ca
19
Māṇābharaṇanāmassa rajjalābhañca, deviyā
Mattaya paṭilābhañca sirivallabhasūnuno
20
Rohaṇāgatadūtehi suṇitvā sakabhātuno
Kālakriya sañjātasokavegaṃ sudussahaṃ
21
Mattāya tanayuppattipavattīsavaṇena taṃ
Vineyya virato tamha vasantasamayussavā
22
Nivattetvāna tattheva senāniṃ saṅkhanāmakaṃ 4
Puttena saha so saṅghatthalināmaṃ puraṃ gami.
23
Parakkamakumārena tena saddhiṃ tahiṃ sukhaṃ
Vasato tassa bhupassa vassamekamatikkami.
24
Māṇābharaṇabhupassa devī cāpi pabhāvatī
Lahittha dutiyā kittissirimeghavhayaṃ sutaṃ.
-----------
2. [A.E.] Nayanārabho. 3.[S.] Vippehi. 4.[S.] Saṃghanāmakaṃ.
[SL Page 356] [\x 356/] (
25
Suṇitvā tañca so "amhaṃ vaṃso jāto mahā" iti
Ahū kittisirīmegho tadā attamane bhusaṃ.
---------
26
Laṅkādīpopabhogekahetunā mahata satā
Asādhāraṇabhutena codito puññakammunā
27
Kumāro so'tha pitarā piyamitte viya'ttani
Karīyamānaṃ sasnehaṃ mahantaṃ co'palālanaṃ
28 Sacivanamanekesaṃ bhayabhattipurassaraṃ
Kuyamānamupaṭṭhānaṃ na maññanto tiṇāyapi
29
Laṅkādīpamimaṃ sabbamekacchattopasobhitaṃ
Khippaṃ kāretukāmo so sayaṃ iti vicintayi:
30
"Kesa-akkhaka-gīvaṭṭhi-dāṭha-pattānameva ca
Padacetya-mahābodhi-sākhānañcāpi satthuno
31
Caturāsītīsahassānaṃ dhammakkhandhānameva ca
Sammāsambuddhakappānaṃ ādhārattā ca niccaso
32
Ākarattā ca nekesammaṇimuttādivatthunaṃ
Sammatopi visiṭṭhoti dīpe nātimahā ayaṃ;
33
Tayo me pitaro bhūpā mātulopi ca sabbathā
Ekacchattena vattetumasamatthā vibhajji'maṃ
34
Bhuñjantā ettakeneva katakiccā mayaṃ iti
Maññantā vigatacchandā'bhisekamhi kulovite
35
Raṭṭhe sake sake yeva isseraṃ sampavattayuṃ
Kasikammādikaṃ gāmabhojakā viya nissitā.
36
Tesu kittisirimeghaṃ petteyyaṃ me ṭhapetva te
Agamaṃsu yathākammaṃ sesā bhupatayo tayo.
37
Maccānaṃ paramaṃ āyu vate'dāni parittakaṃ
Bālā yuvāno vuddha ca ime sattā'nupubbaso
38
Pāpuṇissanti maraṇamitī'yaṃ niyamopi ca
Na heva asmiṃ lokasmiṃ saṃvijjati kadāci'pi.
39
Tasmā 5 sarīrake asmiṃ bhaṅgure sāravajjite
Hīḷite sādarassīhi apekkhaṃ hitva sabbathā
40
Pihaniyye yasodehe ciraṭṭhāyimhi sabbadā
Amhādisehi kattabbo rājaputtehi ādaro.
-----------
5. [A.] Tasmiṃ.

[SL Page 357] [\x 357/] (
41
Ummaggajātakādīhu caritañcāpi bhumisu 5
Vihitaṃ bodhisattena vīrabhāvādinissitā
42
Rāmāyaṇabhāratadilokiyāsu kathāsupi
Ramassa vikkamañceva tassa rāvaṇaghātino,
43
Duyyodhanādirājāno hantvā yuddhe pavattitaṃ
Vikkamātisayañceva pañcantaṃ paṇḍusununaṃ,
44
Itihāsakathāyañca devāsuraraṇe purā
Dussantadimahīpehi katañca caritabbhutaṃ,
45
Ummūlitavato tassa nandavaṃsanarissare
Cānakkadvijaseṭṭhassa sutvā buddhibalampi ca 46
Sabbanetāni lokamhi yāvajjadivasā bhuvi
Tesaṃ asannidhanepi suppasiddhiṃ gatāni hi. 47
Suladdhaṃ jīvitaṃ tesaṃ asādhāraṇamīdisaṃ
Caritātisayaṃ kattuṃ samatthā honti ye bhuvi.
48
Jāyitvā khattavaṃsamhi khattavīravarocitaṃ
Yadihaṃ na karissāmi mogha me jāti hessati.
49
Tesamabbhadhikā 6 kālasampadā yeva kevalaṃ,
Mayā te adhikā kinnu paññādīhīti cintiya,
50
Piturājā ca me'dāni pacchime vayasiṭṭhito, yadidaṃ pettikaṃ rajjaṃ mama hatthagatambhave 51
Rājalakkhivasopena-vetaso me pamādato
Yathicchitañce na bhave; mahatī jāni me bhusaṃ.
52
Ettheva nivasanto'haṃ carāpiya sake care
Paramaṇḍalavuttantaṃ jāneyyaṃ yadi tattato
53
Randhaṃ paccatthikānantu pakāsetuṃ yathātathaṃ
Adhippāyānurūpaṃ me samatthā vā na vā carā;
54
Ye keci'dha janā santi sabbe te mama sammukhā
Balīyattaṃ'va sattūnaṃ kathayanti anekaso.
55
"Paccekaraṭṭhasāmīhi pitubhupehi tīhipi
Ekībhuya karitvāna sattakkhattuṃ mahāhavaṃ
56
Sādhetuṃ dukkaraṃ raṭṭhaṃ bhavatekākinā kathaṃ
Sisuna gaṇhituṃ sakkā khuddarajjopabhoginā?
-----------
5.[A.] Bhūrisu. 6.[E.] Mabbhuditā.%

[SL Page 358] [\x 358/] (
57
Sukaraṃ mūlabhutassa tassa rajjassa sādhanaṃ
Iti duccantitaṃ tuyhaṃ duretabbamadaṃ" iti.
58
Kaṇṇe tattasalākāyo pavesentā'va nekaso
Mahantattaṃ kathente'vaṃ bahudhā paramaṇḍale.
59
Ajānataṃ yathābhutaṃ vadantānaṃ kubuddhinaṃ
Sabbametaṃ vaco jātu saddhātabbaṃ siyā na hi.
60
Lesenekena gantvāna khippaṃ'va paramaṇḍalaṃ
Sarūpaṃ tattha ñassāmi ahameveti cintayī.
61
Yadi me pitubhupālo viññāye'taṃ vitakkitaṃ
Abhijātassa puttassa vaṃsajotikarassa me
62
Gatassa sattuvisayamanattho'pi siyā iti
Anukampādhiyā mayhaṃ gamanaṃ vārayissati,
63
Manorathassa saṃsiddhi sabbathā me na hessati;
Tasmā niguḷharūpena gamanaṃ bhaddakaṃ iti.
64
Laddhāna rattiyamathekadinaṃ khaṇaññu
So tādisaṃ baṇamakhīṇatarorūpāyo
Jānāti ne sakapitā gamanaṃ yathā taṃ
Gehā'bhinikkhami tathā caturo kumāro.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Paramaṇḍalābhigamano nāma dvisaṭṭhimo paricchedo.
---------

Tisaṭṭhimo paricchedo.

1 Nijāyudhadutīyassa nikkhamantassa tassa hi
Taṃ khaṇaṃ purato ko'pi saṅkhasaddo samuggato.
2 Tato nekanimittaññu kumāro taṃ suṇitva so
Nipphajjissati saṅkappo khippaṃ yeveti modavā
3 Tattha tattha niyuttānaṃ rakkhakānamajānataṃ
Nikkhamitvā purā vītahayo sīhaparakkamo 4 vegena maggaṃ gantvāna pañcagāvutamattakaṃ
Badalatthalagāmassa padese nātidūrake
5 Gāmamekamupāgañchi piliṃvatthūti saññitaṃ
Janānaṃ sananipātāya nijānaṃ so katāvadhi

[SL Page 359] [\x 359/] (
6 Nijāgamanato pubbaṃ paṭimagge nisīdituṃ
Paṭiladdhaniyogānaṃ kecidevāgate tadā
7 Tahiṃ ṭhite so passitvā "ettakā kinnu āgatā"
Iti pucchi kumārotha tepi taṃ idamabravuṃ:
8 "Lokappavattiṃ sakalaṃ jānantenāpi sāminā
Kimevamuccate; maccubhayaṃ kesaṃ na vijjati?
9 Bālatānugato 1 sāmi ṭhito vayasi īdise
Ajjāpi hi mukhe tuyhaṃ khīragandho pavāyati.
10
Na he'vatthi visuṃ vittajātaṃ saṅgahitaṃ tava,
Tadaññā vopakaraṇasāmaggī neva vijjate.
11
Ciramparicitattehi daḷhaṃ sārūḷhabhattihi
Vinā'mhehi siyuṃ ke vā'nugantāro janā tuvaṃ?
12
Kiñcāgatānamamhākaṃ pitā tuyhaṃ narissaro
Karessati idaṃ nāma sabbathā neva ñāyate.
13
Amhākamantarāmagge saṅkho nāma camūpati
Mahabbalo mahāvīro rajjasīmaṃ tamāvasaṃ
14
Paccatthike ṭhapetvāññe; ete katipayā mayaṃ
Aññamaññamhi niyatamāsaṅikihadayā bhusaṃ.
15
Aruṇuggamavelā ca samāsannatarādhunā"
Iti bhītiṃ pakāsesuṃ paccekaṃ hadayassitaṃ.
---------
16
Nisamma tesaṃ vacanaṃ vidhāya madhuraṃ sitaṃ
Vītasaṅko kumāro so mukhāne'saṃ vilokiya
17
"Caritvāpi mayā saddhimete'ho kalamettakaṃ
Na jāniṃsu mamaṃ sabbe yesaṃ hi bhayamīdisaṃ"
18
Iti vatvā bhayaṃ tesaṃ vinodetumupaṭṭhitaṃ
Sīhanādaṃ tadā'kāsi mahantaṃ sīhavikkamo:
19
"Tiṭṭhantu mānusā sabbe, mayi hatthagatāyudhe
Sakko devanamindo'pi kupito kiṃ karissati?
20
Bāloti 2 maṃ cintayataṃ jātā vo kumatī'disī;
Parikkhīyati tejāṇa 3, na vayo'ti naṃ kiṃ sutaṃ?
-----------
1.[E.] Gate. 2.[E.] Bālovati. 3.[A.E.] Tejāṇaṃ

[SL Page 360] [\x 360/] (
21
Ajjeva kātumekena kammunā cintitena me
Sadesaparadesaṭṭhā bhayagattī yathā mayi
22
Karissanti, yathāvedaṃ bhayaṃ tumhe jahissatha.
Tatha rattiyametāya vibhātāya khaṇena me
23
Unnate dassissāmi buddhi sāhasavikkame.
Anudhāvati maṃ tātasene'ti yadi vo bhayaṃ,
24
Purato hotha tumheti vatvā te gahitāyudho
Sāhasekaraso vīro tamhā nikkhamma gāmato
25
Udayācalasīsaṭṭhaṃ jetumādiccamaṇḍalaṃ
Aparaṃ ravibimbaṃva pacchimāsāmukhoditaṃ
26
Tejasāpasarantena janānaṃ pavikāsayaṃ
Nettambujavanaṃ pāto badalatthalimāgami.
27
Jayasaṅkhassarenā'tha 4 senānātho pabujjhiya
Sañjatasambhamo ñatvā rājaputtamupāgataṃ
28
Saddhiṃ balena mahatā paccuggamma katādaro
Paṇāmamuvitaṃ kattumānato vasudhātale
29
Amhākamesa jīvanto kiṃ nāmatthaṃ karissati
Māretabbo'dhune've'ti passante samukhaṃ bhaṭe 5
30
"Nevā'diṭṭhāparadhassa maraṇaṃ purisovitaṃ;
Vadho virodhe sakka"ti iṅgitena nivāriya
31
Senāpatissa so hatthaṃ gahetvā sīhasantibho
Bhasanto madhuraṃ vācaṃ tassevā'gañchi mandiraṃ.
32
Atha'ssa gamanaṃ raññā bhavitabbamajānatā;
Sarūpaṃ yāva jānāmi tāvasse'te sahāgatā
33
Yathā na sahitā honti ṭhapetabbā visuṃ visuṃ
Kumāro'va mamāgāre vasatu'ti vicintiya
34
Tathā senāpatī katvā vañcetuṃ tammahāmatiṃ
Dassetvātithisakkāraṃ rañño dūte sa pesayī.
35
Kumāro'tha viditvāna tena taṃ vañcanaṃ kataṃ
Kattabbametthā' katvāhamudāsīno bhave yadi
36
Icchitatthassa nipphatti na me jātu bhavissati
Aayaṃ tāvā'dhunā'vassaṃ māretabbo'ti cintīya,
-----------
4.[A.] Saṃkhassanenātha. 5.[A.] Passantepi mukhaṃ bhave

[SL Page 361] [\x 361/] (

37
Sahāgataṃ payojetva ghātāpayi camūpatiṃ.
Bhato senādhinātho'ti mahantaṃ khuhitaṃ ahu.
38
Senānāthabhaṭo eko sutvā senapatiṃ hataṃ
"Māraṇaṃ sāmino mayhaṃ kiṃ nimitta" miti bruvaṃ
39
Nettiṃsapāṇī sahasā kumāraṃ ṭhītamekakaṃ
Abhidhāvi sasāmissa pariccattattajīvito
40
Kumārassa mukhaṃ disvā vedhamāno bhayena so
Pure ṭhātumasakkonto pādamūle tato sayi.
41
"Gaṇhathe'ta"nti vacanā kumārassa puretaraṃ
Tasseveko sahacaro bhaṭametaṃ vighātayi
42
"Niyogaṃ me vinā tena kataṃ kammaṃ na yujjati"
Iti daṇḍanametassa kārāpesi yathocitaṃ.
43
Atha taṃkālasambhuta - saṅkhobhamatihiṃsanaṃ
Bhamukkhipanamattena rājaputto samaṃ nayi.
45
Vīro yasovaradhano dhitimā kumāro
Vīropakāracaturo carakittīsāro
Senindasañcitamanappadhanaṃ bhaṭānaṃ
Sabbaṃ visajjayi yatharuciyā gahetuṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Senāpativadho nāma
Tisaṭṭhimo paricchedo.

Catusaṭṭhimo paricchedo.

1 Ajjeva yadi gaccheyyaṃ cintitatthassa kātave
"Bhayā kumāro yāto"ti jano'yaṃ cintayissati.
2 Nihacca dhajinīnāthaṃ nisinnamanisamma me
Karissati ca yaṃ tāto taṃ passāmi idhaṭṭhito,"
3 Iti jātāya cintāya pavaro dīghadassinaṃ
Tattheva vītināmesi vīro katipaye dine.
4 Senapatibhaṭā raṭṭhavāsino ca bahujjanā
Senāpativadhā bhītiṃ mahatiṃ samupāgatā

[SL Page 362] [\x 362/] (
5 Tato sakasakaṭṭhāne asakkontā nisīdituṃ
Addasaṃsu kumāraṃ taṃ samāgamma samantato.
6 Vilomavattīnā tena pituno rājasūnunā
Senāpati mārito'ti maññantā raṭṭhavāsino
7 "Amhādisesu dakkhesu 1 daḷhaṃ saṃrūḷhabhattisu 2
Santesu balavantesu sāmino kimasādhiyaṃ?
8 Ṭhite sāmimhi'daṃ rajjaṃ tumhākaṃ pitusantakaṃ
Bālo kumāroti kathaṃ petteyyo te'nubhossati?
9 Mayaṃ sambhūya gantvāna saṅkhanāthatthaliṃ puraṃ
Sakosantepuraṃ rājamānessāma pasayha taṃ"
10
Iti daḷhapaṭiññāya rajjagāhekatapparā
Padavārasuññakaṇḍaṃ nāmaṭṭhānamagaṃsu te.
11
Kumāro tattha pesetvā sake katipaye jane
Āṇāpetvana te tesu samāhūya bhaṭādhipe
12
"Mayā pituvirodhena senāpativadho kato
Iti maññatha mā tumhe; sāramhena alaṃ 3 hi vo.
13
Piturañño virodhena ne'kantenāhamāgato;
Kattukāmo rajjabhāgamattādhīnamimaṃ na ca;
14
Amhādisānaṃ puttānamathito 4 nāma kevalaṃ
Akatvā'ppamapi 5 jiṇṇānaṃ pitunnaṃ sayamappiyaṃ
15
Karīyamānamaññehi yehi kehicu'paddavaṃ
Vinivāriyupaṭṭhātuṃ nanu sakkacca sabbadā?
16
Tumhehi cintitaṃ evaṃ ki"nti tesaṃ vitakkitaṃ
Vinodetvā mahāpañño cintento kiccamuttaraṃ
17
"Idheva nivasissāmi dine katipaye yadi
Amhe ubho pitāputte bhindissanti hi dujjanā;
18
Vilambametthākatvāna pubbacintitasiddhiyā
Idāni tāvito gantuṃ vaṭṭatī"ti vinicchiya
19
Siridevinagāsannaṃ payātuṃ buddhagāmakaṃ
Badalatthaligāmamhā rājaputto'tha nikkhami.
-----------
1.[E.D.] Dāsesu 2.[A.] Sārūḷha. 3. [A.] Saṃrambho mayyalaṃ
[S.] Saṃrambhe mānalaṃ 4.[E.] Puttānaṃ atthitaṃ 5.[A.] Katvā.

[SL Page 363] [\x 363/] (
20
Puretaraṃ siriyāligāmopagamanā tadā
Visuṃ visuṃ palāyiṃsu sametā raṭṭhavāsino.
21
Parivārehattanīyehi 6 kumāronugato tadā
Susannaddhāyudho vīro paṭijji mahāpathaṃ.
22
"Kumāraṃ hatasenindaṃ palāyantamupekkhiya
Pakkhapāto kato deve bhattadāyimhi ko nu no"
23
Iti dhuttā katipayā gaṇhituṃ katupakkamā
Gacchantamantarāmagge piṭṭhito'nupatiṃsu taṃ.
24
Akatvā saṅkamappampi tesu rājasuto tadā
Sahatthagatakhaggena yujjhitvā te palāpiya
25
Samādāya sahāyāte adiṭṭhaparihānike 7
Bhayātigo mahābuddhi buddhagāmamupāgami.
---------
26
Dinesu tattha vasato tassa yātesu kesuci
"Gaṇhissāmi kumāra"nti sametā raṭṭhavāsino
27
Mahāvegaṃ pavassentā 8 saravassaṃ nirantaraṃ
Parikkhipiṃsu taṃ gāmaṃ saṅgāmārambhasādarā.
28
"Pāṇe pariccajissāma mayaṃ tena'tthambhave"
Iti tena sahāyānā bhaṭā bhayasamākulā
29
Ṭhapetvā rājaputtassa chattakhaggadhare jane
Ito tato palāyiṃsu rājaputtassa passato.
30
Sabhaṭe te palāyante disvā mandaṃ vihassa so
Laddhāvakāso dassetumaccuḷāraṃ savikkamaṃ 9
31
"Āyudheneva bhāyetvā palāpessāmi sattavo"
Iti khaggaṃ disāhīti kumāro sahasā bhaṇi.
32
Dhīragambhīrabhutena tena'ssa vacasā saha
Jayasaṅkhaddhaniṃ sutvā disāvalayapatthaṭaṃ
33
Kesañci sattuvīrānaṃ vicchijja patite sire
Disvā pubbapalātāpi bhaṭā tassa nivattiya
34
Balaṃ nekasahassaṃ taṃ yujjhitvāna palāpiya
Parivāriya thomesuṃ kumārasseva vikkamaṃ
---------
-----------
6.[A.] Parivārattanīyehi 7.[A.] Parihāniko. 8.[E.D.] Pavassantā.
9.[A.] Pavikkamaṃ. [A.] Parakkamaṃ.

[SL Page 364] [\x 364/] (

35
Vasaṃ tattha kumāro'tha gajabāhussa rajino
Gokaṇṇaṃ nagaragiriṃ kāḷavapimadhiṭṭhitaṃ 36
Āṇāpiya manovuttiṃ tassa ñātumano sayaṃ
Lekhahatthaṃ manussaṃ so sakīyaṃ tattha pesayī.
37
Passitvā so'pi taṃ paṇṇaṃ sirasā sampaṭicchiya
Vācayitvā tato sabbaṃ pavattiñca vijāniya
38
Pabhāvātisayena'ssa mahatā rājasūnuno
Asakkuṇeyyaṃ maññanto sāsanullaṅghanaṃ tadā
39
Anapekkho 10 sa bhupālabhāvañāṇe ca sabbathā
Buddhagāmamupāgamma kumāraṃ passi sādaro. 40
"Mamā'gatappakāraṃ taṃ pitubhupassa santikā,
Mārāpanañca sasā senindassa balīyaso,
41
Piṭṭhito piṭṭhito sattusenāyānupatantiya
Maya kataṃ vikkamañca suṇitvā vimbhayāvahaṃ
42
Anuppādiya cittampi saraññe bhavajānane
Vinā paricayaṃ pubbe dūtasampesanañca me
43
Disvā'va pesitaṃ paṇṇamāgamma mama dassanaṃ
Karontena tayā suṭṭhu kata"nti mudito vibhu
44
Nānāmahaggharatanābharaṇaṃ sakadhāritaṃ
Pādāsi sakalaṃ tassa saddhiṃ gajavarena so.
45
Tato tassa bhaṭānañca pāmekkhānaṃ maharahaṃ
Nānāpasādhanaṃ datvā mahagghaṃ kuṇḍalādikaṃ
46
Vāsagehannadānādividhinā kanasaṅgahaṃ
Sacivaṃ vissamatthaṃ taṃ pahiṇī sabhaṭaṃ tato.
---------
47
Rattivāsamupāgamma tattha so supine tato
Māritaṃ 11 viya senindaṃ kumārassa niyogato
48
Luddehi santhapāṇīhi māraṇatthaṃ samantato
Attānaṃ co'pararuddhaṃ'va disvā maccubhayaddito
49
Vissaṃ viravanto'tha seyyate patito bhuvi
Sakīyakhaggachattādigāhake cā'napekkhiya
----------10.[E.] Anapekkhā 11.[A.] Mārituṃ.

[SL Page 365] [\x 365/] (
50
Balañca sakalaṃ hitvā sahayātaṃ tamattanā
Asakkonto vavatthānaṃ disānamapi kātave
51
Pavisitvā mahāraññaṃ maggamūḷho bhamaṃ tahiṃ
Paccūsasmiṃ kāḷavāpigāmamaggaṃ vijāniya
52
Turito'va tato gantvā sakaṃ gāmamupāvisi.
Suṇitvā tassa senāpi nijasāmiṃ palāyitaṃ
53 Tāṇamaññaṃ na passantī 12 mahābhayavikampitā
Āyudhāni'pi tattheva ṭhapetvāna sake sake
54
Sasāmiko'va sammuḷhā caritvā'ṭaviyaṃ tathā
Pabhātasamaye khippaṃ kāḷavāpimupāgamuṃ 13
55
Palāyitappavattiṃ taṃ suṇitvāssa vihassa so
Dine katipaye tattha kumāro vītināmayī.
56
Nānābhassarasaññussa sā kathā'va tadā ahū
Tassukkaṇṭhitavelāyamukkaṇṭhānanudakāraṇaṃ.
---------
57
Sutvā kiktisirīmegho pavattiṃ sakalaṃ imaṃ
Mahāmacce samāhūya saddhiṃ mantesi tehi so
58
"Kumāro gāḷharakkhamhā sacivādhiṭṭhitā purā
Ito nekabhaṭākiṇṇā guḷharūpena niggato.
59
Tato kehici dhuttehi samāyātehi'to tato 14
Ekībhuya palāyitvā janehā'kiccakārihi
60
Pabalaṃ sacicānaṃ me rajjajamhi dhajinīpatiṃ
Hantvā taṃsañcitaṃ vittasāraṃ sabbaṃ samādiya
61
Tato'pi so palāyanto bahū jānapade bhaṭe
Attānamanubandhante tattha tattha nighātiya
62
Gokaṇṇaṃ nagaragiriṃ gajabāhussa rājino
Āṇāpiya vase'kāsi buddhagāme vasaṃ kira.15
63
Upekkhāsamayo nā'yamasmiṃ chiddamhi sattavo
Sampannabhāgadheyyena mativikkamasālinā
64
Sabhā'munā kumārena kūṭasandhiṃ vidhāya ce
Yuddhārambhāya veteyyuṃ, mahatī jāni no siyā.
-----------
12. [E.S.] Passantā. 13.[A.] Mupāgami. 14. Samayanehi te tato
(Sabbesu.) 15.[A.E.] Kila.

[SL Page 366] [\x 366/] (
65 Yāva duccintitaṃ aññaṃ na cintessati tāva'yaṃ
Tahiṃ gāme nisinno'va gahetabbo'ti nicachiya
66
Adhikāriyugaṃ senamahindavhasavissutaṃ
Mahālānaṃ tathā devapādamulakadārakaṃ
67
Ete ca'ñño ca sacive samāhuya nijantikaṃ
"Mayhaṃ rajjamhi ye keci santi āyudhajīvino
68
Ete sabbe samādāya khippaṃ gantvā pasayha taṃ
Ānessatha kumāra"nti vatvā te tattha pesayi.
69
Te sakaṃ sakamādāya mahāsenaṃ mahabbalā
Vibhattā dasadha'hesuṃ siriyālasamīpagā
70
Suṇitvā taṃ kumāro'pi ṭhatvā duggamhi tādise
"Dasadhā vibhattamāyantaṃ balaṃkatvekatomukhaṃ
71
Ummulessāmahaṃ khippa"miti mantvā tato lahuṃ
Saraggāmamaga vīro mahatilapadesake 16
72
Amaccā ca "kumāre ve palāyitvā tato'pi so
Paviseyya mahāduggaṃ desaṃ pabbatasaṅkaṭaṃ
73
Gahaṇaṃ dukkaraṃ tassa upāyehi'pi kehici
Iti tatrevu'pāgañchuṃ hutvā te ekato mukhā
74
Taṃ suṇitvā kumāro'pi tuṭṭho iṭṭhatthasiddhiyā
Aggato'vasaraṃ datvā senāya pavisantiyā
75
Maggesubhosu passesu payojiya sake jane
Guḷharūpe susannaddhe bahavo vīrasammate
76
Majjhaṃ paviṭṭhaṃ sakalaṃ ñatvā ripubalaṃ balī
Ghātāpesi bahū vīre yuddhopāyavicakkhaṇe.
77
Hatāvasesā janatā sabbathā chaḍḍitāyudhā
Ito tato palāyittha puna yuddhe nirālayā.
78
Jayī tadā rājaputto tamhā nikkhamma ṭhānato
Pitucittānurakkhatthaṃ bodhigāmavaraṃ agā.
79
Tattha so nivasaṃ vīro netvā katici vāsare
Piturājappayogena yuddhāya punarāgataṃ
80
Tattheva senaṃ bhinditvā palāpiya tato'pi so
Laṅkāpabbatadesamhi gacchi gāmaṃ raṇamburaṃ.17
-----------
16. [A.] Mahātilaka desake. 17.[E.] Ratamburaṃ.

[SL Page 367] [\x 367/] (
81
Sa bhaṭānaṃ vinodetumaddhānadarathaṃ tato
Nivasanto tahiṃ netvā dhīro katipaye dine
82
"Bhaṅgaṃ nītāpi'me sabbe nekavāraṃ raṇe mayā
Piturājabhayā yuddhe nirāsā na palāyare.
83
Hatthaṃ nopetī no dugge ṭhitattā'yaṃ kumārako
Iti duccintitaṃ tesaṃ yasmādummantinaṃ ahū;
84
Idāni ṭhānamevesaṃ ajjhāvutthamupeccahaṃ
Duccintitaṃ vinodessaṃ tesaṃ" iti vicintiya
85
Senāyādhiṭṭhitaṃ gacchaṃ khīravāpikagāmakaṃ
Pavissa'mbavanaṃ nāma padesaṃ tamadhiṭṭhito
86
Etehi tesaṃ viññātasañcāro tattato sayaṃ
Sāyaṃ nikkhamma taṃ gāmaṃ rattiyaṃ samupāgami.
87
Tikkhaggapadamāsajja vatiṃ kaṇṭakahiṃsanaṃ
Asamatthā pavesamhi aṭṭhaṃsu bahi tambhaṭā.
88
Sayamaggesaro hetvā vatiṃ pāvisi nibbhayo.
Gāmamajjhe ṭhito vīro sakaṃ nāmañca sāvayī.
89
Abbhūtaṃ vikkamaṃ diṭṭhapubbā te rājasūnuno
Sutvā gambhīranādaṃ taṃ bhayaṭṭā 18 ripavo tadā
90
Sammuṭṭhasatino sabbe sakavatthāyudhesupi
Sīhaṃ disvā'va hariṇā pacaliṃsu samantato.
91
Tappaviṭṭhena maggena pavissa'ssa bhaṭāpi ca
Haniṃsu diṭṭhadiṭṭhe va gāme aggiṃ khipiṃsu ca.
92
Taṃ khaṇaṃ yeva gantvāna nāvāgirisagāmakaṃ
Vissamanto rājasuto tattha uṭṭhāpayī'ruṇaṃ.
---------
93
Amaccā piturājassa tamhi tamhi raṇe tadā
Sabbathā viphalussāhā 19 mantayiṃsu samecca te.
94
"Nekasahassasaṅkhaṃ taṃ balamādāya vegasā
Gaṇhissāma kumāranti nijaṃ senaṃ vināsiya;
95
Palāyantehi sabbehi raṇe sabbattha kevalaṃ
Kataṃ tassa kumārassa bhusaṃ tejopakāsanaṃ;
-----------
18.[E.] Bhayaṭṭhā. 19.[E.] Vipulussāhā, [A.] Vipulussāhaṃ.

[SL Page 368] [\x 368/] (
96
Asakaṃ pesitaṃ raññā sasanañca bhayāvahaṃ
Ettho'pekkhatamamhākaṃ bandhūnaṃ natthi jīvitaṃ.
97
Yena kenacu'pāyena rañño āṇāya siddhiyā
Ussahamakaritvāna na yuttaṃ kālayāpanaṃ.
98
Sakapāṇe cajitvāpī samino bhattadāsino
Tosayitvā sabandhūnaṃ pālanaṃ yeva kāriyaṃ."
99
Iti sahāsikā sabbe susannaddhamahabbalā. 20
Carādesitamaggā te mārasenāva nikkhamuṃ.
100
Disāmukhehi catuhi pavisitvāna gāmakaṃ
Samantā uparindhiṃsu kumārassa gharaṃ tato
101
Ussanna-sītadesattā rattakambalapāruto
Kīḷamāno nisinno so kīḷaṃ bālavayovitaṃ
102
Nigghosena tadā ñatvā samāsannatare ripu
Adisvā parivāresu sakesvekampi taṃ khaṇe
103
Cūḷikaṃ daḷhamābajjha pārutaṃ yeva kambalaṃ
Atigāḷhaṃ nivāsetvā khaggapāṇī vihiṃsano
104
Pavissa raṇamajjhaṃ so kesarī viya vāraṇo
Akā khaṇena te sabbe disantābhimukhe dise.
---------
105
Kolāhalena mahatā bhayā'raññaṃ paviṭṭhakaṃ
Saddāyanto samāhūya sahāyātaṃ sakaṃ janaṃ
106
"Hitvāna pitu bhupālamidhāgamanakāraṇaṃ
Kinnū'ti jayate saṅkā yā vipakkhassa rājino
107
Taṃ sabbathā nivattetuṃ senindahananādikaṃ
Sabbametamalandāni; gantabbaṃ paramaṇḍalaṃ,"
108 Iti gacchaṃ tato ṭhāne porogāhalikhaṇḍake 21
Mivuñcāsiṃ karā 22 rattasambandhaṃ jalasekato
109
Apanīya nivatthaṃ taṃ pāvāraṃ lohitukkhitaṃ
Parivattitavattho so'nubhotvā vissamiṃ sukhaṃ
110
Piturañño raṭṭhasīmaṃ samullaṅghiyupāgami
Gajabāhussa rajjamhi ṭhānaṃ janapadavhayaṃ.
-----------
20.[A.] Susannaddhā. 21.[D.] Porāgāhali- 22.[E.] Vimuccāsikarā
[A.] Vimuccāsi.

[SL Page 369] [\x 369/] (
111
Nekakīḷavinodehi tappadesovitehi so
Dināni 23 vitināmesi vasanto tattha kānici
112
Tato gajabhujo rājā kumārāgamanakkamaṃ
Attapālamukhā sutvā bhusaṃ sañjātasambhamo
113
Nijamantīhi mantetvā katakattabbanicchayo
Vasanābharaṇādiṃ so pesento tassa pābhataṃ
114 "Mayhaṃ mātulabhūpālasantikāgamanañca te,
Antarālapathe sabbaṃ vikkamātisayañca te,
115
Agantvā'ññattha me raṭṭhe pavesañca nisamma me 24
Mano sambādhataṃ yāto jumhamānāya pītiyā,
116
Mamaṃ ṭhapetvā ke vā'ññe santi te'vassabandhavo.
Abhisekussavo nāma jātu me tava dassanaṃ.
117
Mayhaṃ mātulabhupālo vuddhāvatthāya mattano
Īdisiṃ puttaratanaṃ hatthasāramakatva so
118
Kenāpi dunnayeneva hatthamme pāpayī yato
Ekantamudayo esa mahato puññakammuno.
119
Amhesu dvīsu niyatamekībhūtesu sampati
Upakkamanti ripavo ke vā saṅgāmakāraṇaṃ?
120
Laddhavāyusahāyassa hutāsasseva sabbathā
Patāpo mayhamadhunā mahanto'va bhavissati.
121
Aññoññadassane jāte rajjamhi pitusantake 25
Na bhāriyaṃ kumārassa patiṭṭhāpanamāsu me.
122
Antarā kālaharaṇamakatvā mama dassanaṃ
Vidheya'miti 25 vatvāna sake dūte visajjayī.
123
Tehi sutvā pavattiṃ taṃ vicārakkhamabuddhiko 26 "dubbijānatarā māyā khattiyānaṃ hi sabbaso;
124
Vīmaṃsitvā'va gaccheyya"miccekaṃ nimmalavhayaṃ
Upāyaññuṃ bhaṭaṃ tehi dūtehi saha pesiya
125
Aññāya rañño rājañño tadaññesañca mantinaṃ
Yathāsarūpaṃ pāyāsi puḷatthinagarantīkaṃ,
---------
-----------
23.[A.] Dinābhi. 24.[S.@]Nā. 25.[S.] Vayeyamiti. 26.[S.]Buddhino
[SL Page 370] [\x 370/] (
126
Atho gajabhujo rājā nijasenāpurakkhato
Paccuggantvā katānekopavāro pītivegavā
127
Āropetvā kumāraṃ taṃ attanādhiṭṭhitaṃ gajaṃ
Dassento purasampattiṃ pāvisī rājamandiraṃ.
128
Kumāro gajabāhussa rañño dassanasambhavaṃ
Pamodaṃ sampakāsento netvā katipaye dine
129
Janesu rājino tassa bahimaṇḍalavāsisu
Sānurāge tathā sāparāge sammā vijānituṃ
130
Nānopāyaññuno neka - desabhāsāvicakkhaṇe
Uccinitvāna so keci sāmibhattipurassare,
131
Etesupi jane keci visavijjāsu kovide
Ahiguṇṭhikākāradhare kāresi vidhikovido.
132
Sāmuddikādikānekalakkhaṇaññu jane karī.
Vīṇāvādaka - caṇḍāla - brahmaṇākāradhārino,
133
Damiḷādisu nekesu naccagītesu kovide
Kāresi, cammarūpādi - kīḷādassakasannibhe.
134
Kāvaṅgulīyavalayappabhutiṃ bhaṇḍamādiya
Carituṃ keci yojesi nijākappakavajjite.
135
Chattakattaradaṇḍadi - parikkhāraṃ samādiya
Gahītatāpasākārā hutvā saddhāluno viya
136
Gāme cetiyānaṃ karontā viya vandanaṃ
Vicaranti yathā keci, tathā cā'dissa pesayi.
137
Tikicchākovide keci gāmesu nigamesu ca.
Karitvā vejjakammāni carituṃ sanniyojayī.
138
Akkharāyudhavijjāsu bālasikkhāpanaññuno,
Tathā rasakriyābhiñññe, bhutavijjāvidū tathā,
139
Neke suvaṇṇakarādinipuṇe sippino'pi ca
Taṃ taṃ kammamadhiṭṭhāya carituṃ so samādisi.
140
Ñātukāmo sayaṃ nattamantomaṇḍalanissitaṃ
Sambhāsanāpadesena samagamma nijantikaṃ
141
Niccaṃ chiddagavesīsu tassa rañño janesu so
Bhusaṃ bālattasambhūtadandhataṃ viya dassayaṃ

[SL Page 371] [\x 371/] (
142
Padhānāmaccasāmanta - bhaṭādisva'bhimānino
Saṅkuddhe ca tathā bhīte luddhe vāpi viveciya
143
Tesu tesūvitopāyavidhānacaturā carā
Itihāsapurāṇadinekāgamakathavidū
144 Gahītasamaṇakappā taṃ taṃ gehamupassitā
Daḷhasañjatavissamhā pattapaccayupāsanā
145 Ovādadāyakaṭṭhāne ṭhatvā bhinditva te jane
Yathā pāpenti savasaṃ 27 vidhānañca tathā karī.
146
"Bhupe nissaṅkataṃ nīte yathākāmaṃ caritva me
Tatta mantogataṃ 28 sabbaṃ ñātuṃ sakkā sukheni"tī
147
Lekhampesiya so mātu rohaṇe nivasantiyā
Nijānujaṃ bhaddavatiṃ kumāriñca'bhirūpiniṃ
148
Tadīyadhanalesena dhanajātañca'nappakaṃ
Āṇāpiya dhanaṃ taṃ tu katvāna sakahatthagaṃ
149
Gajabāhunarindamhi taṃ kumāriṃ samappiya
Pāpesi nijavissattha - cittataṃ taṃ mahīpatiṃ
150
Tato rājakulaveṇakarinā 29 madavāhinā
Niccaṃ kīḷāpadesena visikhācariyaṃ caraṃ
151
Hutvā'nubaddho tenā'su dūrāpasaraṇacchalā
Netabbā ye vase tesaṃ gehaṃ gehaṃ pavissa so
152
Dento'nucchavikaṃ tesaṃ mahagghabharaṇādikaṃ
Dhanaṃ niguḷharūpena sabbe te savasaṃ nayī.
153
Ā nihīnajanā sabbe bhaṭā nagaravāsino
Visuṃ visuṃ mameveso'nuggaho'ti vicintayuṃ.
154
Tato tassa dhanānañca dhaññarāsīnameva ca
Senāyaca tatha nekayuddhopakaraṇādinaṃ
155
Kātuṃ pamāṇaṃ nipuṇo payojiya salekhake
Taṃ taṃ lekhakavaggantogatā likhatha vo iti
156
Purārakkhāniyuttānaṃ 30 senāgāmaṇinaṃ tathā
Saṅkappaṃ cetaso ñātuṃ tattha keci ṭhapesi 31 so.
-----------
27.[A.] Saṃvāsaṃ. 28.[E.] Tatva-, [A.] Tattha. 29.[A.E.] Rājakulaṃ
Venakarinā 30.[A.E.] Purārakkha. 31.[A.] Keci na pesi.

[SL Page 372] [\x 372/] (
157
Bālakīḷāpadesena tattha tattha caraṃ sayaṃ
Maṇḍalobhayavuttantaṃ niṇṇesi vyasanātigo.
158
Evaṃ purāvitasamunnatapuññakamma-
Sampannasattavihitaṃ nikhilā payogā
Appatva kañcipi 29 vabandhakahetumenti
Saddhiṃti ñatva nipuṇo kusalaṃ kareyya.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Paramaṇḍalappavattiniṇṇayo nāma
Catusaṭṭhimo paricchedo
---------

Pañcasaṭṭhimo paricchedo.

1 Athekadivasaṃ rājanandano rājavīthiyaṃ
Āruyha vāhanaṃ yāti'nugato sānujīvihi. 1
2 Uddāmo mahiso bhīmo diṭṭhadiṭṭhe nighātayaṃ
Caṇḍo 2 vattitarattakkho tassā'bhimukhamāpati
3 Tamāpatantaṃ disvāna khippaṃ vāhanavāhakā
Janā ca sahagantāro palāyiṃsu bhayākulā.
4 Tadā rājasuto "mayhametesaṃ viya dhāvanaṃ
Patirūpaṃ nahevā"ti nissaṅko vītasambhamo
5 Tassābhimukhamevā'su vīro sayamupecca taṃ
Gambhīrodārabhūtena vacasā sahasā bhaṇi.
6 Sutvāva sīhanādaṃ so bhayā paṭinivattiya
Ghātayaṃ pātayaṃ dhāvī jane sammukhasammukhe.
7 Tamabbhūtaṃ ye paccakkhamaddakkhuṃ ye suṇiṃsu ca
Sabbe te thūtisaṃyuttaṃ vimbhitā giramuggiruṃ:
8 "Passa tejassitaṃ, passa vikkamaṃ, passa dhīrataṃ,
Passālīnatametassa, passa puññodayaṃ" iti.
---------
9 Gajabāhunarinde'pi vikkamādiguṇassitaṃ
Vaṇṇanaṃ tassa sutvana kriyamanaṃ janehi taṃ
10
"Aññāsādhāraṇodaggappabhāvo bhīmavikkamo
Puriso vata 3 mahāya"nti tasmiṃ saṅkaṃ janesi so.
-----------
32.[A.] Kañcija. 1.[E.] Sonujīvihi. 2.[A.E.] Gaṇḍe. 3.[A.] Purisova. [SL Page 373] [\x 373/] (
11
Tadā mahīpālasuto gajabāhussa rājino
Taṃ dussaṅkappamuppannaṃ viññāya iti cintayī:
12
"Etthevā'haṃ vasaṃ rajjaṃ karissaṃ yadi hatthagaṃ,
Hamukukkhepamattena sijjhate tamasaṃsayaṃ.
13
Evaṃ sati patāso ca vikkamātisayo'pi va
Bāhābalampi lokamhi vikhyātiṃ neva yāti me.
14
Uddāmabahukaṇḍutippasamo'pi bhusaṃ mama
Raṇakīḷāvinodena vinā neva bhavissati.
15
Tasmā gantvā jātibhumiṃ yuddhenevā'bhimaddiya
Imaṃ rājaṃ jīvagāhaṃ gahetvā sānujīvinaṃ
16
Ānīya pitaraṃ kittissirimeghamimaṃ puraṃ
Tammatthake diyamānā'bhisekasalilena'haṃ
17
Parābhavamalaṃ tiṇṇaṃ pitunnaṃ ve visodhaye
Evaṃ me jambudīpe'pi tejo ajjhottharissati."
---------
18
Atho pavesamaggañca senāya purasādhane
Apayānakāraṇe 4 sante maggaṃ niggamanāya ca
19
Varānamanurūpaṃ so nijānaṃ maggameva ca
Nānāmaggavibhāgaññu vyādhehi suvinicchiya
20
Caraṃ purāsannavane sayañca migavacchalā
Maggānumagge viññāsi nānāsaṅketakammano.
21
"Kālassātikkame kālo pibe tassa rasaṃ" iti
Saraṃ vuddhavaco raṭṭhaṃ sakaṃ gantumano tadā
22
Yebhuyyena sahāyāte paṭhamaṃ pāhiṇi jane
Ṭhāne janapade nāma sannipātakatavadhi.
23
"Vasitvā ettakaṃ kālamanarociya niggamo
Porisassā'nurūpaṃ me na hevā"ti hi cintiya
24
Tato sāyaṇhakālasmiṃ pasādhanasumaṇḍito
Gajabāhumahīpālasamīpe samupaṭṭhito
25
Nekakīḷāvinodasmiṃ sañjhākāle samāgate
Sitapubbamabhāsī'daṃ parihāsamukheniva:
-----------
4.[A.] Payanakaraṇe.

[SL Page 374] [\x 374/] (
26
"Yuvarājaraṭṭhaṃ gantvā vidhāya pitudassanaṃ
Ettho'pagantumajjeva gantabbaṃ me lahuṃ"iti.
27
Suṇanto so'pi taṃ vācamahāvakkhamabuddhiyā 5
Sagehagamanaṃ sandhāye'taṃ vuttanti cintayaṃ
28
"Vicintitatthasaṃsiddhi khippaṃ tava bhavissatu"
Iccavoca subhaṃ vācaṃ paribhāsapurassaraṃ.
29
Taṃmahīpasamīṭṭho vippaseṭṭhopi taṅkhaṇe
Tathevā'voca vacanaṃ hitaṃ maṅgalasaṃhitaṃ;
30
Lābhāya'tthassa, khemāya, vijayāya ca sammataṃ,
Verīpakkhavināsāya bhiyyo sampassituṃ ci'ti.6
31
Kumāro'pi ca taṃ sutvā "gacchato 7 mama sobhanaṃ
Nakkhattamidameve"ti santuṭṭho sagharaṃ gami.
---------
32
Tato subhanimittāni suṇaṃ passañca nekaso
Uḷārapuññapañño so rājañño nikkhami gharā.
33
Kariṃ rāmakalaṃ nāmā'nudhāvantova keḷiyā
Racchāya racchaṃ vicaraṃ purā nikkhami rattiyaṃ.
34
Candappabhāya gacchanto tarumūle nisinnakaṃ
Vissamantaṃ manussaṃ so "ko'si tvamho"ti pucchiya
35
Tamaddhikaṃ vijānanto vegenu'ccaṃ bhaṇī giraṃ:
"Jānāsi maṃ tvaṃ kinnū"ti? So'pi tuṇhī ṭhito bhayā
36
"Parakkamabhujo ādipādo" iti vadanti maṃ
Tvaṃ mā bhāyīti khippaṃ taṃ assāsiya'nunīya ca
37
"Ettha taṃ passate mayhaṃ hamho lābho mahā ahū;
Khandhāvāramidāneva gantvāna sahasā tuvaṃ
38
Parakkamabhujo diṭṭho kumāro sakaraṭṭhakaṃ
Ganacchanto"ti vadehī'ti vatvā khippaṃ sa pāhiṇī.
39
Pacchato me'nubandhantī senā kintva'tthi, ne iti
Khajjurakavaḍḍhamānavāpipasse udikkhiya
40
Balampacchānubandhantamapassanto kumārako
Tato nikkhimi gantuṃ so kāṇapaddāudavhayaṃ.
-----------
5.[E.] Vācaṃ sabhāvakkhama - 6.[A.E.] Citiṃ. 7.[A.] Gacchanto.

[SL Page 375] [\x 375/] (
41
Kharorunakharā(?)Ghorā kaṭhorārāvabheravā 8
Acchadhenu mahāraññe sapotā mukhamuppati.
42
Phalakaggena pīḷento dvedhā 9 taṃ khaṇḍiyā'sinā
Piṭṭhipādena sahasā duraṃ vikkhippa potake
43
Bhayāraññaṃ paviṭṭhe te samāhūyā'nuyāyino
Bhayātivatto parato silākhaṇḍamatikkamaṃ
44 Ghoranādaṃ vimuñcantamaccantamatibheravaṃ
Sūkarañca tathā yūthā'bhiyantamabhighātayī
45 Tato'pi parato gacchaṃ demeḷiyanagavhaye 10
Game paccusakālasmiṃ gāmike vepanāmike
46
Kenāpi karaṇīyena gacchante khaggapāṇino
Disvā puretaraṃ ete ettha'yātāti 11 cintiya
47
Khaggena rabhasā piṭṭhiṃ phalakassā'bhighātiya
"Dūbhino'bhihanāmī"ti bhaṇanto tiṭṭhuraṃ giraṃ
48
Pakkhandi tesaṃ majjhaṃ so migānaṃ viya kesarī;
Mahāṭaviṃ palāyiṃsu sambhītā patitāyudhā.
---------
49
Tato rājasuto tattha samantā pavilokiya
Papāte patitaṃ ekaṃ manussaṃ tesu passiya
50
Uddharitvā papātamhā "ke nu tumhe"ti pucchiya
Tammukhā bhutato ñātasarūpo so dayānugo
51
"Nijāyudhāni gaṇhātha bhayaṃ hitvā kutoci pi"
Iti vatvā gatiṃ tesu pakāsiya nijaṃ ujuṃ
52
Maṅgalabegāmakassa samīpe sahavaḍḍhite
Bhaṭe passiya sammodi yathāsaṅketamāgate
53
Etehā'nugato gantvā ṭhānaṃ janapadavhayaṃ
Parivārena saṅgañchi tattha pubbaṭṭhitena so.
54
Dvīhatīhaṃ vasī tattha saddhiṃ tehi janehi so
Migavādinekakīḷāvinodapasuto vibhu.
---------
55
Rājā kittisirīmegho ñatvā tatthāgataṃ 12 sutaṃ
Attapālamanussehi 13 lekhato pesitā tadā
-----------
8.[E.] Kaṭhorā rāvabherava. 9.[A.] Vedhaṃ. 10.[E.@]Dameḷiya gamavhaye.
11.[E.] Ettha enti yānāti. 12.[E.] Tattha gataṃ. 13.[A.] Manussesi.
[SL Page 376] [\x 376/] (
57
"Vīraṃ ripusamipaṭṭho yaṃ kiñcipi upaddavaṃ
Appatvā sattuhatthamhā kicchā 14 mutto"ti modavā
56
"Mayhaṃ sokanudaṃ puttamantarāyā pageva me
Ettha'vilambamānīya dassayissatha ho" iti,
58
Pañcapessiyavaggassa jane nāyakasammate 15
Sahatthalekhaṃ datvana pesayī sahupāyate.
59
Kumāro pā'gate 16 disvā tuṭṭho'nītañca pābhataṃ
Saraggāmamagā tamhā pitusandassanatthiko.
60
Tadā kiktissirīmegho sutvā tattha ṭhitaṃ sutaṃ
"Akatvā kālaharaṇamānetabbo hi so " iti
61
Pahiṇī so kuṭhārādisabhānāyakameva ca
Pañcapariveṇamūlādhivāsībhayayatissaraṃ. 17
62
Sutvā so tehi vuttaṃ taṃ vuttantaṃ piturājino,
"Nikkhamissaṃ sunakkhatte, gantabbaṃ vo mayā saha "
63
Iti vatvā tahiṃ kālaṃ khepayī keci vāsare
Ramme nijjharapātādiṭhāne kīḷāya nekaso.
64
Sabhāpatippabhukemacce daṭṭhumito tato
Samāgate bhaṭe disvā kumārassā'nuyāyino
65
Ekībhuya kumārena bhupe sehi kataṃ purā
Aparādhaṃ sarantā te bhayāvegavasīkatā
66
"Bahū nekehi ṭhānehi bhaṭā sannipatanti'dha,
Dubbijānamamaccāna metesañca manogataṃ,
67
Samāgatāci'me sabbe parikkhippa samantato
Amhe majjhe karitvāna taṃ taṃ ṭhānamadhiṭṭhitā"
68
Iccaññamaññaṃ bhāsantā pakkhantā vimatiṃ tadā
Etamatthaṃ nivedesuṃ mahīpālasutassapi.
69
"Sabbadāpi yathābhutamasallakkhiya sabbathā
Abhayepi'me'dhamā sabbe bhayadassāvino bhusaṃ
70
Daṭṭhuṃ sabhāpatiṃ ettha sametaṃ gāmikaṃ balaṃ
Passantā vacanaṃ dīnaṃ vadanti mama sammukhā,"
-----------
14.[E.] Diṭṭhā 15.[E.] Nāsaṃkasammate. 16. [A.] Pi gate [E.] Chane.
17. [A.] Vāsiṃ ca yatissaraṃ

[SL Page 377] [\x 377/] (
71
Iti so kupito tesamīdisaṃ vacanaṃ gaṇi.
Tathāpi te'nupubbena palāyiṃsu tahiṃ tahiṃ
72
Kumaro'pi ca taṃ ñatvā "nekattha mama vikkamaṃ
Nijānatthaparittāṇaṃ evañca bahuso mayā
73
Passantehipi khuddehi nāpeti sahajaṃ bhayaṃ;
Kiṃ karissati me tesamidhaṭṭhiti gatī'pi vā?
74
Kiṃ cintessati ko nāma jāno jātu mayiṭṭhite"
Iti tattha vasaṃ kālamatikkāmesi kañci so
---------
75
Tatthaṭṭhitaṃ sutaṃ sutvā rājinī ratanāvalī
Tehi raññā pesitehi sahā'nāgamanampi ca
76
"Anāgamma sute evaṃ karonte kālayāpanaṃ
Manodukkhaṃ siyā rañño yadi, nevā'nurūpakaṃ;
77
Ahameva nijaṃ puttaṃ mahīpālantikaṃ lahuṃ
Ānīya dassayissa"nti khippamāgamma rohaṇā 78
Saṅkhanāthatthaliṃ gantvā sampassiya mahīpatiṃ
Vītisāriya sammodakariṃ giramanekadhā
79
Mahīpālakasampuṭṭhā 18 nijāgamanakāraṇaṃ
Pakāsiya tato gantvā saraggāmaṃ pavissa sā
80
Puttaṃ yatissaraṃ theraṃ sabhānāyakameva ca
Sampassiya sahe'tehi vidheyyaṃ sādhu'mantiya.
81
Bahī papañcakaraṇaṃ na nayuttaṃ sabbathā iti
Samādāya kumāraṃ taṃ upecca badalatthaliṃ
82
Tahiṃ nivasatā devasenādhipatinā saha
Saṅkhanāthatthaliṃ gantvā piturañño padassayi
---------
83
Tato kittissirīmegho puttaṃ passiya pemavā
Sacivanampadhāṇānamabhāsi purato tadā:
84
"Ke maṃ paricarantīdha jiṇṇaṃ, kiccañca antimaṃ
Karissanti ca me cetosallamajja samuddhaṭaṃ;
-----------
18. [A.] Mahīpālasamipaṭṭhā. [D.] Mahīpalena sampuṭṭhā.

[SL Page 378] [\x 378/] (
85
Mayhaṃ yeva hi labho'ti tumhe'dāni na maññatha;
Tumhañcāpi hi sabbesamesa puññodayo nanu?
86
Ito paṭṭhāya sabbe'pi kumārassā'nuvattino
Bhaveyyāthā"ti taṃ tesaṃ niyyātesi sakaṃ sutaṃ.
87
Tassā'ṇāyamamaccesu vattamānesu sādaraṃ
Rājā kittissirīmeghanāmo kālamakāsi so.
---------
88
Ñātasatthāgamo dhīro nopagamma kumārako
Pituparatisambhuta-sokavegavasaṃ 19 tadā
89
Assāsiya mahāmaccappabhutī-rajjavāsino
Samāpiyaggikiccañca pituno sānurūpakaṃ
90
Tahiṃ tahiṃ janapade raṭṭhāsīmāyameva ca
Nijavaḍḍhite niyojetvā sacive daḷhabhattino
91
Tato sobhananakkhatte khattadhammavicakkhaṇo
Mahādipādapadavī-paṭṭabandhamahussave
92
Laṅkālaṅkārabhuto se sabbālaṅkārabhusito
Alaṅkārehi nekehi nekadhālaṅkataṃ puraṃ
93
Pabalo balasaṅikiṇṇaṃ dakkhiṇaggo padakkhiṇaṃ
Akarī karimāruyha surando'va surālayaṃ.
94
Samaṇabrāhmaṇādīnaṃ mahacca 20 dhanavuṭṭhiyā
Santiṃ dāḷiddasantāpasantatiṃ pāpayī tadā.
95
Gajabāhumahīpassa māṇābharaṇarajino
Etamatthaṃ kathetuṃ so sadute pāhiṇī tato.
96
Pacaraguṇagahītānekasāmantacitto
Suvidhunitasapatto tikkhatejohipatto
Sakalabhuvanagabbhavyāpi - sakkittivitto
Samadhivasi puraṃ taṃ sundarānekavutto.

Iti sujanappasadasaṃvegatthāya kate mahāvaṃse
Mahādipādamahussavo nāma pañcasaṭṭhimo paricchedo.
---------
-----------
19.[A.] Vase. 20.[E.S.D.] Mahanta.

[SL Page 379] [\x 379/] (

Chasaṭṭhimo paricchedo.

1 Accuḷārāsayo sammā viññātaparamaṇḍalo
Tattha mantanamā'pajja 1 rajje neyuttakena so
2 "Rājatte me phalaṃ nāma nihacca ripavo'khile
Lokasāsanasaṃvuddhisiddhusambhutiyaṃ" iti
3 "Atikhuddampi'daṃ rajjaṃ mama buddhivisesato
Sampannataṃ pāpitaṃ hi 2 bhusaṃ nekasamiddhiyā
4 Aññarajjamahantattamatiseti yathā tathā
Khippaṃ sampādayissāmi" iti cintiya so vibhu
5 Sahavaḍḍhitānaṃ 3 sabbesamamaccānaṃ yathārahaṃ
Ṭhānantarāni datvāna saṅgaṇhitvā vibhutihi
6 Samantakūṭaselamhā yācasāgarapaṭṭanā 4
Rajjasīmāya nekattha sasenaṃ sannivesiya
7 "Kattabbo sabbapaṭhamaṃ bahudhā dhaññasaṃgaho"
Iccevañca vicintetvā sacve idamabravi:
---------
8 "Yebhuyyena mamāyatte rajje jaladavārinā
Nipphajjamānakāneka-sassaṭṭhānāti muñciya
9 Acchintodakanajjo ca mahāvāpī tatheva ca
Sannissāya pavattāni khettāni viralāni hi.
10
Girīhi cāpi bhirīhi ghanehi gahaṇehi ca
Mahantehi ca paṅkehi rajjamaccantasaṃkaṭaṃ;
11
Appakaṃpī'dise dese salilaṃ vuṭṭhisambhavaṃ
Vinā lokopakārena jātu mā gañchi sāgaraṃ.
12
Ṭhapetvā ākaraṭṭhānaṃ maṇisoṇṇādivaṭhatthunaṃ
Sesaṭṭhānesu kattabbaṃ khettānaṃ sampavattanaṃ
13
Acaritvāna lokatthamanubhotvā sahatthagaṃ
Vihāro mādisānaṃ hi sabbathā neva yujjate.
14
Tumhepi sabbe sampatte karaṇīyepi dukkare
Alīnaviriyā tattha dukkarattaṃ na maññiya
-----------
1.[E.] Katthamattamanāpajja. [D.S.] Katthamatamanāpajji. 2.[E.] Pāpitamhi.
3.[A.] Sahavaḍḍhīnaṃ. 4.[A.] Pattanā

[SL Page 380] [\x 380/] (
14
Madīyaṃ avirādhentā saṃvidhanamasesato
Yathopadiṭṭhaṃ kammantaṃ sampadeyyātha vo" iti.
16
Najjā jajjaranāmāya nāmasesaṃ vinaṭṭhakaṃ
Paṭṭhāya cirakalamhā koṭṭhabaddhanti pākaṭaṃ,
17
Pubbakālikarājūnamatidukkarataṃ gataṃ
Bandhituṃ so niyojesi mahasetuṃ mahāyaso.
18
Atho te sacivā sabbe sabbathā dukkarattanaṃ
Atthirattaṃ katassāpi nekadha sampakāsayuṃ.
---------
19
Rājā parakkamabhujo vaco taṃ paṭibāhiya
"Loke ussāhavantānaṃ janānaṃ kimasādhiyaṃ?
20
Sāgarepi mahāsetuṃ kapiyūthehi bandhayi
Rāmo, iti kathā esā loke ajjāpi vattati.
21
Laṅkaṃ katvekachattaṅkaṃ vaḍḍhetuṃ lokasāsanaṃ
Hetubhuto madīyo ve pabhāvātisayo siyā,
22
Ārambhamattakeneva dissate pariniṭṭhiti"
Iccussāhaṃ mahussābho tesaṃ samabhivaḍḍhayi.
23
Paṭṭhāya setumukhato yāva rattakaravhayā
Raṭṭhamhā dharaṇīpālo paṭhamaṃ setubandhato
24
Nekaporisambhīraṃ suvitthiṇṇamatitthiraṃ
Mahāmati pavattesi mahatiṃ mātikaṃ vibhu.
25
Raṭṭhe silākoṭṭakānaṃ abhāvā 5 lohakārake
Kammāre soṇṇakāre ca bahuke sannipātiya
27
Yogaṃ te kārayitvāna silākoṭṭanakammani
Tehi setuṃ duviññeyyasilāsandhisamanvitaṃ
26
Atitthiraṃ ekaghanaṃ piṭṭhipāsāṇasannihaṃ
Suniṭṭhitasudhākammaṃ bandhāpesi mahāyaso.
28
Patiṭṭhāpesi bodhiñca paṭimāgharameva ca
Dhātugabbhaṃ tathā tassa saddho muddhani setuno.
29
Jalappavāho sakalo mātikāya hi tāya so
Yathā samuddaṃ visati tathākāsi vicakkhaṇo.
-----------
5.[A.] Nivahaṃ.

[SL Page 381] [\x 381/] (
30
Tassā abhosu passesu chindāpiya mahāṭavi 6
Pavattāpiya khettānaṃ nekavāhasahassakaṃ
31
Ābaddha-vīhisampuṇṇa-koṭṭhasaṃkiṇṇabhavato 7
Atthānurūpaṃ vohāraṃ koṭṭhabaddhanti pāpayī.
---------
32
Tato saṅkhavaḍḍhamānā tathā kumbhīlavāṇakā
Iccetāsaṃ navantīnaṃ sambhedaṭṭhānake vibhu
33
Heṭṭhāvuttappakārena ṭhānaṃ sūkaranijajharaṃ
Bandhayitvāna tatthāpi mātikaṃ 8 sampavattiya
34
Tato jalaṃ pāpayitvā mahagallakavāpiyaṃ
Bandhāpayitvā tatthāpi chinnabhinnamasesato
35
Jalaniggamamaggānaṃ saṃsodhana-purassaraṃ 9
Varipātañca kāretvā adhikaṃ pubbamāṇato
36
Tato 10 paṭṭhāya ṭhanamhā yava sūkaranijjharā
Sampavattīya khettāni dhaññaṃ tatthāpi sañcini.
37
Majjhe jajjaranajjāya dorādattikaṭhānake
Kāretvā jalasampātaṃ mahāmātikameva ca
38
Tato paṭṭhāya kāretvā yāva sūkaranijjharā
Khettāni pi tathā tattha dhaññarāsiñca sambhari.
---------
39
Atīva khuddikaṃ pubbe paṇḍavāpiñca kāriya
Saṃvaḍḍhituccatāyāmavitthāratthirapāḷikaṃ
40
Abbhunnatamahavāripātaṃ sajalaniggamaṃ
"Parakkamasamuddo"ti vohārañcā'hiropayī.
41
Tammajjhagatadīpamhi silāmuddhani cetiyaṃ
Samubbahantaṃ kelāsakuṭalakkhimakārayī.
42
Tibhumakamakāresi taṃmajjhe'tīvasundaraṃ
Jagadānandasandehamandiraṃ 11 rājamandiraṃ.
43
Mahāgallaṃ seṭṭhivāpiṃ vāpiṃ chattunnataṃ tathā
Tabbāvāpiṃ 12 tathā ambavāsāvāpika meva ca
-----------
6.[A.] Mahaṭaviṃ. 7.[A.] Akhaṇḍa. [E.] Akhaṇḍavīhi 8.[A.]Mātitaṃ. 9.[A.]Sandodaka. 10. [E.D.] Ito. 11.[E.] Sandehamandiraṃ. 12.[A.]Tambavāpiṃ.

[SL Page 382] [\x 382/] (
44
Giribāvāpiṃ pāṭālaṃ 13 maṇḍikaṃ moravāpikaṃ
Sādiyaggāmavāpiñca tilagullakameva ca
45
Mālavalliṃ tathā kāḷiṃ kittakaṇḍakameva ca
Kaṇikāragallavāpiñca buddhāgamakanijjharaṃ
46
Sūkaraggāmavāpiñca mahākirāḷavāpikaṃ
Giriyāvāpiṃ rakkhānaṃ 14 ambālañca kaṭunnaruṃ
47
Jallibāvaṃ 15 uttarālaṃ tathā tintiṇigāmakaṃ
Dhavalaviṭṭhakagāmañca kirāvāpiṃ taḷannaruṃ
48
Karaviṭṭhavilattaṃ 16 ca tatodumbaragāmakaṃ
Mūnaruñca kasāllañca tathā kalalahallikaṃ 17
49
Mūlavārikavāpiñca tathā girisigāmūkaṃ
Poḷonnarutalañcevatatheva visirātthalaṃ
50
Etā ca'ññā ca sobbhe 18ca naṭṭhā nijjharavāpiyo
Bandhāpesi dayābaddhamano rajje sake bahū.
51
Pañcayojanaraṭṭhamhi mahākaddamapallale.
Chindāpiya tato vāriṃ savantīsu nipātiya
52
Khettāni ca pavattesi dhaññarāsiñca saṅgahi.
Tathā'raññesu ca'ññesu ṭhānesu subahūsu so
53
Sabbatthā'raññaṭhānāni vavatthā gāmanāyake
Gahetvā khettakaraṇe yojetvā raṭṭhavāsino
54
Rajje uppajjamānehi porāṇehi karehi so
Karo'dhiko yathā navakkhettehe'vo'pacīyate
55
Tathā kāriya dubbhikkhabhayaṃ taṃ raṭṭhavāsino
Kadācipi na jānanti, tathā cā'kāsi buddhimā.
56
Pattopakārarahitaṃ rajje me yattha katthaci
Khuddakampaṅgaṇaṭṭhānaṃ ṭhātu mā iti nītimā
57
Phalūpagehi nekehi tathā pupphupagehi so
Latārukkhavisesehi ghanasannicite bahū
58
Anekānubhavādhāre 19 nānānuyyānasundare
Manobhirāme cā'rāme tattha tattha nivesayi.
-----------
13. [E.S.] Pāṭalaṃ 14.[E.] Rakkhamānaṃ 15. [S.]Jallīvābaṃ.
16. [S.] Karaviṭṭhivilantaṃ. 17.[S.] Kalalabhallikaṃ. 18.[E.] Soḷasa.
19.[A.] Nubhavodāre.

[SL Page 383] [\x 383/] (
59
Evaṃ samiddhiṃ gāmitaṃ sakīyaṃ
Khuddampi rajjaṃ nijadhīvisesā
Aññaṃ mahantampi yathā'tiseti
Rājā 20 tathā'kāsi vidhānadakkho.

Iti sujanappasadasaṃvegatthāya kate mahāvaṃse
Sarajjasamiddhikaraṇo nāma chasaṭṭhimo paricchedo.
---------

Sattasaṭṭhimo paricchedo.

1 Evaṃ sammā ṭhapetvāna sakarajjamanākulaṃ
Kattabbamevaṃ 1 cintesi parakkamabhujo tadā:
2 "Sunītipaṭipakkhā hi cirassaṃ lokasāsanaṃ
Nāsayiṃsu yathākāmaṃ pubbabhupā kubuddhino.
3 Satthusāsanamuddhammaṃ katvānu'bbana yatī
Paṭipattiṃ virādhentā vihariṃsu yathāruciṃ.
4 Idāni khippaṃ laṅkāyamekacchattaṃ vidhāya'haṃ
Appeva sāsanaṃ lokamujuṃ katvāna saṇṭhape,"
5 Iti cintiya samantamaṇḍalīkānamā'disaṃ
Sampādetuṃ balañceva yuddhopakaraṇāni ca
6 Pubbaṃ malayarājavhamāmantetvāna khattiyo
Rattakuravake raṭṭhe damiḷāṇīkanāyakaṃ
7 Nekayodhasahassāni kavacānā'yudhāni ca
Tesaṃ sampadayitvāna vasituṃ tattha pesayi.
8 Tabbāraṭṭhe ca giribāraṭṭhe ca moravāpiyaṃ
Mahīpālavharaṭṭhe ca raṭṭhe ca pilaviṭṭhike
9 Buddhagāmakaraṭṭhe ca raṭṭhe ambavanavhaye
Bodhigamavare raṭṭhe raṭṭhe kaṇṭakapeṭake
10
Āmantayitvā paccantapālamacce visuṃ visuṃ
Nekayodhasahassāni duggāni kavavāni ca
11
Asitomara - kuntādivividhānā'yudhāni ca
Sampādayitvā vasituṃ tattha tattheva pesayi
12
Tato laṅkāmahālāno sikhānāyakanāmako
Tathā jayamahālāno seṭṭhināyakasavhayo
-----------
20.[E.D.] Rajjaṃ. 1.[E.] Meva.

[SL Page 384] [\x 384/] (
13
Mahindavho'ti pañcete lambakaṇṇa-kamāgatā
Tadā moriyaraṭṭhamhi navasanti mahāyasā.
14
Tehi yodhasahassāni kārāpiya visuṃ visuṃ
Kārāpetuṃ niyojesi yuddhopakaraṇampi ca.
15
Katvānabbhantare rājā maṇḍalīkepi bārasa
Ekamekassā'dā vīrasahassāni duve duve.
---------
16
Akāsi caturāsīti sāmante vijitāvino;
Niyyātesi ca paccekaṃ balaṃ tesaṃ sahassaso.
17
Anekāni sahassāni mahākāye mahābale
Akā muggarike yodhe yuddhopakaraṇāni ca
18
Desantaranivasīnaṃ yodhānaṃ keraḷādinaṃ
Bahūni katahatthānaṃ sahassāni ca kārayi.
19
Sahassamekaṃ kāretvā candālokadhanuddhare
Kovide rattiyuddhamhi vammavammādayo adā.
20
Vyādhānekasahassāni kāretvā kammakovide
Anurūpamadā tesaṃ satti-kāḷambarādikaṃ.
21
Nekesaṃ kammakārānamekekaṃ so sahassakaṃ
Kammaṃ kātuṃ niyojesi tadā rājā sakaṃ sakaṃ.
22
Hatthassatharusippesu desabhāsantaresupi
Naccagītesu kusalā rājakammesu kovidā
23
Vaḍḍhantu'ti anekesaṃ kulīnānaṃ tadā vibhu
Puttabhātukanattāro posāpesi samandire.
24
Chūrikaggāha-kappūravaḍḍhakā khuddasevakā
Tathā sīhaḷagandhabbā santikāvacarāpi ca
25
Iccevamādinaṃ vaggabhedānaṃ so visuṃ visuṃ
Anekāni sahassāni rājāgāreva posayī.
26
Yuvānamāyudhaṃ datvā kañcukīkappakādinaṃ
Sevituṃ anujānāsi jeṭṭhabhute sake sake.
---------
27
Janehi pitubhupālabhaṇḍāgārādhikārihi
Dhanappamāṇaṃ viññāya "dhanene'ttāvatā mayā
28
Kātuṃ na sakkā laṃkāyamekacchatta"ntī nicchiya
Apīḷayitvā janatamevaṃ so sañcini dhanaṃ.

[SL Page 385] [\x 385/] (
29
Atthaṃ balañca paccekaṃ dvidha katvā mahīpati
Amaccesu ṭhapāpesi mūlabhutesu dvīsupi.
30
Sabbaṃ vijitaraṭṭhampi vibhajitvā samaṃ tathā
Ṭhapesi gaṇakāmaccadvaye rājā kamāgate.
31
Samuddatīraraṭṭhamhā raṭṭhamhā ratanākarā
Mahāmalayadesamhā raṭṭhā taditarāpi ca
32
Visuṃ katvāna so sabbaṃ sāraṭṭhānaṃ mahīpati
Antaraṅgadhuraṃ nāma katvā'maccamhi ṭhāpayi.
33
Pesayitvāna nāvāhi ratanāni bahūni so
Vohāraṃ kārayitvāna vaḍḍhesi dhanasañcayaṃ.
34
Ubhesu mūlāmaccesu yuddhopakaraṇāni ca
Anekāni sahassāni kārāpesi balāni ca.
35
Antaraṅgadhure ceva vijitānaṃ dhuradvaye
Amaccantitaye'kāsi subahūni balāni so.
36
Bhaṭānaṃ sūrabhāvatthaṃ kāretvā visikhāraṇaṃ
Visuṃ sūratare katvā akā sakkāramuttamaṃ.
37
Yujjhituṃ na samatthe tu vissajjesi dayāparo
Kasikammādikaṃ katvā sukhaṃ jīvantu te iti.
38
Itthaṃ vidhiññū kavacāyudhāni
Balāni sūrāni ca sādhayitvā
Apīḷayitvā janataṃ sukhena
Akāsi nānādhanasañcayañca.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Baladhanasaṃgaho nāma sattasaṭṭhimo paricchedo.
---------

Aṭṭhasaṭṭhimo paricchedo.

1 Tato so mahatiṃ senaṃ dhanadhaññādisampadaṃ
Passitvānattano sabbaṃ yuddhopakaraṇampi ca
2 "Ṭhapetvā sīhaḷaṃ dīpaṃ jambudīpampi gaṇhituṃ
No dukkara"nti cintetvā rajjaṃ sādhetumārahi.
3 Nekapabbataduggattā caṇḍasattabhayena ca
Dukkhāvagāhiye 1 aññanarasañcāravajjite
-----------
1.[E.]Dukkhāvaho hi yo.

[SL Page 386] [\x 386/] (
4 Ekapadikamaggena gantabbe'tibhayaṅkare
Manussabhakkhakumbhalagambhīrajalasaṅkaṭe
5 Mahāmalayadesamhi yaṭṭhikaṇḍakadumbare
Gajabāhunarindassa rakkhadaṇḍādhināyakaṃ
6 Pakkosayitvā sāmena katvā saṅgahamuttamaṃ
Gahetvā malayaṃ desaṃ dātave taṃ niyojayi.
---------
7 Pavattiṃ taṃ suṇitvāna tadā tandesavāsino
Āgate daṇḍanāthe 2 taṃ māressāmāti mantayuṃ.
8 Sutvā taṃ daṇḍanāthopi sīghamāgamma yujjhiya
Verino te palāpetvā gaṇhi dumbararaṭṭhakaṃ.
9 Tato so yaṭṭhikaṇḍamhi pavattetvā raṇaṃ tahiṃ
Sāmantassa siraṃ gaṇhi palāpetvāna verino.
10
Tālakkhettakagāmamhi katvā varadvayaṃ raṇaṃ
Nāgapabbatagāme ca tathā yuddhadvayaṃ kari.
11
Suvaṇṇadoṇināme ca gāme rāmucchuvallike*
Demaṭṭhapādatthaliyaṃ katvāne'kekamāhavaṃ
12
Nihacca verino sabbe taṃtaṃṭhānanivāsino
Yaṭṭhikaṇḍakanāmañca raṭṭhaṃ gaṇhi mahābalo.
13
Ṭhapetvā saha senāya kaṇiṭṭhaṃ bhātaraṃ tahiṃ
Kattabbaṃ so vicāretumagamā rājasantikaṃ
14
Tadā tamhā tu pamukhā bhaṭā nikkhamma verihi
Yujjhitvāna'ggahuṃ raṭṭhaṃ nīlagallakasaññitaṃ.
15
Daṇḍanātho punāgamma ṭhāne ca sayakhettake
Rattambadumanāme 3 ca tatheva dhanuvillike
16
Ekamekaṃ raṇaṃ katvā mārayitvā ca verino
Nīlagallakaraṭṭhaṃ taṃ gahitaṃ sutthiraṃ kari.
17
Tato so balavantena otturāmallakena ca.
Dhanumaṇḍalanāthena katvā vāradvayaṃ raṇaṃ
18
Nisseṇikkhettakaṃ raṭṭhaṃ gahevo vītakaṇṭakaṃ
Karitvā savasaṃ nesi matturāmallakādayo.
-----------
2.[E.] Āgataṃ daṇḍitāthaṃ. 3.[E.] Rattabhedumanāme * rambukvälla.

[SL Page 387] [\x 387/] (
19
Āmantetvā tadā rājā rakkhadaṇḍādhināyakaṃ
Kesadhātupadaṃ datvā sampattiṃ mahatimpi ca
20
Gahetuṃ pesayī rājaraṭṭhaṃ 4 majjhimavaggakaṃ. 5
Gantvā nīlagiriṃ so'pi sannayahitvā balaṃ tato
21
Vāpivāṭakanāmamhi 6 padeseva mahābalo
Tathā majjhimavaggamhi yujjhitvāna 7 jayaṃ labhi.
22
Pavattiṃ taṃ suṇitvāna gajabāhunarādhipo
Pesesi mahatiṃ senaṃ yujjhanatthāya tena so.
23
Kesadhātu viditvā taṃ sayoggabalavāhano
Bhinditvā verisenaṃ taṃ gaṇhi majjhimavaggakaṃ.
---------
24
Lokajitvāṇanāmo va rakkhalaṅkādhināyako
Sannayhitvāna senaṅgaṃ ganvā te sīhavikkamā
25
Hukittilaṅkānāthena yujjhitvā taṃ nighātiya
Rerupallikanāmañca raṭṭhaṃ'kaṃsu sahatthagaṃ.
26
Rājā kosakavaggamhi samantamallanāmakaṃ
Sāmena savasaṃ nevo 8 datvāna mahatiṃ siriṃ
27
Yuddhopakaraṇaṃ ceva senañca mahatiṃ tadā
Pahiṇitvā niyojesi gahetuṃ kosavaggakaṃ.
28
Samaṇamallakanāmo ca otturāmallakādayo
Yujjhantā 9 parasenāya nāsayiṃsu raṇe bahū.
29
Sīsacchinnakabodhivhe ṭhāne katvā mahāraṇaṃ
Kosavaggakaraṭṭhaṃ taṃ ādiyiṃsu mahābalā.
---------
30
Evaṃ malayadesantaṃ tananivāsīhi sākulaṃ
Katvā nirākulaṃ suṭṭhu nivasanto sake pure
31
Uyyānajalakīḷāhi naccagītādikehi ca
Dināni vītināmento rājadhammānuvattako
32
Paṭirājanisedhatthaṃ vāyāmatthaṃ mahīpati
Corānañca nisedhatthaṃ migavaṃ yāti so tadā
33
Athekadivasaṃ rājā saddhimaggamahesiyā
Gacchanto migavatthāya sahāmaccaparijjano
-----------
4. [E.] Rājā raṭṭhaṃ. 5.[S.] Majjhimavaggikaṃ. 6.[D.] Vārivāṭaka.
7. [E.] Yujjhitvā so. 8.[E.S.]Katvā. 9.[E.S.] Yujjhitvā.

[SL Page 388] [\x 388/] (
34
Paviṭṭhamigasaṅketamekaṃ disvā mahāvanaṃ
Mahesiṃ ekamantamhi nisīdāpiya so vibhu
35
Sattihatthakaluddehi vākarāhi 10 ca taṃ vanaṃ
Sabbaṃ parikkhipāpetvā ghosāpesi tahiṃ tahiṃ 36
Tatthekagokaṇṇamigo hatthipotappamaṇako
Sutvā taṃ bheravaṃ ghosaṃ niggamma vanagumbato
37
Itocito vilokento dhāvanto bhayatajjito
Patanto giriduggamhā laṅghanto girikandaraṃ 11
38
Bhīndanto tarusākhāyo kaḍḍhanto jālavalliyo
Cuṇṇento vanagumbe ca phālento jālamoḍḍitaṃ
39
Tasento ca palāpento jane sammukhasammukhe
Mahesīhimukhaṃ dhāvi samīrajavavegavā
40
Disvā tamabhidhāvantaṃ palāyiṃsu bhayadditā
Mahesiñca mahīpālaṃ hitvā sabbe disodisaṃ.
41
Āgataṃ so migaṃ bhīmaṃ rājā bhīmaparakkamo
Dhāvitvā purato tassa khipitvā hani sattiyā.
42
Tena laddhappahārena hantumāvajjite sire
Litva siṅgayugalaṃ rañño pādantike pati.
43
Laddhā pahāraṃ karuṇaṃ 12 migassa ravato ravaṃ
Suṇitvāna nivattītvā samāgantvā tato tato
44
Amaccā ceva luddā 13 ca kañcukīkappakādayo
Dusvā siṅgayugaṃ sīhavikkamaṃ bhupatimpi ca
45
Sañjātasambhamā hutvā tuṭṭhahaṭṭha visesato
Vanaṃ taṃ thutighosena ekakolāhalaṃ karuṃ.
46
Vikkamātisayaṃ rañño mahābhāgattanampi ca
Sūrattaṃ vīrabhāvañca vaṇṇetvā bahuso tadā.
47
Te siṅgayugamādāya rājānaṃ parivāriya
Gantvāna nagaraṃ devanagaraṃ viya sajjitaṃ
48
Mahāmacce nivedetvā pavattiṃ vimhayāvahaṃ
Taṃ siṅgayugalaṃ tesaṃ sabbesaṃ sampadassayuṃ.
-----------
10.[S.D.] Vākarehi 11.[E.] Girikandarāṃ 12.[A.]Laddhāpahārakaraṇā.
13.[A.] Luddhā.

[SL Page 389] [\x 389/] (
49
Tamabbhutaṃ suṇitvāna mahāmaccā samāgatā
Accheraṃ paṭivedesuṃ evaṃ vimhitamānasā:
50
"Aho mahanubhāvo'yaṃ jāto ve jambudīpake
Rājā nissaṃsayeneva cakkavattī bhavissati,"
51
Iccevamādinā dhīraṃ duratikkantavikkamaṃ
Vacasā thutiyuttena saṃvaṇṇetvavā punappunaṃ
52
Tato siṅgayuge tamhi akkharāni likhāpiya,
Bhaṇḍagāre pavesesuṃ tadajjāpi pavattati.
---------
53
Tadā desantarā rājakumāre pāpadiṭṭhino
Gajabāhumahīpalo āṇāpiya sakaṇṭakaṃ
54
Rājaraṭṭhamakāsītī suṇitvāna narissaro
"Madise buddhipuññiddhi - vikkamātisaye sati
55
Evaṃ nāma akāsī"ti suṭṭhu nibbinnamānaso
Gahetuṃ rājaraṭṭhampi yojayī daṇḍanāyake.
56
Yuddhopayogīkoṭillasattyuddhaṇṇavādikaṃ 14
Sammā vilokayitvāna kappetvā ca subuddhito 15
57
Desakālānurūpena saṅgāmavidhikovido
Yuddhopāyaṃ likhitvāna sāmantānaṃ padāpiya
58
"Rekhāmattampi laṅghetvā imamhā upadesato
Kiñci kammaṃ karemā'ti mā takkethā"ti yejayī.
59
Sabbe te sirasā rañño vacanaṃ sampaṭicchiya
Sampahāraṃ pavattetumārahiṃsu mahābalā.
60
Gajabāhunarindassa ahū sampannavahano
Saṅgāmakovido kombo 16 chattagāhakanāyako;
61
Mallavāḷānagāmamhi 17 duggaṃ katvāna sutthiraṃ
Arīnampaṭisedhatthaṃ viharī tattha so ciraṃ.
62
Vālikākhettaduggamhi ṭhito malayarāyaro
Yujjhitvā taṃ palāpesi duggaṃ gaṇhi ca tassa taṃ.
63
Tato nikkhamma so vīro mahābalapurakkhato
Muttākaraṃ taṃ gantvāna nāvāhi jalapiṭṭhiyā
-----------
14.[A.] Kocallasattha-. 15.[A.] Sukhudhito. 16.[A.] Kembā.
17.[D.] Mallapalāna -
[SL Page 390] [\x 390/] (
64
Tatraṭṭha - daṇḍanāthena jalamajjhamhi vattayī
Raṇammahantaṃ balavā; balaṃ bhijjittha sattuno.
65
Dutiyampi raṇaṃ tattha vattetvā daruṇaṃ tadā
Anekāni sahassāni pesesi yamasantikaṃ
66
Nambavhayakesadhātunāyakādibalāni 18 ca
Mālavalliyanāmamhi paccāmitte vināsayuṃ.
67
Nīlagallakanāmo ca sāmanto moravāpiyaṃ
Kaṭiyāgāmamāgamma 19 bahū māresi verino.
--------68
Ahū gajabhujasseva kāḷavāpimhi gamake
Gokaṇṇanagaragiridaṇḍanathoti vissuto
69
Sūrodāraguṇepeto sayoggabalavahano
Sampahārakkhamo mantī pakkhapātī sasāmino.
70
Parakkamanarindassa rakkhadīvānanayako 20
Goṇagāmukaṭhanamhi tamparājesi yujjhiya
71
Patto khedamparājitvā gokaṇṇasacivo puna
Gantvāna senaṃ sannayha pilaviṭṭhikaduggake
72
Tathā sallakanamamhi 21 duggepi taṭavāpike
Jambukole va vajiravāpiyaṃ nandivāpiyaṃ
73
Pallikāvāpināme va tathā kalalabhallike
Sabbatthāvajayampatto katvā paccekamāhavaṃ.
74
Mayhaṃ pattajayā sena purā raññāpi yujjhiya
Dviguṇā'dāni jātāpi sā parakkamabāhuno
75
Dvittīhi rajjasīmāyaṃ sāmantehi visuṃ visuṃ
Yujjhitvā'vajayampattā, naṭṭhā ca balanāyakā,
76
Idāni kātuṃ saṅgāmaṃ na sakkotīti cintiya
Pavattiṃ sakalaṃ vatvā pesesi gajabāhuno.
77
Taṃ suṇitvāna so sabbaṃ gajajabāhumahīpati
Sammantayanto'maccehi idaṃ vacanamabravī:
78
"No suṇimha ito pubbe amhākantu parājayaṃ;
Idāna'vajayaṃ pattā mahatī jāni no ahū.
-----------
18.[E.] Sambavhaya- 19.[E.] Mupāgamma. 20.[A.]Sāmako. [D.] Rakkhadīpā
Nanāyako. 21.[E.] Kasāllakanāmamhi.

[SL Page 391] [\x 391/] (
79
Amaccesu madīyesu mahābalaparakkamo
Asakiṃ so pi yujjhitvā parājayamupāgami.
80
Punāpi tassa hānī ve, no siyā mama sobhanaṃ,"
Iti mantiya'maccehi dhanāni ca bahūni so
81
Balāna'ṇīkanāthe ca vividhānā'yudhāni ca
Sajjetvā' bhejjasannāhe 22 pahiṇī tassa santikaṃ.
82
Raññā pesitasenañca pubbasenañca attano
Raṭṭhavāsikasenañca sannayha sahasā tadā
83
Māyāgehādhinathena gantvā nīlagaḷaṃ puna
Mahāyuddhaṃ pavattesi gekaṇṇasacivo tadā.
84
Sampahāre tahiṃ tassa nipatiṃsu narā bahū;
Āyudhāni ca chaḍḍesuṃ pavisiṃsu ca kānanaṃ.
85
Muccitvāna gatā natthi iti vattabbataṃ gatā.
Yānacchattāni chaḍeḍatvā sayampi pāvisī vanaṃ.
86
Tato paṭṭhāya yuddhesu jahitvāna manaṃ tahiṃ
Duggaṃ thiraṃ karitvāna nivasī kāḷavāpiyaṃ.
87 Sūraambavane raṭṭhe ṭhapitā sacivā tato
Gantvā janapadaṃ nāma sattusenamamārayuṃ.
---------
88
Bodhigāmavare raṭṭhe yojitā balanāyakā
Gantvā laṅkāgiriṃ nāma vināsesuṃ ripū tahiṃ
89
Mahindanagaragirippamukhe'ṇikanāyake
Mallavāḷānaraṭṭhaṃva puna pesesi yajjhituṃ.
90
Gantvāna balino tattha verino paṭibāhiya
Pavisitvāna naraṭṭhaṃ taṃ gahetvā sutthiraṃ karuṃ.
91
Tato nikkhamma te sabbe gantvāna jalapiṭṭhiyā
Nāvāsatehi kenehi sampahāraṃ pavattiya
92
Tatraṭṭhaṃ daṇḍanāthaṃ va raṭṭhaṃ taṃ uttarampi 23 va
Ādiyitvāna pesesuṃ muttāyo sakasāmino.
---------
93
Tato so dharaṇīpālo duggaṃ pilavasūvhaye
Kāretvā te vasāpesi tattha yodhadhināyake.
-----------
22.[A.-]Santāhe 23.[A.-] Nāthaṃ taṃ muttaraṭṭhaṃ balampi
[SL Page 392] [\x 392/] (

94
Taṃ pavattiṃ suṇitvāna gajabāhu narādhipo
Sammantayitvāmaccehi balaṃ pesetumārabhi.
95
Taṃ ñatvāna vidhānaññu parakkamabhujo tadā
Pesesi laṅkānāthavhaṃ raṭṭhaṃ janapadavhayaṃ.
96
Pavattiṃ taṃ suṇitvāna gajabāhunarissaro
Saṅkaḍḍhitvāna senaṅgaṃ vibhajitvā dvidhā balaṃ
97
Ubhato pāhiṇi senaṃ sannaddhakavacāyudhaṃ
Ṭhānaṃ janapadaṃ ceva duggaṃ pilavasu'vhayaṃ
98
Rakkhalaṅkādhinātho'pi purakkhatvā mahābalaṃ
Parasenāvināsāya gantvā ambavanaṃ tato
99
Yujjhitvā sattusenāya gāme bubbulanāmake
Vicuṇṇetvā bahū verī verisenaṃ palāpayī.
---------
100
Raṭṭhavāsijanā magge duggame akaruṃ tadā
Chinnapātitarukkhehi sakaṇṭakalatāhi ca
101
Maggamhi guḷharūpena ṭhatvā yuddhaṃ pavattayuṃ.
Tadā laṅkavhayo sattunāsano kataticchayo
102
Disāsu te'nubandhanto chindantā'varaṇampi 24 ca
Ṭhāne ṭhāne mahāyuddhaṃ karaṃ janapadaṃ gato.
103
Gahetvā taṃ janapadaṃ so parakkamabāhuno
Upadesānusārena duggaṃ katvā tahiṃ vasī.
104
Tadā gajabhujo rājā devalaṅkādhināyakaṃ
Dāṭhābhāravhayañcāpi tannisedhāya pesayi.
---------
105
Tato laṅkādhinātho ca tehi saddhiṃ mahāhavaṃ
Vattetvā te palāpetvā yagāllaṃ 25 nāma gaṇhi so.
106
Gajabāhunarindo'pi āḷisārakaraṭṭhake
Catasso parisā nāma pāhiṇī yujjhituṃ puna.
107
Nikkhamma laṃkānātho'pi saddhiṃ tehi pi yujjhiya
Gaṇhitvā jīvagāhaṃ so keci gaṇhi tulātthalaṃ. 26
108
Tadā gajabhujo rājā sāmadānehi taṃ vasaṃ
Kattukāmo mahagghāni ratanābharaṇāni ca
-----------
24.[E.] Chindanto vāraṇampi ca. 25.[S.] Gālalaṃ 26.[A.E.D.] Taḷatthalaṃ.

[SL Page 393] [\x 393/] (

109
Khomakoseyyakādīni vatthāni vividhāni ca
Paṇṇākāre bahu datvā pāhiṇī tassa santikaṃ.
110
Gahetvā pāhataṃ dūte vikāraṃ nīya nāyako
Pābhataṃ tañca dūte ca pesesi sakasāmino.
111
Rājā ca disvā santuṭṭho sakalaṃ taṃ dhanampi ca
Paṇṇākāre mahagghe ca puna tasseva pesayī.
112
Tulātthaliyaduggamhā nikkhamitvāna nāyako
Āḷigāmikaduggamhi gaṅgāpasse vasī tadā
---------
113
Tato gajabhujo sīkādaṇḍanāthādayo puna
Pesesi yujjhituṃ tena yodhabhute mahābale.
114
Sabbe te nikkhamitvāna sampannabalavāhanā
Nirundhitvāna taṃ duggaṃ vassesuṃ saravassakaṃ.
115
Rakkhalaṃkādhināthassa keci sannaddhaāyudhā
Dvāre ṭhatvāna akaruṃ raṇaṃ yodhā bhayaṅkaraṃ. 116
Dhanuggahādayo yodhā dvāraṭṭālakanissitā
Usutomarasattīhi vināsesuṃ ripū bahū.
117
Evamevaṃ pavattesuṃ mahāyuddhaṃ nirantaraṃ
Dināni tīṇi sabbe te mahussāhā mahābalā.
118
Gajabāhurājino yodhā sattughātanatapparā
Ārabhiṃsu ca duggassa mahādvārāni bhindituṃ.
119
Tadā laṅkādhinātho ca tassa yodhā ca niggatā
Yujjhantā ripavo yāva gaṅgāpāramamārayuṃ.
120
Tato gaṅgājalaṃ katvā ripūnaṃ lohitāvilaṃ
Bahū ca balapāmokkhe jīvagāhamagaṇhisuṃ.
121
Saṅgāme laddhavijayo rakkhalaṅkādhināyako
Anubhonto sake dugge mahantaṃ vijayussavavaṃ
122
Sattusāmantasīsāni chattayānāyudhāni 27 ca
Jīvagāhaṃ gahīte ca pesesi nijasāmino.
---------
123
Devasenāpatiṃ nāma āmantetvā tato vibhu
Rakkhalaṅkādhināthena sabbaṃ katamudīriya
-----------
27. [S.] Cattayānāyudhāni.

[SL Page 394] [\x 394/] (
124
"Balassa hāniṃ sutvāna gajabāhu mahābalaṃ
Gaṇhituṃ daṇḍanāthaṃ taṃ peseyya niyataṃ" iti
125
Pesesi giribāraṭṭhaṃ senānāthaṃ mahāyasaṃ
Gajabāhunarindassa dvidhā kātuṃ mahābalaṃ.
126
Gantvā so sakalaṃ senaṃ sajjayitvā mahamati
Kāḷavāpinadītīre duggaṃ katvā vasaṃ tahiṃ
127
Rañño niyogā kāresi nadiyā kāḷavāpiyā
Hatthassarathapattīhi gantabbaṃ sumanoharaṃ
128
Ayopattābhisambaddhaṃ 28 setuṃ dārūhi āyataṃ.
Dvisatavīsatīhatthavitthataṃ sutthiraṃ tadā.
129
Ṭhapetvā keci sāmante tahiṃ se dhajinīpati
Nikkhamitvāna vattento tattha tattha mahāraṇaṃ
130
Sampattavijayo gantvā ṭhāne aṅgamunāmake
Yujjhituṃ verisenāya duggaṃ katvā tahiṃ vasī.
---------
131
Taṃ sutvā parasenāpi katvā duggamabhejjakaṃ
Senānāthaṃ nivāretuṃ senāgāme vasī tadā.
132
Senānātho tadā gantvā sattusenāya yujjhiya
Senāgamamhi taṃ duggamaggahesi mahāyaso.
133
Dvikkhattuṃ puna yujjhitvā pāpuṇitvā parājayaṃ
Vasiṃsu manyāgāmamhi duggaṃ katvāna cerino.
134
Senānātho tato gantvā manyāduggamagaṇhi so;
Tathā mitepiduggañca 29 duggaṃ sūkaragāmakaṃ.
135
Tesu sabbesu duggesu navakammāni kāriya
Asuññaṃ sabbaduggesu katvā'macce ṭhapāpayi. 30
136
Terigāme ca duggaṃ so kāretvavāna camūpati
Sāmante tattha vāsesisabale yodhasammate.
137
Gajabāhu sasāmantaṃ rāmanīlagiriṃ tadā
Bahū ca balapāmokkhe tannighātāya 31 pepayī.
138
Tepi sabbe susannaddhā gantvā sabalavāhanā
Bandhāvāraṃ nivesesuṃ terigāmassa santike,
-----------
28.[E.] Ayopattāṇisambandhaṃ. 29.[E.] Mītepi duggaṃ ca 30.[A.] Ṭhapāpiya.
31. [A.] Tanti ghātāya.

[SL Page 395] [\x 395/] (
139
Ārahitvā ubho senā pāto paṭṭhāya vegasā
Yāva sāyaṇhasamayā saṅgāmaṃ sampavattayuṃ.
140
Tato nīlagirivho ca taṃyodhā sūrasammatā
Osakkamānaṃ sabalaṃ disvā sannaddhaāyudhā
141
Pātayantā mahāyodhe janentā verinaṃ bhayaṃ
Hatthiyutmhi sīhā'va senāmajjhamhi pāvisuṃ.
142
Senānāthassa yodhā'pi saṅgāmādanivattino
Samantato'vattharantā rāmanīlagirivhayaṃ
143
Bahavo balanāthe ca māretvā raṇabhumiyaṃ
Kaḍakkuḍamahāyodhamaññe yodhe ca aggahuṃ.
144
Sampattavijayo senānātho tasmiṃ raṇe tadā
Jīvagāhaṃ gahīte te pesesi sakasāmino.
---------
145
Nivasanto 32 parakkammanikaṭamhi 33 tahiṃ sukhaṃ
Tadā parakkamabhujo attano santike ṭhitaṃ
146
Mahindanagaragirimāmantetvā vicakkhaṇo
Vikkamātisayaṃ tesamamaccānaṃ kathesi taṃ.
147
Sutvā jātābhimāno so "gantvānā'hampi gaṇhiya 34
Anurādhapuraṃ khippaṃ demīti 35 pāṭijāniya
148
Mahantaṃ balamādāya gantvā sattuvimaddano
Badarībhātikamāṇavhaṭhāne kari mahāraṇaṃ.
149
Siyamahantakuddālanāmagāme 36 mahāyaso
Tissavāpisamīpe ca anurādhapurantike
150
Pavattento mahāyuddhaṃ parājetvā ca verino
Anurādhapuraṃ gaṇhi baloghaparivārito
---------
151
Gajabāhunarindo'tha pavattiṃ taṃ suṇitva so
Mūlāmaccayute neke pesesi balanāyake.
152
Sabbe te yuddhasannaddhā nagarassa samantato
Katvānāvaraṇaṃ magge sañcāraṃ paṭisedhayuṃ.
153
Taṃ pavattiṃ suṇitvāna devasenāpatī tadā
Puroparuddhaṃ mocetuṃ daṇḍanāthaṃ lahuṃ vajaṃ
-----------
32. [A.] Nivāsatthaṃ 33. [D.] Parakkammakaṇṭakamhi. 34. [E.] Gaṇhisaṃ
35. [E.D.] Sādhetuṃ 36.[A.] Siyāma bhantu-

[SL Page 396] [\x 396/] (
154
Siyāmahantakuddālagāme katvā raṇampuna
Yuddhānamantarāmagge tayaṃ kāresi bhiṃsanaṃ.
155
Nikkhamitva saduggamhā sutvā taṃ malayarāyaro
Dvikkhantumantarāmagge yuddhaṃ katvāna āgato
156
Senāpatiniyogena gantvā ekamukhena so
Sattusenāya yujjhittha anurādhapurantike.
157
Senāpatipi katvāna tattha tattha mahāraṇaṃ
Anurādhapurāsanne gantvā saṅgāmamārabhī.
158
Daṇḍanātho suṇitvā taṃ 37 mahindo so mahābalo
Sahasā nikkhamitvāna anurādhapurā varā
159
Paccatthike vanāsento magge āvaraṇe bahū
Chedāpento ca sahasā senānāthaṃ saṃ 38 pāpuṇi.
160
Hutvā senindasenā ca tassa senā ca ekato
Parasenāya yujjhitvā palāpesuṃ ripū puna.
161
Punāgantvāna kāretvā bandhāvāraṃ tahiṃ thīraṃ
Siyāmahantakuddāle navasī se camūpati.
162
Tadā parakkamabhujo māyāgehādhināyakaṃ
Āmantetvā niyojesi yujjhituṃ āḷisārake.
163
Sasantoso 39 samatthehi vīrehi sahito tato
Gantvā duggaṃ nivesetvā vasaṃ kalalahallike
164
Nandāmūlakagāmamhi dugge katvā raṇattayaṃ
Duggaṃ taṃ hatthagaṃ'kāsi gacchanto āḷisārakaṃ.
165
Tato kadaduragāmamhi duggaṃ gaṇahiya so puna
Kirāṭinake duggaṃ yuddhaṃ katvāna aggahi.
166
Gajabāhunarindassa senā vā'gamma yujjhituṃ
Vilānavhayaṭhānamhi duggaṃ katvā tahiṃ vasi.
167
Tadā parikkamabhujo duratikkantavikkamo
Nālandāyaṃ nivesetvā khandhāvāraṃ tahiṃ vasaṃ
168
Sutvā taṃ sandhibhedassa kusalānaṃ satāni so
Corānaṃ dvattimattāni pesayitvā raho tadā
169
Tikkhaggamigasiṅgāni gahetvā majjharattiyaṃ
Gantvā duggaṃ khaṇitvāna gaṇhituṃ taṃ niyejayī.
-----------
37.[E.] Suṇitvāna 38.[A.] Ca. 39.[A.]Sasantosā

[SL Page 397] [\x 397/] (
170
Māyāgehādhinātho ca upadesānusārato
Bhindāpetvāna taṃ duggaṃ gaṇhāpesi tahiṃ ripuṃ.
171
Mattikāvāpināme ca duggaṃ gaṇhiya so puna
Uddhādhokuragāmesu duve duggāni aggahi.
172
Nāsinnavhayagāmamhi duggaṃ hetvāna gaṇhiya
Āḷisārakaraṭṭhaṃ so evaṃ kari sahatthagaṃ.
173
Tasmiṃ hi samaye rājā puḷatthinagaraṃ lahuṃ
Gahetuṃ te niyojesi sāmante vidhikovide.
174
Rakkhalaṅkādhinātho ca sukhajīvitasutthikī 40
Taḷākatthaliduggamhā nikkhamitvāna vegasā
175
Sattusenāya vattentā raṇaṃ magge tahiṃ tahiṃ
Rajakamatasambadhaṭṭhāne yuddhaṃ pavattiya
176
Miḷānakkhettapassamhi yujjhitvāna tato gatā
Khettamajjhepi yujjhitvā māretvā verino bahū.
177
Tato sattunubandhanto patvā daraagavhayaṃ 41
Tatthāpi yuddhaṃ katvāna tahiṃ laddhajayā tato
178
Gantvā maṃgalabe 42 gāme duggaṃ bhindiya sāhasā
Tatthā'mitte vināsetvā tasmiṃ dugge vasiṃsu te.
---------
179
Māṇābharaṇabhumindo rohaṇādhipatī tadā
Gajabāhunarindassa sāmantehi anekaso
180
Saṅgāmetvāna sampattaparājayaparābhavo
Chaḍḍetvāna manaṃ yuddhe bhinnussāho vasaṃ tadā
181
Āgantvā bhikkhusaṃṅghena nikāyattayavāsinā
Vasī karitasandhāno saddhiṃ so gajabāhunā.
182
Parakkamamahīpālasāmanta te mahābalā
Gajabāhunarindena tena yuddhaṃ pavattīya
183
Yuddhe yuddhe ripū hantvā gahītavijayā iti
Māṇābharaṇabhupālo sutvā evaṃ vicintayī:
184 "Idāni khippaṃ so rājā sakalaṃ rājaraṭṭhakaṃ
Gaṇhissati mahābhogo parakkamabhujo dhuvaṃ.
-----------
39.[A.] Sasantosā. 40.[E.S.] Putthikī. 41. [S.] Dāraagavhayaṃ
42. [D.S.]Maṃgalave.

[SL Page 398] [\x 398/] (
185
Gahite rājaraṭṭhamhi mahīpālena tena tu
Niyataṃ rohaṇe raṭṭhe na sakkā vasituṃ"iti.
186
Tato vajitvā sandhānaṃ gajabāhussa rājino
Sandhiṃ katvāna nivasaṃ so parakkamabahunā
187
Balaṃ sannayha balavaṃ raṭṭhadvayanivāsinaṃ
Sobaranāmagāmamhi khandhāvāraṃ nivesayī.
188
Tasmiṃ hi samaye rājā parakkamabhujavhayo
Vikkamātisayaṃ kattukāmo evaṃ vicintayī:
189
"Tattha tattha vasantānaṃ sāmantānamajānataṃ
Sahavaḍḍhitayodhehi puḷatthinagaraṃ ahaṃ
190
Gantvā yujjhiya bhinditvā dvāraṭṭālakagopure
Pavisatvāna gaṇheyyaṃ gajabāhumaho"iti.
191
Tato ambavanaṭṭhaṃ so māyāgehādhināyakaṃ
Āmantayitvā matimā vatvā cintitamattanā
192
Kiccantarāpadesena gantvā ambavanaṃ tato
Puḷatthinagaraṃ gantumevaṃ tassa raho bhaṇī:
193
"Kāretukāmo buddhassa accuḷāramahaṃ ahaṃ
Pūjanatthāya buddhassa pūjopakaraṇāni ca
194
Saṅkhaṃ pañcamahāsaddaturiyāni ca cāmare
Setacchattapaṭākāyo pesentu mama santikaṃ.
195
"Sāmino'pi idha'gamma pūjampassantu me imaṃ"
Evaṃ vatvāna sandesaṃ pesehi mama santikaṃ."
---------
196
So'pi ambavanaṃ gantvā tato vuttānusārato
Pūjaṃ sampādayitvāna sandesaṃ paṭipesayī.
197
Rājā disvāna taṃ tuṭṭho'maccamajjhagato tadā
Vācāpayitvā sandesaṃ khippaṃ tassa mahāyaso
198
Pūjopakaraṇaṃ sabbaṃ pesayitvāna nekadhā
Attano gantukāmattamamaccānaṃ pakāsayī.
199
Viññātarājādhippāyo jeṭṭhako sakabhātuno
Dūtaṃ nagaragirino taṃ vatvā pesayi tato.
200
So'pi sutvā pavattiṃ taṃ niggantvā moravāpiyā
Turito balamādāya gato bhupatisantikaṃ.

[SL Page 399] [\x 399/] (

201
"Kimatthamāgatesī"ti vutto "sāmivicintitaṃ
Ñatvāna āgatomhī"ti vatvā evaṃ kathesi ca
202
"Amhādisānaṃ dāsānaṃ atthibhāve payojanaṃ
Paṭipakkhamahīpālasādhanaṃ yeva kevalaṃ.
203
Tasmā'hameva gantvāna sampannabalavāhanaṃ
Gajabāhuṃ gahetvāna niyyātessāmi sāmino"
204
Evaṃ vatvāna sāmanto gantumāpucchi rājino
Disvā tamabhimānī so māyāgehādhināyako
205
Kittilaṅkādhinātho ca sāmantā balino bahū
Āpucchiṃsu ahaṃ pubbaṃ ahampubbanti bhāsiya
206
Tato so dharaṇīpālo yuddhopāyavicakkhaṇo
Yuddhopāyaṃ pakāsetvā yedhe pesesi yujjhituṃ.
Bandhāvāraṃ nivesesuṃ nālandāyā'vidūrake.
---------
208
Mahāmegho 43 samuṭṭhāya tadā vassitumārabhi
Vāridhārāya paṭhaviṃ bhindantova samantato.
209
Senātemanasaṃkāya meghaṃ disvā tadā vibhu
Akāsi saccakiriyaṃ evaṃ saccaguṇe rato
210
"Sādhanaṃ yadi rajjassa lokasāsanavuddhiyā
Na vassatu"tadhiṭṭhento "devo" tattha, tathā ahū.
211
Tato ambilabhattāni kadalīputhukādayo
Khajjakāni ca nekāni pāhiṇī bahuso tadā
212
Yathā ekakkhaṇe yeva pibanti bahavo jalaṃ
Tathā chiddāni katvāna ekarandhaṃ karitva ca
213
Jalassa pūrāpetvāna pihitacchiddasaṃyute
Anekāni sahassāni veḷukkhandhe ca pesayī.
214
Mahindavho amaccho'tha nikkhamitvā mahābalo
Duggaṃ so ca lahullavhe gaṇhi māriya sattavo.
215
Nikkhamma laṃkāṇātho'pi sutvā taṃ sahasā tadā
Duggaṃ hattannanāmamhi gaṇhi; verī ca mārayī.
-----------
43.[E.] Mahāghoso.
[SL Page 400] [\x 400/] (

216
Māyāgehādhinātho ca taṃ sutvā'tha mahābalo
Sahasā ahinikkhamma khaṇḍigāmamupāgami. 44
217
Gajabāhunarindassa senā sā caturaṅginī
Mukhehi tīhi saṃvuḷhā khaṇḍigāmakasaṃkaṭe.
218
Tadā laṃkādhināthassa suto laṃkāpuravhayo
Mahāyodho samāgantvā khaṇḍigāmakasaṃkaṭaṃ
219
Timukhehā'gataṃ sabbaṃ balaṃ ekamukhaṃ karaṃ
Anubandhi mahāyodho gajayuthaṃca kesarī.
220
Tato laṃkādhināthavhappamukhā balanāyakā
Gajabāhunarindassa ghātayitvā mahābalaṃ
221
Koṇḍaṅgulikakedāraṃ 45 nāmaṭṭhānamupāgamuṃ.
Gajabāhubalaṃ bhinnaṃ puḷatthipuramāgami.
---------
222
Pavisantiṃ mahāsenaṃ gajabāhunarissaro
Disvā jātābhimāno so cintesi bhusamīdisaṃ:
223
Yadā me pitubhupālo gato devasahavyataṃ
Yadā pettikarajjamhi na jātā suppatiṭṭhiti
224
Tadā kittissirīmegha-sirivallabhanāmakā
Disāno ubhato gantvā yujjhissāmā'ti āgatā
225
Mayhaṃ daṭṭhumasakkontā palāyiṃsu jayaddharaṃ.
Tato paṭṭhāya te yāvajīvaṃ yuddhe manaṃ jahuṃ.
226
Idāni rājaraṭṭhamhi sampatto suppatiṭṭhitiṃ
Vijjate paripuṇṇā me senā ca caturaṅginī;
227
Yujjhituṃ mayi nikkhante sannayha balavāhanaṃ
Rājā ko nāma'laṃ sotuṃ saddaṃ me raṇabheriyā?"
228
Evaṃ gajabhujo rājā abhimānasamunnato
Abbhantarikamaccānaṃ senaṃ sajjitumādisi.
229
Suvammite gaje ceva asse ca raṇakovide
Dasaddhāyudhasannaddhamahāyodhe 46 mahābale
230
Tathā keraḷa-kaṇṇāṭa-damiḷādibhaṭepi ca
Susajjiya khaṇeneva rañño'maccā nivedayuṃ.
-----------
44.[A.] Khaddhigāma. 45.[E.] Keṇḍaṃgulika. 46. Dasadhāyudhasannaddhamahāyodha.

[SL Page 401] [\x 401/] (
231
Mahatā balakāyena puḷatthinagarā varā
Nikkhamitvāna so sīkaviyalavhamupāgami.
232
Rakkhalaṃkādhināthavhappamukhā balanāyakā
Gajabahunarindena tena yuddhaṃ pavattayuṃ.
233
Gaje turaṅge bhinditvā ārohe ca nipātayuṃ.
Palāpesuṃ mahāvīrā sasenaṃ taṃ narādhipaṃ. 234
Rājā so khippamāgamma pavisitvā sakaṃ puraṃ
Dvārāni pidahāpetvā manurāyaṃ nilīyi ca. 47
235
Rājānamanubandhantā tepi yodhā samāgatā
Samantato nirundhitvā puḷatthinagaraṃ tadā
236
Ārabhiṃsu tato bhettuṃ pākāraṭṭālagopure.
Vighāṭesuṃ carā dvāramupanikkhittakā pure.
237
Pavisitvā sukheneva gajabāhumahipatiṃ
Jīvagāhaṃ gahetvāna pāsādasmiṃ pavesayuṃ.
238
Coḷagaṅgakumārañca tathā vikkantabāhukaṃ
Rājaputte ca bandhitvā kārāgāre pavesayuṃ.
239
Tato'maccā pavattiṃ taṃ pesayiṃsu narādhipe;
Suṇitvā taṃ mahīpālo vicārakkhamabuddhimā
240
"Yāva bhaddakanakkhatte hotī añññedassanaṃ,
Vihāya saṃkamamhesu vasitabba"nti tāvade.
241
Mahagghāni ca vatthāni sugandhābharaṇāni ca
Attano paribhogāni pāhiṇī gajabāhuno.
242
Sāmantā maṇḍalīkā ca tato mantiya ekato
Sandesaṃ paṭipesesuṃ evaṃ bhupatisantikaṃ:
243 "Mahīpālamhi jīvante raṭṭhāvāsimahājanā
Vasaṃ nevopagacchanti tasmā vajjho ayaṃ" iti.
244
Taṃ sutvā dharaṇīpālo dayākampitamānaso
Avajjho so mahīpālo iti mantvāna tāvade
245
Senāgāme ṭhitaṃ devasenānāthaṃ mahāmatiṃ
Āṇāpetvā tato tassa idaṃ vacanamabravī:
246
"Maṇḍalīkā ca sāmantā saṅgāmavijayuddhatā
Mahīpālaṃ gahetvāna māreyyuṃ ve na sobhanaṃ.
-----------
47. [E.S.D.] So.

[SL Page 402] [\x 402/] (

247
Vilumpitvā puraṃ tattha pīḷayitvā mahājanaṃ
Uddāmarūpā vatteyyuṃ sace tampi na sobhanaṃ.
248
Kiñca sāsanalokassa vuddhatthaṃ rajjasādhanaṃ;
Kevalaṃ dharaṇīpālamāraṇatthaṃ na hoti taṃ.
249
Tasmā tumhehi gantvāna uddāme ca nisedhiya
Rakkhitabbo mahīpālo kattabbaṃ ca thiraṃ puraṃ."
250
Evaṃ vatvāna rājindo senindaṃ pesayī kira.
Nikkhamitvā saseno so puḷatthinagaraṃ gato.
251
Purā senindagamanā uddāmā te narādhamā
Narindāṇaṃ viḷaṅghetvā puḷatthinagare tadā
252
Gehadvārāni bhinditvā vilumpiṃsu dhanāni ca;
Acchindiṃsu manussānaṃ sāṭakābharaṇāni ca
253
Upaddutaṃ taṃ yodhehi puḷatthinagaruttamaṃ
Yugantavātakkhabhitasāgarova tadā ahū.
254
Tena kammena nibbinnā janā nagaravāsino
Amaccā pārisajjā ca negamā ca balāni ca
255
Sabbe sambhuya gantvāna māṇabharaṇasantikaṃ
Pavattiṃ taṃ nivedetvā idaṃ vacanamabravuṃ:
256
"Āyantu saddhimamhehi rajjaṃ gaṇhiya dema vo;
Upatthamhakabhāvo'va kātabbo kevalaṃ" iti.
257
Gokaṇṇavho ca sāmanto niyutto kāḷavāpiyā
Dūtaṃ pesesi āgantuṃ sīghaṃ tasse'va santikaṃ.
---------
258
Pavattiṃ sakalaṃ sutvā māṇābharaṇabhumipo
Sammantayitvā'maccehi dummedhehi kubuddhi so
259
"Rañño mevanalesena gantvā māriya verine;
Sakalaṃ rājaraṭṭhaṃ taṃ gaṇhissāmi"ti cintiya
260
Balaṃ sannayha sīghaṃ se raṭṭhadvayanivāsinaṃ
Amaccabalakāyehi rajaraṭṭhanivāsihi
261
Saddhiṃ gantvā puraṃ tattha vattetvā samaraṃ kharaṃ
Tāvatiṃ mahatiṃ senaṃ mārayitvā asesato

[SL Page 403] [\x 403/] (

262
Āruhitvāna pāsādaṃ gajabāhunarādhipaṃ
Passitvāna mahīpālo paṇāmavidhipubbakaṃ
263
Tato tassa narindassa tassa raṭṭhanivāsinaṃ
Saṃkāpagamanatthaṃ hi hitvā katici vāsare
264
Gajabāhumahīpāla sāmante sakale tadā
Gantvā gahetvā rājānaṃ kārāgāre pavesiya
265 Gaje turaṅge nikhile bhaṇḍāgāre dhanāni ca
Sabbaṃ hatthagataṃ katvā thīraṃ rajjaṃti maññiya
266
Dāṭhādhātuvarañceva pattadhātuñca mātaraṃ
Āṇāpetvāna sakalamitthāgārañca rohaṇā
267
Dummedho so mahīpālo sayaṃ nikkaruṇo tadā
Mātarā iti mantesi sāmantehi ca so raho:
268
"Balāni rājaraṭṭhamhi jīvante sati rājini
Etasmiṃ neva gacchanti vasaṃ, vajjho tato ayaṃ;
269
Pākaṭaṃ yadi mārema saṅkhobho balavā bhave;
Tato'yaṃ dharaṇīpālo māretabbo raho" iti.
270
Dukkhabhojanaseyyāhi dukkhaṃ kāresi rājino;
Visappayogavidhinā māretuñca upakkami.
271
Māṇābharaṇābhupena kriyamānamupaddavaṃ
Vindituṃ na samattho so gajabāhumahīpati
272
Evaṃ vatvāna pesesi parakkamabhuje rabho:
"Tāṇamaññaṃ na passāmi bhavantena vinā mama;
273
Tasmā dukkhaggisantāpasantattaṃ maṃ nirantaraṃ
Karuṇājalasekena nibbāpehi tuvaṃ"iti.
---------
274
Rañño taṃ vacanaṃ sabbaṃ sammā dūtamukhā tato
Sutvā rājā dayāvāso khedampatvāna'nappakaṃ
275
"Anubhūtaṃ mamuddissa tibbaṃ dukkaṃ hi tena taṃ
Mameva yuttaṃ dukkhamhā mocetumpī"ci cintiya
-----------
48. [E.] Āruḷhitvāna.

[SL Page 404] [\x 404/] (

276
Naṭṭhesu balakāyesu yuddhopakaraṇesu ca
Mahāpurisajātittā so anolīnavuttiko
277 Saddhiṃ vaḍḍhitaposesu katvā vīrajane visuṃ
Datvā ṭhānantaraṃ tesamadāsi mahatiṃ siriṃ.
278
Māyāgehādhināthassa adhikāripadaṃ adā;
Tathā laṃkādhikārittaṃ kittisaṅkhakanāyake;
279
Daṇḍanāyakabhātunamubhīnnaṃ so mahīpati
Jeṭṭhassā'dā kesadhātunāyakattaṃ, kaṇiṭṭhake
280
Nagaragallapadaṃ datvā duvinnaṃ mahatiṃ siriṃ
Balañcā'nappakaṃ datvā saṅgahesi vicakkhaṇo.
281
Evaṃ mahantaṃ balavaṃ balaṃ sannayha so lahuṃ
Disāsu tamanekāsu pesento so mahīpati
282
Merukandararaṭṭhamhi vacāvāṭakanāmakaṃ
Pesesi sabalaṃ rakkhakesadhātukanāyakaṃ;
283
Tathā maṅgalabe gāmerakkhalaṃkādhikārinaṃ;
Kyānagāmavhayaṭṭhāne kittilaṃkādhikārinaṃ 49
284
Mahābalena saddhiṃ so daṇḍanāyakabhātaro
Dve ca makkalagāmamhi 50 pesesi dharaṇīpati.
285
Puḷatthinagare ruddhaṃ devasenāpatiṃ tadā
Pesayitvā sake cāre 51 āṇāpiya sa bhumipo
286
Datvāna mahatiṃ senaṃ devasenāsarikkhakaṃ
Gaṅgātaṭākaṃ pesesi vidhānavidhikovido.
287
Te sabbe sabalā gantvā taṃ taṃ raṭṭhamadhiṭṭhitā
Magge nagarāgamimhi vilumpentā tahiṃ tahiṃ
288
Verisīsāni chindantā 52 karontā ca vihiṃsanaṃ 53
Nivārentā ca dhaññāni sampīḷesuṃ pure janaṃ.
289
Anto bahi ca ṭhatvāna puḷatthinagarassa te
Mārayitvā vilopesuṃ 54 upanikkhittakā bhaṭā.
290
Dārupaṇṇānamatthāya gacchantāpi purā bahi
Nāhesuṃ sabbathā sabbaṃ vilumpanabhayā narā.
----------
[SL Page 400] [\x 400/] (

216
Māyāgehādhinātho ca taṃ sutvā'tha mahābalo
Sahasā ahinikkhamma khaṇḍigāmamupāgami. 44
217
Gajabāhunarindassa senā sā caturaṅginī
Mukhehi tīhi saṃvuḷhā khaṇḍigāmakasaṃkaṭe.
218
Tadā laṃkādhināthassa suto laṃkāpuravhayo
Mahāyodho samāgantvā khaṇḍigāmakasaṃkaṭaṃ
219
Timukhehā'gataṃ sabbaṃ balaṃ ekamukhaṃ karaṃ
Anubandhi mahāyodho gajayuthaṃca kesarī.
220
Tato laṃkādhināthavhappamukhā balanāyakā
Gajabāhunarindassa ghātayitvā mahābalaṃ
221
Koṇḍaṅgulikakedāraṃ 45 nāmaṭṭhānamupāgamuṃ.
Gajabāhubalaṃ bhinnaṃ puḷatthipuramāgami.
---------
222
Pavisantiṃ mahāsenaṃ gajabāhunarissaro
Disvā jātābhimāno so cintesi bhusamīdisaṃ:
223
Yadā me pitubhupālo gato devasahavyataṃ
Yadā pettikarajjamhi na jātā suppatiṭṭhiti
224
Tadā kittissirīmegha-sirivallabhanāmakā
Disāno ubhato gantvā yujjhissāmā'ti āgatā
225
Mayhaṃ daṭṭhumasakkontā palāyiṃsu jayaddharaṃ.
Tato paṭṭhāya te yāvajīvaṃ yuddhe manaṃ jahuṃ.
226
Idāni rājaraṭṭhamhi sampatto suppatiṭṭhitiṃ
Vijjate paripuṇṇā me senā ca caturaṅginī;
227
Yujjhituṃ mayi nikkhante sannayha balavāhanaṃ
Rājā ko nāma'laṃ sotuṃ saddaṃ me raṇabheriyā?"
228
Evaṃ gajabhujo rājā abhimānasamunnato
Abbhantarikamaccānaṃ senaṃ sajjitumādisi.
229
Suvammite gaje ceva asse ca raṇakovide
Dasaddhāyudhasannaddhamahāyodhe 46 mahābale
230
Tathā keraḷa-kaṇṇāṭa-damiḷādibhaṭepi ca
Susajjiya khaṇeneva rañño'maccā nivedayuṃ.
-----------
44.[A.] Khaddhigāma. 45.[E.] Keṇḍaṃgulika. 46. Dasadhāyudhasannaddhamahāyodha.

[SL Page 401] [\x 401/] (
231
Mahatā balakāyena puḷatthinagarā varā
Nikkhamitvāna so sīkaviyalavhamupāgami.
232
Rakkhalaṃkādhināthavhappamukhā balanāyakā
Gajabahunarindena tena yuddhaṃ pavattayuṃ.
233
Gaje turaṅge bhinditvā ārohe ca nipātayuṃ.
Palāpesuṃ mahāvīrā sasenaṃ taṃ narādhipaṃ. 234
Rājā so khippamāgamma pavisitvā sakaṃ puraṃ
Dvārāni pidahāpetvā manurāyaṃ nilīyi ca. 47
235
Rājānamanubandhantā tepi yodhā samāgatā
Samantato nirundhitvā puḷatthinagaraṃ tadā
236
Ārabhiṃsu tato bhettuṃ pākāraṭṭālagopure.
Vighāṭesuṃ carā dvāramupanikkhittakā pure.
237
Pavisitvā sukheneva gajabāhumahipatiṃ
Jīvagāhaṃ gahetvāna pāsādasmiṃ pavesayuṃ.
238
Coḷagaṅgakumārañca tathā vikkantabāhukaṃ
Rājaputte ca bandhitvā kārāgāre pavesayuṃ.
239
Tato'maccā pavattiṃ taṃ pesayiṃsu narādhipe;
Suṇitvā taṃ mahīpālo vicārakkhamabuddhimā
240
"Yāva bhaddakanakkhatte hotī añññedassanaṃ,
Vihāya saṃkamamhesu vasitabba"nti tāvade.
241
Mahagghāni ca vatthāni sugandhābharaṇāni ca
Attano paribhogāni pāhiṇī gajabāhuno.
242
Sāmantā maṇḍalīkā ca tato mantiya ekato
Sandesaṃ paṭipesesuṃ evaṃ bhupatisantikaṃ:
243 "Mahīpālamhi jīvante raṭṭhāvāsimahājanā
Vasaṃ nevopagacchanti tasmā vajjho ayaṃ" iti.
244
Taṃ sutvā dharaṇīpālo dayākampitamānaso
Avajjho so mahīpālo iti mantvāna tāvade
245
Senāgāme ṭhitaṃ devasenānāthaṃ mahāmatiṃ
Āṇāpetvā tato tassa idaṃ vacanamabravī:
246
"Maṇḍalīkā ca sāmantā saṅgāmavijayuddhatā
Mahīpālaṃ gahetvāna māreyyuṃ ve na sobhanaṃ.
-----------
47. [E.S.D.] So.

[SL Page 402] [\x 402/] (

247
Vilumpitvā puraṃ tattha pīḷayitvā mahājanaṃ
Uddāmarūpā vatteyyuṃ sace tampi na sobhanaṃ.
248
Kiñca sāsanalokassa vuddhatthaṃ rajjasādhanaṃ;
Kevalaṃ dharaṇīpālamāraṇatthaṃ na hoti taṃ.
249
Tasmā tumhehi gantvāna uddāme ca nisedhiya
Rakkhitabbo mahīpālo kattabbaṃ ca thiraṃ puraṃ."
250
Evaṃ vatvāna rājindo senindaṃ pesayī kira.
Nikkhamitvā saseno so puḷatthinagaraṃ gato.
251
Purā senindagamanā uddāmā te narādhamā
Narindāṇaṃ viḷaṅghetvā puḷatthinagare tadā
252
Gehadvārāni bhinditvā vilumpiṃsu dhanāni ca;
Acchindiṃsu manussānaṃ sāṭakābharaṇāni ca
253
Upaddutaṃ taṃ yodhehi puḷatthinagaruttamaṃ
Yugantavātakkhabhitasāgarova tadā ahū.
254
Tena kammena nibbinnā janā nagaravāsino
Amaccā pārisajjā ca negamā ca balāni ca
255
Sabbe sambhuya gantvāna māṇabharaṇasantikaṃ
Pavattiṃ taṃ nivedetvā idaṃ vacanamabravuṃ:
256
"Āyantu saddhimamhehi rajjaṃ gaṇhiya dema vo;
Upatthamhakabhāvo'va kātabbo kevalaṃ" iti.
257
Gokaṇṇavho ca sāmanto niyutto kāḷavāpiyā
Dūtaṃ pesesi āgantuṃ sīghaṃ tasse'va santikaṃ.
---------
258
Pavattiṃ sakalaṃ sutvā māṇābharaṇabhumipo
Sammantayitvā'maccehi dummedhehi kubuddhi so
259
"Rañño mevanalesena gantvā māriya verine;
Sakalaṃ rājaraṭṭhaṃ taṃ gaṇhissāmi"ti cintiya
260
Balaṃ sannayha sīghaṃ se raṭṭhadvayanivāsinaṃ
Amaccabalakāyehi rajaraṭṭhanivāsihi
261
Saddhiṃ gantvā puraṃ tattha vattetvā samaraṃ kharaṃ
Tāvatiṃ mahatiṃ senaṃ mārayitvā asesato

[SL Page 403] [\x 403/] (

262
Āruhitvāna pāsādaṃ gajabāhunarādhipaṃ
Passitvāna mahīpālo paṇāmavidhipubbakaṃ
263
Tato tassa narindassa tassa raṭṭhanivāsinaṃ
Saṃkāpagamanatthaṃ hi hitvā katici vāsare
264
Gajabāhumahīpāla sāmante sakale tadā
Gantvā gahetvā rājānaṃ kārāgāre pavesiya
265 Gaje turaṅge nikhile bhaṇḍāgāre dhanāni ca
Sabbaṃ hatthagataṃ katvā thīraṃ rajjaṃti maññiya
266
Dāṭhādhātuvarañceva pattadhātuñca mātaraṃ
Āṇāpetvāna sakalamitthāgārañca rohaṇā
267
Dummedho so mahīpālo sayaṃ nikkaruṇo tadā
Mātarā iti mantesi sāmantehi ca so raho:
268
"Balāni rājaraṭṭhamhi jīvante sati rājini
Etasmiṃ neva gacchanti vasaṃ, vajjho tato ayaṃ;
269
Pākaṭaṃ yadi mārema saṅkhobho balavā bhave;
Tato'yaṃ dharaṇīpālo māretabbo raho" iti.
270
Dukkhabhojanaseyyāhi dukkhaṃ kāresi rājino;
Visappayogavidhinā māretuñca upakkami.
271
Māṇābharaṇābhupena kriyamānamupaddavaṃ
Vindituṃ na samattho so gajabāhumahīpati
272
Evaṃ vatvāna pesesi parakkamabhuje rabho:
"Tāṇamaññaṃ na passāmi bhavantena vinā mama;
273
Tasmā dukkhaggisantāpasantattaṃ maṃ nirantaraṃ
Karuṇājalasekena nibbāpehi tuvaṃ"iti.
---------
274
Rañño taṃ vacanaṃ sabbaṃ sammā dūtamukhā tato
Sutvā rājā dayāvāso khedampatvāna'nappakaṃ
275
"Anubhūtaṃ mamuddissa tibbaṃ dukkaṃ hi tena taṃ
Mameva yuttaṃ dukkhamhā mocetumpī"ci cintiya
-----------
48. [E.] Āruḷhitvāna. [SL Page 404] [\x 404/] (

276
Naṭṭhesu balakāyesu yuddhopakaraṇesu ca
Mahāpurisajātittā so anolīnavuttiko
277
Saddhiṃ vaḍḍhitaposesu katvā vīrajane visuṃ
Datvā ṭhānantaraṃ tesamadāsi mahatiṃ siriṃ.
278
Māyāgehādhināthassa adhikāripadaṃ adā;
Tathā laṃkādhikārittaṃ kittisaṅkhakanāyake;
279
Daṇḍanāyakabhātunamubhīnnaṃ so mahīpati
Jeṭṭhassā'dā kesadhātunāyakattaṃ, kaṇiṭṭhake
280
Nagaragallapadaṃ datvā duvinnaṃ mahatiṃ siriṃ
Balañcā'nappakaṃ datvā saṅgahesi vicakkhaṇo.
281
Evaṃ mahantaṃ balavaṃ balaṃ sannayha so lahuṃ
Disāsu tamanekāsu pesento so mahīpati
282
Merukandararaṭṭhamhi vacāvāṭakanāmakaṃ
Pesesisabalaṃ rakkhakesadhātukanāyakaṃ;
283
Tathā maṅgalabe gāme rakkhalaṃkādhikārinaṃ;
Kyānagāmavhayaṭṭhāne kittilaṃkādhikārinaṃ 49
284
Mahābalena saddhiṃ so daṇḍanāyakabhātaro
Dve ca makkalagāmamhi 50 pesesi dharaṇīpati.
285
Puḷatthinagare ruddhaṃ demasenāpatiṃ tadā
Pesayitvā sake cāre 51 āṇāpiya sa bhumipo
286
Datvāna mahatiṃ senaṃ devasenāsarikkhakaṃ
Gaṅgātaṭākaṃ pesesi vidhānavidhikovido.
287
Te sabbe sabalā gantvā taṃ taṃ raṭṭhamadhiṭṭhitā
Magge nagarāgāmimhi vilumpentā tahiṃ tahiṃ
288
Verisīsāni chindantā 52 karontā ca vihiṃsanaṃ 53
Nivārentā ca dhaññāni sampīḷesuṃ pure janaṃ.
289
Anto bahi ca ṭhatvāna puḷatthinagarassa te
Mārayitvā vilopesuṃ 54 upanikkhittakā bhaṭā.
290
Dārupaṇṇānamatthāya gacchantāpi purā bahi
Nāhesuṃ sabbathā sabbaṃ vilumpanabhayā narā.
-----------
49. [E.] Kārikaṃ. 50.[S.] Makkaṭagāmamhi. 51. Core (sabbesu.)
52. [A.] Chedentā. [E.] Chedantā. 53. [E.] Vibhīsikaṃ. 54.[E.S.]Palapesuṃ.

[SL Page 405] [\x 405/] (

291
Rohaṇāgamanaṃ maggaṃ rundhatvāpi tahiṃ tahiṃ
Sañcāraṃ paṭisedhesuṃ narānaṃ tananivāsinaṃ.
292
Ruddha te nagare sabbe māṇābharaṇarājino
Janāhesuṃ tadā khittā 55 pakkhino viya pañjare.
--------293
Tato gaṇhiṃsu jīvantaṃ daṇḍanāyakabhataro
Yuddhaṃ katvāna te kontadisāvijayanāyakaṃ.
294
Bodhilaṅkādhināthavhappadhānena balena'pi
Puḷatthinagarā yāva saṅgāmetvānu'bandhayuṃ.
295 Vacāvāṭakagāmaṭṭho kesadhātukanāyako
Yuddhaṃ katvāna so daṇḍanāthenu'ttamasaññinā
296 Gahītavijayo gantvā gāmakaṃ nālanāmakaṃ
Buddhanāyakanāmena katvā yuddhaṃ jayaṃ labhi.
297
Ṭhito maṅgalabegāme'dhikārī rakkhanāmako
Tato ripūhi yujjhitvā gaṇhi bhattannasavhayaṃ.
298
Khaṇḍigamepi sahasā so'va nāthādhikārinā
Yujjhitvāna palāpesi sasenaṃ taṃ mahāyaso.
299
Māṇabhusanabhumindo sutvā taṃ tena yujjhituṃ
Gañchi yodhe gahetvāna māsīviyalasavhayaṃ
300
Kyānagāme ṭhito kittiadhikāripi taṅkhaṇe
Ṭhito gaṅgātaṭākamhi devasenāpatīpi ca
301
Dve ca 56 makkulagāmaṭṭhā daṇḍanāyakabhātaro
Iccete yuddhasannaddhā nikkhamitvā mahābalā
302
Mārayantā palāpentā ripu sammukhasammukhe
Nānāmukhehi gantvāna puḷatthinagaraṃ lahuṃ
303
Rakkhaṇatthaṃ ṭhite yodhe nagarassa samantato
Palāpetvāna mocetvā gajabāhuṃ mahīpatiṃ
304
Itthāgārañca putte ca mātarañca dhanaṃ tathā
Akāsuṃ hatthagaṃ sabbaṃ māṇābharaṇarājino.
305
Gajabāhunarindo'tha mocito tehi taṃ khaṇe
Palāyitvāna pāvekkhi sahasā koṭṭhasārakaṃ.
306
Māṇābharaṇabhupopi rakkhalaṅkādhikārinā
Raṇaṃ karonto sutvāna pavattiṃ sakalaṃ tadā
-----------
55.[E.S.]Khinna 56.[E.S.D.] Tīṇi.

[SL Page 406] [\x 406/] (

307
Piyavippayogasañjātasokasallasamappito
Jivite nirapekkho'va sannaddhakavacāyudho
308
Mahābalo samāgantvā rattiyaṃ nagaraṃ puna
Mahāyuddhaṃ pavattento sattughātanatapparo
309
Bodhilaṅkādhināthamhi yujjhitvāna raṇe mate
Tahiṃ ṭhātumasakkonto puḷatthinagare tato
310
Daṭhādhātuvaraṃ pattadhātuṃ mātaramattano
Itthāgārañca gaṇhitvā rattiyaṃ rohaṇaṃ gato.
311
Tadā parakkamabhujo mocanatthāya rājino
Buddhagāmā'bhinikkhamma āgantvāna purantikaṃ
312
Kārāpetvāna pāsādaṃ dvibhumaṃ sumanoharaṃ
Vasī giritaṭākamhi gāme sabalavāhano
313
Tadā hi dharaṇīpālayodhā yuddhaparissamaṃ
Vinodetuṃ gatā keci gāmaṃ tannarunāmakaṃ.
314
Gajabāhumahīpalasamantā mittaduhino
Rājānaṃ piṭṭhito katvā tehi yujjhiṃsu sāhasā.
315
Rājā parakkantabhujo sutvā taṃ kuddhamānaso
Gaṇhituṃ gajabāhuṃ taṃ sāmante pesayī sake.
316
Kittilaṅkādhikārī ca devasenāpatī tato
Mahābalaṃ gahetvāna gantvā tannarugāmakaṃ
317
Gajabāhumahīpassa sāmantehi mahāhavaṃ
Vārattayaṃ karitvāna vināsesuṃ ripū bahū.
318
Nāthanagaragirī ceva mandijīvitaputthakī 57
Gāme vālukapattamhi sattusenaṃ palāpayuṃ.
319
Tathā tannarugāmamhi sāmantā ca mahābalā
Mārayantā tadā sattusenamāmukhamāgataṃ 58
320
Gantvā kohombagāmamhi puna yuddhaṃ pavattiya
Mārayitvā bahū tattha bhinditvā duggamaggahuṃ.
321
Ambagāmakanāmamhi sannayhitvā ṭhite bahū.
Verino te palāpetvā duggaṃ'kaṃsu sahatthagaṃ.
322
Tato gantvāna te tantititthe laddhajayā puna
Pantvā antaraviṭṭhimahi verino ca palāpayuṃ. -----------
57.[D.S.] Puttakī. 58.[S.] Māgatamāmukhaṃ.

[SL Page 407] [\x 407/] (

323
Tadā kecana sāmantā te parakkamabāhuno puḷatthinagare'hesuṃ mahābalapurakkhatā. 324
Yujjhituṃ tehi āgamma sacivā gajabāhuno
Devādhikārippamukhā pāpuṇiṃsu parājayaṃ.
325
Tatheva kāḷapillavhe parājesuṃ ripū bahū.
Madhukavanagaṇṭhimhi vasuṃ māriya verino
326
Sabbe te sahasā gantvā tena tena mukhena tu
Ajjhottharitvā gañchiṃsu rājino gahaṇatthikā.
---------
327
Avattharitvānā'yantiṃ senaṃ sutvā samantato
Gahetabbamapassanto gahaṇaññaṃ mahīpati 328
Tadā vatvāna so rājā puḷatthipuravāsino
Bhikkhusaṅghassa pesesi nikāyattayavāsino:
329
"Tāṇamaññaṃ na passāmi bhaddantehi vinā mama;
Anukampamupādāya dukkhā moventu maṃ" iti.
330
Sutvā taṃ vacanaṃ bhikkhū dayākampitamānasā
Gantvā giritaṭākaṃ te passitvāna mahīpatiṃ
331
Katvāna paṭisantharaṃ raññā āgatakāraṇaṃ
Puṭṭhā tasse'vamāhaṃsu sāmaggikaraṇiṃ 59 giraṃ:
332
"Dassesi kalahe dosamānisaṃsañca sandhiyā
Bahuso nekasuttesu bhagavāso 60 dayāparo.
333
Atho tassa narindassa putto vā bhātaro'pi vā
Na santi; kiñca vuddhattā sayammaccumukhe ṭhito;
334
Lokasāsanasaṃvuddhihetukaṃ rajjasādhanaṃ
Iti tuyhaṃ paṭisaññā ca na cirena samijjhati.
335
Vihāya viggahaṃ tasmā gantabbaṃ sakaraṭṭhakaṃ
Bhikkhusaṅghassa vacanaṃ pūjentena tayā" iti.
336
Evaṃ sudukkhena gahītarajjaṃ
Saṅghassa rājā vacanaṃ nisamma
Datvāna rañño sakaraṭṭhameva
Gato aho tassa dayāparattaṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Rajjadāno nāma aṭṭhisaṭṭhimo paricchedo.
-----------
59.[E.] Karaṇaṃ. 60. [E.] Bhagavāca.

[SL Page 408] [\x 408/] (

Ekūnasattatimo paricchedo.

1 Gaṅgātaṭākamāgantvā gajabāhu mahīpati
Rājadhāniṃ karitvāna nivasī so tahiṃ sukhaṃ.
2 Sandhiṃ katvāna vasituṃ tadā so gajabāhunā
Paṇṇākāraṃ tu pesesi maṇābharaṇabhumipo.
3 Tena sandhimanicchanto gajabāhunarādhipo
Maṇḍalīgirināmaṃ tamāgantvāna vihārakaṃ
4 Parakkamanarindassadinnaṃ me rājaraṭṭhakaṃ
Iti vatvāna so piṭṭhipāsāṇamhi likhāpiya
5 Punāgantvāna so gaṅgataṭāke nivasaṃ mari
Ṭhatvā dvavīsavassāni rogenekena pīḷito.
---------
6 Tato amaccā sambhuya dummedhā gajabāhuno
Sarīraṃ gāhayitvāna gantvā te koṭṭhasārakaṃ
7 Sīghamāgamanatthāya māṇābharaṇarājino
Dute sampesayitvāna tadā tattha upāvisuṃ.
8 Parakkamanarindo'pi rājino matasāsanaṃ
Sutvā sannayha senaṅgaṃ puḷatthipuramāgami.
9 Tadā rohaṇaraṭṭhamhi māṇābharaṇabhupati
Rājaraṭṭhāpayātānaṃ balena mahatā saha
10
Vaco khalānamādāya katvopatthambhake ime
Ekantaṃ rājaraṭṭhaṃ taṃ gaṇhissāmīti cintiya
11
Mahatā balakāyena nikkhamitvāna rohaṇā
Koṭṭhasāramupagañchi nipphalāsāvasīkato.
12
Nisāmetvā pavattiṃ taṃ parakkamabhujo vibhu
Acintāvisayodāravikkantiduratikkamo
13
Gajabāhunarindampi mahāsampattidāyakaṃ
Samante'pi cajitvāna asampi 1 baddhamāhave
14
Nivatthassāpi vatthassa patvā'nissarataṃ bhaya
Palāyitvā paviṭṭhānaṃ rājaraṭṭhādhivāsinaṃ
-----------
1.[E.] Samantepi ca āsaṃ ca cajitvā.

[SL Page 409] [\x 409/] (

15
Saddahitvā dujjanānaṃ palāpaṃ paramatthato 2
Samarāya kiragañchi māṇābharaṇabhupati.
16
Gajabāhunarindena pattamhāpi parābhavā
Pāpessanti mamāmaccā diguṇaṃ taṃ parābhavaṃ;
17
Mahāvālukagaṅgāya oraṃ pāpuṇitumpi taṃ
Na dassāmīti cintetvā saṅgāmārambhakovido
18
Āgokaṇṇaṃ sarogāmatitthā pāṭṭhāya buddhimā
Paṭititthaṃ nivesesi sāmaccaṃ caturaṅginiṃ.
---------
19
Tadā sannipatitvāna mahāmacca mahāmatī
Abhisekāya bhupālamāyāviṃsu katañjalī:
20
"Pubbakā hi mahārajā, rājāno vijitāvino
Bhayānurāgavuddhatthaṃ janānañcāpi sabbathā
21
Dīpanatthaṃ ca sabbattha patāpātisayaṃ nijaṃ
Abhisekaṃ pavattesuṃ ṭhitāpi raṇabhumiyaṃ;
22
Sabbathā samupetena nayena vinayena ca
Sāmināpi sadācārarakkhaṇaṃ yeva kāriyaṃ.
23
Vayo ca te navo deva patāpo cāpi dussaho
Duratikkamanīyā ca bhujavikkamasampadā.
24
Laṅkādīpaṃ ṭhapetvāna sabbasmiṃ jambudīpake
Vibhutaṃ 3 te pavattetuṃ samattho kusalodayo.
25
Ādikappamhi paṭṭhāya yāvajjadivasā ca te
Kulaṃ pakkhittakhīraṃva dhotasaṅkhe sunimmalaṃ.
26
Tasmā sabbassa lokassa avassaṃ sampadāvaho
Abhīseko vidhātabbo vāsarasmiṃ subhe" iti.
27
Rājā parakkamabhujo bhubhaṅgavijitāhito
Yācanaṃ taṃ paṭiggayha pavaro pavivekinaṃ
28
Nakkhattena pasatthena dine maṅgalasammate
Dhāretvā sirasā moliṃ sabbābharaṇabhusito
29
"Gaṅgāya orimaṃ tīraṃ māṇābharaṇabhupati
Anuppatto"ti sutvāna na maññanto tiṇāya taṃ
-----------
2.[A.] Paramaṃvayo [S.] Paramaccayo. 3. [A.E.] Vibhuttaṃ.

[SL Page 410] [\x 410/] (

30
Attanā yeva ārūḷhe ramme ratanamaṇḍape
Avidūre ṭhapetvāna sannāhañcāyudhaṃ nijaṃ
31
Mahatā parihārena nikkhamitvā samandirā
Puraṃ padakkhiṇaṃ katvā asambhītova kesarī
32
Taṃsiriyā samāyātaṃ accheravivasaṃ janaṃ
Karonto pāvisī lakkhīniketaṃ rājamandaraṃ.

(Ettha paricchedanto viyaññāyate kenāpi
Hetuna kañcīmantikā ūnatā ca.)
---------

Sattatimo paricchedo.

1 Tada'dāya mahālekho 1 mahindo mahatiṃ vamuṃ
Āgantvāna sarogāmatitthathena mahañjasā 2
2 Rakkhakena mahāyuddhaṃ vattayī kesadhātunā.
So'pi rakkhacamūnātho kesadhātu mahabbalo
3 Hatthiyūthaṃ paviṭṭho'va kesari tassa'nappake
Māretvā samare vīre tulaṃ caṇeḍāva 3 māluto
4 Palāpeyi mahālekhaṃ khalī 4 sabalavāhanaṃ.
Athāpi talanīgāmatitthā paccuttaritva taṃ
5 Yuddhāya punarāgantukāmaṃ so yeva rakkhako
Kesadhātuṃ palāpesi vattetvā tumuḷaṃ raṇaṃ.
6 Tatheva pūṇanāmamhā 5 uttaratvāna titthato
Āgantukāmaṃ yuddhāya māṇābharaṇabhupatiṃ
7 Buddhavhayo kesadhātu tattha rakkhāya yojito,
Bahūhi tassā'maccehi vattetvā bheravaṃ raṇaṃ
8 Māretvā ca bahū yodhe palāpetvā ca taṃ khaṇaṃ
Taṃ titthaṃ punarāgantuṃ nirāsaṃ tamakāsi so.
---------
9 Ṭhapito rakkhituṃ titthaṃ samīrukkhavhayaṃ tathā
Eko sāmantapāmokkho āgantvā titthato tato
-----------
1. Tadā jayamahālekho. 2. [A.E.] Mahojasā. 3. [A.] Tulañcaṇḍova.
4.[A.] Baliṃ 5.[D.] Punagāmamhā [S.] Puna nāvamhā.

[SL Page 411] [\x 411/] (
10
Yujkjhassāmiti sampattaṃ so māyāgehanāyako 6
Tathevā'bhañji senāya saddhiṃ gajabhujavhayaṃ.
11
Mahārukkhavhayaṃ titthaṃ tarissāmiti āgataṃ
Sasenaṃ mattatāloti khyātaṃ māragiriṃ tahiṃ
12
Saraṭṭhavāsiko rāmanāmo nīlagiriṭṭhato
Vattetvā samaraṃ ghoramaccudāraparakkamo
13
Saraṭṭhavāsiko rāmanāmo nīlagiriṭṭhito
Nirussāhaṃ palāpeyi senaṅgaṃ sesamāhave.
14
Titthaṃ atho nālikeravatthunāmamadhiṭṭhito
Sāmanteko tato verīrājasenāya yujjhituṃ
15
Pattāya yuddhaṃ katvāna māretvāna bahū bhaṭe
Ito tato palāpesi senaṃ sesamasesato.
16
Rakkhanatthaṃ ṭhito titthe nāmena'ntarabhaṇḍake
Sāmantapamukho koci tato yujjhitumāgataṃ
17
Sasāmantaṃ mahārātīrājasenaṃ mahabbalo
Ekamaṃsakhalaṃ vīro karitvā samaraṅgaṇaṃ
18
Sasāmantaṃ palāpesi senaṃ'sesaṃ disodisaṃ,
Samantā baddhasaṃrambhamabbhakūṭaṃva māluto
19
Kāṇatālavanakhyāta - titthārakkhāniyojito
Sāmantapamukho eko tato yujjhitumāgataṃ
20
Akāsi punarārambhavimukhaṃ verivāhiniṃ.
Mahāyuddhaṃ pavattetvā samaggabalavāhano
21
Yakkhasūkaratitthamhi niyutto kittināmako
Adhikārī tato veribalaṃ yujjhitumāgataṃ
22
Sudāruṇe raṇe katvā kathāsese bahū bhaṭe
Avasese palāpetvā āvasī 7 titthameva taṃ.
23
Parakkamamahārājasāsanā duratikkamā
Mahāmaccaṃ niyojetvā tatthekaṃ sayamāgato.
24
So'pi vārattayaṃ tattha verisenaṃ samāgataṃ
Abhañji punarussāhasuññaṃ katvā mahāhave.
-----------
6.[A.] Nāyakaṃ. 7. Āvasaṃ (bahūsu)

[SL Page 412] [\x 412/] (
25
Vihāravejjasālavhe titthe jitagiri ṭhito
Santanāmo mahāsenaṃ 8 tato uttarituṃ gataṃ
26
Vattetvā'nāhavaṃ ghoramudārabalavāhano
Pāpesi vilayaṃ verirājasenaṃ asesato.
27
Assamaṇḍalatitthaṭṭho kittināmādipotthakī
Mahāseno mahīnāmo laṅkāgiri mahābalo
28
Aññā ca mahatī senā sattusenaṅgamāgataṃ
Māretvā sayamāgañchuṃ rājino santikampuna 9.
29
Sakkharālayagaṅgāya vīrā 10 setuṃ vilaṅghiya
Sākakuṇḍavhayārāmaṃ 11 pavisitvāna taṅkhaṇe
30
Yujjhitvā'nappake yodhe pāpetvā jīvitakkhayaṃ
Tamhā mukhā punāgantumāsaṃ chindiṃsu verinaṃ.
---------
31
Nāthavho'tha sarogāma - titthaṭṭho saṅkhanāyako
Verirājabalamhetvā tato yujjhitumāgataṃ
32
Uttaritvā sayaṃ gaṅgaṃ gāme pānīyamaṇḍape
Mahāveribalaṃ gantvā yathāṭṭhānaṃ punāgami.
33
Samītitthe niyuttāpi tatheva mahatī camū
Tamhā mukhā samāyātaṃ raṇāyāribalaṃ bahuṃ
34
Māretvā punarāgantukāmatāvimukhaṃ kari.
Cullanāgavhaye titthe rājasenā bahū ṭhitā
35
Tamhā mukhā samāyātaṃ sannaddhakavavāyudhaṃ
Satturājabalaṃ sabbaṃ tathā māresa'nappakaṃ.
36
Burudatthaliyañca dve bhātaro daṇḍanāyakā
Tamhā mukhā samāyātaṃ bhindiṃsu ripuvāhiniṃ.
37
Nigguṇḍivālukātittharakkhako rakkhanāmako
Adhikārī mahāvīro tato uttarituṃ gataṃ
38
Ummulesi mahārātibalaṃ sabbabhayātigo,
Māsadvayaṃ mahāyuddhaṃ niccāraddhaṃ pavattayaṃ.
----- - -
8.[A.] Mahāsenī. 9.[E.] Yathāṭṭhānaṃ sayaṃ puna. 10.[D.S.]Cīro.
11. [A.E.] Sakkuṇḍavhayamārāmaṃ

[SL Page 413] [\x 413/] (

39
Tathā yācitagāmamhi kaḍakkuḍa itissuto
Laṅkāpuro mahāvīro pavattitamahābhavo
40
Ghātetvā mūlaghātena tumulaṃ verinaṃ balaṃ
Mahussāho nirussāhaṃ bhindi veribalaṃ balī.
41
Bhillapattakakhaṇḍaṭṭho rakkhako saṅkhanāyako
Pahindittha tato verisenaṃ yuddhatthamāgataṃ.
42
Titthagāme mahāmacco eko rakkhāya yojito
Rājasenaṃ mahāseno tato yujjhitumāgataṃ
43
Samāraddhamahāyuddhakaccho sudāruṇaṃ raṇaṃ
Katvāna taṃ palāpesi nirussāhaṃ punā'bhave.
44
Nandigāme niyutteko pavattītamhābhavo
Samāgataṃ tato senamabhañji tumulaṃ balī.
45
Bhedillakhaṇḍagāmamhi ṭhito 12 devacamūpati
Mahatā balakāyena saddhiṃ yujjhitumāgate
46
Kumāretha mahindavhe sannaddhabalavāhane
Samaraṃ saha cattāro vāre katvāna tena so
47
Ripuyodhaṭṭhisaṅghāṭa - puṇṇaṃ katvā raṇaṅgaṇaṃ
Katvā kumāraṃ hīnaṅgamahīnabalavāhano
48
Palāyantaṃ sasenaṅgaṃ pacchato anubandhiya
Gantvāna pāvisī titthaṃ khillagāmavhayaṃ muhuṃ.
49
Atha māsadvayaṃ tattha saṅgāmo bheravo ahū;
Ripusenampalāpesi tatthaṭṭho'tha camūpati.
50
Mālāgāmavhaye titthe sāmantapamukho ṭhito
Dasavāraṃ samāraddhamahābhavasamussavo 13
51
Tato uttarituṃ yātaṃ baliniṃ verivāhiniṃ
Tamakkhandhamivābhañji uggacchanto divākaro.
---------
52
Goḷabāhavhaye titthe rakkhanatthāya yojito
Eko sāmantapāmokkho mahābalaparakkamo
53
Tato yujjhitumāyātamarātibalamāhave
Sasāmantaṃ palāpesi migayūthaṃ'va kesarī,
-----------
12.[E.D.] Ṭhāne. 13.[E.] Dasaṇḍavāramāraṇḍa-

[SL Page 414] [\x 414/] (
54
Titthe dīpālavikkhyāte 14 sāmanteko niyojito
Balaṃ tato samāyātamabhañji balavā raṇe.
55
Evamevaṃ pavattante saṅgāme rājagāmaṇī 15
Mahārājā parakkantabāhu bhīmaparakkamo
56
"Ito bhaggassa saṅgāme māṇābharaṇarājino
Rohaṇe'pi na dassāmi patiṭṭha"miti cintiya
57
Mahāniyyāmaraṭṭhe ca raṭṭhe ca pañcayojane
Ṭhite devilalokavhe kesadhātu ubhopi ca
58
Ārakkhakammanāthañca 16 tathā kañcukināyakaṃ
Gantumāṇāpayī dhīro rohaṇaṃ raṇadohaḷī.
59
Te ca tassa niyogena sakkassa viya rājino
Caturova mahārājā caturā nikkhamuṃ tato.
60
Atha patvāna te raṭṭhaṃ navayojanasaññitaṃ
Tatthaṭṭhāya mahārātirājavāhiniyā saha
61
Katvāna vīsatīvāre mahāhavamahussavaṃ
Māretvā mahatiṃ senaṃ gahetvā navayojanaṃ
62
Nikkhamma ca tato kāḷagiribhaṇḍamupecca te
Tatthaṭṭhāya ca senāya katvā vīsammaśāhave
63
Tañca hatthagataṃ katvā nikkhamma parato gatā
Dīghālikamahākhettamaggahesuṃ tatheva te.
64
Nisāmetvā pavattiṃ taṃ māṇābharaṇabhupati
Dvidhā katvā sakaṃ senaṃ bhāgaṃ pesesi tattha so.
---------
65
Athekadā mahāmacco anurādhapurarakkhako
Nārāyaṇavhayo daṇḍanāyako samacintayī:
66
"Katvā hatthagataṃ raṭṭhamidaṃ duggaṃ nivesiya
Vasissāma'vaso hutvā rājūna"miti dummati.
67
Taṃ vuttantaṃ nisāmetvā parakkamanarādhipo
"Rūḷhamūlamakatvāna nimmulessāmi caṃ"iti
68
Pesesi turito vīro chattagāhakanāyakaṃ.
Mige khudde gaje vāpi sīhovā'samavikkamo
-----------
14.[D.] Dīpālu- [S.] Divāla-. 15.[E.] Evaṃ pavatte saṃgāme rājāva duṭṭhagāmaṇī.
16.[A. -] Nātañca.

[SL Page 415] [\x 415/] (

69
Sopi gantvā mahāmacco katvā tena mahābhavaṃ
Senāya saha taṃ hantvā akā raṭṭhamakaṇṭakaṃ.
70
Tadā pasiddhatitthesu rakkhasādhiṭṭhitesviva
Mahārājamahāmattarakkhitesu samantato
71
Tehi uttarituṃ cevā'samattho 17 māṇabhusano
Rajaraṭṭhādhivāsīhi gatehi vasamattano
72
Kathitena'ppasiddhena titthene'kena uttari.
Atha rājā parakkantibāhu sutvāna taṃ vidhiṃ
73
Gaṅgātitthe sasenaṃ taṃ uummūletuṃ vicintiya
Ṭhāne mayurapāsāṇanāme duggaṃ nivesiya
74
Kātuṃ yuddhamanappehi bhaṭehi parivāritaṃ
Accuḷāraparakkantaṃ 18 pahutabalavāhanaṃ
75
Rakkhādhikāriṃ pesesi; so pana'ttani verinā
Devasenādhināthena pavattitamahāhave
76
Pasannena parakkantarājinā katavedinā
Dinnaṃ mahāpasādaṃ taṃ asahanto mahissayā
77
Nibbinto so mahārāje raṇe nāhosi sādaro;
Tena issājaro 19 mando viriyaṃ 20 na karoti so.
78
Gajabāhunarindassa sāmanteko khalo tadā
Laddhābhayo parakkantibāhubhūpatisantīkā
79
Saha tena gato ñatvā tassa bhāvaṃ sabhāvato
Māṇābharaṇaraññāpi pageva katamantaṇo
80
Āgantuṃ sāsanaṃ khippaṃ duggāramhā puretaraṃ
Pesesi āsannamāsu 21 māṇābharaṇarājino.
81
Nisāmetvā pavattiṃ taṃ mahīpo māṇabhusano
Niyojesi sakaṃ senaṃ tattha tattha mahābhave.
82
Vallititthe mahindavho kumāro'tha samāgato
Devasenādhināthassa sāmantihi akā raṇaṃ.
83
Te ca tattha bahū yodhe māretvā samare khare
Pahindiṃsu kumaraṃ taṃ balino dubbalaṃ khaṇaṃ 22
-----------
17.[E.] Nevasamattho. 18.[A.] Parakkantiṃ. 19.[A.] Tandamissājaro.
[E.] Kandamissājaro 20.[D.S.] Mandaviriyaṃ taṃ. 21.[E.S.D.]Sāsanaṃ āsu. 22. [D.] Carā.

[SL Page 416] [\x 416/] (

84
Sayaṃ rājā pavattesi saha rakkhādhikārinā
Asisaṅghaṭṭasaṃjāta-vipphuliṃgaṃ mahāraṇaṃ.
85
Bahū tattha mahāyodhā nassiṃsū'bhayapakkhikā.
Atha rakkhādhikārissa pabhaggā parisā ahū.
86
Tato katvā sahatthena samaraṃ sayavekako
Sayañcāmari tattheva māretvā subhaṭe bahu.
87
Atha rājā parakkantibāhu bhīmaparakkamo
Pavattīṃ taṃ nisāmetvā sabhāsamukhapaṅkajo
88
"Ṭhite tu mayi kintehi jīvantehi matehi vā ?
Na hi sīho sahāyatthi hoti vāraṇadāraṇe.
89
Ciramussannamajjāhaṃ raṇadohaḷabhāgino
Bhujadvayassa saṅgāme pūressāmi manorathaṃ.
90
Durācāraparā'neka-rājasaṅgamadūsitaṃ
Nahāpetvā mahiṃ sattugattarattajalena'haṃ
91
Parinessāmi saṅgāmapuṇīkatamimaṃ 23 khaṇā,
Vīrānaṃ mādisānaṃ hi ekasālā vijambhane.
92
Surayasse'va me veratamokkhandhavināsino
Alāteneva ko attho balena'ññena sabbadā?"
93
Iti cintiya so verirājasenāmahaṇṇave
Pañcamādiccasaṅkāso saṅgāmaṅgaṇamāgato.
94
Gantvā cā'nekagandhabbīgītaṃ gītaṃ nisāmayaṃ
Aggesaro rasaññūnaṃ vindanto'va rasaṃ ṭhito.
---------
95
Tadā bhinnaṃ mahāsenamanubandhiya pacchato
Āgatāya sabhupālasattusenāya sammukhaṃ
96
Parakkamamahārājamahāmaccā'bhidhāviya
Vattetvā samaraṃ ghoraṃ gāme badaravalliyaṃ
97
Bhinnāya jayasenāya sayaṃ katvā mahāhavaṃ
Laddhāyudhābhighātā ca māretvā ca bhaṭe bahū
98
Kilantā 24 te nivattīṃsu saraṭṭhābhimukhā tadā
Ahosi diguṇussāhā tadā verimahāvamū.
-----------
23.[E.] Paṇikatammaṃ 24.[A.] Kirantā.

[SL Page 417] [\x 417/] (

99
Tadā laddhappahāre te vejjesu paṭīpādiya
Palāyantiṃ mahāsenaṃ hasaṃ pekkhiya līlayā
100
Amaccānaṃ vadantānaṃ vāhakānaṃ nivattituṃ
Bhubhaṅgakuṭilaṃ diṭṭhiṃ dassento te nivattīya
101
Pesetvā vāhake sattusenayā'bhimukhaṃ sayaṃ
Kāretuṃ caturaṃ viralakkhisaṅgamamaṅgalaṃ 25
102
Chekaṃ khaggalatādūtiṃ pesetuṃ samaraṅgaṇaṃ
"Dehi me sīhaḷāsiṃ" ti sahatthāyudhabhāgino
103
Ajjhabhāsi mahāvīro kattukāmo raṇussavaṃ.
Tenā'vijānatā jambudīpapāṭavanāmake
104
Ānīte sīhaḷāsīti 26 "nā'yaṃ sīhaḷapāṭavo;
Jambudīpamhi nissesaverirājakulantakaṃ
105
Etaṃ ṭhapetvā ānehi sīghaṃ sīhaḷapāṭavaṃ"
Iti vatvā samānīte bhime sīhaḷapāṭave
106
Sāvalepo punā'rāti-gajabandhamataṅgajo
Rājā "sīhaḷadīpamhi āyudhaṃ mama bāhunā
107
Gāhetuṃ na samatthotthi" 27 cintetvā sāvadhāraṇaṃ
Samīpaṭṭhassa rakkhavhakesadhātussa attano
108
Mukhaṃ so nāthanagaranāmassa ca vilokayī.
Te ubho'pi tadā ñatvā mahārājassa iṅgitaṃ
109
Pakkhandiṃsu mahāsenāmajjhaṃ sīhaparakkamā.
Ubho te verisenāya khāyiṃsa'tulavikkamā. 28
110
Sahassasaṅkhā hutvāna samaraṅgaṇamajjhagā
Divāpabhuti vattesuṃ yāva rattiṃ mahābhavaṃ
111
Khaggāghātadvidhābhutaveriviggahahiṃsanaṃ.
Atha baddhañjalī hutvā mahāmaccā nivedayuṃ:
112
"Bhaggā sabbā mahāsenā ṭhitā katipayā mayaṃ
Etāvanto'pi hutvāna vīralakkhiṃ narādhipa
113
Mahāraṇaṃ pavattentā na karimhaññatomukhiṃ;
Raṇadassanabhītova līno atthācale ravi;
-----------
25.[E.S.] Cerilakkhī. 26.[E.D.]Sīhaḷāsimhi. 27.[E.] Asamatthoti.
[A.] Na samatthoti. 28.[E.] Saṃkhāyiṃsatula

[SL Page 418] [\x 418/] (

114
Puḷatthinagaraṃ gantvā pabhāte sattumaddanaṃ
Karissāma vikālo'yaṃ saṅgāmasse"ti rājino.
115
Sutvāna taṃ vidhiṃ rājā rattiṃ tattheva khepiya
Pabhāte yuddhamāraṇḍukāmattā na paṭiggahi.
116
Tadā vītabhayo rājā muhuttaṃ niddamokkami;
Etthantare amaccā taṃ puḷatthinagaraṃ nayuṃ.
117
Sampattamhi atho pañcavihāraṃ majjharattiyaṃ
Rājā pabuddho pucchattha "ṭhānaṃ kinnāmida"nti so.
118
Sutvā pañcavahāroti tesaṃ hatthā narādhipo
"Idhā'nentehi tumhehi maṃ niddūpagataṃ; kataṃ
119
Ayuttami"ti kujjhitvā ekampi parivārato
Asesetvā gahetvāna gantukāmo ṭhito tahiṃ.
120
Gāmaṃ pañcamahāsaddasaṅkhanādasamākulaṃ
Katvā sāmaṃ panāyātaṃ 29 parivāraṃ parikkhiya
121
Parivāraṃ purokatvā sayaṃ hutvāna pacchato
Paccūsāsantavelāyaṃ puḷatthinagaraṃ agā.
---------
122
Tato sakulajeṭṭhamhi uditamhi divākare
Parakkamabhujo ekavikkamakkantabhutalo
123
Billavhayamhi titthamhi devasenādhināyako
Kittīnāmādhikārī ca mahāsenāpurakkhatā
124
Tamhā mukhā samāyātanāthanāmodhikari ca
Mahindavhakumāro ca sukhasenādhināyako
125
Nāthalaṃkāgiriccevamādīhi saha senayā
Yuddhampattehi vattetvā saravassaṃ nirantaraṃ
126
Sukhasenādhināthañca nāthalaṅkāgiriṃ tathā
Bahūhi saha yodhehi pāpetvā jīvitakkhayaṃ
127
Atha nāthādhikāriñca kumārañca mahindakaṃ
Sasenaṅge palāyante anubandhiya pacchato
128
Raṭṭhamajjhaṃ paviṭṭhesu sakalārātivāhinī
Saraṭṭhavāsikā maggaṃ duggaṃ katvā samantato
-----------
29.[E.] Anāyātaṃ

[SL Page 419] [\x 419/] (

129
Tirokatvā gahesīti suṇitvā arimaddano
Mocetuṃ gantumāraddho sāhasekaraso sadā.
130
Tadā tattha mahāmaccā paggahetvāna añjaliṃ
Nivattetuṃ mahīpālaṃ sañjātussāhamāhave
131
"Pabhāvātisayā tuyhamaññattha duratikkamā
Neva'tthi balamamhākamaññaṃ kiñci narādhipa,
132
Raṭṭhavāsī ca sabbe'pi paṭiyogivasaṅgatā
Nandamūlamito gantvā gantabbaṃ yujjhituṃ tato."
133
Chalehi'ccevamādīhi nivattetvā narādhipaṃ
Nikkhamitvā tato maggaṃ paṭipannā sarājikā.
---------
134
Nandamūlasamīpaṭṭhā parisā raṭṭhavāsinī
Āyantaṃ bhupatiṃ mandaparivāraṃ vilokiya
135
Saravassaṃ pavassetuṃ samārabhi samantato.
Karavāḷagirivhe'tha ṭhāne ṭhatvā mahīpati
136
Tato katipayāmacce pesetvā vīrasammate
Kāretvā tañca senaṅgaṃ saṅgāmāsāparammukhaṃ
137
Parivāraṃ purokatvā gacchanto pacchato sayaṃ
Jambukolamupāgañchī mahāvīro mahīpati
138
Tato nikkhamma mocetuṃ devasenādhināyakaṃ
Gacchanto pāvisī ṭhānaṃ navagāmapuravhayaṃ.
139
Tadā devacamūnātho kittināmo'dhikāri ca
Upadesaṃ virodhetvā mahārājena bhāsitaṃ
140
Kilantā saha senāya sayaṃ taṃ yuddhamujjhiya 30
Surullavhayagāmamhi sapattavasamāgatā,
141
Viditvā nijarakkhāya āgacchantaṃ mahīpatiṃ
Nivattetumanā hutvā pesesumiti sāsanaṃ:
142
"Mayametthamahāraṭṭhamajjhe verivasaṅgatā sāmino va balaṃ natthi vikkamātisayaṃ vinā; 143
Ahesuṃ veripakkhā ca vimukhā raṭṭhavāsino;
Accuḷārappabhāvesu ṭhitesu pana sāmisu
-----------
30.[E.] Yujjhimujjhiya.
[SL Page 420] [\x 420/] (

144
Ekātapattaṃ katvāna mahiṃ sāgarakuṇḍalaṃ
Lokasāsanasaṃvuddhividhāne natthi saṃsayo.
145
Yesaṃ 31 vijjati amhesu bhāgadheyyaṃ tathāvidhaṃ
Tumhākaṃ caraṇamhojadassanassādakāraṇaṃ,
146
Te muccissāma vaṇṇānamassamānañca pālakā,
Nivattissatha tumhe tu etthāgamananicchayā."
147
Taṃ sutvāna mahārājā gamanā tattha attano
Ñatvā puretaraṃ yeva dīghadassī vinassanaṃ
148
Katañjalīhi sabbehi amaccehi ca yācito
Nivattitvā mahāpañño vakkamavhapuraṃ gato.
---------
149
Tadā samaggasenaṅgo māṇābharaṇabhupati
Puḷatthipuramāgamma nikkhamitvā tato puna
150
Patto giritaṭākavhaṃ ṭhānamiccevamādikaṃ
Mahāmattā viditvāna vuttantaṃ paramatthato
151
Yāthāvato nivedetvā rājino taṃ yathāsutaṃ
Naṭṭhabhāvañca senāya tattha tattha mahāhave
152
"Parakkamapurañcā'tha gāmaṃ kalyāṇināmakaṃ
Gantva senaṅgasamaggiṃ karitvā puna yujjhituṃ
153
Vaṭṭatī"ti nivedesuṃ. Taṃ sutvā rājakesarī
Bhubhaṅgadhūmaviññeyya - kopaggipātubhāvato
154
"Ye bhītā tehi na'mhākamattho; te tu yathāruciṃ
Gacchantu; bhujavikkantamahāsenā hi mādisā
155
Devitdamādiṃ katvāna ṭhite mayi vilaṅghituṃ
Samatthaṃ rajjasīmaṃ me na passāmi jagattaye
156
Na mayā'dhiṭṭhitaṃ rajjaṃ pattuṃ paccatthipatthivo
Samattho hatthirājo'va guhaṃ sīhādhirakkhitaṃ.
157
Madīyadiṭṭhipātena vīro ko nāma no bhave?
Icchante mayi yujjhanti kumārā khīrapāyino.
158
Māsehi dvīhi tīhe'va māṇābharaṇabhupatiṃ
Rājaraṭṭhaṃ ṭhapetvāna saraṭṭhopi nisīdituṃ
-----------
31. [A.] Yesu.

[SL Page 421] [\x 421/] (

159
Na dassāmidise ṭhāne; sabbasuññamhi dissati
Mādisānaṃ hi vīrānaṃ bāhuvikkamasampadā".
160
Iccevaṃ te nirussāhe mahussāhe vidhāya so
Vācaṃ vīrarasopetaṃ sāhaṅkāramudīrayaṃ
161
Tato rakkhādhikāriñca sāmantañcādipotthakiṃ
Ṭhātuṃ maṅgalabe gāme pesesi nayakovido.
162
Ṭhānantarārahānañca datvā ṭhānantaraṃ atho
Rakkhavhayo mahālekho mandijīvitapotthakī(?)
163
Saṅkhadhātu ca kittī dve bhātaro daṇḍanāyakā
Iccetesaṃ vidhānaññu niyyātetvā mahāyaso
164
Ekābaddhe mahāraṭṭhe gaṇhitu kāḷavāpiyā
Pesesi mahatiṃ senaṃ pillaviṭṭhiṃ mahabbalo.
165
Tathā māragirañcāpi nigrodhaṃ uddhavāpiyaṃ
Ṭhapesi sahasenāya accuḷāraparakkamo.
166
Anekehi mukhehevaṃ pavattetutaṃ mahāhavaṃ
Tattha tattha niyojesi sasāmantaṃ mahāvamuṃ.
167
Tadā yujajjhitumāyātaṃ ṭhāne janapadavhaye
Mahindavhaṃ 32 mahālekhaṃ māṇābharaṇasāsanā
168
Ṭhitā janapade senā raṇakīḷāvisāradā
Katvā yuddhaṃ palāpesi bhinnussāhaṃ punābhave.
169
Niccaṃ pavattitānekamahākalyāṇarāsino
Nānākīḷāvinodañca devindasseva vindato
170
Parakkamanarindassa nāḷandāyaṃ nivāsino
Vatvā pesesi sāsenā taṃ pavattiṃ yathāvato.
---------
171
Tato rakkhamahālekhappamukhā pillavīṭṭhiyaṃ
Ṭhapitā cāpi sāmantā 23 nisinne kāḷavāpiyaṃ
172
Buddhanāthamahālāna-devasenādhināyake
Dinesvaṭṭhasu saṃgāmaṃ pavattetvā subhiṃsanaṃ
173
Māretvā ca bahū yodhe palāpetvā ca taṅkhaṇaṃ
Katvā hatthagataṃ khippaṃ kāḷavāpimakaṇṭakaṃ
-----------
32. [A.] Vandivhayaṃ. 33.[E.] Ṭhapitā vāpisāmantā.

[SL Page 422] [\x 422/] (

174
Parakkamanarindassa niyogānuvidhāyino
Katvā duggaṃ nisīdiṃsu tattheva saha senayā.
175
Nigrodhamāragiriko ṭhapito uddhavāpiyaṃ
Katvā vārattayaṃ yuddhaṃ bhinditvā ripuvāhiniṃ
176
Karitvā duggamārāmaṃ tannarukkhyātagāmake
Nisīdi saha senāya mahārājassa sāsanā.
---------
177
Māṇābharaṇabhupālo datvā ṭhānantaraṃ tadā
Mahindassa kumārassa raṭṭhañcāpi anappakaṃ
178
"Tvaṃ moravāpiraṭṭhābhimukho gantvā mahabbalo
Gahetuṃ dakkhiṇampassaṃ anurādhapure vare
179
Nisīda, buddhagāmābhimukho gantumahampi ca
Yāmi pallavavāḷa"nti vatvā datvā mahāvamuṃ
180
Anurādhapuraṃ rammaṃ pesetvāna tamādito
Tattheva rājaraṭṭhamhi nisīdittha sayampuna.
181
Kumārassa mahindassa anurādhapurampati
Gatabhāvaṃ nisāmetvā balena mahatā saha
182
Mahārañño mahāmattā niyuttā kāḷavāpiyaṃ
Rūḷhamūlamakatvāna nimmūletuṃ tamādito
183
Tattha rakkhamahālekhaṃ kittibhaṇḍārapotthakiṃ
Niyojetvāna rakkhāyaṃ sayaṃ sabalavāhanā 184
Kāṇamūlavhayaṃ ṭhānaṃ gantvā duggaṃ nivesiya
Nisīdiṃsu sayaṃ 34 kāḷavāpito nikkhamitva'to.
185
Parakkamamahārājā nisāmetvāna taṃ vidhiṃ
Abhejjopāyakusalo parikkhiyaparikkhako
186
"Adesakusalā tumhe vinā mayhānusāsanā
Majjhimajjhogahetvāna raṇaṃ raṭṭhassa kātave
187
Mā gamissatha" iccevaṃ dīghadassī mahāmati
Pesesi sāsanaṃ tesaṃ 35 pākasāsanasāsano.
188
Te tattha turitā rañño sāsanaṃ taṃ virādhiya
Anurādhapuraṃ khippaṃ gaṇhissāmāti dummatī
-----------
34.[A.] Samaṃ 35.[E.] Nekaṃ

[SL Page 423] [\x 423/] (

189
Sayamatthaṃ na vindantā virādhentā ca rājino 36
Sāsanaṃ mandabhāgī te 37 kaṭuvandu itissutaṃ
190
Ṭhānamaṭṭhānakusalā anupāyā upāgamuṃ,
Phalaṃ vinditukāmā'va rājasāsanalaṅghane.
191
Tesaṃ tattha paviṭṭhānaṃ vikiṇṇā parisā ahu
Tattha tattha mahāraṭṭhamajjhe dukkatakārinaṃ.
192
Kumāro'tha mahindavho viditvā taṃ vidhiṃ tato
Mantetvā parivāretvā te samārahi yujjhituṃ.
193
Senāsāmaggivekallā sakaṃ taṃ balaṃ tahiṃ
Abhindittha mahindavho kumāro samaraṅgaṇe.
---------
194
Te tattha bhaggā saṃgāme kāḷavāpiṃ punāgamuṃ
Virādhitaṃ sarantāva sāmantā rājasāsanaṃ
195
Paccāgamma kumāropi anurādhapuraṃ puna
Saraṭṭhavāsikaṃ sīghaṃ senaṅgaṃ sannipātiya
196
Gahetukāmo pesesi kāḷavāpiṃ mahābaḷo
Nisāmetvā pavattiṃ taṃ mahīpati mahāmati
197
Pesesi turito tattha bhutabhaṇḍārapotthakiṃ
Vīraṅgarūpasenaṅgaṃ samappetvā anappakaṃ.
198
Te tattha sabbe sambhuya raṇaṃ accantadāruṇaṃ
Māsattayaṃ mahāvīrā vattayiṃsu dine dine.
199
Rājādesamadusentā vattentā samaraṃ kharaṃ
Bhindiṃsu te mahindassa caturā caturaṅginiṃ
200
Ekābaddhaṃ mahāraṭṭhaṃ gahetvā kāḷavāpiyaṃ
Nisīdiṃsu tahiṃ yeva mānentā rājasāsanaṃ
201
Sannaddho kūṭayuddhena rājasāsanalaṅghihi
Purā vuttena uddāmo kumāro sayamāgami.
202
Morāpīvhaye ṭhāne sāmantekoniyojito
Ādesaṃ nāpasādento rājino dīghadassino
203
Maggassobhayapassamhi yojetvā parisaṃ sakaṃ
Paviṭṭhāyā'risenāya anto niravasesato
-----------
26.[A.] Rājino sāsanassa taṃ. 37. [A.] Mandabhāgajanā tesu

[SL Page 424] [\x 424/] (

204
Samantā parivāretvā vattento bheravaṃ raṇaṃ
Bahū sāmantapāmokkhe pāpetvā jivitakkhayaṃ
205
Palāpetvā kumārañca māritānaṃ raṇaṅgaṇe
Rañño sakāsaṃ sīsāni bahū pesesi verinaṃ.
206
Tato rājā parakkantabāhu bhīmaparakkamo
Senaṅgaṃ sannipātetvā tattha tattha niyojitaṃ
207
Rājaraṭṭhā palāpetuṃ māṇabhusanabhupatiṃ
Rakkhavhayaṃ mahālekhaṃ añjanaṃ kammanāyakaṃ
208
Kyānagāme niyojetvā kittināmādipotthakiṃ
Pesayitvā maṅgalābegāmaṃ 38 rakkhādhikāritaṃ
209
Vanapabbataduggamhi rattisañcaraṇamhi ca
Chekaṃ kirātavorādiparisaṃ pesayitva so
210
Ghātayanto divārattiṃ tattha tattha mahājane
Pakkhīva pañjare baddhā puḷatthipuravāsino 39
211
Divāpi gharato dvāraṃ bhayā nikkhamituṃ sakā
Na sakkontā ciraṃ vāridārusambharaṇatthino 40
212
Sādhetuṃ dārukiccāni katvā nissesamuttiṇaṃ
Nāsenti sabbathā sabbaṃ yathā gehaṃ sakaṃ sakaṃ,
213
Yathā ca pūrasīmante tattha tatthā'paṇesu ca
Nānappakārā vohārā upacchijjanti sabbaso,
214
Purappavesamaggesu jāte rañño nibandhane
Kolāhale yathā sabbaṃ nagaraṃ sampavedhati,
215
Yāva rājaṅgaṇā tattha katvā puramupaddutā
Akāsi mahatiṃ pīḷaṃ māṇābharaṇarājino.
---------
216
Tato upadduto gāḷhaṃ māṇabhusanabhupati
Cintesi iti so cintāparetahadayo bhusaṃ:
217
"Raṭṭhaṃ yadi gamissāmi rohaṇaṃ sattuno 41 ṭhitā
Hanta gantuṃ na dassanti; rajaraṭṭhādhivāsino
218 Palāyantānamamhākaṃ viditvā dubbalattanaṃ
Dasseyyuṃ 42 pakkhapātattaṃ parakkamahībhuno.
-----------
38.[A.] Maṃgalābaṃ gāmaṃ. 39. [E.] Vāsikā 40.[E.] Ṇātthikā.
41. [A.E.]Tattha no. 42.[A.E.] Dassetuṃ.

[SL Page 425] [\x 425/] (

219
Idhava vasituṃ yuttaṃ iti, ve tañca dukkaraṃ
Īdisaṃ anubhontānaṃ kibbisaṃ no divānisaṃ
220
Taṃ no yuttaṃ, sapattehi vattetvā'va kharaṃ raṇaṃ
Paṭiladdhaṃ sukhaṃ dukkhamanuhottuṃ tato" iti.
221
Sannayhitvā sakaṃ senaṃ mahatiṃ caturaṅginiṃ
Yuddhāyābaddhakaccho so gato pallavavāḷakaṃ.
222 Tato rājā parakkantabāhu sīhaparakkamo
Nisammakārī taṃ sabbaṃ nisāmetvā vidhiṃ tato
223
Laṅkāpuraṃ ubho ceva daṇḍanāyakabhātaro
Lokagallañca sikkhetvā yuddhopāyamanappakaṃ
224
Mukhehi tīhi pesesi vimukhaṃ verivāhiniṃ
Kātukāmo samāyātaṃ mukhā tamhā mahāmati.
225
Te tattha gantvā samaramaccuḷāraṃ dine dine
Vattentā vītināmesuṃ māsamekaṃ mahabbalā.
--------226
Atha taddiguṇaṃ khinno māṇābharaṇabhupati
"Khandhāvāraṃ vajitvāna āgatamha raṇatthikā;
227
Tattha no tatthi assāso 43 dukkhameva punappunaṃ
Baddhamūlaṃ virūḷhiṃ no yātī kāmaṃ divānisaṃ,
228
Sukhaṃ dukkhaṃ ca sampattaṃ nānubhotvā tahiṃ vane
Idhāgatānaṃ yuttaṃ'va dukkhaṃ dussahamīdisaṃ;
229
Puna tattheva vāyāmo tañce'dāni sudukkaraṃ.
Tattha tattha mahāmagge ṭhite verimahābale
230
Ṭhāne accantasambādhe na yuttaṃ vasituṃ idha.
Itocito tiviṭṭhāya sattusenāya majjhato
231 Vicāretvā parivite manusse ettha bhuyasā
Tehi uddiṭṭhamaggena appasiddhena kenaci
232
Gamissāmī"ti cintetvā pucchitvā raṭṭhavāsike
Tehi uddiṭṭhamaggena gāmaṃ konduruvaṃ gato
233
Tato rakkhādhikārarī ca mahārājānusāsanaṃ
Mānento nivasaṃ gāme mihiraṇabibbilahvaye 44
-----------
43.[A.E.]Ussāso. 44.[S.] Bibilavhaye.

[SL Page 426] [\x 426/] (
234
Kaṇayagganihe khīle gajehi'pi akampiye
Katvā aññoññasambandhe nikhaṇitvāna bhumiyaṃ
235
Tato bahi mahākhīle pamāṇena tato'dhike
Acchiddaṃ nikhaṇitvāna yaṭṭhiveṭhena veṭhite
236
Majjhe tesaṃ atho vīsatiṃsaṃratanavitthataṃ
Hindāpetvāna parikhaṃ samantā sataporisaṃ
237
Pattharitvāna tikhiṇe tattha sūle kaca kaṇṭake
Tato bahipadesamhi 45 sūlapāde nikhāniya
238
Katvāna kaṇṭakavatiṃ taṃsaṃsattamachiddakaṃ
Tesañca majjhe parikhaṃ bhindāpetvā pure viya
239
Tatthāpi pattharitvāna sūlapāde ca kaṇṭake
Vatyā bahi ca bhinditvā parikhaṃ odakantikaṃ
240
Tattha tikhiṇasūlehi 46 attharitvā ca kaṇṭake
Parikhāto bahidvattībāṇapātappamāṇake
241
Ṭhāne ekappahārena chindāpetvā mahāvanaṃ
Tato bahi mahāvāṭe coramaggesu bhīndiya
242
Kaṇṭake tikhiṇe tattha pattharitvā nirantaraṃ
Vālukājiṇṇapaṇṇehi chādetvā te samantato
243
Gantabbamaggasadise kārāpetvā udikkhataṃ 47
Tamhi maggamhi 48 sampattaṃ verisenamasesato
244
Nāsetuṃ kārayitvāna coramagge samantato
Dhanuggahe ṭhapāpetvā tahiṃ tikhiṇavedhino
245
Kāretvā duggamajjhamhi pāsādaṃ catubhumakaṃ
Tattha tattha niyojetvā tassūparidhanuggahe
246
Tato sapattadhajiniṃ kattumāsannavattiniṃ
Duve tīṇi sahassāni issāse khaṇavedhino
247
Pesetvā saravassena vassantena itocito
Āgatāyā'risenāya dubbāraya kharāya ca
248
Bhinnākāraṃ alīkena payogena padassiya
Nivatte anubandhitvā sampattāyattasantikaṃ 49
-----------
45. [E.] Ca bahidesamhi. 46. [E.] Tikhiṇasūlehi. 47. [A.] Padikkhataṃ.
48. [B.] Maggampi. 49. [A.E.] Sampattā yattha santikaṃ

[SL Page 427] [\x 427/] (

249
Sannayha sahasā vīrā nipuṇa raṇakeḷiyaṃ
Sahassasaṅkhā subhaṭā paccekaṃ hatthino viya
250
Abhidhāviya vattesuṃ purā 49 veribalassa te
Samaraṃ yamarājassa dissamānā'va vāhinī.
251
Saravassaṃ samantā ca tadā vassitumārabhi
Pāsādaṭṭhā ca bhummaṭṭhe vijjhituṃ te upakkamuṃ.
252
Pavatti yantamuttānaṃ pharantānamito tato
Pāsāṇānaṃ pamāṇena adhikānaṃ vijambhanaṃ.
253
Dittānaṃ veḷudaṇḍānaṃ caṇḍānaṃ 50 khaṇḍakhaṇḍaso
Pavītānaṃ pavattittha dāho cāpi sudussaho.
254
Ayosaṅikūhi dittehi dāmabaddhehi bhurihi
Ākaḍḍhantā ca sattāhaṃ vattesuṃ kiriyaṃ kharaṃ.
255
Iti tassa mahārañño mahāmaccā mahāmatī
Yathānusāsanaṃ rañño saṃgāmaṃ sampavattayuṃ.
256
Samabhītā'tha 51 sapattānaṃ sajju bhijjittha vāhinī
Āhacceva samuddassa velaṃ kallolamālinī.
257
Sabhumipālaṃ sāyittha sā senā samaraṅgaṇe
Tadā vandamasā saddhiṃ tārakā cā'ruṇuggame.
---------
258
Atho rajatakedāre chammāsaṃ pativāsaraṃ
Akaruṃ samare ghore dubbalaṃ verinaṃ balaṃ.
259
Māṇabhusanabhupālo kārāpetuṃ samārahi
Duggaṃ sasannivesaṃ so pattharitvāna kaṇṭake.
260
Dhīro udārapañño'tha rājā rājivalocano
Nisāmetvā parakkantabāhu sakkacca taṃ vidhiṃ
261
Upāyopeta-cintāya 52 cintesi kusalo iti:
Nivesetuṃ yadīdāni duggaṃ so ārabhissatī
262
Maññe nihīnasenaṅgo uyyutto gantumeva vā;
Ayaṃ kālo tamekantaṃ gaṇhituṃ māṇabhūsanaṃ
-----------
49.[A.E.] Puro. 50.[A.] Khaṇḍānaṃ 51.[A.] Samahīpaṃ
52. [P.E.] Upāyopesa cantāya.

[SL Page 428] [\x 428/] (

263
Mayāpi tattha gantabbaṃ gacchatā ca yathā na so
Jānissati tathā gantuṃ yuttaṃ, no ve palāyatī."
264
Iti nicchiya nikkhamma purā vikkamasavhayā
Migavaṃ gantukāmo'va vyājamekaṃ padassiya
265
Kyānagāmamupāgamma gandhabbehi purakkhato
Anekehi pavīṇehi vīṇāveṇusu gītisu
266
Rasaññu paññavā gāmaṃ vāsavo'va tamāvasaṃ
Pesesi sāsanaṃ rakkhādhikāriṃ pati bhūpati:
267
"Sannayha sīghaṃ senaṅgaṃ māṇabharaṇarājino
Buddhanāyakanāmena pavattetu raṇussavaṃ."
268
Nisamma sammā taṃ sabbaṃ bhāsitaṃ pesitaṃ tato
Vuttakārī mahārañño adhikārī mahāmati
269
Sajjetvā sajju senaṅgaṃ pesesi raṇakovidaṃ
Uppātavātasaṅkāsaṃ sattutulavidhūnane.
270
Gantvā rajatakedāraṃ sā senā caturaṅginī
Suriyatthaṅgamā yāva vattetvā dāruṇaṃ raṇaṃ 271
Māretvā buddhanāthādisāmante sesavāhiniṃ
Palāpetvāna tattheva vāsaṃ kappesirattiyaṃ.
272
Taṃ pavattiṃ suṇitvāna parakkamabhujo vibhu
Gantvāna caturo gāmaṃ mihiraṇabibbilavhayaṃ
273
Accuḷāraparakkantamāṇāpetvā 53 kaḍakkuḍaṃ
Laṃkāpūramatho dve ca bhātaro daṇḍanāyake
274
"Māṇābharaṇarājā hi niyamena'jjarattiyaṃ
Mahābhayaparādhīnahadayo so palāyati,
275
Gantvāna purato tumhe tassa maggaṃ palāyanaṃ
Nirundhathā"ti vatvā te uyyojesi 54 vicakkhaṇo.
276
Deve gaḷagaḷāyante pavassante nirantaraṃ
Andhantamasi vattante yantā te kāḷarattiyaṃ
277
Taṃ sampāpuṇituṃ magge ahesumasamatthakā
Māṇābharaṇabhupālaṃ palāyantaṃ bhayadditaṃ.
---------
-----------
53. [A.] Parakkanti. 54. [S.] Uyyojetvā

[SL Page 429] [\x 429/] (

278
Māṇābharaṇabhupālo tadā evaṃ vicintayī.
Ajja paccatthisenāya ajjhavutthamhi duggake
279
Mahāsāgarasaṃkhobhasaṃkāso bheravo ravo
Suyyati, verirājā so maññe duggamupāgato.
280
Ettheva apalāyitvā nisinno yadi rattiyaṃ
Tassā'vassaṃ gamissāmi paccūse vivaso vasaṃ.
281
Parivāresu sabbesu ajānāpiya kañcipi
Apagantu mito ṭhānā yujjatī"ti, bhayaddito
282
Evañca pana cintetvā cajitvā atraje nije
Vassante ghanavassamhi vattante bahale tame
283
Tahiṃ tahiṃ mahāgatto 55 nipatanto muhummuhuṃ
Balanto vanagumbesu uttasanto punappunaṃ
284
Mahāvālukaṅgaṃ so bhayākulitamānaso
Gantvā "pasiddhatitthena palāyissāmi ve ahaṃ
285
Anubandhiya maṃ jīvagāhaṃ gaṇhanti verino"
Iti cintiya titthena appasiddhena kenaci
286
Gaṅgaṃ kicchena'tikkamma laddhassāso khaṇe tahiṃ
Raṭṭhavāsibale vāpi accantaparisaṅkito 56
287
Gacchaṃ aññātavesena gāmā gāmaṃ mahabbhayo
Palāyitvā sakaṃ raṭṭhaṃ pāvisī gativajjito.
288
Parakkamamahārañño ṭhitā yodhā tahiṃ tahiṃ
Gatabhāvaṃ viditvāna māṇābharaṇarājino
289
Velukkhepasasahassāni pavattentā 57 pamoditā
Uukkāsatasahassāni jāletvāna samantato
290
Bahū yodhasahasse ca pāpentā jivitakkhayaṃ
Appeṭhentā nadantā ca vaggantā ca samantato
291
Sabbe ekappahārena māṇābharaṇarājinā
Ajjhāvutthaṃ mahāduggaṃ pavisitvā samantato
292
Tattho'hīnaṃ kumārañca sirivallabhanāmakaṃ
Aññe cā'pi mahāmacce jīvagāhaṃ gahetva te
-----------
55. [A.E.] Mahāgatte. 56. [A.] Acchanta- 57.[A.] Pavattenti.

[SL Page 430] [\x 430/] (

293
Tattha tattha vikiṇṇañca verirañño bahuṃ dhanaṃ
Hatthi asse ca sannāhe āyudhañca anappakaṃ
294
Gahetvā rakkhane tesaṃ 58 yojetabbaṃ ca yojiya
Sabbe'va anubandhantā mānābharaṇabhupatiṃ
295
Mahāvālukagaṅgante pāpuṇitvāna taṃ khaṇaṃ
Tatrāpi aparicchinnaṃ māretvā verivāhiniṃ
296
Karitvā vāhiniṃ sabbaṃ maṃsalohitavāhiniṃ
Āsamuddāpi gantvāna māṇabharaṇa bhupatiṃ
297
Gaṇhitvāna nivattāma nāññathe'ti thirāsaya
Nikkhantā te; parakkantabhujo pīṇamahābhujo
298
"Gaṅgāya pārimaṃ tīraṃ na gantabba"nti sāsanaṃ
Pesetvā te nivattesi duratikkamasāsano.
299
Tato rājā parakkantabhujo nijjitabhubhujo
Paṭimukkasabbābharaṇo 59 senaṅgaparivārito
300
Sirivallabhanāmena kumārena purakkhato
Jato asurasaṃgāme surindo'va surālayaṃ
301
Mahatā jayaghosena āpūrento disodisaṃ
Pāvekkhi nagaraṃ rammaṃ puḷatthipuranāmakaṃ.
---------
302
Māṇābharaṇabhupo'tha parakkamamahībhuje
Bhayā sañcātarogena pāpito āyusaṅkhayaṃ
303
Itthāgārassa majjhimhi bāhāpaggayha kandato
Kicchāpanno nipanno so sayane māraṇantike
304
Āṇāpetvā tato kittisirimeghakumārakaṃ
Aññecāpi mahāmacce idaṃ vacanamabruvī:
305
Daṭhādhātubhadantassa pattadhātuvarassa ca
Saddhehi kulaputtehi pūjitañca bahuṃ dhanaṃ
306
Aññe ca vividhā gāmā bhikkhusaṃghassa santakā
Rajjalobhābhibhūtena gahitā nāsitā ca me:
307
Idāni'mhi anuṭṭhānaseyyāya sayito ahaṃ;
Matassāpi ito kāmaṃ apāyā mutti me kuto?
----------58. [A.] Rakkhametesaṃ 59.[A.] Pamukka-

[SL Page 431] [\x 431/] (

308
Maṃ viya tvaṃ anassitvā parakkamamahībhuno
Samīpamupasaṅkamma tassa vuttavidhāyako
309
Tena vuttaniyāmena anukūlo vasāhi"ti.
Evaṃ ca pana vatvāna rudanto karuṇaṃ bhusaṃ
310
Parakkamamaharañño subhaṭānamagocaraṃ
Padesaṃ gantukāmo'ca duggaṃ yamapuraṃ gato.
---------
311
Parakkamabhujo rājā rañjitānantasajjano
Matabhāvaṃ nisāmetvā māṇābharaṇarājino
312
Āṇāpesi tato kittisirimeghakumārakaṃ
Tadā sannipatitvāna mahāmaccā mahīpatiṃ 60
313
Katañjalī te yāciṃsu vidhātuṃ molimaṃgalaṃ.
Pasatthena muhuttena nakkhattena ca bhupati
314
Nissapatto pavattesi pasanthaṃ molimaṃgalaṃ.
Nānāvidhānaṃ bherīnaṃ mahāsaddo tadā ahū
315
Yugantavātavyādhūta - sāgarārāvabheravo.
Ahū sovaṇṇavammehi vammitehi gajehi ca 61
316
Rājavīthi savijjūhi meghakūṭehi vo'saṭā.
Turaṅgaraṅgasañjātataraṅgaṃ viya taṃ tadā
317
Sakalaṃ saṅkulaṃ āsi nagaraṃ sāgaro viya.
Vicittachattamālāhi kañcanaddhajapantihi
318
Ākāsakuharaṃ āsi chāditaṃ'va samantato.
Velukkhepā pavattiṃsu, pavattiṃsu ca accharā
319
Nicchāresuṃ tadā vācaṃ jīvajīveti nāgarā.
Kadalītoraṇākiṇṇaṃ ghaṭamālāsamākulaṃ
320
Dharaṇīmaṇḍalaṃ āsi sakaṃtvekamaṅgalaṃ.
Vattittha thutigītañca nekavandisatoditaṃ
321
Ahū agarudhūpehi ākiṇṇaṃ gaganaṅgaṇaṃ
Nivatthacittavatthā ca nānābharaṇabhusitā
322
Nānāāyudhahatthā ca katahatthā mahābhaṭā
Paripuṇṇaṅgapaccaṅgā sivīraṅgasurūpino
-----------
60.[A.] Mahāmatiṃ. 61.[D.S.] Dhajehi

[SL Page 432] [\x 432/] (

323
Pahinnā viya mātaṅgā vijambhiṃsu ito tato,
Issāsīnaṃ sahassehi cāpapāṇīhi bhūrihi
324
Surasenaṅgasaṅkantaṃ viyā'si dharaṇītalaṃ.
Nagaraṃ tārakākiṇṇaṃ khāyittha gaganaṃ viya.
325
Mahānubhavo mahatiṃ accherabbhutasantatiṃ
Iti vattāpayaṃ rājā rājīvāyatalocano
326
Suvaṇṇacchādanacchanta - kuñjaradvayayojitaṃ 61
Soṇṇamaṇḍapamāruyha nānāmaṇḍanamaṇḍito
327
Sirasā dhārayaṃ moliṃ maṇiraṃsisamujjalaṃ
Udentaṃ bhānumantaṃ'va dhārento udayācalā 62
328
Vasantakantiṃ maddanto nijakantibalena so
Ānandassujale nettammajjāpento puritthinaṃ
329
Puraṃ padakkhiṇaṃ katvā subhalakkhaṇasobhito
Sahassakkho'va pāvekkhi sundaraṃ rājamandiraṃ.
330
Evaṃ disā ca vidisā ca vidhāya sabbā
Pūjāmayā viya sa majjhimalokapālo
Rājā parakkamabhujo varacakkavattī
Vasse akāsi dutiye dutiyābhisekaṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Abhisekamaṅgalaniddeso nāma sattatimo paricchedo.

Ekasattatimo paricchedo.

1 Tato katābhiseko so parakkantamahīpati
Sappaññe iti cintesi pavaro atthadassinaṃ;
2 Lokasāsanasaṃvuddhividhānavimukhehi tu
Chandā dosā bhayā mohā yantehi agatiṃ bhusaṃ
3 Akhaṇḍakaragāhādimahādukkhavidhāyihi 1
Pubbarājūhi loko'yaṃ pīḷito bahuso purā
4 Yathā sukhī bhaveyyā'tha sāsanañca mahesino
Dulladdhisatamissattā ciraṃ āvilataṃ gataṃ
-----------
61. [A.E.] Suvaṇṇacchidanacchanna- 62. [A.E. -]Yācale
1. [A.E.] Abaddhakara-

[SL Page 433] [\x 433/] (

5 Nikāyattayabhedena bhinnaṃ nekehi bhikkhuhi
Kucchipuraṇakiccehi alajjihi samosaṭaṃ
6 Pañcavassasahassesu anatītesu yeva ca
Hānabhāgiyanaṃ yātaṃ yathāssa'ddhaniyaṃti ca;
7 Yaṃ vā mahākulīnānaṃ vinaṭṭhānaṃ tahiṃ tahiṃ
Ṭhapetvāva yathaṭhāne yathāvidhi va pālanaṃ,
8 Yaṃ vā danamahāvassaṃ vassāpento nirantaraṃ
Cātuddīpikamegho'va poseyyaṃ yāvake'ti va,
9 Sādhentena mayā rajjaṃ kicchena mahatā satā
Etaṃ sabbaṃ phalattena sambhāvatamanekadhā
10
Vidhātuṃ dāni kālo'yaṃ taṃ yathāhicchitaṃ iti
Ṭhānantarārahānaṃ hi ṭhānantaramadāsa so.
11
Tato bheriṃ carāpetvā sannipātiya yācake
Tulābharamahādāna manuvassaṃ padāpayī.
---------
12
Tatosāsanasaṃvuddhividhānāya mahīpati.
Rāsīkatvā 2 mahāsaṅghaṃ nikāyattayavāsinaṃ
13
Tathā āpattanāpattivibhāgavidhikovide
Bahū āvariye cāpi pavare sannipātiya
14
Sayañca vinayaññunaṃ ṭhānāṭhānappavedinaṃ
Aggesaro vicārento suddhāsuddhe tapassino
15
Apakkhapātavuttittā paṭighānunayavajjito
Appamattasabhāvattā rattīndivamatandito
16
Hisakko sallakatto'va tikicchānarahā'rahe
Dose samupadhārento paññavā nayakovido
17
Tekicche so tikicchanto, atekicche vivajjayaṃ,
Anayāpetasaṃkappo vinayuttena kammunā
18
Vaṭṭagāmaṇiabhayassa kālā paṭṭhāya sabbathā
Yāvajjadivasā pubbamahīpehi bahūhi pi
19
Mahatāpi payāsena vippakatasamaggataṃ
Aññoññavimukhācāraṃ nānāviggahakovidaṃ
-----------
2.[A.] Rāsiṃ katvā.

[SL Page 434] [\x 434/] (

20
Nikāyattītayaṃ pubbe atakkantāsu jātisu
Saṃsuddhiṃ sāsanasseva patthetvā gahitabbato
21
Rajjasādhanadukkhāpi diguṇaṃ kilanamathaṃ 3 bhusaṃ
Anubhonto mahāpaññño samaggaṃ katva bhupati
22
Pañcavassasahassāni yathāsuddhaṃ pavattati
Tathākhīredakībhūtaṃ akāsi jinasāsanaṃ.
23
Tato nalagaramajjhamhi catussālaṃ catummukhaṃ
Visālanānāsālaṃ so kārāpevo naruttamo
24
Paṭṭhapesi mahādānaṃ sabbopakaraṇatvitaṃ
Anekasatasaṅkhānaṃ sīlapālānamanvahaṃ.
25
Anusaṃvaccharaṃ tesaṃ yathābuḍḍhaṃ narādhipo
Acchādanaṃ pāpuraṇaṃ dāpesi sumano sadā.
26
Atho catusu passesu kārāpetvā purassa so
Catasso dānasālāyo vabhattā bhāgaso mitā
27
Bhājanāni anekāni tattha lohamayāni ca
Bimbohanopadhānāni kaṭattharaṇamañcake
28
Gāviyo sādukhīrāyo 4 ṭhapāpetvā sahassaso 5
Atho tāsaṃ samīpamhi visuddhasalilālaye,
29
Nānāpupphaphalūpeta - tarupantivibhusite
Uyyāne cāpi kāretvā ramme nandananandane,
30
Tāsaṃ yeva'ntike phīte dhanadhaññasamanvite
Sakkharāguḷamadhvādisabbopakaraṇāyute
31
Koṭṭhāgāre anappe ca kārāpetvā amaccharī
Tatthānekasahassānaṃ sīlādiguṇayoginaṃ
32
Vātuddikabhikkhūnaṃ brāhmaṇānaṃ vaṇibbinaṃ
Aññesaṃ yācakānañca addhikānaṃ ca bhurīnaṃ
33
Mahādānaṃ pavattesi sapañño tattha paccahaṃ
Akampito anolīno pītisampuṇṇamānaso.
---------
34
Athāparaṃ mahāsālamanekasataroginaṃ
Vāsayoggaṃ dayopeto kārāpetvā narādhipo
-----------
3.[A.] Klamathaṃ. 4.[E.] Khīrāva. [S.] Ṭhapetvā saha'dāsi so.

[SL Page 435] [\x 435/] (

35
Sabbopabhogasāmaggiṃ heṭṭhāvuttakkamena so
Ṭhapāpetvāna tatthāpi paccekaṃ sabbarohinaṃ
36
Dāsamekañca dāsiñca dāpetvāna pamāṇato
Bhesajjakhajjabhojjādiṃ sampādetuṃ divānisaṃ
37
Nānābhesajjasambhāradhanadhaññādisañcite
Kārāpetvāna tatthāpi keṭṭhāgāre anappake
38
Nānāvatthāvibhāgesu nipuṇānaṃ subuddhinaṃ
Vejjānaṃ katahatthānaṃ sabbasatthappavedinaṃ
39
Vuttiṃ dāpiya sabbattha visesaññu yathārahaṃ
Kārāpento divārattiṃ tehi sādhu tikicchanaṃ
40
Sayaṃ māsassa catusu uposathadinesupi
Apetasabbābharaṇo susamādinnuposatho
41
Suddho suṇḍuntarāsaṅgo amaccaparivārito
Upasaṅkamma sālaṃ taṃ dayasītalamānaso
42
Pasādasommanettena oloketvāna rogino
Āyubbede sayaṃ vāpi nipuṇattā narādhipo
43
Āṇāpetvā mahāpañño vejje tattha niyojite
Patīkārakkame tesaṃ vicāretvāna sabbathā
44
Virādhetvā kataṃ tehi yadi atthi tikicchanaṃ
Yathāñāyaṃ virodhe te 6 bodhetvā vadataṃ varo
45
Sayaṃ upadisitvāna satthayuttiṃ yathāvato
Sahatthena tikicchitvā cheko katipaye jane
46
Vicāretvā sukhaṃ dukkhaṃ sabbesaññeva roginaṃ
Acchādanañca dāpetvā muttānaṃ rogato tathā
47
Vejjānaṃ hatthato pattiṃ gahetvā kusale rato
Pattiṃ tesañca datvāna payāti bhavanaṃ nijaṃ.
48
Eteneva upāyena anuvassaṃ dayānugo
Ārogo parimocesi sabbarogehi rogino.
---------
49
Aññca abbhutaṃatthi adiṭṭhāsutapubbakaṃ
Tassa sammāpavattorukaruṇāguṇasālino
-----------
6.[E.] Virodhento.

[SL Page 436] [\x 436/] (

50
Sañjātena kapolamhi abbudenā'bhipīḷato
Mahādukkhābhitunneko kāko taṃsālamāgato.
51
Tassa daḷhadayāpāsanibaddho'va tato bahi
Pakkhacchinno'va no yāti rudanto karuṇaṃ bhusaṃ.
52
Tadā vejjā viditvāna tassa bhāvaṃ sabhāvato
Gahetvā taṃ vikicchiṃsu mahārājassa sāsanā.
53
Roge samaṃ gate rājā āropetvāna taṃ gajaṃ
Vissajjāpesi nagaraṃ kārāpetvā padakkhiṇaṃ.
54
Accuḷārā hi karuṇā tiracchānesu pī'disī
Evaṃ kattha kadā kehi diṭṭhā vā yadi vā sutā?
---------
55
Tato parakkamabhujo rājā rañjita-sajjano.
Nāmāvasesataṃ yātaṃ puḷatthinagaraṃ varaṃ
56
Appahontaṃ sumahatiṃ rājalakkhiṃ vijamhituṃ
Visālaṃ ramaṇīyaṃ ca vīro kāretumārabhī.
57
Tato parikkhipitvāna khandhāvāraṃ samantato
Mahantaṃ pubbarājūnaṃ purapākāracakkato
58
Uccaṃ pākāravalayaṃ sudhākammasamujjalaṃ
Kāresi dharaṇīpālo sādarambudapaṇḍaraṃ. 59 Tato'nukkamato khuddapākārattītayaṃ tato
Parikkhipitvā kāresi vīthiṃ nānappakārakaṃ.
60
Tathā nijaṃ rājagehaṃ sabbamantopurampi ca
Parikkhipitvā kāresi anupākāramaṇḍalaṃ.
61
Sattabhumaṃ tato gabbhasahassapatimaṇḍitaṃ
Anekasatathambhehi vicitrehi vibhusitaṃ
62
Kelāsasikharākāra-kūṭāgārasatāvitaṃ
Nānāvidhalatākammamālākammasamujjalaṃ
63
Soṇṇamayamahādvārakhuddadvarakavāṭakaṃ
Vibhattabhittisopānaṃ 7 sabbotusukhadāyakaṃ
64
Hemadantamayādīhi mahagghattharaṇehi ca
Nānāmañcasahassehi niccaṃ samupasobhitaṃ,
-----------
7.[E.] Suvibhatta.

[SL Page 437] [\x 437/] (

65
Ākāsagaṅgāya sobhaṃ 8 hasantena jutīmatā
Candapādāvadātena catukkoṇāvalambinā
66 Thūlamuttākalāpena niccamaccantasobhinā
Sovaṇnayamahādīpādhāramālāvasobhinā
67
Pupphadhūpānamāmodaṃ niccamuggiratā satā
Sirīsayanagabbhena sanāthikatamuttaṃ,
68
Pañcaṅgaturiyārāvasadisaṃ muñcatā ravaṃ
Soṇṇakiṅkijālena tattha tatthupalambinā
69
Ghosentamiva puññānamānubhavamanappakaṃ,
Asādhāraṇanimmāṇasadisaṃ vissakammuno
70
Aggaṃ kāresi pāsādaṃ pāsādikamanuttaraṃ,
Aggo sabbamahīpānaṃ vejayantābhidhānakaṃ.
71
Brāhmaṇehi tato santiṃ kāretuṃ hemamandiraṃ,
Parivattanatthaṃ 9 mantānaṃ manuññaṃ dhāraṇīgharaṃ
72
Tatraṭṭhācariyenā'tha bhāsitāni mahesino
Jātakāni nisāmetuṃ rammaṃ maṇḍalamandiraṃ,
73
Parittedakasuttañca kāsāyavasaneha'tha
Dattaṃ yatīhi 10 dhāretuṃ pañcasattatimandiraṃ,
74
Vicitrasāṇipākāra-parikkhittaṃ samantato
Cāmīkaravitānehi mahagghehi mibhūsitaṃ
75
Nānāvaṇṇehi pupphehi sugandheha tahiṃ tahiṃ
Pūjitehi virājantamekamālāgulaṃ viya
76
Gandhatelappadīpehi naccamubbhāsitodaraṃ
Kālānusārīdhūpehi samantā adhivāsitaṃ
77
Suvaṇṇādimayāneka-jinabimbavicittitaṃ 11
Paṭāropitasabbaññubimbamālāvirājitaṃ
78
Ṭhapetuṃ jinabimbamhi sahattheneva locanaṃ
Tathāgatañca pūjetuṃ sotuṃ dhammamanuttaraṃ
79
Paviṭṭhe tamhi rājinde dibbasaṃgītasādisaṃ
Gāyitvā madhuraṃ gītaṃ naccantīhi layanvitaṃ
80
Saheva nāṭakitthīhi kekamuggiratā satā
Niccamāraddhanaccena accheravivasaṃ janaṃ
-----------
8.[A.] Gaṃgāsobhaggaṃ 9.[A.] Pavattanatthaṃ. 10.[A.E.]Vatīhi 11.[A.] Vicitritaṃ.

[SL Page 438] [\x 438/] (

81
Karontena mayūrena pavarena virājitaṃ
Dhammāgārañca kāresi sadā dhammānuvatti so.
---------
82
Tato hammasamīpamhi nekagandhabbagītikaṃ
Layopenaṃ nisāmetuṃ rammaṃ daṭṭhuṃ ca taṇḍavaṃ
83
Suvaṇṇamayathamhehi jotamānaṃ samantato
Attano caritopena-citrakammamanoramaṃ
84
Kuṇḍalaṅgada-hārādinānābharaṇabhāsinā 12
Khoma-koseyya-cīnādi-citracchādanasobhinā 13
85
Sovaṇṇayamahākhandhasākhāpantivirājinā
Citrakammakatānekadijasaṅghopasobhinā
86
Iṭṭhatthadāyinā kapparukkhena upasobhitaṃ
Sarassatīmaṇḍapañca kārāpesi narādhipo.
87
Tato sudhammavhasabhaṃ avatiṇṇaṃ'va bhūtalaṃ
Sabbalokesu cārittamekattha viya piṇḍitaṃ
88
Tibhumakaṃ vicitrehi citrehi patimaṇḍitaṃ
Manuññavedikāpantiparikkhittaṃ manoramaṃ
89
Kapparukkhassa iṭṭhatthadāyino gāyakādinaṃ
Heṭṭhākatamahagghena āsanena vibhūsitaṃ
90
Laṅkaṅganāya laddhāya nijabāhubalā raṇe 14 pajjalantaṃ kirīṭaṃva nānāratanabhāsuraṃ 91
Jaṭāmaṇḍalasaṅkāsaṃ naralokakapālino
Rājavesībhujaṅgavhaṃ rammaṃ kāresi maṇḍapaṃ.
92
Tathā kāresi paṭhaviṃ bhinditvā viya uggataṃ
Ekatthambhañca pāsādaṃ rammaṃ makaraniṭṭhitiṃ, 15
93
Tato sovaṇṇayatthambhamatthakaṭṭhena cārunā
Vahatā rājasīhassa tassa hemaguhāsiriṃ
94
Suvaṇṇabhūminā dīparukkhena ca 16 virājinā
Jātarūpanivāsena manuññena virājitaṃ.
---------
95
Tathā rājagharāsanne padese so disampati
Kārāpesi gharuyyānaṃ dharaṇīpalagāmaṇī,
-----------
12.[S.] Bhūsitā 13.[S.] Yoginā. 14.[E.S.D.] Balāruṇe,
15. [A.] Niṭṭhitaṃ. 16.[A.E.] Rukkheneva.

[SL Page 439] [\x 439/] (

96
Nandanuyyānasādissaṃ dassesi siriyāti ca
Janānaṃ nayanānandaṃ dadaṃ 17 nandayatīti ca
97
Nāmena nandanaṃ kundalatāliṅgipādapaṃ,
Nānāpuppharasassādamattabbhamarakujitaṃ;
98
Campakāsokatilakā nāgaputtāgaketakā
Sālapāṭalinīpā ca ambajambukadambakā
99
Vakulā nālikerā ca kuṭajā bimbijālakā
Mālati mallikā vāpi tamālanavamālikā
100
Iccevamādayo nānāphalapupphopagā dumā
Janānaṃ yattha yātānaṃ hadayaṃ madayanti ca,
101
Mayurānaṃ virāvena kokilānaṃ kalena ca
Ninnādena sadā lokaṃ vilobhentaṃ manoramaṃ,
102
Kamaluppalasārānaṃ sārasārāvahārinaṃ
Sutīrānaṃ sarānañca samūhena samanvitaṃ.
103
Dantidantamayānanta - rūpapantivirājihi
Thamhehi thamhiteneva mahatā bhāsatā satā
104
Yantanāḷivimuttāhi vāridhārāhi sabbadā
Vassamānamahāmeghakūṭākārena cārunā
105
Uyyānalakkhiyā molimaṇḍanākāradhāritā
Lovanaggāhinā dhārāmaṇḍapena ca maṇḍitaṃ.
---------
106
Amandacandanatthamha - sobhitena vijambhinā
Bhumaṇḍamaṇḍanākāraṃ vahantena jutīmatā
107
Bhāsamānaṃ vimānenāsamānena virājinā
Aṭṭhaṃsamaṇḍapenā'tha vaṭaṃsakasamena ca
108
Sirīmatā manuññena bhogibhogāvalīsiriṃ
Vahantena 18 mahantena maṇḍitaṃ maṇḍapena ca,
109
Yattha silāpokkharaṇī dharaṇipālasekharaṃ
Sadā rañjeti rājānaṃ rañjitānantasajjanaṃ
110
Yaṃ maṅgalapokkharaṇīramanīyataraṃ sadā
Nandāpokkharaṇīyuttaṃ nandanaṃ viya khāyati.
-----------
17.[E.] Nayanānandanādaṃ. [A.] Nayanānandadadaṃ. 18.[A.] Vahattena
[SL Page 440] [\x 440/] (

111
Sugandhivāripūrena puṇṇā pokkharaṇī 19 parā
Yattha bhupālavandaṃ taṃ nandayantī virājate,
112
Guhā vasantasaññāya yuttā 20 pokkharaṇaha ca
Amandasirisobhaggarammā 21 dissati sabbadā.
113
Dvidhā payātavārittā padese dīpasannihe
Dīpuyyānañca kāresi aparaṃ paramaddano;
114
Yattha sabbasudhākammanimmitaṃ vimbhayāvahaṃ
Dissate dhavalāgāraṃ kelāsasikharopamaṃ;
115
Nānāvijjāvisesānaṃ katattā dassanāya ca
Vijjāmaṇḍapanāmena vimānena vibhusitaṃ,
116
Soṇṇakiṅkiṇiyuttāya yuttaṃ dolāya cāruyā
Dolāmaṇḍapamābhāti pavivītaṃ subhaṃ yahiṃ,
117
Yattha hassarasābhiñña-kīḷāmaccapurakkhato
Rājā'bhiramate tena kīḷāmaṇḍapasaññinā
118
Vimānena virājantaṃ, tathā dantamayena ca
Sāṇimaṇḍapanāmena, moramaṇḍapasaññinā
119
Pavarenā'parenāpi ādāsamayabhittinā
Ādāsamaṇḍapenāpi sadā tamupasobhitaṃ.
120
Anantabhogasaṃkāsa - sannivesasilāyutā
Yatthā'nantapokkharaṇī rañjeti janataṃ sadā,
121
Vicittacittasaṃyuttā cittā pokkharaṇī yahiṃ
Parābhibhuṃ parakkantabāhuṃ rañjeti rājisiṃ,
122
Nānācittavicittañca catubhumamanuttaraṃ
Vimānaṃ yattha siṅgārasaddapubbaṃ vīrājate,
123
Tālahintālasaṃyuttaṃ nāgapunnāgarājikaṃ
Kadalīkaṇṇikārehi kaṇikārehi saṃyutaṃ.
---------
124
Tato sabbamahīpālakulabhudharameruno 22
Tassantovattibhu tesu ratanattayamāmako
125
Atthānatthapariggāhī paññavā suddhamānaso
Anekapuññakammānaṃ vidhānopāyakovido
-----------
19. [E.] Puṇṇapokkharaṇī. 20.[A.E.] Yuttaṃ 21.[A.E.-]Rammaṃ
22.[E.] Bhūdharamandīre.

[SL Page 441] [\x 441/] (

126
Chandā dosā bhayā mohā agacchaṃ agatiṃ bhusaṃ
Atitto kusaloghehi jalehi viya sāgaro
127
Hiriottappasampanno niccāraddhaparakkamo
Mahindanāmako eko sīlapālo vicakkhaṇo
128
Caturāsītidhammakkhandhasahassāmatasekato
Vaḍḍhanatthaṃ pavittassa dāṭhādhātuvarassa so
129
Upatthambhakabhutassa sabbakammesu sabbadā
Anuggahena tasseva narindassa sirīmato
130
Sovaṇṇacchadanadvāra-vātapānūpasobhitaṃ
Antobahikatāneka cittakammasamujjalaṃ
131
Vijjujālavinaddhaṃva sovaṇṇayamahīdharaṃ
Nānāvaṇṇavicittehi vitānehi virājitaṃ
132
Nānāpabhāvipphuranta-tirokaraṇisobhitaṃ
Mahagghattharaṇopeta-mañcapantīsamāyutaṃ,
133
Siriyā viya āvāsaṃ, sabbasmiṃ rāmaṇeyyakaṃ
Piṇḍitaṃ viya ekattha jotantaṃ dehadhārinaṃ
134
Hāra-haṃsa-himamśoda-paṇḍarāyā'tivāruyā
Manuññacandasālāya visālāya virājitā
135
Samussitaddhajaṃ rammaṃ suvaṇṇamayathūpikaṃ
Citraṃ kāresi pāsādaṃ pasādajananaṃ subhaṃ.
---------
136
Tato kittisirīmeghamahārājamahaṇṇavā
Sañjātā vandalekhāva lokalocanahāriṇī
137
Tassa khattiyavaṃsekaketussa bhariyā piyā
Rāmaṃ sītā'ca rañjentī taṃ mahīpatisekharaṃ
138
Anekasatasaṅkhānaṃ majjhe antopuritthinaṃ
Accantavallabhatarā ratanattayavallabhā
139
Ṭhapetvā nijabhattāramapi devindasādisaṃ
Yādisaṃ 23 yādisaṃ kañci na maññantī tiṇāyapi
140
Manāpacārinī tassa narindassa piyaṃvadā
Saddhāsīlādikāneka - guṇabhusanabhusitā
-----------
23.[D.S.] Sādisaṃ.

[SL Page 442] [\x 442/] (

141
Naccagītassa kusilā kusaggamatisālinī 24
Karuṇāguṇayogena sadā sītalamānasā
142
Devī rūpavatī rūpavatīnaṃ pavarā satī
Paññāvatī puññavatī sucikammā yasassinī
143
"Appamāyu manussānaṃ hīḷeyyanaṃ suporiso
Careyyā'dittasīsova natthi maccussa'nāgamo"
144
Iccādaniccatāyuttaṃ sarantī jinasāsanaṃ
Sutāvadhāritāneka - munipuṃgacavahāsitā
145
Appāyuttañca sattānaṃ bhamantānaṃ bhavaṇṇave
Jānantī puññatulyāya patiṭṭhāya ca natthitaṃ
146
Nānappakāraṃ kusalaṃ sampādentī atanditā
Saṃsārasāgarā khippaṃ kāretvā attatāraṇaṃ
147
Nibbāṇatīraṃ pāpetuṃ nāvaṃ sovaṇṇayaṃ viya
Kāresi puramajjhamhi mahāthūpaṃ suvaṇṇayaṃ
---------
148
Atha tasmiṃ pure ramme anekasatasaṅkhakaṃ
Dvittibhumādikānekasahassālayabhusitaṃ
149
Sabbantarāpaṇopetasabbopakaraṇanvitaṃ
Hatthassarathasañcārāvicchannaṃ paṭivāsaraṃ
150
Niccāraddhamahākīḷajanākiṇṇaṃ tahiṃ tahiṃ
Kārāpesi mahāpañño vīthiṃ nānappakārakaṃ
---------
151
Tato so sabbasampattivāhinā sirivāhinā
Tibhumakena pāsādattayena samalaṅkataṃ
152
Veḷuvane'sipatana - kusināravhayena ca
Vihārattitayenāpi sanāthikatamantike
153
Rājavesībhujaṅgañca tathā rājakulantakaṃ
Kāresi vijitañceti so sākhānagarattayaṃ
---------
154
Atha taṃ rājapāsādamantarā 25 ca purattayaṃ
Gāvute gāvute ramme saddhammapaṭimāghare
155
Cātuddisikabhikkhūnaṃ vissamāgārabhusite
Kārāpesi mahīpālo vihāre pavare tathā
-----------
24. [E.] Matisāminī. 25. [A.] Athantaṃ.

[SL Page 443] [\x 443/] (

156
Evaṃ sabbaṅgasampanne sabbakāmasamappite
Vasantasirisaṃsobhivassokasārasannige 26
157
Catugāvutadīghañca sattagāvutavitthataṃ
Vaḍḍhite attanā yeva attanāmaṅkite subhe
158
Cārupākāravalaye rammahammiyjaujale 27
Khuddavīthimahāvīthiyutte 28 nettarasāyane
159
Pure puḷatthināmamhi so purindadasantibho
Sada aladdhaladdhānaṃ lābhapālanakovido
160
Rājadvāraṃ visiṭṭhañca sīhadvāraṃ manoramaṃ
Hatthidvāraṃ visālañca indadvāraṃ punāparaṃ
161
Dvārañca hanumantavhaṃ kuveradvāramunnataṃ
Caṇḍīdvāraṃ vicittañca rakkhasadvārameva ca
162
Bhujaṃgadvāramuttuṅgaṃ pānīyadvāramujjalaṃ
Uyyādvāramaparaṃ māyādvārañca sobhitaṃ
163
Dvarañcāpi mahātitthaṃ gandhabbadvāramuttamaṃ
Ete catuddasadvāre kārāpesi narādhipo.
164
Evaṃ purā tamatikhuddamanekayuddha-
Naṭṭhaṃ puḷatthinagaraṃ nagarājasāro
Rājā parakkamabhujo vajiraggapañño
Sajjesi sādhu nagaraṃ viya tāvatiṃsaṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Puḷatthīpurapaṭisaṃkharaṇatiddeso nāma
Ekasattatimo paricchedo.
---------

Dvisattatimo paricchedo.

1 Tato so sabbathā sabbaṃ coḷasenāya nāsitaṃ
Anurādhapuraṃ mūlarājadhāniṃ tamattano 1
2 Dharamānassa satthussa sahassārasaneminā
Cakkena'ṅkitapadehi 2 pavittīkatabhumito
-----------
26. [E.D.] Vasattasirisaṃyoga sobhituyyānasannibhe.
27. Rammahamma samujjale (sabbesu.) 28. [A.E.] Yutta.
1. [D.] Rājadhānitta mattano 2.[E.S.D.] Cakkaṃkitehi

[SL Page 444] [\x 444/] (

3 Dakkhiṇāya mahābodhisākhāya ca mahesino
Dhātunampi ca doṇena patiṭṭhitapadesato
4 Accantamahanīyanti maññamāno narādhipo
Paṭisaṅkharaṇaṃ tassa kārāpetuṃ samārabhi.
5 Tato ekaṃ mahāmaccamāṇāpetvā narādhipo
Taṃ yathā'bhicchitaṃ tassa samādisi vicakkhaṇo.
6 Tato so taṃ samādesaṃ sabbathā avilaṅghiya
Paṭiggahetva sirasā paggahetvā ca añjaliṃ
7 Gantvā'nurādhanagaraṃ sayañca vidhikovido
Rājādesaṃ asesaṃ so sampādetuṃ samārabhi.
---------
8 Tato so pubbarājunaṃ sīmāyaṃ rājadhāniyā
Pākāra-anupākāra-vīthi-pāsāda gopure
9 Pokkharañño manuññā ca uyyāne ca sudassane
Sapañño na cirasseva kārapesi pure viya.
10
Tato mahāvetiyādinikāyattayacetiye
Anappake vihāre ca lohapāsādakādike
11
Attanā vasitañcāpi sadvāraṭṭālagopuraṃ
Sarājaṅgaṇamānandicandasālāmanoramaṃ
12
Pāsādaṃ ruciraṃ ceti evamādisamiddhiyā
Samupetaṃ sa kāresi puraṃ sabbaṃ pure viya.
13
Iccevaṃ pubbarājuhi kāritāni bahūni so
Kammantāni nijāmaccene'kenā'suṃ samāpayī.
14
Anekajātisaṃciṇṇakusalodayabhāginaṃ 3
Sabbeva hi sapaññānaṃ saṃsijjhanti manorathā.
15
Tato parakkamavhañca puraṃ sadvāragopuraṃ
Pākāraparikhāvīthipāsādāpaṇamaṇḍitaṃ
16
Anekasatabhikkhūnaṃ sīlādiguṇayoginaṃ
Vāsāya katapāsādasobhitārāmabhusitaṃ
17
Devānālakamandaṃva iddhaṃ phitaṃ subhikkhakaṃ
Sadākiṇṇamanussaṃ ca kārāpesi mahāmati.
-----------
3. [E.D.S.] Anekajātisaṃkiṇṇa.

[SL Page 445] [\x 445/] (

18
Tato sīhaḷadīpamhi taṃtaṃjanapade ṭhitā
Mahāmaccā apiḷetvā tatta tattha mahājanaṃ
19
Karañcā'parihāpetvā taṃtaṃjanapadūpagaṃ
Yathā yathā te gaṇhanti samādisi tathā so.
20
Tatonumāsaṃ catusu uposathadinesu tathā
Vāpiādisu sabbāsu laṅkādīpe asesato
21
Thalavārivarānañca migamacchādipāṇinaṃ
Dāpesi matisampanno abhayaṃ akutobhayo.
---------
22
Tato rohaṇaraṭṭhamhi sāmantā bahavo tadā māṇābharaṇabhūpāle mate niggatikā sayaṃ
23
Sarūpamavijānantā 4 parakkantassa rājino
Bhayatajjitacittattā adassetvāna taṃ vibhuṃ
24
Anussarantā ca nija aparādhaṃ khaṇe khaṇe
Kālamhi vītivattamhi bhaye diguṇataṃ gate
25
Tassa rājindasīhassa uḷāraṃ vikkamakkamaṃ
Avilaṅghiyamaññehi jānantāpi ca sabbathā
26
Raṭṭhe saṃjātasaṃvaddhe ekāmahapi jīvanaṃ
Visiṭṭhamiti maññantā amaññantā paraṃ gatiṃ
27
"Nadīpabbataduggādiyuttaṃ janapadaṃ imaṃ
Oloketumpi dassāma kadā nu ripuvāhiniṃ ?"
28
Iccevamādikaṃ vatvā sakale raṭṭhavāsike
Vase katvopasaṅkamma sugalaṃ rājamātaraṃ
29
"Māṇabharaṇarājassa matabhāvanibandhano
Yo soko devi so kāmaṃ mā te pīḷetu mānasaṃ.
30
Jīvantesu vatamhesu amhaṃ janapadaṃ imaṃ
Anekadaduggasaṃyuttaṃ ko nāma pavisissati"
31
Iccādivacanā tampi saññapetvāna rājiniṃ
Sabbe samaggā hutvāna duggaṭṭhāne asesake
32
Āraṭṭhasīmaṃ bahuke gajehi pi akampiye
Dugge katvāna parikhaṃ bhindāpetvā samantato
-----------
4. [A.] Mavijānitvā.

[SL Page 446] [\x 446/] (

33
Kaṇṭake tikhiṇe tattha pattharitvā'yase viya
Chinnapātitarukkhehi magge katvā ca duggame
34
Tato dāmarikaṃ hutvā sabbe te raṭṭhavāsino
Ekekasmiṃ mahādugge yodhānekasahassadhā
35
Yuddhāya baddhakacchā te pahūtakaccāyudhā
Hutvā mahāsāhasikā nisīdiṃsu mahābalā. ---------
36
Rājinī sugalā cāpi vicārakkhamabuddhiyā
Abhāvato sayañcāpi duṭṭhattā ca sabhāvato
37
Ādāya vacanaṃ tesaṃ tibbavyasanabhāginaṃ
Attādhīnaṃ dhanaṃ cāpi maṇimuttādikaṃ bahuṃ
38
Tathā daṭhāpattadhātusantakaṃ ca bahuṃ dhanaṃ
Aggimhi pakkhintīva sabbaṃ tesaṃ visajjiya
39
Datvā ṭhānantaraṃ cāpi ṭhānāṭhānesva'kovidā
Tehi dāmarikattañca sayaṃ kāretumārabhi.
40
Parakkamanarindopi duratikkamavikkamo
Pavattiṃ taṃ suṇitvāna salīlaṃ madhuraṃ hasaṃ
41
Rakkhavhayaṃ camūnāthaṃ ānetvā samarakkhamaṃ
Yathāsutaṃ pavattiṃ taṃ tassā'revetva tattato
42
"Gantvā tvaṃ khippamubbhutaṃ paṭisenādavānalaṃ
Bāṇavuṭṭhinipātena nibbāpetvāna sabbathā
43
Rakkhituṃ taṃ janapadaṃ ṭhapetabbe ṭhapāpiya
Sīghamehī"ti vatvāna pesayī taṃ mahābalaṃ.
---------
44
Tadā sannipatitvāna koṭṭhasārādhivāsino
Veḷakkārabalenāpi saddhiṃ sīhalakeraḷā
45
"Parakkamanarindena gaṇhanatthāya rohaṇaṃ
Sāmaccā subahū yodhā pesitā kira vīssutā;
46
Etthantare rājaraṭṭhaṃ gaṇhissāmā"ti mantīya
Sabbe ekamukhā hutvā ārabhiṃsu mahāhavaṃ.
47
Rājā parakkamabhujo natākhilamahībhujo
Vīre katipayāmacce sayoggabalavāhane

[SL Page 447] [\x 447/] (

48
Tattha pesiya ghātetvā ghātetuṃ yuttake jane
Gāme anappake tattha dāpetvā gaṇavāsinaṃ
49
Kārāpetvā rājabhogge anekepi ca gāmake
Tatthāpi paccatthibhayaṃ samesi akunobhayo.
---------
50
Tato rakkhacamūnātho tammahārājasāsanaṃ
Paṭiggahetvā sirasā paṇipātapurassaraṃ
51
Puḷatthinagarā vīro nikkhamitvā mahāyaso
Barabbalavhayaṃ ṭhānaṃ gantvā tattha nisīdi so.
52
Saraṭṭhavāsikā sabbā rohaṇamhi mahāvamū
Yathāvato nisāmetvā tasso'pāgamanakkamaṃ 53
"Jīvantā mayamamhākaṃ rajjasīmaṃ vilaṅghiya
Etthā'gantuṃ na dassāma" iccevaṃ katanicchayā
54
Mahāsāhasikā hutvā anepekkhā sajīvite
Ṭhānantamevupāgañchuṃ samarārambhasādarā
55
Tato rakkhacamūnatho tāya vāhiniyā saha
Vattento samaraṃ ghoraṃ mārento ca bhaṭe bahū
56
Chindatvā vaṭume tehi chindanto pātite dume
Gantvā ca kaṇṭakavanaṃ nāma ṭhānaṃ mahābalo
57
Tattha duggaṃ karitvāna nisinnāyā:risenayā
Yuddhaṃ vidhāya taṃ duggaṃ bhinditvā pavisitva so
58
Yodhe nekasahasse ca pāpetvā jajīvitakkhayaṃ
Nikkhamitvā tato ṭhānaṃ gato ambaḷamavhayaṃ. 5
59
Tatraṭṭhāya ca senāya saddhiṃ yuddhaṃ vidhāya so
Bhinditvā tattha duggaṃ ca sabbaṃ taṃ samaraṅgaṇaṃ
60
Maṃsalohitasampuṇṇaṃ katvā nikkhamma so tato
Savaṃ 6 nāma mahāduggaṃ bhinditvā'nappake bhaṭe
61
Māretvā purato tassa divācandantabāṭave
Tammaggobhayapassesu 7 mahāpabbatasaṃkaṭe
62
Majjhe majjhe ca nekehi chinditvā pātitehi ca
Mahārukkhehi duggāhamagge sañcāravajjite
-----------
5.[E.] Ambala lavhayaṃ. 6.[D.] Syavaṃ. 7.[E.] Gammamaggobhayapassesu.

[SL Page 448] [\x 448/] (

63
Ekadvigāvutāyāme vane mattagajehi pi
Akampiyamahādvāre sattadugge suduggame
64
Pāṭipāṭiyā'va kāretvā paccekaṃ 'vutthamattanā
Duggaṃ pavisituṃ kāmaṃ na dassāmā"ti sabbathā
65
Katadaḷhapaṭiññāya saha paccatthisenayā
Māse katipaye ghoraṃ yuddhaṃ katvā divānisaṃ
66
Mārento sahamaccehi yodhe nekasahassake
Tattheva so nisīdittha camunātho mahabbalo.
---------
67
Parakkamamahārājā puḷatthipuramāvasaṃ
Sutvā dūtamukhā vīro tassetaṃ samarakkamaṃ
68
"Chalehi 8 ettakaṃ kālaṃ tehi dāmarikehi tu
Sabbathā samasaṅgāmakaraṇaṃ neva yuttakaṃ.9
69
Sadvāraṃ sakalaṃ duggaṃ mayā vuttopadesato
Bhinditvā sakalaṃ senaṃ māretvāna anappakaṃ
70
Yathāvato taṃ vuttantaṃ vatvā khippaṃ mamantikaṃ
Pesehi"ccevamādissa vasantaṃ nijamandire
71
Dāpento ca bahū yodhe tassevi samarantike
Bhūtādhikāriṃ pesesi saṅgāmopāyakovidaṃ.
72
Tato so nikkhamitvāna puḷatthinagarā varā
Rakkhasenādhināthena samāgantvā mahabbalo
73
Sāsanaṃ avirādhetvā narindassa sirīmato
Kārāpetvā mahisacammamaye bāṇavāraṇe
74
Sannayha mahatiṃ senaṃ vidhāya tumulaṃ raṇaṃ
Mārento ca bahū yodhe anekasatasaṃkhake
75
Bhindāpetvā sattadugge kārite paṭipāṭiyā
Nikkhamitvā tato yātā gāmaṃ kiṃsukavatthukaṃ.
76
Tatthāpi samaraṃ ghoraṃ vattetvā'tha 10 sudāruṇaṃ
Nikkhamitvā tato gantvā vaṭarukkhatthaliṃ 11 tadā
-----------
8. [E.] Chavehi. 9.[E.-] Karaṇaṃ yuttaṃ na me na te.
10.[E.S.] Vattentā'tha. 11. [A.E.] Vaṭarakkhatthaliṃ

[SL Page 449] [\x 449/] (

77
Tattha nānādisopetaṃ māretvā ripuvāhiniṃ
Dāṭhāvaḍḍhananāme'tha gāme katvā mahāraṇaṃ
78
Tato sahodarākhyāte gāme katvā mahābhavaṃ
Tato rakkhacamūnātho pāhetvā balavāhanaṃ
79
Sādhetuṃ lokagallamhi ṭhitaṃ paccatthivāhiniṃ
Ṭhapesi ca 12 bahū yodhasahasse nijasantike
80
"Gaṇhissāma camūnāthādhikāretthantare" iti
Āgataṃ mahatiṃ senaṃ māretvā so palāpayī. 13
81
Lokagallaṃ gatā cāpi mahatī caturaṅginī
Tatthaṭṭhaṃ verisenaṅgaṃ kathāsesaṃ vidhāyakā
82
Tadīyaṃ dhanajātañca acchinditvāna sabbathā
Vutthaṃ senādhināthena ṭhānameva samāgatā.
83
Dve senā ekato hutvā gantvā majjhimagāmakaṃ
Tatthāpi lokagallaṭṭhasenānāthādhikārino 14
84
Dāṭhādhātubhadantañca pattadhātuvarampi ca
Ta dassāma gahetunti katvāna daḷhanicchayaṃ
85
Gāme'tha kaṇṭakadvāravāte paccatthisenayā
Pavattiya mahāyuddhaṃ māretvā ripuvāhiniṃ
86
Gantvāna uddhanadvāraṃ tattha dugge vidhāya ca
Nisinnā'yārisenāya vattetvā dāruṇaṃ raṇaṃ
87
Dugge bhindiya sadvāre pavisitvā bahū ripū
Ghātāpetvā 15 nisīdiṃsu sannayha balavāhanaṃ.
88
Gahetvāna tato dāṭhāpattadhātubhadantake
Rājinī sugalā cāpi uruvelamupāgami. ---------
89
Athāpi dīghavāpīyaṃ sādhetuṃ ripuvāhiniṃ
Parakkamanarindena pesitā saha senayā
90
Kittināmādhikārī ca kittijīvitapotthakī
Aññe'pi ca mahāmattā sannaddhabalavāhanā
-----------
12. [E.S.] Ṭhapetvāna 13.[E.] Palāyati. [A. -] Nāthādhikārihi.
15. [E.S.] Gāme tattha.

[SL Page 450] [\x 450/] (

91
Erāhuludisābhāgā gantvā givulabavhaye
Gāme nisinnaverīhi karitvā bhiṃsanaṃ raṇaṃ
92
Tattha dugge ca bhanditvā māretva'nappake ripu
Tato'pi nikkhamitvāna gantvā'tho uddhagāmakaṃ
93
Tattha dugge karitvāna tayo māse nirantaraṃ
Mahāhavaṃ pavattetvā palāpetvā mahāvamuṃ
94
Tato hihobunāmamhi ṭhāne katvāna duggake
Bhindāpetvāna parikhaṃ 16 pattharitvāna kaṇṭake
95
Santipātiya senaṅgaṃ nisinnāyārisenayā
Sadā saṅgāmasajjāya katvā bhīmaṃ mahāhavaṃ
96
Duggaṃ bhindiya sabbaṃ taṃ sadvāraṃ pāvisiṃsu ta.
Saravuṭṭhinipātena yuddhaṃ katvā durāsadaṃ. 97
Tato'pi nikkhamitvāna kirindavhayagāmake
Ṭhāne gāvutamattamhi kavo duggaṃ pure viya
98
Nisinnaṃ ripusenaṅgaṃ bhinditvāna pure viya
Dīghavāpivhaye ṭhāne nisīdiṃsu mahabbalā.
99
Parakkamanarindo'pi pavaro dīghadassinaṃ
Tatthaṭṭhānaṃ amaccānaṃ iti pesesi sāsanaṃ;
100
"Bhijjitvā kira saṅgāme palāyantā arātayo
Gahetvā pavare pattadāṭhādhātubhadantake
101
Bhītā parasamuddaṃ te gacchantīti sutammayā;
Evaṃ sati ayaṃ laṅkādīpo hessati suññako.
102
Ape'ttha sīhale dīpe maṇimuttādibhedake
Nānāratanajātamhi vijjantepi mahārahe
103
Asādhāraṇabhūtaṃ hi ratanaṃ nāma sabbathā
Duve dāṭhāpattadhātubhadantā dhammasāmino.
104
Vissajjetvā mayā cāpi sārabhutaṃ bahuṃ dhanaṃ
Sasannāhāyudhe yodhe rāsīkatvā nirantaraṃ
105
Sādhentena nirātaṃkaṃ laṃkādīpamimaṃ varaṃ
Kato mahā ca vāyāmo kāmaṃ hessati nipphalo.
-----------
17.[A.] Pāvisī tato

[SL Page 451] [\x 451/] (

106
Nānāratanarasmihi pajjalantena molinā
Mahagghena'pi ve mayhaṃ uttamaṅgamalaṃkataṃ
107
Dvinnaṃ dāṭhāpattadhātubhadantānaṃ mahesino
Pavīttito nāma bhave varasamphassayogato.
108
Tasmā ekamukhā hutvā sabbe sabalavāhanā
Mayā vuttopadesañcā'virodhetvā asesato
109
Ripusenaṃ vijitvāna dāṭhādhātuvarampi ca
Pattadhātubhadantañca pesetha turitaṃ" iti.
110
Kittināmādhikārī va dīghavāpiyamaṇḍale
Vasanto sāsanaṃ tassa sirasā sampaṭicchiya
111
Sasenaṅge bahū cāpi amacce sannipātiya
Camūnāthādhikārādhiṭṭhitaṭṭhānamupāgato.
112
Sapattavaggikā cātha raṭṭhavaṃsīmahāvamu
Sahāmaccehi sabbehi pahūtakavacāyudhā
113
Saṅgāmasajjā hutvāna sūrā vīraṅgarūpinī
Uddhanadvārakaṃ gāmamevagañchi raṇatthikā.
114
"Amhākaṃ raṭṭhamajjhaṃ hi paviṭṭhesu arātisu
Ekampi muñcituṃ kāmamadatvāna sapattakaṃ
115
Magge duggaṃ karitvāna sapattānaṃ palāyataṃ
Magge ca duggame katvā dvittigāvutamattake
116
Sapattehi nivutthassa padesassa samantato
Nānāvidhānaṃ dhaññānaṃ pavesañca nivāriya
117
Dubbalattaṃ gatāyā'risenāya sakalāyapi
Pavattiya mahāyuddhaṃ bāṇavuṭṭhidurāsadaṃ
118
Māressāmā"ti cintetvā heṭṭhāvuttappakārato
Mahādugge karitvāna nisīdi raṇadohaḷā.
---------
119
Tato bhutādhikārī ca rakkhasenādhināyako
Kittināmādhikārī ca sūrā saṅakgāmabhumiyaṃ
120
Sajjetvā mahatiṃ senaṃ parasenappamaddanā
Yathopadesaṃ sabbeva nikkhamitvāna ekato
-----------
16. [E.S.D.] Parikhā 18.[E.] Sasenaṅgo 19.[A.] Sasakkaṃ vaggikā.

[SL Page 452] [\x 452/] (

121
Sudāruṇe raṇe katvā māretvā ca bahū bhaṭe
Avasese palāpetvā tato ca punaniggatā 20
122
Maharīvaravhayaṃ duggaṃ bhinditvāna mahabbalā
Nikkhamitvā tato sabbe voyalaggamunāmake
123
Ṭhāne sannipatitvāna nisinnā raṇakovidā
Tassaggato ca sumanagallanāme padesake
124
Nisinnaṃ ripusenaṅgaṃ heṭṭhāvuttappakārato
Māretvā samamare ghore tatato 21 badaguṇavhaye
125
Ṭhāne nisinnaṃ sakalaṃ bhinditvā ripuvāhiniṃ
Uruvelamaṇḍalavhe'tha ṭhāne duggaṃ karitva'tho 22
126
Nisinnaṃ sakalaṃ senaṃ bhinditvāna mahābhave
Gahetvā pavare pattadāṭhātubhadantake
127
Tattheva te nisīdiṃsu mahāsenāpurakkhatā.
Sāmante'ko tadā tassa māṇābharaṇarājino
128
Senando 23 sūkarabhātudevanāmo kubuddhiko
Kārāyaṃ saṅkhalābaddho parakkantena rajinā
129
Rohaṇaṃ bhinnanigaḷo palāyitvāna pāvisi.

Āṇapetvā tato mañjuadhikāriṃ narādhipo
"Sūkarabhātusenindonijaṃ raṭṭhaṃ palāyito
130
Ekattha daḷhamūlo so na bhave yāva tāva te
Gantabba"miti vatvāna pesayī taṃ narissaro.
131
Puḷatthinagarā gantvā so sāpatgamunāmakaṃ
Ṭhānaṃ tattha mahāyuddhaṃ vidhāya ripusenayā
132
Māretvāna bahū yodhe tattha duggaṃ vidhāya ca
Nisīdi tattheva sayaṃ mahāsenāpurakkhato
133
Savaggavāsino sabbe tadā dāmarikā bahū
Raṭṭhavāsijanaṃ sabbaṃ ābālā parivattiya
134
"Vajantāpi mayaṃ pāṇaṃ dve daṭhāpattadhātuke
Sabbathā na cajissāma" iccevaṃ katanicchayā
-----------
20.[E.S.] Potthakesu imedve pādā nadissanti. 21.[E.D.] Kate.
22.[D.S.] Karitva so. 23. [E.S.D.] Senādhinātho.

[SL Page 454] [\x 454/] (

135
Paduṭṭhamanasaṃkappā abhimānavasīkatā
Bhattasūpavhayaṃ gāmaṃ sabbe sannipatiṃsu te.
136
Tadā rakkhavamūnātho kittīnāmādhikāri ca
Tato bhūtādhikārī ca sāmantā cā'pare bahū
137
Vattentā bheravaṃ yuddhaṃ saha paccatthisenayā
Dvihi ekapathe gantumadentā samarakkhamā
138
Daṭhādhātuṃ pattadhātuṃ gahetvā rājagāravā
Mahāpūjaṃ pavattentā nikkhamiṃsva'kutobhayā.
139
Tadā demaṭavalanāme ṭhāne sabbārivāhinī
Hutvā sannāhasannaddhā sahasā gahitāyudhā
140
Vāpiṃ nāmāvasantīdha 24 samāgamma samantato
Mahāyuddhaṃ pavattesi hiṃsanaṃ lomahaṃsanaṃ
141
Vamūnāthādikāvā pi amaccā dāruṇe raṇe
Matehi ca manussehi chaḍḍhitehā'yudhehi ca 142 adentā padanikkhepāvakāsaṃ samantato 25
Gahetvā pavare dāṭhāpattadhātubhadantake
143
Sappanārukokilavhaṃ gāmaṃ sampāpuṇiṃsu te.
Abhibhuto'tisārena tadā rakkhavamūpati
144
Yathākammaṃ gato sabbe saṃkhārā hi vināsito.
Te mañjukittināmā ca tadā dve adhikārino
145
Ṭhānantarārahaṃ tassa sammānamavirādhiya
Petakiccāni kāretvā mate'pi matisaññute
146
Tasmiṃ ca dhajinīnāthe dūraṭṭhe va narādhipe
Tasseva dharaṇindassa bhīmavikkamasālino
147
Pabhāvātisayā sabbaṃ senaṃ katvāna ekato
Adentā'vasaraṃ kañci saṅkhobhassa ca kassaci
148
Dvinnaṃ dhātuvarānañca pavattentā mahāmahaṃ
Taṃ sāsanaṃ narindassa pesayitvā sirīmato
Tattheva vītināmesuṃ vīrā katipaye dine.
149
Ta pavattiṃ suṇitvāna parakkamamahībhujo
"Yasmiṃ padese dhajinīnāthaṃ taṃ jhāpayiṃsu te
-----------
24.[E.] Potthake natthi. 25.[E.] Padanikkhepaṃ pakāsavisamantato.

[SL Page 464] [\x 464/] (

150
Kāretvā mahatiṃ tattha danasālaṃ catummukhaṃ
Cātuddisikadīnānaṃ anappaṃ dānavaṭṭakaṃ
151
Paṭṭhapethā"ti pesesi pūjanatthāya sāsanaṃ
Pavaro katavedīnaṃ paṭhamo pavivekinaṃ.
152
Padhānā dve ca santuṭṭhā tamādesaṃ yathāvidhiṃ
Niṭṭhapetvāna tattheva nisīdiṃsu nayaññuto.
153
Tadā dāmarikā senānāthassa matabhāvato
Sukarabhātudhajinīnāyakassa ca lābhato
154
Etthantare jayussāhaṃ karissāmāti cintiya
Sabbeva te samāgañchuṃ guttasālakamaṇḍalaṃ.
155
Taṃ pavattiṃ suṇitvāna parakkantassa rājino
Sāmaccā mahatī senā arātibalamaddinī
156
Anekesu padesesu pavattentā mahābhavaṃ
Guttasālamaṇḍalābhimukhā'hosi samantato.
157
Tadā dāmarika sabbe taṃ cajitvāna gāmakaṃ
Palāyiṃsu bhayā gāmaṃ te mahāgāmamaṇḍalaṃ
158
Taṃ pavattiṃ suṇitvāna parakkamamahībhujo
"Gāmā gāmaṃ harantehi dve dāṭhāpattadhadhātuke
159
Saṅgāmakaraṇaṃ kāmaṃ sabbathā me na rocate;
Pesetha dhātuyugalaṃ khippaṃ me santikaṃ"iti

160
Vatvāna pesayī dūtaṃ durāsadaparakkamo.
---------
Tamākaṇṇiya sandesaṃ senānāthādhikārino
161
Puḷatthinagaraṃ dāṭhāpattadhātubhadantake
Pesetukāmā sāmantamekaṃ rakkhāya yojiya
162
Hantālavananāmamhā nikkhamitvāna gāmato
Sampattāyā'risenāya khīragāme pure viya
163
Vidhāya bhiṃsanaṃ yuddhaṃ palāpetvā ito tato
Pavissa khīragāmaṃ te tatthāpi tumulaṃ raṇaṃ
164
Katvā pahūte mārentā nikkhamitvā tato'pi ca
Taṇagalukasukhagirigāme 26 kaḍadoravādambagallake
-----------
26. [D. -] Mukhagirigāme

[SL Page 455] [\x 455/] (

165
Katvā taṇḍulapatthe ca tatheva tumulaṃ raṇaṃ
Mahāpūjāya ānetvā dve daṭhāpattadhātuke
166
Pesesuṃ mañjunāmassa adhikārissa santikaṃ.
Sākhāpattavhaye gāme lokagalle ca'nappake
167
Māretvāna bhaṭe sabbe dhanumaṇḍalike'pi ca
Vase katvā ṭhito tattha so dāṭhāpattadhātuke
168
Paccuggamma mahāpūjaṃ pavattento divānisaṃ
Añjanakammanāthaṃ so dhāturakkhāya yojiya
169
Pesetvā dhātuyugalaṃ mahārājassa santikaṃ
Tato nikkhamma gantvāna gāmaṃ bokusalavhayaṃ
170
Sahāmaccehi sabbehi mantayaṃ mantanakkhamo
Padesakusalā ete verino nijasantikā 27
171
Nikkhantesu pana'mhesu palāyitvā ito tato
Ṭhānaṃ sādhitamamhehi pavisitvā vasīkataṃ
172
Janaṃ pīḷenti; amhākaṃ sāmī ca jagadissaro
Sopadesaṃ virādhetvā rajjampi ca susādhitaṃ
173
Tiṇāyapi na maññeyya 28 viññātasamarakkamo;
Tasmā tasseva pūjentā upadesaṃ sirīmato
174
Vasīkatassa ṭhānassa pavisanti yathā na te
Tathā tattha sasāmantaṃ bahuṃ senaṃ visuṃ visuṃ
175
Ṭhapetvā verino sabbe karitvā chinnamūlake
Sāmino caraṇambhojaṃ vahituṃ sirasā mayaṃ
176
Gamissāmāti nicchesi nicchayakkhamabuddhimā.
Tato tassa vaco sabbe amaccā sampaṭicchiya
177
Ādāya mahatiṃ senaṃ nikkhamma samarakkhamā
Padesaṃ nekavaṭumaṃ vālivāsaragāmakaṃ 29
178
Patvā tattha bahū verī pāpetvā jīvitakkhayaṃ
Nikkhamitvā tato ṭhāne balapāsāṇanāmake
179
Duggaṃ katvā tato tattha kittiṃ laṅkāpurampi ca
Aññaṃ ca mahatiṃ senaṃ ṭhapetvā caturaṅginiṃ
-----------
27. [E.] Santikaṃ 28.[E.] Tiṇāya kiṃsu maññeyya 29.[D.] Vālavāsara-

[SL Page 456] [\x 456/] (

180
Sabbemaccā padhānā ca mahābalapurakkhatā
Dīghavāpimaṇḍalavhe ṭhāne dāmarike bahū
181
Sādhetuṃ te yathādesaṃ nikkhamuṃsu mahābalā.
---------
Tato rājā parakkantabhujo vijitabhubhujo
182
Ramme puḷatthinagare vasaṃ vītārisaṃgare
Saddhābunddhiguṇopeto nānāpuññodayena ca
183
Rasikaggesasaro kīḷāvinodena ca sādunā 29
Dināni vītināmento dhātunānayanakkamaṃ
184
Sutvā paramasantosapasādāpuṇṇamānaso
"Aho mayhaṃ mahālābho, suladdhaṃ mama jīvitaṃ,
185
Rajjasādhanavāyāmaphalaṃ me pattamuttamaṃ
Yo'haṃ idaṃ dhātuyugaṃ passituṃ ca nisevituṃ
186
Labheyyaṃ munirājassa" iccādigiramuggiraṃ
Sunahāto suvattho ca suvilitto sumaṇḍito
187
Alaṃkatamahīpālasutāmaccapurakkhato
Tārāgaṇaparibbūḷho sarade viya candimā
188
Paccuggamma mahāpuñño ṭhānaṃ yojanamattakaṃ
Dassane paṭhame yeva vicitrābharaṇehi ca
189
Maṇimuttādibhedehi mahaggharatanehi ca
Nānādhūpehi dīpehi pupphehi surabhīhi ca 30
190
Sugandhehi ca nekehi pūjetvā sādhupūjito
Dharamāne'va sambuddhe vīro sandassitādaro
191
Ānandacāridhārāyo pavattento nirantaraṃ
Mānasehi pasādehi bahi 31 aṅguritehiva 32
192
Gattamuddhaggalomehi sobhento sakalaṃ sakaṃ
Mahāpītipavāhesu majjapento nijaṃ manaṃ
193
Pīyūsarasadhārāhi sittagattayuto viya
Dhārayaṃ sirasā dhīro dāṭhādhātuvaraṃ varo
194
Dhārento muddhanā addhacandaṃ candaro viya
Sabbesaṃ sahayātānaṃ dhātudvandaṃ padassayaṃ
-----------
29.[D.S.] Sādhunā 30. Surabhehi (sabbesu.) 21. [E.] Sāmaṃ
32. [E. -@]Tahi ca.

[SL Page 457] [\x 457/] (

195
Vibhāvayaṃ pabhāvañca tassa sammā sutāgamo
Tehi cāpi mahāpañño kārāpetvā mahāmahaṃ
196
Ṭhapāpetvāna tattheva dhātudvandaṃ narissaro
Kāretvā mahatiṃ guttiṃ suguttasakalindriyo
197
Kattuṃ nānappakārañca upahāraṃ niyojiya
Pasādayuttacitto'va sāmacco saparijjano
198
Brahmā brahmavimānaṃ'va paccāgami samandiraṃ.
---------
Tato nagaramajjhamhi dāṭhādhātugharaṃ subhaṃ
199
Sabhaṃ viya sudhammavhaṃ sohetvā suvibhattakaṃ
Rājadvāramhi paṭṭhāya maggaṃ yojanamattakaṃ
200
Kārāpetvā samatalaṃ sammā hatthatalaṃ viya
Kārāpetvāna sabbattha sabbasattahite rato
201
Toraṇe jagadānandakaraṇe citradhāraṇe
Bandhāpetvā adho tesaṃ nānākusumadāmake
202
Vicitravaṇṇasantāne vitānānaṃ patānake
Pacceka toraṇatthamhe nānāvatthatirohite
203
Karitvā matthakaṃ tesaṃ chattavāmarapantihi
Nānāpupphakalāpehi vicitrehi dhajehi va
204
Pūjārahehi vatthūhi sajjetvā aparehi pi
Maggassubhayapassañca sobhetvā phaladhārihi
205
Sannīrakadalīpūganālikeradumādihi
Cārupupphakalāpehi puṇṇehi kalasehi ca
206
Nānādhajapatākāhi dīpadhūpādikehi ca
Sajjetvā tidasindassa vīthiṃ viya sudassanaṃ
207
Maggaṃ alaṃkaritvāna maggāmaggavicakkhaṇo
Dāṭhādhātugharadvāramāḷakañcā'lakaṃ viya
208
Sajjetvā caturo sajju sajjanārādhanakkhamo
Tato ekamanagghaṃ so khaṇāpiya mahāmaṇiṃ
209
Sugandhacuṇṇasampuṇṇaṃ kāretvā vasudhādhipo
Daṭhādhātuvaraṃ tattha vaḍḍhetvā raṭṭhavaḍḍhano
210
Karaṇḍake ṭhapetvāna tammaṇiṃ ratanāmaye
Sovaṇṇaye ṭhapetvāna taṃ mahagghe karaṇḍake

[SL Page 458] [\x 458/] (

211
Taṃ cā'tha pattadhātuñca mahagghe kañcanāmaye
Nānāratanarasmihi jotamāne manohare
212
Suravāpappahe vakkavatukkasmiṃ patiṭṭhite
Bālādiccappabhapuñjasannihe sumanohare
213
Maṇḍapasmiṃ supaññatte mahagghattharaṇatthate
Āsanasmiṃ sugandhasmiṃ vaḍḍhetvā pupphasanthare
214
Chattavāmarakhaggādihatthe'tho lambakaṇṇake
Aññe mahākulīne ca maṇḍapassa samantato
215
Ṭhapāpetvāna rakkhāya laddhasaṃrakkhanakkhamo
Maṇḍapaṃ parivāretvā taṃ anekasatesu so
216
Maṇḍapesu mahagghesu sabbābharaṇabhusitā
Vīṇāveṇumudiṅgādiyuttahatthajanehi va
217
Dibbagandhabbisaṅkāsagandhabbīnivahehi ca
Purakkhatāyo paccakaṃ ṭhapetvā nāṭakitthiyo
218
Tāsaṃ naccehi gītehi vāditehi ca pūjayaṃ
Nānāpupphehi dhūpehi gandhehi vividhehi ca
219
Vāsayanto puraṃ sabbaṃ hāsayanto bahū jane
Nekadīpasahassānamālokehi samantato
220
Ekobhāsā disā sabbā vidhāya vīdisā tathā
Chatracāmarapantīhi vicitraddhajapantīhi
221
Sabbāhi ca patākāhi chādento sakalaṃ nahaṃ
Gajānaṃ kuñcanādena assānaṃ hesanena ca 33
222
Rathānaṃ cakkaghosena virāvena ca bherinaṃ
Sabbamaṅgalasaṅkhānaṃ ninādena ca hārinā
223
Kāhalānañca saddena jayaghosena vanditaṃ
Sādhukāraninādena apphoṭanaravena ca
224
Tathā ukkuṭṭhisaddena kārento mukharā disā
Sayañca dharaṇīpālo sabbābharaṇabhusito
225
Āruyha pavaraṃ nāgaṃ sovaṇṇacchādanaṃ subhā
Anekavāhanārūḷha - amaccaparivārito
226
Nikkhamitvā'nubhāvena mahacca pavarā purā
Dāṭhādhātubhadantassa pattadhātuvarassa ca
-----------
33. [D.S.] Bhesarena ca

[SL Page 459] [\x 459/] (

227
Gantvāna santikaṃ sādhu katvā sirasi añjaliṃ
Pupphehi ca sugandhehi sahatthena'bhipūjayaṃ
228
Ādāya dhātuyugalaṃ añjasaṃ paṭipajji so.
Tadā gambhīranādena vaḍḍhento paṭahassaraṃ
229
Indacāpakalāpena sobhento gaganaṅgaṇaṃ
Nicchārento savijjotā vijjuyo ca ito tato
230
Sikhaṇḍimaṇḍalākhaṇḍataṇḍavassopadesako
Turaṅgakhurasaṅghaṭṭasamuddhūtāhi dhūlihi
231
Saddhiṃ tirodhāpotvana pabhākarakarāvaḷī
Karonto gaganaṃ sabbaṃ timirappakarāvaṭaṃ
232
Ajjhottharanto āgañchi akālajalado mahā.
Taṃ disvā sakalāmaccā mahāmahavibandhakaṃ 34
233
Mahākhedaparādhīnamānasā taṃ mahāmatiṃ
Upasaṅkamma kattabbaṃ vicāresuṃ mahīpatiṃ.
234
Tadā so'pi mahārājā pabhāvātisayaṃ nijaṃ 35
Acinteyyānubhāvañca vijānanto mahesino
235
"Mā cintayittha tumhe tu evarūpo mahāmaho
Narāmaramanogāhī vattate kira abbhuto;
236
Ahañca kira nikkhanto durāsadaparakkamo
Mahāpuñño mahāpañño mahātejo mahāyaso
237
Ko devo ettha ko māro brahma vā vattitāya me 36
Accuḷārāya pūjāya antarāyakaro bhave?
238
Vaḍḍhetvā dhātuyugalaṃ saṅkaṃ sañci acintiya
Te nikkhamatha tumheti vatvā nikkhami buddhimā
---------
239
Tato so'pi mahāmegho ussavaṭṭhānato bahi
Sabbattha vāpīgaṃgāyo 37 vuṭṭhidhārāhi pūrayaṃ
240
Mahāmahassābhimukho hutvāna purato sayaṃ
Dharāparāgamattaṃ'va vassitthupasamaṃ nayaṃ.
-----------
34.[D.S.E.-] Nibandhako. 35.[A.] Tijaṃ. 36.[A.] Bādhāyā
Vantitāya me. 37.[A.] Cāpi gāḷbhogho.
[SL Page 460] [\x 460/] (

241
Disvā tamabbhutā sabbe nāgarā ca samāgatā
Anekasatasaṅkhātā susīlā munisunavo
242
"Aho mahānubhāvo hi narindoyamarindamo
Mahatā vata puññena laṅkāyaṃ pāturāsi no;
243
Idaṃ puññama'yaṃ paññā, ayaṃ bhatti tathāgate,
Ayaṃ yaso, ayaṃ tejo, pabhāvātisayo ayaṃ",
244
Iccādikaṃ uggirantā giraṃ vimbhayanibharaṃ
Mahatā thutighosena pūresuṃ sakalā disā
---------
245
Tato so dharaṇīpālo adiṭṭhāsutapubbakaṃ
Vattāpento evarūpaṃ accherakaparamparaṃ
246
Nijānubhāvānurūpaṃ pavattento mahussavaṃ
Daṭhādhatugharaṃ dhātuyugaṃ vaḍḍhetva pañññavā
247
Puḷatthinagare vīro sabbasmiṃ sattarattiyo
Sabbalokekadīpo so dīpapūjamakārayī.
248
Evaṃ pamodamadavimhayasambhameka-
Hetuṃ janassa pavilokayatokhilassa
Devo parakkamabhujo natabhumipālo
Kāresi sādhu varadhātumahaṃ mahantaṃ

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Daṭhādhātumahaniddeso nama catusattatimo paricchedo.
---------

Tesattatimo paricchede.

1 Tadā sabbe amaccā ca padhānā ca mahabbalā
Nikkhantā gaṇhituṃ dīghavāpimaṇḍalaraṭṭhakaṃ
2 "Syavanaviyalanāmamhi 1 ṭhāne katvā mahabhavaṃ
Tattha sadvādasadvaraṃ duggaṃ bhindiya sabbathā
3 Tato gomayagāme ca ṭhāne chaggāmanāmake
Dugge ca balapāsāṇe vidhāya tumulaṃ raṇaṃ
4 Bhinditvā ripusenaṅgaṃ balapāsāṇanāmake
Duggasmiṃ te nisīdiṃsu sabbe sabalavāhanā.
-----------
1.[E.] Savanaviyala-

[SL Page 461] [\x 461/] (

5 Tatomaccā padhānā ca nikkhamitvā tato'pi ca
Vidhāya tumulaṃ yuddhaṃ mālāvatthukamaṇḍale
6 Vaṭṭagāmakapāsāṇe 2 muluttavhe ca gāmake
Senaguttavhagāme ca bolagāmakanāmake
7 Ṭhāne vānaragāme ca gallambaṭṭhikagāmake
Tattha tattha mahāyuddhaṃ karontā bheravakkamaṃ
8 Tigāvutappamāṇamhi ṭhāne sāvaraṇaṃ bahuṃ
Mahāduggaṃ karitvāna nisinnāyā'risenayā
9 Mahāyuddhaṃ pavattetvā mārevo'nappake bhaṭe
Tattheva te nisīdiṃsu janentā verinambhayaṃ.
---------
10
Tadā dāmarikā sabbe "sabbaṃ raṭṭhaṃ vasikataṃ
Gaṇhissāmā"ti nikkhantā dīghavāpikamaṇḍalaṃ
11
Hintālavanagāmamhi ṭhitāmaccā ca naṃ vidhiṃ
Yathāvato suṇitvāna pesesuṃ bahuke bhaṭe.
12
Te sabbe dvīhi rattīhi vīsaṃgāvutamattakaṃ
Maggaṃ gantvā mahāyuddhaṃ katvā māretva verino
13
Punā'bhave nirussāhe karitvā bhayatajjite
Paccāgamiṃsu te ṭhānaṃ tameva vijitāvino
14
Tadā sabbe amaccā te tassa gāmassa santike
Ādipādakapunnāgakhaṇḍanāmamhi ṭhānake
15
Katvā duggaṃ guttasālamaṇḍalaṭṭhehi verihi
Mahāyuddhaṃ karitvāna tathā corambagāmake
16
Atho mūlānagāme ca tathā kuddālamaṇḍale
Iccetesu'pi gāmesu vidhāya tumulaṃ raṇaṃ
17
Nikkhamitvāna hintālagāmamavhayaṭhānato
Karitvā samaraṃ kittirājavālukagāmake
18
Ṭhāne ca uḷadānāme gāme vālukasa ye
Karitvā yodhanaṃ bhīmaṃ tato huyalagāmake
Yuddhaṃ katvā nisīdiṃsu mārentā verino bahū.
19
Tato kātuṃ rājadhāniṃ nivutthaṃ pubbarājuhi
Puraṃ mahānāgakulaṃ vahārājena pesitā
-----------
2.[E.] Vadhagāmaka-

[SL Page 462] [\x 462/] (

20
Damiḷādhikārī rakkhavho rakkakañcukināyako
Sannayha mahatiṃ senaṃ nikkhamuṃsu raṇatthikā.
21
Rakkhakañcukinātho'tha pañcayojanavāsikaṃ
Devarājavhayaṃ kesadhātuñca mahatiṃ camuṃ
22
Pesetvāna vināsetvā tatthaṭṭhe verino bahū
Tato kātuṃ rājadhāniṃ gimhatitthe ca gāmake
23
Kataduggesu nekesu nisinne paṭiyogino
Yebhūyyona kathāsese vidhāya vidhikovido 24
Senaṅgaṃ vissamāpetukāmo yuddhakilantakaṃ
Tattheva vītināmesi vīro katici vāsare.
25
Tadā sannipatitvāna sabbe te paṭiyogino
Mahādukkhāhitunnā te cintesuṃ bhusamīdisaṃ:
26
"Parakkamanarindassa yugantānalasannibho
Tejo duppasaho sabbe jambudīpe'pi rājuhi.
27
Gajabāhunarindo'pi māṇābharaṇabhupati
Iccete'pi duve rājasīhā saṅgāmakovidā
28
Sannayha mahatiṃ senaṃ vissajjetvā bahuṃ dhanaṃ
Yuddhaṃ nekappakārehi karontāpi divānisaṃ
29
Jayabheriravaṃ tassa sutvā bhijjitva dūrato
Khajjūpanakasaṃkāsā hutvāna suriyuggame
30
Saṃvasituṃ saraṭṭhe'pi asakkontā bhayadditā
Aññaṃ gatimapassantā yamarājaṃ'va nissitā.
31
Duggaṭṭhānā ca amhākaṃ rakkhā aññā na vijjati;
Sabbathā'va idaṃ raṭṭhaṃ giriduggādisaṃyutaṃ.
32
Tasmā duggesu sabbesu katvānā'varaṇaṃ bahuṃ
Karitvā duggame sabbe pasiddhe ca mahāpathe,
33
Coramagge bahū katvā duppavesattanaṃ gate
Raṭṭhe sannipatitvāna karissāma raṇaṃ"iti.
34
Tato dāmarikā sabbe hutvā ekamukhā sayaṃ
Gālunajjā mukhadvāraṃ pāpuṇiṃsu raṇatthikā.
35
Taṃ pavattiṃ suṇitvāna tato kañcukināyako
Gantvā tattha mahāyuddhaṃ vattetvā te palāpayi.

[SL Page 463] [\x 463/] (

36
Bhinnā yuddhamhi sā senā mahāvālukagāmake
Nisinnehi sapattehi samāgañchi samantato.
37
Rakkhakañcukinātho'tha vissamāpiya vāhiniṃ
Mahāvālukagāmaṭṭhapaṭiyogihi yujjhituṃ
38
Nikkhamitvāna te sabbe nimmathitvāna verino
Katvā raṇaṅgaṇaṃ nāgalokaṃ'va garuḷāhataṃ
39
Tato'pi te palāpetvā dīpiko'va mige bahū
Sayaṃ tattha nisīdittha vijitāvī mahabbalo.
40
Tato kañcukinātho so vasaṃ vālukagāmake
Iccevaṃ mantayī atthānatthacintāvicakkhaṇo:
41
Ete ripū pataṅgā'va aññātadahanakkamā
Tattheva pariḍayhantā vinassanti bahū bhusaṃ;
42
Naṭṭhesvetesu raṭṭhañca bhaveyya vanasannibhaṃ;
Ete ca na vijānanti amhaṃ rañño dayālutaṃ.
43
Ito paṭṭhāya ye amhaṃ vasamāyanti verino
Dāpetvā abhayaṃ tesaṃ rakkhanaṃ kāriyaṃ iti.
44
Tato kesañci sandesaṃ pesayī raṭṭhavāsinaṃ
Ye ye jīvitukāmā te entu me santikaṃ iti.
45
Taṃ sutvāna sakaṃ pāṇaṃ icchantā ca sakaṃ dhanaṃ
Vāṇijā vālukāgāme paṭṭanaṭṭhā ca bhurino
46
Raṭṭhavāsī ca apare rakkhakañcukināyakaṃ
Samantato samāgamma passiṃsu bhayatajjitā.
47
Tato 1 so devanagare tathā kammāragāmake
Mahāpanālagāme 2 ca gāme mānākapiṭṭhiyaṃ
48
Nīlavālanadītitthe 3 kadalipattasavhaye
Gāme cāti anekesu ṭhānesu ṭhītaverihi
49
Pesetvāna sake yodhe kārāpetvā bahuṃ raṇaṃ
Tattha tattha jayaṃ laddhā sampatte te'nugaṇhi so.
---------
50
Tadā dāmarikā sabbe pabalaṃ verinaṃ balaṃ
Mahākhettaṭṭhānanadiṃ uttaritvāna yujjhituṃ
-----------
1. [E.S.D.] Ito. 2.[D.] Mahāpatālagāme
3. [E.S.] Nīlavālanti titthe ca.

[SL Page 464] [\x 464/] (

51
Na dassamāti katvāna nicchayaṃ nikkhamitva te
Pāpuṇiṃsu nadītīraṃ mahāsāhasikā sayaṃ.
52
Taṃ pavattiṃ suṇitvāna so'pi kañcukināyako
Tena so tattha gantvāna yujjhituṃ saha verihi
53
Pesesi sakasenaṅgaṃ; tato ubhayapakkhikā
Nadīmajjhamhi vattesuṃ subhaṭā samaraṃ kharaṃ.
54
Tadā ubhinnaṃ senānaṃ uggatehi samuddato
Dānavehiva devanaṃ saṅgāmo āsi bhiṃsano.
55
Tadā te ca mahāvīrā ripusenāya tāya 4 ca
Saha yuddhaṃ pavattentā iccevaṃ samacintayuṃ:
56
Etehi samasaṅgāmo nāmā'pajayasādiso,
Ṭhapetvā sāmino amhaṃ so'pi kañcukināyako
57
Imaṃ pavattiṃ suṇi ve mahā hoti parābhavo.
Ete kalīrakhaṇḍeva chinditvāna sapattake
58
Nadījalesu pātetvā macchakacchapagocare
Karissāma khudaṃ tesaṃ vinodemā'thavā mayaṃ;
59 Rāmarāvaṇasaṃgāme vilaṅghitamahaṇṇavā
Vānarā'va mahāyuddhaṃ vidhāyaccantadāruṇaṃ
60
Katvāna vāhiniṃ khippaṃ maṃsalobhitavāhiniṃ
Dīghāḷiṃ gaṇhanatthāya nikkhamuṃsu mahabbalā.
61
Te yodhā tattha gantvāna paviṭṭhā kadalīvanaṃ
Mātaṅgā viya paccatthiyuthamummulitaṃ karuṃ.
62
Tattha bhinnā sapattā ca suvaṇṇamalayavhaye
Ṭhāne santipattvāna ārabhiṃsu punā'bhavaṃ.
63
Tato kañcukinātho so tatthāpi bahuke bhaṭe
Pesesi te ca vassentā saravassaṃ nirantaraṃ
64
Vanagāmiñca sañcāraṃ pucchitvā varahatthato
Tehi niddiṭṭhamaggena pavisitvāna tattha te
65
Māretvāna bahū yodhe taṃtaṃduggamupassite 5
Suvaṇṇamalayaṃ cāpi akariṃsu akaṇṭakaṃ.
66
Tato kañcukinātho so sayaṃ mālāvaratthali
Yanto suvaṇṇamalayaṃ gatayodhānasantikaṃ
-----------
4.[A.] Nāya. 5.[E.] Mapassite.

[SL Page 465] [\x 465/] (

67
Ahaṃ ito'va gacchāmi gāmaṃ mālāvaratthaliṃ
Paṭipajjatha tumhe'pi maggaṃ taṃgāminaṃ iti
68
Pesesi sāsanaṃ te'pi taṃ sutvāna tathā'karuṃ.
So'pi ādāya te sabbe gato mālāvaratthaliṃ.
---------
69
Rakkhavhayo ca damiḷādhikārī samarakkhamo
Doṇivaggamupāgañchi mahābalapurakkhato
70
Tampavattiṃ suṇitvāna bahu dāmarikā tadā
Rakkhalaṅkāpurassāpi mahānāgakule pure 71
Vasantassa pavattiṃ taṃ pakāsetvā yathāvato
Sīghaṃ tamapi āgantuṃ pesetvānā'su sāsanaṃ
72
Doṇivaggamhi paṭṭhāya navayojanagāmiyo
Maggo suduggamo tasmā tato raṭṭhappavesanaṃ
73
Nivāressāma tesveva 6 duggesū'ti vicintiya
Te sabbe samarārambhaṃ mahāsāhasikaṃ karuṃ 7
74 Rakkhavhayo ca damiḷādhikārī vidhikovido
Vidhānā paṭhamaṃ yeva raṇassa paṭiyogihi
75
Mukhabhaṅgaṃ vidhātuṃ so icchanto bahuke bhaṭe
Lokavhakesadhātuñca nāthākhyaṃ saṅkhanāyakaṃ
76
Iccādike ca sāmante pesesi samaratthiko.
Te ca katvā mahāyuddhaṃ pāpuṇiṃsu mahājayaṃ.
77
Tadā bhinnā sapattā te mahābhayasamākulā
Garuḷaṭṭhakalañjavhe 8 ṭhāne nasannipatiṃsu te.
78
Tadā tampi mahāsenaṃ so pi rakkhakanāmako
Damiḷādhikārī pesesi gaṇhituṃ tampi ṭhānakaṃ.
79
Te ca gantvā mahāyodhā chindantā'varaṇambahuṃ
Chindantā ca mahādugge anekadvārayojite
80
Ajjhāvutthaṃ sapattehi ṭhānaṃ sampāpuṇitva te
Jīvagāhaṃ gahetabbe gaṇhitvā apare bahū
81
Verī maccumukhaṃ khippaṃ pāpetvā avasesake
Palāpetvā aappatiṭṭhe taṃ ṭhanampi akaṇṭakaṃ 9
-----------
6. [A.E.D.] Tasseva. 7.[A.] Mahāsāhasikā karuṃ.
[D.S.]Mahāsāhasikā karaṃ 8. Aṭakalank[X]gña[X]ralaya (?) 9.[D.S.] Akhaṇṭake.

[SL Page 466] [\x 466/] (

82
Vidhāya santikaṃ tassa gatā paccāgamiṃsu te.
Yathānurūpaṃ so tesaṃ pasādaṃ dāpayī tadā.
---------
83
Damiḷādhikarī ca tadā nidāghādiccatejasā.
Ḍayhantaṃ'va vanaṃ megho tejasā tassa rājino
84
Bhasmasesattanaṃ yante verī sāmappayogato
Rakkhituṃ punarāgamma doṇivaggaṃ'ca buddhimā
85
Sādhite sādhite raṭṭhe ṭhapetabbe ṭhapāpiya
Vase honte vase katvā raṭṭhaṃ tampi visodhayī.
86
Pūgadaṇḍakaāvāṭe duggaṃ katvā nisinnakā
Paccāmittā punāyodhamārabhiṃsu mahabbalā.
87
Damiḷādhikārī ca tato tatthāpi bahuke bhaṭe
Pesesi saha sāmante raṇakīḷāvicakkhaṇe.
88
Te ca gantvā mahāyodhā saravassena vassinā
Virāvena ca bherīnaṃ khaggānañca vivattanā
89
Savijjutaṃ'va dassentā 10 akālaghanavibbhamaṃ
Nijavīrarasassādā 11 vinodentā raṇassamaṃ
90
Vīralakkhiṃ ca pūjesuṃ 12 attano jayabheriyā.
Tato te tambagāmavhe ṭhāne paccatthino bahū
91
Duggaṃ katvā nisinnāti suṇitvā vīrasammatā
Dassetukāmāva nijaṃ vikkamekarasattanaṃ
92
Rattiyaṃ tattha gantvāna saddena raṇabheriyā
Āmantentā'va paccatthi yuddhāya pavisiṃsu te.
93
Tadā dāmarikā sabbe sutvā dundubhinissanaṃ
Sīse asanipātaṃ'va maññamānā:dhadhimucchitā
94
Keci keci palāyiṃsu, keci pattāyusaṅkhayaṃ.
Bhasmāvasesaṃ tanduggaṃ jhāpetvā atha te tadā
95
Pūgadaṇḍāvāṭameva paccāgañchuṃ mahabbalā.
---------
Damiḷādhikārīrakkhavho punāmantiya saṃ camuṃ
96
Paccāmitte saraṭṭhamhi tattha tattha nilīnake
Sādhetuṃ sahasāmantaṃ pesesi caturaṅginiṃ.
-----------
10. [A.D.] Dassento. 11.[D.] Nijaṃ 12.[S.] Vīralakkhi mapūjesuṃ.

[SL Page 467] [\x 467/] (

97
Sā senā bodhiāvāṭe hintālavanagāmake 13
Atarandāmahābodhikhaṇḍe ca subahū ripū
Maretvā rattīyuddhañca katvā paccāgamī tathā.14
98
Damiḷādhikārī ca tadā mahābalapurakkhato
Ṭhānaṃ gantvā sūkarāḷibheripāsāṇanāmakaṃ
99
Narindassāvirādhento upadesamasesato
Tattha tattha nilīne ca ahutvā verino bahū
100
Patiṭṭhapetvāna sake raṭṭhamhi ca pure yathā
Ṭhapetabbe ṭhapāpetvā raṭṭhasmiṃ sādhite hi ca
101
Nikkhamitvā tato bhīmamahāsenāpūrakkhato
Sīmātālatthaliṃ nāma gāmakaṃ samupāgami
102
Tattha tattha nilīnā ca tadā dāmarikā bahū
Raṭṭhavāsikasenañca āṇāpetvā mahābalā
103
Rakkhalaṅkāpuraṃ cāpi ṭhāpitaṃ sayameva hi
Camūnāthattane nekasatayodhapurakkhataṃ
104
Bherikāhaḷanādena āpūrentā disodisaṃ
Āṇāpetvā nadībhaṇḍagāmakaṃ samupāgamuṃ.
105
Sutvā vidhiṃ taṃ damiḷādhikārī ca sake bhaṭe
Āṇāpetvā imaṃ tesaṃ giramabravī paññavā:
106
Ettha dassetha tumhākaṃ pakkhapātañca sāmino;
Vīrattanañca tumhākaṃ ettha passāmahampi ca.
107
Ayaṃ videso ca, ime mahāsāhasikā ripū;
Iti cittamakatvāna aamhaṃ sāmissa tejasā
108
Asaṃsayaṃ maññamānā jayalābhaṃ raṇaṅgaṇe
Padesaṃ yujjhituṃ yātha paṭhamaṃ gaṇhituṃ iti.
109
Tato te ca mahussāhā nikkhamitvā'tisāhasā
Aggahesuṃ mahāsenāgāme ṭhānaṃ tu yujjhituṃ.
110
Tadā yodho'bhayattheva pakkhanditvā raṇaṅgaṇā
Saṃjātavipphuliṅgehi āyudhaññoññaghaṭṭanā
Karontā gaganaṃ sabbaṃ divā tāraṅikitaṃ viya,
111
Saravuṭṭhinipātena pūrentā sakalā disā
Ārabhiṃsu mahāyuddhaṃ gajjantā vīragajjitaṃ
-----------
13.[E.] Bhinnālavanagāmake 14.[S.] Paccāgamittha tā.

[SL Page 468] [\x 468/] (

112
Damiḷādhikārī tu tadā rakkhalaṅkāpurassa tu
Saheva vīrabhāvena sīsaṃ gaṇhi mahabbalo.
113
Tadā dāmarikā sabbe bhindiṃsu aparāyaṇā
Samullaṅghitavelova ogho 15 sāgaravārinaṃ.
114
Raṇaṅgaṇaṃ tadā āsi kākagijjhādisaṅkulaṃ
Damiḷādhikārī ca tadā paṭiladdhajayo raṇe
115
Mahussavaṃ pavattento senaṅgaparivārito
Puraṃ mahānāgakulaṃ aggahesi mahāyaso.
---------
116
Rakkhakaññcukinātho'pi tadā mālāvaratthalā
Nikkhamitvā gato khippaṃ mahānāgakulaṃ puraṃ
117
Damiḷādhikāriṃ addakkhi so'pi tena saheva hi
Mantesi evammatimā kālākālavidū tadā:
118
Yathopadesaṃ sāmissa mahānāgakulaṃ puraṃ
Amhehi gahitaṃ; santi cā'matā verino bahū;
119 Gantvāna khaṇḍavaggaṃ te pavisiṃsu apaccayā.
Jayaṃ laddhā ṭhitānañca yodhānaṃ sahasā tahiṃ
120
Gamanaṃ me na rucceyya; padadeso'va sāminaṃ
Saraṇaṃ nāma amhākaṃ; tasmā ettha nisīdiya
121
Paccāmitte ahutvāna tattha tattha nilīnake
Āṇāpetvāna raṭṭhamhī ṭhapāpetvā sake sake
Tattheva kālaṃ khepesuṃ mahānāgakule pure.
122
Khaṇḍavaggaṃ gatā cāpi bahū paccatthino tadā
Vaggike parivattetvā kattukāmā punāhavaṃ
123
Khaṇḍavaggavhaye ṭhāne sabbe sannipatiṃsu te.
Damiḷādhikārī ca tadā "yuddhāya samayo" ayaṃ
124
Iti cintiya nikkhamma mahānāgakulā purā
Ārabhī samaraṃ ghoraṃ bakagalluddhavāpiyaṃ,
125
Palāpetvāna te sabbe paccāgami mahāmati.
Tadā keci ripū pattā saṅghabhedakagāmake;
126
Sūkarabhātudevākhyo 16 camūnātho nije bhaṭe
Gahetvāna mahagāmamāgañchi samaratthiko.
-----------
15.[A.] Veleva oghā. 16.[E.S.] Devākhya.

[SL Page 469] [\x 469/] (

127
Damiḷādhikārī ca tadā āṇāpetvā nije bhaṭe
Saṅghabhedakagāmaṃ* so pesesi paṭhamaṃ sayaṃ.
128
Tadā te ca mahāvīrā gantvāna samaraṅgaṇaṃ
Tejohutāsane tassa narindassa sirīmato
129
Jhapetvāna bahū verī mahānāgakulaṃ puraṃ
Punāgamiṃsu vattentā tattha sādhu mahussavaṃ.
130
Damiḷādhikārī ca tadā gaṇhituṃ taṃ camūpatiṃ
Devalaṅkāpurañcāpi aññe cāpi bahū bhaṭe
131
Pesesi samaratthāya te ca gantvā raṇaṅgaṇaṃ
Nirantaraṃ pesitehi bāṇehi sakalaṃ nabhaṃ
132
Chādentāpi ca gajjantā pakkhantā samaraṅgaṇaṃ
Māretvāna camūnāthaṃ bhindiṃsu paṭiyogino.
133
Tadā tepi mahāyodhā nādena jayabheriyā
Damiḷādhikāriṃ hāsentā mahāgāmamupāgamuṃ.
---------
134
Rakkhalaṅkāpurassāpi tadeko jeṭṭhabhātuko
Karitvānādhikārittaṃ sayamevattano tahiṃ
135
Matāvasiṭṭhe ca bahū gahetvāna sapattake
Corayuddhāyupāgañchi mahānāgakulaṃ puraṃ.
136
Damiḷādhikārī ca tadā bhaṭe tatthā pi pesayī.
Te ca bhindiṃsu taṃ tattha māretvāna bahū ripū.
137
Bhinnā yodhā kuravakagallavhaṃ ṭhānamāgatā.
Damiḷādhikārī rakkhavho mahānāgakulā purā
138
Nikkhamitvāna te sabbe bhinditvāna punāgami.
---------
Tadā vikkamanāmo ca lokagallo tathāpare
139
Sapattā ca bahū mānamulapotthakinā saha
Yuddhatthāya mahāgāme samāgañchuṃ samantato
140
So ca māṇavhayo mūlapotthakī samare tahiṃ
Saddhiṃ sapakkhapātehi 17 sahasā jayamaggahi.
141
Damiḷādhikārī ca tada sahāmaccehi mantayaṃ
Ekekasmiṃ mahāyuddhe vināsaṃ 18 pi ca verinaṃ
Bhayā 19 palāyanaṃ cāpi passamānā tahiṃ tahiṃ
-----------
17.[S.E.] Sapattapāṇehi. 18.[A.] Vināso 19. [E.] Bhayaṃ
*Hamb[X]gña[X]gamuva (?)

[SL Page 470] [\x 470/] (

142
Punāhave nirussāhā iti maññāma verino;
Tathāpi tesaṃ nammūlabhāvo neva padissati.
143
Raṭṭhamajjhaṃ cajitvāna nilīnesu tahiṃ tahiṃ

Raṭṭhamajjhamupetesu hanissāmāti buddhimā
Pūgadaṇḍāvāṭameva paccāgañchi mahāyaso.
144
Te va dāmarikā tassa avijāniya mantanaṃ
Samosariṃsu te raṭṭhamajjhaṃ duggā tato tato.
145
Damiḷādhikārī sutvāna taṃ pavattiṃ yathāvato
Tato'va nikkhamitvāna vīrehi ca purakkhato
146
Bodhiāvāṭake gāme nisinne 20 verino bahū
Ṭhāne tato sūkarāḷi-bheripāsāṇanāmake
147
Madhutthalavhaye dugge cāti sabbattha verino
Pavattiya mahāyuddhaṃ pāpetvā 21 jīvitakkhayaṃ
148
Raṭṭhamajjhamupāgamma tatthāpi ca tahiṃ tahiṃ
Pesetvāna sakaṃ senaṃ ummūletvāna te'khile
149
Atho huyalagāmaṭṭhapadhānānañca santikā
Āgataṃ sāsanaṃ sutvā kumbugāmamupāgami.
---------
150
Tato huyaladuggaṭṭho mañjunāmo'dhikāri ca
Kittibhutavhayo 22 cāpi duve te adhikārino
151
Anappavīrasāmantabhaṭehi parivāritā
Ṭhānaṃ tamevupāgañjuṃ pavattentā mahussavaṃ.
152
Mañjunāmodhikārī va tato rakkhakasavhayaṃ
Damiḷādhikāriṃ mānetvā idaṃ vacanamabravī:
153
"Bhinditvā raṭṭhato tumhaṃ nānāduggesu līnakā
Paccatthino bahū yāva padaṃ tattha na labbhare
154
Māretvā tāva te sabbe mayañcaṭṭhasahassake
Dugge site sapatte ca sugalaṃ cāpi rājiniṃ
155
Gaṇhissāma; atho verī bahavo dugganissitā
Dussādhyā 23 yadi tumhehi pesessāma bhaṭe" iti.
156
Damiḷādhikārī vacanaṃ sampaṭcaichiya taṃ tato
Khippaṃ vananadīpassaṃ pavessa saha senayā
-----------
20.[A.] Nisinnā. 21.[E.S.D.] Pāpento. 22. [A.E.]Bhutavbhayā.
23. [A.]Dussādhā.

[SL Page 471] [\x 471/] (

157
Giriduggādhirohāya sīghaṃ mālāvaratthaliṃ
Payātānaṃ sapattānamāsu pāyāsi santikaṃ.
158
Te'pi nikkhantabhavañca sutvā tassa bhayadditā
Mahāvanaṃ pavisiṃsu mahāpabbatanissitaṃ. 24
159
Damiḷādhikārīpi ca taṃ parivāriya 25 pabbataṃ
Tehi saddhiṃ mahāyuddhaṃ pavattiya asesato
160
Vināsento gahetvāna taṃ dvādasasahassakaṃ
Akaṇṭakaṃ, jīvagāhaṃ gahitānañca verinaṃ
161
Vicāretvāna kattabbaṃ gāmesu nigamesu ca
Āropetvāna sūlesu anekasataverino
162
Mahānāgakulassātha gāmassapi samantato
Sūlesu bahuke verī āropetvā mahabbalo
163
Katvā keci tulārūḷhe jhāpetvā hasmasesakaṃ
Mahānāgakule yeva nisīditvāna gāmake
164
Takkhattena pasatthena narindassa sirīmato
Āṇābheriṃ carāpesi gāmesu nigamesu ca.
165
Taṃ pavattiṃ narindassa vatvā pesetva santikaṃ
Labhitvāna pasādaṃ ca mahārājassa santikā
166
Tasmiṃ yeva mahāpañño sa dvādasasahassake
Kattabbāni vicārento nisīdittha mahāyaso.
---------
167
Sabbe padhānāmaccā ca nisinnā kubbugāmake
Nikkhantakālā paṭṭhāya yuddhāya'mhesu rohaṇaṃ
168
Tatva tatva mahāyuddhe bhaṭā amhehi pesitā
Verīnaṃ aṭṭhisañchantamakaṃsu vasudhātalaṃ;
169
Vāretuṃ ca bhaṭe ete jambudīpādhivāsino 26
Sabbe vāpi mahāyodhā na sakkonti kudācanaṃ.
170
Tasmā bhayā nilīnehi sapattehi tahiṃ tahiṃ
Kātuṃ kehici saṅgāmaṃ kiṃ cintema ito paraṃ?
171
Tesaṃ dāmarikattassa mūlabhutā tahiṃ tahiṃ
Dugge vane paveseti 27 sugalā yeva rājinī.
-----------
24.[E.S.] Nissinā 25.[E.S.] Ca retvāna. 26. [D.] Dīpādivāsino.
27.[E.] Va te pavisantī.

[SL Page 472] [\x 472/] (

172
Jīvagāhaṃ gahetabbā tasmā sā yeva rājinī.
Iti nicchiya nikkhamma kubbugāmā mahāmatī
173
Gantvā harītakīvātaṃ anekasmiṃ pure tahiṃ
Ṭhapetabbe ṭhapetvāna subhaṭe vīrasammate 28
174
Kaṇhavāṭaṃ tato gantvā sannaddhakavacāyudhā
Vanagāmhaye ṭhāne ripusenaṃ sarājiniṃ
175
Disvā tattha mahāyuddhaṃ karitvāna subhiṃsanaṃ
Jayabherivirāvena bhindantā viya bhūtalaṃ
176
Gahetvā rājiniṃ sabbaṃ dhanajātañca'nappakaṃ
Ṭhapetvā dhanarakkhāya ṭhapetabbe va kañcukī
177
Yuddhakīḷaṃ samāraddhaṃ samāpentā tahiṃ tadā
Mahiṃ hatthehi pādehi matthakehi ca verinaṃ
178
Sañchādentā jīvagāhaṃ gahetabbe ca gaṇhiya
Sabbathā rohaṇaṃ raṭṭhaṃ akariṃsu akaṇṭakaṃ.
---------
179
Tadā kenaci lesena muccitvā verihatthato
Gahetvāna bhaṭe keci palāyante bhayaddite
180
Phālakāḷā 29 tayo vāpi āyukkhayamupāgatā.30
Taṇḍigāmo 31 pabbatavhā 22 dve ca laṅkāpuro 33 tathā
181
Dve bhātaro daṇḍanāthā kaḍakkuḍa itissutā
Laṅkāpuro'ti aññe'pi sāmantā sabhaṭā bahū
182
Uṇḍanadvāragāmamhi samāgantvā mahāraṇe
Pabhijjitvāna nigrodhamāragallamupāgamuṃ.
183
Tadā te ca mahāmaccā sasāmantā sapattake
Pacchato anubandhantā phālakāḷassa sīsakaṃ
184
Pesetvāna padhānānaṃ amaccānañca santikaṃ
Laṅkāpuraṃ pabbatavhaṃ jīvagāhena gaṇhiya
Kariṃsu sabbethā sabbe 34 kathāsese sapattake.
---------
-----------
28.[A.] Subhe suvīrasammate 29.[E.] Phālakāḷe 30.[E.] Mupāgate.
31.[E.] Taṇḍigāmaṃ. 32.[E.] Pabbatavhe. 33.[E.] Laṃkāpure. 34.[E.] Sabbaṃ

[SL Page 473] [\x 473/] (

185
Adhikārī tadā evaṃ mantayī vañjusavhayo 35
Āraddhakālā paṭṭhāya vijetuṃ rohaṇaṃ imaṃ
186
Tejasā sāmino amhaṃ saṅgāme yeva verinaṃ
Kataṃ vināsaṃ hitvāna accantabhayadāyako 36
187
Evaṃ sādīnavo rājāparādho'ti mahājane
Jānāpetuṃ kato natthi niggaho paṭiyoginaṃ;
188
Tasmā hi niggahetabbe niggahetvāna sabbathā
Sabbattha paggahetabbe paggaṇhitvāna sāmino
189
Karissāma yathādesaṃ saṃgahaṃ niggahaṃ iti;37
Sabbe sammantanaṃ tassa sampaṭicchiṃsu sādarā.
190
Āṇāpetvā sapatte'tha bahū niggaṇhanakkhame
Nikhaṇitvā bahū sūle gāmesu nigamesu ca
191
Āropetvāna te tattha anekasataverino
Tulārūḷhe kate keci jhāpetvāna bahū ripū
192
Parakkamanarindassa dussahaṃ duratikkamaṃ
Tejoguṇaṃ pakāsesuṃ sabbathā vimhayāvahaṃ.
---------
193
Tato'nuggahayoggā ca arahantā'nugaṇhituṃ
Vanaṃ dāvagginā daḍḍhaṃ meghā pāvussakā yathā
Taṃ raṭṭhaṃ pasamaṃ tesuṃ 38 paggaṇhantā yathāvidhiṃ.
194
Taṃ pavattiṃ suṇitvāna parakkamanarādhipo
Mahāpasādasahitaṃ pesesi iti sāsanaṃ:
195
Jīvagāhena gahite amacce sakale'pi ca
Sugalaṃ rājiniṃ cāpi pesetvā paṭhamaṃ idha
196
Sabbaṃ tattha dhuraṃ bhutādhikārimhi samappiya
Pure katvā tannivāsiṃ bhikkhusaṃghamanappakaṃ
197
Ito pesitamādāya vāhiniṃ caturaṅginiṃ
Tasmiṃ tasmiṃ janapade ṭhapetabbe ṭhapāpiya
198
Sīghamāgamma nakkhattamuhutte subhasammate
Sabbeheva amaccehi passitabbo ahaṃ iti.
-----------
35. [D.] Mandisavhayo [S.] Mandavhayo. 36.[E.] Bhayadāyakaṃ
37. [E.S.D.] Sannayhanti mahāmatiṃ 38. [S.] Taṃ raṭṭhampi vasaṃ nesuṃ.

[SL Page 474] [\x 474/] (

199
Tato sabbe amaccā ca tassā'desaṃ yathāvato
Nissesamavirādhentā nikkhamitvavāna rohaṇā
200
Puḷatthipuramāgamma mahāsenāpurakkhatā
Vādentehi nadantehi appoṭhentehi bhuyasā
201
Velukkhepasahassāni pavattentehi sabbathā
Jayasaddaṃ karontehi puḷatthipuravāsahi
202
Anuyāto'pasaṅkamma pavaraṃ rājamandiraṃ
Mahantena vilāsena nisinnassa sirīmato
203
Tassa rājādhirājassa pādapaṅkajareṇuhi
Nijāni uttamaṅgāni pavittāni akaṃsu te.
204
Iti nayavinayakkamānuyāyī
Davadahanuggatarātibhīmatejo
Apagata - ripukaṇṭakaṃ janindo
Paṭumati kārayi rohaṇaṃ savīro.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Rohaṇabhañjano nāma tesattatimo paricchedo.
---------

Catusattatimo paricchedo.

1 Tato tasmiṃ mahīpāle rattindivamatandite
Lokasāsanasaṃvuddhiṃ karonte matisaṃyute
2 Vassamhi aṭṭhame tassa narindassa sirīmato
Sabbe rohaṇaraṭṭhādhipāsī hutvāna ekato
3 Sudāruṇena kenāpi pāpakammena coditā
Puna dāmarikā jātā tibbavyasanabhāgino.
4 Rājā parakakamabhujo nisāmetvāna taṃ vidhiṃ
Sāmaccaṃ mahatiṃ senaṃ puna pesetva tattha so
5 Heṭṭhā vuttesu sabbesu gāmesu nigamesu ca
Pure viya bahuṃ yuddhaṃ niccāraddhaṃ pavattayaṃ
6 Nijatejaggino katvā indhanaṃ ripuvāhiniṃ
Samantā 1 rohaṇaṃ raṭṭhaṃ akā khippamakaṇṭakaṃ.
-----------
1.[A.] Sāmantā. [E.] Samantaṃ.

[SL Page 475] [\x 475/] (

7 Tassa rājādhirājassa vasse soḷasame tato
Ekābaddhamhi raṭṭhamhi mahātitthena sabbaso
8 Pattāyusaṅkhayā keci jātā taṃraṭṭhavāsino
Parivattiya vattesuṃ samaraṃ varasammataṃ.
9 Tatthāpi matisampanno pesetvā caturaṅginiṃ
Dhārā parāgarāsiṃva 2 nāsesi paṭiyogino.
---------
10
Nivāsattā manussānaṃ sammādiṭṭhisamaṅginaṃ
Laṃkārāmaññadesānaṃ bhedo nevatthi sabbadā.
11
Laṃkādīpādhipatayo 3 rāmaññavisayissarā
Ubho'pete sabhāgena sadā paramasogatā.
12
Tasmā dvīsu'pi desesu bhupālā pubbakā'khilā
Daḷhasaṃrūḷhavissamhā cittena sahitā hitā
13
Aññamaññassa pesentā mahagghānekapahataṃ
Cirakālamavicchedaṃ sandhānaṃ sampavattayuṃ
14
Parakkamabhujenā pi raññā rāmaññabhumipo
Sandhiṃ cirānugaṃ pubbabhūpālā viya pālayi. 4
15
Athekasamayaṃ kaṇṇejapānaṃ so hi dummati
Ito gatānaṃ kesañci dūtānaṃ vacanaṃ suṇaṃ
16
Laṃkissarassa dūtānaṃ gatānaṃ nijasantikaṃ
Vuttiṃ poroṇakaṃ dīyamānakaṃ parihāpayī.
17
Bahi nekattha nekehi gajā vikkiyamānakā
Vikketabbā na hevāti sammatiñcāpi kārayī.
18
Vāraṇā ye tu rajatatikkalānaṃ 5 satassa vā
Sahassassā'ca vā pubbe tattha vikkīyamānakā
19
Dvayassa vā sahassānaṃ vikketabbā tayassa vā
Iti so mariyādañca ṭhapāpesi durāsayo.
20
Paṇṇākārassa nītassa ekekaṃ hatthipābhataṃ
Paṭināvaṃ diyyamānaṃ porāṇaṃ parihāpayī.
21
Passampi nijamuddissā'nītaṃ lekhaṃ suvaṇṇayaṃ
"Ete kambojamuddissa pesitā dūtamānusā"
-----------
2.[A.] Dharāparāgato te ca. [E.] Dharāparāgato soca.
3. [S.E.] Patino. 4.[A.E.] Pālayaṃ. 5.[S.] Nikkhalānaṃ.

[SL Page 476] [\x 476/] (

22
Iti yaṃ kiñci vatvāna dhanaṃ sabbaṃ vilumpiya
Laṅkesadūte malayadese 6 duggamhi pakkhipi.
23
Tapassīnāmadūtassa laṃkādhipatinā kataṃ
Nijassa saṃgahaṃ sabbaṃ suṇanto'pi ca sabbaso
24
Laṅkissarassa dūtānaṃ dhanañca karino tathā
Nāvāyo cāti 7 taṃ sabbamacchinditvāna'nītimā
25
Pādesu tesaṃ kāretvā bhūsaṃ musalapīḷanaṃ
Vārisevanakammāya 8 vārakāsu ca yojayī.
26
Ekadā kassapavhasmiṃ jambudīpakanāyake
Sovaṇṇalekhasahite pahite sārapāhate
27
Vāretvā taṃmanussānaṃ tīrāvataraṇaṃ tato
Sāpamānaṃ harāpeyi lekhaṃ tañca sakaṃ puraṃ.
---------
28
Tato sīhaḷadūte so samāhūye'kadā bruvi:
"Ito paṭṭhāya no raṭṭhaṃ nāvā sīhaḷadesato
29
Na pesanīyā; yadi te pesessanti tato puna,
Ettho'payāte dūte te ghātentānampi sabbaso
30
Tumhaṃ nevatthi doso'ti paṇṇaṃ no detha sampati;
Yadi no detha gehaṃ vo gantuṃ neva labhissatha."
31
Iti te laṅghayitvāna saraṭṭhānāgamāya hi
Lekhāpiya 9 tato tesaṃ paṇṇaṃ gaṇhittha hatthato.
32
Vācissarañcācariyaṃ 10 dhammakittiñca paṇḍitaṃ
Sacchiddāya hi nāvāya vissajjāpesi sāgare.
33
Athekadā gaje ketuṃ laṃkādhipatipesite
Paṇṇākāre ca bhaṇḍe ca gahetvā dūtahatthato
34
Gaje cuddasa vo dema rūpiyaṃ vā'ti vatva so
Musā ca kevalaṃ bhāsi na dento tesu kiñcipi.
35
Tato laṃkādhipatinā kambojavisayaṃ pati
Sampesitaṃ rājakaññaṃ pasayhāvaharī ca so. 11
---------
36
Rājā parakkamabhujo nekadhā tena kāritaṃ
Vippakāraṃ suṇitvāna bhusaṃ saṃkuddhamānaso
-----------
6. [D.S.] Malayādese. 7. [A.] Cāpi 8. [A.] Vāripesana-,
9. [E.S.] Likhāpiya. 10. Vāgissaraṃ (sabbesu.) 11. [D.S.E.] Pasaybhāvacariṃsu ca.

[SL Page 477] [\x 477/] (

37
Jambudīpamhi sakale rājā ko nāma vijjate
Kātuṃ madīyadūtānaṃ samattho kiccamīdisaṃ ?
38
Iccāmacce samāhūya "arimaddanarājino
Gahaṇaṃ māraṇaṃ vā'su vidheyyami"ti bhāsi so.
39
Tadā ādiccadamiḷādhikārīti samaññito
Tattheko gaṇakāmaccavaro paggahitañjalī
40
Abhāsīdaṃ vaco rañño gantukāmo sayaṃ hi so;
"Yojetvā'laṃ* mahāmacce mūlabhūte'tra kammani;
41
Upadesamaggā tumhākaṃ okkantiṃ neva kubbato
Paṭiladdhaniyogassa ekākissāpi me sato
42
Sāmino duratikkantasāsanassa hi sāsanaṃ
Amoghaṃ kātave kappaṃ jātu no bhāriyaṃ" iti.
43
Rājā sutvā pasanto te pesetabbe bhaṭādhipe
Sabbe tasmiṃ samappetvā khippaṃ gantuṃ samādisi.
44
Nāvā visesato 12 nekasatasaṅkhā 13 mahāyaso
Khippaṃ sampādanīyā'ti niyogamakarī tato.
45
Tadā'hesuṃ samāraddhanāvākammantasaṅkulā
Ekakammantasālā'va tīradesā samantato.
46
Tato pañcahi māsehi sabbā tā susamāpiya
Pallavavaṅkatitthamhi turitaṃ sannipātayi
47
Saṃvaccharappahoṇaṃ so pātheyyaṃ taṇḍulādikaṃ
Vammāyudhādikaṃ nekaṃ yuddhopakaraṇaṃpi ca
48
Tikkhagge vāraṇatthāya khāṇavāre 14 ayomaye
Gokaṇṇake 15 nekasatasahassagaṇite pi 16 ca,
49
Vīsapītasallasañjātavaṇānaṃ santihetave
Tikkhānagadajātāni 17 gosiṅganihitāni ca,
50
Jalāsayesu nekesu visamissitavārinaṃ
Visūpasamanatthāya tathevosadhajātiyo,
-----------
12.[A.] Nāvāvisso. 13.[A. -]Saṃkhātāya. 14.[E.] Vāraṇānaṃ
15.[S.D.@]Gākaṇṭake. 16.[A.] Hi. 17.[A.E.] Tikkhānaṃ jāyujātāni.
* Yojetuṃ + alaṃ

[SL Page 478] [\x 478/] (

51
Sakaṇṇadiddhe gambhīrānuppaviṭṭhe 18 duruddhare
Sare tato nīharitumayosaṇḍāsake'pi ca,
52
Tathā bhisakke nipuṇe thiyo ca parivārikā
Anūnaṃ paṭipādesi mahārājiddhisaṃyuto.
53
Nekasahassagaṇanāgaṇitaṃ pabalaṃ balaṃ
Samāropiya nāvāsu saṃvidhānekadevido
54
Ekāheneva pesesi nikhilā tā mahīpati.
Nekopakaraṇākiṇṇā sampuṇṇā subhaṭehi so
55
Samaṃ majjhe samuddasmiṃ gacchanto so'tivegasā
Nāvānaṃ sañcayo dīpo jaṅgamo viya dissatha.
---------
56
Avaruddhā viruddhehi tāsu vāyūhi kācana
Nassiṃsu sāgare; kāci videsaṃ pavisiṃsu ca.
57
Ekaṃ nāvaṃ samārūḷhā susamatthā bahū bhaṭā
Kākadīpe samotiṇṇā satthayuddhaṃ pavattiya
58
Tandīpavāsino jīvagāhaṃ gaṇhiya nekake
Tato laṅkādhirājassa samānīyopadassayuṃ. 19
59
Pañcanāvāsamārūḷhā tadā yodhā mahabbalā
Rāmaññavisaye titthamotaruṃ kusumavhayaṃ.
60
Te kittinagaragirippamukhā pabalā bhaṭā
Paṭṭhāyotiṇṇatitthamhā sannaddhakavacāyudhā
61
Rāmaññaraṭṭhavāsiṃ taṃ balaṃ nekasahassakaṃ
Ghātentā samare ghore mattebhāva 20 samantato
62
Nāḷikerādike neke sañchitdantā mahīruhe
Aggiṃ khipantā gāmesu rajjabhāgaṃ vināsayuṃ.
---------
63
Nāvā cā'diccadamiḷādhikārīsamadhiṭṭhitā
Samotari tahiṃ raṭṭhe titthe papphālamavhaye.
64
Tatheva khippaṃ damiḷādhikārīpamukhā janā
Karontā samaraṃ ghoraṃ bhiṃsanaṃ veridhaṃsanaṃ
65
Te jivagāhaṃ gaṇhantā bahū jānapade jane
Saṃkhobhesuṃ tadā raṭṭhaṃ bhusaṃ rāmaññasavhayaṃ.
-----------
18. [E.D.] Sacchinnadaṇḍa gambhīrānuppaviṭṭhā. 19.[E.S.] Samānīyapadassayuṃ.
20. Madebhā'va (sabbesu)

[SL Page 479] [\x 479/] (

66
Tato pavissa nagaraṃ ukkamaṃ bhīmavikkamā
Ramaṇādhipaṃ nighātesuṃ sīhaḷā satthakakkhalā.
67
Tatthābhibhuya ramaṇe katvā rajjaṃ sahatthagaṃ
Mahāvīrā samāruyha pavaraṃ sitakuñjaraṃ
68
Padakkhiṇaṃ karentā te nagaraṃ taṃ bhayātigā
Tato laṃkissarāṇāya tattha bheriṃ carāpayuṃ.
69
Tadārāmaññavisaye janā bhayavikampitā
Tāṇamaññaṃ na passantā sabbe sambhuya mantiya
70
"Anuvaccharamamhākaṃ hanthato yāvadicchakaṃ
Ito paṭṭhāya netabbā karassatthāya kuñjarā.
71
Acchijjevaṃ panamhākaṃ dhanajātaṃ tamīdisaṃ 21
Na kāreti yathā laṅkāmahīpālo sudussahaṃ
72
Vadantehi bhadantehi tathā tassā'nusāsaniṃ
Dayitabbā mayaṃ sabbe sabbakālaṃ dayāluhi"
73
Iti vatvā sake dūte sahasā lekhapāṇino
Pesesuṃ bhikkhusaṃghassa laṅkādīpanivāsino.
74
Tato saṃghassa vacanā nikāyattayavāsino
Mudubhāvamupetassa laṅkābhumipatissa te
75
Pesentā vāraṇe neke paṭisaṃvaccharaṃ karuṃ
Saccasandhena sandhānaṃ laṅkādhipatinā puna.
---------
76
Parakkamavhayo paṇḍurājātha madhurāpure
Kulasekharasaññena satturaññā raṇatthinā
77
Āgantvā balakāyena saddhiṃ ruddhe sake pure
Jambudīpatale rājamadisvā saraṇārahaṃ
78
"Sattutejohutāseka - salabhassa'tthu me bhusaṃ
Saraṇāraha, te pādayugaṃ vajirapañjaraṃ"
79
Iti vatvāna pāhesi dūte laṃkādhipantikaṃ.
Laṃkissaro giraṃ tesaṃ suṇitvā idamabruvi:
80
Saraṇaṃ no paviṭṭhassā'padā ce nāpanīyate
Taṃ parakkamabāhuttamamhākaṃ ghaṭate kathaṃ ?
81
Maṃnissito duppasaho sattunā yena kenaci;
Saso candassito kenābhibhuto migasattunā ?
-----------
21.[D.S.] Jātussa namīdisaṃ.
[SL Page 480] [\x 480/] (

82
"Laṅkāpuradaṇḍanātha, māretvā kulasekharaṃ
Paṇḍurājaṃ sake raṭṭhe patiṭṭhāpiya ehi"ti.
83
Laṅkāpurābhidhāno'tha daṇḍanātho suvikkamo
Yuddhopāyavidū sattumahāraññadavānalo
84
Evanti rājino āṇaṃ mālaṃ'va sirasādiya
Sāmantehi pahūtehi yuddhadakkhehi anvito
85
Mahāsenāya saṅgāmadubbārāya purakkhato
Nagarā nikkhamitvāna mahātitthamupāgami.
---------
86
Kulasekhararājāpi nagaraṃ madhuravhayaṃ
Saputtabhariyaṃ paṇḍurājaṃ hantvā samaggahi.
87
Mahāraññā pavattiṃ taṃ sutvā "taṃvaṃsajassa'pi
Rajjaṃ gahetvā detu"ti punareva niyojito
88
Tītthaṃ orimatīre so talabbillavhayaṃ 21 agā.
Anekasatanāvāyo āropetvā mahābalaṃ
89
Nikkhammaṇnavapiṭṭhekaṃ gantvā rattinditvā tate
Pāraṃ disvā tahiṃ sattusenāya ṭhitabhāvato
90
Nāvāyameva sannaddhaṃ kāretvā sakalaṃ balaṃ
Agādhe yeva nāvānaṃ sannivattanabhāvato
91
Tatthevotaraṇe sabbasenāsannāhatemanā
Senamāropayitvekadoṇināvā satāni so
92
Damiḷānaṃ thalaṭṭhānaṃ patantīsusuvuṭṭhisu
Ṭhapāpetvāna purato cammajaṃ saravāraṇaṃ
93
Paṇḍuraṭṭhe talabbillavhaye titthamhi otari.
Damiḷe taṃ palāpetvā titthaṭṭhe titthamādiya
94
Nisinno tattha cattāro raṇe'kāsi mahabbalo.
Vaḍavalattirukkādi-nāḍālāravhayo tathā
95
Kuḍayamutturāyaro 22 villavārāyaravhayo
Añcukoṭṭanāḍālvāro narasīhadevaavhayo
96
Iti pañcasu sāmantesvāgatesu ca yujjhituṃ
Tehi saddhimpi yujjhitvā māretvā damiḷe bahū.
-----------
21.[D.] Talavcillavhayaṃ. [E.S.] Talaḍillamhayaṃ. 22.[E.] Kuṇḍamuttu.

[SL Page 481] [\x 481/] (

97
Tesamasse gahetvāna pīḷāpento mahāvamuṃ
Gaṇhi rāmissaraṃ pañca raṇe katvā'tha so tahiṃ
98
Nisinno navayuddhāni katvāna dasame raṇe
Silāmegho naratuṅga-brahmamahārāyaravhayo 23
99
Ilaṅikiyo 24 rāyaro ca tathā'ñcukoṭṭarāyaro
Paludiyarāyaravhayo 25 paṇasiyarāyaravhayo
100
Iccete cha ca sāmante muttasāmantapañcake
Mahantaṃ balakāyaṃ so gahetvāna samāgate
101
Yuddhaṃ katvā jayampatvā gahetvā bahuke haye
Mārento damiḷe rāmissarato catugāvutaṃ
102
Sāgaradvayamajjhaṭṭhaṃ kundukālamagā tato
Vanaṃ paviṭṭhā damiḷā palāyitvā bhaya bahū;
103
Te gahetvā tato keci sūlamāropayī tahiṃ
Damiḷehi purā bhinnaṃ laṃkādīpamhi cetiyaṃ
104
Kāretuṃ sakalaṃ yuttaṃ 26 teheveti vicintiya
Laṅkādhipatinā'ṇatte eke ratanavāluke
105
Laṅkādīpaṃ nayitvāna kammaṃ kāresi cetiye.
Laṅikissaro'pi taṃ thūpaṃ damiḷehi vidāritaṃ
106
Bandhāpetvā'vasānasmiṃ kātave thūpikāmahaṃ
Agānurādhanagaraṃ sāmacco saparijjano.
107
Laṅkādīpe mahābhikkhusaṃghañca sannipātayi.
Upaṭṭhahanto taṃ saṅghaṃ paccayehi catuhi pi
108
Cātuddase anuppatte pure bheriṃ carāpiya
"Alaṃkarontu nagaraṃ, gandhamālādimādiya
109
Mahājano mahāthūpaṭṭhānaṃ yātu suve" iti
Sabbaṃ pubbavidhiṃ sādhu kāretvā puṇṇamāsiyaṃ
110
Nānāmaṇisamākiṇṇamolimālaṅgadādihi
Maṇḍanehi mahagghehi devalīlāya'laṅkato
111
Devaccharāvilāsehi sumaṇḍitatanūhi ca
Anekasatamattehi orodhehi purakkhato
-----------
23.[E.D.S.] Brahmamahārājavhayo 24.[E.] Ilaṃkiya. 25.[S.] Phaluṇḍiya
[E.] Phaluṇḍiya. 26.[E.] Sakalaṃ paṭikātabbaṃ.

[SL Page 482] [\x 482/] (

112
Nānābharaṇavatthehi cittavesavilāsihi
Mahāyasehi nekehi sāmantehipi anvito
113
Sabbaṅgadīpapūjāya pūjentīhi ca cetiyaṃ
Jalantasoṇṇasannāha-hatthiassaghaṭāhi ca
114
Janakāyabhareneva saṃsīdento vasundharaṃ
Chattacāmaraketuhi chādento'va disāmukhaṃ
115
Nānāturiyaghosehi bhindaṃva 27 girigabbhare
Sirisampattiyā lokalocanāni haraṃ haraṃ
116
Karaṇḍaketubhiṃkāratālavaṇṭaghaṭādinaṃ
Raṃsīhi soṇṇabhaṇḍānaṃ taṃ ṭhānaṃ piñjaraṃ karaṃ
117
So vaḍḍhamānacchāyāyamāgantvā rājamandirā
Devarājavilāsena aṭṭhāsi cetiyaṅgaṇe.
118
Pavālavedikāye'ca anekasatabhikkhavo
Parikkhipantā cā'gamma cetiyaṃ parivārayuṃ.
119
Sovaṇṇathūpikaṃ rājā patiṭṭhāpiya cetiye
Sīsaṭṭhādiccakelāsasiriṃ lokassa dassayi.
120
Tasmiṃ dine abhāvo'va rattiyā 28 nagare ahū,
Dīpapūjāya rañeññā nu thūpaṭṭhathūpikāya nu.
121
Evaṃ parakkamabhujo bhumipālo mahāmahaṃ
Kāretvā varathūpassa puḷatthipurameva'gā.
---------
122
Parakkamapuravhaṃ so daṇḍanātho'pi kārayī.
Khandhāvāraṃ kundukāle tassicchanto ciraṭṭhitiṃ
123
Catussatadvisahassaratanāyatamunnataṃ
Pāsāṇamayapākārattayaṃ, dvādasa gopure
124
Catussālagharaṃ ceva kāretvā parikhātayaṃ
Yathā jalāni gacchanti sāgarā sāgaraṃ tathā;
125 Vasamāno tahiṃ dugge sāmante vasamānayī,
Kaḍakkuḍiyarājavhaṃ coḷagaṅgādike'pi ca.
126
Sīhaḷānaṃ bale evaṃ vaḍḍhamāne dine dine
Kulasekhararājāpi palāpetuṃ tato'va 27 te
-----------
27.[E.] Bhindanto. 28.[E.S.D.] Rattimpi. 27.[S.] Tatheva.

[SL Page 483] [\x 483/] (

127
Sundarapaṇḍurājavhaṃ paṇḍurājavhayampi ca
Aññe bahū ca samante pesesi balino puna. 128
Laṃkāpuravhayo tehi saddhiṃ katvā tayo raṇe
Palāpetvāna te gāmaṃ carukkoṭṭavhamaggahi.
129
Tato'pi nikkhamitvāna sāmanteheva tehi ca
Āḷavandaperumālavhayena damiḷena ca
130
Mahāyuddhaṃ karitvāna jayaṃ patvā samaggahi
Koḷuvūruvhayaṃ gāmaṃ maruthūpavhayampi ca
131
So kaṅkuṇḍiyaraṭṭhe 28 ca raṭṭhe kolūrunāmake 29
Daṇḍanātho vase'kāsi bhaṭe maravaravhaye.
132
Vīragaṅgassa raṭṭhasmiṃ kuṇappunallurādike 30
Bahū gāme ca nigame vilumpitvā mahabbalo
133
Sāmantaṃ balavantañca māḷavarāyavhayaṃ
Damiḷānaṃ sahassāni vavase katvā tahiṃ vasi.
---------
134
Tato'tha so nivattitvā parakkamapuraṃ agā
Bhattavetanadānena santappetuṃ sakaṃ balaṃ.
135
Gacchanto 31 antarāmagge gāme vaḍali nāmake
Nisinnenā'ḷavandena yuddhaṃ katvāna taṃ vadhi.
---------
136
Kulasekhararājātha balavā sīhavikkamo
Yuddhakkhamamahāseno saṅgāmopāyakovido
137
Mahāmacce'pi pesetvā pahūtabalavāhane
Asamattho vijetuṃ taṃ sayaṃ yuddhāya nikkhami.
138
Māḷavacakkavattī ca māḷavarāyaravhayo
Parittikkuḍayāro 32 ca toṇḍamānārayavhayo 33
139
Tuvarādhipaveḷāro 34 vīrapperayarāyaro
Seṅkuddhiyarāyaravho nigaḷadharāyaravhayo
140
Karummaḷattarāyaro tathā nakularāyaro
Puṃkuṇḍanāḍālvāro karambarāyaravhayo
-----------
28. [E.] Kañcakuḍiyaraṭṭhe. 29.[E.] Kāllūru. 30. [A.] Nalurādike
31. [A.] Āgacchanto. 32. [E.] Parittikkuṇḍiyāro
33. [A.] Toṇḍamārāyaravhayo. 34. [E.S.] Tuvarādhipatidve'ḷāro.

[SL Page 484] [\x 484/] (

141
Kaṇḍiyūruthalaṇḍūru nāḍālvāravhayāpi ca
Kāṅgayāro 35 vīragaṅgo dve muvarāyaravhayo
142
Alatturunāḍālavāro tayo mannayarāyarā
Kalavaṇḍiyanāḍālvāro keraḷasīhamuttaro
143
Iccādayo ca sāmante heṭṭhā vutte ca gaṇhiya
Parakkamapaṇḍurañño raṭṭhe sesaṃ balampi ca
144
Mātulānaṃ koṅguraṭṭhadvaye ca sakalaṃ balaṃ
Rajje tiriṇavelismiṃ sabbañca balamattano
145
Niccavinodamāṇavarāyaro paṭṭirāyaro
Taṅkuttarāyaro 36 ceva tompiyarāyaravhayo
146
Āḷavāndapperumāḷo 37 coḷakonārasavhayo
Tathā taṅgipperumāḷo alakhiyarāyaravhayo
147
Māṇābharaṇarājavho avandiyarāyaravhayo
Mundiyarāyaravavhayo 38 viṭṭāre damiḷopi ca
148
Itīme ceva sāmante mahantabalavāhane
Gahetvāna samāgantvā parakkamapurantikaṃ
149
"Sīhaḷānaṃ siracchedaṃ katvā rāmissare mama
Asmiṃ vāre devapūjā hessatyā'yatane" iti
150
Sīhanādaṃ naditvāna khandhāvāraṃ nivesayī
Erukkoṭṭavhaye 39 ceva gāme iḍagalissare.
---------
151
Tato parakkamapuraṃ bandhāvāraṃ vilumpituṃ
Thalato ca mahāsenaṃ pesesi kulasekharo
Āropetvā bahū nāvā samuddapiṭṭhito pi ca
152
Iccānekamukhā gantvā yujjhamāne mahābale āsi dvinnaṃ samuddānaṃ kūlajjhottharaṇaṃ iva
153
Laṃkāpuravho katvā'tha sannaddhaṃ so mahāvamuṃ
Nikkhamma khandhāvāramhā tehi yujjhitumārabhī. 154
Tato damiḷasenā sā yujjhamānā mahāraṇe
Patvā khaggappahārañca saravegamanappakaṃ
155
Kilantā vinivattitvā sakhandhavavārameva'gā.
Evamevaṃ samāgamma tepaññasa raṇe akā.
-----------
35. [E.] Kaṃgayaro. 36.[E.] Taṃkuṭṭarāyaro. 37.[S.] Āḷavānā.
38.[E.S.] Munayadha. 39.[E.S.] Erukkāṭavbhaye.

[SL Page 485] [\x 485/] (

156
Kulasekhararājā'tha yuddhe parājayaṃ
Disvā sayañca nikkhamma pesesi yujjhituṃ balaṃ.
157
Laṅkāpuravhayo sabbadvārāni vivarāpiya
Mahāselaṃ'va saṃ senaṃ agge kātuna niggato.
158
Yujjhitvā damiḷe neke māretva'sse ca gaṇhiya
Jayaṃ patvā'nubandhanto kurumbaṇḍaṅkaliṃ 40 agā.
159
Khandhāvāraṃ tahiṃ kātumāraddhe kulasekharo
Kāretvā ekato yuddhe bhinnaṃ tañca mahābalaṃ
160
Sārabhūtaṃ attasamaṃ mahāsenañca gaṇhiya
Sayamāgamma yujjhittha paṭisattubhayāvaho.
161
Khaggamacchasahassehi hayavīcisatehi ca
Padātijalabhārena chattapheṇāvalīhi ca
162
Sarāpagānipātehi bherinādaravehi ca
Tadā mahaṇṇavo'vā'si raṇabhumi hayāvahā.
---------
163
Evaṃ mahati yuddhasmiṃ vattamānamhi sīhaḷā
Mahāvikkamasampannā bhujakaṇḍuṃ vinodayuṃ.
164
Villavarāyaravhañca voḷakonārameva ca
Yādhavarāyaravhaṃca 41 sāmantaṃ sumahābalaṃ
165
Bhaṭe nekasate rājamacce sabbe va 42 mārayuṃ.
Kulasekhararaññā'bhirūḷhaṃ vijjhuṃ hayampi ca. 166
Piṭṭhiṃ dassesi dātuṃ'va saseno kulasekharo
Sīhaḷānaṃ mahākhaggappahārāvasaraṃ tato.
167
Yuddhe palāyatā tena vikkamo'ca 43 na kevalaṃ
Catto, sīhāsanaṃ chattamalaṅkārādikampi ca.
---------
168
Gantvā laṃkāpuro duggaṃ erikkāvurunāmakaṃ 44
Ajjhāvutthaṃ sapattena kulasekhararājinā
169
Jhāpetvā taṃ navaṃ duggaṃ kāretvāna sayaṃ tato
Kañcikālaṃ vasitvāna tattha laṃkāvidū tadā
-----------
40.[E.] Kurumbāṇḍanakaliṃ. 11. [D.] Yāmbarāsaravhaṃ ca [A. -]Rāyaravhe ca.
42. [E.] Rājasāmante ceva. 43. [E.S.] Vikkamo ca. 44. [A.]Erikka -

[SL Page 486] [\x 486/] (

170
Tato nikkhamma vaḍaliṃ pavisitvā tato'pi ca
Gantvā ca sahasā gaṇhi deviyā paṭṭanaṃ tato.
171
Tato siriyavalaṃ gantvā koḷuvukkoṭṭanāmakaṃ
Duggamajjhāvasantaṃ taṃ khuddakaṅkuṇḍarāyaraṃ
172
Sannaddhaṃ niddhametvāna katvāna samaraṃ kharaṃ
Tathāmacce va bahuke kulasekhararājino
Tattha yuddhe palāpetvā duggaṃ tampi ca gaṇhiya
173
Jhāpetvāna mahāgāme vīsati satta dantike
Nivasaṃ koḷuvakkoṭṭe 45 tadā bhīmaparakkamo
174
Damiḷo kaliṅgarāyaro coḷakonārubhopi te
Yāthavarāyarasāmanto 46 tathā villavarāyaro
175
Damiḷo kaliṅgarāyaro 47 sundarapaṇḍurāyaro
Narasīhadevaro ceva tathā paṇḍiyarāyaro
176
Iccetehi vasantehi vijānañcātha gāmake
Yujjhanto te ca bhinditvā māretvā damiḷe bahū
177
Gahetvāna bahū asse sampannabalavāhano
Nivasanto tato ṭhāne kuṇḍayaṃkoṭṭanāmake 48
178
Kuṇḍayamutturāyaro tathā kaṇḍiliyarāyaro 49
Yādhavarāyaro ceti sāmante damiḷe tayo
179
Vase katvā vasaṃ tattha ṭhāne ṭhānavidū sayaṃ
Vikkamacoḷapperavhe 50 dugge paṇḍiyarāyaro
180
Paṇḍimaṇḍanāḍālvāro vīramaṅgo ca rāyaro
Kakgakoṇḍipperayaro iccete ca tayo tadā
181
Vase katvā mahāvīro kāmandakkoṭṭavāsike
Pāyāsi maruthukkoṭṭaṃ kattukāmo mahāhavaṃ.
---------
182
Tahiñca colakonāro 51 tondriyo 52 ca tathā' paro
Suttaṇḍāro ca sāmanto damiḷo vīragaṅgaro
183
Kuttaṇḍaro tathā ce'vamādīhi tumulaṃ raṇaṃ
Katvāna tondriyaṃ tattha pāpetvā jīvitakkhayaṃ
-----------
45.[A.] Koṭavukke dve 46.[A.] Yathāvarāyara. [E.] Yādhavarāya.
47. [A.] Kaliṃṅgarāyaroceva. 48.[A.] Kuṇḍayaṃnekanāmake.
49. [A.] Kaṇḍilirāyaro. 50.[D.S.] Vikkamma. 51.[D.S.@]Kānāgo
52. [D.] Tondiso

[SL Page 487] [\x 487/] (

184
Gahetvā tassa asse ca māretvā damiḷe bahū
Uttariṃ aggahī duggaṃ kaṅgakoṭṭānitissutaṃ 53
185
Nikkhamitvā tato ṭhāne nisinno paṇivavhaye 54
Aḷatturunāḍālvārā duve pandriyarāyaro
186
Villavarāyaro ceva cullakaṅakuṇḍarāyaro
Icce'tehi mahāyuddhaṃ katvā bhetvāna te tahiṃ
187
Gahetvā paṇivakkoṭṭaṃ paccāvutto tato pana
Yathānisinnamāgamma kaṅgakoṭṭāname 55 so
188
Tato aṇivalakkoṭṭaṃ gantvā yuddhāya tattha ca
Khaṇḍamālavarāyaro 56 duve ca vīragaṅgarā
189
Damiḷo coḷakonāro iccetehi mahābhavaṃ
Katvā bhetvāna te sabbe māretvā damiḷe bahū
190 Gahetvāna bahū ca'sse duggena saha tena ca
Neṭṭūruñca gahetvāna nisinno'va tahiṃ sayaṃ
191
Kuttaṇḍo vīragaṅgo ca taṃgipperumālamiccapi 57
Tannissite ca damiḷe anekasatasaṅkhiye
192
Tathā ilaṅkiyañceva añcukoṭṭañca rāyaraṃ
Vase kavona davona maṇḍane kuṇḍalādike
193
Ilaṅkiyarāyarassā'tha datvā nāmamabhicchitaṃ
"Rājavesībhujaṅgādi - silāmegho" ti vissutaṃ
---------
194
Etthantare parakkantapaṇḍurājassa atrajaṃ
Vīrapaṇḍukumāro'ti vissutaṃ sabbapacchimaṃ
195
Piturañeññā pabhaggassa saputtabhariyassa hi
Vasaṅgatassasattunaṃ jīvitakkhayapāpane
196
Aññatarenupāyena muttaṃ hatthā arātinaṃ,
Bhayā'nāgamma raṭṭhasmiṃ nisinnaṃ malayavhaye,
197
Sutvāna dūtaṃ pesesi "ahamettha mahābhāve
Vijetvā asakiṃ bhupaṃ 58 sāmaccaṃ kulasekharaṃ
198
Rajjabhāgaṃ gahetvāna pamāṇā dvattigāvute
Madhurāyā'vidūrasmiṃ desasmiṃ samupaṭṭhito.
-----------
53.[E.] Kaṅgakoṇḍāni - 54. [D.] Pāṇivābhaye. 55.[E.] Kaṃgakoṇḍāna meva
56. [E.] Kaṇḍadeva mālavarāyaro. 57.[A.] Tahip[X]gñe[X]parumāla58.[E.] Bhusaṃ

[SL Page 199] [\x 199/] (

199
Amhaṃ sāmī ca tumhākaṃ piturañño'nurakkhanaṃ
Paccāsiṃsaṃ hate tamhi arātīhi narādipe
200
Nisāmetvā pavattiṃ taṃ gato me saraṇaṃ iti
Hato ce verirājena ghātetvā tampi sampati
201
Parakkamapaṇḍurañño rajjaṃ taṃvaṃsajo yadi
Vijjate koci, tassāpi dethāta'mhe niyojayī;
202
Tasmā bhayamakatvānana sīghamāgamma pettikaṃ
Anusāsatha rajja"nti vatvā saccaṃ vaco muduṃ.
---------
203
Kumāro'pi nisāmetvā taṃ vuttantaṃ yathāvidhi
Kālakkhepamakatvāna tassantikamupāgami.
204
Tadā vatvā kumārassākiñcanassā'gatattanaṃ
Laṅkaṃ laṅkāpuro paṇṇaṃ mahārājassa pesayī.
205
Mahārājā pavattiṃ taṃ viditvāna yathāvidhi
Soṇṇaruppamayānekabhājane bhojanārahe
206
Soṇṇaruppamaye yeva dīpādhāre bahū'pi ca
Nivāsanārahe vatthe attano'va mahārahe
207
Kaṇṇakuṇḍalabhāre ca calaye ratanāmaye
Pahiṇiccādike haṭṭho pābhataṃ pāritosikaṃ.
208
Tato kumāro taṃ sabbaṃ pābhataṃ matimā'darā 58
Namassitvā disaṃ rañño sādaro sampaṭiggahī.
---------
209
Muṇḍikkāre tadā khaṇḍadevamālavarāyaraṃ 59
Yujjhitvāna palāpetvā tamhā ṭhānā mahābalo
210
Kīḷamaṅgalanāme ca melamaṅgalanāmake
Raṭṭhadvayamhi damiḷe vase katvā vasaṃ tahiṃ 211
Tato bhayaparādhīnamānasaṃ mānavajjitaṃ
Saraṇāyātaṃ vīro tadā māḷavarāyaraṃ
212
Puna datvā muṇḍikkāraṃ yathāṭhāne niyojīya
Dvinnaṃ maṅgalaraṭṭhānaṃ nāyakaṃ taṃ vidhāya ca
213
Muṇḍānnānaṃ koṭṭagataṃ 60 gokaṇṇanāṇḍanāyakaṃ
Katvā aṇivalakkoṭṭe vāsaṃ laṅkāpuro tadā
-----------
58. [E.] Matimādanaṃ. 59.[E.] Kuṇḍadeva. 60.[A.] Koṇḍagataṃ.

[SL Page 489] [\x 489/] (

214
Tato nikkhamma neṭṭūruṃ pavissa sahasā sayaṃ
Mānavīramadhurāyaṃ sāmantehi nivāsihi
215
Aḷatturunāḍālvārā duve kāliṅgarāyaro
Kālikālarāyaro veti 61 iccetehi mahāraṇaṃ
216
Katvā bahū ca damiḷe tathā 62 kalikālarāyaraṃ
Gantvā hatthagataṃ katvā madhuraṃ taṃ mahābalo
217
Atho bahu ca damiḷe tathā muvarayampi ca
Karumbuḷattarāyarañca vase katvāna attano
218 Aḷatturunāḍāḷassa 63 duggaṃ gantvā tato balī
Kāḷiṅgarāyaro ceva cullakaṃkuṇḍarāyaro
219
Iccetehi mahāyuddhaṃ vattetvā duratikkamo
Palāpetvāna te tamhā ṭhāne bhīmaparakkamo
220
Gāme katipaye ceva jhāpetvā vissute tato
Punadeva mahāvīro neṭṭūruṃ samupāgami.
221
Tadā mukhā dakkhiṇamhā cullakaṅikuṇḍarāyaro
Aḷatturunāḍālvārā duve mannayarāyaro
222
Parittikkuṇḍiyāro ca tathā seṅikuṇḍirāyaro
Pahūtā damiḷā ca'ññe saṅgāmavidhikovidā
223
Abbhantarimasāmantā kulasekhararājino
Kāliṅgarāyaro ceva tennacaṃpallarāyaro 64
224
Āḷavandapperumāḷo iccete duratikkamā
Sannayhitvā sakaṃ senaṃ nikkhamma samupāgamuṃ
225
Ṭhānaṃ pātapataṃ nāma sāhasopetamānasā
Vāre tamhi sapattānaṃ jayāya katanicchayā.
---------
226
Atha laṅkāpuro sutvā vidhiṃ taṃ vidhikovido
Pesesi tattha sāmante pahūtabalavāhane
227
Te tattha gantvā taṃ duggaṃ samantā parivāriya
Visatiñaca mahāgāme jhāpetvā duggasantike
228
Atha vatvā pavattiṃ taṃ dūtaṃ laṅkāpuraṃ pati
Pesesuṃ paharissāma na vā dugganti jānituṃ.
-----------
61. [E.] Ceva. 62. [A.] Potthake natthi 63. [E.] Nāḍālvārassa.
64. [E.] Tennavanapparāyaro.

[SL Page 490] [\x 490/] (

229
Taṃ sutvā mahatiṃ senaṃ pesetvā punadeva so
Paharissatha duggaṃti vatvā pesesi sāsanaṃ.
230
Te tadā pesitaṃ tena nisāmetvāna sāsanaṃ
Ārabhiṃsu pavattetuṃ raṇaṃ sabbe sudāruṇaṃ.
231
Yugantavātasaṅkhobhasaṅkāso dussaho mahā
Ahū ubhinnaṃ senānamavo tumulo tahiṃ
232
Sahassasaṅkhe damiḷe pāpetvā jivitakkhayaṃ
Athabbhantarimaṃ rañño tennavappallarāyaraṃ
233
Āḷavandapperumāḷe laddhavedhe palāyite
Hantvā ārūḷhamassampi tañca'ññe ca bahū bhaye
234
Gahetvā hāsayantā te vīralakkhimukhambujaṃ
Bhindiṃsu dāmiḷiṃ senaṃ sīhaḷā sīhavikkamā.
235
Katvā pātapataṃ hatthagataṃ taṃ vāhiṇiṃ ṭhitaṃ
Pacchā laṅkāpuro attasantikaṃ yeva ānayī.
236
Koṭṭaṃ aṇivalakkiṃ so pacchā laṅkāpuro gato,
Māḷavacakkavattiñca añcukoṭṭe vasaṃ nayī.
---------
237
Evaṃ toṇḍiñca pasañca gahetvā uttaraṃ disaṃ
Nissapattaṃ vidhātuṃ so kurundaṅikuḍiyaṃ agā
238
Vaḷuṭṭhirāyaraṃ tattha vase katvāna attano
Datvā tassa pasādaṃ ca 65 sovaṇṇavalayādikaṃ 239
Tato nikkhamma gantvāna tirivekambamaṃ tadā
Silāmegharāyarañca tathā kaṇasiyarāyaraṃ
240
Añcukoṭṭanāḍālvāraṃ netvāna vasamattano
Datvā pasādametesaṃ sabbesañca pure viya
241
Puṃkoṭṭanāḍālvārañca nevona vasamattano
Datvā pasādametesaṃ sabbesañca pure viya
242
Māḷavacakkavattissa 66 pesetvā sāsanaṃ tato
Saccasandho mahāvīro vattetuṃ attano vase
243
Atha tamhi adassetvā semponmāriṃ gate tato
Laṅkāpuro gahetuṃ taṃ semponmārimagā sayaṃ
-----------
65. [A.] Padaṃ sañca. 66.[E.S.] Puṃkoṇḍanāḍalvārassa.

[SL Page 491] [\x 491/] (

244
Taṃ duggaṃ coḷasenāpi gaṇhituṃ āgatā purā
Dvivassaṃ tattha yujjhantī 67 nāsakkhi kira gaṇhituṃ.
245
Taṃ tathā duggamaṃ duggaṃ sīhaḷā sīhavikkamā
Dinaddhabhāgamattampi kalaṃ anativattiya
246
Bhinditvā dveca pākāre cattāro cāpi gopure
Antoduggaṃ paviṭṭhā te paccekaṃ hatthino viya
247
Māretvā damiḷe tattha anekasatasaṃkhiye
Gahesuṃ iti te duggaṃ semponmāriṃ khaṇena kahi 68.
---------
248
Tadā kallarasenā ca atho maravarāpi ca
Tathā goḷihaḷā ceva atha kuntavarā tathā
249
Pallakkuttārasenā 69 ca tathā ūcenavāhinī
Visaye añcukeṭṭānaṃ dhajinī balinī tathā
250
Iccevaṃ saṭṭhipaṇṇāsasahassagaṇanaṃ gataṃ
Accudāraparakkantaṃ dāmiḷaṃ tumulaṃ balaṃ
251
Parikkhipitvā taṃ duggaṃ sīhaḷādhiṭṭhitaṃ tato
Sudāruṇataraṃ khippaṃ raṇaṃ kātuṃ samārabhī.
252
Vicaritvā tato dvāraṃ gopure dakkhiṇe tadā
Devalaṅkāpuro ceva soralaṅkagirī tathā
253
Sakīyasenāsahitā duratikkamavikkamā
Sahassasaṅkhe damiḷe pāpetvā jīvitakkhayaṃ
254
Tamhā mukhā samāyātamuddāmaṃ dāmiḷaṃ balaṃ
Bhindiṃsu hatthiyūthaṃ'va sīhā sīhaparakkamā
255
Gopurā dakkhiṇamhā ca gokaṇṇo daṇḍanāyako
Kesadhātu ca lokavho nimikkhatvāna kaṅkhaṇe
256
Bhaṭe pahūte sattunaṃ māretvā samaraṅgaṇe
Hatasesamasesañca bhaggaṃ veribalaṃ karuṃ.
257
Uttarā gopurā kittikesadhātu mahabbalo
Jagadvijayanāmo ca sāmanteko durāsado
-----------
67. [E.D.] Divase cattāri yujitdhantā. 68.[E.]Khaṇe tahiṃ
69. [D.S.] Pallakkuttāra.

[SL Page 492] [\x 492/] (

258
Nikkhamitvā balaṃ sīghaṃ vīrā bhindiṃsu dāmiḷaṃ
Bahū damiḷayodhānaṃ pāpetvā jivitakkhayaṃ
259
Iti sabbaṃ balaṃ sajju sīhaḷā dāmiḷaṃ khaṇe
Ghātetvā ca palāpetvā gahetvā ca bahū haye
260
Punadeva samagañchuṃ duggaṃ te vijitāvino
Semponmāriti vikhyātaṃ vikhyātānekavikkamā.
---------
261
Tadā kuntavarā ceva gallaraddhajinī tathā
Senā goḷihaḷānañca camū maravarāna ca 262
Vallakkuttārasenā ca ūvenaparisā tathā
Thalayūrunāḍālvaro 70 tathā kaṅgayaro'pi ca
263
Esaṃ ubhinnaṃ senā 71 va thalayūrunāḍuvasino
Kalahayinaḍusenā ca thalayuntāḍuvāsino 72
264
Kākannāḍukavāsīti iccetaṃ dāmiḷaṃ balaṃ
Ācoḷadesasīmamhā gāmā collārunāmakaṃ 73
265
Oradesagataṃ sabbaṃ vasamānesi attano
Yathānupubba metesaṃ pasādañca adāsi so.
266
Paṇṇākāraṃ tadā nītaṃ vessehi yavanehi ca
Gahetvā te ca sakkatvā pasādehi bahūhi ca
267
Saraṇāyāgatassā'pi māḷavacakkavattino
Semponmārimpi so 74 datvā ṭhapetvā taṃ sake pade
268
Tato nikkhamma āgantvā tiruvekambamaṃ 75 puna
Tamhā va nikkhamitvāna kurundaṅikuṇḍimāgami.
---------
269
Kalavaṇḍinaḍalvaro ca tadā māḷavarāyarā
Aggehesi muṇḍikkāraṃ katvāna'yodhanaṃ balī
270
Apassanto tadā aññaṃ tāṇaṃ māḷavarāyaro
"Mayhaṃ tāṇaṃ bhava tva"nti laṅkāpuramupāgami.
271
Āmantetvāna samante vare laṅkāpuro tadā
Kesadhātu duve kittilokavhe lokasammate
-----------
70.[E.] Athalayūru 71.[E.S.] Etesaṃ bhinnasenā 72.[E.] Athalayunnāḍu
73.[E.D.S.] Cellārunāmakā. 74.[E.S.] Sempānmāriṃpuno.
75. [S.] Tiruvekarumaṃ

[SL Page 493] [\x 493/] (

272
Daṇḍanāthañca gokaṇṇaṃ niyejesi niyojako
Katvā yuddhaṃ muṇḍikkāraṃ puna tasseva dātave.
273
Te tattha gantvā vattetvā samaraṃ duratikkamaṃ
Taṃ tato nīharitvāna māretvā damiḷe bahū
274
Yathāṭhāne ṭhapetvāna puna māḷavarāyaraṃ
Laṅkāpurantikaṃ yeva samāgañchuṃ sayaṃ tato
---------
275
Puṃkoṇḍanāḍālvāravho sāmanto aparo'pi ca
Siriyavalavhayaṇṭhānamāgamma nivasaṃ tahiṃ
276
Katvā saddhiṃ mahāyuddhaṃ māḷavacakkavattinā
Palāpetvāna taṃ gāmaṃ jayaṃkoṭṭānitissutaṃ
277
Aggahesi sayaṃ sajju semponmārinti; taṃ vidhiṃ
Sutvā laṅkāpuro vīro dhīrānaṃ pavaro tadā
278
Sayaṃ aṇivalakkimhā duggā nikkhamma tāvade
Semponmāriṃ gahetuṃ so tirivekambamaṃ agā.
279
Puṃkeṇḍanāḍālvāro nisāmetvāna taṃ vidhiṃ
Semponmarivhayaṃ 76 hitvā agā sirivalaṃ tato.
280
Athalaṅkāpuro vīro semponmārimupāgato
Puṃkoṇḍanāḍālvāramhi 77 vase hessanti āgate 78
281
Punadeva adassetvā dhānaṃ siriyavalaṃ gate 79
Laṅkāpuro'pi gantvāna gāmaṃ siriyavalavhayaṃ
282
Sudāruṇaṃ raṇaṃ kātuṃ samārahi samantato.
Puṃkoṇḍanāḍālvāro'tha iti pesesi sāsanaṃ
283
"Vase tumhaṃ bhavissāmi yadi laddhābhayo ahaṃ;
Mahābhayaparādhīno no ce gantuṃ na ussahe."
284
Laṃkāpuro taṃ sutvāna "hutvā vītabhayo sayaṃ
Āgacchatu"ti vatvāna pesesi paṭisāsanaṃ.
285
Tato so vītasārajjo saccasandhassa sāsanaṃ
Laṃkāpurassa laddhāna 80 upāgami upantikaṃ.
-----------
76. [A.] Senponmāriṃ bhayā. 77.[A.] Vāro hi. 78. [A.] Āgato
79. [A.] Gato. 80.[E.S.] Vīrassa.

[SL Page 494] [\x 494/] (

286
Tato laṅkāpuro datvā pasādaṃ tassa'nappakaṃ
Māḷavacakkavattiñca ānetvā attasantīkaṃ
287
Ubho mitte karitvāna yathāṭhānamhi te duve
Ṭhapetvāna mahāvīro neṭṭūruṃ samūpāgami.
288
Rājasīhamahāḷe ca vāḷugāme ca vissute
Vinaṭṭhe paṭikatvāna bandhitvā vāpiyo duve
289
Tathā siriyavale ceva so perumpayalepi ca
Bandhāpetvā duve vāpī kasikammañca kārayī.
---------
290
Kulasekharabhupālo balaṃ tiriṇaveliyaṃ
Tenkoṅguvaḍakoṅgumhi mātulānaṃ balampi ca
291
Gahetvā vasamānīte pahūte damiḷe tathā
Bhinditvā sāmadānādinānānayavidū tadā
292
Yuddhāyāgantumāraddho ahū sampannavāhano.
Laṅkāpuro nisammā'tha sammataṃ matimā vidhiṃ
293
Samūlaghātaṃ ghātesi damiḷe kūṭabuddhino
Duṭṭhaniggahakiccassa sāmino sāsane ṭhito.
294
Tadā piṭṭhibalatthāya mahārājenapesito
Lokātikkantavikkanto jagadvijayanāmako 295
Anuyāto padātīhi 81 bahukehi hayehi ca
Aṇivalakkimupāgañchī vīro tiṇṇamahaṇṇavo.
---------
296
Laṅkāpuro'pi nikkhamma neṭṭūrumhā mahāyaso
Aṇivalakkimupāgamma disvā taṃ ādhunāgataṃ
297
Āliṅgitvā kathaṃ katvā sārāṇiyammanogamaṃ
Punadeva samāgantvā neṭṭūruṃ paramaddano
298
Tatato nikkhammupāgantvā mundrannaṅadhānitissutaṃ
Ṭhānaṃ ṭhānavidū ṭhatvā tattha vitthatavikkamo
299
Kīḷakoṇḍavhaye ṭhāne, ṭhāne maṅgalamavhaye,
Damiḷehi raṇaṃ katvā māretvāna bahū bhaṭe
300
Gahetabbe gahetvāna jīvagāhena verino
Ādayitvā bahū asse ohīne raṇabhumiyaṃ
-----------
81. [A.] Pādātīhi.

[SL Page 495] [\x 495/] (

301
Tato nikkhamma gantvāna orittiyūrutoṇḍamaṃ 82
Puṃkoṇḍanāḍālvāro silāmegharanāmako
302
Añcukoṭṭanāḍālvāro iccetehi mahāraṇaṃ
Vattetvā bhīmamuddāmavikkamātisayanvito
303
Pahūte damiḷe hantvā tato sirivalaṃ gato
Puṃkoṇḍanāḍālvārassa 83 agatassa'ttano vasaṃ
304
Jhāpetvāna dvibhumañca pāsādaṃ duggameva ca
Tirikkānapperakamhā nikkhanto ṭhānato tato.
305
Tadā aṇivalakkimhā jagadvījayanāyako
Neṭṭūrumupagantvāna nikkhamitvā tato'pi ca
306
Madhuraṃ mānavīravhaṃ pattaṃ nallūrumeva 84 ca
Soraṇḍakoṭṭamiccate dugge bhetvāna duggame
307
Puna neṭṭūrumāgamma nivasaṃ vasamānayī
Aḷatturunāḍālvāraṃ cullakaṅkuṇḍarāyaraṃ.
308
Pattanalūrumāgantvā 84 sīghamāgantuṃ yujjate tava;
Pesesi sāsanaṃ vīro tadā laṅkāpurampati:
309
"Nadiṃ vayigavhayaṃ 85 sīghamāgantuṃ yujjate tama;
Avasseneva disvāna vattabbaṃ vijjate"iti.
310
Taṃ pavattiṃ nisāmetvā nikkhamma turito tato
Maggaṃ laṅkāpuro sajju 86 paṭijji mahābalo.
311
Tirippāluri'ti khyāte ṭhāne verivamū ṭhitā
Sannāhaṃ sannahitvā ca sakīye bahuke haye
312
Āgammarahi vattetuṃ ghoraṃ addhapathe raṇaṃ.
Yuddhaṅgamehi vīrehi devalaṅkāpurādihi.
313
Tattha te taṃ mahāsenaṃ vīra bhindiṃsu tāvade,
Nikaraṃ timirānaṃ'va patthaṭā raviraṃsiyo.
314
Tiruppālūruṃ 87 gahetvāna iti laṅkāpuro muhuṃ
Tattheva vāsaṃ kappesi kappānalaparakkamo.
315
Jagadvijayanāmo'pi sāmanto mantakovido
Pannaṭṭakkoṭṭavāsīnaṃ 88 damiḷānaṃ mahābalaṃ
-----------
82.[E. -] Tombamaṃ. 83.[A.] Piṃkoṇḍa- 84.[E.] Pātta 85.[A.] Sīhavhayaṃ.
86.[E.] Ciro. 87.[A.] Tiruppāluṃ. 88.[E.] Pantaṭṭānkeṭṭavāsīnaṃ.
[SL Page 496] [\x 496/] (

316
Bhinditvā samarārambhasamattho samaraṅgaṇe
Duggaṃ hanthagataṃ katvā tahiṃ yeva nisīdi so.

317
Kulasekhararājā'tha sāhasātisayanvito
Tuvarādhipaveḷāraṃ toṇḍamānārameva ca
318
Vīrapperāyarañce va tathā nigadharāyaraṃ 89
Kalavaṇḍināḍālvāraṃ tathā kāṅgayarāyaraṃ 90
319
Gahetvā sannahitvāna bhaṭe va bahuke sake
Yuddhāya baddhakaccho so rājinaṃ samupāgato
320
Sakaṃ senaṃ mahāseno bhīmaṃ bhīmaparakkamo
Laṅkāpurena saddhiṃ so yuddhaṃ kātuṃ niyojayī.
---------
321
Tadā laṅkapuro vīro so jagadvijayaṃ pati
Yathāvidhiṃ kathetvāna vidhiṃ taṃ vidhikovido
322
"Kulasekharabhūpālaṃ palāpetuṃ mayā saha
Mukhenekena vattetuṃ yuddhaṃ sannayha vāhiniṃ
323
Āgantabbaṃ tayā sīghamiti vatvāna sāsanaṃ
Pesetvā sajju sajjetvā baliniṃ vāhiniṃ sakaṃ
324
Tato nikkhamma vattesi damiḷehi mahāhavaṃ
Te bhinnā tattha rājindaṃ pavisitvā khaṇe tahiṃ
325
Khuddadvāramahādvare pidahitvāna gopure
Damiḷā samahīpālā anto aṭṭhaṃsu tāvade.
326
Tadā pubbaṅgamā vīrā gokaṇṇo daṇḍanāyako
Kesadhātu ca lokavho devalaṅkāpuro tathā
327
Iccete pacchimadvāramārahiṃsu samāgatā
Pātetuṃ ceva pākāre bhindituṃ cāpi gopure.
328
Devalaṅkāpuro ceva gokaṇṇo daṇḍanayako
Anto paviṭṭhā pākāraṃ bhinditvā gopurampi ca.
329
Tato lokavhayo mānī kesadhātu mahābalo
Aññehi gatamaggena nāhaṃ yāmīti cintiya
330
Ghātento bahuke vīre pātento ca bahū haye
Bhinditvā dakkhiṇadvāramanto pāvisi so muhuṃ.
---------
-----------
89. [S.E.] Niyagarāyaraṃ. 90.[E.] Kaṃgayaraṃ paraṃ

[SL Page 497] [\x 497/] (

331
Tadā bhayaparādhīnamānaso kulasekharo
Anissaro nivatthassa vatthassāpi sakassa so
332
Vivaritvāna pācīnadvārā nikkhamma gopurā 91
Bhāgadheyyena kenāpi mucci hatthā arātinaṃ.
333
Te sabbe tattha ghātetvā damiḷānaṃ bahū bhaṭe
Gahetvāna bahū asse dhanajātaṃ bahumpi ca
334
Velukkhepāni vattentā vaggantā ca ito tato
Appoṭhentā hasantā ca vattesuṃ vijayussavaṃ.
335
Tato laṅkāpuro ceva jagadvijayanāyako
Sahetarehi vīrehi rājinaṃ ajjhupāgamuṃ.
336
Iti katakusalānaṃ tikkhapaññāyutānaṃ
Nayavinayavidunaṃ bhīmatejodhānānaṃ
Asithilaviriyānaṃ yanti bhāvā samiddhiṃ
Patidinamiva cando sārade 92 sukkapakkhe

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse rājīnāpura
Gahaṇaniddesonāma catusattatimo paricchedo.
---------

Pañcasattatimo paricchedo.
1 Kulasekharabhupālo palāto so tato bhayā
Toṇḍamānābhidhānassa giridugge ṭhitiṃ karī.
2 Vīranukkarasenā ca kakkolavhā tathā'parā
Madhurakkārasenā ca rājinaṃ samupāgatā.
3 Vatvā pavavattiṃ taṃ sabbaṃ kulasekhararājino
Ārādhayiṃsu madhuraṃ gantuṃ laṅkāpuraṃ tadā.
4 Tato laṅkāpuro ceva jagadvijayanāyako
Siriyā mahatiyā yuttā gantvāna madhuraṃ puraṃ
5 Jātagehaṃ nijaṃ yaṃ ve 1 nivāsaṃ viturājino
Vīrapaṇḍukumārassa datvā tattha vasiṃsu te.
---------
6 Sirivallabhanāmo ca rājā nārāyaṇavhayo
Parakkamapaṇḍunamo vīrapperayarāyaro
-----------
91.[E.] Gopure. 92.[E.S.] Sārado 1.[A.] Nijaṃ tumhaṃ.

[SL Page 498] [\x 498/] (

7 Maṇṇayarāyarasāmanto tathā seṅkuṇḍirāyaro
Vīrapperāyaro añño keraḷasīhamuttaro
8 Iccete ca samānetvā datvānābharaṇādikaṃ
Coḷagaṅgaranāmassa āgatassa'ttano vasaṃ
9 Parittikkuḍiraṭṭhassa purā bhuttassa attanā
Nāyakattaṃ anuññāya ṭhapesuṃ taṃ sake pade.
10
Kalavaṇḍiya nāḍālvāro'vase hessa"nti āgato
Antā maidhuramāgamma "dassatuṃ me 2 bhayaṃ" iti
11
Adassetvāna pakkāmi sakīyaṭṭhānameva so. --------Tadā laṅkāpurotassa raṭṭhaṃ gantvāna gaṇhituṃ
12
Katvā yuddhaṃ palāpetvā taṃ vīro duratikkamo
Alagavānagiriṃ 3 gaṇhi mahābalaparakkamo.
13
Kalavaṇḍiyanāḍālvāro sūradevavhayo paro
Paviṭṭho saraṇaṃ raṭṭhaṃ tato yācittha nāyakaṃ.
14 Laṅkāpuropi datvāna taṃ raṭṭhaṃ tassa yācito kurumbarāyarassā'tha gantvā raṭṭhaṃ mahāyaso
15
Kurumbarāyarañcāpi vase katvāna attano
Tathā kāṅgayarañceva ānetvā niyame vasaṃ
16
Vattāpetuṃ vase pacchā vīro nigaladharāyaraṃ
Tato pāyāsi ṭhānaṃ so tirimputturunāmakaṃ.
---------
17
Nigaladharāyaro cāpi saṃ senaṃ 4 sannipātiya
Akalaṃkanāḍālvāraṃ tathā kaṇḍambarāyaraṃ 5
18
Malayagharāyarañceva kiñcārattarayampi 6 ca
Iccete coḷasāmante balaṃ tesañca'nappakaṃ
19
Tadīye cāpi bahuke gahetvāna turaṅgame
Āgammā'rabhi saṅgāmaṃ vattetuṃ duratikkamaṃ.
20
Tato sapattasenaṃ taṃ sahayaṃ sapadātikaṃ 7
Tirupputtirumārabbha yāva ponamarāvatiṃ
-----------
2. [A.] Maṃ 3.[A.] Alagvānagiriṃ 4. [E.] Sasenaṃ. 5.[E.] Kañcambarāyaraṃ.
6.[E.] Rattayarampi. 7.[A.] Sasahāyapadātikaṃ.

[SL Page 499] [\x 499/] (

21
Etthantare mahāmagge gāvutattitayāyataṃ
Ekamaṃsakhalaṃ katvā bhinnditvā taṃ mahābalaṃ
22
Senā ca sīhaḷādhīnā patvā ponamarāvatiṃ
Tebhumakañca pāsādaṃ jhāpetvā tattha kāritaṃ
23 Itare ca bahū gehe samiddhe vīhikoṭṭhake
Jhāpetvā raṭṭhavāsīnaṃ vinodetuṃ bhayaṃ tato
24
Vīro bheriñcarāpetvā janataṃ raṭṭhavāsikaṃ
Attano vasamānetvā āgañchi madhuraṃ puna.
---------
25
Tadā pesesi bhūpālo sāsanaṃ daḷhasāsano
Vīrapaṇḍūkumārassa vidhātuṃ molimaṅgalaṃ
26
Tato taṃ sāsanaṃ sutvā rājino duratikkamaṃ.
Abhisekavidhiṃ sajajju ka retuṃ so samārahi.
27
Māḷavacakkavattiñca tathā māḷavarāyaraṃ
Thalayūrunāḍālalvāramiccete 8 lambakaṇṇake
28
Lambakaṇṇadhuraṃ kātuṃ niyojetvāna te tato
Rajje bheriṃ carāpetvā duratikkamasāsano
29
Sabbeva sannipātetvā nijasenāpurakkhate
Sāmante paṇḍurajjamhi nānābharaṇabhusite
30
Uttarasmiṃ disābhāge pubbabhūpālavandirā
Devālaye purā pattajayabherīhi sobhite
31
Abhisekaṃ kumārassa kāretvā naṃ yathāvidhiṃ
Puraṃ padkhiṇaṃ tena 9 kārāpesi mahāyaso.
--------32
Giriduggaṃ palāto'tha toṇḍamānassa bhūpati;
Toṇḍamānaṃ vase katvā attano kulasekharo
33
Gahetvā tassa senaṅgaṃ sakīyaṃ balameva ca
Anujīviṃ samiddhavhaṃ gahetvā bhīmavikkamaṃ
34
Tamhā pabbataduggamhā nikkhamitvāna āgato
Pavisitvā mahāduggaṃ tato maṅgalamavhayaṃ
35
Sīhaḷānaṃ payātehi vasaṃ maṇṇayarāyaro
Seṅikuṇḍirāyaro ceti katvā tehi mahāraṇaṃ
-----------
8.[E.] Athalayūru 9.[E.] Teva
[SL Page 500] [\x 500/] (

36
Paharitvāna taṃ duggaṃ nisīdittha tahiṃ'va so.
---------
Atha laṅkāpuro ñatvā taṃ pavattiṃ yathāvato
37
Palapetvāna tamhā ca ṭhānā verimahīpatiṃ
Pabbatāraññaduggehi yuttaṃ raṭṭhaṃ visodhiya
38
Āgantabbanti cintetvavā nikkhamma madhurā purā
Duggaṃ katvā nisīdittha maṅgalakoṭṭasantike 10
39
Duggamhi vellinābamhi balena mahatā saha
Ṭhitehi toṇḍamānassa chāyābhātuhi tīhi pi
40 Kallakkanāma veḷāro munayadharāyaro tathā
Kāliṅgarayaro veti katve'tehi maharaṇaṃ
41
Taṃ duggaṃ paharitvāna māretvā damiḷe bahū
Pacchā sīvaliputturuṃ paharitvā mahāyaso 11
42
Nisīdi ca 12 tadā verī bhūpālo kulasekharo
Balaṃ tiriṇavelimhi nisinnaṃ sannipātiya
Tenkoṅguvaḍakoṅgumhi gahetvāna balaṃ tathā
44
Āṇāpetvā mahāseno senaṃ taṃ sakalaṃ tadā
Sāntanerīti vikhyāte dugge ṭhātuṃ niyojayī.
45 Tadā laṅkāpuro ceva jajagadvijayananāyako
Tanduggaṃ gaṇhituṃ sajju paṭipajjiṃsu añjasaṃ.
---------
46
Tadā maggoparodhatthaṃ verīnaṃ kulasekharo
Chindāpesi mahāvāpimupāyakusalo sayaṃ.
47
Taṃ pavattiṃ viditvāna vīro laṅkāpuro tadā
Gacchaṃ tena mahāyuddhaṃ vidhātuṃ saha verihi
48
Ayuttamantarāmage dassanaṃ chinnavāpiyā
Iti taṃ taṃkhaṇe yeva bandhapetvā mahābalo
49
Gantvāna taṃ mahāduggaṃ mahābalaparakkamo
Vidhāya samaraṃ ghoraṃ paharitvā khaṇe tahiṃ
50
Kallakkanāmaṃ 13 veḷāramaññe ca damiḷe bahū
Māretvāna gahetvā ca damiḷe bahuke bhaye
-----------
10. [E.] Maṃgala 11.[S.E.] Mahāyasā. 12.[E.S.] Nisīdiṃsu 13.[E.] Nāmaṃ

[SL Page 501] [\x 501/] (

51
Tato tirimalakkavhaṃ 14 tathā kattalanāmakaṃ
Paviṭṭhā toṇḍamānassa gāmānaṃ dvitayaṃ muhuṃ
52
Gāmaṃ tirimalakkavhaṃ jhapetvā nāmasesakaṃ
Katvā "parakkamo paṇḍurāja ettha hato" iti.
53
Nikkhamitvā tato gantvā gāmaṃ coḷakulantakaṃ
Nisīdittha tahiṃ yeva vakañci kālaṃ mahāyaso.
---------
54
Kulasekhararājātha sakīye mātule dūve
Tesaṃ dvinnaṃ balañcāpi bahuke ca haye tathā
55
Akalaṃkanāḍālvāro tathā pallavarāyaro
Maḷayapparāyaro ceva tathā kaṇḍambarāyaro
56
Kiñcārattayaro 15 veti mahābalaparakkamo
Iccete coḷasāmante tesaṃ senañca'nappakaṃ
57
Kalavaṇḍināḍālvāraṃ tadīyaṃ balavema ca
Puṃkoṇḍanāḍālvārañca nijasenāpurakkhataṃ
58
Gahetvā'nāgato ṭhānaṃ palaṅkoṭṭavhayaṃ sayaṃ
So paṇḍunāṇḍukoṭṭāne ūriyerivhaye tathā
59
Ṭhāne 16 taṃ mahatiṃ snaiaṃ niyojesi mahābalo
Tasmiṃ vāre sapattānaṃ jāyaya katanicchayo.
60 Atha laṃkāpuro ceva jagadvijayanāyako
Yuddhāya nikkhamitvāna gāmā coḷakulantakā
61
Sanniviṭṭhamahāduggadvitaye verivāhiniṃ
Vidhāya samarārambhavimukhaṃ samaraṅgaṇe
62
Ūriyerivhaye gāme kāretvā uddhavāpiyaṃ
Mahāduggaṃ nisīdiṃsu; rattibhāge tadā tahiṃ
63
Tanniviṭṭhā tadā duggadvitaye verivāhinī
Bhinnā tattha gatā yattha kulasekharabhupati.
---------
64
Tadā laṃkāpuro ceva jagadvijayanāyako
Pallaṅkoṭṭavhayaṃ gantvā ṭhānāṭhānavicakkhaṇā
-----------
14.[A.] Sirimalakkavbhaṃ. 15. [E.] Kiccārattarāyaro 16.[A.] Ṭhātuṃ.

[SL Page 502] [\x 502/] (

65
Katvāna samaraṃ ghoraṃ vīrā verimahībhunā
Mārettvāna bahū yodhe gahetvāna bahū bhaye
66
Kulasekharabhūpālaṃ palāpetvāna kaṅkhaṇe
Gahetvāna palaṅkoṭṭaṃ nikkhamitvā tato pi ca
67
Tuvarādhipaveḷāranāmassekassa santikaṃ
Gantvā gahetvā teneva vadinne asse ca hatthino
68
Kulasekharabhūpālo madhuraṃ āgato iti
Nisamma taṃ tato ṭhānā nibbāsetuṃ tato pi ca
69 Adharaṭṭerimāgamma 17 tahiṃ nigalarāyaraṃ
Vase katvāna dāpesuṃ 18 pasādaṃ tassa'nappakaṃ.
70
Nikkhantesu tato tamhā ṭhānā tesu mahīpati
Coḷadesaṃ bhayappatto pāvekkhi kulasekharo
---------
71
Tato laṃkāpuro'maccaṃ jagadvijayanāmakaṃ
Pāttanallūrunāmamhi ṭhāne ṭhātuṃ niyejiya
72
Tirikkānupperamagā sayaṃ balapurakkhato
Kulasekhararājāpi nānāyacanakammunā
73 Pasādetvā coḷarājaṃ niyogā tassa rājino
Pallavarāyaravhassa senamasse bahū'pi ca
74
Inandapadanāmañca toṇḍamānamathāparaṃ
Rājarājakaḷappavhaṃ pattārāyarameva 19 ca
75
Kaṅgakoṇḍakaḷappavhaṃ rāyarañca tathāparaṃ
Nakāranibiḷupādirāyarañca tathāparaṃ
76
Niccavinodamānavarāyaraṃ vīrameva ca
Narasīhapadmarañceva sekīrapadmarāyaraṃ
77
Rājindabrahmamahārājañcāpi 20 mādhavarāyaraṃ
Nigaladharāyaraññeva coḷakonārameva ca
78
Chandabrahmamaharājaṃ 21 coḷanīrikkarāyaraṃ 22
Ucacaṅikuṭṭamhi iccete gahetvā balanāyake
79
Gahetvā niyarāyañca kappiñcimpekulampi ca
Mādhavarāyarañceva kaṇḍuveṭṭimathāparaṃ -----------
17.[D.S.] Adharaddheri. 18. [E.S.D.] Datvāna 19. Tathārāyarameva ca.
20. [A.] Rājinābrahmahārājaṃ, 21. [E.D.] Janābrahma. 22. [E.S.] Coḷatirikka.

[SL Page 503] [\x 503/] (

80
Tatheva koṅgamaṅgalanāḍālvāramathāparaṃ
Akalaṃkanāḍālvāraṃ tathā kaṇḍambarāyaraṃ
81
Kīḷamaṅgalanāḍālvārañceva tathāparaṃ
Visālamuttarāyarañca asse sesa manappake
82
Pesesi toṇḍipāsaṃ so nisāmetvāna taṃ vidhiṃ
Laṃkāpuro vidhātuṃ te nāmasese vicintiya
83
Madhurāyaṃ niyojetvā jagadvajayanāyakaṃ
Nikkhamitvā tirikkānapperā vīro sayaṃ tato 84 madhurantakapuraṃ 23 kīḷenilayavhamupāgami.
Tadā coḷamahāsenā samārabhi mahāraṇaṃ
85
Catugāvutamattaṃ taṃ maggaṃ katvā chavākulaṃ.
Samuddapatite vāpi māretvāna bahū bhaṭe
86
Sapattarattasārattaṃ karitvā sāgare jalaṃ
Gahetvāna bahū asse damiḷe ca bahū tathā
87
Rājindabrahmamahārājaṃ nandipadmarameva ca
Narasīhapadmarañceva coḷakonārameva vaca
88
Jīvagāhaṃ gahetvāna punadeva mahābalo
Vaḍamaṇamekkuṇḍiṃ ceva maṇamekkuṇḍimeva ca
89
Tathā mañcakkuḍiñceva jhāpetvā bhumisesakaṃ
Sattagāvumatamattañca jhāpetvā coḷadesato
90
Te coḷe iti sādhetvā paccāvutto tato pi ca
Nigaladharāyarādhīnaṃ gāmaṃ velaṅikuḍivhayaṃ
91
Pavisitvā tamāgantuṃ pahiṇittha ca 24 sāsanaṃ.
---------
Kulasekhararājassa vase hutvāna so tadā
92
Kulasekharabhūpālaṃ silāmegharameva ca
Akalaṃkanaḍālvāraṃ tathā kaṇḍambarāyaraṃ
93
Malayapparāyarañceva visālamuttarāyaraṃ
Kalavaṇḍināḍālvāraṃ balaṃ tiriṇaveliyaṃ
94
Puṃkoṇḍanāḍālvāraṃ ca gahetvāna mahābalo
Samāgañchī mahāyuddhaṃ kattuṃ ponamarāvatiṃ.
-----------
23.[D.] Madhurattakapura 24.[E.S.D.] Pahiṇitvāna

[SL Page 504] [\x 504/] (

95
Laṃkāpuro nisāmetvā vuttantaṃ taṃ mahābalo
Velaṅikuḍimhā nikkhamma vijetuṃ sattubhupatiṃ
96
Mukhehi pañcahā'gamma pavattitamahāhavaṃ
Sattusenaṃ khaṇe tamhi bhinditvā bhīmavikkamo
97
Sahassasaṅkhe damiḷe māretvā bahuke haye
Gahetvāna palāpesi kulalasekharabhupatiṃ.
---------
98
Nigaladhārāyaro pacchā bhīto pesesi sāsanaṃ
"Madīyaṃ dhanajātañca asse ceva bahū mama
99
Gahetvā mama doso'yaṃ khamitabbo tayā pana;
Na avassena vidhātabbaṃ mama vināsanaṃ" iti 25
100
Laṅkāpuro'tha sutvā taṃ pesesi paṭisāsanaṃ
"Avassena vidhātabbaṃ vadiyaṃ sāsanaṃ tvayā;
101
Dhanena'ssena vā tuyhaṃ attho mama na vijjate;
Abhīto sayamāgamma karotu iti dassanaṃ"
102
Taṃ sutvā so samāgañchi daṭṭhuṃ laṅkāpuraṃ tadā
Taṃ disvā tassa datvāna pasādaṃ raṭṭhameva ca
103
Tato nikkhamma niyamaṃ āgantvā so mahāyaso
Akaṇṭakaṃ karitvāna raṭṭhaṃ taṃ sabbameva ca
104
Parakkamamahīpālanāmaṅkitakahāpaṇaṃ
Vohāresu niyojetvā raṭṭhe sabbattha tattha so
105
Vīrapaṇḍukumārassa raṭṭhaṃ taṃ paṭipādiya
Gahite coḷadesamhā paṇḍuraṭṭhā ca'nappake
106
Asse manusse hatthi ca sīghaṃ pesesi sīhaḷaṃ.
Tadā parakkamabhujo rājā rājindakesarī
107
Paṇḍuraṭṭhajayasseva sūcakaṃ gāmamuttamaṃ
Paṇḍuvijayakaṃ katvā samiddhaṃ sabbakālikaṃ
Brāhmaṇānamadā dānaṃ sadā dānarato tadā.
-----------
25. Ime dve pādā [A.] Potthake nadissanti.

[SL Page 505] [\x 505/] (

109
Iti jagati vicittānantavikkantisāro 26
Dhadharaṇipatikulaggo so parakkantabāhu
Nikhilaguṇanivāso cārukandapparūpo 27
Vahati dharaṇimeko so ciraṃ sāgarantaṃ

Itisujanappasādasaṃvegatthāya kate mahāvaṃse paṇḍuraṭṭha
Vijayo nāma pañcasattatimo paricchedo.
---------

Chasattatimo paricchedo

1 Evaṃ laṅkissaro laṅkātalaṃ katvā nirākulaṃ
Parakkamabhujo pattābhiseko nayakovido
2 Padhānaphalabhāvena patthitaṃ rajjasādhane
Satthusāsanasaṃvuddhiṃ kattukāmo katādaro
3 Saṅghagāmesu saṅghassa puttadārādiposanaṃ
Eva sīlaṃ;1 tato aññaṃ nevatthi sīlamiccapi.
4 Ṭhapetvā ekakammādiṃ susīle keci bhikkhavo
Dassanampaññamaññassa nākaṅkhante ca pekkhiya
5 Ādo sāsanasuddhiṃ ca nikāyattayabhikkhūnaṃ
Kāretukāmo sāmaggiṃ jinasāsanavuddhiyā
6 Moggaliputtatissaṃ'va dhammāsoko narissaro
Mahātheraṃ dhuraṃ kavo mahākassapasavhayaṃ
7 Visāradaṃ tepiṭakaṃ vinayaññuṃ visesato
Theravaṃsekapajjotaṃ sāmaggiṃ 2 ciradikkhitaṃ,
8 Anurādhapure gñāṇapālatheraṃ sasissakaṃ
Raṭṭhe ca saphare 3 bhikkhū puḷatthipuramānayī.
9 Samoggallānatherañca theraṃ nāgindapalliyaṃ
Yuvarājassa raṭṭhasmiṃ aññe sabbe ca bhikkhavo,
10
Nandattheravaraṃ selantarāyatanavāsinaṃ
Rohaṇe pamukhaṃ kavo nikāyattayavāsino.
11
Mahāvihāravāsīnaṃ bhikkhūnaṃ dharaṇīpati
Atha ajjhesanaṃ aññamaññasāmaggiyā akā
-----------
26. Ayaṃ pādo [E.] Potthake natthi. 27.[A.] Anayanayavicittāpeta
Cittappacāro 1. [E.] Evaṃ sīlaṃ. 2.[S.] Sāmaggi. 3.[E.]Sapare

[SL Page 506] [\x 506/] (

12
Alajjussannatāyāpi cirakālavibhinnato
Bahavo nā'dhivāsesuṃ tadā bhikkhu samaggataṃ.
13
Gantuṃ videsamāraddhā keci; vibbhamituṃ pare;
Icchumeke nisajjampi na vinicchayamaṇḍale.
14
Tato mahādhikaraṇaṃ paṭṭhapesuṃ sudussamaṃ;
Tado'paṭṭhāsi sāmaggi sinerukkhipanaṃ viya.
15
Assāsetvā'tha te bhikkhu kicchena sampaṭicchayī.
Amamo so thirāramho dhammiko dharaṇīpati
16
Jāte jāte'dhadhikaraṇe samathaṃ nayituṃ tato
Mahākassapajeṭṭhehi vinicchāpesi bhikkhuhi.
17
Sayaṃ sannihito hutvā vinicchayapaṭicchane 4
Sahācariyasīhehi piṭakattayadhārihi
18
Yathādhammaṃ satekicche patiṭṭhāpiya suddhiyaṃ
Mahāvihārike sabbe samagge'kāsi bhikkhavo.
19
Uppabbajjāpesi dussīle "lābhāpekkhāya sāsanaṃ
Mā nāsentu"ti datvāna mahāṭhānantarāni so.
20
Evaṃ mahāvihāraṃ'ca mahussāhena sodhiya
Paṭṭhāya'bhayarājassa kālato vaggataṃ gate
21
Abhayagirivāsī ca bhikkhū jetavanānuge
Mahāsenanarindassa bhinne paṭṭhāya kālato
22
Abuddhavacanaṃ yeva vetullapiṭakādikaṃ
Dīpente buddhavāvāti paṭipattiparammukhe
23
Mahāvihāravāsīhi samaggayitumārabhī
Aseguṇasālīhi kācasme 5 ratanehi' ca.
24
Sīlādisārasuññā te mahāsaṅghassa tejasā
Rājino ca tadā buddhasāsane nājjhaguṃ ratiṃ.
25
Tathāpi dhammiko rājā vicārento sayaññuhi upasampannamekamapi pakatattamalattha no.
26 Kāresi sāmaṇerattaṃ bahunnaṃ yatinaṃ tadā.
Dussīle vibbhamā petvā mahāṭhānantare adā.
27
Evaṃ suddhiñca sāmaggiṃ sampādetvā'cirena ca
Mahussāhena so saṅghaṃ buddhakāle'va vattayi
-----------
4.[E.] Paṭicchado. 5. [E.] Kācambhe.

[SL Page 507] [\x 507/] (

28
Anuvassaṃ mahāsaṅghaṃ netvā gaṅgātaṭaṃ tahiṃ
Uyyanambhi vasāpetvā sahamacco upaṭṭhahaṃ
29
Gaṅgāmajjhamhi nāvāyo ṭhapāpetvā suniccalaṃ
Maṇḍapaṃ tattha karetvā suvibhattaṃ manoramaṃ
30
Mahagghe cīvare nekaparikkhāre ca dāpiya
Upasampadakammaṃ so kārāpesi mahāmati. ---------
31
Evaṃ pacurabhutānamanekasatabhikkhūnaṃ
Mahāvihāre kāretukāmo vāsārahe sukhaṃ 32
Mahāvihāraṃ kāresi rājā jetavanavhayaṃ,
So jetavanasampattiṃ paccakkhaṃ dassayaṃ viya.
33
Aṭṭhāyatanavāsīnaṃ 6 therānaṃ thirasīlinaṃ
Mahagghe aṭṭhapāsāde kārāpesi tibhumake.
34
Thirasīlassa therassa sāriputtavhayassa'pi
Gammiyatthalagabbhehi mahāpāsādamujjalaṃ.
35
Sante sappaṭimatte 7 pi vicitte paṭimāhi ca
Tibhumipaṭimāgehe nava appaṭisammate, 8
36
Pariveṇānamatthāya pañcasattatiyā tahiṃ
Tattake dīghapāsāde rammarūpe dvibhūmake,
37
Satañca cullapāsāde aṭṭhasattatimeva ca,
Gopu ca catuttiṃsa, duve ca potthakālaye,
38
Kūṭāgāre guhāyo ca sālā gabbhaghare bahū,
Mālākammalatākamme devabrahmādirūpake
39
Dassetvā iṭṭhakasudhāmayamakkhirasāyanaṃ
Tivaṅkapaṭimatthāya tivaṅkagharameva ca,
40
Sīha-kinnara-haṃsādirūpapantīhi bhāsuraṃ
Nānājālakavāṭehi bahuhi vedikāhi ca
41
Ruciratthamhasopāṇabhityādisamalaṅkataṃ
Dāṭhādhātugharaṃ vaṭṭaṃ subhaṃ sabbasilāmayaṃ
42
Dhammasālā tayo, ekaṃ cetiyaṃ dīghavaṅkame
Aṭṭha, bhojanasālaṃ ca ekamāyatavitthataṃ,
-----------
6. Tatthayatanavāsīnaṃ (sabb[X]gña[X]su) 7.[E.] Sappaṭiyatte. [A.] Sattatimatte.
8. [A.] Nagevāppisammate

[SL Page 508] [\x 508/] (

43
Pañcasīti aggisālā iṭṭhakacchāditāpi ca,
Kāresi vaccakuṭiyo satañcevā'ṭṭhasattati.
44
Sodhetvā bhikkhunaṃ antomalaṃ sāsanasuddhiyā
Malaṃ bahipi sodhetuṃ mahāghammai nāhāyituṃ
45
Vaṭṭanahānakoṭṭhañca guhānahānakoṭṭhakaṃ
Padumanagānakoṭṭhañca 9 bhaddanahānakoṭṭhakaṃ
46
Iccādithambhasopāṣavedikādihalaṅikate
Nahānakoṭṭhake ca'ṭāṭha kārāpesi silāmaye.
Bandhāpesi mahārājā pākāre bahuke tahiṃ.
47
Evaṃ jetavane sabbe visaṃ pañcasataṃ gharā.
Datvā nekaparikkhāraṃ tahiṃ saṅghamavāsayī.
---------
48
Āḷāhaṇapariveṇaṃ tahiṃ kāresi khattīyo
Nātidūrādisabbaṅgasampannaṃ sādhusammataṃ.
49
Tattha therassa pāsādaṃ surammaṃ hammiyatthalaṃ
Nānāgabbhavaraṃ kūṭāgārasobhiṃ tibhumakaṃ,
50
Tāḷīsa dīghapāsāde, vaccakuṭī ca tattakā
Aṭṭhāpi cūḷapāsāde, cha ceva dvārakoṭṭhake,
51
Aggisālā catuttiṃsa, pākāre dve mahattare,
Subhaddacetiyaṃ, rūpavatīcetiya meva ca,
52 Mālākammalatākammadevabrahmādirūpinī
Kūṭāgāraguhāgabbhasālāgehehi sobhite
53
Anvatthaṃ yantha nāmampi taṃ laṅikātilakaṃ iti
Tañceva paṭimāgehaṃ pañcabhumiṃ manoharaṃ
54
Tasmiṃ kāresi paṭimaṃ ṭhitaṃ nettarasāyanaṃ
Sajīvabuddhāyāmaṃ'va laṃkātilakasaññitaṃ.
---------
55
Kūṭāgārehi nekehi gabbhasālāgharehi ca
Tathā pañjaragehehi yuttaṃ dvādasabhumikaṃ
56
Uposathagharaṃ baddhasīmāpāsādasaññitaṃ
Bandhāpetuṃ tahiṃ sīmaṃ sabbālaṅikārabhusito
-----------
9.[E.] Koṭṭhakaṃ

[SL Page 509] [\x 509/] (

57
Sahāmacco sahorodho mahāseno savāhano
Devarājavilāsena taṃ vihāramupecca so
Mahākassapajeṭṭhena mahāsaṅghena vedito,
58
Maṅgalatthutigītehi turiyaddhanitehi ca
Sādhukāraninādena pūrayanto catuddisaṃ,
59
Suvaṇṇādimaye kumbhe samugge ca dhaje bahū
Chatte ca dhārayantehi janehi parivārito
60
Mahāchaṇamhi vattante maṅgaladvipayojitaṃ
Hemanaṅgalamādāya kasanto bhumipo agā.
61
Saṅgho'pettha purā baddhasīmāsaṅikānivattiyā
Nekāṭṭhāne ṭhito ādo katvā sīmāsamūhatiṃ
62
Rañño sītānusārena nimitte parikittiya 10
Sabbasampattiyuttāya kammavācāya sādhukaṃ
63
Tisso ca baddhasīmāyo mahāsīmañca bandhi so.
Ṭhitā nimittapāsāṇā pācīnādidisaṭṭhake:-
64
Laṅikātilakagehasmā pañcahatthāya yaṭṭhiyā
Catutāḷīsa, ekūnapaññāsa, aṭṭhatiṃsati,
65
Chattiṃsa, pañcatiṃsāpi, sattapañaññāsameva ca,
Pañcacattāḷīsa ceva, chasaṭṭhi yaṭṭhiyo kamā;
66
Ṭhito nimittapāsāṇo disābhāgamhi dakkhiṇe
Gopālapabbatamhāpi aṭṭhapaññāsayaṭṭhiko;
67
Uttarassaṃ disāyampi yā nimittasilā ṭhitā
Sā vijjādharaleṇasmā pañaññāsayaṭṭhikā ahū.
Pāsāṇā te mahāsīmānimittattamupāgamuṃ.
68
Baddhasīmakapāsāde pañcaterasayaṭāṭhisu
Dīghato puthulattāpi baddhasīmā ajāyatha.

69
Māḷake baddhasīmavhe paṇṇarasasu yaṭṭhisu
Dīghato puthulenāpi sīmā baddhā chayaṭṭhisu
70
Tathā therassa pāsāde khaṇḍasīmāpi 11 dīpitā. 12
Aṭṭhārasasu hatthesu vīsahatthe visālato.
Taṃ vihāraṃ pa'dā saddhiṃ parikkhārehi bhikkhunaṃ.
---------
-----------
10.[E.] Parikittayi. 11.[E.A.] Baddhasīmā. 12.[A.E.D.] Dighato

[SL Page 510] [\x 510/] (

71
Tatheva pacchimārāmaṃ kārāpesi narissaro,
Tattha bāvīsamattesu pariveṇesu tattakā
72
Dvibhumidīghapāsādā, aggisālāpi vīsati,
Cullapāsādakā ekacattāḷīsa dvibhumikā
73
Tathā vaccakuṭī pañcatiṃsa, dve dve ca vaṅkamā
Ekikā dhammasālā ca dasa ca dvārakoṭṭhakā
Vihāraṃ saparikkhāraṃ pādāsi nampi bhikkhunaṃ.
---------
74
Tatheva uttarārāmaṃ kārāpesi narādhipo
Mahāthūpasamāsanne bhedāpetvā giriṃ tahiṃ
75
Sabbakammāni dassetvā vijjādharagahampi ca
Nisinnapaṭimāleṇaṃ nipannapaṭimāguhaṃ
Iccevaṃ tīṇi leṇāni kāresi dakkhakāruhi
76
Paṇḍurajjaṃ gahetvāna tato ākaḍḍhitehi'pi
Kāritattā damiḷehi damiḷatthūpasañaññitaṃ
77 Tisatādhikasahassaratanaṃ 13 parināhato
Mahantaṃ sabbathūpānaṃ kelāsaṃ dutiyaṃ viya.
78
Vinā khīṇāsaviddhiñca deviddhiñca mahīpati
Rājiddhiyā mahatiyā mahāthūpamakārayi.
---------
79
Tathe'sipattaṃ sākhānagare yatinandanaṃ
Rājavesibhuṅgavhe so vihāramakārayī.
80
Tattheko dhātugabbho ca tibhumipaṭimālayo 14
Tayo mahagghapaṭimā cittakammavijitā
81
Pasādāvahakammanto pāsādo ca dvibhumiko
Duve ca dīghapāsādā cattāro dvārakoṭṭhakā
82
Aṭṭhāpi cullapāsādā dhammasālā ca vaṅkamo
Tathā aṭṭhaggisālāyo cha maccakuṭiyopi ca
83
Nahānakoṭṭhako eeko rammo sabbasilāmayo
Eko ca sīmāpākāro uyyānaṃ saṅghasantakaṃ.
---------
84
Tathā sīhapure sākhānagera sīhavikkamo
Kusinārāvihārampi kāresi jagatīpati
-----------
13.[E.] Ratana 14.[E.] Mālayā

[SL Page 511] [\x 511/] (

85
Tahimpi dhātugabbho ca tibhumipaṭimālayā
Tayo, cha dīghapāsādā dhammasālā ca vaṅkamo
86
Soḷasa cullapāsādā tayo ca dvārakoṭṭhakā
Ekādasa vaccakuṭī aggisālā chaḷeva ca
---------
87
Parakkamabhujo sākhānagare vijitavhaye
Rājā veḷuvanaṃ nāma vihārampi kārayī
88
Tasmiṃ manuññapaṭimā cittakammasamujjalaja
Tibhumipaṭimāgehā tayo thūpo ca vaṅkamo
89
Dvībhumiko ca pāsādo cattaro dvārakoṭṭhakā
Cattāro dīghapāsādā cūllapāsādaka'ṭṭha ca
90
Ekā bhojanasālalā ca dhammasālā tathekikā
Sattāpi aggisālāyo vaccakuṭi ca dvādasa
91
Gāvute gāvute cārupaṭimāmandirehi ca
Dvārakoṭṭhakapākāradhammasālāhi saṃyute
So gāvutavihāre ca kāresi manujādhipo
92
Vivekakāminaṃ sabbadhutaṅgadharabhikkhūnaṃ
Sukhavāsāya kāsi vihāraṃ kapilavhayaṃ
93
Tahiṃ dvibhūmipāsādo mahaggho dīghavaṅkamo 15
Cattāro dīghapāsādā caturo ca dvibhumikā
94
Nānāvicittakammanto kūṭāgārādisobhito
Kārito kapilesissa giñjakāvasatho pi 16 ca
95
Cattāro cullapāsādā tayo vaccakuṭī iti
Vihāre saparikkhāre ete'pi bhikkhunaṃ adā
---------
96
Anurādhapurasmiñca purā damiḷanāsite
Vihāre nekarājūhi dukkarattā akārite
97
Kāretumekasacivaṃ pesetvāna samāpiya
Visaṃhatthasatubbedhaṃ thūpaṃ ratanavālukaṃ,
98
Tāḷīsahatthasatiko thūpo'bhayagirivhayo,
Tathā jetavanatthūpo sāṭṭhihatthasatuggato,
99
Maricavaṭṭimahāthūpo asītiratanuggato,
Iti thūpattayaṃ etaṃ purā damiḷanāsitaṃ 17
-----------
15. [A.] Dīghavaṅgamo 16.[A.] Gijjhakāvasatho 17.[A. -]Phālitaṃ.

[SL Page 512] [\x 512/] (

100
Mahārukkhehi sañchannaṃ acchadīpinisevitaṃ
Iṭṭhikāpaṃsupuñjehi duggajaṅgalabhumikaṃ
101
Vanaṃ chindāpayitvāna bandhāpetvāna sādhukaṃ
Sudhākammañca kāretvā sodhesi cetiyaṅgaṇaṃ
102
Ekekapassato hatthasataṃ hatthasaturukaṃ
Uccato tattakaṃ lohapāsādaṃ coḷanāsitaṃ
103
Sahassaṃ chasataṃ ceva silātthamhe nidhāpiya
Anekasatagabbhehi kūṭāgāravarehi ca
104
Sīhapañjarapantīhi bhūsitaṃ nekabhumikaṃ vimhayāvahakammantaṃ kārāpesi narissaro
105 Saṭṭhimahantapāsādaṃ sepaṇṇipupphanāmakaṃ
Mahindasenasaññca naṭṭhaṃ pāsādameva ca
106
Kāresi sīmāpākāre pariveṇe va'nappake.
Dānasālañca kāretvā dānavaṭṭaṃ pavattayī.
107
Purāṇapariveṇesu thūpārāmādikesu'pi
Kārāpesi khaṇḍaphulla-paṭisaṅkharaṇampi ca.
108
So cetiyagirismimpi catusaṭṭhimakārayī
Thūpe, purāṇāvāsesu khaṇḍaphullalañca saṅkharī.
109
Evaṃ visuddhamatayo vibhave mahante
Ṭhatvāna puññakaraṇekarasā'ti ñatvā
Ko nāma puññakiriyāsu pamādameti
Viññū jano jagati sabbasukhāvahāsu.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Vihārakārāpanaṃ nāma chasattatimo paricchedo.
---------

Sattasattatimo paricchedo

1 Sabbūpakaraṇe rājā nāgarānamadullabhe
Kāretukāmo kāresi uyyānāni tahiṃ tahiṃ.
2 Phalapupphadharāneka - satabhuruhabhusitaṃ
Nandanavhayamuyyānaṃ kāresi jananandano.
3 Nālikerambapanasapūgatāladdumādayo
Ekekajātito lakkhalakkhamattepi ropiya

[SL Page 513] [\x 513/] (

4 Anvatthanāmadeyyattā lakkhuyyānanti sammataṃ
Mahuyyānaṃ bahuyyāmo rājā kāresi saṅghikaṃ.
5 Ghammakālamhi bhikkhūnaṃ nahānatthāya tatthapi
Guhāsilāpokkharaṇi, dve kāresi manoramā. 6 Niccaṃ divāvihārena sambhāvaniyamattanā
Jalantaṃ siriyā tampi dīpuyyānaṃ disampati,
7 Mahāmeghavanuyyānaṃ, tathā cittalatāvanaṃ,
Uyyānaṃ missakavhaṃ ca, rājanārāyaṇavhayaṃ,
8 Laṅkātilakanāmañca, tilokanandanavhayaṃ,
Vānarākaranāmañca, nayanussavasaññakaṃ,
9 Manoharābhidhānañca, nimmitapuranāmakaṃ,
Jaṅghāvihārasamaññca, 1 puṇṇavaddhananāmakaṃ,
10
Saṃsāraphalanāmañca, tathā phārusakavhayaṃ,
Sālipotasamaññca, somanāthavhayampi ca,
11
Ṭhānakoṅkaṇanāmañca, 2 uttarakurusaññakaṃ,
Bharukacchābhidhānañca, pulaccerarisamaññakaṃ,
12
Kīḷākarābhidhānaññca, paṇḍavāvananāmakaṃ,
Rāmissaravhayaṃ, sāmīsantosuyyānameva ca,
13
So rājā rājaraṭṭhasmiṃ gāmesu nigamesu ca
Anekesu nave thupe kārese'kunakaṃ sataṃ.
14
Tesattatipamāṇesu dhātugabbhesu bhupati
Saṅkhāretvā khaṇḍaphullaṃ sudhākammamakārayī.
15
Paṭisaṅkhari chasahassaṃ satañca paṭimāghare.
Jiṇṇe nave ca kāresi, tisataṃ paṭimāghare.
16
Tesattatipamāṇesu dhātugabbhesu bhupati
Saṅkhāretvā khaṇḍaphullaṃ sudhākammamakārayī.
17
Catuddisikasaṅghassa gamanāgamanādisu
Nivesanāni vāsatthaṃ dvisataṃ tiṃsa kārayī.
18
Dhammasālā chapaññāsa kāresi, nava vaṅkame
Satañca catutāḷīsādhikañca dvārakoṭṭhake.
-----------
1. [E.A.] Jaṃghābhāra - 2. [S.] Ṭhānaṃ -

[SL Page 514] [\x 514/] (

19
Sataṃ dvānavutiñceva pupphāsanagharāni ca
Sattasaṭṭhiñca pākāre, devālaye ca terasa.
20
Āgantukānamatthāya ārāme dvādasāpi ca
Tiṃsāgantukasālāyo dve satañceva kārayi
21
Paṭisaṃkhārayī dhammasālā ekūnatiṃsati,
Ekattiṃsañca leṇāni, ārāme pañca bhupati.
22
Tathāgantukasālāyo ekapañaññāsameva ca
Jiṇṇe devālaye ceva sattatiñca navādhikaṃ.
---------
23
Dubbhikkhadukkhanāsatthaṃ sattānaṃ narasattamo
Vāpiyo mātikā'nekā kārāpesi tahiṃ tahiṃ.
24
Kāragaṅgaṃ nisedhetvā mahatā girisetunā
Tassā vīsālaṃ salilappavāhaṃ puthuvīpati
25
Ākāsagaṅgānāmāya mātikāya mahantiyā
Ānetvā rājapāsādavararabhāsuradīpakaṃ
26
Parakkamasamuddoti vissutaṃ sassatodakaṃ
Vāpirājamakāresi samuddaṃ dutiyaṃ viya.
27
Pāsāṇaracanā 3 duggasatahatthappaṇāḷikaṃ
Parakkamataḷākavhaṃ mahāvāpiñca kārayī.
28
So mahindatalākañca ekāhavāpimeva ca
Pararakkamasāgarañca ekasattatimeva ca
29
Khuddavāpī ca kāresi nekāṭṭhāne narādhipo
Catussataṃ sahassañca ekasattatimeva ca
30
Tathā 4 tisatamattāsu vāpīsu vasudhādhipo
Tattikā yeva kāresi silāmayapaṇāliyo.
31
Purāṇavāpiyo chinnā bandhāpesi anappikā
Maṇihīramahāvāpiṃ so mahādāragalalakaṃ
32
Vāpiṃ suvaṇṇatissavhaṃ duratissavhayampi ca
Kāḷavāpisamaññca brāhmaṇaggāmanāmakaṃ
33
Nālikeramahatthambhasaññaṃ raherasavhayaṃ
Tathā giritaḷākavhaṃ kumabhīlasobbhanāmakaṃ
-----------
3.[S.D.] Pāsāṇaravito 4.[S.] Naṭṭha

[SL Page 515] [\x 515/] (

34
Kānavāpiṃ padīvāpiṃ vāpiṃ ca kaṭigāmakaṃ 5
Pattapāsāṇavāpiñca vāpiṃ mahaṇṇanāmakaṃ 6
35
Mahānāmamatthakavhaṃ vāpiṃ vaḍḍhananāmakaṃ
Mahādattavhayaṃ vāpiṃ kāṇāgāmavhayampi ca
36
Vīraṃ ca valāhassañca 7 suramānasamaññakaṃ
Pāsāṇagāmanāmañca kāḷavallisamavhayaṃ
37
Kāhallīsavhayaṃ vāpiṃ aṅgagāmavhayaṃ pi ca
Gillapattakhaṇḍañca madaguñca mahīpatī
38
Jiṇṇā 8 imā pākatikā vāpiyo ceva kārayī.
Naṭṭhā khuddakavāpī ca sattasaṭṭhi catussataṃ.
---------
39
Sahassaṃ tisataṃ pañcanavutiṃ nekavāpisu
Chinnaṭṭhānāni ṭhānaññu rājā bandhesi sutthiraṃ.
40
Parakkamasamuddassa mukhā makaranāmakā
Niggataṃ kārayī rājā gambhīravhañca mātikaṃ.
41
Tasmā eva mahāmeghavanābhimukhaniggataṃ
Tathā hemavatīnāmaṃ mahāmātikameva ca.
42
Tasseva mālatīpupphasamaññāya paṇāliyā
Niggataṃ mātikaṃ nīlavāhinī iti vissutaṃ.
43
Tathā kīḷākaruyyānanāmikāya paṇāḷiyā
Nikkhantaṃ salalavatīsamaññamātikaṃ pi ca.
44
Vettavatyabhidhānena vissutāya paṇāḷiyā
Yātaṃ vettavatīnāmaṃ mahāmātikameva ca.
45
Tuṅgabhaddañca nikkhantaṃ dakkhiṇāya paṇāḷiyā
Tathā maṅgalagaṅgañca maṅgalavhapaṇāḷiyā.
Caṇḍidvāre paṇāḷīto campānāmañca mātikaṃ
46
Nikkhantaṃ toyavāpīto puṇnavaddhanavāpigaṃ.
Sarassatiṃ, pacchimato campānāmañca mātikaṃ.
47
Puṇṇavaddhanavāpīto pacchimābhimukhaṃ gataṃ.
Yamunaṃ ceva sarabhuṃ niggataṃ uttarāmukhaṃ.
-----------
5. [D.E.] Kaṭināmakaṃ. 6.[S.] Mahaṇanāmakaṃ 7.[A.] Vālābhassaṃ.
[D.] Vālabhassaṃ [S.] Vālasahassaṃ 8.[E.] Chinnā

[SL Page 516] [\x 516/] (

48
Mātikaṃ candabhāgavhaṃ lakkhuyyānassa vajjhagaṃ
Jetavanavihārarantā 9 niggataṃ nammadampi ca
49
Tāyuttarāmukhā yātaṃ tathā nerañjaravhayaṃ
Anotattavhavāpīto bhāgīrathiñca niggataṃ
50
Tato āvattagaṅgavhaṃ niggataṃ dakkhiṇāmukhaṃ
Tambapaṇṇiñca ambālavāpiyā uttaraṃ gataṃ.
51
Mahāvālukagaṅgāya pacchimābhimukhaṃ gataṃ
Tathā'viravatiñceva ciraṃ dubbhikkhanāsiniṃ
52
Tato nikkhamma pācīnābhimukhaṃ gomatiṃ gataṃ
Uttarāmukhanikkhantaṃ malāpaharaṇimpi va
53
Aciravatiyā eva puratthābhimukhaṃ gataṃ.
Sataruddhañca nibbindaṃ dhavalaṃ sīdameva ca,
54
Maṇiśīramahāvāpidakkhiṇodakamaggato
Nadakkiṇābhimukhaṃ yātaṃ kakālindīmātikampi ca,
55
Tathā giritaḷākavhavāpiyā mātikampi ca
Kāverīnāmaṃ kaddūravaḍḍhamānataḷākagaṃ,
56
Somavatiñca kaddūravaḍḍhamānataḷākato
Tathārimaddavijayaggāmagaṃ mātikampi ca.
57
Kāragaṅgāya nikkhamma so parakkamasāgaraṃ
Paviṭṭhañca mahīpālo godhāvarimakārayī.
58
Anurādhapuraṃ yātaṃ nikkhamma kāḷavāpiyā
Mātikaṃ jayagaṅgavhaṃ naṭṭhaṃ kāresi khattiyo.
59
Pañcasatavatuttiṃsa kāresi khuddamātikā;
Tisahassañca tisataṃ naṭṭhā pākatikā akā
60
Yuvarājassa raṭṭhe'pi nekaṭṭhānesu nāyako
Nekappakārakammante kārāpesi vicakkhaṇo.
61
Sake sūtigharaṭṭhāne so sūtighararacetiyaṃ
Puṅkhagāmamhi kāresi vīsaṃ hatthasatuggataṃ.
62
Bāvīsa dhātugabbhe ca sattatiṃsā ca bodhiyo
Satañca paṭimāgehe, leṇāni dasa pañca ca
63
Cātuddisikasaṅghassāvasathe ekavīsatiṃ
Tathāgantukasālāyo sattāsītimakārayī.
-----------
9.[A.] Vihāre'nto.

[SL Page 517] [\x 517/] (

64
Ekūnatiṃsamattāni pupphāsanagharāni ca,
Sattāpi dhammasālāyo, pākāre pañca eva ca,
65
Nānappakārapaṭimā tevatattāḷīsa kārayi.
Saṅkhāresi catubbisaṃ jiṇṇe ca paṭimāghare.
66
Mahāgallakavāpiñca kālaggallakavāpikaṃ
Rājinīnijjharaṃ ceva telapakkavhanijjharaṃ
67
Jajjaranijjharaṃ ceva vilattākhaṇḍameva ca
Khaṇdhāpesi mahīpālo dese sassasamiddhiyā.
68
Tisataṃ aṭṭhapaññāsa chinnaṭṭhānāni vāpisu,
Tathā terasavāpīsu sulāmayapaṇāḷiyo,
69
Thire cāvaraṇe 10 sāṭṭhisatakhuddakavāpinaṃ 11
So sattatiṃsamattāyo 12 naṭṭhā bhupo abandhayī.
---------
70
Rājā rohaṇaraṭṭhe'pi gāmesu nigamesu ca
Kāresi nānākammante puññakammantaratthiko.
71
Mātu āḷāhaṇaṭṭhāne bīragāmamhi khattiyo
Vīsaṃ hatthasatāyāmaṃ ratanāvalicetiyaṃ,
72
Soḷasa dhātugabbhe ca, satta bodhimahīruhe,
Mahābodhighare cāpi tattake 13 bodhikoṭṭhake,
73
Tecattāḷīsamatte ca dvibhumipaṭimāghare,
Duve ca dhammasālāyo, paṭimā pañcasattatiṃ,
74
Cātuddisikasaṅghassāvathe sattatiṃsatiṃ,
Sattatāḷīsa pākāre, vīsati dvārakoṭṭhake,
75
Tathāgantukasālāyo ekūnasaṭṭhimeva ca,
Ārāme ceva cattāro, tayo metteyyarūpake,
76
Pañca nāṭakasālāyo kārāpetvāna patthivo
Paṭisaṅkhārayī khṇaḍaphullañceva tahiṃ tahiṃ
77
Sattatiṃsati thūpe ca, bāvīsa bodhikoṭṭhake,
Mahante 14 paṭimāgehe dvesataṃ catusattatiṃ,
-----------
10.[E.] Tathevācaraṇe 11. [E.] Vāpiyo. 12. [E.] Mattā ca
13. [E.D.] Sattati. 14.[E.] Mahanta

[SL Page 518] [\x 518/] (

78
Ekaṃ dhātugharaṃ, satta nipannapaṭimāghare,
Cattāḷīsañca leṇāni, cattāro giñjakālaye
79 Cattāro dīghapāsāde, pāsāde cha tibhumike,
Dhammasālā dhaekūnatiṃsatiṃ, vaṅkame tayo,
80
Vāsāgārāti chabbīsasataṃ, potthakamandire,
Aṭṭhavīsasatāgantusālāyo caturopi ca,
81
Devālaye catubbīsa, gopure ca sataṃ tayo,
Chabbīsasatapākāre paṭisaṅkhārayi'ssaro.
82
Uruvelamahāvāpi-paṇḍu-kolambavāpikā
Ādi saṅghassa dvisataṃ chinnā soḷasavāpiyo,
83
Chiṇṇe āvaraṇe cā'ṭṭhārasa ceva mahīpati
Dvīsataṃ pañca so naṭṭhā khuddavāpi abandhayī.
84
Silāmayapaṇāḷī ca kāresi dasavāpisu;
Mātikā catutāḷīsa bhindāpesi tahiṃ tahiṃ.
85
Evaṃ vihāryyānauataḷākādimanorarame
Kāretvā tehi nekehi sabbaṃ laṅkamalaṅkarari.
86
Iti vihitavicittānekapuññappakāro
Satatamatipasanno satthuno sāsanasmiṃ
Varadhitimatiyutto so parakkantibāhu
Narapatirapi rajjaṃ'kāsi tettiṃsavassaṃ. Iti sujanappasādasaṃvegatthāya kate kamahāvaṃse
Uyyānādikārāpanaṃ nāma sattasattatimo paricchedo. --------
Aṭṭhasattatimo paricchedo.

1 Atha tassa mahārañño bhāgineyyo kavissaro
Dhīro vijayabāhū'ti rājā laṅikissaro ahū.
2 Pattarajjābhiseko'yaṃ mahākāruṇiko tadā
Parakkamabhujindena mātulena'ttano pana
3 Bandhanāgāranikkhitte vadhabandhanapīḷite
Laṅkāvāsijane tamhā dukkhā mocāpayī sudhī.
4 Tattha tattheva sabbesaṃ tesaṃ tesaṃ sakaṃ sakaṃ
Gāmakkhettādikaṃ datvā pītiṃ vaḍḍhesi sabbaso.

[SL Page 519] [\x 519/] (

5 Alake'va kuverassa sakkasse'cāmaravatī
Rājadhānī ahū tassa puḷatthinagarīva sā.
6 Sayaṃ māgadhabhāsāya katvā sandesamuttamaṃ
Pesetvāna narindassa arimaddanavāsino
7 Ādo vijayabāhu'va attano papitāmaho 1
Tena saddhiṃ siniddhena ghaṭetvā mittasatthavaṃ
8 Laṅkārimaddane dese bhikkhūnaṃ pītivaḍḍhanaṃ
Sambuddhasāsanaṃ sammā jotayittha mahāyaso.
9 Manunītikkamaṃ kiñci avokkamma mahīpati
Catussaṅgahavatthūhi santappesi mahājanaṃ.
10
Yutto soraccasoceyyappamukhehi guṇehi so
Suppasanno ahū suddhe buddhādiratanattaye.
11
Suvinīto paṇītehi paccayehi catūhi'pi
Bhikkhusaṃghamupaṭṭhāsi sadā santuṭṭhamānaso.
12
Sandassento mahussāhaṃ bodhisatto'ca buddhimā
Sabbathā sabbasattānaṃ sabbatthacariyaṃ akā.
13
Catasso agati hitvā nicchinanto mahīpati
Sajjanāsajjanānaṃ so akā'nuggahaniggahaṃ.
14
Evaṃ so'pi mahīpālo pākaṭo lokasāsane
Vidhāya vividhaṃ puññaṃ rajjaṃ saṃvaccharaṃ akā.
---------
15
Tato mahindanāmeko kāliṅgo 2 mittaduhiko
Laddhā sahāyikaṃ gopadhītararaṃ dīpanivhayaṃ
16
Ghātetvā naṃ mahīpālaṃ duppayogena dummati
Senāpatīnaṃ yodhānaṃ kuddhānaṃ raṭṭhavāsinaṃ
17
Amaccānampi sabbesaṃ alabhanto'va sammutiṃ
Atidukkhena pañcāhaṃ laṅkārajjamakārayī. --------18
Ghātetvā naṃ ahū rājā kittinissaṅkanāmako
Rañño vijayabāhussa uparājā kaliṅgajo.
19
Patvā rajjābhisekaṃ so puḷatthinagare vare
Dāṭhādhātugharaṃ rammaṃ kārāpesi silāmayaṃ.
-----------
1. Attanopi pitāmaho (sabbesu) 2. [E.S.] Kuliṅgo.
[SL Page 520] [\x 520/] (

20
Bandhāpetvā samuttuṅgaṃ ratanāvalicetiyaṃ
Alaṅkarittha sovaṇṇathūpikāya tamuttamaṃ
21
Kārayitvā sanāmena pāsādasatamaṇḍitaṃ
Vihāraṃ bhikkhusaṅghassa niyyādevo upaṭṭhahi.
22
Sovaṇṇarajatubbhāsahittitthamhehi bhāsuraṃ
Hiṅgulamayabhubhāgaṃ sovaṇṇachadaniṭṭhikaṃ
23
Vihāraṃ jambukolavhaṃ kārayitvā tahiṃ sudhī
Patiṭṭhāpayi sovaṇṇe satthubimbe tisattatiṃ.
24
Senāya caturaṅginyā saddhiṃ bhattipurarassaraṃ
Gantvā samantakūṭaṃ so abhivandiya bhupati
25
Pupphārāme paḷārāme anekā ca sabhā subhā
Tambapaṇṇiyadīpasmiṃ sādhu sabbattha kārayī.
26
Evaṃ bahuvidhaṃ puññaṃ sañcinanto dine dine
Navasaṃvaccharaṃ sammā rajjaṃ'kāsi sa bhupati.
---------
27
Tato tassa suto rājā vīrabāhūti vissuto
Rajjaṃ katve'karattiṃ va maccuno vasamajjhagā.
28
Tato kaṇiṭṭho tasseva kittinissaṃkarājino
Rajjaṃ māsattayaṃ bhuñji rājā vikkamabāhuko.
---------
29
Taṃ ghātetvā'tha nissaṅkarājino bhāgineyyako
Navamāsaṃ akā rajjaṃ coḍagaṅgamahīpati.
30
Tato tassa narindassa uppāṭetvāna locane
Dūrīkatvāna taṃ kittisenānātho mahabbalo
31
Līlāvatyā parakkantibhujinvdaggamahesiyā
Rajjaṃ kārāpayī tīṇi vassānī nirupaddavaṃ
---------
32
Tato sāhasamallo'ti rājā vikkamakesarī
Rajjaṃ'kāsi duve vasse okkākakulasambhavo.
33
Athā'panetvā taṃ bhūpaṃ duratikkamavikkamo
Āyasmantacamūnātho sa rājakulavaddhano
34
Kalyāṇavatiyā kittinissaṅkaggamahesiyā
Rajjaṃ kārāpayī dhīro chabbassaṃ dhammanītiyā.

[SL Page 521] [\x 521/] (

35
Sā kalyāṇavatī devī satthusāsanamāmakā
Paṇṇasālakanāmasmiṃ gāmasmiṃ sakanāmito
36
Vihāraṃ kārayitvāna tassa gāmapaṇāyanā
Gāmakkhettaparikkhāradāsuyyānādikaṃ adā.
37
Tassā'numatiyā sabbalaṅkārajjānusāsako
Khandhāvāratvaye 3 jāto āyasmantavamūpati
38
Devādhikāriṃ pesetvā valliggāmaṃ manoharaṃ
Vihāraṃ tattha kāretvā mahasaṅghassa dāpayī.
39
Pasiddhaṃ sakanāmena sa rājakulavaddhanaṃ
Pariveṇañca kāretvā tassa rakkhāvidhāyako
40
Ārāmādiparikkhitte dubbhikkha-duratikkame 4
Gāmakkhette pararikkhāre dāsidāse adāsi so.
41
Saṅkiṇṇaṃ ca catubbaṇṇaṃ asaṅkiṇṇaṃ vidhāya so
Dhammādhikaraṇaṃ satthaṃ kārayī kusalatthiko.
---------
42
Tato rājakumāreko dhammāsokābhidhānako
Akā saṃvaccharaṃ rajjaṃ jātiyā so timāsiko.
43
Mahādipādo'ṇīkaṅgo mahāsenāpurakkhato
Coḷaraṭṭhā samāgamma puḷatthinagarissaraṃ
44
Dhammāsokakumāraṃ taṃ sāyasmantavamūpatiṃ
Ghātayitvā akā rajjaṃ sa sattarasavāsaraṃ.
---------
45
Atha tasse'va vikkantavamūnakka camūpati
Hantvāna tamaṇīkaṅgamahīpālaṃ sa dummati
46
Pubbe'pi katarajjāya tāya rājaggadeviyā
Līlāvatya'bhidhānāya vassaṃ rajjamakārayī.
47
Atha lokissaro nāma rājā sulahataṃsiko
Ādāya dāmiḷaṃ senaṃ mahatiṃ paratīrato
48
Āgamma sakalaṃ laṅkaṃ katvā savasavattiniṃ
Navamāsaṃ akā rajjaṃ puḷatthinagare vasaṃ.
49
Tadā dhitimataṃ seṭṭho mahābalaparakkamo
Parakkamacamūnātho kāḷanāgaravaṃsajo
-----------
3.[A.] Khandhāvaratvaye 4.[A.] Dubbhikkhe duratikkame.

[SL Page 522] [\x 522/] (

50
Līlāvatiṃ mahesiṃ taṃ candādiccakuloditaṃ
Rajje'bhisiñci pacchā'pi rājatejovilāsinīṃ.
51
Evaṃ tassā gate sattamāsamatte mahesiyā
Ādāya mahatiṃ paṇḍuvāhiniṃ paṇḍuraṭṭhato
52
Otaritvāna tejassī paṇḍurājā parakkamo
Apanevona taṃ deviṃ senāniṃ ca parakkamaṃ
53
Katvā nikkaṇṭakaṃ laṅkaṃ puḷatthinagaruttame
Rajjaṃ sāsi tivasasaṃ so manunītimavokkamaṃ.
---------
54
Atha laṃkānivāsīnaṃ janānaṃ yehi kehi ci
Pāpakammehi luddehi samussannatarehi tu
55
Laṃkārakkhāniyuttāsu devatāsu tahiṃ tahiṃ
Tadā upekkhamānāsu kattuṃ ārakkhaṇāvidhiṃ
56
Micchādiṭṭhisamādinna-duntītiniratāsayo
Dānādikusalāraññagumbadāhadavānalo
57
Saddhammakumudasseṇisaṅkocavidhibhānumā
Khantipaṅkajinīpanti-kantikantanacandimā
58
Māgho nāma mahāmohamoghikatavicāraṇo
Kāliṅgakulasambhuto eko rājā adhammiko
59
Catuvīsatiyā yodhasahassānamadhissaro
Otaritvā kaliṅgasmā laṃkādīpamagaṇhi so.
60
Māgharājamahāgimho yodhadāvānale bahū
Niyojesi nipīḷetuṃ laṃkārajjamahāvanaṃ.
---------
61
Tato tassa mahāyodhā lokabādhākarā barā
"Mayaṃ keraḷayodhā"ti unnadantā ito tato
62
Acchindiṃsu manussānaṃ sāṭakābharaṇādikaṃ;
Vicchindiṃsu kulācāraṃ curakālānurakkhitaṃ;
63
Chindiṃsu karapādādiṃ; bhindiṃsu bahumandire;
Bandhiṃsu ca nijāyatte katvā gomahisādike;
64
Bandhitvāna vadhitvāna jane aḍḍhe mahaddhane
Haratvāna dhanaṃ sabbaṃ daḷiddeva kariṃsu te;

[SL Page 523] [\x 523/] (

65
Bhañjesuṃ paṭimāgāre, dhaṃsesuṃ bahucetiye;
Vihariṃsu vavihāresu, pahariṃsu upāsake;
66
Tāḷayuṃ dārake; pañca pīḷayuṃ sahadhammike;
Hārayiṃsu jane bhāraṃ; kārayuṃ bahukāriyaṃ.
67
Pasiddhāni pasatthāni potthakāni bahūni te
Rajajjuto parimovetvā vikiriṃsu tahiṃ tahiṃ.
68
Saddhānaṃ pubbarājūnaṃ kittidehanihe subhe
Cetiye vipule tuṅge ratanāvaliādike
69
Pātayantā padhaṃsevo tesaṃ jivitasantibhe
Aho antaradhāpesuṃ dhātu sārīrike bahū.
70
Evaṃ dāmiḷayodhā te mārayodhānukārino
Lokañca sāsanañcāpi nāsayiṃsu durāsayā.
71
Tato puriṃ puḷatthivhaṃ nirundhitvāna sabbathā
Parito parigaṇhiṃsu paṇḍurājaṃ parakkamaṃ 3
72
Tato tassa narindassa uppāṭetvā vilovane
Vilumpiṃsu dhanaṃ sabbaṃ muttāveḷuriyādikaṃ.
73
Tato kāliṅgamāghaṃ taṃ māṇābharaṇapubbakā
Yodhā 4 mukhyā'bhisiñciṃsu te laṅkārajjalakkhiyaṃ.
74
Itthaṃ hatthagataṃ katvā raṭṭhaṃ māghamahīpati
Patvā rajjābhisekaṃ so puḷatthinagare vasī.
75
Micchādiṭṭhiṃ sa bhupālo gaṇhāpetvā mahājanaṃ
Asaṅkiṇṇāṃ catubbaṇṇaṃ saṅkiṇnamakarī bhusaṃ.
76
Gāmakkhettaṃ gharārāmaṃ dāsagomahisādikaṃ
Sabbampi sīhaḷādhīnaṃ keraḷānamadāpayī.
77
Vihāre pariveṇe ca bahūnāyatanāni ca
Vāsāṭṭhānāya yodhānaṃ kesañci parikappayī.
78
Buddhādhinaṃ tathā dhammasaṅghādhīnaṃ dhanaṃ ca so
Haritvā nirayaṃ gantuṃ pāpaṃ nipphādayī bahuṃ.
79
Evameva balakkāraṃ katvā māghamahīpati
Ekavīsativassāni laṃkārajjamakārayī.
-----------
3.[E.] Parigaṇhiṃsu paṇḍurājā mahābalaparakkamaṃ. 4.[A.E.] Yodha.

[SL Page 524] [\x 524/] (

80
Itthaṃ laṃkāya so so narapati mahatā vatthulobhena taṃ taṃ
Hantvā hantvā narindaṃ sayampi amunā kammunā'nāyuko'va
Hutvā patvāpi rajjaṃ ciramanubhavituṃ handa nāsakkhi; tasmā
Pañño pāṇātipātā viramatu; visamaṃ vatthulobhaṃ jahātu.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Soḷasarājako nāma aṭṭhāsitimo paricchedo.
---------

Ekūnāsītimo paricchedo

1 Tasmiṃ rājantare keci mahāpuññajanā bahū
Tesu tesu mahāduggapabbatesu manoharaṃ
2 Kāretvā nagaraṃ gāmaṃ nivasantā tahiṃ tahiṃ
Lokaṃ ca sāsanaṃ cāpi pālayiṃsu nirākulaṃ.
3 Arātīhi durārohe subhapabbatamatthake
Puraṃ ālakamandaṃ va katvā vessavaṇo viya
4 Subhasenāpatī tattha vasaṃ keraḷarakkhase
Vārento paripālesi tandisaṃ taṃ va sāsanaṃ
5 Durāsade virodhīnaṃ govindācalamatthake
Puraṃ katvā nisidanto bhuvane sutavikkamo
6 Bhuvanekabhujo nāma ādipādamahīpati
Pālesi rohaṇaṃ raṭṭhaṃ bhikkhusaṃghaṃ ca sāsanaṃ
7 Tatheva puna raṭṭhasmiṃ maṇimekhalanāmake
Gaṅgādoṇicale* tuṅge katvāna puramuttamaṃ
8 Nivasanto tahiṃ tasmā yojanadvayamatthake
Nivasantimpi taṃ duṭṭhaṃ māghabhupativāhiniṃ
9 Tiṇāyapi na maññanto saṅkhanāmo camūpati
Nibbhītiko'va rakkhittha taṃ raṭṭhaṃ tañca sāsanaṃ
---------
10
Tadā khalū sirisaṅghabodhirājatvayāgato
Rājā vijayabāhū'ti vissuto cāruvkamo
11
Taṃ taṃ mahāvanaṃ duggaṃ pavisitvā'ribhītiyā
Nivasitvā ciraṃ vannirājattaṃ samupāgato
-----------
* Gannoruva.

[SL Page 525] [\x 525/] (

12
Sabbe'pi sīhaḷāmacce katvā savasavattino
Saddhiṃ sīhaḷasenāya nikkhamitvā mahabbalo
13
Andhakāraṃ mahātejakkhandho'va caturaṅgikaṃ
Paccanīkabalaṃ sabbaṃ dhaṃsayī raṇasajjitaṃ.
14
Nivasante yathākāmaṃ gāme gāme ghare ghare
Sabbe'pi dāmiḷe yodhe palāpesi tato tato.
15
Vītārikaṇṭakaṃ katvā māyāraṭṭhaṃ tamuttamaṃ
Tattha tuṅgatare jambudoṇipabbatamatthake
16 Kārāpetvā puraṃ rammaṃ cārupākāragopuraṃ
Vasaṃ tattha sukhaṃ dhīro rajjaṃ'kāsi sa bhūpati.
---------
17
Kiñcaññaṃ, kalahe tasmiṃ puḷatthipurato purā
Gahetvā pattadhātuñca dāṭhādhātuñca satthuno
18
Nikkhamitvā mahātherā sabbe vācissarādayo
Māyāraṭṭhaṃ samāgamma tattha kotthumalācale
19
Padesamhi panekasmiṃ khemaṭṭhānamhi sādarā
Katvā bhūmigataṃ dhātudvayaṃ taṃ nidahiṃsu te.
20
Tato tesu mahātherā keci vācissarādayo
Laṅkārakkhaṃ gavesantā sāsanaṭṭhitikāraṇaṃ
21
Ullaṅghitvā samullolakallolampi mahaṇṇavaṃ
Agamuṃ paṇḍucoḷādiraṭṭhaṃ ye karuṇākarā
22
Te sabbe'pi mahāthere rājā vijayabāhu so
Pesetvāna mahāmacce avhāpesi tato puna.
23
Āgate te mahāthere vanditvā paripucchi so
"Patiṭṭhāti kuhiṃ dāṭhāpattadhātudvayaṃ" iti?
24
Asukasmiṃ hi ṭhāne'ti vutte tehi narādhipo
Ahū sampuṇṇasabbaṅgo pañcavaṇṇāya pītiyā.
25
Purakkhatvā mahātheragaṇaṃ taṃ sa namahīpati
Āgamī saha senāya tañca kotthumalāvalaṃ.
26
Kārāpetvā mahāpūjaṃ pabbatasmā samantato
Dakkhi ca'ttamano dāṭhāpattadhātudvayaṃ tahiṃ.
27
Labhanto viya cakkādiratanaṃ vā mahānidhiṃ
Papponto viya nibbāṇaṃ tadā pamuditāsayo

[SL Page 526] [\x 526/] (

28
Taṃ dhātudvayamādāya vandhātunibhasampādo
Ussavena mahantena gāmā gāmaṃ purā puraṃ
29
Ānetvā sujanāraddhadassanīyamahussavaṃ
Jambuddoṇipuraṃ rammaṃ ānesi dharaṇissaro.
--------30
Atha dhātunametesaṃ mahāpūjāvidhiṃ sudhī
Dine dine pavattento rājā evamacittayī:
31
Anāgatamhi kālasmiṃ jāte rājantare pana
Etesaṃ munidhātunaṃ parasattubhi sabbathā
32
Na bhaveyya yathā pīḷā tathā duggataraṃ thiraṃ
Khemaṭṭhānaṃ tu sakkaccaṃ kārayissanti cintiya
33
Vinā devehi ākāse billaselaṃ samantato
Yathā verimanussehi bhuvi gantuṃ na sakkate,
34
Pākāragopurādīhi tathā katvā surakkhitaṃ
Tassa muddhani selassa dāṭhādhātugharaṃ varaṃ
35
Devalokāgataṃ devavimānaṃva manoramaṃ
Kāretvā, taṃ samantā ca nānāpāsādamaṇḍapaṃ,
36
Rattiṭṭhānadivāṭṭhānapaṭikkamanasundaraṃ
Saṃghārāmaṃ ca kāretvā vāpipokkharaṇīyutaṃ
37
Tasmiṃ dhātughare dāṭhāpattadhātudvayaṃ sudhī
Ussavena mahantena patiṭṭhāpesi sādaraṃ.
38
Dhāturakkhāniyuttānaṃ therānaṃ thīrasīlinaṃ
Saṃghārāmañca taṃ datvā dānavaṭṭañca paṭṭhapi.
39
Divase divase sammā pavattayitu muttamaṃ
Vavatthāpayi dhātunaṃ pūjāvidhimahussavaṃ
---------
40
Athopakāraṃ sambuddhasāsanassā'vanissaro
Kattumārahi saddhāya taṃ kathaṃ ve? Kathiyati:
41
Laṅkādīpamhi saddhammasaṃyuttaṃ bahupotthakaṃ
Nāsitaṃ parasattuhi iti saṃviggamānaso
42
Dhāraṇaña.Ṇasampanne saddhāvante bahussute
Kosajjarahite cārusīghalekhanakovide

[SL Page 527] [\x 527/] (

43
Upāsake tadaññe ca bahū potthakalekhake
Ekato sannipātetvā tehi sabbehi bhūpati
44
Sādaraṃ caturāsītidhammakkhandhasahassakaṃ
Sādhu lekhāpayī dhammakkhandhasaṅkhyāya tāya so
45
Datvāna tattake sabbe tesaṃ soṇṇakahāpaṇe
Dhammapūjampi kāretvā puññabhārañca sañcini.
46
Tisīhaḷamhi ye therā majjhimā navakā ca ye
Sāmaṇerā ca ye santi sīlācāradhurandharā
47
Te sabbe santipātetvā satthusāsanapālake
Asamagge samagge ca kārāpesi; tato pana

48
"Hetūpasampadā hoti sāsanassābhivuddhiyā,
Yannūnāhaṃ taṃ sammā kārāpeyya"nti cintiya
49
Sabbassāpi samaggassa mahāsaṅghassa tassa so
Datvā aṭṭhaparikkhāraṃ santuṭṭhahadayodhikaṃ
50
Sattāhaṃ dharaṇīpālo upasampadamaṅgalaṃ
Kārāpesi samāraddhapūjāsakkārapubbakaṃ.
51
Patītaṃ sakanāmena loke vijayasundaraṃ
Ārāmaṃ saṅghikaṃ katvā adā saṅghassa bhupati.
52
Bhikkhū vā sāmaṇerā vā ye saddhā piṭakattayaṃ
Uggaṇhanti, sadā vācuggataṃ kubbanti sabbathā,
53
Nissāya paccayaṃ sabbe dukkhaṃ nānubhavantu te,
"Āgantvā me gharadvāraṃ paccayaṃ icchiticchitaṃ
54
Paṭigaṇhantu kāruññaṃ katve'ti dharaṇipati
Pavāretvāna sakkaccaṃ bhavanadvāramattano
55
Āgatāgatabhikkhūnaṃ bahunnaṃ tesamuttamaṃ
Piṇḍapātamanagghaṃ so adā dānavisārado.
56
Tato theramahātheraṭṭhānantaragatānapi
Sabbesaṃ yatinaṃ rājā pākavaṭṭañca paṭṭhapi.
57
Evameva mahīpālo katvā sāsanasaṅgahaṃ
Teneva balū pūjesi buddhādiratanattayaṃ.
---------

[SL Page 528] [\x 528/] (

58
Atha vattalagāmasmiṃ bhikkhūnaṃ sakanāmato
Rājā vijayabāhavhaṃ vihāraṃ sādhu kārayī.
59
Atho vihāre kalyāṇināmasmiṃ sa mahīpati
Dhastaṃ damiḷayodhehi mahācetiyamuttamaṃ
60 Bandhāpetvāna sovaṇṇatthūpikañca'ssa kāriya
Tassa pācīna bhāgasmiṃ gopuraṃ cāpi kārayi.
61
Tattheva paṭimāgārapākāravayādinaṃ
Aññesaṃ pana sabbesaṃ jiṇṇaṃ ca paṭisaṃkhari.
62
Māyāraṭṭhamhi ye santi pāsādā paṭimāgharā
Vihārā pariveṇā ca tathā cetiyamaṇḍapā
63
Pākārā gopurādī naca tesaṃ tesaṃ yathā purā
Tatheva navakammantaṃ kattuṃ rājā niyojayī.
---------
64
Abhivuddhiṃ atho lokasāsanassādhikaṃ sayaṃ
Kattuṃ abhilasanto'pi rājā evamacintayī
65
Mahallakatte sampatte kālasmiṃ gatayobbane
Mayā rajjasirī laddhā bhuttā ceva; tato'dhunā
66
Jitāvasiṭṭhā ye santi duṭṭhā sampati verino
Te sabbe'pi pamadditvā lokaṃ pālayituṃ tathā
67
Naṭṭhabhinnavihārānaṃ kāretvā navakammakaṃ
Lokavuddhiṃ ca kāretuṃ kālo mando'ti cintiya
68
Parakkamabhujassāpi bhuvanekabhujassa ca
A ttano'rasaputtānamubhinnaṃ pana lakkhaṇaṃ
69
Saddhiṃ lakkhaṇavedīhi vīmaṃsitvā sayaṃ sudhī
"Parakkamabhujasse'taṃ lakkhaṇaṃ atthi yena so
70
Attano balatejena katvā sattuvimaddanaṃ laṅkampi sakalaṃ ekacchattaṃ katvā niruttaraṃ
71
Sabbaññusāsanaṃ cāpi vaḍḍhayitvā sunimmalaṃ
Kittiñca pattharāpetvā disāsu vidisāsu ca
72
Nānādesehi orodharājakaññādipābhataṃ
Labhitvā suciraṃ dīpacakkavattī bhavissati"
73
Iti ñatvā tamānanda-assupūritalocano
Aṅkamhi nivasāpetvā muhuṃ muddhani cumbiyaṃ 1
-----------
1.[E.S.] Muddhani cāpi cumbiya

[SL Page 529] [\x 529/] (

74
Taṃ kaṇiṭṭhakumārampi samīpaṭṭhaṃ punappūna
Olokevo sinehena ubhinnaṃ tesamuttamaṃ
75
Ovādaṃ vivavidhaṃ datvā sabbasippakalādisu
Sikkhāpetvā ubhe'pete kārāpesi vicakkhaṇe.
---------
76
Atha tesu parakkantibhujaseṭṭhaṃ sutaṃ sadā
Mahāsāmiṃ purakkhatvā saṅgharakkhitavissutaṃ
77
Samāgatassa saṅghassa niyyādevo tato puna
Tassāpi munino dāṭhāpattadhātudvayaṃ tathā
78
Mahāsaṅghañca sabbampi laṅkāvāsijanampi ca
Nīyyādetvāna taṃ sammā anusāsi mahīpati
79
Evaṃ laṅkāmahākhette rājabījaṃ nararādhipo
Nikkhipitvā catubbassaṃ rajjaṃ katvā divaṃ gami.
80 Eso yathā vijayabāhunarādhinātho
Pālesi lokamakhilaṃ jinasāsanañca
Āgāmino'pi ca tathā paripālayantu
Laṅkissarā tadubhayaṃ abhayaṃ dadantā.

Iti sujanapakpasādasaṃvegatthāya kate mahāvaṃse
Ekarājako nāma ekūnāsitimo paricchedo
---------

Asītimo paricchedo

1 Accaye pituno rājā parakkamabhujavhayo
Tisīhaḷagataṃ sabbaṃ ekīkatvā mahājanaṃ

2 Alaṅkatvā puraṃ rammaṃ surarājasamo viya
Paṭhamaṃ abhisekaṃ so kārāpesi mahussavaṃ
3 "Kalikālādisāhiccasabbaññupaṇḍito"ti so
Patītaṃ nāmadheyyampi paṇḍitattā sayaṃ lahi.
4 Attanopi kaṇiṭṭhassa bhuvanekabhujassa so
Datvāna yuvarājattaṃ rajjabhāgaṃ ca dāpayī.
5 Mame'vāhaṃ karissāmi laṅikitthiṃ na parassiti
Maddane parasattūnaṃ abhimānamabandhi so.

[SL Page 530] [\x 530/] (

6 Paṭhamaṃ munino dāṭhādhātupūjaṃ vidhāya so
Pacchā damiḷayuddhāya gamissāmīti cintiya
7 Mahena mahatā saddhiṃ tasmā billamahīdharā
Dāṭhādātuṃ samānesasi jambuddoṇipuruttamaṃ.
---------
8 Sādaraṃ tīsu velāsu cintite cintite khaṇe
Vandituṃ dantadhātuṃ me chando atthīti cintiya 1
9 Attano bhavanasseva santike dharaṇīpati
Dantadhātugharaṃ rammaṃ kārāpesi mahagghakaṃ.
10
Āsanaṃ tassa vajjhamhi kārāpetvā mahārahaṃ
Mahagghakena taṃ rājā chādesa'ttharaṇena so.
11
Mahatā maṇinā ekaṃ ādhāraṃ dantadhātuyā
Kārayitvā tato tassādhārakaṃ puna bhupati
12
Kārāpesi vicittehi magghehi maṇīhi pi
Manoharaṃ mahantaṃ so varaṃ maṇikaraṇḍakaṃ
13
Tato pañcasahassehi soṇṇanikkhehi bhāsuraṃ
Kārāpesi tadādhāraṃ dutiyantu karaṇḍakaṃ.
14
Tato rajatanikkhānaṃ pañcavīsatiyā puna
Sahassehi sa kāresi tatiyañca karaṇḍakaṃ.
15
Tato dhātugharārabbha puraṃ katvā alaṅkataṃ
Dāṭhādhātumahāpūjaṃ kārāpetvāna sādaraṃ
16
Dāṭhādhātuṃ samādāya rājā nijakarambuje
Mahāsaṅakghassa majjhamhi evaṃ saccakriyaṃ akā:
17
"Amhākaṃ bhagavā buddho devadevo mahiddhiko
Tayo vāre samāgantvā laṅkādīpamimaṃ muni
18
Tattha tattha nisasīditvā soḷasaṭṭhānamuttaṃ
Paribhogikamevettha katvā yāto naruttamo
19
Tasmā kudiṭṭhirājūnaṃ vase laṅkā na tiṭṭhati;
Sammādiṭṭhikarājūnaṃ vase sammā pavattati.
20
Purāpimasmiṃ dīpamhi aselavho narādhipo
Muṭasīvamahīpassasa atrajo nayakovido
-----------
1.[A.] Cintayaṃ

[SL Page 531] [\x 531/] (

21
Assanāvikaputte dve damiḷe senaguttike
Vijitvā kārayī rajjaṃ pālento jinasāsanaṃ.
22
Athā'bhayo mahārājā duṭṭhagāmaṇivissuto
Eḷāraṃ coḷiyaṃ jitvā pālayī lokasāsanaṃ.
23
Atha jitvā raṇe pañca damiḷe atikakkhale
Vaṭṭagāmaṇi bhūpālo pālayī lokasāsanaṃ
24
Athā'nekamahāyodhe dhātusenanarādhipo
Charājadamiḷe jitvā pālesi lokasāsanaṃ.
25
Mahāvijayabāhū'pi atho coḷiyadāmiḷe
Palāpetvāna yuddhamhi pālayī lokasāsanaṃ.
26
Idānipi vihārādiṃ sāsanaṃ cāpi satthuno
Nāsetvā'dhivasante taṃ patiṭṭhāraṭṭhamuddhate
27
Damiḷe māgharājañca jayabāhuñcime duve
Jitvā vaḍḍhayituṃ lokasāsanaṃ patthayāmahaṃ"
---------
28
Etampi vacanaṃ saccaṃ aññaṃ kiñci vadāmahaṃ:
"Kosalappamukhā bhūpā paññavanto mahāyasā
29
Satthuno dharamānassa sammukhe dhammadesanaṃ
Vividhaṃ pāṭihīrañca sutvā disvā katatthikā
30
Ajīvamāne sambuddhe samasuppannā mahiddhikā
Dhammāsokādayo bhūpā vividhaṃ pāṭihāriyaṃ
31
Abhinimmitasambuddharūpādiṃ avalokiya
Akaruṃ saphalaṃ sammā jīvitaṃ tu sakaṃ sakaṃ
32
Buddhakiccāni katvāna mallānaṃ upavattane
Parinibbāṇamañcasmiṃ nipanno lokanāyako
33
Karonto pāṭihīratthaṃ mahādhiṭṭhānapañcakaṃ
Akāsi nūna bhagavā adhiṭṭhānāni khuddake.
34
Tadā pabhūti yāvajja nāthassevānubhāvato 2
Sārīrikā ca yā santi yā santi pāribhogikā
35
Tā sabbā dhātuyo loke pāṭihīraṃ karontidha.
Tasmā taṃ tañca'dhiṭṭhānaṃ karonto munināyako
-----------
2.[E.] Nāthakassānubhāvato.

[SL Page 532] [\x 532/] (

36
Pañcavassasahassāni pavattante sasāsane 3
Bhavissante mahīpāle saddhāsīladhurandhare
37
Passanto bhagavā ñāṇacakkhunā tesu mampi ca
Na passiti na nacintemi; sace diṭṭho'smi tādinā,
38
Sace antogadho homi saddhāvantesu sabbathā
Tesu pubbamahāvīrabhupālesu ahampi ca,
39
Bhayānakamhi saṅgāme parasattuvimaddanaṃ
Katvā sacai karissāmi lokasāsanavaḍḍhanaṃ,
40
Dāṭhādhātu ayaṃ'dāni pāṭihīraṃ subhaṃ mama
Appevanāma dasseyya" iti vavo vicintayī.
41
Tasmiṃ yeva khaṇe dāṭhādhātu tassa karambujā
Candalekheva ākāsamababhuggantvā manoharaṃ
42
Munindarūpaṃ māpetvā chabbaṇṇaghanaraṃsiyo
Vissajjetvā puraṃ sabbaṃ obhāsetvāna abbhutaṃ
43
Pāṭihīraṃ pakāsetvā santosetvā narādhipaṃ
Ākāsā punarāgantvā tassa hatthe patiṭṭhahi.
44
Disvā'numodato dhātupāṭihīraṃ tamabbhutaṃ
Mahājananikāyassa mahāsaṅghassa cādhikaṃ
45
Sādhukāraninādehi thutighosehi sabbathā
Tasmiṃ kāle puraṃ sabbaṃ ekakolāhalaṃ ahū.
---------
46
"Ajja me jīvitaṃ laddhaṃ; ajja me jīvitaṃ varaṃ;
Ajja me jīvitaṃ sammā saphalaṃ jātameva'ho;
47 Mama puññabalena'jja īdisaṃ paṭihāriyaṃ
Disvā mahājanenā pi sambhatā puññasampadā;
48
Ye pasiddhā guṇoghehi ivasmiṃ munisāsane
Tesu pubbanarindesu ahamantogadho'dhunā.
49
Iti vatvā mahārājā mahādhīro mahiddhiko
Mahāparisamajjhasmiṃ sīhanādaṃ samunnadi.
50
Kirīṭakaṭakādīhi sabbehi catusaṭṭhiyā
Sa bhusaṇehi pūjetvā dāṭhādhātuṃ mahīpati
-----------
3. [A.] Sāsane.

[SL Page 533] [\x 533/] (

51
Patiṭṭhāpiya sakkaccaṃ tasmiṃ maṇikaraṇḍake
Tato tampi samuppannavaṇṇa-soṇṇakaraṇḍake
52
Nikkhipitvā tato tampi subhe rajatanimmite
Karaṇḍake mahagghamhi patiṭṭhāpesi sāradaṃ.
53
Itthiṃ tīsu karaṇḍakesu kamato suṭṭhuppatiṭṭhāpitaṃ
Dāṭhādhātumatho sa dhātubhavane tasmiṃ patiṭṭhāpayī.
Sattāhaṃ ratanehi sattahi mahāmālāhi gandhehiso
Nānākhajjakabhojjakehi mahatiṃ pūjaṃ ca kārāpayī.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse dāṭhādhātu
Pāṭihāriyadsanaṃ nāma asītimo paricchedo.

Ekāsītimo paricchedo.

1 Tadāppabhuti sabbe'pi laṅkāvāsijanādhikaṃ
Rañño puññabalaṃ tassa disvā tamhi sagāravā
2 Sabhayā sappamodā ca sasnehā vicariṃsu te.
Ullaṅghetuṃ na sakkhiṃsu tassāṇaṃ hi kadācipi.
3 Rañño tassa patāpānurāgāvanatamānasā
Pesesuṃ pābhataṃ sabbe nānādesanarādhipā.
4 Sīsacchejjaṃ janaṃ kārāgārabandhanamattato
Niggahetvāna daḷhaṃ so puna taṃ parimocayī.
5 Kārāgārārahānantu janānaṃ dharaṇīpati
Yaṃ kiñci niggahaṃ katvā ovadī karuṇāparo.
6 Raṭṭhā pabbājanīyānaṃ janānaṃ pana bhūpati
Sahassamattaṃ daṇḍaṃ so niyāmesi manūpamo
7 Daṇḍārahaṃ janaṃ sabbaṃ kujjhitvā avalokayaṃ
Kānāniggahavācāhi suvinītaṃ akāsi so.
8 Attano piturājassa vīraverivimaddino
Ajeyyattaṃ gate sabbe vanaduggādinissite
9 Tejobalena so rājā tathā mettābalena naca
Laṅkāyaṃ paripanthinaṃ balaṃ jetuṃ samārahi.
10
Senāvāhanasampanne sīhaḷe vannirājake
Sīhāsane nisinno'va vasamānesi sabbaso.

[SL Page 534] [\x 534/] (

11
Tisīhaḷagate sabbe sīhaḷe sīhavikkame
Sabbe so sannipātetvā santosesi narādhipo.
12
Khandhāvārā nibandhitvā tattha tattha nivāsinaṃ
Mahādamiḷayodhānaṃ niggahaṃ kātumussahi.
13
Saṅgāmavacare mattacerikuñjarakesarī
Sabbe'pi sīhaḷe naddhe 1 tattha tattha nivesayī. 2
14
Gantvā gantvā mahāyodhā sīhaḷā garuḷā viya
Sabbe'pi damiḷe yodhe bādhesuṃ pannage viya.
15
Tasmiṃ kāle puḷatthivevha pure vibhavavissute
Koṭṭhasārakagāmasmiṃ tathā gaṅgātaḷākake
16
Gāme kākālayavhasmiṃ padīraṭṭhe kurundiyaṃ
Mānāmatte mahātitthe tathā mannārapaṭṭane
17
Puḷaccerivhaye titthe tathā vavālikagāmake
Vipule gonaraṭṭhasmiṃ tathā gonusuraṭṭhake
18
Madhupādapatitthasmiṃ tathā sūkaratitthake
Iccevamādike ṭhāne khandhāvāraṃ nibandhiya
19
Katvā katvā balakkāraṃ cirakālanivāsinaṃ
Dvinnaṃ damiḷarājūnaṃ māghindajayabāhunaṃ
20 Cattāḷīsasahassā te yodhā damiḷakeraḷā
Daḷhaṃ sīhaḷayodhehi kuntapāṇīhi bādhitā
21
Nisīditumasakkontā bhayakkantā tato tato
Puḷatthipuramāgantvā evaṃ sammantanaṃ nayuṃ:
22
"Parakkamabhujo rājā mahātejo mahiddhiko
Tassāṇaṃ bhuvi laṅghetuṃ ko vā dhīro bhavissati?
23
Desantaranarindāpi tasseva vasagā'dhunā
Cattante khalu, tasseva vase sabbepi sīhaḷā
24
Amhākaṃ damiḷāpe'ke honti tasseva sevakā
Aññesu kā kathā kiñca kiṃ karoma mahaṃ pana?
25
Adhunāsuriyasseva tassa tejassinodaye
Sabbe mayampi jāta'mbha khajjotā viya nippabhā.
-----------
1. [E.S.] Sīhale kacce. 2. [A.E.] Nipesayi.

[SL Page 535] [\x 535/] (

26
Tasmā sīhaḷadīpasmiṃ amhākantu anāgate
Vāsaṃ kattuṃ na sakkāva, yāma desantaraṃ"iti.
---------
27
Hatthi asse tathā muttā maṇayo'pi mahagghike
Tathā rājakirīṭāni sabbā orodhakāminī
28
Sabbānābharaṇāneva paṭṭasāṭakapeṭake
Aññe'pi sakale sāre ādāyādāya bhitiyā
29
Niggantuṃ purato tamhā ārabhiṃsu tadā pana.
Ahū tesaṃ disāmoho rañño puññānubhāvato.
30
Tathā hi te puradvāraṃ pācīnaṃ iti cintiya
Nikkhamma pacchimadvārā, yattha sīhaḷavāhinī
31
Khandhāvāraṃ nibandhittha, taṃ gamuṃ kāḷavāpikaṃ.
Tehi tehi savatthuhi saddhiṃ jivitamapyaho
32
Tesaṃ sīhaḷayodhānaṃ datvā datvā sakaṃ sakaṃ
Raññā cintitamatthampi sādhayitvā daduṃ sayaṃ.
33
Gahetvā vatthusambhāraṃ tesaṃ sabbepi sīhalā
Tadāppabhuti sampannā tathā jātā yathā purā
34
Bhītiyā satamattehi tehi rājūhi chaḍḍitaṃ
Labhantā sampadaṃ sabbe mithilāpuravāsino
35
Evaṃ katvānubhāvena parasattuvimaddanaṃ
Sabbaṃ laṅkaṃ samiddhaṃ so kārāpetuṃ samārabhi.
---------
36
Athekādasame vasse samaspatte tassa rājino
Tadā jāvakarājeko canndabhānūti vissuto
37
"Makayampi sogatā eeva" iti māyaṃ vidhāya so
Saddhiṃ jāvakasenāya kakkhalāya samotari.
38
Sabbe te jāvakā yodhā sabbatitthāvagāhino 3
Visadiddhehi bāṇehi ghorasappanibhehi tu 4
39
Diṭṭhe diṭoṭha jane duṭṭhā bādhamānā nirantaraṃ
Kodhā sandhāvamānā te 5 sabbaṃ laṅkaṃ vināsayuṃ
-----------
3.[A.] Gābhine 4.[A.E.] Ye. 5. [A.] Tu. [SL Page 536] [\x 536/] (

40
Pāvakāsanividdhastaṃ ṭhānaṃ nīrāsanī viya
Māghādibādhitaṃ laṅkaṃ jāvakā puna bādhayuṃ.
41
Bhāgineyyaṃ tadā vīraṃ vīrabāhuṃ mahīpatiṃ
Rājā jāvakayuddhāya saddhiṃ yodhehi pesayi.
42
Ghoravesadharo vīrabāhurāhu bhayaṅkaro
Nirundhi candabhānuṃ taṃ bhusaṃ raṇanabhaṅgaṇe.
43
Sa sīhaḷabhaṭe vīre tattha tattha niyojiya
Saddhiṃ jāvakayodhehi yuddhaṃ kattuṃ samārabhi.
44
Yuddhe jāvakayodhehi yantamutte lahuṃ lahuṃ
Visadiddhamukhe khāṇe bahudhābhimukhāgate
45
Laṅkhavedhī mahāyodhā sīhaḷaṃ ye dhanuddharā
Tikkhasallehi bhallehi khaṇḍaso khaṇḍayiṃsu te
46
Rāmo'va samaraṃ gantvā vīrabāhumahīpati
Rakkhase viya māresi bahū jāvakayodhake.
47
Mahāvegadharo vīrabāhuverambamāḷuto
Jāvakārimahāraññaṃ paribhañci punappunaṃ
---------
48
Evamevaṃ sa yujjhitvā palāpetvāna jāvake
Paccatthirahitaṃ'kāsi sabbaṃ laṅkāmahītalaṃ.
49
Tato devapuraṃ gantvā devamuppalavaṇṇakaṃ
Vanditvāna tahiṃ tassa devapūjañca kārayī.
50
Saṅghikaṃ parivenaṃ so tattha kārāpayī sayaṃ
Janananandabhāvena tamāsi nandanavhayaṃ
51
Nivattitvā tato jambuddoṇīpuramupāgato
Parakkamabhujaṃ passi so'pi pītimahā bhusaṃ
52
Vidhāya evaṃ vividhaṃ mahāraṇaṃ
Vidhūya sabbārigaṇaṃ bhayānakaṃ
Visālatejo vijayassiriṃ tadā
Labhī parakkantibhujo'vanīpati.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse verirāja
Vijayaniddeso nāma ekāsītimo paricchedo
---------

[SL Page 537] [\x 537/] (

Dvāsītimo paricchedo

1 Atha so parasattūhi cirakālappamosite
Kulappaveṇikāyatte gāmakkhettagharādayo
2 Tesaṃ tesantu sāmīnaṃ yathāpubbaṃ mahīpati
Vavatthāpetvā dā pasi manunītivisārado.
3 Gāmārāmādike buddhadhammāyatte tathā puna
Kappiye paccayaggāme gaṇasantakagāmake
4 Tathā puggalikaggāme aṭṭhāyatanagāmake
Pāriveṇikagāme ca niyametvā sadāpayī.
5 Tathā rājakulāyatte paña.Capessiyavaggake
Dasapessiyavagge ca niyametvā ṭhapesi so.
6 Laṅkāvāsijane sabbe katvā aḍḍhe mahaddhane
Sabbaṃ raṭṭhaṃ subhikkhaṃ so kārāpesi mahīpati.
---------
7 Atha rājantarārabbha sacchandikavihārinaṃ
Micchājīvasamāpannaṃ santatāsaññatindriyaṃ
8 Sabbālajjigaṇaṃ sammā uccinitvā panodiya
Parisuddhaṃ sa kāresi sammāsambuddhasāsanaṃ
9 Atha coḷamahāraṭṭhaṃ pesetvā pābhate bahū
Sūsīlāvārasampanne piṭakattayadhārino
10
Pasiddhe coḷiye bhikkhū ānetvā tambapaṇṇiyaṃ
Kārāpesi samaggaṃ so rājā ubhayasāsanaṃ.
---------
11
Atha so tambarṭṭhamhi viharantesu santataṃ
Lajjibhikkhusva'nekesu dhammakittī ti missuto
12
Atthi eko mahāthero sīlatejena bhāsuro;
Tassa kho pana therassa piṇḍapātāya gacchato
13
Kadāci purato magge padumaṃ ubbhavi iti
Sutvā vimhāpito hutvā samphuṭṭhaṃ dantadhātuyā
14
Gandhacandanapaṅkādiṃ 1 dhammapābhatakaṃ tathā
Rājapābhatamukkaṭṭhaṃ pesetvā tambaraṭṭhakaṃ
-----------
1.[E.] Candanapākādiṃ

[SL Page 538] [\x 538/] (

15
Ānetvā taṃ mahātheraṃ laṅkādīpaṃ mahīpati
Arahantaṃ'va passanto modamāno punappunaṃ
16
Katvā tassa mahāpūjaṃ pūjāsakkārabhājanaṃ
Catupaccayadānena sakkaccaṃ tamupaṭṭhahi.
---------
17
Attanā vaḍḍhitassevaṃ sāsanassa surakkhanaṃ
Kattukāmo mahārājā rājadhānisamantato
18
Mahātherānamaṭṭhannaṃ aṭṭhāyatanavāsinaṃ
Gāmāraññanivāsīnaṃ therānañca satīmataṃ
19
Nivāsayogge vitthiṇṇe nānāpāsādamaṇḍite
Nānāmaṇḍapasaṃyutte nānāpokkharaṇīyute
20
Rattiṭṭhāna-divāṭṭhāna-caṅkamālayasobhite
Pupphārāma-phalārāmapantīhi parivārite
21
Saṅghārāme bahū katvā datvā tesaṃ; tato puna
Parikkhārehi sabbehi mahāpūjañca kārayī.
---------
22
Atha rājā mahāsaṅghaṃ gāmāraññanivāsinaṃ
Ekīkatvā tato niccaṃ sīlasuddhigavesino
23
Ye dhutaṅgadhārā lūkhappaṭipattivisāradā
Ajjavādīguṇupetā lajjidhamme patiṭṭhitā,
24
Samuccinitvā te sabbe puṭabhattasuliccaye
Araññavāsaṃ kāretvā tesaṃ datvā upaṭṭhahi.
25
Pūrentehi mahālūkhappaṭipattiñca tehi so
Attano samaye laṅkaṃ sārahantaṃ viyā'kari.
---------
26
Athagāmadharā 2 therā dīpe'smiṃ viralā iti
Potthakāni'pi sabbāni ānetvā jambudīpato
27
Āgamesu tathā sabbatakkavyākaraṇādisu
Sikkhāpetvā bahū bhikkhū kārāpesi vicakkhaṇe
28
Iccevaṃ paṭipattiṃ ca pariyattiñca vaḍḍhayaṃ
Tāya pūjāya saddhāya pūjesi sugataṃ sudhi.
29
Attano'nujarājampi bhuvanekabhujavhayaṃ
Sikkhāpetvāna so tīsu piṭakesu visāradaṃ
-----------
2.[E.] Atha ganthadharā.

[SL Page 539] [\x 539/] (

30
Kārāpetvāna, tene'va theradhammaṃ mahīpati
Desāpetvā suṇantānaṃ bahunnaṃ pana bhikkhunaṃ
31
Mahāsaṅghassa majjhasmiṃ dāpetvā therasammutiṃ
Datvā sabbaparikkhāraṃ therapūjaṃ ca kārayi.
---------
32
Aṭṭhaṅgariyamaggena mahāsaṃsārasāgarā
Pāraṃ gantuṃ gavesanto hetuṃ kusalasampadaṃ
33
Attano tatiye chaṭṭhe tathekādasame puna
Tathā dvādasame sattadasame vaccharamhi ca
34
Ekavīsatime sattadvīse tiṃsatime tathā
Evamaṭṭhasu vāresu saṭṭhitthamhamahālayaṃ
35
Kāretvā taṃ samantā ca mahāmaṇḍapamuttamaṃ
Niṭṭhāpetvā vicittehi nānāvatthehi taṃ puna
36
Sālaṅkārañca katvāna tattha bhikkhugaṇe bahū
Pāḷiso nivasāpetvā sādaro'va dine dine
37
Pavattento mahāpūjāsakkāraṃ sakanāmato
Bahunnaṃ sāmaṇerānaṃ dāpetvā upasampadaṃ
38
Tato theramahātherāyatanādikamuttamaṃ
Ṭhānantarampi bhikkhūnaṃ dāpetvā tadanantaraṃ
39
Bahūni garubhaṇḍāni mahagghāni tathā bahū
Parikkhāre ca kalyāṇe hatthirājappamāṇato
40
Rāsīkatvā mahātherāyatanaṭṭhānalābhinaṃ
Rājārahe parikkhāre dāpetvā paṭhamaṃ tato
41
Theranissayamuttādiyanīnaṃ dharaṇīpati
Adā aṭṭhaparikkhāre sabbesaṃ paṭipāṭiyā.
42
Evamaṭṭhopasampattimahāmaṅgalamuttamaṃ
Satta satta dine rājā pavattesi naruttamo.
43
Pacchāpi so bahū vāre upasampadamaṅgalaṃ
Kārāpetvā samiddhaṃ so kāresi jinasāsanaṃ.
44
Evaṃ karonto vividhopakāraṃ
Sudhākaro vārinidhiṃca rājā
Susāsanaṃ vaḍḍhayi sammadeva
Saddhammarājassa tathāgatassa

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Sāsanopakārakaraṇaṃ nāma dvāsītimo paricchedo.
---------

[SL Page 540] [\x 540/] (

Tiyāsītimo paricchedo.

1 Atha so sassirīkasmiṃ sirivaḍḍhananāmake
Atule attano jātanagare nagaruttame
2 Pāsādamaṇḍapopetaṃ tuṅgapākāragopuraṃ
Bodhicetiyaārāmapaṭimāgharamaṇḍitaṃ
3 Nānāvicittakammantaṃ 1 sobhaggaparisobhītaṃ
Mahāvihāraṃ kāresi visālavibhavaṃ; tato
4 Jambuddoṇipurārabbha ā sirīvaḍḍhanā puraṃ
Dīghavitthārato aḍḍhayojanūsahamattake 2
5 Samīkatatale bheritale viya manohare
Nirantarasamākiṇṇakomalodātavālike
6 Ussāpitāhi nekāhi vāritādiccaraṃsihi
Tuṅgaddhajapatākāhi kadalītarupantihi
7 Pupphālaṅkāradhārīhi cittakammantacāruhi
Puṇṇakumbhehi nekehi dvīsu passesvalaṅkate
8 Ekasmiṃ vipulokāse antarā antarā pana
Pañcahatthāyate ṭhāne ekekaṃ rājatoraṇaṃ
9 Dasahatthāyate ṭhāne ekekaṃ paṭṭatoraṇaṃ
Satahatthāyate ṭhāne vicittacittanimmitaṃ 3
10
Mahāpāsādamekekaṃ tuṅgasiṅgaṃ tibhūmakaṃ
Sambuddhapaṭimāyuttaṃ kārāpesi narādhipo.
11
Tato vihārapākāramaṇḍalaṃ ca samantato
Mahantehi manekehi cittakammantacāruhi
12
Toraṇehi surādhisacāpalīlāpabhāsihi
Setacchattehi sampūṇṇacandabimbānukārihi
13
Nabhaṅgaṇamhi naccantadibbanāṭakacāruhi
Dhajehi pañcavaṇṇehi nānārūpadharehi ca
14
Devalokāgatānekavimānāvalikantihi
Maṇimaṇḍaparājīhi bhāsurāhi nirantaraṃ
15
Setacchattaṃ gahetvāna naccamānāhi pāḷiso
Yantanimmāṇavārūhi brahmarūpāvalīhi ca
-----------
1.[E.] Nānākammavicittaṃ taṃ. 2.[E.] Matthake. 3.[A.] Vicittaṃ. Cittaṃ
Nimittaṃ.

[SL Page 541] [\x 541/] (

16
Vivarantehi sakkaccaṃ bandhitvā sirasañjaliṃ
Yantarūpehi dibbehi nānāvaṇṇadharehi ca
17
Mahaṇṇavasamullola-kallolāvalikantihi
Yantarūpassapantīhi dhāvantīhi tahiṃ tahiṃ
18
Mahītalāvatiṇṇamhodharasaṃsayakārihi
Yantarūpehi hatthihi hatthālaṅkāradhārihi
19
Evamādihi nekehi lokānandavidhāyihi
Pūjāvatthūhi sabbehi vihāraṃ samalaṅkari.
---------
20
Tato punapi etasmā vihārasmā samantato
Gāvutaṃ gāvutaṃ ṭhānaṃ pūrayitvā nirantaraṃ
21
Ṭhātuṃ niyojayī sabbe laṅkādīpanivāsino
Sādhukāraṃ pavattente sambuddhaguṇavādino;4
22
Buddhamaṅgalakattabbapūjāpupphādidhārino
Bhikkhū ca sāmaṇere ca tathopāsikupāsake,
23
Pūjāvatthudharā sabbā sabbālaṅkārabhusitā
Vatthuttayaguṇañaññu ca aññāpi naranāriyo;
24
Tato sayampi bhūpālo sabbābharaṇabhusito
Senāya caturaṅginyā saddhiṃ saddhāya codito
25
Mahārahe rathe sabbarathālaṅkāramaṇḍite
Āropetvāna taṃ dāṭhāpattadhātudvayaṃ tato
26
Soṇṇaddhaje tathā rūpiddhaje soṇṇaghaṭe tathā
Subhe rūpighaṭe soṇṇacāmare rūpicāmare
27
Tathā soṇṇakaraṇḍe ca tathā rūpyakaraṇḍake
Suvaṇṇavījanī rūpivījanī ca manoharā
28
Soṇṇapokkharaṇī ceva rūpapokkharaṇī tathā
Suvaṇṇanimmite puṇṇakalase rūpinimmite
29
Iccevamādike pūjāvatthū nānāvidhe tadā
Purato nikkhamāpetvā pantīso tehi tehi so
30
Pacchato pacchato pañcaturiyaṅgaddhatīyi pi
Kārāpento mahāpūjaṃ tāyā'laṅkatavīthiyā
31
Kamena nagaraṃ netvā sirivaḍḍhananāmakaṃ
Tasmiṃ vihāramajjhasmiṃ mahante maṇimaṇḍape
-----------
4.[E.] Vādine.

[SL Page 542] [\x 542/] (

32
Buddhāsanamhi paññatte patiṭṭhāpiya sādaraṃ
Tehi tehi manussehi pūjaṃ kāretumārabhi.
---------
33
Tadā sabbe janā puññasoṇḍā maṇḍanamaṇḍitā
Pubbaṇhe dantadhātuñca pattadhātuñca bhattīyā
34
Soṇṇapupphādimissehi vaṇṇagandhādisobhikahi
Jāticampakanāgādīpupphavaggehi pūjayuṃ.
35
Cirābhatamahārājayasocayavilāsihi
Sugandhasālibhattānaṃ nānārāsīhi pūjayuṃ.
36
Supakkehi sugandhehi suvaṇṇehi susāduhi
Kadalīpatasambādi-phalavaggehi pūjayuṃ
37
Tato rājā sayampevaṃ taṃ dhātudvayamuttamaṃ
Nānāvidhāya pūjāya pūjetvāna tato paraṃ
38
Vinīto annapānehi khajjabhojjehi sādaraṃ
Tatheva leyyapeyyehi bhikkhusaṃghamupaṭṭhahi.
39
Tato nekasatānaṃ so bhikkhūnaṃ dharaṇīpati
Adā aṭṭhaparikkhāraṃ tadā bhaṭṭhamano'dhikaṃ.
40
Tato tiyāmarattiṃ so vihārasmā samantato
Gandhatelappadittānaṃ dīpānaṃ lakkhakoṭihi
41
Kappitānekakappūradīpamālāhi cārihi 5
Jotasi bhutalaṃ sabbaṃ nabhaṃ tāraṅkitaṃ viya
---------
42
Tahiṃ tahiṃ nibandhitvā raṅgamaṇḍalamuttamaṃ
Nānārūpaṃ gahevona nānānaccavidhāyinaṃ
43
Nānāgāyanagāyīnaṃ nāṭakānaṃ bahūhi'pi
Naccehi ceva gītehi madhurehi manoharaṃ
44
Pārāvāramahārāva-dūrīkaraṇasūrihi 5
Lajjitānekapajjunnagajjitāḍambarehi ca
45
Nijapuññamahambhodhi-ninadabbhamakārihi
Pañcaṅgaturiyānañca ninādehi vivaḍḍhitaṃ
46
Tattha tattha supaññatte saddhāvantehi sādaraṃ
Dhammāsane nisīditvā gahetvā cittavījaniṃ
-----------
5. [A.] Dīpamālābhicārihi. 5.[E.] Mahārāvaṃ.

[SL Page 543] [\x 543/] (

47
Saddhammaṃ kathayantānaṃ sotūnaṃ hadayaṅgamaṃ
Saddhammakathikānañca dhammaghosehi ghositaṃ,
48
"Aho buddho, aho dhammo, aho saṅgho"ti santataṃ
Vatthuttayaguṇaṃ vatvā sādhukārapurassaraṃ
49
Tattha tattha carantīnaṃ katvā katvānumodanaṃ
Parisānaṃ catassantaṃ sādhunādehi maṇḍitaṃ,
50
Tassaṃ tassaṃ disāyaṃ tu ṭhatvā ṭhṛtvā nirantaraṃ
Buddhasantiṃ karontehi nandividhipurassaraṃ
51
Balibhojakajeṭṭhehi nānābharaṇadhārihi
Pasatthañca mahīpālo buddhapūjaṃ pavattayī
52
Tidivamhi surindopi buddhapūjaṃ panedisiṃ
Karotīti tamatrāpi dassento viyabhūpatī.
53
Sīhaḷādhipati pubbarājānopi mahiddhikā
Īdisaṃ eva sambuddhapūjaṃ kārāpayuṃ iti
54
Pakāsento'va tandāni tathā sīhaḷavāsinaṃ,
Sabbaññupāramīkappalatāya phalamīdisaṃ
55
Iti sabbamanussānaṃ vadanto viya cedisiṃ,
Vatthuttayamahāpūjaṃ sattāhāni pavattayī.
56
Tato mahāvihāraṃ taṃ katvā saṅghikameva so
Mahāsaṅghassa datvāna puññaṃ kittiñca pūrayī.
---------
57
Tato rājā parakkantibāhunāmaṃ sanāmato
Pariveṇañca kāretvā tuṅgapāsādamaṇḍitaṃ
58
Nānākappiyabhaṇḍe ca bhogagāmavare bahū
Datvā tassa vihārassa mahāpūjaṃ ca kārayī.
59
Attano yuvarājena rājā tannāmatopi so
Billaselavihāramhi bhuvanekabhujavhayaṃ
60
Pariveṇañca pāsādamaṇḍapādivibhusitaṃ
Kāretvā nagare tasmiṃ sirivaḍḍhananāmake
61
Vuttakkamena sabbehi pūjāvatthūhi sādaraṃ
Vatthuttayamahāpūjaṃ sattāhāni pavattayi.
--------
[SL Page 544] [\x 544/] (

62
Rājā puna'pi teneva vare hatthigirīpure
Vahāvihāraṃ kāretvā tato tannāmatova so
63
Mahāmahindabāhavhaṃ pariveṇaṃ manoharaṃ
Kārāpetvā mahāpūjaṃ kavo puññaṃ samācini.
---------
64
Yaṭṭhālatissarājena kalyāṇinagaruttame
Purā kārāpitaṃ jiṇṇaṃ pāsādaṃ pañcabhukaṃ
65
Kāretvā bahuso jiṇṇapaṭisaṅkharaṇaṃ tato
Sudhakammavidhānena puna pākatikaṃ akā.
66
Tattheva munirājassa sayītappaṭimāgharaṃ
Tivaṅkapaṭimāgāraṃ tatheva paṭisaṃkhari.
67
Tattheva puthulaṃ dīghacaturassaṃ mahīpati
Pāsāṇehi visālehi taṃ mahācetiyaṅgaṇaṃ
68
Sammā samatalaṃ kavo chādetvāna tato puna
Mahāmaṇḍapamasseva purato sādhu kārayī.
69
Tato tasmiṃ vihārasmiṃ bahudvāre mahīpati
Anomāhi anekāhi ānandajananāhi 6 ca
70
Pupphappadīpikābhattapūjāhi puthubhattimā
Bodhi-cetiyasambuddhapūjaṃ katvā labhi subhaṃ.
71
Tato tassa vihārassa divase divase puna
Dīpapūjāpavatyatthaṃ rājā so sakanāmato
72
Tassā'sannappadesamhi sassirīkaṃ manoharaṃ
Nāḷikeramahuyyānaṃ kārāpetvāna dāpayī.
73
Atha rājavaro hatthavanagallābhidhānake
Vihāramhi sirīsaṅghabodhirājā tu yattha so
74
Ritoadā tassa daḷiddassa sīsadānaṃ tadā tahiṃ
83Ṭhāne goṭhābhayavevhana bhupālena vibhumakaṃ
75
Vaṭṭadhātugharaṃ yaṃ tu kāritaṃ taṃ mahīpati
Punakārāpayī tuṅgasoṇṇasiṅakgaṃ tibhumakaṃ.
76
Tasmiṃ yeva vihāramhi attano piturājino
Dehanikkhepaṭhānamhi kārayī varacetiyaṃ.
-----------
6. Ānanditajanāhi (sabbesu.)

[SL Page 545] [\x 545/] (

77
Tattheva punaraṭṭhaṃsaṃ kāretvā paṭimāgharaṃ
Sambuddhapaṭimaṃ tattha saṇṭhapesi silāmayiṃ.
---------
78
Sambuddhe dharamānamhi sugate lokanāyake
Tasseva kho mahāpaṃsukūlacīvaramuttamaṃ
79
Dāyajjaṃ ca labhitvā yo dhammarajjaṃ tadaccaye
Gahetvā paripālesi, tassa sambuddhasūnuno
80
Mahākassapatherassa dāṭhādhātupanekikā
Purā kālakkameneva sampattā 7 tambapaṇṇiyaṃ
81
Pañcayojanarāṭṭhasmiṃ bhīmatitthavihārake
Idānipi patiṭṭhāni iti sutvā mahāsayo 8
82
There tasmiṃ samuppantahattīpemātigāravo
Rājā so caturaṅginyā senāya parivārito
83
Gantvā mahāvihāraṃ taṃ tattha disvā tamuttamaṃ
Anantehi sugandhehi pupphavaggehi cāruhi
84
Tatheva dīpadhupehi bhattarāsīhi sādaraṃ
Dhātupūjaṃ pavattesimodamāno dinattayaṃ.
---------
85
Atha puññākare devanagare pavaredhunā
Devassuppalavaṇṇassa devarājassa mandiraṃ
86
Cirakālakatañceva parijiṇṇañca 9 vattate
Iti sutvā mahīpālo gantvā taṃ nagaruttamaṃ
87
Devarājālayaṃ tattha devarājālayaṃ viya
Kāretvābhinavaṃ sammā sabbabhogālayaṃ akā.
88
Tato taṃ nagaraṃ devanagaraṃ viya sundaraṃ
Sabbasampattisampuṇṇaṃ kārāpesi naruttamo.
89
Tato tasmiṃ pure tassa devassa paṭivaccharaṃ
Asāḷhimaṅgalañcāpi pavattetuṃ niyojayī.
90
Athāgantvā mahārājā jambuddoṇipuruttamaṃ
Kataṃ 10 taṃ piturājenasirivijayasundaraṃ
91
Samantato vihāraṃ taṃ tuṅgapākāragopuraṃ
Kāretvāna tato tattha dhātugehaṃ tibhumakaṃ
-----------
7.[E.] Sampannā. 8.[S.] Mahāyaso 9.[A.]Paripuṇṇaṃ ca. 10.[A.] Puraṃ.
11. [D.E.] Taṃ.

[SL Page 546] [\x 546/] (

92
Kāretvābhinavaṃ tattha dantadhātuṃ mahesino
Āropetvā samuttuṅge pallaṅgamhi mahārahe
93
Vatthuttayamahāpūjaṃ sabbasampattisādhakaṃ
Pubbe vuttakkameneva sattāhāni pavtayi.
94
Satthuno dharamānassa rūpaṃ viya manoharaṃ
Ekaṃ sugatarūpaṃ sodaṭṭhukāmo dine dine
95
Nānāratanasaṃyutte mahāratanavaṅkame
Vaṅkamantañca jīvantaṃ bhagavantaṃ viyātulaṃ
96
Buddharūpaṃ mahācittapaṭe paṭutarehi ca
Cattakārehi nekehi lekhāpesi narādhipo.
97
Bhikkhusaṅghaṃ tato sabbaṃ laṅkādīpanivāsinaṃ
Mahājanampi so rājā ekīkatvā mahāyaso
98
Pubbe vuttappakārena nagare sirivaḍḍhane 12
Sattāhāni pavattesi mahantaṃ buddhamaṅgalaṃ
99
Atho kaṭhinadānamhi ānisaṃsaṃ acintiyaṃ
Iti sutvā mahārājā pasannahadayo tadā
100
Aparaghorasaṃsārapārāvārekasetuno
Bhulokasakkatodārasakkacaṃsekaketuno
101
Munino munirājassa satthuno lokabhattuno
Isino vasino lokabandhuno bhānubandhuno
102
Mahānubhāvasampanne uddissā'sītisāvake
Dassāmahaṃ panāsīti-mahākaṭhinamuttamaṃ
103
Iccevaṃ cintayitvāna laṅkādīpanivāsinaṃ
Naranārijanaṃ sabbamekīkatvā vicakkhaṇo
104
Riya sakkaccaṃ puraṃ devapuraṃ viyatehi sabbehi kappāsapaṭisaṅkharaṇādike
111Sabbe cīvarakammante katvā niṭṭhāpayaṃ lahuṃ
105
Sabbehi garubhaṇḍehi kappiyehi purakkhataṃ
Ekāheneva sosīti kaṭhinacīvaramadāpayī.
106
Sampādetvāna sabbesaṃ tambapaṇṇinivāsinaṃ
Therānaṃ pana taṃ sabbaṃ datvā dānavisārado
-----------
12.[A.] Sirivaḍḍhake.

[SL Page 547] [\x 547/] (

107
Asītiyā mahantānaṃ sāvakānaṃ visuṃ visuṃ
Tasmiṃ yeva vadine'sīti mahāpūjañca kārayī
108
Evamevaṃ bahūvāre bahūni kaṭhināni so
Mahāsaṅghassa datvāna mahāpuññaṃ vivaḍḍhayī. 13
---------
109
Atha rājā bahūvāre suppasannantarāsayo
Laṅkārajjena sambuddhaṃ pūjayāmīti cintiya
110
Attano rājabhavanaṃ devindabhavanaṃ viya
Alaṅkāriyasakkaccaṃ puraṃ devapuraṃ viya
111
Sajjetvānatato tasmiṃ rājāgāre mahārahe
Sīhāsane ṭhapetvāna dāṭhādhātummahesino
112
Nānācāmarachattehi nānāratanamālihi
Nānābharaṇavatthehi nānāratanarāsīhi
113
Nānāhatthituraṅgehi nānāpattirathehi ca
Nānādundubhinādehi nānāsaṅkhaddhanīhi ca
114
Nānādhajapatākāhi nānākadalipantihi
Nānākhīrataṭākehi nānākusumasākhihi
115
Nānaggagandhamālāhi tānaggasivikādihi
Tānaggarasabhattehi nānaggapūpajātihi
116
Tānaggadīpadhupehi gandhehiccevamādihi
Rājārahehi sabbehi pūjāvatthūhi sādaraṃ
117
Ekīkatvā mahāsaṅghaṃ laṅkādīpanivāsinaṃ
Pavattesi mahāpūjaṃ satta satta dināni so.
---------
118
Atha rājavaro saddhiṃ caturaṅgabalena so
Gantvā samtakūṭaṃ taṃ siluccayasikhāmaṇiṃ
119
Tattha devātidevassa dhammarājassa satthuno
Devādivandanīyaṃ taṃ vanditvā padanañchanaṃ
120
Taṃ girindaṃ samantā ca dasagāvutamattakaṃ
Nānāratanasampuṇṇaṃ naranārisamākulaṃ
-----------
13.[S.] Paḍḍhayi.

[SL Page 548] [\x 548/] (

121
Datvā janapadaṃ tassa sirīpādassa bhattiyā
Tato taṃ puna pūjesi ratanābharaṇehi ca.
122
Itthaṃ rājā buddhimā buddhasaddho 14
Saṃsārambhorāsisantārasetuṃ
Nisseṇiṃvā'sesasaggāya gantuṃ
Tuṅgaṃ tuṅgaṃ puññarāsiṃ akāsi.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse vividhakusala
Karaṇaṃ nāma teasītimo paricchedo.
---------

Caturāsītimo paricchedo

1 Athedāni mamāsesalaṅkārajjānusāsino
Tattha tattha caritvāna siddhaṭṭhānāni sādaraṃ
2 Vanditvāna yathākāmaṃ puññaṃ kattuṃ dine dine
Kattuṃ lokopakārañca bhāro eva hi sabbathā;
3 Ajjhāsayānurūpaṃ me vinituṃ puññasampadaṃ
Kattuṃ lokopakārañca ko vā'macco visārado?
4 Esomacco'pi medevappatirājavhayo'dhunā
Buddhe dhamme ca saṅghe ca suppasanno pavattati.
5 Adhiṭṭhānaṃ karontena patthetvā sugatattanaṃ
Anena ropite'kasmiṃ 1 sāḷikeraphale tadā
6 Uṭṭhitā tīhi nettehi nāḷikeraṅkurā tayo.
Ayamekaṃ daḷiddaṃ tu diskavāna karuṇāparo
7 Attano puttadārehi saddhiṃ sakalasampadaṃ
Tassa datvāna "buddhohaṃ bhavissāmīti patthayī.
8 Tasmā eso'va jānitvā pūressati mamāsayaṃ
Iccevaṃ cintayitvāna taṃ pakkositveva'mabruvī;
9 "Māpitehi viyāniṭṭhamārena vasavattinā
Paṅkambugiriduggehi sumanācalagāminī
10
Padavī tattha tatthā'yaṃ avaruddhātiduggamā;
Vanditvā munino pādaṃ cinituṃ puññasampadaṃ
-----------
14. Baddhasaddho (?) 1. Ropite tasmiṃ (sabbesu)

[SL Page 549] [\x 549/] (

11
Gacchataṃ jantunaṃ aṭṭhārasadesanivāsinaṃ
Dukkhaṃ janeti tasmā taṃ karohi supathaṃ 2 tuvaṃ
12
Atha hatthavanagallavhe vihāramhi purā pana
Attano puññatejena ākāsaṃ ca mahītalaṃ
13
Gajjāpetvāna yattheko mahāthero mahiddhiko
Arahattamagā, tattha upatissena rājinā
14
Pañcabhumakapāsādo sovaṇṇacchadaniṭṭhiko
Tadā kārāpitodāni naṭṭho kālakkamena so
15
Thambhamattāvasiṭṭho'va tiṭṭhatīti mayā sutaṃ
Tampi kārāpaya tvamho mama nāmena nūtanaṃ.
16
Bhīmatitthavihāre'pi yathā nissaṅkarājinā
Kārāpitaṃ phaluyyānaṃ, tatheva mama nāmato
17
Ropayekaṃ mahuyyānaṃ nāḷikerādipūritaṃ.
Iti vatvā 7 payojesi taṃ taṃ puññakriyāsu taṃ.
---------
18
So tatheti paṭissutvā gaṅgāsiripuraṃ tadā
Gantvāna paṭhamaṃ tattha cārusabbaṅgalakkhaṇaṃ
19
Rūpaṃ sumanadevassa kārāpetvā manoramaṃ
Alaṅkaritvā sovaṇṇaratanābharaṇehi taṃ.
20
Tato samantakūṭaṃ hi gantukāmo tadā pana
Rūpampi tassa devassa ussavena saheva naṃ
21
Ādāya nikkhamitvā so gāmaṃ bodhitalavhayaṃ
Gantvā tatoppabhutye'va setuṃ bandhitumārahi
22
Mukhadvāramhi so pañcatiṃsahatthappamāṇakaṃ,
Khajjotanadiyaṃ tassaṃ tīṃsahatthāyataṃ tathā,
23
Tathevulapanaggāme chattiṃsaratanāyataṃ,
Ambaggāme vacatuttiṃsahatthāyāmaṃ manoharaṃ
24
Bandhāpesi mahāsetuṃ tadā daḷhataraṃ subhaṃ.
Gantuṃ sakkā yathā hatthivājigomahisādihi.
25
Tassa tassa mahāsetubandhassopari sundare
Kārāpetvā mahāgehe tuṅgatthamhādisobhite ----------2. Sapataṃ

[SL Page 550] [\x 550/] (

26
Pavāretvā bahū bhikkhū ekīkatvā tahiṃ tahiṃ
Tesaṃ datvā mahādānaṃ mahāpūjaṃ pavattayī.
---------
27
Vissāmasālā kāretvā, kāretvā setubandhanaṃ
Ṭhapetvā pādapāsāṇe sesaṭṭhānesu nekadhā
28
Chindāpetvā mahāraññaṃ kārāpetvā mahāpathaṃ
Samantakūṭaṃ gantvāna vanditvā padalañchanaṃ
29
Devarūpaṃ sirīpādacetiyaṅgaṇabhumiyaṃ
Saṇṭhapetvā sirīpādamaṇḍapañca sa kārayī.
30
Taṃsamantā ca pākāraṃ bandhāpetvā tato paraṃ
Maṇḍapaṃ taṃ mahantīhi saṅkhalābhi mahāmati
31
Ayotthamhesu bandhitvā daḷhaṃ katvā tato puna
Dīpādīhi sirīpādaṃ pūjayanto dinattayaṃ
32
Attano matthakenāpi gandhatelappadīpikaṃ
Gahetvā sakasāmissa mahārājassa nāmato
33
Namassanto namassanto katvā katvā padakkhiṇaṃ
Taṃ samantā sirīpādaṃ sabbarattiṃ pavatti so.
34
Etaṃ sabbaṃ pavattimpi āditoppabhutikkamaṃ
Lekhapetvāna pāsāṇatthamhe tuṅgatare tato
35
Mahārājādhirājassa parakkamabhujassa taṃ
Kittitthamhova so tattha patiṭṭhāpesi tuṭṭhiyā.
36
Tato sabbaṃ pavattiṃ taṃ rañño dutamukhena so
Viññāpetvāna pesesi paripuṇṇamanoratho.
---------
37
Tato gantvāna so hatthavanagallavihārakaṃ
Raññā vuttaniyāmena katvā bahudhanabbayaṃ
38
Kārāpetvāna pāsādaṃ tuṅgasiṅgaṃ tibhumakaṃ
Anomadassināmassa mahāsāmissa dhīmato
39
Taṃ datvāna tato tassa mahārājaniyogato
Dānavaṭṭampi kappetvā silālekhañca kārayī.
40
Tato gantvā mahāmacco bhīmatitthakapaṭṭanaṃ
Chāsītihatthakaṃ tattha setuṃ kāḷīnadimukhe,

[SL Page 551] [\x 551/] (

41
Kadalīsenagāmamhi satayaṭṭhippamāṇakaṃ,
Sālaggāmāpagāyantu setuṃ tāḷīsayaṭṭhikaṃ,
42
Sālapādapasobbhasmiṃ paññāsaṃ satahatthakaṃ,
Iccevamādike setu duggaṭṭhāne tahiṃ tahiṃ
43
Bandhāpetvā tathārāmadhammasālādayo bahū
Kārāpetvā mahādānapūjañcāpi pavattayī.
---------
44
Atha rājamahāmacco bhīmatitthavihārato
Yāva kāḷanadītitthaṃ ṭhāne yojanavitthate
45
Kārāpesi parakkantibāhunāmena vissutaṃ
Nāḷikeramahuyyānaṃ succhāyaṃ phalabhāritaṃ.
46
Tasmiṃ tasmiñca raṭṭhamhi kappāsavāyanādike
Kāretvā'khilakammante niṭṭhāpetvekavāsare
47
Chabbīsatiṃ mahagghāni kaṭhināni mahāsayo
Bhikkhusaṃghassa datvāna mahāpūjañca kārayī.
48
Evameva dadanto so tattha tattha varaṃ puna
Adāsi bhikkhusaṃghassa chasaṭṭhi kaṭhināni ca.
49
Mahālabujagacchavhaṃ mahāvanamatho'khilaṃ
Chindāpevo samūlaṃ so tatthekaṃ gāmamuttamaṃ
50
Kārāpetvā tadāsanne mahāpanasakānanaṃ
Sampādetvāna tatthekaṃ tibhumaṃ paṭimāgharaṃ
51
Bodhicetiya-ārāma-pākāravalayāvutaṃ
Kāretvā rājanāmena mahāpūjaṃ ca kārayī.
52
Evameva mahāpuññaṃ katvā rājaññanāmato 3
Taṃ sabbaṃ punarāgantvā tassa rañño nivedayī.
---------
53
Atha rājāpi so tasmiṃ samuppannamahādayo
Mahālabujagacchābhidhānagāmādike bahū
54
Tena kārāpite gāme tasseva kulasantake
Katvā datvā tato tampi gahetvā dhātumandiraṃ
55
Gantvāna saṅghamajjhamhi "mamā'maccavaro ayaṃ
Pasannahadayo vatthuttaye mayyapi sabbadā;
-----------
3.[A.E.] Nāmato

[SL Page 552] [\x 552/] (

56
Tasmā buddhassa rañño ca hitesanaparo ayaṃ
Piyo hoti manāpo ca, tasmā'haṃ piyavatthunā
57
Pūjemi dantadhātunti vatvā'maccavaraṃ tadā
Adā saputtadāraṃ taṃ munino dantadhātuyā.
58
Itthaṃ tadāppabhuti majjhimalokapālo
Teneva devapatirājavarena niccaṃ
Pūjāpayittha vividhehi mahagghapūjā-
Vatthūhi lokamahitaṃ ratanattayaṃ so.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Vividhakusalakārāpanaṃ nāma caturāsītimo paricchedo
---------

Pañcāsītimo paricchedo.

1 Kadāci pana laṃkāyapāpaggahavasā pana 1
Sañjātamhi mahāgimhe sabbasantāpahetuke
2 Milāyantesu sassesu dubbhikkhe duratikkame
Bhītibhīte 2 ca sabbasmiṃ laṃkāvāsimahājane
3 Rājā pana tadā vatthuttayacetiyabodhinaṃ
Nāthametteyyadevādidevānañca mahiddhinaṃ
4 Nānāvidhāhi pūjāhi pūjaneyyānamuttamaṃ
Kārāpetvāna sabbampi laṅkamekaṃ mahussavaṃ
5 Ekīkatvā mahābhikkhusaṅghaṃ pūjāpurassaraṃ
Parittampi bhaṇāpetvā dāṭhādhātuṃ mahesino
6 Puraṃ padakkhiṇaṃ sammā kārāpetvā tato puna
"Devo vassatu" iccevamadhiṭṭhānamakāsi so.
7 Tadā pana mahāmeghā vuṭṭhahantā tato tato
Vijjullatāhi daddallamānā eva punappunaṃ
8 Gajjantā ca muhuṃ sabbalokakaṇṇamanoharaṃ
Nāsayantā mahāgimhaṃ hāsayantā mahājanaṃ
9 Dūsayantā naca dubbhikkhaṃ bhusayantā disantaraṃ
Sassamassāsayantā ca vassituṃ ārabhiṃsu te.
-----------
1.[A.] Macaggāhavasā 2. Bhītabhīte (sabbesu)

[SL Page 553] [\x 553/] (

10
"Buddhānubhāvato eva ete vassavalāhakā
Evaṃ vassanti amhākaṃ hadayānandadāyakā;
11
Tasmā buddhaguṇā ete ettakā iti jānituṃ
Devabrahmamanussesu ko vā bhavati kovido?
12
Amhākaṃ pana rājāpi mahātejo mahiddhiko;
Anena sadiso rājā na bhuto na bhavissati,"
13
Iccevaṃ munirājassa guṇaṃ rañño guṇampi ca
Vatvā vatvā pasaṃsiṃsu 3 laṃkāvāsijanā tadā.
14
Iccevaṃ paripālento dhammato lokasāsanaṃ
Sāravantaṃ karonto'va attabhāvampi attano
15
Anubhonto ciraṃ rajjasiriṃ rājā kadāvana
Bhaginīsūnunā saddhiṃ attano vīrabāhunā
16
Sute vijayabāhuṃ ca bhuvanekabhujaṃ tathā
Tilokamlanāmañca 4 parakkamabhujaṃ tathā
17
Jayabāhukamiccete pañca āhūya pesale
Channametesamevaṃ so ovādaṃ dātumārabhī:
18
"Tātā suṇātha me vācaṃ: idha loke sutā pana
Avajāto'nujāto'tijāto iti tayo ime;
19
Tesu mātāpitūnaṃ ye siriṃ vaṃsakkamābhataṃ
Guṇānurodhato bhottuṃ akkhamā pupphamālikaṃ
20
Vānarā viya nāsetvā nissirīkā caranti te
Atrajā avajātā'ti āhu santo purātanā
21
Tādisiṃ pana sampattiṃ labhitvā pitaro yathā
Tathevā'nubhavantā ye pālayanti kulakkamaṃ
22
Te'nujātāti jānātha; aññaṃ puna vadāmahaṃ
Kulakkamābhatāyeva saha sampattiyā puna
23
Aññampi bahusampattiṃ uppādetvā tato'dhikaṃ
Vindanti ye sukhaṃ dhīrā te'tijātā'ti pākaṭā.
24
Mayāpi pitunā dinnaṃ māyāraṭṭhakamekakaṃ
Gahetvā'dāni aññampi jitvā rāṭṭhadvayaṃ puna
25
Rajjattayampi nissesamekacchattaṅkitaṃ kataṃ.
Tenāpya'sādhiyā sabbe damiḷāpi parājitā;
-----------
3.[A.] Pasaṃsesuṃ. 4. [E.D.] Tibhuvanamallanāmaṃ ca.

[SL Page 554] [\x 554/] (

26
Tattha tattha vasantā ca giriduggādinissitā
Sabbe'pi vannirājāno ānītā mama santike.
27
Desantare'pi sabbattha kittiṃ katvāna patthaṭaṃ
Evaṃ dhammanayeneva ciraṃ rajjaṃ kataṃ mayā.
28
Ānetvā rājakaññāyo jambudīpā sapābhatā
Akāsiṃ ñātake tumhaṃ paradesepi khattiye.
29
Paṇḍavā coḷiyā vīrā canndādiccakuloditaṃ
Rājāno mama pāhesuṃ kirīṭābharaṇāni ca.
30
Etehi pana sabbehi tumheheva na kevalaṃ
Anāgatasmiṃ kālepi sattanattuppaveṇiyā
31
Vindanīyāni vattanti ratanānañca rāsayo
Sambhatā me kuverena saṅkhādī'va nidhī nava. 5
32
Dujjanā niggahītā ca; sajjanā paripālitā;
Sambuddhasāsanañcāpi susamaggīkatammayā,
33
Tasmā'siṃ piturājassa atijāto suto ahaṃ.
Atijātā sutā hotha puttā tumhe'pi mādisā.
34
Pubbe okakkākagottassa yathā sāgararājino
Puttā saṭṭhisahassā te tattakā rājadhāniyo
35
Māpetvā jambudīpaṃ hi sabbaṃ saṭṭhisahassadhā
Vibhajitvā samaggāva karuṃ rajjaṃ visuṃ visuṃ;
36
Dasabhātikarājāno jambudīpaṃ yathā purā
Katvāna dasakoṭṭhāsaṃ sammā rajjaṃ kariṃsu te;
37
Tathā tumhe'pimaṃ laṅkaṃ vibhajitvā yathārahaṃ
Aññamaññaṃ piyāyantā 6 sammā rajjaṃ karotha bho
38
Puttā, randhaṃ na dassetha sabbathā parasattunaṃ."
Iccevamorase putte bhāgineyyañca ovadi.
---------
39
Tato so santipātetvā mahāsaṅghaṃ mahājanaṃ
"Etesu chasu rājūsu bhāgineyyorasesu me
40
Ko vā rajjassa yoggo"ti rājā pucchi; tadā pana
Tassa taṃ vacanaṃ sutvā mahāsaṅgho nivedayī:
-----------
5.[A.] Nidhinica. 6.[A.] Pi sāsantā

[SL Page 555] [\x 555/] (

41
"Mahārāja, ime rājakumārā bhavato ayaṃ
Bhāgineyyo'pi sabbe te dhīrā vīrā bahussutā,
42
Saṅgāmāvacarā sabbe parasattuvimaddakā,
Rajjayoggā bhavanteva lokasāsanapālakā;
43
Tathāpi bhavato jeṭṭhasuto vijayabāhuko
Bālakālā samārabbha 5 pasanno ratanattaye;
44
Gilānabhikkhupaṭṭhāne niccopaṭṭhitamānaso,
Saccasandho kataññu ca saddhābuddhīguṇodito,
45
Nirādhārajanādhāro; jarādubbalajantusu
Tathā dukkhitasattesu atīva karuṇāparo;
46
Jāte rājantare tasmiṃ dāseyyaṃ gamite bahu
Bandhu bhikkhugaṇassāpi aññe cāpi bahujjane
47
Tesaṃ tesaṃ tu sāminaṃ suvaṇṇaratanādikaṃ
Datvā datvā vimocesi so tato dāsabhāvato.
48
Corā bahū mahārāja rājagehepi corikaṃ
Katvāna niggahe jāte patvā tasseva santikaṃ
49
Chambhitattaṃ bhayañcāpi chaḍḍetvā nirupaddavā
Aṅgahānimpi appatvā jivitampi labhiṃsu te.
50
Gāme gāme karaṃ rājadeyyamādāya corino
Disvā rājamanussepi 6 tesaṃ datvā sakaṃ dhanaṃ
51
Tasmā tasmā karā sabbaṃ mocetvā dukkhitaṃ janaṃ
Paripālayate niccaṃ lokapālanakovido
52
Sīhaḷā vannirājāno 7 tayā jeyyāpi kecana
Taṃ disvā paṭhamaṃ pacchā tvampi passanti nibbhayā.
53
"Anāgate panamhākaṃ rakkhantaṃ kulasantatiṃ
Tumhe vijayabāhuṃ taṃ itoppabhuti santataṃ
54
Sambhattā upasevetha" iccāmaccakulaṅganā
Attano attano nāthe sikkhāpenti katādarā.
55
Dvattīvassāyukānaṃ ye bālānaṃ bālajappitaṃ
Madhuraṃ sotumicchanti tehi mātāpituhi ca
56
"Kaṃ vā sevetha tumhe"ti pucchitā kira bālakaṃ
"Amhe vijayabāhuṃ taṃ sevissāmā"tī bhāsare.
-----------
5.[A.] Samarambha. 6.[E.] Rāja, manussepi. 7.[A.]Vaññarājāno.

[SL Page 556] [\x 556/] (

57
Mātāpituhi kopena tāḷitā kira bālakā
Attano attano dukkhaṃ tassāroventi āgatā.
58
Tadā vijayabāhū'pi pakkosetvā dayāya te
"Ito paṭṭhāya tumhe tu na tāḷetha ime sisū"
59
Iti vatvā tato bhaṇḍāgārato eva attano
Tesaṃ tesaṃ ca bālānaṃ bhattavuttimpi dāpayi
60
Sapuṇṇacandaṃ gaganaṃ oloketvāna cakkhumā
Puṇṇacando kute'tthāti pucchanto viya puggalo
61
Vijjamānā guṇā tasmiṃ rajja rañjanakārino
Iti ñatvāpi bho rāja, saṅghaṃ tvaṃ pucchase kathaṃ?
62
Suṇohi bho mahāraja, laṅkādīpaṃ na kevalaṃ
Jambudīpampi pāletuṃ tassa'tthi subhalakkhaṇaṃ.
---------
63
Evamādiguṇe tassa saṅghassa mukhato bahū
Ahū sutvātadānandabappatemitalocano
64
Pakkosetvā ca santosā samīpe sadisāsane
Sutaṃ vijayabāhuṃ taṃ nisīdāpesi bhūpati.
65
Atha tassa mahārājā attanā yaṃ na kāritaṃ
Lokasāsanakiccaṃ taṃ sabbamevaṃ nivedayī:
66
"Viddhastaṃ parasattūhi ratanāvalicetiyaṃ
Bandhāpetvāna sovaṇṇathūpenālaṅkarohi taṃ
67
Sīhalādhipatīnaṃ yā rājadhāni purātanā
Taṃ puḷatthipuraṃ sabbapurītilakamuttamaṃ
68
Kārāpehi yathāpubbaṃ tuṅgapākāragopuraṃ,
Suvibhattacatudvāraṃ gambhīraparikhāvutaṃ.
69
Tattha dāṭhāghare pubbe dibbāgāramanohare
Patiṭṭhāpaya taṃ dāṭhāpattadhātudvayampi ca.
70
Imāya khalu pubbesaṃ rājunaṃ rājadhāniyaṃ
Ahampi kattumicchāmiabhisekamahussavaṃ.
71
Tisīhaḷagataṃ sabbaṃ bhikkhūsaṃghaṃ mahājanaṃ
Sahassatitthaṃ netvāna tattha pūjāpurassaraṃ
72
Mahāvālikaṅgāyamupasampadamaṅgalaṃ
Kārāpetvā samiddhaṃ tvaṃ karohi jinasāsanaṃ."

[SL Page 557] [\x 557/] (

73
Iccevamādikaṃ sabbaṃ lokasāsanakāriyaṃ
Vatvāna tassa hatthamhi rajjabhāraṃ ṭhapesi so.
74
Atha punaravasiṭṭhe pañcarājaññasūnu
Munivaravaradāṭhāpattadhātu ca tā dve 8
Yatigaṇamapi sabbāmaccavaggaṃ ca laṅkā -
Bhuvampi abhinīyyātesi tasseva rājā.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse rajjabhārā
Ropanaṃ nāma pañcāsitimo paricchedo.
---------

Chāsītimo paricchedo

1 Rājā vijayabāhū pi nibbhītikamano tadā
Taṃ tatheti paṭissutvā rajjabhāramagaṇhi so.
2 Atha so piturājassa atijātasutattanaṃ
Jīvantasseva tassā'haṃ dassayissanti cintayī..
3 Sāmyamacca - sakhādīsu rajjaṅgesvesu sattasu
Mittaṅgayoggo vissāsī sammantanavisārado
4 Āpadāsu sahāyo ca saccavādī piyaṅkaro
Ko ve'dāni mamatthīti vīmaṃsitvā punappunaṃ
5 "Vīrabāhādipādo kho paṇḍito guṇamaṇḍito
Pitucchātanayo atthi sabbakiccesu kovido;
6 Vālikākeḷikālamhā yāva ajjatanā mayi
So'yamekantavissāsaṃ kurute sujanesupi;
7 Mamaṃ so'pi apassanto ṭhātuṃ nakkhamate kvaci;
Ahamakpi taṃ apassanto nakkhamāmi nisīdituṃ.
8 Yathā ahaṃ tathā so'pi vaḍḍhetuṃ lokasāsanaṃ
Ussāhaṃ kurute ñāṇabalakāyabalādhiko.
9 Tasmā mittaṅgayoggo so"iti ñatvāna taṃ tadā
Pakkosetvāna sambhattamittaṭṭhānamhi yojayī.
---------
10
Atho mamukkaṭṭhatamaṃ puññakammaṃ manoharaṃ
Kattabbaṃ balu me dāṭhāpattadhātu ca tā duve
-----------
8.[A. -]Dhātuṃ ca tadve [E. -]Dhātuṃ ca tā deva.

[SL Page 558] [\x 558/] (

11
Niyyātitā tato tāsaṃ pāsādo'bhinavo'dhunā
Kātabbova mayā; kiñca 1 piturājūhi kāritaṃ
12
Dāṭhādhātugharaṃ cāpi jiṇṇaṃ hoti purātanaṃ;
Tamevābhinavaṃ tasmā kārayissanti cintiya
13
Bahū sippigaṇe sabbasippakammantakovide
Kammakāre bahū ca'ññe rāsīkatvā tato tato
14
Pubbakammantato cāpi diguṇe dassanappiye
Kāretvā navakammante dibbamandirasundaraṃ
15
Dāṭhādhātugharaṃ sabbaṃ niṭṭhāpetvāna tattha so
Patiṭṭhāpiya sambuddhadhātuyo'pi duve tato
16
Pubbato cā'dhikaṃ dhātumahāpūjaṃ dine dine
Ārakkhamattano(?) Sammā pavattetuṃ niyojayī.
---------
17
Tatoppabhuti sorājā pemaṃ sapiturājino
Diguṇaṃ tiguṇaṃ katvā vaḍḍhāpesi nirantaraṃ
18
Attano piturājassa soko sutavaviyogajo
Mā hotu'ti vicintetvā parakkamabhujaṃ tathā
19
Jayabāhukamiccete ubho'pyavaraje nije
Sadā pitusamīpamhi vasāpesi mahīpati.
20
Tato tilokamallañca pakkosetvā nijānujaṃ
Jambuddoṇipurārabbha yāvadakkhiṇasāgaraṃ 2
21
Etasmiṃ antare vijjamānaṃ sīhaḷavāhiniṃ
Tassānuvattiniṃ katvā datvā so piturājino
22
Ārakkhākaraṇatthāya dakkhiṇasmiṃ disantare
Mahāvatthalagāmasmiṃ patiṭṭhāpesi taṃ tadā.
23
Uttarāya disāyampi khuddavālikagāmake
Verino paratīramhā yebhuyyenotaranti te.
24
Taṃ disaṃ pana pāletuṃ saṅgāmamukhabheravaṃ
Mamāvavarajarājānaṃ bhuvanekabhujaṃ vinā
25
Ko vā atthiti cintetvā tamāhūya mahīpati
Tassa datvā mahāsenamuttarāpathavattiniṃ
-----------
1.[A.] Kiñci. 2.[E.S.] Sāgarā.

[SL Page 559] [\x 559/] (

26
Ārakkhaṃ piturājassa kattuṃ tasmiṃ disāmukhe
Patiṭṭhātuṃ niyojesi tasmiṃ sundarapabbatai.
---------
27
Atha rājā sayaṃ vīrabāhunā saha sajjīto
Tattha tattha caritvā so madditvā'khiladujjane
28
Katvā nikkaṇṭakaṃ laṅkaṃ pituno'numatiṃ tato
Laddhā puraṃ puḷatthivhaṃ kārayissanti nikkhamī.
29
Tasmiṃ kāle mahārājā parakkamabhujo'pi so
Sutappemamahoghena nīyyamāno'va sādaraṃ
30
Karonto'nugamaṃ tassā'nicchantasseva sūnuno
Pacchatopacchato gantumārabhittha dayāparo.
31
Tato so piturājānaṃ vannditvāna punappunaṃ
Balakkārā nivattetvā gantumeva samārabhi.
---------
32
Atha so"mama puttamhi pemaba kubbanti ye janā
Te sabbe'pi tamevānugacchantu"ti niyojayī.
33
Tassa taṃ vacanaṃ sutvā pāmojjabahulā tadā
Sabbe rājamahāmaccā sabbe senāpatī tathā
34
Sabbe vīramahāyodhā sabbe hatthipakā tathā
Sabbe turaṅgasādī ca sabbe'pi rathino tathā
35
"Aamhākaṃ adhunā bodhisatto vijayabāhuko
Rājadhāniṃ puḷatthivavhaṃ kāretuṃ kira gacchati;
36
Sace gacchati so, amhe gamissāma lahuṃ" iti
Vatvā tena samaṃ gantuṃ sajjitā nikkhamiṃsu te.
37
Ekaccesu ca kosajjavasāmaccabhaṭādisu
Tadā gantumanicchantesvetesaṃ kira itthiyo
38
"Nāthā bhonto panamhehi sahāgacchantu vā navā,
Idāneva mayaṃ tena saddhiṃ guṇagavesinā
39
Gacchissāmeva, teneva 3 kāritamhi puruttame
Vacchissāmā"ti vatvāna purato nikkhamiṃsu tā.
-----------
3. [E.] Gacchissāma eteneva.

[SL Page 560] [\x 560/] (

40
Tathā gantumanicchante pitaropi sake sake
Chaḍḍetvā kira bālāpi tamevānugamuṃ tadā.
41
Attano attano gāmaṃ gehaṃ vā bhogasampadaṃ
Chaḍḍetvā nikkhamantaṃ taṃ disvā disvā mahājanaṃ
42
Mahādayāya so rājā ovadanto punappunaṃ
Nivattāpesi sabbepi nivattetabbake jane.
43
Atho icchitamattaṃ so vavāhiniṃ caturaṅginiṃ
Gahetvāna mahāduggaṃ tuṅgaṃ vātagiriṃ agā.
44
Tasmiṃ pabbatamuddhasmiṃ rājāgāraṃ mahārahaṃ
Kārāpetvā samuttuṅgapākāraparivavāritaṃ
45
Attano piturājena dattaṃ sabbaṃ mahādhanaṃ
Tattheva nidahitvāna āpadatthaṃ ṭhapesi so.
46
Tasmiṃ yeva mahāsele saṅghārāmañca sundaraṃ
Kārāpetvā mahānettappāsādāyatanādhibhuṃ
47 Mahātheraṃ pavāretvā tassa datvā tamuttamaṃ
Kārayittha mahāpūjā, dānavaṭṭampi paṭṭhapi.
---------
48
Tato sumanakūṭaṃ sogantvāna munino padaṃ
Vanditvāna tato rājā gaṅgāsiripuraṃ agā.
49
Tattha so nigamaggāmipāsādavhe purātane
Vihāre khaṇḍaphullānaṃ paṭisaṃkharaṇaṃ tadā
50
Kāretvā tattha vasīnaṃ dānavaṭṭampi bhikkhunaṃ
Vavatthapetvā sinduravānaṃ taṃ samupāgami.
51
Rājā tattha vanaggāmapāsādavhaṃ vihārakaṃ
Kāretvāna tato tattha piturājasassa 4 nāmato
52
Kāretvā'bhayarājavhaṃ pariveṇañca tassa so
Nānāvidhaparikkhāragāmakkhettādikaṃ adā.
53
Atha gantvā mahīpālo varaṃ hatthigiripuraṃ
Tatthāpi rucire cullapiturājena kārite
54
Mahāvihāre tasseva niccamabbhaccanārahaṃ
Dehanikkhepaṭhānañca olokento punappunaṃ
-----------
4. [E.D.] Piturājañña.

[SL Page 561] [\x 561/] (

55
Vīrabāhunarindena saddhiṃ senāya dukkhito 5
Aniccalakkhaṇaṃ tattha uppādesi punappunaṃ.
56
Tato tibhumakaṃ tattha paṭimāgharamuttamaṃ
Kārayitvā mahābuddhapaṭimaṃ tattha kārayī.
57
Kārāpetvā tato cullapiturūpaṃ manoharaṃ
Patiṭṭhāpesi tattheva sabbābharaṇabhūsitaṃ.
58
Paṭimābhavanasseva tassa cāpi 6 manohare
Kappiye paccayaggāme parivārajane bahū
59
Datvā tasseva nāmena bhuvanekabhujādimaṃ
Pariveṇanti nāmampi parikappesi bhupati.
60
Tato taṃ nagaraṃ gantvā naranārisamākulaṃ
Pākāraparikhādīhi parikkhittaṃ ca kārayī.
61
Nikkhamitvā tato rājā vikkanto caturaṅginiṃ
Mahāsenaṃ gahetvāna agā subhagiriṃ puraṃ.
62
Tasmiṃ kāle mahāyuddhaṃ katvā pubbe palāpito
Candabhānunaritdo so paṇḍucoḷādiraṭṭhato
63
Mahādāmiḷayodhe ca rāsīkatvā pubbe palāpito
Candahānunarindo so paṇḍucoḷādiraṭṭhato
64
Atho padīkurundādīraṭṭhavāsī ca sīhaḷe
Vasīkatvāna rājā so gantvāna 7 subhapabbataṃ
65
Khandhāvāraṃ nibandhitvā "gaṇhissāmi tisīhalaṃ,
Na harissassāmi te; tasmā munino dantadhātuyā
66
Saheva pattadhātuñca rajjañca mama dehi taṃ;
No ce yuddhaṃ karohī"ti vatvā dūte ca pesayī.
---------
67
Tadā vijayabāhupi vīrabāhumahīpatiṃ
Pakkosetvā'bhīmantetvā sajjāpetvā mahābalaṃ
68
"Aho ajja panamhākaṃ ubhinnaṃ bhujavikkamaṃ
Passissāmā'ti vatvāna nikkhamitvā ubho'pi te
69
Candabhānumahāsenaṃ nirundhitvā samantato
Mahāyuddhaṃ pavattesuṃ rāmayuddhaṃ'va dāruṇaṃ.
-----------
5. [E.S.D.] Piḷito. 6.[E.] Tassāmante. 7. [E.] Rājā samagge
Katvāna so gantvā.

[SL Page 562] [\x 562/] (

70
Tadā yuddhaparābhūtā ceriyodhā nirāyudhā
Paribbhamiṃsu thomiṃsu paṇamiṃsu bhayadditā
71
Thambhiṃsu parikampiṃsu yāciṃsu saraṇaṃ raṇe,
Rodiṃsu parideviṃsu bhītā veribhaṭā tadā.
72
Kānanābhimukhā keci sāgarābhimukhā pare
Pabbatābhimukha ca'ñeñña dhāviṃsu ripavo hayā 8
73 Evamevaṃ sa yujjhitvā mārayitvā bahū bhaṭe
Candabhānunarindaṃ taṃ palāpesi nirāyudhaṃ.
74
Athorodhavare tassa sabbe hatthituraṅgame
Khaggādīni bahūneva āyudhāni mahādhanaṃ
75
Jayasaṅkhaṃ jayacchattaṃ jayabheriṃ jayaddhajaṃ
Etāni pana sabbāni pesesi pitusantikaṃ.
76
Iccevaṃ tumulaṃ yuddhaṃ katvā jitvā'rimaṇḍalaṃ 9
Patvāna vijayaṃ laṅkāmekacchattamakāsi so
---------
77
Tato tampi puraṃ tuṅgapākāraparikhāvutaṃ
Kārāpetvā tato tattha rājāgāraṃ mahārahaṃ
78
Katvā niṭṭhāpayitvāna tato tasmiṃ pure tadā
Mahato bhikkhusaṃghassa dānavaṭṭampi paṭṭhapi.
79
Atha'varajarājānaṃ bhuvanekabhujampi so
Assāsetvā yathāpubbaṃ ṭhapesisubhapabbate.
80
Athāvanipati gantvā anurādhapuraṃ tahiṃ
Thūpārāmādikaṃ sabbaṃ siddhaṭṭhānaṃ samantato
81
Māranimmitaduggaṃ'ca chindāpetvā mahāvanaṃ
Bandhāpesi ca pākāraṃ setuṃ'vāsāsavantiyā;
82
Navakammantakantāni siddhaṭṭhānāni'māni so
Kārapetvā mahāpūjaṃ pavattesi disampati.
---------
83
Atha so piturājena ratanāvalicetiye
Āraddhaṃ navakammantaṃ kavo apariniṭṭhitaṃ
84
Niṭṭhapetumano saṃ puravāsimahājanaṃ
Tamhā gatagataṭṭhānā ekīkatvā lahuṃ lahuṃ
-----------
8. [A.] Parito yā 9. [A.] Jitvāpi maṇḍalaṃ.

[SL Page 563] [\x 563/] (

85
Husippijanañcettha yojetvāna visāradaṃ
Senānāthapariveṇattherindappamukhassa ca
86
Dānavaṭṭampi saṅghassa niṭṭhāpetvāna tattha naṃ
Kāretuṃ navakammantaṃ patiṭṭhāpesi pati.
87
Atha vannimahīpālā patiṭṭhāraṭṭhavāsino
Paṇṇākāraṃ huṃ datvā passiṃsu dharaṇīpatiṃ.
88
Aṇdoḷi - dhavalacchattacāmarādīni so tadā
Datvā tesaṃ mahāvanyarājaññakakudhāni ca
89
Pīṇayitvāna te sabbe taṃ puraṃ parirakkhituṃ
Niyojetvā tato tamhā puḷatthipuramgā.
--------90
Atha tattha samāhūya vīrabāhumahīpatiṃ
"Kārayāma mayaṃ mūlarājadhānimimaṃ subhaṃ;
91
Purayāma yasapapūrakapapūrehi disāmukhaṃ"
Iti sammantanaṃ nena saddhiṃ katvā nārādhipo
92
Puḷatthivhe pure'dāni pāsādā paṭimāgharā
Vihārā pariveṇā ca cetiyā dhātumandirā
93
Pākārā gopurā ceva aḍḍhayogā ca hammiyā
Maṇḍapā dhammasālā ca tathā devālayādayo
94
Keci tiṭṭhanti saṃrūḷhatiṇarukkhādichāditā;
Patanta'ññe nirādhārā jiṇṇatthambhakadaṇḍakā 10
95
Āmulaggasamubbhinnamahābhittibhāronatā
Athopi nipatissanti 11 aññādhāravicajjitā. 96
Vuḍḍhā'va parijiṇṇattā dubbalattā ca kecana
Aho ṭhātumasakkontā onavanti dine dine.
97
Kecicchinnatulāyaṭṭhī honti naṭṭhaviṭaṅkakā,
Viddhastavalabhī keci honti bhañjitahiñjakā.
98
Jiṇṇagopānasībhedagalitacchadaniṭṭhākā
Ekacce pana tiṭṭhanti bhittitthamhāvasiṭṭhakā.
99
Ekacce patitadvārā nihatadvārabandhanā;
Aññe sithilasopāṇā honti viddhastavedikā
-----------
10. Thambhakadambakā (sabbesu) 11. Aho pi patisantaññe (sabbesu)

[SL Page 564] [\x 564/] (

100
Kesañci dissate mūlādhāramattanibandhanaṃ;
Kesaṃci nappatiṭṭhānaṭhāmattampi dissati.
101
Kiṃ bhāsitehi nekehi nissirīkamidaṃ puraṃ
Sassirīkaṃ karissāma anujānātu bhūpati.
102
Pacchābhisekakalyāṇaṃ karotu'dha puruttame
Iti vatvāna dūtaṃ so pesesi pitusantikaṃ.
---------
103
Atha sutvā pavattiṃ taṃ rājāpi muditāsayo
Kārāpetumano mūlarājadhāniṃ sayaṃ tadā
104
Pakkosetvā mahāmaccamaṇḍalaṃ taṃ tahiṃ tahiṃ niyojetvāna sabbe'pi laṅkāraṭṭhanivāsino
105
Ayokāre tathā cundakāre vilīvakārake
Kammāre ca kulāle ca kalāde (?) Cittakārake
106
Hārike bhatake dāse caṇḍāle kammakovide
Iṭṭhikāvaḍḍhakī cuṇṇavaḍḍhakī dāruvaḍḍhakī
107
Silāvaḍḍhakivagge ca ekikatvā tato puna
Gaggarī - muṭṭhi - saṇḍāsa - kūṭā karaṇīmukhe
108
Sabbe kammārabhaṇaḍa ca tikhiṇe kakace bahū
Vāsī ca erasu rukkhabhedī - pāsāṇadāraṇe
109
Sattha-koṭisa-kuddāla-kilañja-piṭakādayo
Etāni pana sabbopakaraṇāni ca sādaraṃ
110
Mahādhanampi datvāna muttāveḷuriyādikaṃ
Pesesi saha senāya sutarājassa santikaṃ.
111
Tadā vijayabāhū'pi rājā muditamānaso
Tasmiṃ raṭṭhe vinaṭṭhamhi cirakālakhilīkate
112
Chinnabhinnamahātīre gambhīramhovivajjite
Vāpipokkharaṇīseturahadādijalāsaye
113
Bandhāpetvā yathāpubbaṃ gambhīrajalapūrite
Nānāpadumasañchanne nānāmacchakulākule
114
Sabbasassānamuppattiṭṭhānabhūtāni sabbadā
Sārakkhettāni nekāni nipphādetvā tato puna
115
Sabbāni pana sassāni sampādetvā tahiṃ tahiṃ
Kārāpesi samiddhaṃ taṃ raṭṭhaṃ sabbaṃ manoharaṃ.
---------

[SL Page 565] [\x 565/] (

116
Atha bhūpatirambhodhigamabhīraparikhāvutaṃ.
Cakkavāḷaddisaṅkāsacārupākāramaṇḍalaṃ
117
Nānārāmaparikkhittaṃ nānāpokkharaṇīyutaṃ
Nānāvihārasaṃyuttaṃ nānācetiyasaṅikulaṃ
118
Nānaḍḍhayoggasaṃsaṭṭhaṃ nānāpāsādabhūsitaṃ
Nānāhammiyakammantaṃ nānāmaṇḍapamaṇḍitaṃ
119
Nānādevālayopetaṃ nānāgopurabhāsuraṃ
Nānāgārāvalīvāruṃ nānāvīthivirājitaṃ
120
Suvibhattacatudvāraṃ subhasiṅghāṭavaccaraṃ
Kārāpesi yathāpubbaṃ puḷaḷatthipuramuttamaṃ.
121
Itthaṃ so mithilaṃ yathā jayati sā bhañjeti kañcīpuraṃ
Sāvatthiṃ hasate jināti madhuraṃ dūseti bārāṇasiṃ
Vesālimpi vilumpate ca jutiyā kampeti campāpuriṃ kārāpesi tathā taminvdanagarītulyaṃ puḷatthipuraṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Purakārāpanaṃ nāma jāsītimo paricchedo.
---------

Sattāsītimo paricchedo.

1 Atha rājā "puḷatthivhaṃ purametaṃ purā yathā
Tathā kārāpitaṃ sabbanagaraṅgasamanvitaṃ.
2 Idānīdaṃ puraṃ bhāti sirisobhaggalakkhiyā
Jetuttaraṃ vijayate, 1 sāgalampi jigiṃsate
3 Suṃsumāragiriṃ hantvā 2 sāketampi gaṇeti kiṃ?
Aho 3 rājagahaṃ jīvaggāhaṃ gaṇhitumicchati;
4 Saṃkassamakpi padhaṃsevo indapattampi nindati;
Sakhyamussahate kattuṃ saddhiṃ kapilavatthunā;
5 Tasmā sakkapure sakko devānaṃ adhipo yathā
Tathetasmiṃ pure rājā rājunaṃ adhipo'dhunā
6 Abhisekacchāṇaṃ kātuṃ āgacchatu mahiddhiko"
Iti vatvāna dūtaṃ so pāhesi pitusantikaṃ .
-----------
1.[E.] Pi vijini. 2.[D.S.] Gantvā. 3.[S.] Atho.

[SL Page 566] [\x 566/] (

7 Atha dūtamukhā rājā tamudantakkamaṃ tadā
Sutvā haṭṭhapahaṭṭho'va hutvā senāpurakkhato
8 Rājārahena namahatā ussavena sahe'va so
Jambuddoṇipurā mūlarājadhāniṃ tamabbhagā.
---------
9 Tadā vijayabāhū'pi rājā gāvutamattakaṃ
Paccuggantvā mahārājaṃ rājadhāniṃ tamānayi.
10
Atha tasmiṃ pure rañño abhisekamahussavaṃ
Sattāhāni pavattetvā niṭṭhāpesi yathākamaṃ.
11
Atha so vīrabāhussa datvā raṭṭhaṃ tamuttamaṃ
Tañca tassaṃ samiddhāyaṃ ṭhapetvā rājadhāniyaṃ
12
"Ānemi munino dhātu rājadhānimimaṃ" iti
Saheva piturājena jambuddoṇipuraṃ agā.
---------
13
Atha so sannipātetvā laṅkāvāsimahājanaṃ
Jambuddoṇipurā'rabbhā ā puḷatthipuruttamā
14
Mahāmaggaṃ samaṃ katvā pañcayojanamattakaṃ
Antarā antarā tasmiṃ aḍḍhayojanamattake
15
Maṅgaladdhaja-ramhālitoraṇādimanoharaṃ
Vasatiṃ ekamekantu kārāpesi namahārahaṃ
16
Atho mahārathe dibbarathasobhaggasundare
Saṇṭhapetvā duve dāṭhāpattadhātu mahesino
17
Mahābrahmarathaṃ brahmasamūhehi viyā'tulaṃ
Samantā taṃ namahādhātumaṅgallarathamuttamaṃ
18
Sevamānehi nekehi bhikkhusaṃghagaṇehi so
Nikkhamitvā mahājambuddoṇīpuravarā tato
19
Soṇṇamuttātapattāni soṇṇamuttikavāmare
Soṇṇamuttāpatākāyo soṇṇamuttikamālikā
20
Soṇṇarūpiyakumbhehi soṇṇarupiyavījanī
Soṇṇarūpiyabhiṅkāre soṇṇarūpiyasaṅkhake
21 Soṇṇarūpīpaṭiggāhe soṇṇarūpīkaraṇḍake
Soṇṇarūpiyathāle va soṇṇarūpiyadappaṇe

[SL Page 567] [\x 567/] (

22
Soṇṇarūpiyaramhā ca soṇṇarūpiyasaṅkhake
Soṇṇarūpituraṅge ca soṇṇarūpiyavāraṇe
23
Anekarūpisovaṇṇa-dīpadaṇḍādayo pi me
Gahetvā dhātupūjatthaṃ purato pacchato'pi ca
24
Sādhukāraṃ pavattetvā gacchantehi nirantaraṃ
Taṃtaṃdhuraniyuttehi 4 manussehi manoharaṃ
25
Hatthālaṅkāravitthārapasatthagajapantihi
Sabbassābharaṇasseṇidassanīyassapantihi
26
Yodhakīḷaṃ karontānaṃ yodhālaṅkāradhārinaṃ
Vividhāyudhapāṇīnaṃ vīrayodhānapantihi
27
Maṅgallavesadhārīnaṃ nānābharaṇasobhinaṃ rājarājaññamantīnaṃ pantīhi parisevitaṃ
28 "Aho sādhu aho sādhu aho sādhū"ti vādinaṃ
Puññasoṇḍamanussānaṃ sādhunādehi maṇḍitaṃ
29
Purato purato cā'haṃpubbikāya niraggalaṃ
Nikkhamantehi nekehi nimmalāvāravavāruhi
30
Upāsikājanehevaṃ 5 upāsakajanehi va
Pūjāpupphādidhārīhi pantiso parivāritaṃ
31
Aññamaññaṃ mahāvādaṃ karontehi viyādhikaṃ
Bahūhi balavantehi balatthehi muhuṃ muhuṃ
32
Abhitāḷiyamānānaṃ kīḷantohi tahiṃ tahiṃ
Mahabbalabalatthānaṃ ghosehi pararighositaṃ,
33
Savanīyataraṃ sabbadisantaravisārinaṃ
Pañcaṅgaturiyārāvaṃ pavattentehi sundaraṃ,
34
Vetāḷikehi maṃgallapāṭhakehi pasaṃsitaṃ,
Thomitaṃ thutavādīhi māgadhehi punappunaṃ,
35
Naccagītaṃ karontehi dassanassavaṇappiyaṃ
Naṭavāraṇavaggehi bhattiyā parisevitaṃ
36
Mahāpūjaṃ pavattento pavattainto nirākulaṃ
Tenālaṅkatamaggena gantvāna purato kataṃ
-----------
4. [A.E.] Dhurāniyuttehi 5. [A.E.] Janeheva

[SL Page 568] [\x 568/] (

37
Taṃ taṃ nivasatiṃ patvā tattha tattha ca dhātuyo
Saṇṭhapetvā mahāpūjaṃ katvā katvā tato tato
38
Nikkhamitvā punuggantvā 6 gantvānukkamato'ca tā
Munindadhātuyo mūlarājadhāniṃ tamānayī.
---------
39
Atha rājā puraṃ sabbaṃ kavo ekamahussavaṃ
Sumuhutte sunakkhatte sutithimhi suvāsare
40
Alaṅkate tadā devarājamandirasundare
Tasmiṃ purātane dhātumandire mandiruttame
41
Mahāratanapallaṅke nānāratanasobhite
Dhātuyo tā duve sammā patiṭṭhāpesi sādaraṃ.
42
Tatoppabhuti rājañño divase divase'dhikaṃ
Catujātisugandhehi gandhadhūpehi cāruhi
43
Punnāganāgapūgādinānākusumajātihi
Asaṅkhyamaṇikappūradīpehi varajotihi
44
Gandhatelappadittāhi daṇḍadīpāvalīhi ca
Madhurakkhīrasampakkasukhumodanathālihi, 7
45
Kelāsakuṭasaṅkāsa-gandhasālantarāsihi
Samaggakhajjabhojjehi leyyapeyyādikehi ca
46
Māsattayaṃ mahādhātupūjaṃ nokamanoharaṃ
Saheva saṅkhapūjāya katvā niṭṭhāpayī sudhī.
---------
47
Atho "sahassatitthamhi uupasampadamaṅgalaṃ
Nimmalaṃ kārayissāma" iti vatvā mahīpati
48
Vīrabāhumahīpālaṃ pesetvā paṭhamaṃ tahiṃ
Tenā'nekasahassehi saṅghārāmehi cāruhi
49
Saha kārapite tuṅge nānālaṅkārabhāsure
Paṭṭatoraṇasaṃyutte saṭṭhithambhamahālaye
50
Tesu tesupasampattipūjāvatthusu sabbaso
Sajjāpitesu sabbesu paccayesu nacatusvapi,
51
Tasmiṃ tasmiṃ ca raṭṭhamhi patiṭṭhārohaṇādike
Nivasantehi sabbehi vannirājūhi sādaraṃ
-----------
6. Punaggantvā (sabbesu) 7.[A.] Thālahi.

[SL Page 569] [\x 569/] (

52
Anekamacchamaṃsādinānāvyañjanasālisu
Mahātaṇḍulabhāresu dadhiduddhaghatādisu 53
Madhuphāṇitamacchaṇḍisakkharāguḷakādisu
Ānītesu mahāsaṅghadānopakaraṇesu ca
54
Rājā vijayabāhūpi tattha gantvā tadā "mayaṃ
Ārabhissāma kāretumupasampadamaṅgalaṃ;
55
Amhesu pana ye santi suppasannatarāsayā
Te sabbe'pi mahātherā majjhimā navakāpi ca
56
Sahassatitthaṃ āgantuṃ ussahantu yatissarā"
Iti ārādhanaṃ kavo dūtaṃ pāhesi sabbadhi.
---------
57
Sutvā sutvā pavattiṃ taṃ patvā patvā mahāmudaṃ
Tapodhanagaṇā sabbe tambapaṇṇiyavāsino
58
Attano attano bhaṇḍāgārikampi yatiṃ tadā
Nisīditumadatvāna nikkhamiṃsu tato tato.
59 Athānukkamato sabbe sajjitā yatipuṅgavā
Sahassatitthaṃ āgantvā sīghaṃ sannipatiṃsu te.
60 Tadā sahassatitthaṃ taṃ yatīhi parivāritaṃ
Olokonto muhuṃ rājā alabhī sulabhaṃ mudaṃ.
61
Athādhikaṃ paṇītehi antapānehi bhūpati
Taṃ mahābhikkhūsaṃghaṃ so sakkaccaṃ samupaṭṭhahi.
62
Tasmiṃ sahassatitthasmiṃ divase divase tadā
Mahāpūjaṃ pavattento tehi kārakabhikkhuhi
63
Upasampadapekkhānaṃ dāpento upasampadaṃ
Addhamāsaṃ pavattesi upasampadamaṅgalaṃ.
64
Tato puna mahāsāmipadaṃ mūlapadaṃ tathā
Mahātherapadaṃ therapariveṇādikaṃ padaṃ
65
Taṃ taṃ labhanayoggānaṃ sāsanujjotakārinaṃ
Dāpetvāna tato tesaṃ rājā rājārahaṃ subhaṃ
66
Sahassagghanakaṃ aṭṭhaparikkhāraṃ ca datva so
Tadaññesampi sabbesaṃ yatīnaṃ paṭipāṭiyā

[SL Page 570] [\x 570/] (

67
Mahagghe ca parikkhāre davo datvā'vasiṭṭhake
Parikkhāre bahū paṇḍucoḷaraṭṭhanivāsinaṃ
68
Bhikkhūnampi ca pesetvā paripuṇṇamanoratho
Ñāṇapubbaṅgamaṃ katvā yaṃ yaṃ puññaṃ mayā kataṃ
69
Taṃ sabbaṃ piturājassa 8 nāmato va kataṃ iti
Viññāpetvāna dūtaṃ so pesesi pitusantikaṃ.
70
Itthaṃ vālikaninnagāya vipule titthe sahassavhaye
Sīmāyaṃ parisodhitāyamudakukkhepābhidhānāya so
Kāretvā yatinaṃ bahunnamupasampattippadānaṃ tato
Jotāpesi navaṅgikaṃ bhagavato buddhassidaṃ sāsanaṃ
71
Bhubhāraṃ bhuvane sute nijasute tasmiṃ ṭhapetvā ciraṃ
Evaṃ evamanekapuññavibhavaṃ teneva kārāpayaṃ
Rājūnaṃ pavaro parakkamabhujo rājāpi so attano
Pañcattiṃsatimamhi saggamagamā pattamhi saṃvacchare.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse abhiseka
Maṅgalādidīpano nāma sattāsītimo paricchedo
---------

Aṭṭhāsītimo paricchedo

1 Tadaccaye'pi sabbampi laṅkārajjaṃ pasāsato
Rañño vijayabāhussa dutiye vacchare pana
2 Tassa senāpatī eko dummitto mittanāmako
Rājabbhantarikaṃ ekaṃ dāsaṃ laddhā sahāyakaṃ
3 Ekadā rattiyaṃ tena lañcā vañcitacetasā
Ghātāpesi narindaṃ taṃ rajjalobhena pāpiko.
4 Taṃ pavattiṃ suṇitvāna tassa ra.Ñño'nujo tadā
Bhuvanekabhujo rājā jambuddoṇipurā tato
5 Nikkhamitvā paṭicchannaṃ yānaṃ āruyha bhītiyā
Subhāvalapuraṃ duggaṃ gantumeva samārabhi.
6 Tadā tasseva duṭṭhassa mittasenāpatissa ye
Hatthato lañcamādāya ādito eva yojitā
-----------
8.[E.S.] Piturājañña

[SL Page 571] [\x 571/] (

7 Te duṭṭhā kakkhalā monasīhakā navabhātikā
Khippamevānubandhantā tikkhasatthehi niddayā 1
8 Tassa bhupassa yānamhi pahariṃsu tathā bhusaṃ
Yathā chinnaṃ bhave sabbaṃ andoḷipaṭṭakādikaṃ.
9 Tadā so yānato tasmā uppatitvā mahītale
Kāḷagallakagāmañca gantvā vegena nibbhayo
10
Gajabandhaniyaṃ tattha gajasālāyamuttamaṃ
Gajamekaṃ gahetvāna tamāruyha tato puna
11
Uttararitvā oghapuraṃ 2 koḷabhinnaṃ mahānadiṃ
Agamāsi mahīpālo tameva subhapabbataṃ.
---------
12
Mittasenāpati sopi jambuddoṇipure tadā
Pavisitvā mahārājamandiraṃ tattha sundare
13
Sīhāsane nisīditvā rājabhusanabhusitaṃ
Attānaṃ sabbasenāya dassāpesi durāsayo.
14
Tato tassa siniddhā ye 3 amaccā te 4 tadā pana
Sabbe sannipatitvāna aññamaññānuvattino.
15
Sadesaparadesīyaṃ sabbaṃ ubhayavāhiṇiṃ
Sammā vetanadānena saṃgaṇhissāma sabbathā
16
Iti cintiya sabbesaṃ ādo ṭhakurakādīnaṃ
Ariyakkhattayodhānaṃ bhatiṃ dātuṃ samārabhuṃ.
17
"Sabbadāpi mayaṃ sabbe saṅgahetabbataṃ gatā
Paṭhamaṃ sīhaḷā eva yodhā tumhehi sabbathā
18
Bhatiyā saṅgahetabbā, tosetabbā punappunaṃ"
Iti vatvāna te sabbe na gaṇhiṃsubhatiṃ tadā.
19
Evaṃ hotu'ti sabbesaṃ sīhaḷalānaṃ gatiṃ tadā
Dāpetvāna tato tesaṃ bhatiṃ gaṇhitumabravuṃ.
20 Tato punapi te sabbe "bhati pacchāpi dīyatu,
Asmiṃ vāre na gaṇhāma" iti vatvā paṭikkhipuṃ
21
Sabbaso tehi sabbehi amaccehi punappunaṃ
Nibandhe tu kate bhīyyo bhatiggahaṇahetuke
-----------
1.[A.] Niddayaṃ. 2. [E.S.D.] Mahāpūraṃ. 3.[A.] Siniddhāye. 4.[A.] Ye.

[SL Page 572] [\x 572/] (

22
Sabbe sattasatā tepi sajjitāribakhattiyā
"Sabbampi rājino agge vadissāma mayaṃ" iti
23
Gantvā rājālayaṃ tattha sīhāsananivāsinaṃ
Mittasenāpatiṃ disvā khaṇamaṭṭhaṃsu sādaraṃ.
---------
24
Tato ṭhakurako yodho nibbhītīkamano tadā
Saññaṃ datvā sahāyānaṃ tikhiṇaṃ' khaggamattano
25
Gahetvā taṃ khaṇaññeva tassa senāpatissa so
Chinditvāna lahuṃ sīsaṃ pātayittha mahitale.
26
Atha tasmiṃ pure jāte mahākolāhale tadā
Sabbepi sīhaḷā yodhā ekībhuya mahabbalā
27
"Kasmā etamakiccaṃ tu tumhehi vihitaṃ" iti ṭhakurappamukhe sabbe pucchiṃsu ariye bhaṭe.
28
Bhuvanekabhujindassa subhapabbatavāsino
Niyogena kataṃ etaṃ iti te punarabravuṃ.
29
Tathā hotuti sabbe'pi yodhāāriyasihaḷā
Samaggībhuya rājānaṃ bhuvanekabhujissaraṃ
30
Subhāvalapurā tamhā jambuddoṇipuraṃ tadā
Samānetvāna taṃ rajje abhisiñciṃsu sādaraṃ.
---------
31
Tatoppabhuti so rājā sabbaṃ ubhayavāhiniṃ
Vetanādippadānena katvā attānuvattiniṃ
32
Kāḷiṅgarāyaraṃ coḍagaṅgadevaṃ ti ādike
Otiṇṇe paratīrasmā sabbe damiḷavairino
33
Kadalīvāṭamāpāṇaṃ 5 tipavhahimiyānakaṃ 6
Iccādi sīhaḷe vannirāje ca apanodiya
34
Vītārikaṇṭakaṃ laṅkaṃ katvā katici vacchare
Jambuddoṇipure vāsaṃ kappetvā tadanantaraṃ
35
Subhāvalapuraṃ gantvā tattha sobhaggabhāsuraṃ
Rājadhāniṃ suvitthiṇṇaṃ kārāpetvā tahiṃ vasī.
---------
-----------
5.[E.] Kadalīpaṭa- 6.[E.] Tipavhaṃ himiyānakaṃ

[SL Page 573] [\x 573/] (

36
Tato dhammanayene va rañjento sakalaṃ janaṃ
Ahosi dhammiko rājā suppasanno ca sāsane.
37
Dhammapotthakalekhinaṃ medhāvīnaṃ bahuṃ dhanaṃ
Datvā ledhakhāpayaṃ tehi 7 sabbampi piṭakattayaṃ
38
Patiṭṭhāpiya laṅkāyaṃ vihāresu tahiṃ tahiṃ
Pāḷidhammābhivuddhiṃ so kārāpesi narādhipo
39
Bahuvāre katoḷārapūjāsakkārabhāsuraṃ
Kārāpetvopasampattimaṅgalaṃ lokamaṅgalaṃ
40
Tilokapūjanīyaggamahimaṃ munisāsanaṃ
Vepullaṃ ca virūḷhiṃ ca sampāpesi mahīpati
41
Dantadhātumahāpūjaṃ pavattesi dine dine,
Bhikkhusaṅghañcupaṭṭhesi paccayehi catuhi so
42
Evamevaṃ subhaṃ katvā vasaṃ subhagirīpure
Sopekādasavassāni rajjaṃ katvā divaṃ gato.
43
Chātasmiṃ 8 jāyamanmiṃ paṇḍurajjānusāsihi
Pañcabhātikarājūhi ha senāya pesito
44
Ariyaccakkavattīti vissuto'narariyopi 9 so
Damiḷādhipatī koci mahāmacco mahabbalo
45
Otaritvāna taṃ raṭṭhaṃ paharitvā ito tato
Pavisittha mahāduggavaraṃ subhagiriṃ puraṃ
46
Dāṭhādhātubhadantañca sabbaṃ sāradhanaṃ tahiṃ
Gahetvāna nivattitvā paṇḍuraṭṭhaṃ punāgami.
47
Tattha paṇḍumahārājavaṃsarājivabhānuno
Kulasekhararañño taṃ dāṭhādhātumadāsi so
---------
48
Tadā kho bodhisattassa putto vijayabāhuno
Nattā tassa parakkantibāhurañño mahiddhino
49
Parakkamabhujo nāma rājā laṅkānivāsinaṃ
Jantūnaṃ pana santāpaṃ nivāretuṃ ghano viya
50
Kakudhaṃ 10 vararājūnaṃ sītacchāyāmanoharaṃ
Chattaṃ ussāpayī rājā 11 sasibimbānukārinaṃ.
-----------
7.[A.] Lekhāpayantohi 8.[A.] Jātasmiṃ. 9.[A.E.] Nāriyopi
10. [A.E.] Kakudaṃ. 11. [A.E.] Rākā.

[SL Page 574] [\x 574/] (

51
Atha so attano vaṃsapūjanīyaggadevataṃ
Dāṭhādhātuṃ munindassa paṇḍuraṭṭhaṃ gataṃ tato
52
Kenopāyena ānetuṃ sakkomīti vicintiya
Aññopāyamapassanto vinā sāmaṃ mahīpati
53
Nikkhamitvāna dakkhehi yodhehi saha kehici.
Gantvāna paṇḍuraṭṭhaṃ taṃ disvā paṇḍunarādhipaṃ
54
Santosetvā tamālāpasallāpehi dine dine
Hatthato tassa rājassa dāṭhādhātuṃ samādiya
55
Laṅkādīpaṃ punāgantvā puḷatthinagaruttame
Patiṭṭhāpesi taṃ dāṭhādhātugehamhi pubbake
56
Atha tasmiṃ pure vāsaṃ karonto dharaṇīpati
Rājanītiṃ avokkamma rajjaṃ kattuṃ samārahi
57
Dantadhātumahaṃ rājā karonto so dine dine
Anappakaṃ puññarāsiṃ appamādena sañcini. 12
58
Bahū aṭṭhaparikkhāre tathā kaṭhinacīvare
Bahunnaṃ pana bhikkhūnaṃ dāpesi paṭivaccharaṃ.*
59
Cīvarādipaccayehi bhikkhusaṃghaṃ upaṭṭhiya
Lokasāsanasaṃvuddhiṃ katvā maccuvasaṃ gato
---------
60
Subhācalapurādhīsabhuvanekabhujatrajo
Hatthiselapure rājā 13 bhuvanekabhujo ahū
-----------
12.[E.] Sañcayī. 13.[S.] Ramme
* Ayaṃ gāthā [E.] Potthake ka dissati.

Kesuci potthakesu imāpi gāthā dissanti:
57
"Subhāvalapurādhīsabhuvanekabhujatrajo
Bhuvavekabhujo nāma kumāro'pi anāgate
58
Rajjalobhaṃ karotīti cintayanto punappunaṃ
Kadāci pana sorājā attano'carajassapi
59
Tassarājākumārassa uppāṭetuṃ vilocane
Saha rājamanussehi niyojesi nahāpitaṃ.
60
Na hāpito tadā tasmiṃ..........

[SL Page 575] [\x 575/] (

61
Puññakāmojanindoso dānādikusale rato
Niccaṃ bhikkhusahassassa pākavaṭṭañca paṭṭhapi.
62
Paṭisaṃvaccharaṃ rājā rājaggavibhavocitaṃ.
Attano moḷikalyāṇaṃ kāretvā tadanantaraṃ
63
Jaṭṭhamūlamhi māsasmiṃ seṭṭhapūjāpurassaraṃ
Pavattetvopasampattiṃ jotesi jinasāsanaṃ.
64
Evamādimanekāni katvā puññāni nekadhā
Bhuvanekabhujo so'pi dutiyo'niccataṃ gato. ---------
65
Tassātijāto putto so parakkamabhujo'pi ca 14
Dhīro vikkamasampanno āsi tasmiṃ pure vare.
66
Vatthuttaye pasanno so sannipātiya bhikkhavo
Anekesu ca vāresu kāresi upasampadaṃ.
67
Atha rājaṅgaṇe rājā bhittitthamhamanoharaṃ
Vicittacittakammantaṃ soṇṇasiṃgehi saṃyutaṃ
68
Kanakadvārabāhāhi sassirīkaṃ tibhumakaṃ
Dāṭhādhātugharaṃ sammā kārāpetvā tato tahiṃ
69
Vicittehi ca vatthehi paṭṭavatthādikehi ca
Bandhāpetvā vitānaṃ so soṇṇamālāhi tampuna
70
Tathā rajatamālāhi muttamālāhi cārubhi
Alaṅkariya sabbattho'lambamānāhi sobhitaṃ
71
Koseyyasāṇipākāraṃ bandhitvāna tato tahiṃ
Paññāpetvāna pallaṅkaṃ vicittattharaṇujjalaṃ
72
Taṃsamantā ca sovaṇṇarūpikumbhāvalīhi ca
Rūpisovaṇṇaratanadaṇḍadīpāvalīhi ca
73
Alaṃkatvā tato tasmiṃ dāṭhadhātukaraṇḍakaṃ
Pattadhātukaraṇḍañca patiṭṭhāpiya sādaraṃ
74
Pupphagandhehi nekehi dhūpadīpehi bhāsuraṃ
Khajjabhojjehi sabbehi leyyapeyyehi sajjitaṃ
75
Vijumhamānapañcaṅgaturiyārāvasundaraṃ
Nāṭikācārakāraddhanaccagītamanoharaṃ 15
76
Lokānandakaraṃ satthudhātupūjāmahussavaṃ
Divase divase samma pavattayitumārabhi.
-----------
14. [E.] Bhujoti ca. 15. [A.] Nanāvicārakāraṇḍa.

[SL Page 576] [\x 576/] (

77
Gāmakkhettehi nekehi dāsidāsādikehi ca
Hatthigomahisādīhi dhātupūjamakārayī.
78
Dharamānamhi sambuddhe 16 sabbalokagganāyake
Tassa yaṃ dinavārittaṃ atthi, taṃ dantadhātuyā
79
Itoppabhuti hotuti cintetvā tappakāsanaṃ
Dāṭhādhātucarittavhaṃ sīhaḷāya niruttiyā
80
Ganthaṃ samatiyā rājā kavo 17 tadanusārato
Dhātuyā dinacārittaṃ pavattesi dine dine,
81
Atha so coḷadesīyaṃ nānābhāsāvisāraradaṃ
Takkāgamadharaṃ ekaṃ mahātheraṃ susaññataṃ
82
Rājā rājaguruṭṭhāne ṭhapetvā tassa santike
Jātakāni ca sabbāni sutvā sutvā nirantaraṃ
83 Uggaṇhitvā tadatthampi dhāretvā tadanantaraṃ
Tāni sabbāni paññāsādhike pañcasate subhe
83
Jātake pāḷibhāsāto sīhaḷāya niruttiyā
Kamato parivattetvā piṭakattayadhārinaṃ 84
Mahātherānamajjhamhi sāvetvā parisodhiya
Laṅkāyaṃ pana sabbattha lekhāpetvā pavattayī.
85
Jātakāni punetāni nijasissappaveṇiyā
Pālayitvā pavattetuṃ ārādhetvāna dhīmato
86
Medhaṅkarābhidhānassa therasse'kassa dāpayī.
Tasseva sakanāmena pariveṇañca kāriya
87
Purāṇagāmaṃ sannīraselaṃ labujamaṇḍakaṃ
Moravaṅkanti'me gāme caturo ca sa dāpayī
--------88
Titthagāmavihārasmiṃ mahāvijayabāhunā
Yattha kārāpito pañcatāḷīsaratanāyato
89
Parijiṇṇo ahū dīghapāsādo, tattha so puna
Parakkamabhujo rājā tiṃsahatthāyataṃ subhaṃ
90 Dvibhumaṃ dīghapāsādaṃ tuṅgasiṅgasamāyutaṃ
Kārāpetvāna taṃ nānācittakammantabhāsuraṃ
-----------
16.[E.S.] Sambuddhe dharamānamhi. 17.[S.] Kārayitvāna so rājā tato.
[E.] Kārayitvā tato rājā.

[SL Page 577] [\x 577/] (

91
Tadā vijayabāvhapariveṇādhivāsino
Kāyasatthimahātherabhadantassa 18 samappayī.
92
Upagimhanaditīraṃ pālaggāmābhidhānakaṃ
Gāmamekañca dāpesi katvā tappāriveṇikaṃ.
93
Yuttaṃ pañcasahassehi nāḷikerarūhi so
Ārāmaṃ kārayī tattha titthagāme manorame.
94
Atha devapure sīhasayitappaṭimāgharaṃ
Cāru-dvāradvayaṃ 19 dīghaṃ kārāpetvā dvibhumakaṃ
95
Tassārāmaṃ parikkhippa 20 gaṇṭhimānābhidhānakaṃ (gäṭamān[X]gña[X]
Gāmamekañca dāpesi buddhāyattaṃ vidhāya so.
---------
96
Valliggāmavavihārasmiṃ attano nāmadheyyato
Dvibhumaṃ dīghapāsādaṃ parakkamabhujavhayaṃ
97
Kārāpetvā mahāsaṅghasantakaṃ dharaṇīpati
Tassā'dāsi mahābhogaggāmaṃ sāligirivhayaṃ. (Älgiriya)
98 Subhe viddumagāmasmiṃ rājaggāmapurantike
Varaṃ sirighanānanda-pariveṇasamāyutaṃ
99
Vihāraṃ kārayitvāna sabodhipaṭimāgharaṃ
Attano garucoḷīyamahātherassa dāpayī. 100 Atha so ramanīyasmiṃ raṭṭhe māyādhanuvhaye 21
Nūtanaṃ nagaraṃ katvā cārupākāragopuraṃ
101
Tattha devavālayaṃ ekaṃ tuṅgasiṅgaṃ dvibhūmakaṃ
Pākāragopuropetaṃ kārāpetvā manoramaṃ
102
Tattha uppalavaṇṇassa devarājassa bhāsuraṃ
Rūpaṃ patiṭṭhapetvāna mahāpūjaṃ pavattayī.
103
Evamādiṃ mahantaṃ so lokasāsanasaṃgahaṃ
Anekāni ca puññāni katvā maccuvasaṃ gato.
104
Pubbe so katapuññathāmasahito laddhe asāre dhane
Lobhaṃ hitva akāsi sabbakusalaṃ attatthamādiṃ rato.
Attatthañca aniccatampi sakalaṃ mantvā janā sādhavo
Katvā gaṇhatha dānasīlapamukhe puññāni saddhādhanā.
---------
-----------
18.[E.] Kāyasatti. 19.[E.] Catudvāradvayaṃ. 20.[A.E.] Parikkhittaṃ
[D.] Parikkhitva. 21. [A.] Māyādhanavbhaye.

[SL Page 578] [\x 578/] (

105
Tassa'ccaye āsi rājā vannibhuvanekabāhu pi
Tadaccaye jayabāhu 22 rājā āsi mahabbalo.
106
Imesaṃ pana rājūnaṃaccayena mahāmati
Mahāvālukagaṅgāya samīpamhi manorame
107
Gaṅgāsiripure āsi catuttho paṭhavissaro
Bhuvanekabhujo nāma saddho cāruguṇākaro.
108
Tassa catutthake vasse muninibbāṇato pana
Ekasahassaṃkho aṭṭhasataṃ hi caturādhikaṃ
Navutisaṃvaccharātītaṃ viññeyyaṃ nayadassinā.
109 Dullabbhanīyamatidullabhabuddhakālaṃ
Laddhā purā naravarā satatappamattā
Dānādyasesakusalāni karuṃti ñatvā
Tumhe'pi sabbakusalāni karotha sammā.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Vijayabāhu ādi aṭṭharājadīpano nāma aṭṭhāsītimo paricchedo.
---------

Ekūnanavutimo paricchedo.

1 Tadaccaye tahiṃ eva parakkamabhujo pi ca
Dhīro vikkamabāhū'ti rājāno dve bhaviṃsu te.
2 Tato mahorugaṅgāya 1 samīpamhi manorame
Perādoṇīti nāmena pasiddhe nagare subhe
3 Vikkamabāhurājassa kāle eva mahāmati
Girivaṃsābhijāto so alagakkonāranāmako
4 Pabhurājā āsi tejosaddhādiguṇabhusano.
Lokasāsanasaṃvuddhiṃ kattukāmo mahabbalo
5 Pāsādabodhivaracaṅkamamaṇḍapehi
Pākārasālapaṭimālayacetiyehi
Kalyāṇināmanagarī rucirāpaṇehi
Rājeti cārutaragopuratoraṇehi -----------
22.[S.] Vijayabāhu. 1.[E.] Mahādigaṃgāya.

[SL Page 579] [\x 579/] (

6 Iccādivaṇṇitamahāmunisevitamhā
Kalyāṇināmanagarā api dakkhiṇasmiṃ
Buddhyādiyuttajanakappita-sādhuṭhāne
Dārūrugāmanikaṭe mahatī taḷāke
7 Mahāpākārapantīhi dvārakoṭṭhādisobhitaṃ
Jayavaddhanakoṭṭanti pasiddhaṃ nagaraṃ akā.
8 Vasanto so pure tasmiṃ puññakāmo mahabbalo
Sāsanavuddhiādikaṃ akāsi kusalaṃ bahuṃ.
9 Pure tahiṃ pañcamo so bhuvanekabhujo ahu
Saddho buddhādivatthuni pūjento satatādaro.
10
Saṅghassa niccabhattādidānaṃ dento anappakaṃ
Sāsanavuddhikaṃ kātuṃ sannipātiya bhikkhavo
11
Vicāretvāna dussīle uppabbājetva, lajjinaṃ
Saṅgahevo balaṃ datvā jetesi jinasāsanaṃ.
12
Rajatasattasahassehi kāretvāna karaṇḍakaṃ
Dantadhātuṃ pavaḍḍhetvā pūjento satatādaro
13
Rajjaṃ vīsativassāni katvāna niṭṭhite tadā
Tassa rājassa sāleko 2 vīrabāhū'ti vissuto
14
Pāpuṇitvāna rajjaṃ so sāsanavuddhiādikaṃ
Sabbaṃ tatheva katvāna maccurājavasaṃ gato.
---------
15
Tato aparabhagasmiṃ sambuddhassa sirīmato
Parinibbāṇato cekasahassanavasatupari 3
Tipaññāsatime vasse paññāvīraguṇālayo 16
Rājā parakkamabhujo ravivaṃsajo so
Ramme puramhi jayavaddhananāmadheyye
Patvāna rajjasirimaggavaraṃ uḷāraṃ
Saddhāya arabhi mahaṃ ratanattayarasmiṃ
17
Munindadāṭhamuddissa tibhumakamanoharaṃ
Cārudassanapāsādaṃ kāretvā so mahīpati
----------2.[E.] Kāleko. (Sālo+eko) 3. [E.S.] Satuttaraṃ.

[SL Page 580] [\x 580/] (

18
Navaratanasubaddhaṃ soṇṇavaṅgoṭakaṃ ca
Vividhajutijalantaṃ tampi chādetva maññaṃ
Pavaramaṇisubaddhaṃ kambuvaṅgoṭakañca
Akari tamapi antokatva hemaṃ karaṇḍaṃ 19
Paramarucirahemeneva limpetva ekaṃ
Aturalavarakaraṇḍaṃ cāpi katvā mahantaṃ
Bhavavibhavasukhaṃ icchantarājā ca tesu
Catusu varakaraṇḍesveva vaḍḍhesi dāṭhaṃ.
20
Sambuddhasāsanavare suvisāradehi
Rajūhi sabbakatalaṅkamahaṃ saritvā
Lābhehi rajjanikhilehi ahampi evaṃ
Pūjemi taṃ analaso iti sādaro so
21
Vintetvā dhātupūjādiṃ kāsi saddhāya sabbaso
Saṅghassa niccabhattañca parikkhārehi aṭṭhahi.
22
Māse māse ca pūjāyo anusaṃvaccharaṃ hi so
Kaṭhinacīvaradānaṃ ca tīsu raṭṭhesu bhikkhunaṃ
23
Mahādānaṃ ca saddhāya cīvarañcānuhāyanaṃ
Dāpetvā sañcayī puññaṃ puññakāmo mahāyaso.
24
Attano mātu atthāya tassā nāmena paññava
Pappaṭakānane tasmiṃ sunettapariveṇakaṃ
25
Saṃghārāmañca kāretvā gāmakkhette bahūni ca
Pūjetva tīhi raṭṭhehi āgatānaṃ tapassinaṃ
26
Tīṇi dināni dātuṃ so saṅghikaṃ dānamuttamaṃ
Ṭhapāpetvā tahiṃ eva puññarāsiñca sañcayī.
---------
27
Sāṭṭhakathaṃ saṭīkañca piṭakattayamuttamaṃ
Likhapetvāna buddhassa sāsanasaṅgahaṃ akā.
28
Saddhammapotthakāneva divase divase tadā
Lekhanatthaya gāmādiṃ lekhakānaṃ adāsi so.
29
Mahiyaṅgaṇacetyādicetiyesu 4 tahiṃ tahiṃ
Khaṇḍaphullādikammañca sudhākakammañca kārayī.
30
Gaḍalādoṇiārāma-laṅkātilakaādisu
Sudhākammadikaṃ sabbaṃ tatheva kārayī tadā.
-----------
4. [A.] Mahiyaṅgaṇaṭhānādi.

[SL Page 581] [\x 581/] (

31
Anekesu ca vāresu kārāpetvā mahussavaṃ
Mahāpūjañca kāretvā karesi upasampadaṃ.
32 Rajjabhāraṃ labhitvāna tato so manujādhipo
Paññāsaṃ dvādhike vasse karonte kusalaṃ bahuṃ
33
Chabbīsatisahassani satamekañca taḷisaṃ
Ticīvarāni ca'ññāni parikkhāre ca so sudhi
34
Parivāretvāna saddhāya tisahassacatussataṃ
Dvattiṃsakaṭhinadussani bhikkhusaṅghassa'dāsi ca. 5 35
Vatthuttaye pasanno so jinasāsanamāmako
Appamāṇadhanaṃ datvā vividhaṃ kusalaṃ akā.
35
Saddhā paññādayālu guṇavararatano laddhabhoge asāraṃ
Jānante nekapuññaṃ satatamanalaso'kāsi evanti ñatvā
Jānantā attakāmā bhavavibhavasukhaṃ patthayantāpi sammā
Katvā gaṇhātha niccaṃ vividhasukhadadaṃ puññarāsimpi tumhe.

Iti sujanappasadasaṃvegatthāya kate mahāvaṃse
Parakkamabhujādicaturājadīpano nāma
Ekunavutimo paricchedo.

Navutimo paricchedo.

1 Tadaccaye tassa nattā jayabāhu bhumipo bhavi.
Ghātetvā taṃ mahīpālo bhuvanekabhujo ahū.
2 Pattarajjābhiseko so sattasaṃvaccharaṃ vasī.
Tassa'ccaye paṇḍitattā paṇḍito iti vissuto 3
Parakkamabhujo rājā āsi tasmiṃ pure subhe.
Tato'si vīranāmādiparakkamabhujo'pi ca.
4 Tadaccaye vijayabāhu rājāsi guṇabhusano.
Tadaccaye āsi rājā bhuvanekabhujo iti
5 Ime va pana rājāno yathāsaddhaṃ yathābalaṃ
Lokasāsanasaṃvuddhiṃ katvā kammaṃ yathā gatā.
6 Sirisaṅghabodhigotte 1 jāte'ko vīravikkamo
Sambuddhaparinibbāṇā pañcasītyadhike 2 pana
Dvisahasse gate 3 vasse āsi rājā mahabbalo.
-----------
5.[S.] So. 1.[E.] Gottamhi. 2.[E.S.] Pañcāsītitame.
3. [S.E.] Dvisahassādhike pana.

[SL Page 582] [\x 582/] (

7 Mahāvālukagaṅgāya parikhāya alaṅkate
Seṅkhaṇḍaselanāmādisirivaḍḍhanapure tadā
8 Tasmiṃ vasanto so rāja catussaṅgahavatthuhi
Jane rañjetva saddhāya puññakammaṃ samārahi.
9 Attano rājagehasmā nātidūre manorame
Bhumibhāge munindassa dhātuṃ vaḍḍhetva sobhanaṃ 3
Cetiyañcāpi kāretvā tadāsanne dvibhumikaṃ
10
Uposathamālakañca, iṭṭhikāchadanādike
Chāsīti saṅghaāvāse nagarassa samantato
11
Kārāpetvā tattha tattha vasāpetvāna bhikkhavo
Upaṭṭhahitvā 4 saddhammaṃ assosi jinadesitaṃ.
12
Uḷārapūjaṃ katvāna pañcapaññāsamattakaṃ
Sabbarattivacaṃ dhammañcāpi saddhāya so suṇi.
13
Tiṃsasahassapaṇṇesu nikhāpetvāna potthake
Saṭṭhisahassamattehi tepiṭakañca pūjayī.
14 Sambuddhapaṭimānantu asītidhikaṃ sataṃ,
Dhātuyo cāpi vaḍḍhetuṃ tāḷīsaadhikaṃ sataṃ
Karaṇḍe pana karetvā puññarāsiñca sañcayī.
15
Sakā purā 5 nikkhamitvā sakapādabalena so
Ekaheneva gantvāna sattagāvutamattakaṃ
16
Nānāsugandhapupphehi dīpadhupādikehi ca
Mahāmahaṃ pavattento pūjesi mahiyaṅgaṇaṃ.
17
Sumanakūṭampi gantvāna ekāhenanarādhipo
Vaṭṭapañcadasahatthe 6 uccaṃ ratanapañcake
18
Dīpe ghaṭasataṃ telaṃ siñcitvā pūjayī tadā.
So aggamaggaṃ patthento duggamaggaṃ visodhiya
19
Gatāgatānaṃ sātatthaṃ asītiyādhikehi ca
Sattasatehi asmehi sopāṇe ca akārayi.
20
Evamādīnanekāni katvā puññāni nekadhā
Upasampadaṃ kāretuṃ cintetvā dharaṇīpati
-----------
3. [A.] So tahiṃ 4. [E.] Upaṭṭhapetvā 5.[E.S.] Sakanagarā.
6. [E.] Padvadase hatthe.

[SL Page 583] [\x 583/] (

21
Gaṅgātīramhi gehāni kārāpetvā bahūni ca
Vasante tīsu raṭṭhesu tattha netvāna bhikkhavo
22
Mahāmahaṃ pavavattento tesu bhikkhūsu so sudhi
Dhammakittimahātherapamukhaṃ pañcatiṃsatiṃ
23
Bhikkhusaṅghaṃ nimantetvā kārāpento mahussavaṃ
Tisate pañcapaññāsa kulaputte ca sādhavo
24
Uccinitvā gahetvāna dāpesi upasampadaṃ
Pāṭalīputtanagarasmiṃ mahāseno narādhipo
25
Sahassaṃ bhikkhusaṅghaṃ so bhojetvāna dine dine
Atitto eva tenāpi uḷārajjhasayena so
26
Vatthusuddhaṃ karitvana dānaṃ dātuṃ vicintiya
Rajjasiriṃ jahitvā'va uttaramadhurāpuraṃ
27
Gantvāna so bhatiṃ katvā laddhadhaññena saddhayā
Dinnadānampi sutvāna suddhadāne rato sudhī
28
Sālikkhettaṃ karitvāna sakakāyabalena ca
Teneva laddhadhaññena sammā dānaṃ pavattayī.
29
Vatthuttaye pasanno so dvisahassasatena ca 7
Dvāsītiyādhikenāpi 8 cīvarehi ca 9 pūpayī.
30
Pañcasatasahassāni sattāsītisahassake
Datvā dhanena 10 so rājā puññakammāni kārayī.
31
Dvāsaṭṭhihatthi asse ca 11 paññāsaadhike pana
Catussatagomahise 12 dāpesi manujādhipo
32
Evamādimanekehi nayehi kusalatthiko
Puññakammāni kavona saggamaggaṃ visodhayī
33
Evaṃ saddho sudhiro parahitanirato laddhakāyādyasāraṃ
Jānitvā nekapuññaṃ vividhasukhadadaṃ' kāsi sammāti ñatvā
Ghore saṃsāradukkhe vipulabhayajanāsārarasāraṃ saritvā
Kāyādiṃsabbalobhaṃjahathamanalasā puññasāraṃ bhajavho

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse jayabāhu
Ādisattarājadīpano nāma navutimo paricchedo.
---------
-----------
7.[E.] Satampi 8.[E.] Dvāsīti atirekaṃ ca. 9.[E.] Cīvarāni
10. [E.S.] Dhane datvāna. 11. Hatthi assaṃca (sabbesu). 12.[E.S.]Catussate-

[SL Page 584] [\x 584/] (

Ekanavutimo paricchedo.

1 Evaṃ rajjaṃ karontasmiṃ tasmiṃ raññe mahāyase
Samuddāsannaraṭṭhesujayavaddhanamādisu *
2 Tahiṃ tahiṃ vasantesu sūravaṃsajarājusu 1
Māyādhanavharājeko āsi tejo janādhipo.
3 Tassa'trajo khalo āsi rājasīho'ti nāmako;
Gantvāna pitarā saddhiṃ yuddhaṃ katvā tahiṃ tahiṃ +
4 Jayaggāhī mahābālo attano pitaraṃpi ca
Ghātetvā sakahatthena 2 rajjamaggahi dummati.
5 Sītāvakanagarasmiṃ rājasīho'ti missuto
Pasanno sāsane kiñcikālaṃ hi kusalaṃ karaṃ
6 Dānaṃ datve'kadā rājā mahārathare apucchi so:
"Pitughātakapāpā'haṃ kathaṃ nāsemi" bhītiko.
7 Tadā therā tassa dhammaṃ desetvāna visāradā
Ārādhetuṃ asakkontā duṭṭhacittaṃ kubuddhino 3
8 "Katapāpaṃ vināsetuṃ na sakkā"ti giraṃ suṇa
Daṇḍappahaṭamattena kuddho ghoraviso viya
9 Sivabhattikepi pucchitvā "sakkā" ti kathitaṃ giraṃ
Amataṃ viya sutvāna kāyaṃ limpetva chārikaṃ
10
Sivabhattiṃ gahevona nāsento jinasāsanaṃ
Bhikkhusaṃghaṃ ca ghātento jhāpento dhammapotthake.
11
Bhindāpetvāna ārāme saggamaggampi chādayī.
Saṃsārakhāṇubhuto'ca micchādiṭṭhiṃ agaṇhi so.
12
Sumanakūṭamhi uppannaṃ sabbalābhaṃ hi gaṇhituṃ
Niyojesi tahiṃ pāpamicchādiṭṭhikatāpase.
13
Evaṃ adhammiko bālo gahetabbaṃ ajāniya
Agahetabbakaṃ gayha mahādukkhaṃ ca pāpuṇi 5
14
Tadā rājabhayeneva uppabbajiṃsu bhikkhavo.
Saṃsārabhīrukā tesu gatā āsuṃ tahiṃ tahiṃ.
-----------
1. [E.S.] Suriyavaṃsaja- 2.[E.S.] Sakahatthaṃ so. 3.[A.] Kubuddhike
4. [A.] Sīvaghattepi 5. [E.S.] Mahādukkhaṃ agaṇhi so.
* [E.S.] Atha tassaccaye tasmiṃ samuddāsananaraṭṭhake
Jayavaddhanakoṭṭakādi - pasidhanagaresu hi
+ [E.S.] Gantvā tahiṃ tahiṃ yuddhaṃ katvāna aggī jayaṃ.

[SL Page 585] [\x 585/] (

15
Sabbalokahitaṃ buddhasāsanaṃ hi sunimmalaṃ
Dhaṃsetvā'kāsi rajjaṃ so pubbapuññabaleni'dha.
16
Āṇābalena yutto'va sabbalaṃkātalaṃ hi so
Katvāna attano hatthaṃ rajjaṃ akāsi pāpiko.
17 Evaṃ rājabalenupetamabhipo dassetva āṇābalaṃ
Katvā so sakalaṃ apuññanivayaṃ mārassa hatthaṃ gato.
Itthaṃ papakudiṭṭhimohavasagānādīnavaṃ 6 jāniya
Bhītā sabbapamādabhāvarahitā sādhentu atthaṃ bahuṃ.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse mayādhanavha
Rājādidvirajadīpano nāma ekanavutimo paricchedo.
---------

Dvinavutimo paricchedo

1 Tassa rājassa kāleko gaṅgāsiripuravhaye
Suriyavaṃsābhijāteko 1 koḷambatitthago ahū
2 Ṭhātuṃ tamhi aladdhā so gocaraṭṭhagato 2 ahū
Tahiṃ ṭhatvā ciraṃ kālaṃ gajabāhū'ti nāmakaṃ
3 Mahābalaṃ pasiddhaṃ taṃ padhānaṃ so'ca ghātiya
Laddhajayo labhitvāna sammānampi anekadhā
4 Laṅkādīpaṃ punāgantvā kālaṃ ñatvāna so sudhī
Pañcuddharaṭṭhavāsīnaṃ balaṃ laddhā mahābalo
5 Accaye pitughatissa muninibbāṇato pana
Dvisahassekasate patte pañcatiṃsatihāyane
6 Sirivaḍḍhananagarasmiṃ 3 saddho puññamahabbalo
Vimaladhammasūriyo'ti rājā āsi mahāyaso.
7 Taṃ mahantaṃ puraṃ sabbaṃ parikkhippa 4 samantato
Tesu tesu ca ṭhānesu aṭṭhārasa hi koṭṭhake
8 Yojetvāna katenuccapākārena ghanena ca
Paṭisattu nivāretuṃ yojetvā'rakkhake jane
9 Nirupaddavaṃ karitvāna laṅkārajjaṃ asesakaṃ
Katvā aggamahesitte rājakaññaṃ ca tādisaṃ
-----------
6.[E.] Ādīnavaṃ (vasagānaṃ+ādīnavaṃ.) 1.[A. -]Jāteva.
2. [E.] Gocaraṭṭhamhigo. 3.[E.S.] Sirivaḍḍhanapure tasmaṃ.
4. [E.] Parikkhipi. 5. [E.S.] Mahesiṃ so

[SL Page 586] [\x 586/] (

10
Pattarajjābhiseko so lokasāsanasaṅgahaṃ
Kattumārahi saddhāya puññakāmo mahāyaso.
11
Sambuddhadāṭhā katthāti vicāretvā narādhipo
Labujagāmavihāreti sutvā'tīva pamodito
12
Saparaggāmaraṭṭhasmiṃ labujagāmamhi vaḍḍhitaṃ
Dantadhātuṃ gāhāpetvā attano nagare subhe
13
Dine dine vandituṃ ca cattaṃ kātuṃ ca so sudhī. Rājagehasamīpamhi bhumibhāge vare subhe
14
Dvibhumakaṃ dhātugehaṃ kārāpetvā manoharaṃ
Tahiṃ dāṭhaṃ ṭhapetvāna pūjesi satatādaro.
15
Laṅkādīpamhi sakale upasampannabhikkhunaṃ
Asantantā amacce'pi desaṃ rakkhaṅgasavhaṃ
16
Pesetvāna nimantetvā nandicakkādibhikkhavo
Laṅkādīpaṃ samānetvā sirivaḍḍhanapure vare
17
Vasāpetvāna so rājā ādarena upaṭṭhiya
Mahāvālukagaṅgāya titthe gaṇṭhambanāmake
18
Udakukkhepasīmāyaṃ gehaṃ katvā manoramaṃ
Jinanibbāṇato pacchā dvisahassasatupari
19
Cattāḷīsatime vasse tattha nevona bhikkhavo
Tamhi mahabhikkhusaṃghe bahave kulaputtake
20
Kārāpetvopasampanne rakkhi sambuddhasāsanaṃ. Bahavo kulaputte ca pabbājetvāna sāsane
21 Upaṭṭhabhanto catuhi paccayehi bahūhi pi
Evamādīhanekehi nayehi kusalatthiko
22
Katvana vipulaṃ puññaṃ saggamaggaṃ visodhayī.
Tadā tasseva rājassa kaṇiṭṭhaṃ buddhasāsane
23 Pabbajitvā ṭhitaṃ netvā uppabbājetva taṃ hi so
Rajjabhāre niyojetvā yathākammaṃ kate sudhī.
24 Evaṃ ñāṇabalenupetamahipo katvona puññaṃ bahuṃ
Sobhento jinasāsanaṃ suvimalaṃ dassesi āṇābalaṃ
Marasseca vasaṃgato'ti caturo saddhādhano tādiso
Ñatvādīnavaniccatādisakalaṃ hontva'ppamāde ratā.

Iti sujanappasādasaṃvegatthaya kate namahāvaṃse
Vimaladhammarājadīpano nāma dvinavutimo paricchedo.
---------
[SL Page 587] [\x 587/] (

Tinacutimo paricchedo.

1 Pattarajjābhiseko so senāratananamako
Dānādipuññakammesu saṃyutto satatadaro
2 Catussaṅgahavatthūhi rañjetvāna jane tadā
Dantadhātumahañceva mahādānaṃ pavattayī.
3 Jeṭṭhabhutassa rājassa mahesiṃ eva taṃ tadā 1
Katvā aggamahesiṃ se vāsaṃ kāsi pure 2 tahiṃ,
4 Tadā koḷambatitthasmiṃ ṭhitā vāṇijakammikā
Cirakālaṃ tathā ṭhatvā kamenussantakā siyuṃ.
5 Paraṅgināma te sabbe micchādiṭṭhikapāpikā
Kakkhalā dāruṇā gantvā taṃ taṃ raṭṭhaṃ maneramaṃ
6 Khettavatthūni nāsentā jhāpentā gehagāmake
Kulavaṃse ca nāsentā sīhaḷe'vaṃ viheṭhayuṃ.
7 Nagare cetiyārāme bhinditvāpaṭimāghare
Bodhiddumabuddharūpaādīni cāpi nāsiya
8 Sāsanaṃ ceva lokaṃ ca dhaṃsitvāna tahiṃ tahiṃ
Balakoṭṭhepi bandhitvā yujjhamānā ṭhitā tadā.
--------9
Vanapabbatanadīdugge raṭṭhe pañcasatādike
Avhāya 3 khemaṭṭhānamhi dantadhātuṃ pavaḍḍhiya,
10
Dhāturakkhāniyutte pi tahiṃ evaṃ vasāpiya,
Pūjāvidhiṃ hi vattento dantadhātuṃ surakkhiya,
11
So senāratano rājā nikkhamitvā purā tato
Hatthasārādike ceva jeṭṭharājasute pi ca
12
Gabbhiniṃ samahesiṃ 4 ca dha.Ññapuññavatiṃ varaṃ
Sammā yoggena ādāya agamā 5 mahiyaṅgaṇaṃ.
13
Pure tasmiṃ vasantamhi subhalakkhaṇasaṃyutaṃ
Suṭṭhusundarajotimhi tojoputtaṃ 6 vijāyi sā.
14
Tadā ratyaṃ verijeṭṭho passi supinaṃ bhayāvhaṃ
Khajjopanakamattaṃ'va vipphuliṅgaṃ purā tato
-----------
1.[E.S.] Tampi ca 2. [E.S.] Vasanto nagare. 3.[E.] Avhaye.
4.[E.S.] Sagabbhiniṃ mahesiṃ 5.[E.]Gantvāna. 6. [E.S.] Tejaputtaṃ

[SL Page 588] [\x 588/] (

15
Puratthimadisābhāgā nikkhamivo kamena taṃ
Mahā hutvāna āgamma kolambatitthamajjhagā.
16
Tamaccantaṃ mahā hutvā sabbāni dahi 7 taṅkhaṇe.
Tadaheva tassa tejena sirivaḍḍhanasamīpagā
17 Verijanā pakalāyiṃsu bhayatajjitamānasa.
Anukkamena vaḍḍhantaṃ dutiyattithimā viya 18 saputtamādikaṃ 8 sabbaṃ surakkhitvāna sādaro
Sampattakālamaññāya sabbamādāya attano
19 Sirivaḍḍhanapuraṃ eva punāgantvā janādhipo
Jeṭṭharājassa puttesu 9 attano orase'pi ca 10
20
Vuddhippattesu tesaṃ so dayāyāsattamānaso
Sabbatādiparikkhitte sakasantakaraṭṭhake
21
Vibhajitvā likhāpetvā tīsu paṇṇesu sādhukaṃ
Ṭhapetvā tāni paṇṇāni dāṭhādhātusamīpake
22 Kumāre tattha netvāna gaṇhāpesi yathāruviṃ
Tadā kumārasīhassa jeṭṭhassa ūvaraṭṭhakaṃ
23 Vijayapālanāmassa tathā mātularaṭṭhakaṃ
Rājasīhakaṇiṭṭhassa pañcāpi uddharaṭṭhakā 11
24
Evaṃ sampatta-paṇṇāni oloketvā mahīpati
Nijaputtassa sampattaṃ pañcuddharaṭṭhalekhanaṃ
25 Disvā pamudito hutvā mahapuñño'ti vyakarī. 12
Taṃ taṃ raṭṭhaṃ kumārānaṃ tatha datvā narādhipo
26 Dānādipuññakamme ca lokasāsanasaṅgahaṃ
Yathābalaṃ karonto so sattasaṃvacchare ṭhito.
27 Mahīpatī so nijaputtākādinaṃ
Dayāya datvā vibhajitva raṭṭhake
Surakkhituṃ laṅkamimaṃ ca sāsanaṃ
Avāraṇīyaṃ maraṇaṃ apāpuṇi.

Iti sujanappasādasaṃvegatthaya kate mahāvaṃse
Senāratanarājadīpano nāma tinavutimo paricchedo.
----- - -
7.[E.] Jhāyi. 8.[E.] Sakaputta. 9.[E.S.] Puttā ca. 10.[E.]Oraso iti.
11.[E.] Uddha pañcapi raṭṭhake. 12. [E.S.] Bhāsayī.

[SL Page 589] [\x 589/] (

Catunavutimo paricchedo.

1 Tato tahiṃ tahiṃ ṭhatvā yathākālaṃ narādhipā
Rajjasātampi vindantā samaggā hutva te tayo
2 Paraṅgīhi ca yujjhantā tattha tattha jayaggahā
Pacchā hi te aññamaññaṃ tebhātikanarādhipā 3
Viruddhā'suṃ, tesu rājasīhanāmo mahāyaso
Jeṭṭhake te'panetvāna nijāyatte karittha te. 1
4 Mārite visayogena mātulasmiṃ * ṭhito tadā
Yānamāruyha gantvāna raṭṭhasīmāya'tikkame
Laddhamekena purisena videsamagamāsi va.
5 Athaparo rājasīho duratikkamasāsano
Durāsado duppasaho sīhasamānavikkamo
6 Pitusantakaṃ ṭhitaṃ raṭṭhaṃ evamādimhiaggahi.
Sammādiṭṭhikadevehi lokasāsanavuddhiyā
Nimmito'va balī 2 āsi raṇadhīravīravikkamo.
7 Kumārakīḷaṃ kīḷanto aññassārūḷhakena nahi
Sayamakkapi assaṃ āruyha gato saññaṃ kate pana
8 Dhāvitvā vīthiyaṃ asso osīdi daddame tahiṃ
Dhīro vikkamasampanno ullaṅghitvā nahaṃ sayaṃ
9 Pacchato āgataṃ assamāruḷhaṃ apanetva so
Tamāruyha 3 nisīditvā gato āsi mahabbalo.
10 Suvaṇṇatthambhasaṅkhāte gaṅgātitthe bhayānake
Orimāvalā uppatitvā pārimāvalaṃ pāpuṇi.
11
Evamādīhi nekehi nayehi baladassito
Lokasāsanasaṃvuddhiṃ kattukāmo mahāyaso
12
Yuddhopakaraṇādīni sajjetvāna anekadhā
Yujjhituṃ te samādāya raṇasajjitasīhaḷe
13
Subhahe 4 subhamuhuttasmiṃ sirivaḍḍhanapurā tato
Nikkhamitvā hatthiassarājasevakaādihi
14
Mahāyodhādikeheva mahāmaccādikehi ca
Dhanukhaggakunta-ādigahitāyudhapattihi 5
----------1.[E.] So. 2.[E.] Balo. 3.[E.] Tassārūyha. 4.[A.] Subho. 5.[A.] Pantīhi.
* Padesanāmamidaṃ.

[SL Page 590] [\x 590/] (

15
Bherimaddalakādīhi turiyaṅgapurakkhato
Dānādipuññakammatthaṃ buddhaputte samādiya
16
Gantvā tahiṃ tahiṃ rāja asanīrāvabheravaṃ
Raṇabherighosaṃghosetvā nibbhayo raṇamārahi.
17 Pañcuddharaṭṭhageheva verīhi paṭhamaṃ hi so
Mahāraṇaṃ karitvāna ghātetvā pāpike bahu
18
Tato tato palāpetvā sapatte kakkhale'dhame
Khandhāvāre ca bhinditvā jayaṃ gaṇhi 6 narādhipo.
19
Itocito vilokevo dhāvantā bhayatajjitā
Patantā giriduggamhā laṅghitvā girikandare 7
20
Hatthiyuthaṃhi sampatta-migarājeva 8 nibbhaye 9
Raṇamajjhagate verī vātā tulā ivāgamuṃ.
21
Tahiṃ tahiṃ sapattehi yujjhitvāna anekadhā
Ghātetvā ca palāpetvā paccatthikajane bahū
22
Taṃtaṃ raṭṭhaṃ gahetvāna katvāna nirupaddavaṃ
Bhindāpetvā koṭṭhake'pi mahābalamadassayī.
---------
23
Bhayatajjitā verijanā nilīyitvā gatā bahū
Sāgarāsannaṭhānesu khandhāvāre tahiṃ tahiṃ
24
Īsaṃ kālaṃ vasantā te micchādiṭṭhikapāpikā
Taṃ taṃ raṭṭhaṃ vilumpetuṃ ārabhiṃsu punappunaṃ,
25
Tampi sutvā rājasīho duratikkamasāsano
Puratthimadisābhāge dīghavāpiṃ punāgami.
26
Gantvā tahiṃ ṭhito rājā manunītivisārado
Olandānaṃ pavattiṃ so sutvā sādhū'ti cintiya
27
Pesetvāna duve'macce tesaṃ raṭṭhaṃ manoramaṃ
Gāhāpetvā jane tamhā te nāvāhi bahūhi ca
28
Iddhaṃ phitaṃ janākiṇṇaṃ dīghavāpisamīpagaṃ
Samuddatīraṃ pattesu tesaṃ katvāna saṃgahaṃ.
-----------
6.[E.] Gahi. 7. [E.S.] Kandarā. 8.[A.] Sampatte [E.] Migarājāva.
9.[E.] Nibbhayo.

[SL Page 591] [\x 591/] (

29
Nijalaṃkābalaṃ tesaṃdassetumpi vicintiya
Olokevo tiṭṭhathā'ti āṇāpetvāna sādhukaṃ
30 Samīpaṭṭhehi verīhi raṇaṃ katvā anekadhā
Sapatte tattha ghātetvā khandhāvāraṃ gahetva so
31
Tesaṃ olandavāsīnaṃ taṃ ṭhānamādikaṃ bahakuṃ
Katvāna saṅgahaṃ sammā 10 tosesi manujādhipo.
32
Tatoppabhuti laṅkindo senādvayapurakkhato
Thalūdakaraṇaṃ kātuṃ ārabhitvā samantato
33
Tahiṃ tahiṃ ṭhite selaghanapākāralaṅkate
Balakoṭṭhe ca dhaṃsetvā sapatte cāpi ghātiya
34
Laṅkādīpamhi sakale mahābalasamāyute
Balakoṭṭhe bandhitvā ṭhite verijane ciraṃ
35
Asesato'va dhaṃsevo kavona nirupaddavaṃ
Paṭisattuṃ nivāretuṃ olandavāsike jane
Samuddāsannaṭhānesu laṅkārakkhāya yojayī.
36
Anusaṃvaccharaṃ tehi paṇṇākāre'pi nekadhā
Gāhāpetvāna āgantuṃ niyatvo narādhipo
37
Katvānā'surasaṃgāmaṃjito vajirapāṇiva
Nijaparisaṃ gahevona puraṃ pāvisiattano.
38
Nirupaddavo vasanto'va rājasīho narādhipo
Ṭhānantarārahe dhīro vicāretvāna sādhukaṃ
Senāpaccādike nekaṭṭhānantare ca so adā.
39
Gāmakkhettādikaṃ sabbaṃ yathāpubbaṃ yathāvidhiṃ
Buddhadevānamāyattaṃ tathā datvā narādhipo
40
Ānetvā rājakaññāyo madhurāpurato tato
Paññāsa dvādhike vasse rajjaṃ'kāsi mahābalo
41
Iti vipulabalo sorājasīho mahīpo
Ravikulamunirañño sāsanañceva lokaṃ
Sakanayanamivattaṃ ceva rakkhitva sammā
Agami naravaro so maccurājassamīpaṃ
-----------
10.[E.] Sabbaṃ.

[SL Page 592] [\x 592/] (

42
Evaṃ veribalaṃ vināsakaraṇe dakkho mahāthāmavā
Rājā bhupati antakaṃ vijinituṃ nāsakkhi thāmādihi;
Ñatvā taṃ pabhavaṃ sudhīhi paṭhamaṃ mārassu'paṭṭhānato 11
Kātabbāni mahādarena satataṃ dānādipuññāni hi.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Rājasīharājadīpano nāma catunavutimo paricchedo.
---------

Pañcanavutimo paricchedo.

1 Athassa putto rājāsi saddhādiguṇabhusano
Vimaladhammasūriyoti ratanattayamāko.
2 Madhurāpurato nītamahesīdhītaraṃ'va so
Katvā aggamahesiṃ ca catussaṅgahavatthuhi
3 Jane rañjetva dhammena samena satataṃva so
Rajjaṃ pālesi laṅkāyaṃ janindo guṇabhusano
4 Pattarajjābhiseko'va pasanno jinasāsane
Dāṭhāpūjadikaṃ sabbaṃ ārabhitvā anekadhā
5 Munindadāṭhamuddissa tibhumikaṃ manoharaṃ
Pāsadampi ca kāretvā nānākammasubhāsuraṃ 1
6 Pañcavīsasahassehi rūpiyehi manoharaṃ
Kārāpetvā karaṇḍaṃ taṃ suvaṇṇena ca limpiya
7 Navaratanāni bandhitvā ratanacetiyasantihe
Tasmiṃ mākaraṇḍasmiṃ jinadāṭhaṃ pavaḍḍhayī
8 Upasampadampi karetuṃ cintetvā dharaṇīpati
Cīvarādiparikkhāre pañcapañcasate subhe
9 Vsuṃ visuṃ va sajjetvā paṇṇākārādikehi ca
Rājasandesamādīni sabbāni tāni datva so
10
Rakkhaṅgadesaṃ pesetvā amacce'pi vicakkhaṇe
Bhikkhusaṃghaṃ nimantetvā santānattheramādikaṃ
11
Tettiṃsabhikkhū ānetvā sirivaddhanapure subhe
Vasāpetvāna sakkaccaṃ paccayehi catūhi ca
-----------
11. Mārassa paṭṭhānato (sabbesu.) 1.[E.S.] Vibhāsuraṃ.

[SL Page 593] [\x 593/] (

12
Upaṭṭhānaṃ karonto sogaṅgātitthe pure viya
Udakukkhepasīmāyaṃ gehaṃ katvāna sādhukaṃ
13 Bhikkhusaṃghaṃ tahiṃ netvā tettiṃsa kulaputtake
Upasampadayitvāna sobhesi jinasāsanaṃ.
14
Vīsata adhikañceva sataṃ hi kulaputtake
Samaṇuddesabhāvamhi ṭhapāpetvāna saddhayā
15
Upaṭṭhahanto catuhi paccayehi bahūhi ca
Sikkhāpetvāna saddhamme puññarāsiṃ ca sañcayī.
---------
16
Padavītihārapuññampi mahantanti 2 vicintiya
Sumanakūṭampi gantvāna maṇimuttādikehi ca
17
Soṇṇaratanabhaṇḍehi vividhavatthādikehi ca
Mahāmahaṃ pavattento sattāhamakpi tahiṃ vasī.
18 Samantakūṭāvalamuddhanī hi 3
Patiṭṭhitaṃ taṃ munipādalañchaṃ
Mahantachattenapi rūpiyena
Akāsi chādeve mahaṃ mahantaṃ.
19
Divase divase dhammaṃ suṇanto anuposathaṃ
Uposathaṃ ca rakkhanto akā so kusalaṃ bahuṃ.
20
Evamādīhi nekehi nayehi kusalatthiko
Rattindivappamatto va vividhaṃ kusalaṃ akā.
21
Itthiṃ katvāna so rājā lokasāsanasaṃgahaṃ
Dvāvīsatiṃ ca vassāni ṭhito maccuvasaṃ gato.
22
Dānādinekakusalesu dayo sudhīro
Lokekanāthamunirājavarassa tassa
Sobhesi sāsanavaraṃ iti sādaro'va
Jotetha sāsanavaraṃ satatappamattā.
23 Athassa putto rājāsi sirivīraparakkamo 4
Narindasīho; so rājā paññāraguṇālayo
24
Laṅkārajjarakkhaṇatthaṃ 5 madhurāpurato'pi ca
Ānetvā rājakaññāyo katvā aggamahesiyo
-----------
2.[E.] Puññamhi mahantattaṃ. 3. [E.S.] Muṇḍanimhi. 4.[E.] Parakkama
5.[S.] Laṃkārajjaṃ.

[SL Page 594] [\x 594/] (

25
Dānādipuññakammaṃ cadantadhātumahampi ca
Dine dine karonto va puññarāsiṃ ca sañcayī.
26
Kalasmiṃ piturājassa upasampannabhikkhunaṃ
Upakāraṃ karonto so bahavo kulaputtake
27
Pabbājetvāna saddhāya sāsanassaṅgahaṃakā.
Sambuddhe dharamāne'va kāritaṃ mahiyaṅgaṇaṃ
28
Cetiyaṃ vandanatthāya gantvā rājā mahabakbalo
Nānāvicittadussehi pūjetvā cetiyaṃ tadā
29
Rajatasuvaṇṇapupphehi jalatthajalakehi ca 6
Nānāsugandhapupphehi khajjabhojjādikehi ca 30
Mahāpūjaṃ pavattetvā mahāpuññaṃ ca sañcini.
Mahāsenaṃ gahetvāna tameva mahiyaṅgaṇaṃ
31
Dvīsu vāresu gantvāna namahāpūjaṃ pavattayī.
Dvīsu vāre saddhāya gantvā so manujādhipo
32
Sumanakūṭampi pūjet puññarāsiṃ ca sañcayī.
Mahāparisamādāya 7 nikkhamitvā mahāpurā
33
Mahānurādhapuraṃ gantvā mahāpūjaṃ pavattayī.
Sugatacīvaramattaṃ ca 8 kārāpetvāna cīvaraṃ
34
Sugatassa dāṭhaṃ pūjesi pūjāvatthūhi nekadhā.
Mūlapurā'vidūrasmiṃ gaṅgākūle manorame
35
Nāḷikeramahuyyāne kuṇḍasālābhidhānakaṃ
Sākhāpuraṃ karitvāna vasanto manujādhipo
36
Senāsanāni tattheva kārāpetvāna sādhukaṃ
Sāmaṇere vasāpetvā dānādikusalaṃ bahuṃ
37
Dine dine kāronto so likhāpetvā ca potthake,
Mahāpure dantadhātuṃ uddissa piturajinā
38
Kāritaṃ mandiraṃ jiṇṇaṃ disvā kampitamānaso
Kārāpento janindo so dvibhumikavaraṃ subhaṃ
39
Nānāvicittakammehi bhāsuradvārayejitaṃ
Rajatapabbatasaṃkāsaṃ sudhākammasamujjalaṃ
-----------
6.[E.S.] Jalathalajātake bahuṃ. 7.[E.] Mahāparisaṃ gahetvāna.
8. [S.] Mattaṃ so.

[SL Page 595] [\x 595/] (

40
Chadanālaṅkataṃ katvā dvīsumālakahittisu
Vidurajātakañceva guttilummaggajātake
41
Dadhivāhana-mahākaṇha-sutanu-chaddantajātake
Dhammaddhaja-dhammapāla-mahajanakajātake
42
Padamāṇava-dhammasoṇḍa-mahānāradakassape
Mahāpaduma-telapatta-cullapadumajātake
43
Sattubhatta-andhabhuta-vampeyya-sasajātake
Visayha-kusa-sutasoma-sivi-temiyajātake
44
Culladhanudadharaṃ ceva saccaṃkirakajātakaṃ
Dummedhajātakañcāpi kāliṅgabodhijātakaṃ
45
Sīlavajātakañceva tathā maṇḍabbajātakaṃ
Vessantarajātakanti ime dvattiṃsajātake
46
Vicittacittakammena karāpetvāna sādhukaṃ
Appamāṇaṃ puññarāsiṃ sañcayī manujādhipo.
47
Tasmiṃ nagaramajjhamhi mahābodhiñca cetiyaṃ
Nāthasurālayañcāpi anto katvā samantato
48
Silāmayaṃ ghanaṃ tuṅgaṃ sudhākammasamujjalaṃ
Puritthigīvālaṅkāramuttāhāranibhaṃ subhaṃ
49
Pākārampi ca kāretvā kittikāyaṃ pavattayī.
Attano kālasampattasāmaṇerantaresu yo
50
Sīlācāraguṇupeto appamāde sadārato
Vyākaraṇesu nekesu sambuddhavacanesu ca
51
Kavī cā'gamako vādī gaṇācāriyo mahāyaso
Attatthe va paratthe va saṃpariccattajīvito 9
52
Laṅkāsāsanavehāse cando'va pākaṭo ahū,
Saddhāpaññāniketassa appamāde ratassatu
53
Saraṇaṃkarābhidhānassa sāmaṇerassa bhūpati
Dhammāmisasaṅgahesi saṅgaṇhanto punappunaṃ
54
Lokekanāthasambuddhamunindadhātuvaḍḍhane
Diyaḍḍharatanuccaṃ so kārāpetvā karaṇḍakaṃ
55
Suvaṇṇena ca limpetvā maṇisattasate'pi ca
Bandhāpetvā jalantaṃ taṃ karaṇḍaṃ ca sadhātukaṃ
-----------
9.[E.] Pariccatto ca jīvito.

[SL Page 596] [\x 596/] (

56
Saddhammapotthake neke 10 datvāna saṅgahaṃ akā.
Cīvarādipaccaye cakappiyakārake bahū
57
Tassa datvāna saṃgaṇhi āmisehi janādhipo.
Ciraṭṭhitatthaṃ dhammassa 11 nimantetvāna sādhukaṃ
58
Ekādasasahassehi ganthehi patimaṇḍitaṃ
Sāratthasaṃgahaṃ nāma dhammappakaraṇampi ca
59
Mahābodhino vaṃsassa laṅkābhāsatthavaṇaṣṇanaṃ
Jambuddoṇipure pubbe parakkamabhujavhaye
60
Rajjaṃ rājini kārente pañcapariveṇavāsinaṃ
Padhānabhutattherena viññunā kusalatthinā
61 Paṭipattipūrakā sabbe arogā hontu'minā iti
Katabhesajjamañjusāgaṇthassa atthavaṇṇanaṃ
62
Tena saraṇaṅkaravhena sāmaṇerena viññunā
Suvisambodhikāmena kārāpesi narādhipo.
63
Evamādīni nekāni katvā puññāni so sudhī
Rajjaṃ tettiṃsavassāni katvā maccuvasaṃ gato.
64
Laṅkādīpe suramme atipavarasiriṃ so labhitvāna rājā
Taṃ sabbaṃ cattabhāvaṃ sajanasuhadapāṇe cajitvā gatoti
Ñatvā tumhe bhavantā pavaramunivacovādadhammaṃ saritvā
Pāmokkhaṃ mokkhalakkhiṃ tidivasukhadadaṃ puññakammaṃ karavho.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Vimaladhammādidvirājadīpako nāma pañcanavutimo paricchedo.
---------

Channavutimo paricchedo.

1 Tato tasseva rājassa mahesyā 1 yeva bhātiko
Kaṇiṭṭhabhuto rājā'si guṇabhusanabhusito.
2 Sirivijayādināmo so rājasīhoti vissuto
Pattarajjābhiseko'va pasanno ratanattaye
3 Saddhammasavaṇe yutto appamatto vicakkhaṇo
Sādhusajjanajantunaṃ 2 sevane satatādaro
----------10.[E.] Potthakāneke. 11.[E.] Saddhammaṃ. 1.[E.] Mahesiyeva.
2. [A.] Sādhu sācārajantunaṃ.

[SL Page 597] [\x 597/] (

4 Nijavaṃsarakkhaṇatthaṃ madhurāpurato tato
Ānetvā rājakaññāyo katvā aggamahesiyo
5 Laṅkajane'khile sammā catussaṅgahavatthuhi
Rañjetvāna pure tasmiṃ vāsaṃ kappesi sobhane.
6 Tassa rañño mahesī ca micchādiṭṭhiṃ cirāgataṃ
Jahitvāmatadaṃ sammā sammādiṭṭhiṃ samādiya
7 Lokekanāthabuddhassa sutvā saddhammamuttamaṃ
Evaṃ buddhādivatthūni pūjesuṃ satatādarā.
8 Tāyo saddhāya sakkaccaṃ dantadhātuṃ dine dine
Sumanamālādikeheva vividhapupphamahehi ca
9 Kappūrādiyuteheva sādutambulakehi ca
Sugandhateladīpehi āmodacandanādihi
10
Nānāsugandhadhūpehi sakkharāhi madhūhi ca
Bhesajjehi ca aññehi vatthaābharaṇādihi
11
Khajjabhojjaleyyapeyyasāyanīyasupūrita 3
Rajatasuvaṇṇapattehi sāṇiattharaṇehi ca
12
Parikkhārehi nekehi mahagghacīvarehi ca.
Pūjetvā evamādīhi puññarāsiñca sañcayuṃ.
13 Satataṃ pañcasīlaṃ ca anuposathuposathaṃ
Sīlaṃ samādiyitvāna saddhammasavaṇe yutā
14 Camarī viya rakkhantī buddhānussatiādikaṃ
Bhāvanañcāpi bhāventī saddhamme ca likhāpiya,
15
Dānānisaṃsamicchantī niccabhattañca-thā-paraṃ
Gamikagilānabhattādivibhāgaṃ sādhu jāniya
16
Laddhabhoge alaggā'ca niccabhattādikaṃ daduṃ.
Pabbājetvā dārake ca katvāna saṃgahaṃ bahuṃ
17 Pariyattipaṭipattīsu 4 sikkhāpetvāna sādhukaṃ
Icchiticchitadānena kappasākhānibhā 5 siyuṃ.
18
Laṅkātale 6 jane sammā hitā kāruṇikā'bhavuṃ. 7
Putte mātāva cintentī sadayāsuṃ 8 guṇakarā,
-----------
3.[A.] Supūrihi 4. [A.] Paṭipattī. 5.[E.] Kapparukkhanibhā.
6.[A.] Laṃkāthale [S.] Laṃkākhīle. 7. [E.S.] Bahuṃ. 8.[E.] Dayā āsuṃ.

[SL Page 598] [\x 598/] (

19
Paṭimāyo karaṇḍe ca kārāpetvāna sādhukaṃ
Sabbapāpabhayā hutvā sabbapuññaratā sadā
20
Evamādīhi nekehi guṇabhusanabhusitā
Laṅkadīpamhi sakale atīva pākaṭā'bhavuṃ.
---------
21
Rājā so kārayitvāna āvāse ca tahiṃ tahiṃ
Vasāpetvā sāmaṇere saddho tesaṃ mahādaro
22
Cīvarādipaccayehi katvāna saṃgahaṃ bahuṃ
Saddhammaṃ pavaraṃ sutvā sāmaṇeresu tesu hi
23 Ārāme'posathe tasmiṃ vāsiṃ saddhaṃ 9 guṇakaraṃ saraṇaṅkarābhidhānaṃ taṃ sāmaṇeraṃ ca pūjayī.
24
Nimantetvāna taṃ yeva 10 catubhāṇavāravaṇṇanaṃ
Laṅkābhāsāya kāretvā pariyattimpi rakkhi so.
25
Nūtane dhātugehasmiṃ dhātuvaḍḍhāpanena ca
Mahādoso 11 hessatīti bāhirānaṃ kubuddhinaṃ
26
Cācamādāya aññehi kāretuṃ 12 saṃvidhāya so
Aññaṃ puraṃ tato gantvā vasante manujādhipe
27
Samāgantvā tato maccā vattakārakaādihi
Karaṇḍaṃ vivarituṃ sabbe katussāhā mahābalā
28
Sabbarattiṃ vāyamitvā nālabhiṃsu anekadhā.
Gantvā maccā pavattiṃ taṃ mahārañño nivedayuṃ.
29
Taṃ sutvā vegasā'gamma rājā tampuramuttamaṃ
Nānāsugandhapupphehi dīpadhūpādikehi ca
30
Ādareneva pūjetvā vanditvā so mahīpati
Gahetvā muddikaṃ sammā karaṇḍaṃ vivari taṃkhaṇe. 31 Paṭipāṭiyā ṭhite anto vicaritvā karaṇḍake
Sambuddhadāṭhaṃ passitvā "laddhattā saphalo" iti
32
Pītivācaṃ pakāsetvā sannipātetva nāgare
Mahāchaṇampi kāretvā mahāpūjaṃ pavattayī.
33
Tamabbhutampi disvana pītipāmojjabhārito
Pūjetvā hatthiassena maṇimuttādikehi ca
-----------
9. [S.]Sabba 10.[E.S.] Tasseva. 11.[E.S.] Mahādosaṃ. 12.[E.S.] Kātumpi

[SL Page 599] [\x 599/] (

34
Hatthapaṃkajamādāya munindadasanaṃ varaṃ
Dassetvā so mahīpālo sabbe tosesi sādhukaṃ.
35
Pubbabhupatikālamhi kāritaṃ dhātumandiraṃ
Hemavicittavatthehi sajjetvā vividhehi ca
36
Nānāsugandhatelehi ujjāletvā padīpake
Puṇṇe ghaṭe ṭhapāpetvā devamandirasantihe
37
Vicitte mandire tasmiṃ rajatāsanamatthake
Munindādāṭhaṃ vaḍḍhetvā pavatento mahāmahaṃ
38
Dhātupūjaṃ karonto so puraṃ sabbaṃ asesato
Sodhāpetvāna sakkaccaṃ vikiritvāna vālukaṃ
39
Dantadhātumahe tasmiṃ mandirassa samantato
Anto ca mālake tasmiṃ bahi ālindake'pi ca
40
Mahārājaṅgaṇe ceva sabbāsu tāsu vīthisu
Dvīsu passesu uttuṅgaujuyaṭṭhihi toraṇe
41
Nirantaraṃ'ca sajjetvā bandhitvā kadalidume
Kamukapupphanāḷikerapupphādīhi susajjayī.
42
Yaṭṭhikoṭisu ābaddhanānāvaṇṇavirājita 13
Daddallavatthakhaṇḍehi purākāsaṃ tadā pana
43
Balākāvalisaṃkiṇṇamivāsi dassaneyyakaṃ.
Tahiṃ tahiṃ puṇṇaghaṭe ṭhapāpetvāna sādhukaṃ
44
Samantā mandirālindapurato maṇḍapesu ca
Hemasajjumayādīhi nānākammehi bhāsuraṃ
45
Vitānampi ca bandhitvā nānājutihi sāṇihi
Parikkhipitvā vividhakammantehi samujjale
46
Bhummattharaṇake tattha attharitvāna sadhukaṃ
Lājapañcamakañcāpi vikiritvā samantato
47
Sajjetvāna puraṃ sabbaṃ "devinde'pi surālaye
Evaṃ mahaṃ karotī"ti, "pubbalaṅkindabhumipā
48
Itthaṃ mahaṃ akaṃsu"ti dassento viya bhupati
Rājapiḷandhaneheva bhusitaṅgo pure tahiṃ
49
Laṅkāvāsisāmaṇere athopāsikupāsake
Sabbe nagaravāsī ca bahiraṭṭhavāsike jane
-----------
13.[A.] Virājitaṃ.
[SL Page 600] [\x 600/] (

50
Sannipātiya tesaṃ so dayāya karuṇāparo
Pañcapatiṭṭhitaṅgo'va dharaṇiṃ dharaṇipatī 51
Munindādaṭhaṃ vanditvā hatthapaṅkajamatthake
Saṃvaḍḍhetvāna so rājā atīva tuṭṭhamānaso
52
Dhātugehā nimikkhatvā rūpiyacchattakehi ca
Hemakaraṇḍakeneva cārucāmarapantihi
53
Rajatassoṇṇapupphādinānapupphamahehi ca
Nānāmaṇimuttādivatthābharaṇādikehi ca
54
Pūjāvatthūhi nekehi pañcaṅgaturiyādihi
Mahābūjaṃ pavattento sundhuṃ viya nirantaraṃ
55
Vividhavicittalaṅkāraṃ gantvāna bahimaṇḍapaṃ
Ṭhito laṅkādhipo rājā dassetvā dasanaṃ varaṃ
56
Samantato ṭhitānappajanakayaṃ visesato
Tosevo dantadhātuṃ so yathāṭhāne pavaḍḍhayī.
57
Itthiṃ sajīvabuddhassa dassane viya sabbathā
Tosetvāna tadā sabbe sañcayī kusalaṃ bahu
58
Suvaṇṇamaṇimuttādi-vividhābharaṇehi ca
Hatthassadāsidāsādipūjāvatthūhi nekadhā
59
Pūjetvāna janindo so sumanācampakādihi
Pupphehi cāpi pūjetvā āmodavandanādihi
60 Dīpapujāānisaṃso mahantoti 14 vicintiya
Sakanagare ca raṭṭhesu cetiyesu tahiṃ tahiṃ
61
Dīpapūjaṃ karontuti ekāheva varāsayo 15
Āṇāpetve'karatto'va 16 janataṃ sannipātiya
62
Sattasatasahassehi sādhikacchasatehi ca
Navutisahassadīpehi tadā pūjaṃ akāsi ca
63
Evaṃ laṅkādhipo rājā laṅkādīpamahiṃ tadā
Ujjalantehi dīpehi tārakākiṇṇakheva'kā.
64
Tettiṃsatisahassehi aṭṭhasatādhikehi ca
Tikoṭipupphapūjāhi puññarāsiṃ ca sañcayī.
---------
65
Kārāpane buddharūpe 17 pasanno so mahāguṇo
Rājā mātularaṭṭhasmiṃ ālokaleṇaādisu
-----------
14. [E.S.] Dīpapūjāānisaṃsaṃ mahattaṃti 15. [E.S.] Narādhipo.
16.[E.] Rattatīca. 17.[E.] Buddharūpaṃ

[SL Page 601] [\x 601/] (

66
Tesu tesu ca raṭṭhesu girileṇe tahiṃ tahiṃ
Jinakayappamaṇe ca sayitaṭṭhitanisinnake 18
67
Buddharūpe cetiye ca dadante 19 pāṇinaṃ sukhaṃ
Abhinave cāpi kāretvā khaṇḍaphalladike bahū
68
Paṭisaṅkhārakamme ca kāretvā paṭimāghare
Katvāna saṃgahaṃ tesaṃ puññarāsiṃ pavaḍḍhayī
69
Sirivaddhanapure tasmiṃ pure katvā ṭhite bahū
Rājagehādike jiṇṇe apanetvā narādhipo 20
70
Kārāpetvāna gehāni silākammādibhāsure
Cārudvārāni yojetvā ayodcārasamāyutaṃ
71
Nānārūpalanākammaṃ dvibhumikamanoharaṃ
Dvārakoṭṭhakagehaṃ ca kārāpesi nārādhipo
72
Tasmiṃ pūre vasanto so dhammassavaṇe mahādaro 21
Rājaṅgaṇassa majjhamhi kārāpetvāna maṇḍape
73
Vicittatoraṇādīhi sajjetvāna nirantaraṃ
Bandhāpetvā vitānāni paññāpetvā ca āsane
74
Mahussavena netvāna saddhammakathike bahū
Nisīdāpesi teheva gāhetvā cittavījanī
75
Sandassanādikārehi kathitaṃ hadayaṅgamaṃ
Saddhammampi ca sutvāna pasanto so mahīpati
76
Suvaṇṇarajateheva dīpadhupādikehi ca
Nānāvicittavatthehi pūjāvatthuhi nekadhā
77
Pūjetvā saha'maccehi saha senāhi bhūmipo
Anekesu ca vāresu sañcayī kusalaṃ bahuṃ
---------
78
Dhammadānaṃ mahantanti sutvā suddhammato tathā
Rājā raṭṭhesu nekesu vasantānaṃ hitatthiko
79
Mahājanasannipātārahe ṭhāne tahiṃ tahiṃ
Mahāsenasane ceva dhammasālādayopi ca
80
Kāretvāna janindo so dhammakathikādike bahū
Pesetvāna tattha tattha sannipātetva mānuse
Kathāpetvāna saddhammaṃ dhammadānaṃ ca dāpayī
-----------
18. [E.S.] Sayanaṭṭhitinisīdane. 19. [S.] Dadanto 20.[A.] Manorame.
21. [A.] Savaṇamādaro.

[SL Page 602] [\x 602/] (

81
Rājasīharājakāle pure te avasiṭṭhakā
Micchadiṭṭhi adhammā ca paraṅgidujjanā tadā
82
Tahiṃ tahiṃ vasitvāna tesaṃ diṭṭhiṃ parehi pi
Gāhāpetuṃ vāyamantā mūladānadikehi ca
83
Upāyayuttā vihariṃsu sāsanassa agāravā.
Pavattiṃ taṃ suṇitvāna rājā kujjhitva vegasā
84 Āṇāpetvā amaccānaṃ tesaṃ gehe ca potthake
Nāsetvā ajahante taṃ diṭṭhiṃ raṭṭhā palāpayī.
---------
85
Sumanakūṭamhi sambuddhapādalañchanamuttame
Dīpapūjādikaṃ sabbaṃ kāresi so mahīpati.
86
Anurādhapure ceva mahiyaṅgaṇaādisu
Tesu tesu ca ṭhānesu mahāpūjaṃ pavattayī.
87
Purato pacchime cāpi dakamaggamhi duggame
Gatāgatānaṃ sātatthaṃ silāsetuṃ ca kārayī.
---------
88
Bhikkhusaṅghassa'lābhena laṅkāyaṃ jinasāsane
Parihīnabhāvaṃ jānitvā kampito dharaṇīpati
89
Bhikkhusaṅghaṃ nimantetuṃ cintetvā munisāsanaṃ
Kattha kattha vattatīti vicāretvā anekadhā
90
Pegurakkhaṅgasāmindavisayesu tahiṃ tahiṃ
Vattatīti ca sutvāna olandānaṃ kathaṃ subhaṃ
91
Taṃtaṃ raṭṭhe vicāretuṃ pavattiṃ munisāsane
Mulabhāsāya sandese likhāpetvāna sādhukaṃ
92
Datvāmaccādayo rājā pesetvāna visuṃ visuṃ
Ayojjhavisaye tasmiṃ sāsanaṃ suvinimmalaṃ
93
Suṭhu sundarabhāvena vattatīti kathaṃ suto
Narādhipo tato eva laṃkaṃ netuṃ 23 jinatraje
94
Paṇṇakārehi nekehi pujopakāraṇādihi
Sandesampi ca datvāva amacce pesayī tadā.
95
Munindadāṭhaṃ vaḍḍhetuṃ diyaḍḍharatanaṃ subhaṃ
Soṇṇamayaṃ karaṇḍaṃ ca kāretvā so mahīpati
-----------
22. [E -] saṃghaṃ alābeta. 23. [E.] Laṃkānetuṃ
[SL Page 600] [\x 600/] (

50
Sannipātiya tesaṃ so dayāya karuṇāparo
Pañcapatiṭṭhitaṅgo'va dharaṇiṃ dharaṇipatī 51
Munindādaṭhaṃ vanditvā hatthapaṅkajamatthake
Saṃvaḍḍhetvāna so rājā atīva tuṭṭhamānaso
52
Dhātugehā nimikkhatvā rūpiyacchattakehi ca
Hemakaraṇḍakeneva cārucāmarapantihi
53
Rajatassoṇṇapupphādinānapupphamahehi ca
Nānāmaṇimuttādivatthābharaṇādikehi ca
54
Pūjāvatthūhi nekehi pañcaṅgaturiyādihi
Mahābūjaṃ pavattento sundhuṃ viya nirantaraṃ
55
Vividhavicittalaṅkāraṃ gantvāna bahimaṇḍapaṃ
Ṭhito laṅkādhipo rājā dassetvā dasanaṃ varaṃ
56
Samantato ṭhitānappajanakayaṃ visesato
Tosevo dantadhātuṃ so yathāṭhāne pavaḍḍhayī.
57
Itthiṃ sajīvabuddhassa dassane viya sabbathā
Tosetvāna tadā sabbe sañcayī kusalaṃ bahu
58
Suvaṇṇamaṇimuttādi-vividhābharaṇehi ca
Hatthassadāsidāsādipūjāvatthūhi nekadhā
59
Pūjetvāna janindo so sumanācampakādihi
Pupphehi cāpi pūjetvā āmodavandanādihi
60 Dīpapujāānisaṃso mahantoti 14 vicintiya
Sakanagare ca raṭṭhesu cetiyesu tahiṃ tahiṃ
61
Dīpapūjaṃ karontuti ekāheva varāsayo 15
Āṇāpetve'karatto'va 16 janataṃ sannipātiya
62
Sattasatasahassehi sādhikacchasatehi ca
Navutisahassadīpehi tadā pūjaṃ akāsi ca
63
Evaṃ laṅkādhipo rājā laṅkādīpamahiṃ tadā
Ujjalantehi dīpehi tārakākiṇṇakheva'kā.
64
Tettiṃsatisahassehi aṭṭhasatādhikehi ca
Tikoṭipupphapūjāhi puññarāsiṃ ca sañcayī.
---------
65
Kārāpane buddharūpe 17 pasanno so mahāguṇo
Rājā mātularaṭṭhasmiṃ ālokaleṇaādisu
-----------
14. [E.S.] Dīpapūjāānisaṃsaṃ mahattaṃti 15. [E.S.] Narādhipo.
16.[E.] Rattatīca. 17.[E.] Buddharūpaṃ

[SL Page 601] [\x 601/] (

66
Tesu tesu ca raṭṭhesu girileṇe tahiṃ tahiṃ
Jinakayappamaṇe ca sayitaṭṭhitanisinnake 18
67
Buddharūpe cetiye ca dadante 19 pāṇinaṃ sukhaṃ
Abhinave cāpi kāretvā khaṇḍaphalladike bahū
68
Paṭisaṅkhārakamme ca kāretvā paṭimāghare
Katvāna saṃgahaṃ tesaṃ puññarāsiṃ pavaḍḍhayī
69
Sirivaddhanapure tasmiṃ pure katvā ṭhite bahū
Rājagehādike jiṇṇe apanetvā narādhipo 20
70
Kārāpetvāna gehāni silākammādibhāsure
Cārudvārāni yojetvā ayodcārasamāyutaṃ
71
Nānārūpalanākammaṃ dvibhumikamanoharaṃ
Dvārakoṭṭhakagehaṃ ca kārāpesi nārādhipo
72
Tasmiṃ pūre vasanto so dhammassavaṇe mahādaro 21
Rājaṅgaṇassa majjhamhi kārāpetvāna maṇḍape
73
Vicittatoraṇādīhi sajjetvāna nirantaraṃ
Bandhāpetvā vitānāni paññāpetvā ca āsane
74
Mahussavena netvāna saddhammakathike bahū
Nisīdāpesi teheva gāhetvā cittavījanī
75
Sandassanādikārehi kathitaṃ hadayaṅgamaṃ
Saddhammampi ca sutvāna pasanto so mahīpati
76
Suvaṇṇarajateheva dīpadhupādikehi ca
Nānāvicittavatthehi pūjāvatthuhi nekadhā
77
Pūjetvā saha'maccehi saha senāhi bhūmipo
Anekesu ca vāresu sañcayī kusalaṃ bahuṃ
---------
78
Dhammadānaṃ mahantanti sutvā suddhammato tathā
Rājā raṭṭhesu nekesu vasantānaṃ hitatthiko
79
Mahājanasannipātārahe ṭhāne tahiṃ tahiṃ
Mahāsenasane ceva dhammasālādayopi ca
80
Kāretvāna janindo so dhammakathikādike bahū
Pesetvāna tattha tattha sannipātetva mānuse
Kathāpetvāna saddhammaṃ dhammadānaṃ ca dāpayī
-----------
18. [E.S.] Sayanaṭṭhitinisīdane. 19. [S.] Dadanto 20.[A.] Manorame.
21. [A.] Savaṇamādaro.

[SL Page 602] [\x 602/] (

81
Rājasīharājakāle pure te avasiṭṭhakā
Micchadiṭṭhi adhammā ca paraṅgidujjanā tadā
82
Tahiṃ tahiṃ vasitvāna tesaṃ diṭṭhiṃ parehi pi
Gāhāpetuṃ vāyamantā mūladānādikehi ca
83
Upāyayuttā vihariṃsu sāsanassa agāravā.
Pavattiṃ taṃ suṇitvāna rājā kujjhitva vegasā
84
Āṇāpetvā amaccānaṃ tesaṃ gehe ca potthake
Nāsetvā ajahante taṃ diṭṭhiṃ raṭṭhā palāpayī.
---------
85
Sumanakūṭamhi sambuddhapādalañchanamuttame
Dīpapūjādikaṃ sabbaṃ kāresi so mahīpati.
86
Anurādhapure ceva mahiyaṅgaṇaādisu
Tesu tesu ca ṭhānesu mahāpūjaṃ pavattayī.
87
Purato pacchime vāpi dakamaggamhi duggame
Gatāgatānaṃ sātatthaṃ silāsetuṃ ca kārayī.
---------
88
Bhikkhusaṅghassa'lābhena laṅkāyaṃ jinasāsane
Parihīnabhāvaṃ jānitvā kampito dharaṇīpati
89
Bhikkhusaṅghaṃ nimantetuṃ cintetvā munisāsanaṃ
Kattha kattha vattatīti vicāretvā anekadhā
90
Pegurakkhaṅgasamindavisayesu tahiṃ tahiṃ
Vattatīti ca sutvāna olandānaṃ kathaṃ subhaṃ
91
Taṃtaṃraṭhe vicāretuṃ pavattiṃ munisāsane
Mulabhāsāya sandese likhāpetvāna sādhukaṃ
92
Datvāmaccādayo rājā pesetvāna visuṃ visuṃ
Ayojjhavisaye tasmiṃ sāsanaṃ suvinimmalaṃ
93
Suṭṭhu sundarabhāvena vattatīti kathaṃ suto
Narādhipo tato eva laṃkaṃ netuṃ 23 jinatraje
94
Paṇṇākārehi nekehi pūjopakāraṇādihi
Sandesampi ca datvāva amacce pesayī tadā.
95
Munindadāṭhaṃ vaḍḍhetuṃ diyaḍḍharatanaṃ subhaṃ
Soṇṇamayaṃ karaṇḍaṃ ca kāretvā so mahīpati
-----------
22. [E.-] Saṃghaṃ alābheta. 23.[E.] Laṃkānetuṃ

[SL Page 603] [\x 603/] (

96
Mahagghamaṇimuttādiṃ bandhāpetvā aniṭṭhite
Katapuññakkhayo hutvā aṭṭhasaṃvacchare ṭhito
97
Saddhādineka guṇabhusanabhusito so
Buddhassa sāsanavarassa visuddhikāmo 24
Katvā anattasukhadaṃ kusalaṃ mahantaṃ
Pacchā agā naravaro namucisamīpaṃ.
98
Itthaṃ laṅkādhipo so parahitanīrato atthadatthaṃ paratthaṃ
Sādhento'kāsi rajjaṃ pavaranaravaro puññakāmojanindo,
Loke sātañca lokuttaravipulasukhaṃ icchamāno'pi sammā
Hitvā tumhe kusītaṃ vividhasukhadadaṃ puññarāsiṃ karotha.

Iti sujanappasādasaṃvegatthāya kate mahāvaṃse
Sirivijayarājasīhadīpano nāma channavutimo
Paricchedo.
---------

Sattanavutimo paricchedo

1 Pavaraguṇamahīpātikkame tassa sālo
Jananayanamanuñño rūpasobhaggapatto
Ruciranikhilalaṅkādīpadīpāyamāno
Varasirisukumāro āsi rājādhirājā.
2 Sambuddhaparinibbāṇā visakahassasatadduve
Navutisaṃvacchare patte laṃkādīpe manorame
3 Mahārājaviyogena sokāturajane tadā
Assāsesi sanindo so laṅkādīpahite rato
4 Obhāsetvā disā sabbā suriya atthaṅgate yathā
Andhakāraṃ'ca janataṃ sokāturamasesataṃ
5 Nissokampi ca katvāna tadā rājā mahāyaso
Obhāsento disā sabbā uggacchanto ravīca so
6 Laṅkārajjaṃ pāpuṇitvā sabbe tosesi sādhukaṃ.
Pattarajjābhiseko so buddhādiratanattaye
7 Pasanto appamatto'ca puññakāmo janādhipo
Sodhetvāna puraṃ sabbaṃ vatthatoraṇaādihi
-----------
24.[E.S.] Sāsanavaraṃ suvisuddhikāmo

[SL Page 604] [\x 604/] (

8 Kārāpetvā alaṃkāraṃ pure tasmiṃ vare subhe
Laṅkājane'khile sammā rāsībhute mahāyaso
9 Puññodayo mahārājā gacchanto rājaiddhiyā
Puraṃ padakkhiṇaṃ katvā laṃkārajjaṃ arājakaṃ 1
10
Sarājakanti 2 tesaṃ tu ñāpetvā sirivaddhane
Vasanto'ḷārapuññena saṃyuto so narādhipo
11
Pāletuṃ munisāsanaṃ paṇidhayo katvā'gato puññavā
So kittissirirājasīhapavaro patvāna laṅkaṃ imaṃ
Laṅkārajjasirīdharo sumatimā saddhadhāno saddhayā
Sārāsārasaritva ārahi mahaṃ buddhādivatthuttaye.
---------
12
Jahanto pāpake 3 mitte gajanto paṇḍite jane
Sādhavo abhisevanto suṇanto dhammamuttamaṃ
13
Saddho so paññavā hutvā kiccākicce vijāniya
Akicce parivajjento kicce ratto narādhipo
14
Catussaṅgahavatthūhi rañjento so jane'khile
Pasaṃsaniyyo hutvāna paṇḍitehi janehi so
15
Dhammadāne vipākaṃ ca saddhammasavaṇe phalaṃ
Saddhammalekhane puññaṃ dhammapūjāyameva ca
16
Sutvā saddhammato eva kattabbanti vicintiya
Anekesu ca ṭhānesu kāretvā dhammamaṇḍape
17
Nānāvicittavatthehi vitāne cāpi bandhiya
Toraṇādīhi nekehi sajjetvāna anekadhā
18
Ujjāletvā padīpe ca paññāpetvā ca āsane
Sakkārabahumānehi netvā saddhammadesake
19
Sādarova nimantetvā supaññattāsanesu hi
Nisīdāpiya teheva saddhammakathikehi ca
20
Desāpetvāna saddhamme dhammacakkādike 4 bahū
Suttantāni ca sutvāna sabbarattiṃ sagāravo
21
Kāyajivitagogānaṃ asāraṃ ca asārato
Sārañca sārato ñatvā saddhammasavaṇena so
22
Saddho pasanno hutvāna pūjāvatthūhi nekadhā
Sāmacco va saseno ca pavattento mahāmahaṃ
-----------
1.[E.S.] Arājikaṃ 2.[S.] Sarājīkaṃti 3.[A.] Pāpike. 4.[E.]Cakkadayo

[SL Page 605] [\x 605/] (

23
Antonagaravāsīnaṃ bahiddhā puravāsinaṃ
Sabbesaṃ janakāyānaṃ atthāya ca sukhāya ca
24 Anekesu ca vāresu dhammadānaṃ ca dāpiya
Dhammadānamayaṃ puññaṃ akā so manujādhipo. --------25
Rakkhaṅgāgatabhikkhūsu 5 atha laṃkāya bhikkhusu
Pabbajitesu nekesu sāmaṇeresu sādaro
26
Cīvarādipaccayehi tesaṃ katvāna saṅgahaṃ
Paritte 6 maṅgalādīni kathāpesi narādhipo
27
Evaṃ nekesu vāresu saddhamme ca pavattiya
Paccaye vāpi datvāna puññarāsiṃ pavaḍḍhayī.
28
Chasatanavasahassāni mūlāni cāpi saddhayā
Vissajjetvāna kāresi suvaṇṇapotthakaṃ varaṃ.
29
Tesu suvaṇṇapaṇṇesu dhammacakkādike bahū
Likhāpetvāna suttante saddhammakathikehi so
30
Sabbarattiṃ kathāpetvā nekavatthūhi pūjiya
Anekesu ca vāresu assosi dhammamuttamaṃ.
31
Lekhake sannipātetvā ekaheva narādhipo
Dīghāgamaṃ likhāpetvā katvāna saṅgahaṃ bahuṃ
32
Tato dhammaṃ sabbarattiṃ kathāpetvāna sādhukaṃ
Mahāpūjaṃ pavattetvā sayaṃ sutvā ca sāvayī.
33
Saṃyuttāgamaādīni aññāni potthake bahū
Likhāpetvāna saddhāya lekhakānaṃ dhanāni'dā.
34
Aññe pabbajitā sādhu gahaṭṭhā dhammapotthake
Likhāpetvāna attānaṃ dassite tuṭṭhamānaso
35
Tesaṃ dhanādidānena katvāna saṃgahaṃ bahuṃ
Laṅkāvāsiparesaṃ so puññaṃ gaṇhi sadādaro
---------
36
Puññakāmo janindo so anurādhapuraṃ varaṃ
Gantvā saparivārena bodhiṃ ca cetiye vare
37
Hatthiassādikeheva suvaṇṇarajatādihi
Pūjetvā sañcayī rājā kusalāni anekadhā.
-----------
5.[E.] Bhikkhusaṃghe. 6. Paritta (sabbesu.)

[SL Page 606] [\x 606/] (

38
Mahiyaṅgaṇacetiyañca nakhācetiyamuttamaṃ
Gantvā rājānubhāvena pavattento mahāmahā
Vanditvā sañcayī puñaññaṃ janindo so mahāyaso
39
Parakkamanarindena puḷatthinagaruttame
Kārāpite cetiye ca vihāre cārudassane
40
Pūjituṃ vandituṃ rājā mahāsaddho mahāyaso
Mahāparisaṃ gahetvāna gantvā pūjesi sādhukaṃ
41
Saddhādiguṇasampanno rājā rajatanāmakaṃ
Vihārampi ca vanditvā puññarāsiṃ samaggahī.
---------
42
Pubbalaṅkikabhūpā'va 7 loke maṅgalasammataṃ
Nāthpaupalavaṇṇādidevapūjāpurassaraṃ 43 senaṅgadassanatthāya puraṃ sabbaṃ asesato
Devapuraṃva sajjetvā laṅkāvāsijane'khile
44
Rāsiṃ katvā pure tasmiṃ tesu ekekaraṭṭhato
Ṭhānantarato cāpi jane kavo visuṃ visuṃ
45
Ussitaddhajasaṅkete vasāpetvā tahiṃ tahiṃ
Hatthipiṭṭhe ṭhapetvāna devaṭṭhānāyudhāni pi
46
Nānānāṭakasaṅkiṇṇabherimaddalakehi 8 ca
Nānāhatthigaṇeheva nānāassagaṇehi ca
47
Nānāvatthābhilaṅkārabrahmavesadharehi ca
Nānāchattadhareheva nānācāmaradhārihi
Nānānārigaṇeheva nānāmaccagaṇehi ca
49
Nānāphalakadhārīhi nānākhaggadharehi ca
Nānākuntadhareheva nānāāyudhadhārihi
50
Nānāvatthadhareheva nānādhajadharehi ca
Nānādesāgateheva nānābhāsāvidūhi ca
51
Nānāsippavidūheva nānākammakarehi ca
Evamādīhi nekehi hatthīnaṃ parivāriya
52
Purato pacchato gantuṃ yojetvā tadanantaraṃ
Devindo viya rājā so mahatā rājaiddhiyā
53
Nikkhamitvā puraṃ sabbaṃ katvā sammā padakkhiṇaṃ
Niṭṭhite punarāgantvā pavisanti yathārahaṃ.
-----------
7. [E.] Bhūpālā. 8.[S.] Bherimaṇḍalakehi.

[SL Page 607] [\x 607/] (

54
Amhākaṃ rājarājā taṃ 9 saddhāpaññāguṇodayo 10
Anuvaccharaṃ pavattento 11 āsāḷhichaṇssavaauṃ
55
Buddhapūjaṃ purakkhatvā pavattetuṃ vicintiya
Maṅgalahatthino piṭṭhe soṇṇakammasunimmitaṃ
56
Sivigehaṃ subandhitvā subbavaṃ diradaṃ 12 gajaṃ
Vibhusanehi bhūsevo rajatacchattacāmare
57
Pupphagāhakaārūḷhahatthihi ca anekadhā
Pūjāvatthugahehe'va pupphavitānadhārihi
58
Nānādhajapatākāhi nānāvesadharehi ca
Nānārājaamaccehi nānādesāgatehi pi
59
Taṃ hatthiṃ parivāretvā niṭṭhite manujādhipo
Buddhasārīrikadhātuvaḍḍhitaṃ bhāsuraṃ varaṃ
60
Soṇṇakaraṇḍakaṃ sammā sivigehe pavaḍḍhiya
Pupphavikirakeheva pupphavassampi vassayī.
61
Sādhukāraraveheva saṅkhatāladdhanīhi ca
Vividhabherininādehi kārento mahatussavaṃ
62
Acchariyabbhutacittā ye sādhusappurisā janā
Katamatthakañjalīheva pūjenti te nirantaraṃ.
63
Daṇḍadīpadhareheva maṃgalavesadhārihi
Vividhavisesapūjāhi pūjento manujādhipo
64
Surāsuranarādīhi pūjanīyaggataṃ gataṃ
Jinadhātuṃ purakkhatvā suranarādiasesake
65 Pacchato pacchato gantuṃ yojetvāna sayampi ca
Maṅgalatthutighosādi-mahatā rājaiddhiyā
66
Mahārājānubhāvena mahatā ussavena tu
Surālaye'pi devindo itthaṃ dhātumahāmahaṃ
Karotīti manussānaṃ dassento viya gacchati.
---------
67
Saddhādinekena guṇenupeto
Buddhaṃ ca dhammaṃ ca gaṇaṃ bhajanto
Sāraṃ ca'sāraṃ ca saraṃ sato so
Dānādipuññaṃ satataṃ karonto
-----------
9.[A.] Rājarājānaṃ. 10.[E.] Guṇādayo. 11. [E.] Pavattettā.
12. [A.E.] Subbhacandiradaṃ.

[SL Page 608] [\x 608/] (

68
Saddhāpaññādayālū pavaraguṇavaro dīpadīpāyamāno
Sambuddhe suppasanto dasabalaminuno sādhudhamme caranto.
Dānādīpuññakamme satatamanalaso sādaro so karonto.
Sārāsāraṃ 13 saranto nikhilajanahito evamevaṃ akāsi.
69
Ussavena mahantena dantadhātuṃ dine dine
Mahāmahaṃ pavattento sādaro ratanattaye
70
Nijakālasamuppannaṃ nijasaṅghaṃ sadādaro
Nijāyattehi catuhi paccayehi upaṭṭhiya
71
Saddhamme suppasanno so sutvā dhammaṃ punappunaṃ
Anappakāni puññāni sañcinanto sadādaro
72
Sajīvabuddhakāle'va vattento jinasāsanaṃ
Laṅkāvāsimanussānaṃ vaḍḍhento kusalaṃ bahuṃ
73
Parakkamabhujādīnaṃ kiccaṃ hi pubbarājunaṃ
Sutvā sādhūti jānanto tesaṃ kiccānugo'pi ca
74 Rājadhammampi sutvāna rājadhamme mahādaro
Agatīsu bhayo hutvā catussaṅgahavatthusu
75
Sammā attaṃ niyojento sakabhātikamādinaṃ
Sabbesaṃ saṅgahevona anurūpakkamena so
Tosevo gaṇhi tesantu manaṃ sammā vicāriya.
76
Evaṃ laṅkādhinātho parahitanirato satthuno sāsanañca
Lokañcevaṃ sa sammā satatamanalaso pālayanto janindo
Pubbe laṅkādhipātaṃ narapatinikarānaṃ pavattiṃ suṇitvā
Tesaṃ kiccaṃ saranto ahampi pavare rajadhamme carāmi,
77
Iccevaṃ nicchayaṃ katvā cintento manujādhipo
Mahavaṃsamhi rājūnaṃ cūlavaṃse ca rājunaṃ
78
Mahāsammatato yāva hatthiselapurā pure
Gāthānaṃ bandhaneneva taṃ pavattiṃ purātanaṃ
79
Katvā pavattitaṃ ganthaṃ mahāvaṃsantī nāmakaṃ
Laṅkādīpe ṭhitaṃ tañca sāmindavisayā pana
80
Ānītaṃ laṅkarājūnaṃ tameva vaṃsapotthakaṃ
Paṭipāṭiṃ vicāretvā potthake dve visuṃ visuṃ
81
Ūnanti sutvā laṅkindo parabhāge apākaṭaṃ
Parakkamabhujādīnaṃ yāvetarahi rājunaṃ
Pavattimpi likhāpetvā rājavaṃsaṃ pavattayī.
-----------
13.[A.] Sārāsārā.

[SL Page 609] [\x 609/] (

82
Evaṃ so rājanītiṃ ca dhammanītimavokkamaṃ
Dhammeneva sameneva 14 karonto rajjasāsanaṃ
83
Rājadhammānurūpo'va dānādikusalaṃ bahuṃ
Dine dine karonto so saranto dhammamuttamaṃ
84
Catussaṅgahavatthūsu dāne yutto narādhipo
Peyyavajje tathā yutto atthacariyāyameva ca
85
Samānatte ṭhito rājā nijabhātikarājunaṃ
Samānabhāvaṃ lokassa dassento yānavāhanaṃ
86
Asesasampadaṃ datvā uparāje dve 15 visesato
Tosetvā pūrayī sammā catudhā vatthusaṃgahe.
87
Evaṃ laddhayasā te dve dantadhātumahāmahaṃ
Visuṃ visuṃ karontā'va likhāpetvāna potthake
88
Lekhakānaṃ dhanaṃ denti; bhikkhusaṃghaṃ nimantiya
Niccabhattādikaṃ dānaṃ datvā datvā nirantaraṃ
89
Saddhammasavaṇeneva kiccākiccaṃ vijāniya
Pāpakamme jigucchantā puññakamme mahādarā
90
Dakkhe supesale sādhu sāmaṇere vicāriya
Tesantu sāmaṇerānaṃ parikkhārāni aṭṭhadhā
Rājārahāni dānena dāpetvā upasampadaṃ
91
Vinayadhamme ca suttante sikkhāpevona sādhukaṃ
Mahānisaṃse 16 āvāse kāretvā tattha bhikkhavo
92 Vasāpetvāna sakkaccaṃ sadarā'va upaṭṭhitā
Lokasāsanakiccāni vicārentā anekadhā
93
Sajjanasaṃgahaṃ cāpi dujjananiggahampi ca
Rājacittānukūlā'va karonti te yathārahaṃ.
94
Evamādianekehi nayehi kusalatthikā
Rañño cittānuvattantā lokasāsanamāmakā.
95
Ekacce pubbarājāno 17 rajjalābhādihetunā
Bhātādike na cintetvā aññamañaññaṃ viheṭhayuṃ;
96
Vivādeneva tesantu manussāpi tathā siyuṃ.
Tādisaṃ rajjalābhampi labhitvāna ime tayo
-----------
14. [A.] Samena ca. 15. [A.] Uparājadve. 16. [E.S.] Mahānisaṃsa
17. [E.] Pubbarājāpi.

[SL Page 610] [\x 610/] (

97
Ṭhapetvā taṃ vivādaṃ te randhampi ca na dassiya
Pure'kasmiṃ vasantāpi chāyāvā'suṃ piyā sadā.
98
Evaṃ rajjampi nissāya kopamattaṃ akāriya
Sīlavajātakeyeva bodhisattaguṇaṃ karuṃ
99
Visālālicchavīyeva samaggā avirodhakā
Rajjaṃ kariṃsu tasmā'ca jayalābhaṃ labhiṃsu te.
100
Laṅikitthisiriyummattā mandapaññā narādhipā
Akattabbaṃ karitvāna anekavyasanaṃ gatā.
101
Laṅikitthisirisampannā sapañaññā manujādhipā
Kattabbāni karitvāna bhāgī āsuṃ mahāyasā.
102
Tādisāyā'dhipatino tayo ete narādhipā
Samaggabhāvappattā; taṃ acchariyanti vadāmakahaṃ.
103
Mahāguṇo mahārājā datvā chattādisampadaṃ
Rājaparisaṃ gahetvāna carantaṃ nijabhātikaṃ
104
Disvāna muditaṃ patvā oloketvā punappunaṃ
Bhāvayī evamevaṃ so brahmabhāvanamekakaṃ.
105
Dharaṇipatigulaggā sāsanādhārabhutā
Amitaguṇadharā te sādhu dhamme carantā
Agatigatijabhantā sādhumitte bhajantā
Sugatigamanamaggaṃ eva sādhetukāmā
106
Evaṃ sādhuguṇenupetamahipā saddhādhanā saddhayā
Sambuddhassa sirīmato dasanimaṃ dhammaṃ ca saṅghaṃ varaṃ
Pūjetvāna asesasampadadadaṃ puññaṃ bahuṃ sañciya
Pālesuṃ munisāsanañca vimalaṃ laṅkaṃ imaṃ sādhukaṃ.
107
Lokekanāthamunino guṇasārabhāraṃ
Katvāna sādhu hadaye satataṃ sarantaṃ
Tasseva dhammagaṇamuttamanussarattaṃ
Laṅkādhīpaṃ guṇavaraṃ satataṃ bhajantu.
108
Evaṃ rājabalenupetamahipo rājādhirājā mahā
Pālento munisāsanañca vimalaṃ laṅkaṃ imaṃ sādhukaṃ
Tosetvāna asesadesamanuje datvā mahāsampadaṃ
Hāsento sanarāmare sumatimā puññiddhiāṇābalo
---------

[SL Page 611] [\x 611/] (

109
Mahānubhāvasampanne mahāraññe mahāyase
Mahāpure vasantamhi pālente lokasāsanaṃ
110
Rājasīharājakāle laṅkārakkhāya yojitā
Mahābalā te olandā samuddavāṇijā pana
111
Laṅkādhipatirājūnaṃ dūtakicce yutā siyuṃ.
Nānādesasamuppanna-nānāvatthādike bahu
112
Mahagghe rājaparibhogārahe sammā vicāriya
Mahatā bhāraveneva mahatā ussavena ca
113
Ānetvā pābhataṃ katvā denti te anuvaccharaṃ.
Tadā laṅkāmanussānaṃ pubbakammena vā atha
114
Lokasāsanarakkhāya niyuttadevatādinaṃ
Pamādena visesena kuṇṭhitā atikakkhalā
115
Laṅkāvāsimanusse te viheṭhesuṃ anekadhā.
Taṃ pavattiṃ suṇitvāna mahārājā mahāyaso
116
Na yuttamiti cintetvā amacce pesayī tadā.
Tathā gantvā amaccāpi laṅkāvāsijanehi te
117
Tehi olandavāsīhi karontā bheravaṃ raṇaṃ
Paṭisattuṃ vināsentā jhāpentā gehakoṭṭhake
118
Anekehi upāyehi bhayaṃ tesaṃ adaṃsu te.
Bhayadditesu cerīsu dubbavo kakkhalo'dhamo
119
Khīṇāyu pāpiko eko padhānante ṭhito sayaṃ
Mahāparisaṃ gahetvāna jāvakādiṃ anappakaṃ
120
Taṃ taṃ raṭṭhaṃ ca gāmaṃ ca vihāre devamandire
Setuvissāmasālādiṃ vināsesi anekadhā.
121 Laṅkādhipatinā'ṇattā amaccāpī tahiṃ tahiṃ
Raṇadakkhehi sūrehi yujjhantāpi anekadhā
122
Sapatte tattha tattheva ghātanenapi sabbathā
Avāraṇīyo hutvāna so purābhimukho agā.
123
Raṇasajjita-mahāmaccā magge rundhiya nekadhā
Cerīnaṃ purato ṭhatvā sanikāgamanavārayuṃ.
124
Laṅkādhipati kālaññu mahārājā mahāmati
Dāvānalasamaṃ veri-āgamanampi vārituṃ

[SL Page 612] [\x 612/] (

125
Na sakkāti ca mantvāna bhadantadantadhātu ca
Mahesiṃ ceva bhaginiṃ sabbaṃ sāradhanampi ca
126
Duvinnaṃ uparājūnaṃ bhāraṃ katvā surakkhituṃ
Pabbatavanaduggehi duggaṃ raṭṭhamapesayī.
---------
127
Tato verigaṇā sabbe yakkhasenā'va kakkhalā
Puraṃ patvā vināsesuṃ dhammapotthakamādike
128
Senāpatyādinekehimahāmaccādikehi ca
Vīrehi raṇadakkhehi ṭhānāṭṭhānavidūhi ca
129
Parivārito mahārājā mahāsenā purakkhato
Mahānagarāvidūresu sākhānagarakesu hi
130
Tahiṃ tahiṃ vasanto so puraṃ rundhi samantato.
Laṅkāvāsimanussā ca buddhasāsanabhattikā
131
Rañño cittānuvattantā veripakkhagatesu hi 19
Diṭṭhe diṭṭhe tattha tattha ghātesuṃ mānuse bahū.
132
Rājadūtādike'maccebhikkhusaṅghañca pālayuṃ
Rājino pakkhapātā ye dhīrā vīraguṇā balā
133
Raṇakeḷikīḷaṃ kīḷitvā jinasāsanapālanaṃ
Icchantā raṇasūrehi yodhehi parivāritā
134
Magge tahiṃ tahiṃ eva vasantehi anekadhā
Yujjhitvāna palāpetvā antonagaraverihi
135
Yujjhituṃ ārabhitvāna ghātesuṃ te punappunaṃ.
Manussabhūtā amhākaṃ rājacittānuvattino
136
Acchariyanti na maññāma 20 devatā pi tathā siyuṃ.
Tasmā verisu jeṭṭhassa mahāmohassa tāvade
137
Sampattaṃ nacireneva devānubhāvato'pi ca
Puññānubhāvato eva bhayasantāsabheravaṃ.
138
Patvā ummattabhāvañca jahitvā naṃ puraṃ subhaṃ
Nissirīko'va gantvāna maraṇānalapāpuṇi.
---------
139
Mohassa vasagā hutvā āgatārigaṇā'khilā
Anāthāsaraṇā hutvā vyāsanaṃ pāpuṇiṃsu te.
-----------
19. [S.] Ceripakkhe ca gaṇhisuṃ. 20. [E.] Maññemi.

[SL Page 613] [\x 613/] (

140
Keci rogāturā keci budārogāhipīḷitā
Keci raṇe hatā āsuṃ; keci pabbataduggagā;
Evaṃ hatā gatā āsuṃ veripakkhā narādhamā.
141
Evaṃ suranarādīhirakkhito mahipo ayaṃ
Dhuvaṃ mahānubhāvo'ti mahāpuñño'ti bhāsayuṃ.
142
Īdisassānubhāvassa mahāpuññassa rājino
Tassāṇaṃ bhuvi laṃghetuṃ ko samaththo bhavissati?
143
Dūrīkataverigaṇo mahārājā mahāyaso
Verībalamapassanto puraṃ sabbaṃ pure viya
144
Sodhāpetvāna sakkaccaṃ dantadhātugharādikaṃ
Alaṅkārampi kāretvā visesena narādhipo
145
Sambuddhasāsanavare sucisādaro'so
Sambuddhasāsanavaraṃ satataṃ saranto
Sambuddhasūnuguṇanussaraṇena yutto
Sambuddharājadasanaṃ satataṃ mahanto
146
Itthaṃ vatthuttaye sammā vattanto manujādhipo
Dantadhātuviyogena uppannaṃ dukkhamattano
Asahanto mahaduggaṃ raṭṭhaṃ sapariso agā. 21
147
Mahāsaddho mahārājā disvā dhātukaraṇḍakaṃ
Acchariyabbhutacitto'ca abhivandiya sādhukaṃ
148
Muddhaṃ bhumiṃ ṭhapetvāna uttamaṅgena pūjiya
Bhikkhusaṃghaṃ ca vanditvā panudī dukkhamattano.
---------
149
Sobhanassādaladdho sosadāṭhaṃ taṃ karaṇḍakaṃ
Vahanto uttamaṅgena pavattento mahāmahaṃ
150
Sādhukāraravenāpipañcaṅgaturiyehi ca
Mahussavachaṇaṃ katvā puraṃ pāvisi attano.
151
Tadālaṅkāmanussāpi sadāṭhaṃ dharaṇīpatiṃ
Disvā pamuditā hutvā sādhukāraṃ pavattayuṃ.
152
Pubbadāṭhāghare tasmiṃ dantadhātuṃ pavaḍḍhiya.
Pubbapūjāvidhiṃ sabbaṃ vaḍḍhetvāna pavattayī.
153
Purārāmesu 22 sabbesu saṅgharājādayo bahū
Buddhaputtāpi verīnaṃ bhayato adhikaṃ mahaṃ
-----------
21. Tadā(sabbesu.) 22. [E.S.] Nagarārāmesu.

[SL Page 614] [\x 614/] (

154
Saṃsārabhayapassantā pabbajjaṃ ajahitva te
Potthakadhātuparikkhāre gahetvāna gatā tato.
155
Bahiraṭṭhe vasantāpi pālayuṃ sāsanaṃ puna.
Rājarājāpi te sabbe puraṃ netvāna sīghato
156
Sodhāpetvā purārāme tesu bhikkhū vasāpiya
Pariyattipaṭipattīsu sikkhituṃ yojitesu hi
157
Samatthe dhammakathike vicāretvā nimantiya
Rājovādādisaddhamme suṇanto so punappunaṃ
158
Veribhūtesu nekesu olandavāsikesu hi
Desācāraṃ sarantā ye te sabbe sannipātiya
159
Mantetvāna imaṃ laṅkaṃ asesaṃ katva gaṇhituṃ
Na sakkā'ti ca vatvāna niṭṭhaṃ katvāna jāniya
160
Laṅikādhipatiraññe tu viruddhā ye janā idha
Vināsabhāvaṃ pattāsuṃ; tathāmhākampi hessati.
161
Tasmā mayampi laṅkinde bhattīpemātigāravaṃ
Purakkhatvā pure yeva vasituṃ arahatīdha te
162
Punappunampi mantetvā rājapābhatakehi ca
Mahāmohena gāhetvā gatā rūpimayaṃ subhaṃ
163
Cetiyaṃ'va virovantaṃ dhātusuññakaraṇḍakaṃ
Suvaṇṇasivikaṃ cāti gāhāpetvāna gāravā
164
Sakañātikataṃ dosaṃ khamāpetvā ito paraṃ
Vasissāmāti cintetvā āgatā te mahīpatiṃ
Mahetvā cāhivanditvā sammodisuṃ anekadhā.
---------
165
Atha laṅikissaro rājā tesaṃ dosaṃ anappakaṃ
Khamitvāna adā taisaṃ sammānampi anekadhā.
166
Evamamhākarājāpi mittasanthavakāraṇe
Thīraṃ katvāna teheva mittabhāvamapāpuṇi.
167
Olandāpi janā sammā laṅikārañeññā pasīdiya
Nānādesasamuppanna-mahagghapābhatehi ca
168
Rājasandesamādāya dadanti anuvaccharaṃ.
Kudiṭṭhitaṃ hatthagataṃ mahantaṃ taṃ karaṇḍakaṃ

[SL Page 615] [\x 615/] (

169
Suvaṇṇajātarūpena limpetvā maṇi bandhiya
Sataraṃsinihaṃ sobhaṃ kāretvā manujādhipo
Dantadhātuṃ pavaḍḍhetvā surindova apūjayī.
170
Evaṃ duṭṭhakudiṭṭhicerinikārā viddhastadappā'havuṃ
Sammādiṭṭhikasīhalādhipatino puññānubhāvo aho.
Accherabbhutakāraṇaṃ ca panimaṃ mantvā janā sādarā
Sammādiṭṭhiguṇaṃ gajantumatulaṃ sādhuppasatthaṃ varaṃ.*
---------
171
Asante ekabhikkhumhi laṅikādīpe manorame
Rajjabhāraṃ labhitvāna vasanto sirivaddhane
172
Bahavo samaṇere ca kulaputte tatheva ca
Pabbajjāupasampattiṃ pāpetvā tesu bhikkhusu
173
Ekacce dhammakathikā vinaye ca visāradā
Vipassakā siyuṃ eke, tathā āraññakā siyuṃ,
174
Evamādiguṇe yuttā anekasatabhikkhavo
Kārāpetvā imaṃ laṅikaṃ bhikkhusuñaññamasesakaṃ
175
Sobhetvā, puñaññakammāni karonto so dine dine
Saṅghassa niccabhattaṃ ca gilānabhattameva ca
176
Nimantetvāna dento so bhikkhusaṅghe hitatthiko
Bhikkhūnaṃ sāmaṇerānaṃ kāyacittavasenidha 177
Duve rogā siyuṃ tesu cittaroge tikicchatuṃ
Vinayadhamme ca suttante desesi dipaduttamo;
178
Cittarogesu rāgādiroganāsanahetuke
Tasmiṃ vinayasuttante sikkhāpetvāna bhikkhavo
179
Tesantu kāyarogehi pīḷane sati sādhukaṃ
Pariyattipaṭipattīsu sikkhitumpi ca dukkaraṃ;
180
Tasmā jarādiroge'pi sametuṃ dharaṇīpati
Nimantetvāna saṅghassa vejjakamme susikkhite
-----------
* [S.] Potthake ayampi gāthā dissati.
Janatābhitakatameva hi manujādhipamahimaṃ
Jinasāsana supatiṭṭhita vividhāmitakusalaṃ

Vasudhādhipakulabhusanaguṇabhusanamahimaṃ
Jayata khila jayatākhila jayatākhila suciraṃ.

[SL Page 616] [\x 616/] (

181
Niyametvā duve vejja purise parivārake
Tesantu gāmakkhette ca vatthābharaṇādisampadaṃ
182
Datvā bhesajjamūlatthaṃ satāni anuvaccharaṃ
Rājagehā dadanto so ārāmesu tahiṃ tahiṃ
183
Bhikkhūnaṃ sāmaṇerānaṃ sukhadukkhe vicāriya
Tesaṃ kattabbupaṭṭhāne kārāpesi narādhipo.
184
Evaṃ rājādhirājā so saṅghalābhampi dāpayī.
Sabbesu tesu lābhesu ārogyalābhamuttamaṃ
185
Seṭṭhanti buddho desesi; tenevāpi apujiya 10
Sambuddhasāsanaṃ sammā jotetvāna pavattayī.
186
Pubbe laṃkādhipā te naravarapavarā sāsanādhārabhutā
Dūrīkatvā kudiṭṭhiṃ ripujananikare 11 rajjabhāraṃ vahiṃsu;
Taṃ sutvā cāpi rājā amitayasadadaṃ attapaccakkhadhammaṃ
Passanto'kāsi puññaṃ satatamanalaso sāsanādhārako'va

Iti sujanappasādasaṃvegatthāya kate mahāvaṃso
Abhisekamaṃgalādidīpano nāma sattanavutimo paricchedo.
---------

Aṭṭhanavutimo paricchedo.

1 Mahanto dantadhātuṃ so cakkaṃ'va satatādaro
Sumana-campaka-punnāga-kaṇikāra-ketakīhi ca
2 Padumuppalaādīhi vividhehi kusumehi ca
Candanāgaruādīhi sugandhehi anekadhā
3 Nānāsugandhadhūpekahi sakkharāmadhuādihi
Pūgakappūratambūlabhesajjehi subhehi ca
4 Madhurannayāgukhajjādivividhāhārakehi ca

Suvaṇaṇarambhājambūhi panasamabaphārusehi ca
5 Timbarūsaka-nāraṅga-paṇītamuddhakehi 2 ca
Sannīranāḷikerehi supakkadāḍimehi ca
6 Khajjūramuddikādīhi nānāvidhaphalehi ca
Sādhukandehi nekehi kalīrehi anekadhā
-----------
10.[A.E.] Apūjayī. 11.[F.] Nikarā. 2.[E.S.] Muṇḍakehi

[SL Page 617] [\x 617/] (

7 Evamādīhi pūjāhi pañcaṅgaturiyehi ca
Pubbarājūhi vattetvā āgatehi bahūhi ca
8 Abhinavehi ca pūjetvā dantadhātuṃ dine dine
Puññarāsiṃ pavaḍḍhento puññakāmo mahāyaso
9 Suvaṇṇarajateheva maṇimuttāhi 3 sādhuhi
Vividhavicittakammehi jalantehi bahūhi ca
10
Vattheheva vitānehi sāṇīhi cīvarehi ca
Parikkhārehi nekehi vividhābharaṇehi ca
11
Hatthiassena nekena tathā govahisehi ca
Dāsidāsena nekena gāmakkhettabahūhi ca
12
Pūjetvāna janindo so sādaro abhivandiya
Sambuddhadāṭhaṃ passitvā suppasanno janādhipo
13
Pubbabhupatikālamhi kārāpetvā aniṭṭhitaṃ
Soṇṇamayaṃ karaṇaḍañca kārāpetuṃ vicintiya
14
Suvaṇṇavisahassehi sattanikkhādhikehi va
Kārite munivaṇṇasmiṃ 4 karaṇḍamhi manohare
15
Mahagghamuttamaṃ cāruṃ mahantaṃ vajiraṃ tahiṃ
Bandhāpetvā muddhanimhi puññakāmo janādhipo 5
16
Pāsādikaṃ dassanīyaṃ aṭṭhasaṭṭhādhikaṃ varaṃ
Vajiramaṇisataṃ cāru, ekasattatikādhike
17
Ekasataṃ puppharāgamaṇiratane ca bandhiya
Pañcāsītyadhika-pañcasata-nīlamaṇīhi 6 ca
18
Asītiadhike eva 7 yugasatacatuhi ca 8
Catussahassake rattamaṇiratane ca bandhiya
19
Aṭṭhasattatyadhikā ca muttāsattasatāni ca
Bandhāpetvā niṭṭhatasmiṃ karaṇḍamhi mahārahe
20
Tadanto ṭhapanatthāya kārento dve karaṇḍake
Bandhāpetvā maṇī tesu mahagghe pavare subhe
21
Vimaladhammasūriyassa bhupālassa 9 yasassino
Karāpitaṃ mahantaṃ taṃ karaṇḍaṃ so narādhipo
22
Suvaṇṇena ca limpetvā tesu yeva mahīpati
Mahāmahaṃ pavattento munidāṭhaṃ pavaḍḍhayī.
-----------
3.[E.S.] Maṇimuttehi. 4.[A.] Maṇivaṇṇasmi. 5.[E.] Narādhipo.
6.[A.E.] Dhike pañcasate. 7.[A.E.@]Hava. 8.[S.] Sugatassassa ca.
9.[E.S.] Bhupatissa.

[SL Page 618] [\x 618/] (

23
Suppasanno munindassa dāṭhāya so mahīpati
Mahāgāmaṃ ca pūjesiakarabhaṇḍūsamavhayaṃ.
24
Tasmiṃ dhātumahe laṅkāvāsīnaṃ dharaṇīpati
Dāṭhādhātuṃ padassetuṃ kāruññena vicintiya
25
Sirivaddhanapuraṃ sabbaṃ sodhāpetvāna sādhukaṃ
Nānāvicittakammehi vatthatoraṇakehi ca
26
Kadalitoraṇapantīhi sannīramañjarādīhi
Nānādhajapatākāhi sajjetvāna nirantaraṃ
27
Laṅkākhile jane tasmiṃ sannipātiya bhūpati
Rājābharaṇehi nekehi devarājā'va bhusito
28
Nānāvidhamahāpūjaṃ purakkhatvā narādhipo
Dantadhātugharaṃ gantvā pūjetvāna anekadhā
29
Pañcapatiṭṭhitaṅgo kho mahiyaṃca mahīpati
Vanditvāna munindassa dāṭhādhātumhigāravo
30
Sadāṭhaṃ soṇṇapadumaṃ hatthapaṅkajamatthake
Saṃvaḍḍhetvā gahetvāna nikkhamitvā gharā tato
31 Chattehi rajateheva camarīcāmarehi ca
Suvaṇṇarajatapupphehi lājapañcamakehi ca
32
Maṇimuttehi nekehi suvaṇṇarajatehi ca
Nānāvicittavatthehi vividhābharaṇehi ca
33
Nanāsugandhapupphehi dīpadhūpabahūhi ca
Saṅkhatālādipañcaṅgaturiyasādhuravehi ca
34
Anekehi sahassehi sādhukāraravehi ca
Karīyamānapūjāsu kallolamāliūmiva
35
Sacakkacakkavattīva gantvā rājā mahāyaso
Vividhavicittālaṅakāravanvādīhi alaṅkate
36
Dibbamaṇḍapasaṅkāsamaṇḍape pavare subhe
Ṭhito janādhipo rājā devasaṅghapurakkhato
37
Devarājā'va so rājā munindadasanaṃ varaṃ
Kappasatasahassehi atīva dullabhaṃ subhaṃ
38
Dassento janakāyānaṃ tosetvāna asesake
Sañcinanto puññarāsiṃ karaṇḍesu pavaḍḍhayī.

[SL Page 619] [\x 619/] (

39
Itthaṃ sajīvabuddhassa dassane viya sabbathā
Janakāyopi tussitvā puññarāsiṃ pavaḍḍhayī.
40
Evamevaṃ anekesu vāresu kusalatthiko
Dāṭhādhātuṃ padassetvā sañcayī kusalaṃ bahuṃ.
41
Sambuddhadāṭhamuddissa pubbalaṅkādhipehi pi
Dinnāni gāmakkhettāni īsakampi na nāsiya
42
Mahāpūjaṃ pavattento suppasanno dine dine
Bahavo hatthi-asse ca tathā gomahise'pi ca
43
Susamiddhaṃ samanussaṃ rajakatthalanāmakaṃ
Gāmemekaṃ ca aññampi muttāpabbatanamakaṃ
44
Mahāgāmaṃ ca pūjetvā puññasāramagaṇhi so.
Sāsanavuddhikāmo so laṅkādīpavare pure
45
Bhikkhūsu vijjamānesu pabbajjāladdhakesu hi
Sāmaṇeresu sabbesu ekacce pāpabhīrukā
46
Saddhammagarukā āsuṃ susīlā suddhajīvino;
Ekacce pāpagarukā dussīlā pāpadhammino
47
Posentā 12 puttadārādiṃ 13 gihīkicce ratā siyuṃ;
Nakkhattavejjakammādi-akiccesu yutā bhavuṃ.
48
Tādisānaṃ alajjinaṃ pavattiṃ ca mahīpati
Sutvā sammā vijānitvā lajjipakkhesu sādhusu
49
Suddhājīvaṃ'raññavāsiṃ jinasāsanavuddhiyā
Katussāhaṃ sīlavantaṃ guṇavantaṃ vahussutaṃ
50
Vyākaraṇesu 14 sambuddhavacanesu visāradaṃ
Saraṇaṅkarābhidhānaṃ taṃ sāmaṇeraṃ yasassinaṃ
51
Taṃ sādhūti vicintetvā tassādhārena bhūpati
Yathākammaṃ vicārento tesaṃ katvāna niggahaṃ
52
"Ito paṭṭhāya nakkhattavejjakammādike'pi ca
Akicce parivajjetvā sabbe pabbajitā sadā
53
Sambudadhavacane ceva paṭipattiṃ ca rakkhituṃ
Sammovādampi dāpetvā accosakkitasāsanaṃ
54
Abhivuddhikāmo sorājā balaṃ datvāna lajjinaṃ
Anekehi upāyehi sāsanassaṅgahaṃ akā.
-----------
12. [E.S.] Posane. 13. [E.] Puttadārādi. 14. [E.] Veyyākaraṇesu.

[SL Page 620] [\x 620/] (

55
Laṅkādīpamhi sakale upasampannabhikkhunaṃ
Abhāvena munindasasa sāsanaṃ suvinimmalaṃ
56
Bhavissati vināsanti kampito dharaṇīpati
Laṃkārajjaṃ kayiramāne mādisamhi janādhipe
57
Jinasāsananāsantu nā yuttanti vicintiya
Pubbabhupatikālamhi bhikkhu netuṃ tahiṃ tahiṃ
58
Pesetvāna asampattaṃ sāsanavuddhikaṃ pana
Ahameva taṃ karissāmi cintento manujādhipo
59
Mahāpuññño mahīpālo sāsanassa mahesino
Ciraṭṭhitiṃ'va icchanto ānetuṃ jinasūnavo
60
Munindaparinibbāṇā dvisahassasatadduve
Tenavutivacchare patte paṇṇākārehi nekadhā
61
Pūjāvatthūhi nekehirājasandesamuttamaṃ
Datvā amacce pesesi ayojjhapuramuttamaṃ.
---------
62
Evaṃ laṃkādhipo buddhasāsanaṃ suvisodhitaṃ
Kattukāmo jinindassa sāsanavuddhimārahi.
63 Samādāya amaccā te rājasandesamādikaṃ
Mahussavena mahatā gāravena gatā pana
64
Laṃkārakkhāniyuttehi olandehi janehi te
Nāvamāruyha yantvāna sāmindavisaye pana
65
Ayojjhapurasampatte tasmiṃ dese janādhipo
Rājasandesamādīni gahetvāna yathāvidhiṃ
66
Amaccānampi kattabbasaṅgahaṃ sādhu kāriya
Pavaraṃ rājasandesaṃ oloketvāna buddhimā
67
Buddhattameva patthento purento dasapāramī
Sāsanaṃ abhipālento dhammikavho narādhipo
68
Jinasāsanassa laṅkāyaṃ parihīnabhāvādikaṃ
Sabbaṃ pavattiṃ jānitvā viseseneva kampito
69
"Sambuddhasāsanaṃ tasmiṃ vuddhiṃ kātuṃ ahaṃ pana
Upatthamho bhavissāmi" cintento so mahīpati
70
Sāmindavisaye tasmiṃ saṅgharājādikebahū
Bahussute dhammadhare cirapabbajite'pi ca

[SL Page 621] [\x 621/] (

71
Vinayaññu mahāthere sāsanakiccakārake
Samatthe sannipātetvā vicāretvāna sādhukaṃ
72
Appicchasantuṭṭhaguṇādhivāsaṃ ācārasīlādiguṇenupetaṃ
Upālitherappamukhātirekaṃ nimantayitvā dasaggasaṅghaṃ
73
Laṅkādīpe asante ca dhammavinayapotthake
Suṇṇapaṭibimbañca suvaṇṇapotthakaṃ varaṃ
74
Laṅkādīpe mahārāje pasanno so mahīpati
Pavaraṃ rājasandesaṃ paṇṇākāre ca'nekadhā
75
Ayojjharājāmacce va rājā vessantaro ica
So hi laṅkamapesesi jinadhātugharaṃ varaṃ.
---------
76
Evaṃ yā soṇaṇabimbādiṃ sampādetvāna pesitā
Nāvā nekabhayākiṇṇe gambhīre bahupaddave
77
Nirupaddavāva āgantvā laṅkādīpacare subhe
Tikoṇamālatitthaṃ sā mahānāvā apāpuṇi
78
Laṅkādhīpo mahārājā pavattiṃ taṃ suṇitva so
Sirivaddhanapure sabbe sanatipātetva nāgare
79 Mahāchaṇampi kārento pasanto manujādhipo
Mahāsamuddato yāva sirivaddhanapuraṃ varaṃ
80
Tāva maggaṃ visodhetvā ārāme ca tahiṃ tahiṃ
Kārāpetvā janindo so mahāsenāpatādayo
81
Amacce pesayitvāna jinabimbadhammapotthake
Bhikkhusaṃghādikaṃ sabbaṃ ānetvāna yathākkamaṃ
82
Mahatā gāraveneva mahatā ussavena ca
Atikkamitvā addhānaṃ sumanakūṭāgatāya hi
83
Mahāvālukagaṅgāya samīpaṃ samupāgate
Sirivaddhanapurādhīsa-puññakāmo janādhipo
84
Vatthuttayaṃ samārabbha paccuggamanajaṃ phalaṃ
Icchanto'ca mahārājā puññakāmo mahāyaso
85
Hatthiassādikehe ca balakāyapurakkhato
Paccuggantvāna saddhāyamahātherādikaṃ varaṃ
86
Vanditvā so mahāsaṅghaṃ sammā sammodi taṃ khaṇe
Kathaṃ sammodanīyaṃ ca vītisāretva sādhukaṃ

[SL Page 622] [\x 622/] (

87
Vatthuttayaṃ purekatvā āgantvāna sakaṃ puraṃ
Pupphārāme subhe ṭhāne kāritamhi manorame
88
Iṭṭhikādane tasmiṃ saṅghārame alaṅkate
Pavaraṃ bhikkhusaṃghaṃ taṃ vasāpetvā tato pana
89
Upaṭṭhahanto sakkaccaṃ paccayehi dine dine
Sukhadukkhe vicāretuṃ amacce'pi niyojayī.
---------
90
Ayojjhapurato tena rājena pesitaṃ varaṃ
Rājasandesamādīni gāhāpetvāna āgate
91
Rājadūtādayo'macce yuttaṭṭhāne vasāpiya
Kattabbasaṃgahe tesaṃ kāretvā manujādhipo
92
Sambuddhaparinibbāṇa dvisahassasatadduve
Channavutihāyane tasmiṃ māse āsāḷhināmake
93
Sampattapuṇṇamāyaṃ so mahārājā mahabbalo
Mahatā rājānubhāvena saṃyutova mahīpati
94
Pavisitvānaārāmaṃ tamhi majjhagate subhe
Uposathaghare sammā pañaññāpetvāna āsane
95
Sīlācāraguṇupetanipuṇopāyapesalaṃ
Mahāupālitheraṃ ca sabbasattahite rataṃ
96
Dutiyāriyaminuttheraṃ sasaṅghaṃ hi nimantiya
Nisīdāpiya teheva laṅkindo manujādhipo
97
Sāmaṇeresu laṅkāya padhānānaṃ tadā pana
Mahāmahaṃ pavattento dāpesi upasampadaṃ.
---------
98
Tatoppabhuti saddhammasaddasatthesu chekake
Sāmaṇerādike netvā dāpento upasampadaṃ.
99
Tathevānukkameneva sambudhasāsanuttame
Pabbajjāupasampattārahe sammā vicāriya
100
Pabbajjaṃ upasampattī tesaṃ dāpetva sādhukaṃ
Laṃkāyaṃ bahubhutesu bhikkhusaṃghesu tesu hi
101
Pariyattipaṭipattīnaṃ rakkhane satatādare
Samatthe ca garuṭṭhānārahe bhikkhū vicāriya

[SL Page 623] [\x 623/] (

102
Ayojjhāgatasaṅaghasamiṃ sikkhituṃ te niyojiya,
Jinasāsanakāresu tesu bhikkhusu lajjisu
103
Laṃkāyaṃ cirakālamahā vināsamukhamāgataṃ
Munisāsanaṃca jotetuṃ ye ciraṃ kataussabho
104
Pariyattiṃ paṭipattiṃ ca yathāpaññaṃ yathābalaṃ
Jotesi yo munindassa rattindivamatandito.
105
Aññe vāpi bahū sisse pariyattipaṭipattīsu
Sikkhāpetvāna sakakaccaṃ sāsanaṃ jotiyī'dha yo,
106
Sakaatthe paratthe cayo yutto, munisāsanaṃ
Ciraṃ vattetukāmo yo suddhājive sadā rato
107
Laṃkāyaṃ jinasūnūnaṃ sabbesaṃ hitakāminaṃ
Guṇasīladhutādīsu ādāso iva yo ahū,
108
Samaṇuddesakāle yo saraṇaṅkaraavhayo
Atha taṃ upasampannaṃ sīlācārajinatrajaṃ
109
Ṭhapetvā saṃgharājatte tassā'nugatabhikkhusu
Satthusāsanakiccesu ye dakkhā ye supesalā
110
Tādise'pi vicāretvā ubhayārāmavāsike
Tesaṃ ṭhānantaraṃ datvā jinasāsanakārakā
111
Sabbe samaggā hutvāna ratatindivamatanditā
Vinayaṃ yatha, yatha dhammaṃ karothā'ti tathe'va hi
112
Niyametvāna bhupālo katvāna saṃgahaṃ bahuṃ
Ciraṭṭhitvaṃ laṃkāya sāsanevaṃ sujotayī.
---------
113
Sāmindavisayāyātā rājadūtādayo'pi ca
Rājasandesamādīni datvā rājaṃ samaddasuṃ
114
Laṃkādhipo mahārājā sabbāni tāni ādiya
Pavaraṃ rājasandesaṃ oloketvāna sādhukaṃ
115
Pasanno so mahīpālo tesaṃ ca saṃgahaṃ akā
Atatatthaṃ ca paratthaṃ ca sasanatthaṃ punappunaṃ
116
Katapuñeññā dhammakāmo sāsanajjotako sudhī
Ārāmaṃ pavisitvāna saṅghamajjhagato'pi ca
117
Sāsanaṭṭhitikāraṇāni vicāretvā anekadhā
Sāsanaṃ eva jotetuṃ cintento dharaṇīpati

[SL Page 624] [\x 624/] (

118
Pavaropālimahātheraṃ nimantetvāna sādhukaṃ
Dīghāgamato ceva saṃyuttāgamato pi ca
119
Saddhammasaṅgahādīhi nānāgatthehi saddhayā
Dasadhā rājadhamme ca catussaṅgahavatthu'pi
120
Evamādīni sutvāna jātasaddho mahāmatī
Kiccākicce puññapāpe vajjāvajje vijāniya
121
Akicce pāpake dhamme vajje cāpi vinodiya
Kiccadhammānavajjesu sammā attaṃ niyojayī.
122
Dānādinekapuññāni karontova dine dine
Kārāpetvā alaṃkāraṃ puraṃ sabbaṃ pure viya
123
Ayojjhāgatamacce ca atha laṃkājane khile
Mahatherādayo bhikkhu atha laṃkāya bhikkhavo
124
Sāmaṇerādayo sabbe sannipatiya sādaro
Sabbesaṃ tesamatthāya hitāya ca sukhāya ca
125
Rājābharaṇadikeheva pūjāvatthūhi nekadhā
Mahaṃ pubbeva vattento dantadhatumadassayī.
---------
126
Mahiyaṅgaṇacetyādi-cetiyaṭṭhānavandanaṃ 15
Icchante rājadūtādi-amacce'pi tahiṃ tahiṃ
127
Laṃkāmaccehi pesetvā vandāpento yathāruciṃ
Kattabbasaṃgahe tesaṃ sammā kāretva pesayī.
128
Pavaropālitherādibhikkhusaṃghaṃ tatheva ca
Pūjāvatthuni datvāna amacce'pi niyojiya
129
Mahiyaṅgaṇādilaṃkāya soḷasaṭṭhānamuttamaṃ
Vandāpetvā cetiye ca sirivaddhanapurādisu
130
Kāretvā baddhasīmāyo bhikkhunañca hitatthiko
Uposathagharāvāse kārāpesi tahiṃ tahiṃ
131
Bhikkhusaṃghe suppasanno tīsu saṃvaccharesu so
Kārāpetvā ca ārāme bhikkhusaṃghaṃ vasāpiya
132
Antovassesu kattabbe upakāre ca kāriya
Saddhammaṃpi ca sutvāna uposathamupāvasī.
133
Pavāritesu saṅghesu parikkhārehi nekadhā
Parivāracīvareheva adā kaṭhinacīvare.
-----------
15.[A.] Vandane

[SL Page 625] [\x 625/] (

134
Vassanabbhantare tiṇaṇaṃ tamhi saṅghamhi uttame
Sattasatappamāṇe ca kārāpentopasampadaṃ
135
Tisahassappamāṇanaṃ kulaputtānamuttamaṃ
Samaṇuddesapabbajjaṃ dāpesi janatāhito
136
Lokahito manujādhiparājā
Sāsanavuddhikato iti evaṃ
Brahmasurāsurasesapatītā
Taṃ mahīpaṃ siriāyu dadantu
---------
137
Laṃkāsāsanavuddhimahi bahūpakārako sudhi
Buddhattameva patthento dhammikavho narādhipo
138
Sīlācāraguṇāvāsaṃ saddhādiguṇabhūsanaṃ
Mahāvisuddhācariyattheraṃ ceva guṇākaraṃ
139
Nipuṇaṃ varañāṇamuniṃ anutherañca pesalaṃ
Dvittherapamukhaṃ saṅghaṃ dasavaggātirekakaṃ
140
Ayojjhipurato tamhā sūkaravhayabhāyane
Pūnalaṃkamapesesi laṃkāsāsanavuddhiyā
141
Tamhi saṅghe anuppatte laṃkārājā mahāyaso
Mahantagāraveneva puraṃ netvā pure viya
142
Pupphārāme vasāpetvā sādaro'va dine dine
Niccahattādikaṃ sabbaṃ yathā pubbe tathā adā.
---------
143
Pavaropālithero ca tīsu saṃvaccharesu so
Rattīndivappamatto'ca satthusasanavuddhiyā
144
Kattabbakicce katvāna puññarāsimhi sañcite
Uppannanāsikāroge teneva abhipīḷito.
145
Gilānabhāvamāpannaṃ taṃ mahātheramuttamaṃ
Smmā bhesjjupaṭṭhāne kārento sīhaḷādhipo
146
Punappunampi ārāmaṃ gantvā rājā mahāyaso
Rogāturaṃ mahātheraṃ disvā kampitamānaso
147
Atekicchanti jānitvā pūjāvatthuhi nekadhā
Buddhapūjā pavattetvā pattidānañca'dāsi so.
148
Atha kālakatasasāpi sarīrampi ca sādhukaṃ
Mahussavena vaḍḍhetvā dussagehe mahārahe

[SL Page 626] [\x 626/] (

149
Nekapūjāvidhānāni pavattento janādhipo
Netvā āḷahaṇe kiccaṃ karetvā puññasañcayī.
---------
150
Laṃkāya munirājassa sāsanassevavuddhiyā
Dvikkhattuṃ bhikkhusaṃghassa pesanena ca sādhu no
151
Asante ekabhikkhumhi laṃkādīpe'khile pana
Nekasatāni bhikkhūnaṃ pātukārāpanena ca
152
Asantapotthakānaṃ hi pesanena anekadhā
Sāmindavisayādhisadhammivhe narādhipo
153
Munisāsanavuddhimhi upakāro'ti jāniya
Bahūpakārabhutassa tādisassa ahampi ca
154
Kattabbasaṅgahe sammā karissāmīti cintiya
Munidāṭhālañchanaṃ ca mahagghamaṇinā katā
155
Jinabimbaṃ dakkhiṇāvattasaṅkhādivividhe bahū
Paṇṇākāre ca pavaraṃ rajasandesamuttamaṃ
156 Datvā amacce niyametvā nijadesagamanicchitaṃ
Bhikkhusaṃghaṃ ca teheva sadesameva pesayī.
---------
157
Mahatā gāraveneva te sabbeva samādiya
Gantvāna te amacca taṃ sāmindavisayaṃ pana
158
Sampatte dhammiko rājā atīva tuṭṭhamānaso
Jinadāṭhālañchanādiṃ passitvāna yathāruciṃ
159
Sambuddhadāṭhaṃ laddho'va suppanno dine dine
Mahāmahaṃ pavattento rājasandesapākaṭe
160
Sāsanavuddhimādisu pattidānādike bahū
Vacanāni sutvā jānitvā laṅkārañño pasīdiya
161 Laṅkāya'vijjamānāni potthakāni bahūni ca
Siripādalañchanaṃ cāru jinadāṭhāya pūjane
162
Soṇṇamaṇḍapachatte va rājaparibhogamārahe
Paṇṇākāre ca vividhe dassanīye manorame
163
Attupasampādādīsu sabbapuññesu patti ca
Ubhinnaṃ pana rājūnaṃ mittasatthavakāraṇe
164
Pakāsetvāna likhitaṃ rājasandesamuttamaṃ
Datvā sabbamapesesi laṅkādīpavaraṃ subhaṃ.
---------

[SL Page 627] [\x 627/] (

165
Tāni sabbāni ādāya laṅkārajā mahāyaso
Sadadhammapotthake ceva munipādakkhalaṇādike
166 Disvā atttamano hutvā pavattento mahāmahaṃ
Mahussavampi kāretvā sabbesampi padassayī. 167 Oloketvāpi sandesaṃ tasmiṃ hi pākaṭe bahū
Pattidānādike sammā mittasatthavapākaṭe
168
Vacanāni ca jānitvā pattānumodanena ca
Atīva somanassena saṃyuto sīhaḷādhipo
169
"Sāsanavuddhimādīhi puññakammehijaṃ phalaṃ
Sandiṭṭhikavaseneva diṭṭhomhiti vicintiya
170
Āyatimhi bhave sammā vindanīyamhi kā kathā?"
Evaṃ vatthuttaye sammā pasanno so mahīpati
171 Ārāṃ pavisitvāna dutiyavāre samāgata-16
Mahātherehi saddhammaṃ sutvā laṅkājanādhipo
172
Paṭhamāgatabhikkhusaṃṅgha upasampannabhikkhavo
Visuddhācariyamādimhi bhikkhusaṅghamhi sikkhituṃ
173
Niyojetvāna aññepi bahavo kulaputtake
Kārāpesopasampanne 17 tesu theresu sādhukaṃ.
---------
174
Tesu laṅkāya bhikkhūsu ekacce guṇabhusanā
Mahāvisuddhācariyasaṅkhātattherasantike
175
Nibbāṇamaggabhūtaṃ taṃ vipassanasamuggahuṃ
Ekacce varañāṇamunianutherassa santike
176
Saddhammavinayatthe ca saddasatthaṃ ca uggahuṃ
Evaṃ laṅkissaro rājā pariyattipaṭipattisu
177
Laṅkābhikkhu niyojetvā rakkhi sambuddhasāsanaṃ.
Laṅkāya 18 bhikkhavo tepi appamattā vicakkhaṇā
178
Silācāradhutappiccha - ariyavaṃsesu saṃyutā
Atanditā analasā chinasāsanakārakā
179
Rattindivappamattā'va ganthavipassakā siyuṃ.
Senāsanādidānena tesaṃ so'kāsi saṃgahaṃ.
---------
-----------
16.[A.] Samāgate 17. [E.S.] Kārāpentopasampattiṃ.
[A.] Kārāpento. 18.[E.] Laṅkā.

[SL Page 628] [\x 628/] (

180
Nijadesagamanicchantaṃ dutiyavāre samāgataṃ
Bhikkhusaṃghaṃ ca pesesi olandavāṇijehi so
181
Sirivaddhanapurā pubbadisābhāgampi sobhate
Ṭhānamhi nātidurasmiṃ suppatiṭṭhitapabbate
182
Kammakārehi chekehi silākoṭṭakaādihi
Navaratanappamānuccaṃ jinabimbaṃ ṭhitaṃ varaṃ
183
Kārāpento sobhamānaṃ taṃ selapaṭimaṃ varaṃ
Soṇṇapaṭṭena chādetvā sajīvamulisantibhaṃ
184
Taṃ buddharūpamanto ca katvā tuṅgaṃ ghanaṃ subhaṃ
Silābhittiṃ ca kāretvā silāthambhe manohare
185
Nisīdāpiya kāretvā dvibhumikavaraṃ subhaṃ
Mandiraṃ dassanīyaṃ taṃ vipulaṃ aṅgaṇampi ca
186
Pākāramaṇḍapādini kāretvā yeva sādhukaṃ
Nānāvicittavatthehi vitānasāni bandhiya
187
Samantato toraṇāni bandhāpetvā nirantaraṃ
Alaṅkārehi nekehi sajjetvāna anekadhā
188 Nānādhajapatākāyo ussāpetvā tahiṃ tahiṃ
Nettapūjādine tasmiṃ jāletvā dīpapāḷiyo
189
Puṇṇaghaṭe ṭhapāpetvā vividhamaṅgalasammataṃ
Sajjetvāna vidhiṃ sammā sabbaṃ kattabbakaṃ tahiṃ
190
Vicittacittakārānaṃ vatthābharaṇādikaṃ bahuṃ
Datvā yathāruciṃ tesaṃ tosetvāna anekadhā
191
Saṅkhatālādikānantu turiyānaṃ mahāravaṃ
Mahāsāgaraghosaṃ va vattetvāna manoharaṃ
192
Subhage sumuhuttamhi sugahe 19 sādhusammate
Nette patiṭṭhapetvāna pavattento mahāmahaṃ
193
Rajatapatte aneke ca bahu rajatabhājane
Mahagghe ca parikkhāre mahārahaticīvare
194
Patākadhavalacchatte phalakavamaravījanī
Evamādīni sabbāni pūjāvatthūni sobhane
195
Vipākaṃ buddhapūjāya'nussaranto janādhipo
Dharamānamunindassa sammukhe viya cintiya

[SL Page 529] [\x 529/] (

196
Vippasannena cittena puññakāmo apūjayī.
Madhurannayāgukhajjadivividhāhārake bahuṃ
197 Sakkharāmadhutambulacuṇṇakappuraādayo
Bhesajjasāragandhādisugandhe ca anekadhā
198
Sumanacampakapupphādipupphe sādhu manohare
Evamādīni sabbāni pūjāvatthuni pūjiya
199
Jinabimbakārakādīnaṃ hatthigomahisādinaṃ
Saviññāṇakaviññāṇa-anekavidhavatthunaṃ
200
Padāneneva tosesi munibimbādikārake.
Dhanasāraṃ vijānitvā pariccattadhanāni tu 19
201
Aṭṭhayugasahassāni diyaḍḍhasatauttare
Pamāṇāni ahesuntī tabbihāramahe tadā.
202
Mahanto so vihāro ca dassanīyo ca sobhano
Mahavālukagaṅgāya samīpamhimanorame
203
Bhumibhāge katattā'ca gaṅgārāmoti vissuto;
Rājahāvihāroti rājena kārito ahū.
---------
204
Itthaṃ kārāpitaṃ sādhu sobhaggasirisaṃyutaṃ
Taṃ vihārampi nāsesuṃ purasampattaverino. 205
Rājā pākatikaṃ kammaṃ kārāpetvāna sādhukaṃ
Pubbe nettamahe yeva kārāpetvā mahussavaṃ
206
Nettamahampi kāretvā cittakammakarādinaṃ
Vatthābharaṇādivatthūnaṃ dānena ca anappakaṃ
207
Pūjāvatthūhi nekehi pūjetvā manujādhipo
Saṅghārāmampi kāretvā tadāsanne manoramaṃ
208
Pariyattipaṭipattīsu yuttaṃ taṃ satatādaraṃ
Bhikkhuṅghaṃ vasāpetvā paccayehi anekadhā
209
Upakāraṃ karonto so sādaro ratanattaye
Pubbe vuttakkameneva buddhapūjaṃ pavattiya
210
Dhammasaṅghaṃ ca so ekappahāreneva pūjiya
Attano ceva lokassa puññarāsiṃ pavaḍḍhayī.
---------
-----------
19. So. (Sabbesu)

[SL Page 630] [\x 630/] (

211
Evaṃ kārāpitaṃ cārudassanīyaṃ manoharaṃ
Vihārampi ca tattheva pavattitamanappakaṃ
212
Sabbaṃ pūjāvidhiṃ vāpi saṅghadānādikaṃ bahuṃ
Puññakammaṃ ciraṃ sammā vattetuṃ mahīpati
213
Vihārassa samīpamhi aruppaliti nāmakaṃ
Gāmamekañca aññāni gākkhettāni ve bahū 20
214
Uyyāne cāpi niyametvā māyādhanavharaṭṭhake
Samanussaṃ mahāgāmaṃ udakagāmanti nāmakaṃ
215
Datvā rājā tahiṃ eva pabbatasmiṃ manorame
Akkharāni ca koṭṭatvā thiraṃ katvā pavattayī.
216
Evaṃ rājādhirājā siridharaguṇavā laddhabhoge asāraṃ
Jānanto buddhapūjaṃ jinasutapavaraṃ saṅghapūjaṃ ca sammā
Kārāpetvāna saddho satatatamakhilaṃ vattayī puññasāraṃ
Tasmā tumhe'pi sabbe satatamanalasā puññakammaṃkarotha.
---------
217
Kuṇḍasālābhidhānasmiṃ sākhāpuravare subhe
Uyyāne ramanīyamhi vihāraṃ cārudassanaṃ
218
Pākāramaṇḍapopetaṃ kārayitvāna sādhukaṃ
Munidhātupaṭibimbe ca vaḍḍhetvāna tahiṃ pana
219
Panasambanāḷikerādiphalarukkhehi sobhitaṃ
Navuyyānaṃ 21 bahū gāmakkhette ārāmike jane
220
Pūjetvā bhattapūjādisabbapūjāvidhimpi ca
Dine dine pavattesi puññakāmo janādhipo
221
Sītāvakanagarasmiṃ rājasīho ti vissuto
Pitughātakakammaṃ ca jinasāsananāsanaṃ
222
Kato yo pāpiko rājā kattabbamavijāniya
Micchadiṭṭhiṃ gahetvāna micchādiṭṭhīsu bhattiko
222
Sumanakūṭamhi sambuddhapādalañchanamuttame
Uppajjanakalābhaṃ taṃ gaṇhituṃ te niyojayī.
224
Tato pāṭṭhāya taṃ sabbaṃ micchādiṭhi vināsayuṃ
Taṃ pavattiṃ suṇitvāna mahārāja mahāyaso
-----------
20. [A.E.] Ce bahū. 21.[E.] Tamuyyānaṃ

[SL Page 631] [\x 631/] (

225
Ayuttamiti jānanto sambuddhe so sāgaravo
Ito paṭṭhāya mā evaṃ karothā'ti kudiṭṭhinaṃ
226
Āṇāpetvāna sakkaccaṃ tahiṃ kattabbakaṃ bahuṃ
Pūjāvidhiṃ pavattetuṃ buddhapūtte niyojiya
227
Susamiddhaṃ samanussaṃ kuṭṭāpiṭisamavhayaṃ
Mahāgamañca pūjetvā pādalañchanamuttame
228
Devāpampi vāretuṃ sīsacchattopasobhitaṃ
Savītānaṃ maṇḍapaṃ katvā ayodāmehi bandhiya
299
Pūjāvidhiṃ pavattetvā cinanto kusalaṃ bahuṃ
Tahiṃ nibbattalābhampi sāsane yeva yojayī.
230
Evaṃ dummedharaññā pavaramuniguṇe neva ñatvā kataṃ yaṃ
Amhākaṃ sīhaḷindo siridharapavaro neva yuttanti mantvā
Vajjetvā taṃ akiccaṃ jinasutapavaraṃ nimmanaṃ bhikkhusaṃghaṃ
Yojetvā buddhapūjā pavaraamatadaṃ cattayī so janindo.
---------
231
Vaṭṭagāmiṇībhūpālarājena karitaṃ pana
Majjhavelavihāraṃ taṃ vināsattamupāgataṃ.
232
Tabbihāraṃ cetiyaṃ ca kārāpetvāna sādhukaṃ
Cirāgataṃ 22 visuṃ hutvā gāmaṃ siṅgatthalavhayaṃ
233
Datvā dine dine sammā tahiṃ pūjā 23 pavattiya
Āyatiṃ gamanīyaṃ taṃ saggamaggaṃ visodhayī.
234
Dutiyaselavihārassa ratanadoṇisamavhayaṃ
Pubbepi santakaṃ gāmaṃ visuṃ hutvāna āgataṃ
235
Silāakkharasaññāya jānitvāna narādhipo
Datvā pavattayī pūjaṃ puññakāmo mahāyaso.
236
Majjhapallivihāraṃ taṃ kārāpetuṃ janādhipo
Katvāna saṃgahaṃ sādhu saṃgharakkhitabhikkhuno
237
Mahāsayanabimbādiṃ kārāpetvāna niṭṭhite
Mahāmahampi vattetvā katvā nettamahaṃ tahiṃ
238 Pūjāvidhimpi vattetuṃ mālāgāmasamavhayaṃ
Gāmaṃ pūjetva vattesi sammā pūjaṃ dine dine.
-----------
22. [E.S.] Ciramāgataṃ. 23.[E.] Pūjaṃ

[SL Page 632] [\x 632/] (

239
Metteyyassa munindassa aggasāvakataṃ varaṃ
Patthetvā āgateneva duṭṭhagāmiṇirājinā
240
Kārāpitaṃ mahantaṃ taṃ vihāraṃ rajatavhayaṃ
Datvā siddhatthanāmassa sāmaṇerassa bhupati
241
Upampādayitvā taṃ laṃkindo tassa bhikkhuno
Posathārāmavāsīnaṃ sabbesaṃ jinasūnunaṃ
242
Datvā ṭhānantaraṃ cāpi kāsi saṃgahanekadhā.
Ciraṃ jarāvāsabhūtaṃ taṃ vihārampi kārituṃ
243
Vividhe kammakāre ca cittakārādike bahū
Lepane buddharūpassa suvaṇṇaṃ kañcanaṃ bahuṃ
244
Hatthakammādikaṃ sabbaṃ adā laṅkānarādhipo.
Tāni sabbāni laddho so siddhatthavho yatissaro
245
Jarājiṇaṇadikaṃ sabbaṃ apanetvāna sādhukaṃ
Silāmayaṃ ghanaṃ tuṅgabhittīṃ ca gehabhumi ca
246
Sobhamānaṃ'va kāretvā bahiddha maṇḍapampi ca
Samārayuddhaṃ sambuddharūpaṃ uddhasilāya'pi
247
Nānāpupphalatāyo'pi kāretvā ceva sādhukaṃ
Iṭṭhikābhi ca cuṇṇehi mattīkābhi ca sādhuhi
248
Mahāsayanabimbaṃ ca tathāsīnaṭhite bahū
Jinabimbāni karetvā muhuttamuniādike
249
Sahassamatte sambuddhe antobhittimhi sobhane
Vicittacittakammena kārāpetvāna sādhukaṃ
250
Mahāsayanabimbassa pādamūle yathakkamaṃ
Buddhupaṭṭhāka-ananda-saddhammarakkhino'pi ca
251
Metteyyabodhisattassa nāthadevavarassa ca
Gāmaṇīrājino ceva rūpe kāretva sobhane
252
Pañcamahābuddharūpe suvaṇṇena ca limpiya
Anto kattabbakammāni kāretvāna anekadhā
253
Bahiddhā bhittiyaṃ ceva pūjatthaṃ āgate nibhe
Devabrahmarūpapantī pupphahatthe ca bhāsure
254
Mahantaṃ toraṇaṃ cā pi dassanīyaṃ manoharaṃ
Dvārassa dvīsū passesu sīharūpe duve'pi ca

[SL Page 633] [\x 633/] (

255
Bhūtarūpe ca kāretvā sesabhittantaresu ca
Mahiyaṅaganaṭhānādi soḷaseṭṭhāna muttame
256
Saccabaddhapabbatasmiṃ visiṭṭhapadalañchanaṃ
Dasadhā pāramī ceva tidhācariyamathāparaṃ
257
Pañcamahāpariccāga-ādidhamme pakāsite 24
Vicittacittakammena kāresi jātake bahū.
258
Sīhapantī hatthipantī haṃsapantī ca maṇaḍape
Tathā pupphalatāyo ca nānārūpāni kāriya
259
Atha tasseva selassa uddhaṃleṇe manorame
Mahantaṃ paṭimāgehaṃ dassanīyaṃ varaṃ subhaṃ
260
Kārāpetvāna sakkaccaṃ silākammādikaṃ bahuṃ
Tahiṃ nisinnasambuddhaṃ sajīvaṃ viya sobhanaṃ
261
Mahantaṃ dassanīyaṃ taṃ rūpaṃ ca cārudassanaṃ
Dvīsupassesu uttuṅgaṭṭhitabimbe ca sādhuke
262
Metteyyabodhisattassa uppalavaṇṇakassa ca
Rūpe ca tattha kāretvā aññe cā pi bahūni ca
263
Munirūpe satāneka - asekkharūpake tathā
Catuvīsatibuddhe ca bodhī cattake'khile
264
Catuvīsativyākaraṇe soḷasaṭṭhānake'pi ca
Bhūtarūpādayo cāru dhammasaṅgīti pañcadhā
265
Dassanīyyāpare cāru cittakamme anekadhā
Kārāpetvāna tattheva munidhātu pavaḍḍhiya
266
Cetiyañcāpi kāretvā soṇṇathūpena'laṅkataṃ
Tahiṃ bimbālaye ceva uddhaṃ pabbhāramuttame
267
Sāriputtādinaṃ pañcasataparivārasaṃyutaṃ
Nisinnaṃ munirūpaṃ ca dassanīyaṃ'ca kārayi.
268
Tattha tattha'ṅgaṇe ceva pākāramaṇḍape tathā
Nānadvārakoṭṭhake ca sopāṇe ca tahiṃ tahiṃ
269
Aññe ca cārukammante jarāvāsagate bahū
Paṭisaṃkharaṇakammaṃ ca bahavo'bhinavepi ca
-----------
24. Pakāsake ti bhavitabbaṃ

[SL Page 634] [\x 634/] (

270
Kārāpetvāna sabbāni kammantāni manohare
Tasmiṃ nettamahe rājā vatthābharaṇādike bahū
271
Datvāna pesite'macce nānātoraṇapantiyo
Nirantaraṃ'va sajjetvā tahiṃ kattabbake bahū
272
Alaṅkāre ca kāretvā vidhiṃ maṅgalamuttamaṃ
Kārāpetvāna sakkaccaṃ pavattetvā mahāmahaṃ
273
Cārujotimuhuttasmiṃ katvā nettamahaṃ tahiṃ
Tatoppabhuti nissesaraṭṭhavāsijanā bahū
274
Thaluggatasamuddova āgantvāna tato tato
Rāsibhūtā janā sabbe disvā tasmiṃ kate bahu
275
Soṇṇakammādinekāni atīva tuṭṭhamānasā
Pāṭiheramhi yamake sambuddhadassane ica
276
Pasannudaggacittā'va sādhukārapurassaraṃ
Mahāmahaṃ pavattentā saggamaggaṃ visodhayuṃ.
277
Mahe tasmiṃ vihārasmiṃ bhikkhusaṅghaṃ nimantiya
Antovihāragehasmiṃ paññāpetvāna āsane
278
Saddhammakathike bhikkhu nisīdāpiya tehi ca
Mahāmaṅgalasuttādi-savaṇīyadhammamuttame
279
Kathāpetvāna sakkaccaṃ dhammapūjaṃ pavattayī
Diṭṭhassutā janā sabbe sambuddhadassanampi ca
280
Laddhā ekappahārena saddhammasavaṇaṃ tadā
Dharamānamunino dhammadesane viya nekadhā
281
Uḷārapītipāmojjappattā āsuṃ dine dine
Evaṃ rūpavilāsaṃ ca senālīlamadassayī.
282
Bahiddhā aṅgaṇe cāru silāthambhe nisīdiya
Kāretvā maṇḍapaṃ tasmiṃ paññāpetvāna āsane
283
Samantato maṇaḍapassa sannipatite mahājane
Pañcasīlādisīlesu patiṭṭhāpiya te'khile
284
Divase divase dhammaṃ sāvetvāna anappakaṃ
Tiyāmarattidhammampi dhammakathike nimantiya
285
Anekesu ca vāresu kathāpesi sādaro.
Sambuddhaparinibbāṇā dvisahassādhike pana
286
Tisate hāyane ekavasse rajatanāmakaṃ
Vihāraṃ kārayitvāna taṃ mahantaṃ mahaṃ akā.
---------

[SL Page 635] [\x 635/] (

287
Vihārato dakakhiṇasamiṃ sobhamāne manorame
Visālasmiṃ silāpiṭṭhe kataṃ taṃ cetiyaṃ varaṃ
288
Vinaṭṭhaṃ paṃsupuñjaṃ'ca kārāpetuṃ vicintiya
Cuṇaṇiṭṭhikā silādīni saṃharitvā tato tato
289
Caturassāsanaṃ smmā bandhāpento manoramaṃ
Nidahitvā nahiṃ dhātuṃ sambuddhassa sirīmato
290
Cetiyañcāpi karento tadāsanne susobhane
Bhumibhāgamhī saṅghasasa timantetvāna sādhukaṃ
291
Baddhasīmampi kāretvā uposathagharādikaṃ
Saṅghārāmampi karento iṭhikāchadanādikaṃ
292
Samantā bhumibhāgesu nānāpupphadumehi ca
Nanāpupphalatāheva nānāphaladumādihi
293
Samalaṅkataṃ mahuyyānaṃ bahupokakharaṇīyutaṃ
Kārāpento tahiṃ sādhu jinaputte vasāpiya
294
Pariyattipaṭipattīsu yojesi te mahādaro.
Itthaṃ rājabalaneva kāritaṃ sevitaṃ mahā-
295
Arahantehi taṃ ṭhānaṃ pubbalaṃkādhipehi ca
Pūjitaṃ, taṃ pavattimpi sutvā rājā mahāyaso
296
Tathā vihārasīmampi niyetvāna pūjiya
Tahiṃ pūjāvidhiṃ sabbaṃ saṅghadānādikaṃ bahuṃ
Vaḍḍhetvāna pavattento puññarāsiṃ ca sañcayī.
297
Pūgapunnāganāgāditarurājivirājite
Sabbānantasakuntehi madhurālāpakujite
298
Sītalāmalaodātasilātalasamanvite
Nānāmigagaṇākiṇṇe dohalapabbatantike
299
Sūkarāvāṭanāmamhi 25 ārāme sumanohare
Raññānuññātamaccena jinabimbālayaṃ kataṃ;
300
Silathambhe patiṭṭhāya suvaṇṇagāmamantinā
Upesathālayaṃ katvā pūjitaṃ muniorase
302
Thamhādidārumbhāre samānetvāna so pana
Bahūni mandirāneva kārāpesi tahiṃ tadā
303
Tasmiṃ vāsitabhikkhūnaṃ paccayatthāya sabbadā
Gāmakkhettādike neke pūjesi manujādhipo.
-----------
25.[E.] Sūkaravhaya.

[SL Page 636] [\x 636/] (

304
Etānipana sabbāni kārāpetvā narādhipo
Dhammarakkhitayatindassa 26 pāpesi sumano tadā,
305 Evaṃ nānāvidhaṃ puññaṃ sañcinitvā narādhipo
Pañcatiṃsatime vasse yathākammaṃ gamī ito.
306
Bhoge ca dehe ca asārakattaṃ
Mantvālayaṃ dūrataraṃ haranti
Tumhepi vatthuttayameva seviya
Lokuttarādiṃ kusalaṃ bhajavho.

Iti sujanappasadasaṃvegatthāya kate mahāvaṃse kittissiri
Rājasihadīpano nāma aṭṭhanavutimo paricchedo.
---------

Ekūnasatamo paricchedo

1 Sirirājādhirājasīho tassa bhātā kaṇiṭṭhako
Tadaccayena laṅkāyamabhisekamapāpuṇi.
2 Pattarajjābhiseko'va pasanno ratanattaye
Saddhammasavaṇe yutto appamatto vicakkhaṇo
3 Bhātarā kāritaṃ yañca lokasāsanaphātikaṃ
Ahāpetvāna kāresi pure viya janādhipo.
4 Dantadhātuvarassāpi annapānādikampi ca
Anīharitvā pūjesi pure viya mahāyaso.
5 Pure jinorasānaṃ hi ṭhapitaṃ dānavaṭṭakaṃ
Raññā dinnakkameneva tathā dātuṃ niyojayī.
6 Bhāturañño tu samaye sāmindāgatabhikkhavo
Upālittherapamukhā sirivaddhanapurāgamuṃ;
7 Tato te āgatopālittherappamukhabhikkhavo
Purato dakkhiṇāsāya kusumārāmasaññite
8 Ñattidutiyakammena sīmaṃ tatra abandhayuṃ.
Kittisasirivharājena pure kārāpitaṃ tadā
9 Uposathālayaṃ so hi oloketvāna jiṇṇakaṃ
Aggato taṃ pana vatthuṃ tuṅgaṃ katvā samantato
10
Bhiyyo selappayogena antosīmāya bhittiyo
Ukkhipitvāna kāresi puñññakāmo narādhipo.
-----------
26. [A.] Yamindassa.

[SL Page 637] [\x 637/] (

11
Silāthūṇe patiṭṭhāya katvā so'posathālayaṃ
Cātuddisassa saṅghassa paṭipādesi bhūpati.
12
Pāḷisakkatasatthadinekasatthesu kosalo
Niccadānarato āsi rūpena makaraddhajo.
13
Asadisajātakaṃ so hi sīhaḷāya niruttiyā
Kabbaṃ katvā likhāpesi saddasatthavisārado.
14
Dīpasatasahassena jāletvā ekarattiyaṃ
Dāṭhādhātuṃ sa mānesi saddhāya suddhamānaso.
15
Suṇitvā sesadānesu kaṭhinassa mahāguṇaṃ
Anusaṃvaccharaṃ saghe kaṭhināni adāsi so.
16
Aṃgīrasassa paṭimaṃ tassa rañño pamāṇakaṃ
Lohena taṃ akāresi jinapattiṃ ca patthayaṃ 17
Gaṅgārāmābhidhānamhi vihāre sādhusammate
Cetiyampi ca kāresi dassanīyaṃ manoharaṃ
18
Evamādīni puññāni vinitvā so mahīpati
Aṭṭhārasasu vassesu yathākammaṃ gato ito
---------
19
Rājādhirājasīhassa bhāgineyyo janādhipo
Sirivikkamarājasīho dhitimā maṇḍalissaro
20
Jineritāni dhammāni nisāmetvā pamodiya
Dāṭhādhātubhadantassa maṇimuttādikaṃ tathā
21
Gāmakkhettāni nekāni pūjesi dharaṇīpati.
Buddhappamukhasaṅghassa ghāsampi ca paṇitakaṃ
22
Bahukkhattu padatvāna patthayīnattasampadaṃ.
Evamādīni puññāni sañcinī so mahīpati
23
Asādhusaṅgamāgamma vipallāsaṃ punāgami.
Mantissaramahāmacce tadaññe sacive bahū
24
Samānetvāna nāsesi rakkhaso viya so jane.
Anekasatasaṅkheyye jane netvā tahiṃ tahiṃ
25
Acchāpesi tadā sūle maccū'va adayāparo.
Parmparāgate tesaṃ janātaṃ vibhave bahū

[SL Page 638] [\x 638/] (

26
Vilumpāpesi so rājā theno'va gāmaghātako.
Evaṃ nekavidhādhamme carante ca mahipatī 27
Pakuddhā sīhaḷā cāpi kolambapuravāsino
Idhāgantvāna sabbe te rājānaṃ duṭhadhammikaṃ
28
Tassā'bhisekato aṭṭhārasavasse gate tadā
Jīvagahaṃ gahetvāna paratīramatārayuṃ.
29
Paratīraṃ patāretvā rājānaṃ lokapīḷakaṃ
Iṃgirisināmakā sabbaṃ rajjaṃ karagataṃ karuṃ.
30
Gotamassa mahesissa nibbāṇappattivāsare
Tevāraṃ laṃkamāgamma dīpābhivuddhikārino
31
Laṃkādīpāvatiṇṇena vijayena yasassinā
Sīhaḷādimarājena sambhutaṃ tambapaṇṇiyaṃ
32
Pasatthanītisaṃyuttaṃ sīhaḷaṃ rajjatantakaṃ
Vassānaṃ sattapaññāsādhikaṃ tevīsatīsataṃ
33
Laṃkādīpaṃ pasāsantaṃ vidhāya lokasaṃgahaṃ
Sāsanaṃ paggatvona itthamatthamupāgami.
34
Sogatarajjatantassa imassa paripālakā
Bhubhujā kamato he'suṃ sataṃ sattari satta va,
35
Tesu patāpino ye'suṃ pabhāvī ye ca bhumipā,
Saṃghabodhyādayo ye'suṃ buddhaṅkurasirīdharā,
36
Akāsuṃ ye mahāganthe dhammavinayakovidā,
Mahākavivarā ye'suṃ, āyubbedavidū ca ye
37
Gurupūjāparā yepi, saṃgāmajuttamā ca ye
Ye ye'suṃ nekarūpehi dīpassa hitakārino
38
Jaliṃsvā'diccarūpā ye laṃkādīpanabhoditā hatāritamasandohā sampadālokadāyakā 39
Bhupālā te palayamupagatā koṭisaṃkhā ca pālyā
Ye cā'suṃ pūjanīyā jinatanujavarā appavattiṃ gatā te.
Atthaṃ yātā sajīvā matisacivagaṇā seniseṭṭhā ca yodhā.
Sakkhībhutā viyoge dharati vasumatī nassarā sāpi nūnaṃ.

Iti sujappasādasaṃvegāya kate mahāvaṃse
Sihaḷarajjatantatthagamo nāma ekūnasatamo paricchedo.
---------

[SL Page 639] [\x 639/] (

Ūnapūraṇaṃ

Dvānavutima paricchedena sambandhaṃ.

1 Sīhaḷarajjatantatthagame bārasavāsaraṃ
Anītitamatonaddho sīhaḷosi alakkhiko
2 Tato tatiya jājassa - rājassaṇodayo bhavi.
Phiraṃgāgamato tatthe'sānupubbakathā bhave:
3 Phiraṃgā hi yureporudīpe bhāgamhi pacchime
Ṭhite phiraṃganāmena patikālavhayena ca
4 Ñāte dese samuppannā manussā setajātikā
Vāṇijjatapparā chekanāvikā dhanalolupā.
5 Pācīnadesajātāyo vāṇijjabhaṇḍajātiyo
Paticīnesu desesu nīyanti cirakālato.
6 Yuropīyajanā tesu bhaṇḍesu vihitādarā
Saṃsamuṭṭhānakaṭṭhāna-gavesanarataṃ bhavuṃ
7 Phiraṃgiyajanā tattha asumaggesarā tadā
Rājā dutiya jonākhyo - phīraṃgesā'si bhupati.
8 Ekūnatiṃsavassesu sahassaddikato paraṃ
Yātesu muninibbāṇā āṇāya tassa rājino
9 Nāvikapati bartolamiyudiyasanāmako
Gavesanāya pācīnapadese patikālato
10
Yāva supatthanatitthamāgamma cṇḍavātato
Upadduto tivattitvā sadesameva āgato.
11
Vasse'tha dvisahassaṭṭha-tiṃsatime 'bhisevanaṃ
Pāpuṇittha phiraṃgesu emānuvelabhūpati.
12
Nāvādhipaṃ sa vaskoda-gāmābhidhaṃ savāhiniṃ
Pācīnāsāya raṭṭhānaṃ gavesanatthamapesayī.
13
Nikkhanto so sasenāya nāvādhipo mahāmati
Nāvāhi lisbanavhato phīraṃgarājadhānito
14
Yuropaṃ samatikkamma gacchaṃ pubbadisāmukho
Atlantikamaggena samuddayānatapparo

[SL Page 640] [\x 640/] (

15
Nekarūpena sampatte madditvā satadukkare
Aprikāmahādīpā paramindiyasāgare
16
Utti kolikuṭaṭādi-paṭṭanesu yathāruciṃ
Niyutto vāṇije kamme nijadesopayogike
17
Saraṭṭhaṃ pesayī bhaṇḍe tato paṭṭhāya te pana
Phiraṃgiyajanā tasmiṃ bhārate bhuvi sabbathā
18
Niyuttā vāṇije kamme na ciraneva bhārane
Padese hatthage katvā samuddatīrasaṇṭhite
19
Govāpadese isseraṃ vantentā nijarājino
Vijitattañca pāpesuṃ padese attahatthage.
20
Bhāratīyapadesesu emmānuvela rājino
Donapransisku da alm[X]gña[X]dā patirājāsi ādimo.
21
Pubbe tesu padesesu muslimajanasantakaṃ
Vāṇijjaṃ patikālā te sakahatthagataṃ karuṃ.
22
Tathāpi muslimākhya ca patikālabhayā raho
Apākaṭena maggena vāṇijjamakaruṃ sakaṃ
23
Ñatvā taṃ nāvikaṃ maggaṃ patirājamahāsayo
Laṅkāto dakakhiṇe māla-dīpāsannasamuddagaṃ
24
Tesaṃ nāvā vilopāya pesayittha savāhiniṃ.
Dona lorensu dalemadānāmakaṃ nijaputtakaṃ.
25
Maggenāpariciṇṇena samuddayānatapparo
Nāvikādhipatī soyaṃ caṇaḍāvātena codito
26
Laṅkādīpamupāgamma gālupaṭṭanamotari.
Yuttā tade'ha vāṇijje āsuṃ muslimajātikā.
27
Paṭṭanesu samattesu vāṇijjaṃ te yathāruviṃ
Pavattentī'ha rājūnamāṇaṃ nevānuvattino.
28
Parakkamabhujo rājā aṭṭhamo jayavaḍḍhane
Vīrasaddavisiṭṭhavho adhirājeti vuccati.
29
Jāpane vannidesesu gaṃgāsiripuravhaye
Perādeṇipure ceva badullanagaruttame
30
Mahāgāmeti nekesu padesesu padesikā
Rājāno nāmamattena adhirājānuvattino
31
Attano ruciyā yeva vattantā sañcaye ratā
Añaññamañaññaviruddhā'suṃ parihānimukhe ṭhitā.

[SL Page 641] [\x 641/] (

32
Dvisahassaṭṭhatāḷīsavassā sambuddhavassato
Atītā'suṃ tadā aṭṭhārasādhirājavassato.
33
Gālutitthe phiraṃgāna motaraṇakkhaṇepi te
Bhaṇḍe ārepayānā'suṃ nāvāsu musalimā janā.
34
Asambhāvitasampattaṃ disvā phiraṃgavāhiniṃ
Musalimā saṅkitā āsuṃ bhayavyākulamānasā.
35
Phiraṃgā tuṭṭhacittā'suṃ disvāna'ttāhipatthite
Aññātuṭṭhānakāṭṭhāne laṅkāvāṇijjabhaṇḍake.
36
Lamaṅgehadibhaṇḍesu disvā'sattamane ca te
Takkesuṃ musalimopāyaṃ sabhaṇḍaparirakkhaṇe.
37
"Rakkhāye'hādhirājassa dīpamhi rājadhāniyā
Karoma no vaṇijjanti" āhasvā'bhītarūpakā.
38
Vacanaṃ musalimānaṃ taṃ attatāṇāya kappitaṃ
Saddahaṃ nāvikeso so raññā saṅgarabandhanaṃ.
39
Icchaṃ payodasosākhyaṃ dūtaṃ rājassa santikaṃ
Musalīmehi ca paisesi tadatthāya sagāravaṃ.
40
Pabhuno sīhaḷassenaṃ kuttimarājarūpino
Dassesuṃ santikaṃ netvā rājāti musalimā saṭhā.
41
Rājamuttimatā tena dūto karittha saṃgaraṃ
Duggatthaṃ ca vaṇijjatthaṃ okāsaṃ labhi tena so.
42
Catumuṭṭhisate ceva lamaṅgānaṃ tathāpare
Rājapābhatarūpena datvā te taṃ sutosayuṃ.
43
Pacchā phiraṃgā jāniṃsu sāṭhyaṃ musalimayojitaṃ
Tasmā kira na patthesuṃ saṅgarena paṭissutaṃ.
44
Ñātabhāvampi sāṭhyassa muslimānaṃ na vedayuṃ.
Tato katipaye vāre vasantā gālupaṭṭane.
45
Thamhaṃ patiṭṭhapetvana phiraṃgāgamasārakaṃ
Gamiṃsu govadesaṃva anāgataphalesino
46
Vaṇṇeyuṃ bhārate dese sajātiya-janantike
Sīhaḷassa vaṇijjepayogitādipayojane
47
Na tāva thiramūlāsuṃ phiraṃgā bhārate tato
Neva dvādasavassāni ussahuṃ sīhaḷāgame.

[SL Page 642] [\x 642/] (

48
Gatetha rūḷhamulattaṃ phiraṃgiyabaladdume
Nāvīso lopasorasda-albarggeriyanāmako.
49
Emmānuvelabhupānu - jīvisattasataṃ camuṃ
Ādāyāgamma nāvāhi kolambatatthato'tari.
50
Tadā'vīraparakkanti - bāhuno jayavaḍḍhane
Putto dhammaparakkanti - rājo rajjaṃ pasaṃsati.
51
Devapure'nujo tassa vijayabāhu nāmavā
Rajjaṃ sāsati pubbutta - pabhuno ca tahiṃ tahiṃ,
52
Tadā sambuddha nibbāṇā sahassaddikato paraṃ
Saṭṭhimo vaccharo hoti adhirājassa aṭṭhamo.
53
Dubbalyenādhirājassa dīpasmiṃ rajjatantakaṃ
Sudubbalaṃ pavattittha akkhamaṃ dīparakkhaṇe.
54
Nāhosi adhirājo'pi vāpisaṃkharaṇussuko
Padesādhipatī vā'suṃ aññamaññavirodhino.
55
Vāpisaṃkharaṇābhāvā neva sassaṃ samijjhatī;
Nappahonti ca dhaññāni dīpavāsīnabhojane.
56
Ārabhuṃ dīpamānetuṃ tato dakkhiṇabhārate
Nānāpadesajātāni taṇḍulāni abhiṇhaso.
57
Parapuṭṭhakabhāvoyaṃ tadā dīpasamubbhavo
Sudīno dīpamajjāpi pāpeti nissirīkataṃ.
58
Laṅkārajjadumindassa iccevaṃ hānabhāgino
Vandakodayarūposi phiraṃgānaṃ samāgamo.
59
Patikālajane dīpa motiṇeṇa'diṭṭhapubbake
Disvāna vimbhitā āsuṃ koḷambapuravāsino.
60
Tesaṃ sañcaraṇādīhi saṅkitā te sarājino
Parakkamabhujavhesu navamassa nivedayuṃ.
61
Rājā tesaṃ vaco sutvā sānuje sacive sake
Sannipātāpayitvāna kiccaṃ tattha vicārayi.
62
Taṃ sabhānumataṃ chattanāmakaṃ buddhisālinaṃ
Pesayī'maccamaññātuṃ tattaṃ tattha phiraṃginaṃ.
63
Chatto aññātavesena gantvā kolambapaṭṭanaṃ
Sabhāvaṃ patikālānaṃ ñatvā rañño nivedayi;

[SL Page 643] [\x 643/] (

64
"Pabalā ruddarūpā ca dissante te videsino;
Na thūlamapamānañca kariṃsu tāva rājino.
65
Tasmā tesamidhāyāne ñatvā hetuṃ sabhāvato
Vāsova mettiyā tehi abhivuddhikaro" iti.
66
Sādhūti anumoditvā rājā tassa vinicchayaṃ
Patikāle jane rāja bhavanamavhayī lahuṃ.
67
Avhānenādhirājassa phiraṃganāvikādhipo
Pesayī dūtakammena jane katipaye tahiṃ.
68
Adhirājasabhaṃ pattā dūtā te jayavaḍḍhane
Upahāropahārena tosayuṃ rājapuṅgavaṃ.
69
Sīhaḷāgamanehetuṃ puṭṭhā te'vaṃ pakāsayuṃ;
"Sevakā no phiraṅgesu emmānuvelarājino.
70
Āṇāya adhirājassa vattantā idha sīhaḷe
Āgamimha karissāma vāṇijjaṃ sīhaḷehi"ti.
71
Mantvāna maddavaṃ tesaṃ āvārena girāya ca
Vāṇijjatthāya okāsaṃ kāresi sīhaḷissaro.
72
Laddhokāsā vaṇijjaṃ te karontā saṭhabuddhino
Adhikamulādānādi vidhinā tosayuṃ jane.
73
Koṭṭhakassa vidhānāya kolambanagare tato
Okāsaṃ kārayuṃ rājaṃ vañcetvāna upāyato.
74
Thirakoṭṭhavidhānāya silāsudhādinaṃ tadā
Dullabhattā akāsuṃ te koṭṭhakaṃ tāvakālikaṃ.
75
Vāṇijjena phiraṃgānaṃ musalimā saṃkitantarā
Ussahiṃsu nivāretuṃ tesaṃ taṃ koṭṭhabandhanaṃ.
76
Virodhaṃ musalīmānaṃ taṃ na gaṇesi ca bhupati.
Nissaddāsuṃ adisvā te upāyaṃ tassa vāraṇe.
77
Tato phiraṃganāvīso bhāgiṇeyyassa attano
Juvānasīlaverassa datvā koṭṭhamito gato.
78
Tato tivassato pacchā mahāphiraṃgavāhinī
Thirakoṭṭhavidhānatthaṃ samattamupayogikaṃ.
79
Nāvāhā'dāya kolamba puramāgamma sutthiraṃ
Kātumārabhi taṃ koṭṭhaṃ adhirājamataṃ vinā.

[SL Page 644] [\x 644/] (

80
Virodhamadhirājā taṃ koṭṭhassa thirabandhane
Ñāpayittha phiraṃgānaṃ na namaññiṃsu tiṇāyapi.
81
Pesayittha nisedhetuṃ tato koṭṭhassa bandhanaṃ
Kolambanagaraṃ yodhavāhiniṃ sīhaḷissaro
82
Ruddā phiraṃgayodhā te sīhaḷaṃ yodhavāhiniṃ
Palāpetvā samāpesuṃ keṭṭhabandhaṃ yathāruciṃ.
83
Tato ubhayapakkhassa sākacchāhi anekaso
Avirodhavihārāya sampādito'si saṅgaro
84
Phiraṃgiyehi laṃṅkāyaṃ samuddatīranissite
Padese rakkhaṇaṃ sādhu sādhetabbaṃ sadocitaṃ.
85
Rakkhaṇassa purekkhāra-visena vaccharampati
Dātabbamadhirājena lamaṅgādiṃ phiraṃginaṃ.
86
Evarūpāni aṅgāni tasmiṃ saṅgarapattake
Āsumantogadhāne'ta maṅgīkāsuṃ dvipakkhikā.
87
Tato katipaye vasse pakkhapate'va rājino
Vasiṃsu patikālā ke kolambakeṭṭhanissitā
88
Phiraṃgohi mahīpālo emmānuvelanāmako
Dvisahassacatussaṭṭhi-mite vasse divaṃgato.
89
Sohesi tatiyo jo ā - nāmotha dharaṇissaro
Sīhāsanaṃ phiraṃgesu phiraṃgapītivaḍḍhano.
90
Saṅgaraṃ na gaṇentā'tha phiraṃgā sindhuvelage
Padese nijaāṇāya vattetumussahiṃsu te.
91
Sadesiyajanaṃ tatthā'dhirājāṇāya vattinaṃ
Pīḷesuṃ nekadhā tesa - macchindiṃsu ca santakaṃ.
92
Tadā sīhaḷarajjassa bahurājakatā tathā
Mudutā cā'dhirājassa āsi dubbalyakāraṇaṃ.
93
Yuddhasuppappavīṇāpi sīhaḷā yodhavāhinī
Nūtanāyudhacekallā pacco sakkittha āhave.
94
Tasmā phiraṃgavandākā nimmūlakaraṇussuko
Samānopi na sakkittha adhirājā sudubbalo.
95
Ñatvā taṃ sīhalā pacchā bhetīnaṃ nūtanakkamā
Sampādane pavīṇāsuṃ āhave abhiyāyino.

[SL Page 645] [\x 645/] (

96
Kāruññenādhirājassa tejaso'si suhīnatā;
Pāpabhīrukatāyā'si sabbathā mudukattanaṃ.
97
Aputtakassa rājassa tassā'tisantabhāvato
Rājakiccesu vikkanti na vattittha yathocitaṃ.
98
Rājā puññābhisattopi raṭṭhassā'santabhāvato
Yathābhirucitaṃ puñaññaṃ sampādetuṃ na sakkhi so.
99
Tathāpyalīnacitto so kalyāṇithūparājino
Sobhanaṃ paṭisaṅkhāraṃ kāresi dharaṇissaro.
100
Rājā dhammaparakkatti - bhujo dvevīsavacchare
Laṅkārajjaṃ pasāsitvā dibbaṃ kāyamalaṅkari.
101
Rañño parakkamabhujassa'timaddavevaṃ
Laṅkādumādaninibhā patikālasenā
Laggā tahiṃ ativiruḷhisamāgatāsī
Rājesu maddavamatho na pasaṃsanīyaṃ
---------

Ekanavutimassa ūnapūraṇaṃ

1 Navamassa parakkantibāhuno accaye pana
Mahīpālo'nujo tassa devanagarasaṇṭhito
2 Chaṭṭho vijayabāhūti nāmena jayavaḍḍhane
Pure laṅkadhirājassa sīhāsanamalaṃkari.
3 Tadā aññe padesepi phiraṃgā sindhutīrage
Akkamantā yathākāmaṃ kariṃsu bahudha haṭhaṃ.
4 Āṇaṃ vijayabāhussa na gaṇentā'dhirājino
Gaṇhiṃsu vāṇije bhaṇḍe pīḷentā raṭṭhavāsike.
5 Acchindiṃsu manussānaṃ dhanaṃ pāṇañca niddayaṃ,
Evaṃ dāruṇakammā te appiyā'suṃ mahājane.
6 Tesampasusabhāvānaṃ kulitthidūsanādihi
Raṭṭhamasannimāpannamāsi lakkhīvihīnakaṃ.
7 Muslimesu haṭho tesaṃ visesena pavattito
Nītivirodhakammāni ñatvā tāna'dhibhubhujo.
8 Vāretuṃ duṭṭhakammāni mahājanadayāparo
Senaṃ pesesi yodhānaṃ vīsaṃsahassatodhikaṃ.

[SL Page 646] [\x 646/] (

9 Hatthivajipadātīhi yuttā sā yodhavāhinī
Anūnā yuddhahetīti nikkhamma jayavaḍḍhanā.
10
Phiraṃgānamarundhittha kolambalakoṭṭhakaṃ
Phiraṃgābhītimāpannā antokoṭṭhamupāgamuṃ.
11
Ruddhā sīhaḷasenāya khajjabhojjādivajjitā
Pañcamāsādhikaṃ kālamantokoṭṭhe vasiṃsu te.
12
Ādhāraṃ pekkhamānāpi phiraṃgā bhāratā tadā
Na labhiṃsu yathākālamutunaṃ visamattanā.
13
Pacchā saharasenāya lābhā te pabalā lahuṃ
Abhikkamma palāpesuṃ sīhaḷaṃ yodhavāhiniṃ.
14
Tadā nāvikasenāyā'bhāvā sīhaḷavāhinī
Asamatthā'si vāretuṃ senaṃ desantarāgataṃ.
15
Phiraṃgā thāmapattāpi tato paṭṭhāya sāhase
Yathāpubbaṃ na vattiṃsu mahājanapakopake.
16
Vissāsuppādamicchantā upāyena mahājane
Te'bhavuṃ hitakāmāva niguhitvāna ruddataṃ.
17
Romānusamayaṃ dīpe khyāpetumussahiṃsu ca
Sāṭheyyamiti taṃ sabbaṃ nābhinandiṃsu sīhaḷā.
18
Rañño vijayabāhussa divaṃ yātāya deviyā
Kumāriṃ rūpiniṃ aññaṃ mahesittebhisiñci so.
19
Bhuvanekabhujo, rāyi-gāmakhaṇaḍāranāmako,
Māyādhanūti raññe'suṃ sutā purimadevijā.
20
Pacchimārājadeviyā devarājavhaye nije
Kaṇiṭṭhe rajjamappetuṃ pacchā vijayabāhuto.
21
Kumantaṇamakā raññā ñatvā taṃ rājasūnavo
Nilīyuṃ jīvarakkhāya nikkhamma jayavaḍḍhanā.
22
Māyādhanukumāro'tha nagare sirivaḍḍhane
Sabandhumupasaṅkamma jayavīraṃ mahībhujaṃ.
23
Pavattiṃ taṃ nivedetvā laddhāsenāyudho nije
Bhātaro dve ca āhūya mantetvā tehi sādhukaṃ.
24
Yodhasenāyabhikkamma jayavaḍḍhanasantike
Khandhavāraṃ nivesesi raṇāya pitarā samaṃ.

[SL Page 647] [\x 647/] (

25
"Rajjasāmikumārehi na yujjhāma mayaṃ"iti
Nāgarā ca amaccā ca rājānaṃ parivajjayuṃ.
26
Nagaraṃ parivāretvā rattiyaṃ bhātaro tayo
Aññātakena posena nāsesuṃ pitubhubhujaṃ.
27
Anantaradine sabba sammato jeṭṭhabhātiko
Bhuvanekabhujavhānaṃ sattamo bhavi bhubhujo.
28
Sambuddhaparinibbāṇo sahassaddikato paraṃ
Sattasattarime vasse assa rajjodayo bhavi.
29
Rāyigāmapure rāyī-gāmakhaṇḍāranāmako
Sītāvaṅkapure mayā - dhanuvhe ca sanimmite.
30
Padesarajjaṃ kāresuṃ bhuvanebhujassa tu
Dubbalattena rajjassa pālanamāsi dubbalaṃ.
31
Sītāvaṅkapurādhīso māyādhanu - narissaro
Sūro vīraṅgarūpo'si sabbakiccavicakkhaṇo.
32
Bhuvanekabhujo pacchā attano rajjadāyino
Kaniṭṭhe agaṇetvana phiraṅgamittataṃ gato.
33
Puttā hi tassa nāhesuṃ samuddādevināmikā
Dhītā ce'kābhirūpā'si devaccharanibhā subhā.
34
Tassā vedhayabaṇḍāra -nāmako sāmiko'si so.
Colasīhaḷa - bhupāla - vaṃsadvaya - samubbhavo.
35
Tassaṃ tassa samuppannā duve āsuṃ tanūruhā;
Bhuvanekabhujasse'te nettadvayamivā'bhavuṃ.
36
Jeṭṭhe nattari tesaṃ so dhammapālasamavhaye
Accayena'ttano laṅkārajjasāmittanaṃ pihaṃ.
37
Sāhayyena phiraṃgānaṃ tadajjhāsayasādhane
Jātyāgamapaṭikkulaṃ kammānākāsi attano.
38
Māyādhanumahīpālo bhāturañño tadāsayaṃ
Asabhanto nisedhetu mupāyaṃ kari nekadhā.
39
Bhuvanekabhujo rājā patikālopakārato
Attanā patthitaṃ atthaṃ sādhetumeva ussahi.
40
Senāsannicayaṃ katvā māyādhanu narissaro
Yuddhāya bhātarā rundhi nagaraṃ jayavaḍḍhanaṃ.

[SL Page 648] [\x 648/] (

41
Bhuvanekabhujo laddhā phiraṃgabalavāhiniṃ
Māyādhanuṃ parājetvā vihāsi jayavaḍḍhane.
42
Jitopi saṅkito yeva bhītarūpo nirantaraṃ
Ādhāramabhipatthesi phiraṃgadharaṇissarā.
43
Bhattiyutto samānopi so rājā ratanattaye
Laddhūpakāratāyeva attajjhāsayasādhane.
44
Tato paraṃ phiraṃgānaṃ katolikāgamassi'dha
Akatvā lesato bādhaṃ okāsaṃ kari vaḍḍhane.
45
Sogato samayo tena nimmalo dubbalattanaṃ
Patvā hānimukhe yeva nimugge āsi sabbathā.
46
Bhuvanekabhujodhammapālākkhye jeṭṭhanattari
Rajjamappetumicchanto dharamāneva attati,
47
Sodarānaṃ virodhena passaṃ dubbalyamattano
Sāhayyena phiraṃgānaṃ tasmiṃ makuṭadhāraṇaṃ,
48
Kattukāmo natturūpappamāṇaṃ hemarūpakaṃ
Hemamayaṃ kirīṭañca kāretvā maṇibhusitaṃ,
49
Abhutapubbamacchera mabhisekaṃ sa nattuno
Phiraṃgabhupahatthena kāretuṃ rājalekhanaṃ,
50
Mahagghe pāhate ceva sampādetvā yathocitaṃ
Rājadūte sirīrādharakkhe sacivapaṇḍite,
51
Sabbaṃ niyyātayitvāna samaṃ parijanena taṃ
Tatīya-joārājassa rājadhānimapesayī.
52
Sīhaḷarājadūtā te nikkhantā jayavaḍḍhanā
Kolambatitthato nāva māruyhi'ndiyasāgaraṃ.
53
Samatikkamma patvāna atalantikasāgaraṃ
Yurope patikālānaṃ desambhi lisbane pure.
54
Uttiṇṇa upagantvāna phiraṃgarājamandiraṃ
Sandesaṃ nijarājassa datvā joāssa rājino.
55
Hemarūpakirīṭāni pābhatehi samappayuṃ
Rājā sīhaḷadūte te abhinandi yathocitaṃ.
56
Tato laṅkāya rajjassa pavattiṃ rājadūtato
Vitthārato suṇitva na ñatvā tattaṃ sabhāvato.

[SL Page 649] [\x 649/] (

57
Laṅkārajjaṃ nijāyatta-karaṇe pubbarūpakaṃ
Pātubhutaṃ viditvāna pītiparavaso bhavi.
---------
58
Atho rājaniyogenā'laṅkate lisbane pure
Molimaṃgalasālāya vattamāne mahussave,
59
Rājā sīhaḷadūtānaṃ sammukhā hemarūpake
Sahatthena pilandhetvā molimāsīpurassaraṃ,
60
Dona juvāna nāmampi datvā tasmiṃ sagāravaṃ
Molimaṃgalakiccāni samāpesi yathovitaṃ.
61
Nijapakkhabalopāyaṃ kittuladdhippavāraṇaṃ
Pihentānaṃ phiraṃgānaṃ pītido samayo ha'yaṃ.
62
Bhuvanekabhujo rājā phiraṃgasaraṇesako
Sirasā patigaṇhāti phiraṃgānamudīritaṃ.
63
Phiraṃgadharaṇīso'tha dūte sīhaḷarājino
Tosetvā rājasandesamadā tesaṃ sapāgataṃ.
64
Tena donajuvānassa bhuvanekabhujassa ca
Rakkhaṇatthaṃ phiraṃgīso sandesena paṭissuṇi.
65
Chajane pūjake ceva pransiskana nikāyike
Pesesi tehi dutehi niyyādetvāna rājino.
66
Nivattā sihaḷaṃ pattā dūtā te nijarājino
Datvā sāsanapaṇṇādiṃ pūjake te samappayuṃ.
67
Katavedī narindo so phiraṃgadharaṇissaro
Pūjake abhinanditvā sakkarittha yathocitaṃ.
68
Dhammapālakumārassa donajuvānupādhino
Uggaṇhāpesi saṃladdhiṃ tesaṃ jeṭṭhakapūjako.
69
Jayavaḍḍhana-kolamba-purasannissitā tadā
Pabalattā phiraṃgānamāsuṃ bhiyyo katolikā.
70
Sogato samayo tattha dubbalo'si anukkama
Pabhāvo ca patāpo ca hāyi sīhaḷarājino.
71
Pakkhabalena vaḍḍhittha phiraṃgadāruṇattanaṃ;
Kariṃsu sāhase rudde kamme purimatodhikaṃ.
72
Tiṇāyapi na paññiṃsu jane sīhaḷavāsike.
Tāḷesuṃ ceva pīḷesuṃ dhanalobhena laṅkike.

[SL Page 650] [\x 650/] (

73
Paṇiye dubbalāyatte gaṇhiṃsu mandamūlato
Dhañaññāni khettavatthūni acchinduṃ ruddakammakā.
74
Dabbatthikā phiraṃgā te dume dubbalasantake
Chetvā gaṇhiṃsu pesesuṃ videsampi yathāruciṃ.
75
Nīti virodhakammāni īdisāni mahībhujo
Na sakkoni nisedhetuṃ phiraṃgasaraṇesako.
76
Bhuvanekabhujo tasmā phiraṃgapatirājino
Vāretuṃ duṭṭhakamme te govaṃ pesayi sāsanaṃ.
77
Ussahiṃsu palobhetvā nānopāyehi laṅikike
Gāhāpetuṃ nijaṃ bhattīṃ pūjakā te katolikā
78
Patikālabalakkanta-padesesu tato tadā
Lābhakāmā bahū āsuṃ nāmamattakatolikā.
79
Nimminiṃsu tato devamandire cārudassane
Tesu tesu purādīsu nijadevaccanocite.
80
Bhattihīnāpi te lābhakāmā nāmakatolikā
Passiṃsu kittupūjādo bhattimantova sabbadā.
81
Puttanattādayo tesaṃ yātā diṭṭhānuyāyinaṃ
Asambhāvitamevāsuṃ bhattimantā katolikā.
82
Evamādipumānaṃ hi sāṭheyyena samubbhavā
Ajjāpi dissate bhiyyo katolikaparamparā.
83
Mannāramapadese ca paṭṭane yāpanavhaye
Saladdhivyāpanussāho phiraṃgānā'si nipphalo.
84
Māretvā pūjake rājā pararājādisekharo.
Katolikāgamaṃ tattha āyatimpi nivārayi.
85
Tenāpya'līnacittā te rajjaṃ seṃkhaṇḍaselakaṃ
Gantvā tattha nijaṃ laddhi mussahiṃsu viyāpituṃ.
86
Seṃkhaṇḍaselaṭhānīye jayavīro mahīpati
Tasmiṃ tesaṃ viyāpāre virodhaṃ neva dassayī.
87
"Phiraṃgabhāratā desā ānetvā yodhavāhiniṃ
Vaḍḍhema rājasatti"nti rājaṃ vañcetumussahuṃ.
88
Sītāvaṅkapurādhīso māyādhanunarissaro
Jayavīraṃ nivāresi phiraṃgabaladānato.

[SL Page 651] [\x 651/] (

89
Seṃkhaṇḍaselato māyādhanussa upadesato
Jayavīro palāpesi pūjake patikālake.
90
Chinnāpekkhā'tha te patvā pūjakā jayavaḍḍhanaṃ
Tasmiṃ saladdhivitthāra-vyāpāraniratā bhavuṃ.
91
Rajjaniyyātanussāho dhammapālassa tantuno
Kittusamayavitthāra - vyāpāre cā'nuvattanaṃ
92
Māyādhanunarindassa sāmagginiratattano
Bhuvanekabhuje tasmiṃ virodhāyā'si rājini.
93
Māyādhanunarindo'tha yuddhasajjo'si bhātarā.
Ānesi bhāratā desā raho muslimavāhiniṃ.
94
Bhuvanekabhujo ñatvā virodhaṃ kaṇiyassa taṃ
Ādhārasenamānetuṃ sīghaṃ phira gabhāratā
95
Rādharakkhapamokkhehi dutāmaccehi sāsanaṃ
J[X]gña[X]rjkabarālanāmassa pesayī patirājino.
96
Phiraṃgadharaṇīpāle vaccharampati sīhaḷā
Maricebha-lamaṅgānaṃ dānāya ca paṭissuṇi
97
Māyādhanumahīpālo yujjhanto saha bhātarā
Katipaye padese ca katvā hatthagate tadā
98
Jayavaḍḍhanasāmantaṃ patvā senāpurakkhato
Āsi ussukkamāpanno rājadhāninirumbhane.
99
Atho gocapadesamhā phiraṃgayodhavāhinī
Yathāvuttapaṭiññāya dūtehā'gañchi sīhaḷaṃ.
100
Phiraṃgasīḷe yodhe ādāya dharaṇīpati
Sītāvaṅkampi rundhitvā palāpesi kaṇiṭṭhakaṃ.
101
Yodhā puraṃ vināsetvā ādā māyādhanūdhanaṃ
Katipāhena āgañchuṃ nagaraṃ jayavaḍḍhanaṃ.
102
Bhuvanekabhujo rājā katolikajanassito
Katokāsopi taṃ laddhi-ppacarāyi'dha sīhaḷe
103
Buddhādimāmako ā'si pasanto ratanattaye;
Vissāsaṃ kittudhammasmiṃ na janesi kadācipi.
104
Pūjakayuddhasenānyā-dayo pabhukatolika
Nāsakkhiṃsu nijaṃ laddhiṃ gāhetuṃ dharaṇīpatiṃ.

[SL Page 652] [\x 652/] (

105
Senī antaniyomotiskheraṭo nāma ekadā
Rājantike pasaṃsanto kittuladdhiyulārataṃ.
106
Sadākālikasaggañca nirayaṃ sabbakālikaṃ vitthāretvā pakāsesi pabodhetuṃ mahībhujaṃ.
107
"Gantvā manussadehena paralokamito tuvaṃ
Nivattosī"ti bhupālo senāniṃ pucchi tāvade.
108
Sutvā vākyamidaṃ senī sopahāsaṃ subhattimā
Lajjito nāḷipaṭṭampi vissaritvāna nikkhami.
109
Tato dīpā viniggamma gamanepi mahībhujaṃ
Āpucchitumanicchaṃ so kopā nikkhami sīhaḷā.
110
Tathā donajuvānassa dhammapālassa sikkhako
Jeṭṭhako pūjako rañño vemukhyā kittuladdhiyā.
111
Disvā līnamano ettha kittuladdhippavāraṇe
Samayo neti maññanto nijadesamapāpuṇi.
112
Bhuvanekabhujo kittu - laddhiyā paramo ripu
Iti phiraṃgabhūpassa vedesuṃ pūjakādayo.
113
Etasmiṃ samaye govipadese patirājataṃ
Patto dona aponsoda-noronānāmako tahiṃ
114
Gacchanto vātavegena visamena sa bādhito
Laṅkādīpamupāgamma kolambatitthamotari.
115
Tenā'pekkhittha sākacchaṃ bhuvanekabhujo tadā
Patirājo hi sākacchaṃ nūrīkata-saladdhinā,
116
Anicchantopi sākacchābhūmiṃ sajjitamāgami.
Kolambanagare ṭhānaṃ tadatthāyā'si sajjitaṃ.
117
Sakacchāya panetāya phiraṃgarājasantike
Nijadose nirākatvā pūjakādinivedito,
118
Patirājassa maggena phiraṃgadharaṇissaraṃ
Tosayitvā'nupatthamhalābhaṃ pihayi bhūpati.
119
Sākacchavasare tasmiṃ patirājo narissare
Sadācāramatikkamma ahaṅkāraṃ padassayi.
120
Tena saṅkupito rājā tamhā ṭhānā viniggato
"Khippaṃ nikkhama me rajjā" iti dūtehi vedayi.

[SL Page 653] [\x 653/] (

121
Atikkamitumāṇattiṃ nijamānaharampi taṃ
Patirājo asakkonto kopā govapuraṃ gato.
122
Punāpi bhāturājassa yodhetvā jayavaḍḍhanaṃ
Samakkamitumicchanto māyādhanu kaṇiṭṭhako
123
Bhārate govadesamhā patikālāgamo'citaṃ
Samayaṃ samatikkamma samārabhittha saṃyugaṃ
124
Senī phiraṃgiyo rāja jāmātā vedhayoti'me
Duve tadā vicāresuṃ yuddhakiccani rājino.
125
Māyādhanu sasenāya kalyāṇinadito paraṃ
Sīghaṃ samupagantvāna khandhāvāraṃ nivesayi.
126
Kalyāṇipuramāgamma bhuvanekabhujo tadā
Sāyaṃ gavakkhāsāmante mandiroparime tale.
127
Ṭhito phiraṃgayodhopaparikkhāpasuto bhavi
Yodhassa yantanāḷamhā viniggatena taṃ khaṇe.
128
Golena pahaṭe sīse vaṇito mucchito pati
Tighaṭikantare tena vaṇena so divaṃgato.
129
Patikālakayodhassa etena ruddakammunā
Kupitā sīhaḷā tesaṃ hāniṃ nekavidhaṃ karuṃ.
130
Hitve'vaṃ bhuvanekabāhu jagatīpālo sagabbhe nije
Nattussāya'ti aggarājapadaviṃ pāpetave sīhaḷe,
Vissāsūpagato phiraṃgiyajane accheramolīmahaṃ
Kāretvā anapekkhitaṃva maraṇaṃ sampāpuṇī ninditaṃ.
131
Sampāpuṇanti niyataṃ vipadaṃ sabandhu-
Vaggaṃ vihāya ripuvaggasitā panitthaṃ
Sāmaggimicchati sabandhujanena dhīmā;
Bhedaṃ nayāti satadosamapikkhamāno.
132
Bhuvanekabhuje kālakatepi sacivādayo
Tadāsayānuvattantā patikālopakārato,
133
Bārasavassike donajuvānadhammapālake
Vedhayassa sute tasmiṃ kumāre rajanattari.
134
Rajjabhāraṃ samappetvā rajjatantappacālane
Vedhayaṃ pamukhaṃ katvā yuvarājamakaṃsu taṃ.

[SL Page 654] [\x 654/] (

135
Itthamaccayamapanne jeṭṭhabhātunarādhipe
Laṅkāsīhāsanaṃ attādheyyaṃ iti vicintayaṃ,
136
Sītāvaṅkapurādhiso māyadhanu narissaro
Yuddhakāmo'bhigantvāna rundhittha jayavaḍḍhanaṃ.
137
Vedhayo samaraccheko rakkhanto jayavaḍḍhanaṃ
H[X]gña[X]vāgamk[X]gña[X]ralaṃ yāva māyadhanuṃ palāpayī.
138
Nattussa rajjapattiñca bhuvanekabhujaccayaṃ
Vedesuṃ rājaverissa govambhi patirājino.
139
Sutvā taṃ mudito donā - pon[X]gña[X]sādanoranavhayo
Patirājo sasenāya tisahassādhikāya so,
140
Sattatimattanāvāhi kolambapuramāgami
Haṭhena dhanahārova tassā'gamanakāraṇaṃ.
141
Āṇādayakayodhena pañcasatādhikaṃ camuṃ
Pesetvā yāva kelombā jayavaḍḍhanamañjasaṃ,
142
Rakkhanto pavisitvāna rājagehaṃ tahiṃ ṭhite
Sevake paṭisedhetvā vilumpanto yathāruciṃ,
143
Dhanassātītarājunaṃ ṭhitaṭṭhanamapucchi so
Dhanalobhapaluddho te akathento vināsayī.
144
Pavisitvā tato rāja gehaṃ gavesayaṃ dhane
Suvaṇṇamaṇimuttādi mahagghe bhaṇḍake hari.
145
Khuddānukhuddake bhaṇḍe haranto rājamandire
Rañño hemamayaṃ khelamallakampi na sesayi.
146
Tato tittimanāpanno puritthihadayopamaṃ
Vilumpittha vihārampi rājakulehivaḍḍhitaṃ.
147
Dāṭhādhātubhadantassa naradevādipūjite
Nānāratanajāte ca bimbe ca hemanimmite.
148
Nissaṅkitova gaṇhittha sabbanītiparammukho
Dinadvayamatikkantaṃ taṃ vihāraṃ vilumpato.
149
Dhaṃsayante vihārasmiṃ itthaṃ rājakulaccite
Dubbalā sīhaḷā assupuṇṇanettā sahiṃsu taṃ.
150
Vilumpituṃ tato sītā - vaṃkaṃ tattha agañji so
Senaṃ ca nijasenāyā'dāya dahararājino.

[SL Page 655] [\x 655/] (

151
Patirājavamu sītāvaṅkasenā ca sammukhā
Kanampellapadesamhi dāruṇamakaruṃ raṇaṃ.
152
Katipayesu yuddhesu māyādhanu parājito
Gāmaṃ gañji palāyitvā daraṇiyagalavhayaṃ.
153
Sītāvaṅkapuraṃ patvā patirājā dhanatthiko
Rājagehaṃ khaṇitvāna vicinittha tahiṃ tahiṃ
154
Tasmiṃ yathicchitaṃ sāradhanaṃ neva labhī tato;
Kuddho devālayaṃ gantvā paramissaranāmakaṃ
155
Harī harimayaṃ devabimbaṃ maṇivirājitaṃ
Ābharaṇāni devassa gaṇhi soṇṇamayāni ca.
156
Mandire selakammehi sobhite dāruṇantaro
Dhanasāraṃ samādāya dhaṃsayī etihāsike
157
Tato saparivāro so āgantvā jayavaḍḍhanaṃ
Dhanāniṃ dhaninaṃ gaṇhi abalāyo ca dūsayi.
158
Saṃ sattiṃ so thirīkattuṃ kiccāni jayavaḍḍhane
Paṭipādesi tenāsi dhammapālo sudubbalo
159
Ussahī dhammapalampi kāretuṃ kittuladdhikaṃ
Sogatānaṃ virodhaṃ so sallakkhetvā na icchi taṃ.
160
Vedhayamuparājānaṃ saṃkitvā kiccakovidaṃ
Gahetvā bandhituṃ govaṃ netuṃ vā so upakkami.
161
Vyāpare viphale tasmiṃ samādāya viluttakaṃ
Nikkhamitvā gato govamasampuṇṇamanoratho.
162
Patirājakataññāyaṃ phiraṃgīse nivedayuṃ;
Viluttaṃ paṭipādesi phiraṃgadharaṇissaro.
163
Vedhayo dummano duṭṭhakammehi baladhaṃsanaṃ
Kātukāmo phiraṃgānaṃ kiccāni paṭipādayī.
164
Govissarassa nivedesuṃ vāyāmaṃ vedhayassa taṃ
So vedhayaṃ raho baddhuṃ āṇaṃ pesayi sīhaḷaṃ.
165
Phiraṃgā patirājassa āṇāya vedhayaṃ raho
Gahetvā suṭṭhu rakkhiṃsu kolambabandhanālaye.
166
Rakkhake lañchadānena tosetvā yuvarājinī
Ummaggena harī kantaṃ lajjapotvā phiraṃgiye.

[SL Page 656] [\x 656/] (

167
Phiraṃgaveritaṃ patte vedhayo'tha savāhiniṃ
Hantvā vāṇijapāmokkhaṃ pīḷesi kittuladdhike.
168
Movetvā sajane kittu-laddhimāpannake tato
Devālaye vināsesi tesamāhitake tahiṃ.
169
Kittuladdhivināsañca phiraṃgabalamaddanaṃ
Karonto vedayo vīro āgālunagaraṃ gato.
170
Titthaṭṭhitaṃ phiraṃgānaṃ nāvaṃ pāvakapūjitaṃ
Katvā tahiṃ tahiṃ gantvā kittuladdhiṃ vināsayī.
171
Kālatitthaṃ tato gantvā pañcayojanaraṭṭhake
Puraṃ pilandagāmasmiṃ mapetvāna vasī tahiṃ.
172
Patikāle palāpetvā kittusamayanāsane
Vāyāmaṃ vedhayassetaṃ ñatvā govissaro sudhī.
173
Pesayī bhāratā senaṃ vedhayamabhimaddituṃ
Taṃ senādhurino ñatvā baliṃ sūrañca vedhayaṃ.
174
Sītāvaṅkapure rājaṃ māyādhanu mupāyato
Tosetvā saṃgaraṃ tena kariṃsu hitakārakaṃ.
175
Tadā kirīṭasāmittaṃ vidhātuṃ jayavaḍḍhane
Upāyo'yanticintesi māyādhanu palobhito.
176
Tato sīhaḷasenāya saddhaṃ phiraṃgavāhinī
Vedhayaṃ maddituṃ rājadhāniṃ gañchi pilandakaṃ.
177
Māyādhanoraso rāja-sīho kesarivikkamo
Tassaṃ sīhaḷasenāya āsiyā'ṇattidāyako.
178
Taṃ senāgamanaṃ ñatvā pālayitvāna vedhayo
Agañchuttaralaṃkāyaṃ nallūrurājadhāniyaṃ.
179
Tassaṃ damiḷarājena mānito pītiyā vasaṃ
Aṭṭhāniketa kopena khaṇikabhītihetunā.
180
Abhikkanto'ggiritvāna khaggaṃ yuddhāya sajjito
Damiḷindappahārena āsi maccuparāyano.
181
Uparājassa chekassa - rajjatantappacālane
Accayeno'raso tassa rājāsi sabbadubbalo.
182
Ācerapubbako dhamma-pālassa kattupūjako
Phiraṃgā punarāgamma laṃkāyaṃ vasate tadā.

[SL Page 657] [\x 657/] (

183
So gāhāpesi saṃ laddhiṃ daharaṃ rājapuṅgavaṃ
Dhuraṭṭhehi samāgamma pālohetvāna nekadhā.
184
Ādimo cantimo cāsi dubbalo daharo ayaṃ
Sīhaḷarājamālāyaṃ kittuladdhikarājusu.
185
Āsannanidhanāyesā laṃkāyaṃ kittuladdhiyā
Navajīvitalābhova siddhi āsi subhaddikā.
186
Dhanalobhijanā mānakāmā bhīrukajātikā
Gatānugatikā ceva bhiyyo'suṃ kittuladdhikā.
187
Janāsantiṃ janesī'daṃ gahaṇaṃ kittuladdhiyā
Vihāya bhumipālena laddhiṃ laṃkānivāsinaṃ.
188
Māyādhanu asallīno abhikkamma pakāsayī
"Sāmi sīhaḷarajjassa koci nā'sogato" iti.
189
Sayaṃva sīhaḷe rajje sāmi sāsanarakkhako
Iti vatvā janaṃ dhamma-pālukkaṇṭhaṃ pabodhayī.
190
Rājadūbhījanā āsuṃ asante jayavaḍḍhane
Rājāsi janakopena bhīto tāṇagavesako.
191
Rājā kāragharaṭṭhova aṭṭhāsi rājamandire
Tasmiṃ leḍḍuppahārādiṃ nīcaṃ kammaṃ karuṃ janā.
192
"Bhikkhū etamakāresuṃ kalahaṃ sogatehi"ti
Patikāladhuraṭṭhehi daṇḍitā tatra bhikkhavo.
193
Saṃkuddhā sogatā tena sabbāsāsu samuggatā
Palālakkhittadittaggi - nihosi kalaho kharo.
194
Laddhisaṅgāmarūpena kalaho parivattito
Jīvitāsaṃ jahitvāna abhikkantā'tra sogatā.
195
Phiraṃgā nijasampuṇṇa sattiṃ samabhiyojiya
Sāmassa ceva bhūpassa rakkhaṇāya parakkamuṃ.
196
Nisedhetuṃ mahīpālaṃ gahitakittuladdhikaṃ
Dāṭhādhātubhadantena ussahī sogato jano.
197
Hiripiṭiyanāmena dhuraṭṭho jalavaḍḍhane
Bhikkhūhi sammato dāṭhā-dhātuṃ kañcanapeḷake,
198
Pakkhipitvā puraṃ sītā-vaṅkaṃ netvā sagāravaṃ
Adā bhattīmato mayā-dhanussa bhumibhattuno.

[SL Page 658] [\x 658/] (

199
Munidāṭhābhadantassa rājā pūjāya sāmiko
Sīhaḷe adhirājoti hotī'ha janasammati.
200
Laddhadāṭhābhadanto so māyādhanu mahībhujo
Sammutiṃ taṃ thirīgattuṃ vāyamī pītipīṇito.
201
Sabaraggāmadesamhi labujagāmanāmake
Mahagghaṃ ramaṇīyaṃ so vidhāya dhātumandiraṃ;
202
Sagāravaṃ tahiṃ dhātu-bhadantaṃ lokapujitaṃ
Patiṭṭhāpesi saṃrakkhā vidhānañca yathocitaṃ.
203
Jayavaḍḍhanaṭhānīyaṃ munindadantadhātuyā
Viyogena sirīhīna-māsi hānimukhe ṭhitaṃ
204
Vedhayamaraṇe māyādhanu-phiraṃgasaṃgaro
Kriyāvirahito vatti dehova jīvavajjito.
205
Satame pana vassamhi-sahassaddikatoparaṃ
Mato tatiya jo ā ti-khyāto phiraṃgabhupati.
206
Nattā tassa tivassotha sebastiyananāmako
Sīhaḷaṭṭhaphiraṃgepi tosayaṃ bhubhujo bhavi.
207
Ayyakāya matena'ssa dhuraṭṭhakasabhā tato
Vijitehi samaṃ yeva rajjamanuvicārayī.
208
Ekavīsasatetīkahā-dhike sambuddhahāyane
Phiraṃgā jāpanaṃ jetuṃ icchanantā raṇamārabhuṃ.
209
Tetra laddhajayāpā'do āsumante sudubbalā,
Palātā jāpane rāja-ppahārena parājitā.
210
Tato katolikānagga-pūjako ca'ññapūjako
Rājena chinnasīsāsuṃ saladdhikhyāpanussukā.
211
Rajjassa gahaṇatthāna-maññamaññavirodhinaṃ
Māyādhanu-phiraṃgānaṃ raṇaṃ vatti nirantaraṃ.
212
H[X]gña[X]vāgamk[X]gña[X]ralāyatte mulleriyakhyagāmike
Ekavīsasate buddhavassamhi caturuttare,
213
Samuppannaṃ raṇaṃ tesaṃ abhavitthā'tidāruṇaṃ
Rājasīhakumārova tasmimāṇattidāyako
214
Assamāruyha sampuṇṇa-senaṅgo bhītivajjito
Vācāya kriyato ceva samussāhesi so bhaṭe.

[SL Page 659] [\x 659/] (

215
Yuddhopakaraṇato he'ttha phiraṃgā pabalā api
Hīnasenatayā hiyyo bhaṭā paṭikkame matā.
216
Tasmiṃ kira raṇe rudde phiraṃgarattarañjitaṃ
Lohitavaṇṇamāpannaṃ mulleriyaraṇaṅgaṇaṃ.
217
Samaresu pavattesu laṃkāyaṃ setajātihi
Vijayo sīhaḷana'smiṃ vadantuccatamo iti.
218 Navīnāyudhanimmāne yuddhopakkamayojane
Pavīṇattaṃ sadesīnaṃ asmiṃ yuddhe'si pākaṭaṃ.
219
Rājasīho phiraṃgāna mantoraṭṭhāgamaṃ tato
Vāretuṃ kaḍuvelādo māpesi balakoṭṭhake.
220
Bhinnabalā phiraṃgā'tha laddhā bhāratato balaṃ
Balarakoṭṭhe vināsetuṃ sīhaḷānamabhikkamuṃ.
221
Senī vikkamasīho te parājetvā palāpayaṃ
Kamato cā'nubandhittha yāva kolambakoṭṭhakaṃ.
222
Tesu koṭṭhaṃ paviṭṭhesu ghosayaṃ vijayaddhaniṃ
Phiraṃgayodhakhandhena senāpati nivatti so.
223
Jayino rājasīhassa vāhinī jayavaḍḍhanaṃ
Rundhitvā sampahārena cirena vasagaṃ karī.
224
Tadā ruddhapuraṭṭhā te bhakkhahīnā phiraṃgiyā
Biḷālasunakhādīnaṃ maṃsaṃ khādiṃsu dukkhitā.
225
Budāsampīḷitā yodhā icchantā jivarakkhanaṃ
Dhammapālassa hatthassa maṃsampi neva vajjayuṃ.
226
Thullasīhaḷayodhānaṃ matānaṃ raṇabhumiyaṃ
Dehe loṇena yojetvā bhakkhiṃsu sannidhāya te.
227
Rājadhānibale bhinne dhammapālo mahībhujo
Ārakkhāya phiraṃgānaṃ kolambapuramāgami.
228
Kolambanagaraṃ yeva phiraṃgā jayavaḍḍhane
Dhanasāraṃ samānesuṃ gehopakaraṇādihi.
229
Nagarā nikkhamantā te dhaṃsetvā mandirādayo
Ayoggaṃ janavāsassa kariṃsu jayavaḍḍhanaṃ.
230
Dhammapalamahīpalaṃ vasetvā varamandire
Sakkāramakaruṃ tassa rājabhāvānurūpato.
[SL Page 660] [\x 660/] (

231
Kolambanagarañceva sītāvaṅkapuruttamaṃ
Paviṭṭhā sirisampattī vinaṭṭhe jayavaḍḍhane.
232
Vāṇijjādinimittehi nivutthajananissitā
Kolambanagarī pattā kamato abhivaḍḍhanaṃ.
233
Ottharate tadāpo'gho kalyāṇinadiyāpuraṃ.
Sodhesuṃ taṃ nisedhetuṃ mātikā puradakkhiṇe.
234
Jātassaraṃ kalambumhi nikhaṇitvā visālataṃ
Pāpetvā vāpirūpena saṃkhariṃsu yathocitaṃ.
235
Kammantikassa nāmena saroyametihāsiko
Tato paṭṭhāya "b[X]gña[X]r[X]gña[X]"ti samaññattamupāgami.
236
Jayavaḍḍhanaṭhānīye padese ca tadantike
Māyādhanu sakisseraṃ pavattesi tato paraṃ.
237
Balī māyādhanū rakkhaṃ ṭhapesi verivāraṇe
Nāgalagāmake ceva mahātitthapurantike.
238
Haṭasāradhanaṃ dhasta - varamandirakaṃ puna
Jayavaḍḍhanaṭhānīyaṃ na saṃkharitumussahi.
239
Yassaṃ chaṭṭha sirīparakkamabhujo sāsī vasaṃ sīhaḷaṃ,
Rājā rāhulanāma sīhalakavī sāsī vasanto yahiṃ,
Khyātā pācikuverarājanagarī nāmena yā sīhaḷe
Naṭṭhā sā jayavaḍḍhanākhyanagarī, sabbā sirī nassarā
240
Dhanāhāravihīnā'si tadā phiraṃgavāhinī
Diyogudamalesākhyo senī tesaṃ saseniko.
241
Gantvā nāgalagāmasmiṃ nivutthaṃ balakoṭṭhake
Sītāvaṅkanarindassa bhaṭasenaṃ palāpiya
242
Sogatānaṃ vihāraggaṃ kalyāṇipurabhūsanaṃ
Viddhaṃsetvā vilumpittha porāṇametihāsikaṃ"
243
Gantvā tahiṃ tahiṃ saṃghā-rāme devālaye tathā
Janānaṃ khettavatthūni dhanāhare vilumpi so.
244
Abhikkamma tadā sītā-vaṅkasenikavāhinī
Maddittha nekaṭhānesu phiraṃgabhaṭavāhiniṃ.
245
Asalalīnamanovā'si rājasīho raṇe tadā.
Accayenā'si bhūpālo pitu māyādhanussa so.

[SL Page 661] [\x 661/] (

246
Sambuddhaparinibbānā ekavīsasatuttare
Ekavīsatīme vasse assa rajjodayo bhavi.
247
Tadāva patikālamhi sebastiyanarājino
Accaye mātulo tassa henrināmo'si bhubhujo.
248
Dvīhi vassehi so rājā saggakāyamalaṅkari
Ispāññadesiko bhupo dutiyo pilipo tato.
249
Paṭhamapilipanāmena phiraṃge pā'si bhubhujo.
Laṅkāyampi phiraṃgesu āṇā tassa avattharī.
250
Kolambajāpanāsanne hitvā khuddapadesake
Āṇāya rājasīhassa visayosi tisīhalaṃ.
251
Desapālakkame cheke rajjassa phirataṃ pihaṃ
Bhātādikepi ghātesi kirīṭāpekkhasaṃkite.
252
Tato rājā rājasīho phiraṃgabalamaddanaṃ
Kātukāmo'bhigantvāna rundhi kolambakoṭṭhakaṃ.
253
Tadā seṅkhaṇḍaselasmiṃ jayavīro'pabhūpati
Ahito rājasīhassa dhammapālahitesako,
254
Upakāraṃ phiraṃgānaṃ karotīti sabhāvato
Ñatvā madditukāmo taṃ yāto senāya so tahiṃ.
255
Rājasīhena saṅgāme jayavīro parājito
Mannāramaṃ puraṃ gañchi phiraṃgārakkhapekkhako.
256
Nesi tatra dhanaṃ seṭṭhaṃ lokanāthaṃ sadhītaraṃ
Jayasīhavhayaṃ bhāgineyyaṃ parijanañca so
257
Ārakkhāya phiraṃgānaṃ vasaṃ tasmiṃ yathāsukhaṃ
Sogatattaṃ jahitvāna patto katolikattanaṃ.
258
Vīrasundarabhaṇḍāraṃ porāṇarājavaṃsikaṃ
Rājasīho karī rajjapālakaṃ sirivaḍḍhane.
259
Rajjapalanayutto so vicārabuddhihīnako
Caraṃ rājahitesīva raho ahitamācari.
260
Ñatvā tassa viruddhani kammāni rājakesarī
Kuddho'pāyena taṃ hantuṃ kamaṃ sajji yathocitaṃ.
261
Paritosavasā rājakicce vaṭṭāramavhayaṃ
Vālagāmañca dātunti pakkositvānu'pāyato.

[SL Page 662] [\x 662/] (

262
Kūṭāvāṭe'ntarāmagge khipitvā ghātayittha taṃ
Tassa konappubaṇḍāra-nāmo hoti tanūruho
263
Karomi pitughātassa paṭiveranti so tadā
Kolambanagaraṃ gañchī phiraṃgārakkhamesayaṃ.
264
Phiraṃgā donajonābhidhānena taṃ saladdhikaṃ
Kārayitvā nayuṃ govaṃ āyatī-phalapekakkhino.
265
Jayavīro'parājā so mannāramapuraṭṭhito
Yathākammaṃ gato āsi asampuṇṇamanoratho.
266
Donakatarinākhyāya kittuladdhiṃ pavesitā
Lokanāthāsutā tassā vasī mannārame pure.
267
Donapilīpanāmena laddhaladdhippavesano
Jayasīho'nujāputto vasī phiraṃgabhārate.
268
Rājasīhotha saṃgāmavirato vissame rato
Senaṃ vaḍḍhayi sajjesi yuddhopakaraṇāni ca.
269
Isseraṃ rājasīhassā'sesaṃ dīpamavatthari.
Taṃ sarājāti maññiṃsu bhiyyo dīpanivāsino.
270
Tato rundhitukāmo so kolambabalakoṭṭhakaṃ
Biyagāme mahāsenaṃ sannipātetva koṭṭhake;
271
Upadhāresi paṇaṇāsa - sahasassuttara - senike
Sabbāyudhehi sampuṇṇe asallīnamane raṇe.
272
Ekavīsasate buddha - vasse battiṃsatuttare
Tāyulārāya senāya rājā kolambamāgami.
273
Tadā bhūpasukhāvāsa-mandiraṃ kālikaṃ yahiṃ
Taṇṭhānaṃ māligākanda-nāmena khyātimāgataṃ.
274
Rājā senaṃ purakkhatvā yodhesi balakoṭṭhakaṃ
Phiraṃgāpi abhikkamma yodhesuṃ bhītivajjitā.
275
Vatto katipaye māse vārena varamāhavo
Rājā laddhajayopā'do ante jesuṃ phiraṃgiyā.
276
Carantā te tato sindhu - tīradese yathāruciṃ
Ārāmanagaraggāme vilumpiṃsu suniddayaṃ.
277
Patikālā panekacce senikā ca dhure ṭhitā
Kulitthinaṃ kumārāna - macchindiṃsu pilandhane.

[SL Page 663] [\x 663/] (

278
Chinditvā pātayantā te nāḷikeraddumādike
Phalāni paribhuñjiṃsu ārāmesu sadesinaṃ.
279
Vārena vāramevaṃ te vināsentā purādike
Viṇhudevālayaṃ patvā devindapurasaṇṭhitaṃ
280
Vilumpannā tahiṃ saṃghārāmañca devamandiraṃ
Hemarajatabimbādiṃ nāvattayamitaṃ haruṃ.
281
Viparītamatī rājā rājasīho tadā bhavi.
Sogataṃ samayaṃ hitvā sivaladdhiṃ nikāmayi.
282
Kuddho sogatabhikkhūsu ghātesi te samūhato;
Jhāpesi sogate ganthe dhammanītiparammukho.
283
Sirighanasirīpādaṃ samantakūṭasaṇṭhitaṃ
Acchinditvā akāresi sivapūjakasantakaṃ.
284
Ukkaṇṭhitajano tena rājasīho narissaro
Akkhamo'si phiraṃgānaṃ sāhasakammavāraṇe.
285
Aññāyena narindassa kupite sogate jane
Asantattaṃ samuppanna - mahosi sirivaḍḍhane.
286
Tadavatvāphalaṃ laddhuṃ patikāladhurandharā
Upāyaṃ cintayitvāna niccāni paṭipādasuṃ.
287
Dameṇḍosābhidho senī bhaṭasenāpurakkhato
Yathāvutte kumāre dve purakkhatvāna'bhikkami.
288
Dassanena kumārānaṃ santuṭṭhā sīhalā puraṃ
Pavesesuṃ phiraṃge te kumārehi sahāgate.
289
Rājasīhavīrodhānaṃ kumāresu pasannatā
Paccayo'si phiraṃgāna māsayassa samiddhiyā.
290
So'tha phiraṃgasenānī tosayanto mahājanaṃ
Katvā'vanipatiṃ dona-pilipākhya-kumārakaṃ;
291
Senāpatiṃ karitvāna donajonakumārakaṃ
Purarakkhāya senañca ṭhapetvā sirivaḍḍhane;
292
Maddituṃ rājasīhassa balaṃ yuddhāya sajjito
Sītāvaṅkapuraṃ gantuṃ nikkhamī sirivaḍḍhanā.
293
Veraṃ bandhi phiraṃgesu donajonakumārako
Adatvāna'ttano rajja - mitarassa padānato.

[SL Page 664] [\x 664/] (

294
Nikkhantesu phiraṃgesu na cirena camupati
Rājānaṃ visadānena māretvā bhubhujo'bhavi.
295
Sirasā patigaṇhī so bhikkhusaṃghānusāsaniṃ
Mahājano pasanno'si tena tasmiṃ mahībhuje.
296
So chattiṃsatime vasse ekavīsasatuttare
Donajonavbhayeneva hitvā katolikāgamaṃ;
297
Vimaladhammasūroti nāmena sirivaḍḍhane
Abhisekaṃ labhitvāna rājā'si buddhamāmako
298
Tamasambhāvitaṃ siddhiṃ dameṇḍosācamūpati
Sutvā maññaṃ sadubbalyaṃ sītāvaṃkābhimaddane;
299
Asakkonto punāgantuṃ purampi sirivaḍḍhanaṃ
Nivattitvā tatā'gañchi kolambabalakoṭṭhakaṃ.
300
Ārakkhakabale tasmiṃ seṃkhaṇḍaselasaṇṭhite
Sapakkhe kari bhupālo sīhaḷuppannasenike
301
Phiraṃgesu durācāre keci kārāya pakkhipi.
Jetvākkhikaṇṇanāsādiṃ kolambaṃ keci pesayī.
302
Paccatthiko bhavitvāna phiraṃgānaṃ mahībhujo
Vimocesi supīḷetvā sajane kittuladdhito.
303
Vimaladhammasūrassa rājattaṃ sirivaḍḍhane
Tejassi rājasīho so na sahittha kathañcipi.
304
Kuddho so yuddhasajjo'ruyodhasenāpurakkhato
Mahāvelapadesamhi khandhavāraṃ nivesayī
305
Vimaladhammasūropi verassa pitughātane
Paṭiveraṃ karissanti yuddhasajjo'bhinikkhami.
306
Dvinnaṃ tesaṃ raṇaṃ vatti balanākhyaraṇaṅgaṇe
Rājasīho hayārūḷho bhīmaṃ dassesa vikkamaṃ.
307
Coḷadesasamuppannā'-riṭṭhakīvendunāmako
Kamenuccapadaṃ patvā senānittamupāgato.
308
So jayavīrabhaṇḍaro iti nāmantarassuto
Asmiṃ raṇe purogāmī āsi kiccavidhāyako.
309
Tathāpi rājasīhassa vāhinī rogapīḷitā
Kamato dubbalībhūtā paṭikkantā raṇaṅgaṇā.

[SL Page 665] [\x 665/] (

310
Veṇukaṇṭakasaṃviddhapādo "pitangaḍa" vhayaṃ
Rājuyyānamupāmma patikriyaṃ labhi.
311
Ussannapādapīḷo'tha sītāvaṅkapuruttamaṃ
Nīyamāno'ntarāmagge āsi maccuparāyano.
312
Sattatiṃsatime vasse ekavīsasatuttare
Miyanto rājasīho'ya māhūya bahu bhikkhavo;
313
Accayaṃ desayitvāna khamāpetvāna bhikkhavo
Punāpi sogato hutvā dehantaramupāgami.
---------

Dvinavutimassa ūnapūraṇaṃ

1 Sattupaddavato naṭṭha - satthālokedha sīhaḷe
Satthadīpamajālesi sudhī dhammaddhajo tadā.
2 Alagiyādivaṇṇākkhyo dhīmā tassa tanūruho
Dittiṃ pāpesi saṃbhāsaṃ ganthasampādanādinā.
3 Dhammasoṇḍakakabbañca kusajātakakabbakaṃ
Tambacūḷakasandesaṃ subhāsitañca so karī.
4 Rājasīhaccaye rājasūriyavhayakhattiyo
Rājāsi jayavīrassa upakkamena so mato
5 Nikapiṭṭhakabhaṇḍāranāmo'tha pañcavassiko
Kumāro rājasīhassa bhāgineyyo'si bhubhujo.
6 Jayavīro'ggajaṃ tassa parinetuṃ samussahi.
Vāyāme viphale tasmiṃ phiraṃgapakkhiko bhavi.
7 Yodhentā jayavīropadesena patikālakā
Sītāvaṅkamagaṇhiṃsu bhinditvā balakoṭṭhake.
8 Āṇāya dhammapālassa patikālopadesato
Pālitā jayavīrena sītāvaṅkapurī tato.
9 Palāyantaṃ gahetvā taṃ daharaṃ bhumipālakaṃ
Nesuṃ govaṃ phiraṃgā so vasaṃ tatra divaṃgato
10
Dubbalyaniccalībhutā jayavīrasamussukā
Phiraṃgā sakalaṃ dīpaṃ vasīkātumacintayuṃ.
11
Tadā peduru lopasda sosākhyo khyātanāviko
Kolambatitthamāgañji gacchaṃ govapadesakaṃ.

[SL Page 666] [\x 666/] (

12
Kapitanadhurī atra peduruhomamavhayo
Abhinandiya taṃ vatvā pavattimakhilaṃ idha;
13
"Vimaladhammasurākhyaṃ ripurājaṃ pamaddiya
Uddharaṭṭhaṃ vasīkātuṃ khippaṃ pesetu vāhiniṃ"
14
Iti govapadesamhi patirājassa sāsanaṃ
Datvā pesayi so govaṃ gantvā sabbaṃ nivediya
15
Upakārāya pesetvā kolambaṃ yodhavāhiniṃ
Laṅkārajjaṃ vasīkātuṃ samayo yantyudīrayī.
16
Patirājā phiraṃgānaṃ dubbalyaṃ sīhaḷe tadā
Sallakkhetvā dhuraṭṭhehi patikāramacintayī.
17
Gavantarapadaṃ dīpe phiraṃgiyapadesake
Tasmiṃ pedurulopasdasosākhyeva samappītuṃ.
18
Rājānamapanetvāna donakatarinavhayaṃ
Gavantarena tenu'ddharaṭṭharajjebhisiñcituṃ,
19
Lokanāthāparākhyaṃ taṃ kumāriṃ rajjasāminiṃ
Tasseva bhāgineyyassa parinetuññca tīrayi.
20
Navatiṃsatime vasse ekavīsasatuttare
Saseno so idhāgañchi phiraṃgādigavannaro.
21
Na cirenava so yuddhasajjo sīhalabhubhujaṃ
Gaṇhituṃ nikkhamī gantuṃ puraṃ seṃkhaṇḍaselakaṃ.
22
Jayavīropi senānī sītāvaṅkapure ṭhito
Tassekato bhavī vīsasahassadhajinīyuto.
23
Tuṭṭho gavantaro tena lokanāthāparavhayaṃ
Donakatarinaṃ pubbacāriniṃ gamane kari
24
Rajjasāminiyā tassā dassanena muduttanaṃ
Patto jano na dassesi virodhaṃ tassa kiñcapi.
25
Balanākkhyaṃ raṇakkhettaṃ samāgantvā gavantare
Khandhāvāraṃ nivesetvā yuddhasajje ṭhite sati,
26
Vimaladhammasūro so upāyavidhikovido
Karī sajjuphalopāyaṃ jayavīravināsane.
27
"Sasenamajjadevassa niyyātemi gavantaraṃ,
Yathāpaṭissutaṃ mayhaṃ heṭṭhāraṭṭhoparājataṃ.

[SL Page 667] [\x 667/] (

28
Detu devoti sandesaṃ varahatthe samappiya
Rājino jayavīrena dinnaṃ paṇṇaṃva pesayī.
29
Caro rājantikaṃ paṇṇaṃ raho nettova sañcarī
Disvā phiraṃgayodhā taṃ gavannarassa dassayuṃ.
30
Paṇṇamolokayitvāna gavantaramahāsayo
Jayavīrassa dassetvā yācite tena sāsane.
31
Adatvā'vasaraṃ tassa niddosattanidassane
Asituṇḍena hantvāna ghātesi jayavīrakaṃ.
32
Jayavīre mate tassa bhaṭā sīhaḷadesikā
Rañño pakkhamagaṇhiṃsu hitvā phiraṃgavāhiniṃ.
33
Ārabhiṃsu tato yuddhaṃ saṅgāme hiṃsane tahiṃ
Pakkhadvayagatā yodhā dassesuṃ bhīmavikkamaṃ.
34
Tasmiṃ mahati saṃgāme phiraṃgiyabhaṭā bahu
Matā ca vaṇitā cāsuṃ sesā bhubhujatthagā.
35
Vaṇito'ṭṭhasu ṭhānesu senāpati gavantaro
Raṇaṅgaṇe patitvāna rañño hatthagato'bhavi.
36
Dayāyāmittayodhānaṃ tikicchāpesi bhubhujo.
Gavantaro atekiccha-vaṇehi nidhanaṃ gato.
37
Gavannarasarīrasmiṃ rājā saccaritānugaṃ
Bahumānaṃ padassetvā dehakiccaṃ sukārayi.
38
Dubbinīte bhaṭe hattha-kaṇṇanāsādi-chedatā
Daṇḍatvā pesayī tesaṃ kolambabalakoṭṭhakaṃ.
39
Patikālabhaṭe sādhu-sikkhite tu yathocitaṃ
Sakkaritvā niyojesi kiccākiccesu nekadhā.
40
Asayhosi phiraṃgānaṃ saṅgame'tra parājayo
Chinnakaṇṇādike disvā sajano'suṃ sudukkhitā.
41
Lokanāthaṃ pure nītaṃ ārādhetuṃ mahājanaṃ
Rājayuttā gahetvāna ānesuṃ bhubhujantikaṃ.
42
Uddharaṭṭhiya-rajjassa sāminī sā kumārikā
Rañño aggamahesitte abhisittā'si rūpinī.
43
Mahājanahiteyīnyā so'bhiseko'si atthado
Rajjassa ceva rājassa santiyā paccayo bhavi.

[SL Page 668] [\x 668/] (

44
Patikālapadesamhi laṅkāyādigavannaro
Senīso saha senāya naṭṭhoti raṇabhumiyaṃ;
45
Sutvā khinnamane govaṭṭhito aggagavantaro
Punāpi senaṃ sajjetvā pabalaṃ raṇakovidaṃ;
46
Ekatāḷīsame vasse ekavīsasatuttare
Kolambanagaraṃ laṅkā-vijayatthamapesayī.
47
Paṭhamo pilipo rājā phiraṃgadesapālako
Nijaṃ rajjadvayaṃ hitvā vassema'smiṃ divaṃgato.
48
Ispāññadesiko yeva dutiyo pilipo tato
Phiraṃgīso'si tassāṇā vijitesva'tha pattharī.
49
Donajeranimodāsavedānamo tadā pana
Gavantarapadaṃ patvā senāya laṃkamāgami.
50
Jātiyā'ruddarūpo'yaṃ dutiyo hi gavannaro
Sabandhunāsaverassa paṭiverāya pesayī
51
Na cireneva so uddharaṭṭharajjappadesake
Katipaye pamadditvā pabalattaṃ pakāsayi.
52
Uddhato tena so uddharaṭṭharajjampi maddituṃ
Dhammapālamahīpālasenañceva sadesikaṃ;
53
Videsikañca taṃ senamādāya samaratthiko
Seṃkhaṇḍaselanagaraṃ gantukāmo abhikkami.
54
Verantaro sa pīḷesi magge janamanekadhā
Tesaṃ santakavatthūni balakkārena gāhayī.
55
Vimaladhammasūropi rājā samarakovido
Balanākhyaraṇakkhettamasampatte gavantaro
56
Edirillākhyasenānīpamukhaṃ yodhavāhiniṃ
Pesayī tā ubho senā balanamhi samāgamuṃ.
57
Katipāhantare vatte raṇe mahati bhiṃsane
Paṭikkamo phiraṃgānamāsī samarabhumito.
58
Ukkhipitvā tadā tatra pūjakā krosalañchanaṃ
Kittunāmasamugghosā ussāhesuṃ sapakkhike.
59
Yantanāḷippahārena vaṇito gasaparavhayo
Pūjako samarakkhette tadā pati sudubbalo.
60
Sagāravaṃ samukkhippāpanetuṃ raṇabhumito
Hatthikkhandhe ṭhapetvāna bandhiṃsu taṃ suniccalaṃ.

[SL Page 669] [\x 669/] (

61
Bhito bhīmena ghosena hatthi dhāvitumārahi;
Gasparo rukkhasākhādighaṭṭena cuṇṇito mato
62
Raṇabhumipaṭikkantā hatasesā phiraṃgiyā
Catukoralamajjhena kolambanagaraṃ gatā.
63
Uddharaṭṭhīya-rājassa ñatvā balamahantataṃ
Yuddhāsaṃ tena vajjesi phiraṃgiya-gavantaro.
64
Tathāpi ruddakammo so khipitvā dahare nabhaṃ
Asituṇḍena gāhento ghātāpesi suniddayaṃ.
65
Kumbhīlagocarattena khipitvā nadiyādike
Mātāpitādayo tesaṃ ghātesi ādayāparo.
66
Satatupaddavato thokaṃ laddhassāso mahībhujo
Vaḍḍhesi nagaraggāme mahājanahitatthiko.
67
Disāsu sacive sammā desapālanakovide
Yojetvā sāmarakkhāya kiccāni paṭipādayi.
68
Tenāsi subhagaṃ raṭṭhaṃ kalahādivivajjitaṃ.
Rājā pītimano āsi, sukhitosi mahājano.
69
Dāṭhādhātubhadantaṃ so purā labujagāmato
Māyādhanunarindena rakkhitaṃ varamandire;
70
Seṃkhaṇḍasela mānetvādibhume navamandire
Bahussavena vaḍḍhetvā pūjāvidhimakārayī.
71
Seṃkhaṇḍaselanagaraggahaṇussukevaṃ
Naṭṭhā phiraṃgiyabhaṭā gaṇanātivattā,
Hitvā vipattikaraṇiṃ tasiṇānuvuttiṃ
Dhīrā sadatthaniratā sukhitā bhavanti.
72
Sabhāvadhammasāpo'yaṃ muttimāti vacocito
Sadā'dhipariyādinno dhammapālo mahībhujo;
73
Dvitālīsatime vasse ekavīsasatuttare
Phiraṃgānaṃ vasaṃ hitvā āsi maccuvasaṃ gato.
74
Donajuvānupādhissa vattamāno viyo'citaṃ
Ghāsacchādavihārādo phiraṃge anuyāyi so.
75
Aputto so dharantova laṅkārajjaṃ sasantakaṃ
Adāsi cāgapattena phiraṃgadharaṇissare.
76
Tassa sarīranikkhepo phiraṃgehi sagāravaṃ
Kato kolambaṭhānīye phiraṃgadevamandire.

[SL Page 670] [\x 670/] (

77
Donajuvānadehassa sammanatthamito tahiṃ
Aññesaṃ dehanikkhepo phiragāṇaya vārito.
78
Ayaṃ hi sogate rajje sīhaḷe bhubhujassi'dha
Hitvā sajātivārittaṃ dehanikkhepasādhane;
79
Katolikāgamāyāta - cārittavidhisādhito
Ādimo dehanikkhepo ayamevantimo tahiṃ.
80
Vīmaladhammasūro so dhammapālassa accaye
Kittimā aggarājā'si desapālanapaṇḍito.
81
Dinnaṃ piliparājassa aggarajjanti sīhaḷe
Phiraṃgā ussahuṃ tassa aggarājattasādhane.
82
Tadatthaṃ mālavānamhi phiraṃgapakkhike jane
Samānetvā pavattesuṃ phiraṃgā janasaṃsadaṃ,
83
Kariṃsu saṃgaraṃ tattha pilipassa'ggarājataṃ
Urīkattuṃ sadesīna-māyattaṃ tena rakkhituṃ.
84
Dona jeranimodāsa-vedunāmo gavannaro
Rakkhituṃ adhirājattaṃ pilipassi'dha sīhaḷe
85
Uccaṭṭhānantarādīhi tosetvā pabhusīhaḷe
Padesapālanaṃ tehi karetumussahī tadā.
86
Sāhayyena paluddhānaṃ hitvā nītiṃ cirāgataṃ
Pāletumicchi so dīpaṃ phiraṃgarājanītiyā.
87
Pāhātuṃ sīhaḷaṃ nītiṃ neva icchi mahājano
Gavannarassa vāyāmo tena so'si niratthako.
88
Dhammapālappadattena paṇṇena dīpapālane
Ussāho hi phiraṃgānaṃ mandattasūcako bhavi.
89
Donajuvānabhupena rajjabhāraṃ nijaccaye
Pilipassa padānīyā nā'si nītīha sīhaḷe.
90
Mate aputtake rāje laṅkārajjappasāsakaṃ
Bhikkhumatānugā'maccā tīrenti janasaṃsade.
91
Nītamimamajānantā sāṭheyyopahatā'tha vā
Niratthataṃ namaññiṃsu paṇṇassātītarājino.
92
Vimaladhammasūrassa seṃkhaṇḍaselake pure
Kamena adhirājatte thirattanamupāgate.

[SL Page 671] [\x 671/] (

93
Dhammapālanarindassa cāgapattena sīhaḷe
Apekkhā rajjalābhassa phiraṃgānapakkami
94
Phiraṃgāṇāya dīpasmiṃ padesassa pavattate
Mantvā rājāyatiṃ dosaṃ rajjārakkhaṃ suyojayī.
95
Ayonipphādanatthāya navīnāyudhasajjane
Kammāgāre nekasate patiṭṭhāpesi bhupati.
96
Sattunaṃ vāraṇatthāya yodhe yuddhappavīṇake
Balakoṭṭhesu nekesu nivesesi tahiṃ tahiṃ.
97
Sukhavāsānurūpehi pāsādamandirādihi
Sobhesi nagaraṃ sammā mahājanahitatthiko.
98
Sādhipaccappacārāya patikālagavantaro
Raṇe katipaye katvā paṭikkami parājito.
99
Koṭṭhe katipaye rañño senā phiraṃgasantake
Ādā tatraṭṭhake yodhe kārāgāragate kari
100
Vimaladhammasūrassa sattiñcālīnakiccataṃ
Ñatvā gavannaro soyaṃ yuddhāsaṃ sabbathā jahi.
101
Evaṃ dubbalyamāpanno asavedugavannaro
Kodhagginā samāditto seṃkhaṇḍaselabhūmipaṃ;
102
Hattuṃ kumantaṇaṃ katvā dhanalobhapalobhite
Phiraṃgiye care pañca uddharaṭṭhamapesayī
103
Mānuveladiyesavho ciraṃ phiraṃganissato
Sīhaḷo rājasambhatto ñatvā taṃ rājino vadi.
104
Sadevikassa bhupassa sammukhaṃ balakoṭṭhake
Saṅgarassaṅgikārāya dūtāti dambhanissite
105
Te care balanaṃ patte ādā rājaniyogato
Aparādhānurūpena daṇḍesuṃ rājayuttakā
106
Mānuveladiyeso'yaṃ phiraṃgajātiko iti
Itihāsaññuno keci vadanti vitathaṃ hi taṃ.
107
Mānito so narindena nijajīvitadāyako
Mahāmudaliṭhānena uḷārena dhanena ca.
108
Atthuttarayuropasamiṃ rajjamolandanāmakaṃ
Ripukkhettaṃ phiraṃgānaṃ vaṇijjāya samussukaṃ.

[SL Page 672] [\x 672/] (

109
Olandalaṃsināmehi sutā tandesikā ciraṃ
Pāvīnuṭṭhāna bhaṇḍāni kesuṃ phiraṃgadesato
110
Paccholandaphiraṃgānaṃ bhedena patikālakā
Olandadesavāsīhi vajjesuṃ kayavikkayaṃ.
111
Olandā tassa verassa paṭiverakarā tato
Pācīnadisamāgamma ketuṃ bhaṇḍe samussahuṃ.
112
Olanda desavāsīnaṃ vāṇijasaṃhatī tadā
Haṭṭhuṃ pācīnabhaṇḍāni pesayī chekanāvike.
113
Aṭṭhatiṃsuttare eka - vīsasatamavacchare
Te supatthanato pubbadesaṃ paṭhamamāgamuṃ.
114
Yuddhāyudhasusannaddhā nāvātesaṃ tato paraṃ
Caruṃ pācīnadesesu phiraṃgapaṭikaṇṭakā.
115
Jorisavena ispila barjanākhyo camūpati
Pañcatāḷīsa ma vasse ekavīsasatuttare,
116
Olandayuddhanāvāhi tīhi laṅkamupāgato
Dīpapācīnabhāgasmiṃ otarī dīgamaṇḍale.
117
Apassittha ca dīpasmiṃ lamaṃgamarivādinaṃ
Nijavāṇijasaṃhatyā patthitānaṃ sulabbhataṃ.
118
Phiraṃgehi virodhittaṃ ñatvā bhupatino'tha so
Seṃkhaṇḍaselakaṃ gantvā rājaṃ passi sagāravaṃ.
119
Abhinandiya bhupo taṃ aññāsi saṃkathārato
Aññamañña virodhañca phiraṃgolandajātīnaṃ.
120
Vāṇijjāya sadesīhi koṭṭhakaṃ dīghamaṇḍale
Māpetuṃ saṃgaraṃ' kāsi raññā ispīlabarjano.
121
Saṃ virodhaṃ phiraṃgehi pakāsetuṃ camūpati
Tesaṃ nāvaṃ gahetvāna datvā bhupassa niggato.
122
Appasādo mahīpassa patikālasamuṭṭhito
Paccayo'si camūpassa ajjhāsayasamiddhiyā.
123
Vassaccaye'tha sibolḍa - da vāḍākhyo camūpati
Yuddhanāvāsamūhena dīghamaṇḍala māgami.
124
Surāpānaratopā'yaṃ sadācārapurassaro
Rājasandassanaṃ patvā nivatto rājamānito.

[SL Page 673] [\x 673/] (

125
Nāvattayaṃ phiraṃgānaṃ gahetvā so camūpati
Sutvā mecetukāmeti bhūpo tattha upāgami
126
Asampattevi bhūpāle nāvā'suṃ tena mocitā
Anāpucchā kate tasmiṃ bhupe'nattamane sati
127
Passituṃ nijanāvāso rājaṃ yāci camūpati
Paṭikkhipi mahīpo taṃ saṅkiyaṃ tassa yāvanaṃ.
128
Surāmatto sa senānī nāvāpattaparammukhaṃ
Mahīpatimasāruppavācāhi samudācari.
129
Saṃkuddho tassa vācāhi āmantetvā nije bhaṭe
"Bandhatha soṇameta"nti paññāsaṃ sahaseninā.
130
Bajjhante rājayuttehi senīse tassa sevakā
Viruddhā'suṃ matā tasmiṃ paññāsaṃ sahaseninā.
131
Surādhutto kissa sobhe yutti tassocitā bhavi
Bhavaṃ yuddhaṃ vā sāmaṃ vā bhajatu"ti nivedanaṃ.
132
Pesayittha matolanda - senīso'papadaṭṭhite
Seṃkhaṇḍaselago rājā jekabpiṭara nāmake
133
Asamekkhitakamme'daṃ phalanti nijasāmino
Yaññanto sopi nāvīso akuddho viya niggato.
134
Majjumatto dhajinipati so vāḍanāmo narinde
Laṅkādhīse duvacanapathaṃ voharanto vinaṭṭho!
Tasmā majjaṃ matihirisirīhārakaṃ vajjayanatvā
Ārādhetaṃ bhavabhayaharaṃ santimaggaṃ sudhīmā.

Dvinavutimassa ūnapūraṇaṃ

1 Vimaladhammasūro hi rājā janahite rato
Sadā paccayadānena bhikkhu saṃghamapīṇayī.
2 Mahatā dhanadānena vihārapaṭimādikaṃ
Kāresi nekaṭhānesu ratanattayabhattiyaṃ.
3 Sadesa sattubhūtānaṃ phiraṃgānā'bhimaddane
Samussukko'si sabbattha sabbadā'līnamānaso.
4 Pacchā'tekicchagelañño rajje sattunu'paddavaṃ
Maññaṃ bālyañca puttānaṃ patikāramacintayī.

[SL Page 674] [\x 674/] (

5 Kumārindaṃ mahābhāgaṃ kaniṭṭhaṃ sāsanaṭṭhitaṃ
Senāratanamānetvā akāsi rajjasāminaṃ
6 Tasmiṃ niyyātayī puttiṃ mahesiṃ ca tayo sute
Kiccamevaṃ samāpetvā divaṃgato'si bhupati.
7 Sattatālīsame vasse ekavīsasatuttare
Senāratana rājañño laddhā so abhisecanaṃ, 8
Aggarāja'si laṅkāyaṃ lokanāthāsamavhayā
Bhāturājamahesīva tassāpā'si mahesikā.
9 Māyādhanūvhayo ūvadese rājakumārako
Laṅkārajjaṃ nijāyattamiti yuddhāya uggato
10
Khuddena sampahārena palāyitvā parājito
Nijāya deviyā saddhiṃ bhārataṃ samupāgami.
11
Tato katipaye vasse somo vattittha dīpake
Rajjāsā hi phiraṃgānaṃ neva santimupāgami.
12
Te pannāsādhike ekavīsasatamavacchare
Antovāsa pererākhyo patikāladhuraṭṭhako.
13
Nijāyattapadesesu phiraṃgatombulekhanaṃ
Sīhaḷāñca viññūnaṃ sāhayyena samāpayī.
14
Phiraṃgapatirājā'tha bhāratā yodhavāhiniṃ
Sattasatamataṃ yuddha - nāvāhi idha pesayī.
15
Uddharaṭṭhamukho gañchi saddhiṃ tehi gavannaro
Gāmakkhette vināsento pīḷento janasaṃhatiṃ,
16
Yuddhabhītisamupanno tenā'si puna sīhaḷe
Bhūpo purā palāyitvā ūvaraṭṭhamupāgami.
17
Saputtadāro so tasmiṃ vihāsi mahiyaṅgaṇe
Devi'ssa rājasīhākhyaṃ kumāraṃ janayī tadā.
18
Dāṭhādātubhadantopi nijajīvita santibho
Nidhāya gopanīyamhi ṭhāne gopesi bhubhujo.
19
Phiraṃgā hi tadā rāja suññaṃ seṃkhaṇḍaselakaṃ
Nissaṅkā pavisitvāna vilumpanto yathāruciṃ,
20
Rājagehaṃ vināsetvā katvā purañca nijjanaṃ
Māpetvā balane koṭṭhaṃ rakkhe yodhe niyojayuṃ.

[SL Page 675] [\x 675/] (

21
Donajeranimodāsavedu gavannaro tato
Govaṃ gañchācireneva patvana patirājataṃ.
22
Pañcapannāsavassamhi ekavīsasatuttare
Gavannaro'bhavī donapransiskudaminesaso.
23
Sopu'ddharaṭṭhaddhāya mahāsenāya pāvisi
Sīhaḷā taṃ palāpetvā gaṇhuṃ balanakoṭṭhakaṃ.
24
Saṅgāmāsaṃ jahitvāna patikāla tato paraṃ
Dhanajañcayanussukkā upāyaṃ tattha yojayuṃ.
25
Lamaṅgajanito lābho tesamāsi padhānako
Kiccakārīvibhāgotra mahābaddavhayo bhavi.
26
Baliṭṭhā nītiyā āsuṃ taṃvibhāgadharaṭṭhakā.
Labhanti desavāgādiṃ lamaṅganītibhedakā.
27
Ropanañca lamaṅgānaṃ nicayo vikkayo kayo
Sabbametaṃ phiraṃgāna - māyattamāsi nītiyā.
28
Tadā mahesiyā ādirājajo jeṭṭhaputtako
Rājasūro kumārodakīḷāya nadiyā mato.
29
"Eso rajjaṃ nije putte dātuṃ bhupena yojito
Upāyo" iti sokena devipi nidhanaṃ gatā.
30
Tadā'nītikavāro'si sabbathā'tra gavannaro,
Dose tassa nivedesuṃ patirājassa bhārate.
31
Avhāto so'nuyogāya patirājena govakaṃ
Gacchanto bhītisattatto maggeva nidhanaṃ gato
32
Athāga manuvelmāsa karañaññashomanavhayo
Patikālapadesesu patvā gavannarattanaṃ
33
Sattapannāsavasse so ekavīsasatuttare
Idho'tiṇṇe cireneva senaṃ nesi thirattanaṃ.
34
Yodha senāya so gantvā vilumpanto purādikaṃ
Ūvabadulla desādo ghātesi gāmike bahū.
35
Tadā tassa bhaṭā roga - pīḷitā bahavo matā
Sesakehi nivatto so kolambapuramāgamī.
36
So duvassena nikkhanto tato gavannarāsanaṃ
Donanuñeññālavārisapererākhyo alaṅkarī.

[SL Page 676] [\x 676/] (

37
Saseno uddharaṭṭhaṃ so gantvā balanakoṭṭhakaṃ
Dubbalaṃ sutthiraṃ katvā rakkhe sādhu nivesayī.
38
Abhīrū taruṇo koci poso dāmariko tadā
Sītavaṅke pure rājā baṇḍāro nikapiṭṭhiko
39
Vadanto "ahamevāti-phiraṃgapaṭikaṇṭako"
Dāmarikāya senāya seṭṭho hutvāna'bhikkami
40 Tassa pakkhaṃ gamuṃ bhiyyo phiraṃgukkaṇṭhasīhaḷā
Phiraṃge sampahārena parājesi sa dāmaro.
41
Sāṭheyyaṃ tassa ñatvāna pacchādāmaravāhinī
Apakkamittha taṃ hitvā; tato so dubbalo bhavi.
42
Phiraṃgā tassa dubbalyaṃ viditvā pahariṃsu taṃ
Nāmampissa na sūyittha palātassa tato paraṃ,
43
Kurūviṭaka baṇḍāro iti nāmena vissuto
Romānubhattikantoni - barentu nāma sīhaḷo,
44
Laddhiñceva phiraṃge va hitvā'si rājasevako
Pacchā ūvadisāyaṃ so ādhipaccamupāgami.
45
Dakkhiṇapacchimāsāsu phiraṃgabalakoṭṭhake
Padesehi sahādāya adā bhupe sa kittimā.
46
Phiraṃgā balane koṭṭhe ghātesuṃ rājadūtakaṃ
Koṭṭhamādā bhaṭā rañño rakkhe kārāya pakkhipuṃ.
47
Athā'jiviratā rañaññā phiraṃgā saṃgaraṃ karuṃ
Tena bhupo labhī titthe tikoṇamalayādike.
48
Phiraṃgānaṃ padātuñca dve hatthi vaccharampati
Tesaṃ kāraṭṭhake yodhe mocetuñca paṭissuṇi.
49
Na ruccaṃ saṃgaraṃ etaṃ kurūviṭakamanti so
Māyādhanuṃ samānetvā palātaṃ bhārate ṭhitaṃ.
50
Bhupaṃ kari pure ramme majjhegāmasamavhaye,
Māpite daranīyādi-gallapabbatasantike.
51
Sāmaṃ laṅkāya nevicchuṃ phiraṃgā govavāsino
Tasmā pakkosayī govaṃ patirāja gavannaraṃ.
52
Vasse dvāsaṭṭhime āga ekavīsasatuttare
Konstantīnu dasā nāmo'pāyacheko gavannaro.

[SL Page 677] [\x 677/] (

53
Bhindituṃ so panicchanto seṃkhaṇḍaselasaṃgaraṃ
Dūtagaṇamapesesi bhupantikaṃ sagāravaṃ.
54
Tato yodhe gahetvā so māyādhanuṃ samaddituṃ
Majjhegāmapuraṃ gantuṃ saṅgāmatthāya nikkhami.
55
Lollupiṭiya gāmasmiṃ tesaṃ vattī mahābhavo
Mato kuruviṭavho'tra māyādhanu palāyito.
56
Senāratana rājassa phiraṃgānaṃ palāpane
Ajjhāsayo'si yo taṃ so na vissari kadāvipī.
57
Olandajātiko māsal da bosakovaravhayo
Guṇavā puriso koci bhupantikamupāgato.
58
So bhupañca dhuraṭṭhe ca samārādhiya buddhimā
Pakkhapātittanā'lattha bhupā senāpatīpadaṃ.
59
Dīyamānaṃ kulīnānaṃ sadesahitakārinaṃ
Mīgamurāḷa iccābhidhānañca rājito labhi.
60
Bhupo dīpā palāpetuṃ patikālamupaddavaṃ
Upakārassa lābhāya olandarājapuṅgavā,
61
Saṃgaraṃ tena sandhātuṃ vidhāya rājadūtakaṃ
Mīgamurāḷa nāmaṃ taṃ olandamabhipesayī
62
Olandā dhurino dūte appasādā tadāsayaṃ
Nānujāniṃsu tenā'si niratthāsasa gatī tahiṃ.
63
Dūto tena anukkaṇṭho sampatvā ḍenamārakaṃ
Catuttha - kittiyānassa mahīpassa nivedayi.
64
Ñatvā laṅkāpavattiṃ so ḍenamāgamhī bhubhujo
Vāṇijjalolupopāṅga - pātena desapālane
65
Niyoge samatikkamma dinne bhupena dūtake
Dhanāsāpariyā dinno dūtena saṃgaraṃ karī.
66
Tato so bhubhujo senaṃ pañcanāvāhi sīhaḷaṃ
Ovīguligaḍākhyena eḍmirāḷena pesayī.
67
Sīhaḷarājadūto pi āgacchaṃ saha tehi so
Khaṇuṭṭhitena rogena samudde nidhanaṃ gato.
68
Puttopi tassa taṃ yeva gatiṃ abhajī sāgare
Ḍ[X]gña[X]namākiya nāvāyo koṭṭiyāramamāgamuṃ.

[SL Page 678] [\x 678/] (

69
Senāratanarājassa niyogehi virodhito
Neva aṅgīkarī so taṃ ḍenamākiya saṃgaraṃ.
70
Āgamo ḍenamākāna - mevamā'si niratthako.
Laṅkāvelāya nevicchuṃ vāsaṃ tesaṃ phiraṃgiyā.
71
Tato gavannaro yuddha nāvāhi koṭṭiyāramaṃ
Ḍenamākehi yuddhāya gañchi tesaṃ raṇe tahiṃ.
72
Dve ḍenamākanāvāyo nassiṃsu sesakā hi te
Laṅkāyā'pāṅgapātoyaṃ niratthoti viniggato.
73
Māyādhanu kumāropi lellupiṭiyasaṃyuge
Parājito palāto so teheva bhārataṃ gato.
74
Konstantīnu dasā tasmiṃ raṇe jetā gavannaro
Tosayaṃ sajane govamagā saṃladdhavissamo.
75
Sā ḍenamākiyavamū tasināya rajje
Pātetva'pāṅgamiti sīhaḷamāgamitvā
Pattā vihesamasamekkhitakammatoti
Mantvā samikkhakajanā tasinaṃ jahātha.

Tinavutimassa ūnapūraṇaṃ

1 Āsi uttaralaṅkāyaṃ rājā jāpanapaṭṭane
Coliyanvaya sañjāto parādirājasekharo
2 Phiraṃgamittabhutassa accaye tassa taṃsuto
Edirimānasīhākhyo daharosi mahībhujo.
3 Kaniṭṭho'tītarājassa saṃkilināmako'tha taṃ
Uppāṭanena cakkhunamapanetvāna rajjato,
4 Jivitaṃ avināsetvā vāsayaṃ bandhanālaye
Sayaṃ rājabhavi segarājasekharanāmato.
5 So phiraṃge palāpetumuttararājadhānito
Tasmiṃ katolikaṃ laddhiṃ nāsetuñca samussabhi.
6 Ñatvā taṃ kupito tasmiṃ patikālagavannaro
Pesetva dhajiniṃ sega rājasekharamakkami.
7 Sajīvagahitaṃ taṃ ca tenuppāṭitacakkhukaṃ
Edirimānasīhaṃ ca sārakkhaṃ nesi gocakaṃ.

[SL Page 679] [\x 679/] (

8 Edirimānasīhassa sagabbhā dve kumāriyo
Palātā bhārate kañcapuraṃ patvā vasuṃ tadā.
9 Pilīpadoliverākhyo raṇe tasmiṃ camūpati
Pāpito patirājena gavannarapadaṃ tahiṃ,
10
Evaṃ dubbalarājūhi cirassaṃ paripālitā
Uttararājadhānīpi phiraṃgahatthagā'si sā.
11
Catusaṭṭhimavassamhi ekavīsasatuttare
Catutthe pilipo'spāñña desiko dharaṇissaro,
12
Tatiyo pilipo rājā iti laddhābhisevanaṃ
Patikālamhi desamhi bhupo'si vijetesu ca
13
Laṅkāyaṃ bhārate ceva patikālābhisevanaṃ
Padese vāsino tassa dāsattanamupāgamuṃ.
14
Patirājasuto donajoja da albukākako
Gavannarapadaṃ patvā tato kolambamāgami.
15
Codito so dhuraṭṭhehi desapālanadubbalo
Vassaccayena avhāto patirājassa santikaṃ
16
Sattasaṭṭhimavassamhi ekavīsasatuttare
Kunstantīnu dasākhyova punāsī'ha gavannaro.
17
Maññaṃ so pālanaccheko laṅkāyaṃ nijapālane
Antarāyo bhaveyyāti sesayuropajātihi.
18
Tikoṇamālaye koṭṭhaṃ bandhi sattunivārakaṃ
Bhumiggāhachalena'tra bhindi devālayattayaṃ
19
Poraṇake silālekha pāsāṇatthambhakādike
Bhinnadevālayāyatte koṭṭhassanto caye khipi.
20
Koṭṭhe tasmiṃ niyojesi mahante yantanālake
Tato pubbe ḍenamākanāvāhi gahite pana
21
Nādimaṃ saṃgaraṃ tasmiṃ gaṇesi koṭṭhabandhane
Tena sīhaḷavāṇijjaṃ rihānimupāgami.
22
Abhikkamā pure yeva senāratana rājino
Tamārādhayi bhupālamupāyena gavannaro.
23
"Sesayuropajātīnamupaddava nivāraṇe
Koṭṭhakassā'si nimmānaṃ virodho nā'tra bhubhuje.
[SL Page 680] [\x 680/] (

24
Ito bhavati yā hāni rajjassa janatāya vā
Vāremi sabbameta"nti paṭassuṇi gavannaro.
25
Rajjapālanakāyattauccaṭṭhānesu sīhaḷe
Ṭhapesā'rādhanā tesaṃ phiraṃgabalavaḍḍhane
26
Jīṇṇake saṅkharitvāna kolambagālukoṭṭhake
Pesayī sabbakoṭṭhānaṃ ālekha pīliparājino.
27
Devamandīranimmāṇa paṭisaṅkharaṇādikaṃ
Vidhāya dāpayī vuttiṃ pūjakānaṃ sabhattimā.
28
Nijasattithirattāya vivāhe missito nayo
Yojito so nirattho'si paṭikkhitto sadesihi
29
Sīhaḷo patikāliñce parineti'ssa ñātakā
Dūrīkaronti sabbattha maṃgalāmaṃgalesu naṃ.
30
Muslimakajanā bhiyyo samuddāsannavāsino
Phiraṃgapīḷitā tesu nevāsuṃ pakkhapātikā
31
Catusahassamattā te phiraṃgehi palāpitā
Dayāya sīhaḷindaina vāsitā dīghamaṇḍale
32
Dīghamaṇḍalatitthaṃ hi ciraṃ sīhaḷarājino
Yuttaṃ videsavāṇijje vatti vāṇijjapaṭṭanaṃ;
33
Taṃ nijasattu jātissa yadi hatthagataṃ siyā
Bhiṃsanopaddavo noti maññamāno gavannaro.
34
Patirājavarassāpi matena koṭṭhakaṃ tahiṃ
Agahetvā matiṃ rañeññā kārayittha haṭheniva.
35
Koṭṭhanaṃ valayenevaṃ parikkhittaṃ tisīhaḷaṃ
Disvā saṅkupito senāratano so mahībhujo,
36
Bhndituṃ pesayī senaṃ dīghamaṇḍala koṭṭhakaṃ
Koṭṭharakkhā palāpesuṃ nirussāhena taṃ camuṃ.
37
Kalaho'si samuppanno tadā jāpanapaṭṭane;
Ādhāramabhipatthesuṃ rājato tattha vāsikā.
38
Phiraṃgasattuko rājā pesayī tatra vāhiniṃ
Gavannaropi kolambe saseno gañchi jāpanaṃ.
39
Phiraṃgā sīhaḷe jesuṃ vatte tasmiṃ mahāhave
Uddhatā te tato rañño accantābhitamācaruṃ.

[SL Page 681] [\x 681/] (

40
Senāratana rājā'tha rajjassā'yatipālane
Nirabbudattamicchanto nijaṃ rajjaṃ vibhājiya,
41
Ūva-mātala pañcuṭṭha raṭṭharajjavasā tidhā
Tālapaṇṇe likhitvāna dāṭhādhātuyu'pantike
42
Sannidhāya niyojesi tayo rajjassa sāmike
Ādāne kusapattānamekekassa kumārake.
43
Kumārasīha nāmo'tra ūvarajjaṃ samādiyi
Vijayapāla nāmo'tha mātalerajjamādiyi.
44
Vimaladhammasūrassa sutānaṃ samanantaraṃ
Senāratana putto so rājasīho samādiyi.
45
Pañcuddharaṭṭha rajjena kusosi'ssa sanāthako
Tesu tesu kumārāte āsuṃ rajjesu sāmino.
46
Jāpane pararājādi sekhararājadhītaraṃ
Palātaṃ bhārate tañca puraṭṭhaṃ coliyanvayaṃ
47
Kumārikaṃ samānetvā seṃkhaṇḍaselakaṃ puraṃ
Rājasīhakumārassa parinesi mahībhujo.
48
Kālena kālamāgamma saseno so gavannaro
Padesa laddharaṭṭhassa pīḷesi adayāparo.
49
Rājasīha kumāropi gantvā senā purakkhato
Phiraṃge abhimaddittha samuddantīkavāsike,
50
Aññamaññavirodhevaṃ vattante patikālakā
Yuddhāya sajjamānā'suṃ gavannaramatānugā.
51
Ñātajāpana saṅgāmā patirājavarā tadā
Gaṇhituṃ sīhaḷaṃ bhūpaṃ āṇaṃ labhi gavannaro.
52
Pabalāsayataṃ tena patto yuddhe gavannaro
Catusattarime vasse ekavīsasatādhike,
53
Vīsasahassamattehi sadesikabhaṭehi ca
Sāḍḍhasahassasaṅkhāta patikālabhaṭehi ca,
54
Purakkhato susannaddho jayanādena nikkhami
Rājā sekhaṇḍaselavhā badulla nagaraṃ gato.
55
Adassanena sattunamuddhato so gavannaro
Viddhaṃsetvāna seṃkhaṇḍaselaṃ badulla māgato,

[SL Page 682] [\x 682/] (

56
Aṭṭhāsi yuddhasajjova rājā sutasahāyako
Bhītā viya apakkantā rājasīhabhaṭā pathe.
57
Upāyaṃ rājaputtānamajānantā phiraṃgakā
Badulla nagaraṃ yāva anubandhiṃsu sīhaḷe.
58
Palātā sīhaḷā bhītā iti mantvā dinadvayaṃ
Mutiyaṅgaṇa vihārasmiṃ vissamittha gavannaro.
59
Tatiye divase sāyaṃ gavannaramahāsaye
Tadanantarakiccānuvicāraniranantare.
60
Yodhānirantarā āsuṃ samantākhilapabbatā;
Pekkhiṃsu bhītatasitā phiraṃgā vimbhayākulā.
61
Tadahe sampahārāya kālassa nappahonato
Phiraṃge parivāretvā aṭṭhāsi rājavāhinī.
62
Gavannarabalehā'suṃ cattāro pabhūsīhaḷā
Senisā mudaliṭṭhānaṃ pattā jātihitāsayā;
63
Uccaṭṭhānavasā kittuladdhiṃ pattehi sīhaḷe
Pahāretu manaṃ tehi phiraṃgānamaviññutā.
64
Mantaṇena hi te rattiṃ tīresuṃ caturo janā
Gaṇhituṃ rājino pakkhaṃ raṇe hitvā phiraṃgake.
65
Tammantaṇavasā tesaṃ pāmokkho mudalissaro
Senīso dona kosmoda-vijayasekharābhidho,
66
Patikālakayodhassa punāhe aruṇodaye
Asicchinnasiraṃ sallenu'kkhipitvāna dassayī.
67
Saññāya taṅkhaṇe tāya sabbe sīhaḷajātikā
Gavannaracamuṃ hitvā rañño senaṃ thirīkaruṃ.
68
Ubbiggā tasitā tāya asambhāvitasiddhiyā
Patikālā palāyiṃsu sampahāraparājitā.
69
Sīhaḷā tenu'bandhantā vallavāyappadesake
Ratanadoṇivelamhi rundhiṃsu divasaccaye.
70
Rattiṃ yāpesi naccena gītena rājavāhinī
Yodussāhanupāyena gavannaramahāsayo,
71
Sūrodaye raṇetiṇṇo rājasīhakumārako
Balaṃ bhindi phiraṃgānaṃ senāvidhānakovido.

[SL Page 683] [\x 683/] (

72
Senāvidhāyako sūro dasākhyā so gavannaro
Patittha samare tasmiṃ khaṇena raṇabhumiyaṃ.
73
Sajīve jivagāhena phiraṃge gaṇhi bhubhujo
Nijasenādhuraṭṭhe ca kumāra ca sutosayī.
74
Patikāle vivajjetvā saṅkate nijavāhiniṃ
Cattāro mudalinde te ṭhapesuccatarepade.
75
Catukoraḷalakādhīsa-pade vijayasekharaṃ
Ṭhapesi tesu pāmokkhaṃ sadesahitakārakaṃ.
76
Tato nekesu ṭhānesu phiraṃgabalakoṭṭhakā
Gahitā bhupayodhehi bhāyiṃsu patikālakā.
77
Rājasīhakumāro'tha yodhasenāpurakkhato
Kolambanagaraṃ patvā paharittha phiraṃgake.
78
Pāvisuṃ bhītimāpannā phiraṃgā koṭṭhakantare
Rundhitvā koṭṭhamaṭṭhāsi rājasīhassa vāhinī.
79
Ratanadoṇivelamhi nijaṃ hāniṃ phiraṃgakā
Govarajjapālakānaṃ nivedesuṃ yathāvidhiṃ.
80
Asayho'si phiraṃgānaṃ dasāmahāsayaccayo;
Sīhaḷānaṃ vasīkāre dukkarattaṃ vidiṃsute.
81
Tathāpi patirājo so asahanto parābhavaṃ
Bhārate nijadesehi ciṇitvā yodhavāhiniṃ,
82
Yuddhopakaraṇañceva sampādetvā anūnakaṃ
Gavannarapadaṃ datvā jojadalmedanāmako,
83
Pañcasattarime vasse ekavīsasatuttare
Pesayī saṃ janaṃ rakkhaṃ ruddhaṃ kolambakoṭṭhakaṃ.
84
Koṭṭharuddhā phiraṃgā hi jighavacchāparipīḷitā
Manussa maṃsabhakkhena yāpesuṃ nijajīvitaṃ.
85
Nāvikī vāhinī nā'si sīhaḷindassa santakā
Rājasīho'samattho'si tena koṭṭhābhimaddane.
86
Temāsaccayato pacchā hitvā so koṭṭharodhanaṃ
Phiraṃgato viluttañca samādāya viniggato.
87
Navo gavannaro sopi patto kolambakoṭṭhakaṃ
Sabalaṃ pariposento sajanaṃ paritosayī.

[SL Page 684] [\x 684/] (

88
Sīhaḷapatikālānaṃ sāmaggisaṃkathā tadā
Vattitā dve tayo vāre saphalā viya vattati.
89
Katipayesu vassesu gatesu kalahaṃ vinā
Kenaci karaṇīyena niggato so gavantaro,
90
Yāte tasmiṃ diyagoda - melo nāma mahāsayo
Gavannarapadaṃ patto senīso tāvakālikaṃ.
91
Aṭṭhasattarime vasse ekavīsasatādhike
Dutiyo rājasīhosi rājā tāte divaṃgate.
92
Ūvadesoparājā'si kumārasihanāmako;
Mātale uparājā'si vijayapālanāmako.
93
Parampi jojadalveda-nāmā'gantvā nijaṃ dhūraṃ
Dhatvā katipaye vasse gato dhuraviniggato.
94
Tato'sī'ha diyogoda melo phiragavannaro
Sīhaḷarajjanāseva sasattiṃ sopi yojayī.
95
Patīto vāṇijo koci phiṃragavisayāgato
Seṃkhaṇḍaselakaṃ patvā vīppasanno mahībhujo.
96
Nekamahagghabhaṇḍehi sindhavaṃ cārudassanaṃ
Pariccajayi mahīpāle bhattimāna purassaraṃ.
97
Vāṇijo so nivattanto rājaṃ passi sagāravaṃ;
Bhupo caji sadantehaṃ mahagghe ca maṇādike.
98
Dassanīyaṃ tamādāya dantinaṃ rājadinnakaṃ
Sadesagamanussukko kolambaṃ gañchi vāṇijo.
99
Balakkārena taṃ hatthiṃ luddho gaṇhi gavannaro
Nivedayīta māguṃ so gantvā bhupassa vāṇijo.
100
Rājasīha mahīpālo gavannarassa kammuno
Pakāsetvā sunīvattaṃ datvā'ññaṃ vāṇijassi'haṃ
101
Kopantaramadassento nijacāgappadūsake
Halāvatākhyatitthena vāṇijaṃ pesayittha taṃ.
102
Gavannaro hi "bhupālo mantvā'ssalolupo"iti
Atimūlena vikketumassadvayamapesayī.
103
Bhupo nijapurānītaṃ gahetvā taṃ hayadvayaṃ
Gavannaraṃ pakopetuṃ hārake paṭipesayī.

[SL Page 685] [\x 685/] (

104
Paccagammāssahārā te gavannarassa nivedayuṃ;
Kuddho so paṭipesetuṃ asse bhupamatajjayī.
105
"Ānetvā dantinaṃ hatthiṃ viluttaṃ vāṇijantikā
Nije asse harassū"ti rājāpaṭi nivedayī.
106
Tato malakkato senā-lāgenu'nnatamānaso
Gavantaro rājasīhaṃ vināsetumacintayī.
107
Tadā kumārasīho so ūvadesassa pālako
Abhāgyeneva rājassa uparājā divaṃgato.
108
Patte dvāsītime vasse ekavisatuttare.
Yuddhasajjo abhikkanto patikālagavannaro.
109
Aṭṭhavīsasahassehi sadesikahaṭehi ca
Sattasata phiraṃgehi uddharaṭṭhamupāgami.
110
Nijarakkhāya sannaddho'-pāyacheko mahībhujo
Ūvaheṭṭhuddharaṭṭhehi sañcitaṃ yodhavāhiniṃ
111
Ādā seṃkhaṇḍaselamhā nikkhamma vijayocitaṃ
Avatthaṃ pekkhamānova aṭṭhasi purato bahi.
112
Mātalerajjato senaṃ dasasahassatodhikaṃ
Samādāyoparājāpi bhupabalaṃ thirīkari.
113
Phiraṃgā ruddarūpena pīḷentā gāmavāsike
Khandhāvāraṃ nivesesuṃ balanavhe raṇaṅgaṇe,
114 Disvā rājā carakkhīhi patikālānamāgatiṃ
Phiraṃgapūjakene'vaṃ nivedesi gavannaraṃ.
115
Sīhaḷindo nijaṃ yuttiṃ sādhayī kālamettakaṃ
Tasmā tassa virodhena na yuttā īdisī gati.
116
Patikālā'tivatteyyuṃ yuttidhammamanādarā
Daṇḍeti suddhadevo te tesaṃ cattasajīvito"
117
Paṇṇaṃ sapūjakānītaṃ disvānā'ha gavannaro,
"Bhīto bho kālakhuddo so kaḍḍhema kaṇṇakena naṃ"
118
Iti vatvā puraṃ gantvā rājasīhavivajjitaṃ
Mandirādimajālesi vilopagāhato paraṃ.
119
Tato katipayāhehi purā nikkhamma rattiyaṃ
Gannorunāmake ṭhāne khandhāvāraṃ nivesayī.

[SL Page 686] [\x 686/] (

120
Āsīnassa parikkhāya chiddassārivimaddane
Samayo rājasīhassa ucito'yamupāgami.
121
Magge sabbe nirundhitvā mahārukkha nipātanā
Rakkhe yodhe ṭhapetvāna samantā parivārayī.
122
Tasito bhītimāpanno koṭṭharuddhova kuñjaro
Attānaṃ vipadāsannaṃ disvā tappi gavannaro.
123
Sāmadhānamapekkhanto so pāto bhupasantikaṃ
Dhuraṭṭhakamapesesi meṇḍosānāmakaṃ susuṃ
124
Jīvagāhaṃ gahetvā taṃ bhupo "gavannarassa te
Uddhaccasso'cito daṇḍo vidhīyatī"ti vedayi.
125
Laddhāṇā sīhaḷā yodhā ārabhiṃsu tato raṇaṃ
Phiraṃgā tatra tālatthuṃ assāsamappamattakaṃ
126
Hetivassaṃ pavattittha sabbāsāhi raṇaṅgaṇe
Haññūṃ nekasahassāni patikālabhaṭā tahiṃ.
127
Deho gavannarassāpi khaṇe tasmiṃ gatāsuko
Paññāyi matadehānamantare samaraṅgaṇe.
128
Virāme sampahārassa patikālabhaṭā tahiṃ
Tettiṃsatāvasissiṃsu sadesikavidesikā.
129
Yuddhopakaraṇe heva rājāyattā bhaviṃsu te
Pabbato viya paññāyi matadehasamussayo.
130
Vijayo ha'cculāro'si bhūpālassa raṇe tahiṃ;
Phiraṃgopaddavo bhiyyo dubbalosi tato paraṃ.
131
Hīnā te āyamaggehi dhanena nicitena ca
Sudukkarattamāpannā sakadesassa pālane
132
Aññāyena dhuraṭṭhānaṃ nītiyā vesamena ca
Saṃgarānañca bhedena tesadīmīdasā'gamī.
133
Itthaṃ phiraṃgiyajano dhanalolupo'yaṃ
Sampīḷayaṃ nikhilalaṃkamimaṃ sayampi
Hāniṃ bhajittha nijakammapathānurūpaṃ;
Tasmā parassa tasinaṃ pajaheyya dhīmā.
---------

[SL Page 687] [\x 687/] (

Catunavutimassa ūnapūraṇaṃ

1 Athā'ga dona antoni mastaraññasanāmakā.
Gavannarapadaṃ patvā kolambanagaruttamaṃ
2 Accantaparihīnassa patikālabalassa so
Paṭisaṅgharaṇussukko kiccāni paṭipādayī.
3 Rājasīho kumārādi sīhena nijabhātarā
Rakkhitamuparājena ūvarajjaṃ tadaccaye
4 Seṃkhaṇḍaselarajjena pāpayitthekarajjataṃ
Mātaleyuvarājo hi vijayapālanāmako,
5 Bhāgaṃ tassa parajjena anusandhetumīrayī
Rājasīho na taṃ rucci tesaṃ tenā'si viggaho.
6 Mātale yuvarājo'tha patvā ūvapadesakaṃ
Nijapakkhanate kātuṃ janekā'si parissamaṃ.
7 Gantoruraṇakāraṭṭhe ūvadesamhi rakkhite
Phiraṃge paritosetuṃ raho rañño vimocayī.
8 Rājā saṅkupito tena gahetuṃ yuvarājakaṃ
Yuddhasenadvayaṃ dvīhi disābhāgehi pesayī
9 Bhīto kolambamāgamma uparājā gavannaraṃ
Upakāramayācittha rājasīhena yujjhituṃ
10
Upakārappadānaṃ hi patirājamataṃ vinā
Na yuttamitī taṃ govamapesayi gavannaro
11
Patirājo tamāyātaṃ kittuladdhimagāhayī
So yeva'ssopakāro'si naññaṃ lattha phiraṃgato.
12
Vipadamattano patta-manusocaṃ sudummano
Ciraṃ tasmiṃ vasitvāna yathākammaṃ gatosi so.
13
Phiraṃgopaddavaṃ laṅkādīparajje samūlakaṃ
Uppāṭetumupāyaṃ so rājāsīho'tha cintayī.
14
Nijadubbalyato mantvā nāvikasattihīnataṃ
Taṃsattiparipuṇṇassa upakāraṃ gavesayaṃ,
15
Sampannayodhanāvānaṃ patikālavirodhitaṃ
Olandadesavāsīnaṃ sāhayyamabhipatthayaṃ
16
Tesaṃ pācīnalokamhi dhuraṭṭhena manorame
Sāsanaṃ patirājassa sampādetvā tadatthakaṃ

[SL Page 688] [\x 688/] (

17
Garuṭṭhānikadūtānaṃ hatthe datvā sapābhataṃ
Pesayī jāvadesamhi betāvinagaruttamaṃ.
18
Dūte te abhinanditvā patirājā sasāsane
Saṃgaratthāya bhupena dve dūte paṭipesayī.
19
Te dūtā rājadūtehi seṃkhaṇḍaselamāgatā
Saṃgaraṃ rājasīhena sajjesuṃ sāsayocitaṃ
20
Saṃgaraṃ taṃ phiraṃgānaṃ dūrīkaraṇapubbakaṃ
Rājasīho urīkatvā dūte te paṭipesayī.
21
Betāvipatirājopi hadayikatasaṃgaro
Tasmiṃ saṃvacchare yeva kiccasādhanamārahi.
22
Tiyāsītimavassamhi ekavīsayatuttare
Vesṭarvolaḍanāmassa senīsassa vidhānato
23
Olandayodhanāvānaṃ samūho yuddhasajjito
Laṅkādīpasamīpaṭṭhaṃ sāgaraṃ samupāgamī.
24
Phiraṃgānaṃ padesamhi sindhuvelantike tadā
Janā dāmarikā'sesuṃ gannoruhānihetuto.
25
Bhāratādipadesesu ripūnaṃ balavaḍḍhanā
Vatti hānipathe tesu phiraṃgabalamaṇḍalaṃ.
26
Sabbametamabhiññāya nijakiccopakārato
Samussukkamanolandā sampahāraṃ samārabhuṃ.
27
Thalato bhupasenā ca olandā ca samuddato
Yodhento paṭhamaṃ gaṇhuṃ dīghamaṇḍalakoṭṭhakaṃ.
28
Tikoṇamalaye koṭṭhaṃ tato gaṇhiṃsu vassato
Mīgamu koṭṭhakaṃ gaṇhuṃ tato khyātaṃ balissitaṃ.
29
Tadāhi paharissanti kolambaṃ ripavoti no
Sajjā'suṃ bhiṃsane yuddhe phiraṃgā koṭṭhanissitā.
30
Gālutitthaṃ gatā te tu hitvā kolambakoṭṭhakaṃ
Ripūhi vañcitā noti phiraṃgā'suṃ sulajjitā.
31
Thalato jalato ceva sīhaḷolandavāhinī
Sampahārena gaṇhittha gālumātarakoṭṭhake.
32
Imesaṃ pana koṭṭhanaṃ gāhe laddhā mahādhanaṃ
Sīhaḷā ceva olandā vibhajiṃsu yathocitaṃ.

[SL Page 689] [\x 689/] (

33
Hāyamānaṃ phiraṃgānaṃ laṅkāyaṃ balamaṇḍalaṃ
Disvā saṃvegamāpanno patirājā gavannaraṃ
34
Senīsatte ṭhapetvā'ssā'nujaṃ gavannare pade
Pataṭṭhāpesi donādi-pilipaṃ maskaraññasaṃ.
35
Thirīkatabalā te tu gantvā yodhapurakkhatā
Nijāyattaṃ punākāsuṃ mīgamubalakoṭṭhakaṃ.
36
Phiraṃgadesarajjaṃ hi tayo pilipanāmakā
Kamenispaññarājāno saṭṭhivassamapālayuṃ.
37
Etasmiṃ samaye desavāsino'ruparissāmā
Phiraṃgadesa sambhuto kumāro janarañjako,
38
Catuttha-jonanāmena rājāsanamalaṅkari.
Tassā'ṇā pattharī laṅkā-vijitepi phiraṃgike.
39
Katipayehi vassehi olandā nijadesato
Laddhādhāramagaṇhiṃsu puna mīgamukoṭṭhakaṃ.
40
Tadā urīkato āsi aṭṭhavassikasaṃgaro
Phiraṃgolandarajjānaṃ sāmādhānassa sādhako.
41
Phiraṃgolandajātīhi gahite koṭṭhakādike
Bhuñjituṃ tehi teheva eko'si niyamo tahiṃ.
42
Phiraṃgolandarajjehi tesaṃ laṅkāniyuttakā
Āṇattā kālikaṃ santakalahāsuṃ idhāpi te.
43
Olandamittabhāvena rājasīhopi bhubhujo
Etthantare phiraṃgānaṃ virodhaṃ neva dassayi.
44
Tadā mīgamukoṭṭhamhi olandādhipatījanā
Gaṇhuṃ katipaye dantī vañcāya bhupasantake.
45
Ñatvā taṃ kupito rājā catukoraḷasaṇṭhite
Bhaṭe tesaṃ gahetvāna chetvā senānino siraṃ,
46
Mīgamukoṭṭhake jeṭṭha - dhuraṭṭhamabhipesayī.
Olandā tu nijaṃ dosa murīkatvānupāyato.
47
Bhupakopaṃ sametvāna ārādhesuṃ mahībhujaṃ
Nikkhanto'si tadā dīpā phiraṃgānaṃ gavannaro.
48
Tathā'gami manūvela maskaraññasahomano
Phiraṃgānaṃ padesesu patvā gavannarattanaṃ.
49
Esosi dhanaloluppo ripuvissāsajātiko
Dhanatthaṃ vikkiyā'rīna mannampi yodhasañcitaṃ.

[SL Page 690] [\x 690/] (

50
Īdisehā'tiduṭṭhehi kammehi duṭṭhamānasā
Dhuraṭṭhā ceva yodhā taṃ ādā kārāghare khipuṃ.
51
Gavannarassa kiccaṃ hi dhuraṭṭhapamukhā tayo
Sādhayantākhilaṃ vattaṃ patirājassa vedayuṃ.
52
Patirājā hi pransisko-damelokastranāmake
Gavannarapadaṃ datvā yodhasenāya pesayī.
53
Vuddho so pālanaccheko samesi sabbamāgato,
Gavannarampi mocesi kāraṭṭhaṃ taṃ mahāsayo.
54
Upekkhānatasantāne asmiṃ gavannare sati
Aṭṭhavassamatikkamma niṭṭhito so'si saṃgaro.
55
Catunavutime vasse ekavisasatādhike
Gavannarosi antoti-dasosādikuṭiññako.
56
Tada'ṭṭhārasaho'landa nāvāhi raṇakovidā
Tisahassuttarā senā gālutitthamupāgami.
57
Sīhaḷolandasenā'tha thalodakappahārato
Balakoṭṭhaṃ phiraṃgānaṃ gaṇhittha kālatitthake.
58
Vijayinī'tha sā senā kolambagahaṇussukā
Mantetvā thalato ceva jalato ca gamī tahiṃ.
59
Mīgamuvapadesāpi tathevāgañchi vāhinī;
Rājasīho hi tāḷīsasahassayodhavāhiniṃ
60
Samādāya na pīḷento phiraṃge avihiṃsake
Āgamma kaḍuvelamhi khandhavāraṃ nivesayi.
61
Rundhiyo'landanāvāyo ṭhatvā kolambatitthakaṃ
Gacchantāgacchantiyo nāvā gahetvā vattayuṃ vase.
62
"Vinā rudhirapātena niyyātentu"ti koṭṭhakaṃ
Sāsanaṃ sīhaḷolandā phiraṃgānamapesayuṃ.
63
"Koṭṭho phiraṃgadesīsa - catuttha jonasantako
Tassa niyyātane bhāro nāmhākanti gavannaro.
64
Sīhaḷolandapaṇṇassa paṭipaṇṇamapesayī.
Saṅgāmasamayo'sanna - tarattanamagā tato.
65
Pure raṇassa sāmantā katolikā ca pūjakā
Gavannarena āṇattā antokoṭṭhamapāvisuṃ.
66
Sīhaḷolandasenā'tha thalato jalato tathā
Ekakkhaṇappahārena ārabhittha mahāraṇaṃ.

[SL Page 691] [\x 691/] (

67
Annapānādikaṃ māsa - katipayehi koṭṭhake
Rakkhāgato jano saddhiṃ nijajīvena khepayī.
68
Janasañcayanā koṭṭhe mūḷhattaṃ katamattanā
Gavannaro sa maññanto ratyaṃ te bahi nīhari.
69
Vāresi bahi niyyānaṃ tesaṃ sīhaḷavāhinī.
Antokoṭṭhappavesampi patikālā nivārayuṃ.
70
Katipayadinesve'vaṃ pattā'nekasahassakā
Pākārasannike sukkhā nāhārā nidhanaṃ gatā.
71
Matānaṃ pūtigandhena nidāghena ca pīḷitā
Phiraṃgā bahavo yodhā rogino'suṃ dine dine.
72
Alābhamapakittiñca āyamānamapekkhiya
Yāvosānamayujjhiṃsu patikālabhaṭā tadā.
73
Hatthassa - sā - biḷārādi - maṃsaṃ manussamaṃsakaṃ
Khādantā sattamāsāni rakkhiṃsu te sakoṭṭhakaṃ.
74
Ante khaṇampi yodhetu - masamattho gavannaro
Sesānaṃ jīvite rakkhaṃ niyyātayittha koṭṭhakaṃ.
75
Kolambakoṭṭhapātena lakkhite sarade pana
Catuttha-jonabhupālo phiraṃgeso divaṃgato.
76
Navanavutime vasse ekavīsasatuttare
Chaṭṭhālaponaso tasmiṃ bhupāsanamasobhayī.
77
Tassāṇuttaralaṅkāyaṃ vijite hāyamānake
Sañajhādiccapabhākārā patikālesu pattharī.
78
Tadā dve yeca sissiṃsu koṭṭhā phiraṃgasantakā;
Abhaviṃsu tato'landā tesaṃ gahaṇabuddhikā.
79
Duvassātikkame tesu koṭṭhaṃ mannāramavhayaṃ
Gahetuṃ yuddhanāvāhi gamiṃso'landakā tahiṃ.
80
Antonidāmaral pubba - manesasagavannaro
Hañaññi tasmiṃ raṇe tena koṭṭho so'landahatthago.
81
Jojādamelasampāyo - nāma yuddhadhuraṭṭhako
Gavannarapadaṃ patto tato jāpanapaṭṭane.
82
Jāpane paṭṭane yeva phiraṃgānaṃ balaṃ tadā
Vattittha taṃ sugopetumussahī so gavantaro.
83
Mannāramapurolandā gantvā jāpanapaṭṭanaṃ
Taṃ phiraṃgamabhāduggaṃ gahetuṃ raṇamārabhuṃ.
84
Vassekuttarabāvīsasatakānumitamhi te
Gaṇhiṃsu taṃ phiraṃgāna mosānabalakoṭṭhakaṃ.

[SL Page 692] [\x 692/] (

85
Navaholandanāvāhi pattā pabalavāhinī
Jayīnā admirālena rikvenloḷena pesitā;
86
Balamussāhato evaṃ mannārame ca jāpane
Sadugge hatthage'kāsi dese phiraṃgastake.
87
Patikālabhaṭe tesu raṇesu hatasesake
Betāviṃ yeva pesesuṃ olandā duradassino.
88
Laṃkāya patikāletihāsassa kārako sudhī
Ruberunāmako pe'su kāraṭṭhesu bhavī tadā.
89
Pūjake patikālānaṃ vutthe jāpanapaṭṭane
Jesuvisṭavhaye ceva ḍominikana nāmake.
90
Nissitehi samaṃ tesaṃ jane paññāsatuttare
Nāvāya bhārataṃ tesuṃ pabbājetvāna jāpanā.
91
Diyaḍḍhasatamattāni vassāni idha sīhaḷe
Samuddāsannadesesu pavattamasantarūpakaṃ.
92
Evaṃ samūlamucchinnaṃ phiraṃgabalamaṇḍalaṃ
Chaṭṭhālaponasassāṇā tenevito viniggatā.
93
Olandā pana sabbesaṃ koṭṭhānaṃ gahaṇā paraṃ
Sapathena kate raññā gaṇesuṃ neva saṃgare.
94
Sabbesu api ṭhānesu thiraṃ kariṃsu saṃ balaṃ
Nijaṃ āṇaṃ pavattesuṃ koṭṭhesu nikhilesupi.
95
Aniyyātanena koṭṭhānaṃ saṃgarassānurūpato
Laṅkādīpā phiraṃgānaṃ parihāramahāhave,
96
Attakatopakārassa asatīkaraṇena ca
Olandesu susaṃkittha rājasīho mahībhujo.
93
Bhupālo'tha phiraṃgesu anāthesu dayāparo
Tesaṃ sahassasaṅkhata - kuṭumbāni ca pūjake.
98
Ratanavālukādimhi khettavatthuppadānato
Upakāraṃ karitvāna nivesesi yathocitaṃ.
99
Itthaṃ taṇhāya koṭṭhe niciya nijajanānāsudānā phiraṃgā
Ādātuṃ laṅkamaṭṭhāvanipatikarino'nukkamā ussahiṃsu,
Olandā sīhaḷindassa'nubalamanugā nīharuṃ dīpato te;
Bhīndante cāpi mittā; na bhavatu janatā hesu giddhā paresaṃ.
-------