[CPD Classification 4.1.5]
[SL Vol Dāṭh- ] [\z Dāṭh /] [\w I /]
[SL Page 001] [\x 1/]

Dāṭhā vaṃsaya.

Namo tassa bhagavato arahato sammāsambuddhassa

1 Visāradaṃ vādapathāti vattinaṃ
Tilokapajjotamasayhasāhinaṃ
Asesa ñeyyāvaraṇappahāyinaṃ
Namāmi satthāramanantagocaraṃ

[SL Page 002] [\x 2/]

2 Tiloka nāthappabhavaṃ bhayāpahaṃ
Visuddhavijjācaraṇehi sevitaṃ
Papañca saññojanabandhanacchidaṃ
Namāmi dhammaṃ nipuṇaṃ sududdasaṃ.
3 Pasādamattena'pi yattha pāṇino
Phūsanti dukkhakkhayamaccutaṃ padaṃ
Tamāhuṇeyyaṃ susamāhitindriyaṃ
Namāmi saṅghaṃ munirājasāvakaṃ
4 Vibhusayaṃ kāḷakanāgaranva yaṃ
Parakkamo kāruṇiko camūpati
Gavesamāno jinasāsanassa yo
Virūḷhimatthañca janassa patthayaṃ.

[SL Page 003] [\x 3/]

5 Sudhāmayūkhāmala paṇḍuvaṃsajaṃ
Virūḷhasaddhaṃ munirājasāsane
Piyaṃ vadaṃ nītipathānuvattiniṃ
Sadā pajānaṃ janikaṃ'va mātaraṃ
6 Piyaṃ parakkantibhujassa rājino
Mahesi maccunnatakhuddhisampadaṃ
Vidhāya līlāvatimicchitatthadaṃ
Asesa laṅkātalarajjalakkhiyaṃ.
7 Kumāramārādhitasādhumantinaṃ
Mahādayaṃ paṇḍunarinda vaṃsajaṃ
Vidhāya saddhaṃ madhurindanāmakaṃ
Susikkhītaṃ pāvacane kalāsu ca.

[SL Page 004] [\x 4/]

8 Narindasuññaṃ suciraṃ tisīhaḷaṃ
Itippatītaṃ ayasaṃ apānudi
Ciraṃ paṇītena ca civarādinā
Susaññate saṃyamino atappayi.
9 Ciraṭṭhitiṃ pāvacanassa icchatā
Kataññunā vikkama buddisālinā
Satīmatā candima bandhukittinā
Sagāravaṃ tena'bhīyācito ahaṃ
10
Sadesa bhāsāya kavīhi sīhaḷe
Katampi vaṃsaṃ jinadantadhātuyā
Niruttiyā māgadhikāya vuddhiyā
Karomi dīpantaravāsinaṃ api.

[SL Page 005] [\x 5/]

11
Jīno'yamiddhe amaravhaye pure
Kadāci hutvāna sumedhanāmako
Savedavedaṅgavibhāgakovido
Mahaddhane vippakulamhi māṇavo.
12
Ahaṃ hi jātibyasanena pīḷito
Jarābhibhuto maraṇena otthaṭo
Sivaṃ padaṃ jātijarādinissaṭaṃ
Gavesayissaṃ'ti raho vicintiya.
13
Anekasaṅkhaṃ dhanadhaññasampadaṃ
Patiṭṭhapetvā kapaṇesi duccajaṃ
Anappake pemabharānubandhino
Vihāya mitte ca suteca bandhave.

[SL Page 006] [\x 6/]

14
Pahāya kāme nikhile manorame
Gharābhinikkhamma himācalantike
Mahīdharaṃ dhammikanāma vissutaṃ+
Upecca nānātarurājibhusitaṃ.
15
Manonukūle surarājanimmīte
Asammigānaṃ agatimhi assame
Nivattacīro ajinakkhipaṃ vahaṃ
Jaṭādharo tāpasa vesamaggahī.
16
Susaññatattoparivāri tindriyo
Phalāphalādīhi pavattayaṃ tanuṃ
Gato abhiñgñāsu ca pāramiṃ vasī
Tahiṃ samāpatti sukhaṃ avindi so.
---------------------------------------
+ Kesucipotthakesu "dhammakanāmavissutaṃ" tipi dissati.

[SL Page 007] [\x 7/]

17
Susajjite rammapurādhivāsinā
Mahājanena'ttamanena añjase
Pathappadese abhiyantamattano
Aniṭṭhiteyeva sumedha tāpaso.
18
Agādhañeyyodadhīpāradassinaṃ
Bhavantaguṃ nibbanathaṃ vināyakaṃ
Anekakhīṇāsavalakkhasevitaṃ
Kadā ci dīpaṅkarabuddhamaddasa.
19
Tato sasaṅghassa tilokabhattuno
Pariccajitvāna tanumpi jīvitaṃ
Pasārayitvāna jaṭājinādikaṃ
Vidhāya setuṃ tanumeva pallale.

[SL Page 008] [\x 8/]

20
Anakkamitvā kalalaṃ mahādaye
Sabhikkhuko gaccatu piṭṭhiyā iti
Adhiṭṭhahitvāna nipannako tahiṃ
Anātha metaṃ tibhavaṃ samekkhiya.
21
Dayāya sañcoditamānaso jane
Bhavaṇṇavā uddharituṃ dukhaddite
Akāsi sambodhipadassa pattiyā
Mahābhinīhāramudaggavikkamo.

[SL Page 009] [\x 9/]

22
Atho viditvā vasino tamāsayaṃ
Adāsi so vyākaraṇaṃ mahāmuni
Tato puraṃ tamhi tathāgate gate
Sayaṃvasī sammasi pāramiguṇe.
23
Tato ca kappānamalīnavikkamo
Asaṃkhiye so caturo salakkhake
Tahiṃ tahiṃ jātisu bodhipācane
Visuddhasambhāraguṇe apūrayi. 24
Athābhijāto tusite mahāyaso
Visuddhasambodhipadopaladdhiyā
Udikkhamāno samayaṃ dayādhano
Ciraṃ vibhutiṃ anubhosi sabbaso.

[SL Page 010] [\x 10/]

25
Sahassasaṅkhā dasacakkavālato
Samāgatānekasurādhipādihi
Udaggudaggehi jinattapattiyā
Sagāravaṃ so abhigamma yācito.
26
Tato cavitvā kapiḷavhaye pure
Sadā sato sakyakulekaketuno
Ahosi suddhodanabhumibhattuno
Mahādimāyāya mahesiyā suto.

[SL Page 011] [\x 11/]

27
Vijātamatto'va vasundharāya so
Patiṭṭhahitvāna disā vilokayī
Tadā ahesuṃ vivaṭaṅganā disā
Apūjayuṃ tattha ca devamānusā.
28
Ādhārayuṃ ātapavāraṇādikaṃ
Adissamānāva nabhambhi devatā
Padāni so satta ca uttarāmukho
Upecca nicchārayi vācamāsabhiṃ.
29
Yathatthasiddhattakumāranāmako
Mahabbalo yobbanahāriviggaho
Ututtayānucchavikesu tīsu so
Nubhosi pāsādavaresu sampadaṃ.

[SL Page 012] [\x 12/]

30
Kadāci uyyānapathe jarāhataṃ
Tathāturaṃ kālakataṃ ca saṃyamiṃ
Kamena disvāna virattamānaso
Bhavesu so pabbajituṃ akāmayi.
31
Sapupphadīpādīkarehi rattiyaṃ
Purakkhato so tidivādhivāsihi
Sachannako kantakavājiyānato
Tato mahākāruṇiko 'bhinikkhami.
32
Kamena patvāna anomamāpagaṃ
Sudhotamuttāphalahārisekate
Patiṭṭhahitvā varamoḷibandhanaṃ
Sitāsilūnaṃ gagane samukkhipī.

[SL Page 013] [\x 13/]

33
Paṭiggahetvā tidasānamissaro
Suvaṇnacaṅgoṭavarena taṃ tadā
Tiyojanaṃ nīlamaṇīhi cetiyaṃ
Akāsi cūḷāmaṇimattano pure.
34
Tato ghaṭīkārasarojayoninā
Samāhaṭaṃ dhārayī cīvarādikaṃ
Atho sakaṃ vatthayugaṃ nabhatthale
Pasatthavesaggahaṇo samukkhipī.
35
Paṭiggahetvāna tamambujāsano
Mahiddhiko bhattibharena codito
Sake bhave dvādasayojanaṃ akā
Maṇīhi nīlādihi dussacetiyaṃ.

[SL Page 014] [\x 14/]

36
Susaññatatto satimā jitindriyo
Vinītaveso rasagedhavajjito
Chahāyanāneva anomavikkamo
Mahāpadhānaṃ padahittha dukkaraṃ.
37
Visākhamāsassatha puṇṇamāsiyaṃ
Upecca mūlaṃ sahajāya bodhiyā
Tiṇāsane cuddasahatthasammite
Adhiṭṭhahitvā viriyaṃ nisajji so.
38
Avattharantiṃ vasudhaṃca ambaraṃ
Virūpavesaggahaṇena bhiṃsanaṃ
Pakampayanto sadharādharaṃ mahiṃ
Jino padose'jini māravāhiṇiṃ

[SL Page 015] [\x 15/]

39
Surāsurabrahmagaṇehi sajjite
Jagattaye pupphamayagaghikādinā
Pavattamāne suradundubhissare
Abujjhibodhiṃ rajanīparikkhaye.
40
Tadā pakampiṃsu saselakānanā
Sahassasaṃkhā dasalokadhātuyo
Agañji so loṇapayodhi sādhutaṃ
Mahāvabhāso bhuvanesu pattharī.
41
Labhiṃsu andhā vimale vilocane
Suṇiṃsu sadde badhirāpi jātiyā
Lapiṃsu mūgā vacanena vaggunā
Cariṃsu khelaṃ padasā'va paṅgulā.
42
Bhaviṃsu khujjā ujusommaviggahā
Sikhī'pi nibbāyi avīciādisu
Apāgamuṃ bandhanato'pi jantavo
Khudādikaṃ petabhavā apakkamī.

[SL Page 016] [\x 16/]

43
Samiṃsu rogavyasanāni pāṇinaṃ
Bhayaṃ tiraccānagate na pīḷayī
Janā ahesuṃ sakhilā piyaṃvadā
Pavattayuṃ koñcanadaṃ mataṅgajā.
44
Hayā ca hesiṃsu pahaṭṭhamānasā
Nadiṃsu sabbā sayameva dundubhī
Raviṃsu dehābharaṇāni pāṇinaṃ
Disā pasīdiṃsu samā samantato.
45
Pavāyi mando sukhasītamāruto
Pavassi megho'pi akālasambavo
Jahiṃsu ākāsagatiṃ vihaṅgamā
Mahiṃ samubhijjajalaṃ samuṭṭhahī.
46
Asandamānā'va ṭhitā savantiyo
Nabhe virociṃsu asesajotiyo
Bhavā ahesuṃ vivaṭā samantato
Janassa nāsuṃ vacanūpapattiyo.

[SL Page 017] [\x 17/]

47
Samekkhataṃ nāvaraṇā nagādayo
Pavāyi gandho api dibbasammato
Dumā ahesuṃ phalapuppha dhārino
Ahosi channo kamalehi aṇṇavo.
48
Thalesu toyesu ca pupphamānakā
Vicittapupphā vikasiṃsu sabbathā
Nirantaraṃ pupphasugandhavuṭṭhiyā
Ahosi sabbaṃ vasudhambarannaraṃ.
49
Nisajja pallaṅkavare tahiṃ jino
Sukhaṃ samāpattivihārasambhavaṃ
Tato'nubhonto sucirābhipatthitaṃ
Dināni satteva atikkamāpayī.

[SL Page 018] [\x 18/]

50
Samuppatitvā gagaṇaṅganaṃ tato
Padassayitvā yamakaṃ mahāmuni
Sapāṭihīraṃ tidivādhivāsinaṃ
Jinattane saṃsayitaṃ nirākari.
51
Athotaritvāna jayāsanassa so
Ṭhito'va pubbuttarakaṇṇanissito
Dināni sattānimisena cakkhunā
Tamāsanaṃ bodhitaruṃca 'pūjayi.
52
Atha'ntarāḷe maṇicaṅkame jino
Ṭhitappadesassa ca āsanassa ca
Mahārahe devavarābhinimmite
Dināni satteva akāsi vaṅkamaṃ.

[SL Page 019] [\x 19/]

53
Tato disāyaṃ aparāya bodhiyā
Upāvisitvā ratanālaye jino
Samantapaṭṭhānanayaṃ vicintayaṃ
Dināni satteva savītināmayi.
54
Viniggato satthusarīrato tadā
Jutippabandho paṭibandhavajjito
Pamāṇasuññāsu ca lokadhātusu
Samantato uddhamadho ca pattharī.
55
Vaṭassa mūle ajapālasaññino
Sukhaṃ phusanto pavivekasambhavaṃ
Vināyako satta vihāsi vāsare
Anantadassī surarājapūjito.

[SL Page 020] [\x 20/]

56
Vihāsi mūle mucalindasākhino
Nisajja bhogāvalimandirodare
Vikiṇṇapupphe mucalindabhogino
Samādhinā vāsarasattakaṃ jino.
57
Dume'pi rājāyatane samādhinā
Vihāsi rattindiva sattakaṃ muni
Sahassanetto atha dantapoṇakaṃ
Mukhodakañcāpi adāsi satthuno.
58
Tato mahārājavarehi ābhataṃ
Silāmayaṃ patta catukkamekakaṃ
Vidhāya matthaṃ madhupiṇḍikaṃ tahiṃ
Paṭiggahetvāna savāṇijāhaṭā.

[SL Page 021] [\x 21/]

59
Katannakicco saraṇesu te ubho
Patiṭṭhapetvāna tapassubhallike+
Adāsi tesaṃ abhipūjituṃ sakaṃ
Parāmasitvāna siraṃ siroruhe.
60
Vaṭassamule ajapālasaññino
Sahampatībrahmavarena yācito
Janassa kātuṃ varadhammasaṅgahaṃ
Agañchi bārāṇasimekako muni.
---------------------------------------
+ 'Bhalluke'tipi pāṭho.

[SL Page 022] [\x 22/]

61
Gantvā so dhammarājā vanamisipatanaṃ saññatānaṃ niketaṃ
Pallaṅkasmiṃ nisinno tahimavicalitaṭṭhānasampāditamhi
Āsāḷhe puṇṇamāyaṃ sitaruciruciyā jotite cakkavāḷe
Devabrahmādikānaṃ duritamalaharaṃ vattayi dhammacakkaṃ.
62
Sutvā saddhammamaggaṃ tibhūvanakuharābhogavitthārikaṃ taṃ
Aññākoṇḍaññanāmadvijamunipamukhāṭṭhārasabrahmakoṭī
Aññāsuṃ maggadhammaṃ parimitarahite cakkavāḷe uḷāro
Obhāso pātubhuto sapadi bahuvidhaṃ āsi accherakaṃ ca.
---------
Paṭhamoparicchedo

[SL Page 023] [\x 23/]

63
Tato paṭṭhāya so satthā vinento devamānuse
Bodhito phussamāsamhi navame puṇṇamāsiyaṃ.
64
Laṅkamāgamma gaṅgāya tīre yojanavitthate
Mahānāgavanuyyāne āyāmena tiyojane.
65
Yakkhānaṃ samitiṃ gantvā ṭhatvāna gagane tahiṃ
Vātandhakāravuṭṭhihi katvā yakkhe bhayaddite.
66
Laddhābhayehi yakkhehi tehi dinnāya bhumiyā
Cammakhaṇḍaṃ pasāretvā nisīditvāna taṅkhaṇe.
67
Cammakhaṇḍaṃ padittaggi jālāmālāsamākulaṃ
Iddhiyā vaḍḍhayitvāna yāva sindhuṃ samantato.

[SL Page 024] [\x 24/]

68
Javena sindhuvelāya rāsibhute nisācare
Giridīpamidhānetvā patiṭṭhāpesi te tahiṃ.
69
Desayitvā jino dhammaṃ tadā devasamāgame
Bahunnaṃ pāṇakoṭīnaṃ dhammābhisamayaṃ akā.
70
Mahāsumanadevassa sele sumanakūṭake
Datvā namassituṃ kese agā jetavanaṃ jino.
71
Patiṭṭhapetvā te satthu nisinnāsanabhumiyaṃ
Indanīlamayaṃ thūpaṃ karitvā so apūjayi.
72
Nissāya maṇipallaṅkaṃ pabbataṇṇavavāsino
Disvā yuddhatthike nāge cūḷodara mahodare.
73
Bodhito pañcame vasse cittamāse mahāmuni
Uposathe kālapakkhe nāgadīpamupāgamī.

[SL Page 025] [\x 25/]

74
Tadā samiddhisumano devo jetavane ṭhitaṃ
Attano bhavanaṃyeva rājāyatanapādapaṃ.
75
Indanīladdikūṭaṃ'va gahetvātuṭṭhamānaso
Dhārayitvā sahāgañchi chattaṃ katvāna satthuno.
76
Ubhinnaṃ nāgarājūnaṃ vattamāne mahāhave
Nisinno gagane nātho māpayittha mahātamaṃ.
77
Ālokaṃ dassayitvātha assāsetvāna bhogino
Sāmaggikaraṇaṃ dhammaṃ abhāsi purisāsabho.
78
Asītikoṭiyo nāgā acalambudhivāsino
Patiṭṭhahiṃsu muditā sīlesu saraṇesu ca.

[SL Page 026] [\x 26/]

79
Datvāna maṇipallaṅkaṃ satthuno bhujagādhipā
Tatthāsīnaṃ mahāvīraṃ annapānehi tappayuṃ.
80
Patiṭṭhapetvā so tattha rājāyatanapādapaṃ
Pallaṅkaṃ tañca nāgānaṃ adāsi abhipūjituṃ.
81
Bodhito aṭṭhame vasse vesākhe puṇṇamāsiyaṃ
Maṇiakkhikanāmena nāgindena nimantito.
82
Nāgarājassa tasseva bhavanaṃ sādhu sajjītaṃ
Kalyāṇiyaṃ pañcabhikkhū satehi saha āgami.
83
Kalyāṇicetiyaṭṭhāne kate ratana maṇḍape
Mahārahamhi pallaṅke upāvisi narāsabho.
84
Dibbehi khajjabhojjehi sasaṅghaṃ lokanāyakaṃ
Santappesi phaṇindo so bhujaṅgehi purakkhato.

[SL Page 027] [\x 27/]

85
Desayitvāna saddhammaṃ saggamokkhasukhāvahaṃ
So satthā sumane kūṭe dassesi padalañchanaṃ.
86
Tato pabbatapādamhi sasaṅgho so vināyako
Divāvihāraṃ katvāna dīghavāpiṃ upāgami.
87
Thūpaṭṭhāne tahiṃ buddho sasaṅgho'bhinisīdiya
Samāpatti samubabhutaṃ avindi asamaṃ sukhaṃ.
88
Mahābodhitaruṭṭhāne samādhiṃ appayi jino
Mahāthūpappadese ca viharittha samādhinā.
89
Thūpārāmamhi thūpassa ṭhāne jhānasukhena so
Sabhikkhusaṅgho sambuddho muhuttaṃ vītināmayī.

[SL Page 028] [\x 28/]

90
Silāthupappadesamhi ṭhatvākālāvidū muni
Deve samanusāsitvā tato jetavanaṃ agā.
91
Agiddho lābhasakkāre asayhamavamānanaṃ
Sahanto kevalaṃ sabba lokanittharaṇatthiko.
92
Saṃvaccharāni ṭhatvāna cattāḷīsaṃ ca pañca ca
Desayitvāna suttādi navaṅgaṃ satthusāsanaṃ.
93
Tāretvā bhavakantārā jane saṅkhyātivattino
Buddhakiccāni sabbāni niṭṭhāpetvāna cakkhumā.

[SL Page 029] [\x 29/]

94
Kusinārāpure raññaṃ mallānamupavattane
Sālavanamhi yamakasālarukkhānamantare.
95
Mahārahe supaññatte mañce uttarasīsakaṃ
Nipanno sīhaseyyāya vesākhe puṇṇamāsiyaṃ.
96
Desetvā paṭhame yāme mallānaṃ dhammamuttamaṃ
Subhaddaṃ majjhime yāme pāpetvā amataṃ padaṃ.
97
Bhikkhu pacchimayāmamhi dhammakkhandhe asesake
Saṅgayha ovaditvāna appamāda padena ca.
98
Paccusasamaye jhānasamāpattivihārato
Uṭṭhāya parinibbāyi sesopādivivajjito.

[SL Page 030] [\x 30/]

99
Mahīkampādayo āsuṃ tadā acchariyāvahā
Pūjāvisesā vattiṃsu devamānusakā bahū.
100
Parinibbāṇasuttante vuttānukkamato pana
Pūjāviseso viññeyyo icchantehi asesato.
101
Ahatehi ca vatthehi veṭhetvā paṭhamaṃ jinaṃ
Veṭhayitvāna kappāsapicunā vihatena ca.
102
Evaṃ pañcasatakkhattuṃ veṭhayitvāna sādhukaṃ
Pakkhipitvā suvaṇṇāya telapuṇṇāya doṇiyā.
103
Vīsaṃhatthasatubbedhaṃ gandhadārūhi saṅkhataṃ
Āropayiṃsu citakaṃ mallānaṃ pamukhā tadā.
104
Mahākassapatherena dhammarāje avandite
Citakaṃ mā jalitthāti devadhiṭṭhānato pana.

[SL Page 031] [\x 31/]

105
Pāmokkhā mallarājūnaṃ vāyamantopa'nekadhā
Citakaṃ taṃ na sakkhiṃsu gāhāpetuṃ hutāsanaṃ.
106
Mahākassapatherena adhiṭṭhānena attano
Vatthādīni mahādoṇiṃ citakaṃ ca mahārahaṃ.
107
Dvidhā katvāna nikkhamma sakasīse patiṭṭhitā
Vanditā satthuno pādā yathāṭṭhāne patiṭṭhitā.
108
Tato devānubhāvena pajjalittha citānalo
Na masi satthudehassa daḍḍhassāsi na chārikā.
109
Dhātuyo avasissiṃsu muttābhā kañcanappabhā
Adiṭṭhānena buddhassa vippakinṇā anekadhā.

[SL Page 032] [\x 32/]

110
Uṇhīsaṃ akkhakā dve ca catasso dantadhātuyo
Iccetā dhātuyo satta vippakiṇṇā na satthuno.
111
Ākāsato patitvāpi uggantvāpi mahītalā
Samantā jaladhārāyo nibbāpesuṃ citānalaṃ
112
Therassa sāriputtassa antevāsi mahiddhiko
Sarabhunāmako thero pabhinna paṭisambhido.
113
Gīvādhātuṃ gahetvāna citato mahiyaṅgaṇe
Patiṭṭhapetvā thūpamhi akā kañcukacetiyaṃ.
114
Khemavhayo kāruṇiko khīṇasaññojano muni
Citakā to tato vāmadāṭhādhātuṃ samaggahi.
115
Aṭṭhannamatha rājunaṃ. Dhātuatthāya satthuno
Uppannaṃ viggahaṃ doṇo sametvāna dvijuttamo.

[SL Page 033] [\x 33/]

116
Katvāna aṭṭha koṭṭhāse bhājetvā sesadhātuyo
Adāsi aṭṭharājūnaṃ taṃ taṃ nagaravāsinaṃ.
117
Haṭṭhatuṭṭhā gahetvāna dhātuyo tā narādhipā
Gantvā sake sake raṭṭhe cetiyāni akārayuṃ.
118
Ekā dāṭhā surindena ekā gandhāravāsihi
Ekā bhujaṅgarājūhi āsi sakkatapūjitā.
119
Dantadhātuṃ tato khemo attanā gahitaṃ adā
Dantapure kaliṅgassa brahmadattassa rājino.
120
Desayitvāna so dhammaṃ bhetvā sabbā kudiṭṭhiyo
Rājānaṃ taṃ pasādesi aggambhī ratanattaye.

[SL Page 034] [\x 34/]

121

Ajjhogāḷho munindassa dhammāmatamahaṇṇavaṃ
So narindopavāhesi malaṃ macchariyādikaṃ.

122

Pāvussako yathā megho nānā ratanavassato

Dāḷiddiyanidāghaṃ so nibbāpesi naruttamo.

123
Suvaṇṇakhacitālamba muttājālehi sobhitaṃ
Kūṭāgārasatākīṇṇaṃ taruṇādiccasannibhaṃ.
124
Nānāratanasobhāya dudikkhaṃ cakkhumūsanaṃ
Yānaṃ saggāpavaggassa pasādātisayāvahaṃ.
125
Kārayitvāna so rājā dāṭhādhātunivesanaṃ
Dhātupīṭhañca tattheva kāretvā ratanujjalaṃ.
126
Tahiṃ samappayitvāna dāṭhādhātuṃ mahesino
Pūjāvatthūhi pūjesi rattindivamatandito.

[SL Page 035] [\x 35/]

127
Iti so sañcinitvāna puññasambhāra sampadaṃ
Jahitvā mānusaṃ dehaṃ saggakāyamalaṅkari.
128
Anujāto tato tassa kāsirājavhayo suto
Rajjaṃ laddhā amaccānaṃ sokasallamapānudī.
129
Pupphagandhādinā dantadhātuṃ tamabhipūjiya
Niccaṃ maṇippadīpehi jotayi dhātumandiraṃ.
130
Iccevamādiṃ so rājā katvā kusalasañcayaṃ
Jahitvāna nijaṃ dehaṃ devindapuramajjhagā.
131
Sunando nāma rājindo ānandajanano sataṃ
Tassa'trajo tato āsi buddhasāsanamāmako.
132
Sammānetvāna so dantadhātuṃ ñeyyantadassino
Mahatā bhattiyogena agā devasahavyataṃ.

[SL Page 036] [\x 36/]

133
Tato parañca aññe'pi bahavo vasudhādhipā
Dantadhātuṃ munindassa kamena abhipūjayuṃ.
134
Guhasīvavhayo rājā duratikkama sāsano
Tato rajjasiriṃ patvā anugaṇhi mahājanaṃ
135
Saparatthānabhiññe so lābhasakkāralolupe
Māyāvino avijjandhe niganṭhe samupaṭṭhahi.
136
Vassāratte yathā cando mohakkhandhena āvaṭo
Nāsakkhī guṇaraṃsīhi jalituṃ so narāsabho.
137
Dhammamaggā apete'pi paviṭṭhe diṭṭhikānanaṃ
Tasmiṃ sādhupathaṃ aññe nātivattiṃsu pāṇino

[SL Page 037] [\x 37/]

138
Hematoraṇamālāhi dhajehi kadalihi ca
Pupphagaghiyehi'nekehi sajjetvā nāgarā puraṃ
139
Maṅgalatthuti ghosehi naccagītādikehi ca
Hemarūpiyapupphehi gandhacuṇṇādikehi ca.
140
Pūjentā munirājassa dāṭhādhātuṃ kudācanaṃ
Akaṃsu ekanigghosaṃ saṃvaṭṭambudhisannibhaṃ.
141
Ugghāṭetvā narindo so pāsāde sihapañjaraṃ
Passanto janamaddakkhī pūjāvidhiparāyaṇaṃ.
142
Athāmaccasabhāmajetdha rājā vimbhīta mānaso
Kotuhalākulo hutvā idaṃ vacanamabravī.
143
Accherakaṃ kimetannu kīdisaṃ pāṭihāriyaṃ
Mametaṃ nagaraṃ kasmā chaṇanissitakaṃ iti.

[SL Page 038] [\x 38/]

144
Tato amacco ācikkhi medhāvī buddhamāmako
Rājino tassa sambuddhānubhāvamavijānato.
145
Sabbābhibhussabuddassa tanhāsaṅkayadassino
Esā dhātu mahārāja khemattherena āhaṭā.
146
Taṃ dhātuṃ pūjayitvāna rājāno pubbakā idha
Kalyāṇamitte nissāya devakāyamupāgamuṃ.
147
Nāgarāpi ime sabbe samparāya sukatthikā
Pūjayanti samāgamma dhātuṃ taṃ satthuno iti
148
Tassāmaccassa so rājā sutvā dhammaṃ subhāsitaṃ
Dulladdhīmalamujjhitvā pasīdi ratanattaye.

[SL Page 039] [\x 39/]

149
Dhātupūjaṃ karonto so rājā acchariyā vahaṃ
Titthiye dummane 'kāsi sumane cetare jane.
150
Ime ahirikā sabbe saddhādiguṇavajjitā
Thaddhā saṭhā ca duppaññā saggamokkhavibandhakā.*
151
Iti so cintayitvāna guhasīvo narādhipo
Pabbājesi sakā raṭṭhā nigaṇṭhe te asesake.
152
Tato nigṇṭhā sabbe'pi ghatasittānalā yathā
Kodhaggijalitā'gañchuṃ puraṃ pāṭaliputtakaṃ.
153
Tattha rājā mahātejo jambudīpassa issaro
Paṇḍunāmo tadā āsi anantabalavāhaṇo.

[SL Page 040] [\x 40/]

154
Kodhandhātha nigaṇṭhā te sabbe pesuññakārakā
Upasaṅkamma rājānaṃ idaṃ vacanamabravūṃ
155
Sabbadevamanussehi vandanīye mahiddhike
Sivabrahmādayo deve niccaṃ tumhe namassatha.
156
Tuyhaṃ sāmantabhupālo guhasīvo panādhunā
Nindanno tādise deve chavaṭṭhiṃ vandate iti.
157
Sutvāna vacanaṃ tesaṃ rājā kodhavasānugo
Sūraṃ sāmantabhūpālaṃ cittayānamatha'bravī.
158
Kaliṅgaraṭṭhaṃ gantvāna guhasīvamidhānaya
Pūjitaṃ taṃ chavaṭṭhiṃ ca tena rattindivaṃ iti.
159
Cittayāno tato rājā mahatiṃ caturaṅginiṃ
Sannayahitvā sakaṃ senaṃ purā tamhābhinikkhami.

[SL Page 041] [\x 41/]

160
Gantvāna so mahīpālo senaṅgehi purakkhato
Dantapurassāvidūre khandhāvāraṃ nivesayi.
161
Sutvā āgamanaṃ tassa kaliṅgo so mahipati
Gajindapābhatādihi taṃ tosesi narādhipaṃ.
162
Hitajjhāsayataṃ ñatvā guhasīvassa rājino
Dantapuraṃ cittayāno saddhiṃ senāya pāvisi.
163
Pākāragopuraṭṭālapāsādagaghikacittitaṃ
Dānasālāhi so rājā samiddhaṃ puramaddasa.
164
Tato so sumano gantvā paviṭṭho rājamandiraṃ
Guhasīvassa ācikkhi paṇḍurājassa sāsanaṃ.

[SL Page 042] [\x 42/]

165
Sutvāna sāsanaṃ tassa dāruṇaṃ duratikkamaṃ
Pasannamukhavaṇṇo'va cittayānaṃ samabravī.
166
Sabbalokahitatthāya maṃsanettādidānato
Anappakappe sambhāre sambharitvā atandito.
167
Jetvā namucino senaṃ patvā sabbāsavakkhayaṃ
Anāvaraṇañāṇena sabbadhammesu pāragu.
168
Diṭṭhadhammasukassādaṃ agaṇetvāna attano
Dhammanāvāya tāresi janataṃ yo bhavaṇṇavā.
169
Devātidevaṃ taṃ buddhaṃ saraṇaṃ sabbapāṇinaṃ
Jano hi avajānanto addhā so vañcito iti.

[SL Page 043] [\x 43/]

170
Iccevamādiṃ sutvāna so rājā satthuvaṇṇanaṃ
Ānandassuppabandhehi pavedesi pasannataṃ.
171
Guhasīvo pasannaṃ taṃ cittayānaṃ udikkhiya
Tena saddhiṃ mahagghaṃ taṃ agamā dhātumandiraṃ.
172
Haricandanasambhutaṃ dvārabāhādikehi ca
Pavāḷavāḷamālāhi lambamuttālatāhi ca.
173
Indanīlakavāṭehi maṇikiṅkiṇikāhi ca
Sovaṇṇakaṇṇamālāhi sobhitaṃ maṇithūpikaṃ.
174
Uccaṃ veluriyubbhāsi chadanaṃ makarākulaṃ
Dhātumandiramaddakkhi ratanujjala pīṭhakaṃ.
175
Tato setātapattassa heṭṭhā ratanacittitaṃ
Disvā dhātukaranḍañca tuṭṭho vimbhayamajjhagā.

[SL Page 044] [\x 44/]

176
Tato kaliṅganātho so vivaritvā karaṇḍakaṃ
Mahītale nihantvāna dakkhiṇaṃ jānumaṇḍalaṃ.
177
Añjaliṃ paggahetvāna guṇe dasabalādike
Saritvā buddhaseṭṭhassa akāsi abhiyācanaṃ.
178
Gaṇḍambarukkhamūlamhi tayā titthīyamaddane
Yamakaṃ dassayantena pāṭihāriyamabbhutaṃ.
179
Pubbakāyādinikkhantajalānalasamākulaṃ
Cakkavāḷaṅgaṇaṃ katvā janā sabbe pasāditā.
180
Desetvāna tayo māse abhidhammaṃ sudhāsinaṃ
Nagaraṃ otarantena saṅkassaṃ tāvatiṃsato.

[SL Page 045] [\x 45/]

181
Chattavāmarasaṅkhādigāhakehi anekadhā
Brahmadevāsurādīhi pūjitena tayā pana.
182
Ṭhatvāna maṇisopāṇe vissakammābhinimmite
Lokavivaraṇaṃ nāma dassitaṃ pāṭihāriyaṃ.
183
Tathānekesu ṭhānesu munirāja tayāpuna
Bahūni pāṭihirāni dassitāni sayambhunā.
184
Pāṭihāriyamajjāpi saggamokkhasukhāvahaṃ
Passantānaṃ manussānaṃ dassanīyaṃ tayā iti.

[SL Page 046] [\x 46/]

185
Abbhuggantvā gagaṇa kuharaṃ candalekhābhirāmā
Vissajjenti rajata dhavalā raṃsiyo dantadhātu
Dhūpāyanti sapadi bahudhā pajjalantī muhuttaṃ
Nibbāyantī nayanasubhagaṃ pāṭihīraṃ akāsi.
186
Accheraṃ taṃ parama ruciraṃ cittayāno narindo
Disvā haṭṭho ciraparicitaṃ diṭṭhijālaṃ jahitvā
Gantvā buddhaṃ saraṇamasamaṃ sabbaseṇīhi saddhiṃ
Aggaṃ puññaṃ pasavi bahudhā dhātusammānanāya
---------

Dutiyo paricchedo

[SL Page 047] [\x 47/]

187
Tato kaliṅgādhipatissa tassasocittayānoparamappatīto
Taṃ sāsanaṃ paṇḍunarādhipassa ñāpesi dhīro duratikkamaṃ'ti.
188
Rājātato dantapuraṃ dhajehi pupphehi dhūpehi ca toraṇehi
Alaṅkaritvāna mahāvitāna nivāritādiccamarīcijālaṃ.
189
Assuppabandhāvutalocanehi purakkhato negama nāgarehi
Samubbahanto sirasā nijena mahārahaṃ dhātukaraṇḍakaṃ taṃ.
190
Samussitodāra sitātapattaṃ saṅkhodarodāta turaṅgayuttaṃ
Rathaṃ navādiccasamānavaṇṇa māruyha cittattharaṇābhirāmaṃ.
191
Anekasaṅkhehi balehi saddhiṃ velātivattambudhisannibhehī
Nivattamānassa bahujjanassa vināpi dehaṃ manasānuyāto

[SL Page 048] [\x 48/]

192
Susanthataṃ sabbadhivālukāhi susajjitaṃ puṇṇa ghaṭādikehi
Pupphābhikiṇṇaṃ paṭipajji dīghaṃ suvitthataṃ pāṭaliputtamaggaṃ.
193
Kaliṅghanātho kusumādikehi naccehi gītehi ca vāditehi.
Dine dine addhani dantadhātuṃ pūjesi saddhiṃ vanadevatāhi.
194
Suduggamaṃ sindhumahīdharehi kamena maddhānamatikkamitvā
Ādāya dhātuṃ manujādhinātho agā puraṃ pāṭali puttanāmaṃ.
195
Rājādhirājo'tha sabhāya majjhe disvāna taṃ vītabhayaṃ visaṅkaṃ
Kaliṅgarājaṃ paṭighābhibhuto abhāsi pesuññakare nigaṇṭhe
196
Deve jahitvāna namassanīye chavaṭṭhimetena namassitaṃ'taṃ
Aṅgārarāsimhi sajotibhūte nikkhippa khippaṃ dahathādhuneti.

[SL Page 049] [\x 49/]

197
Pahaṭṭhacittā'vatato nigaṇṭhārājaṅgaṇe te mahatiṃ gabhīraṃ
Vītaccikaṅgāraka rāsi puṇṇaṃ aṅgārakāsuṃ abhisaṅkhariṃsu.
198
Samantato pajjalitāya tāya sajotiyā roruvabheravāya
Mohandhabhutā atha titthiyā te taṃ dantadhātuṃ abhinikkhipiṃsu.
199
Tassānubhāvena tamaggīrāsiṃ hetvā sarojaṃ rathacakkamattaṃ
Samantato uggatareṇujāla muṭṭhāsi kiñjakkha bharābhirāmaṃ.
200
Tasmiṃ khaṇe paṅkaja kaṇṇikāya patiṭṭhahitvā jinadantadhātu
Kundāvadātāhi pabhāhi sabbā disā pabhāsesi pabhassarāhi
[SL Page 050] [\x 50/]

201
Disvāna taṃ acchariyaṃ manussā pasannacittā ratanādikehi
Sampūjayitvā jinadantadhātuṃ sakaṃ sakaṃ diṭṭhimavossajiṃsu,
202
So paṇḍurājā pana diṭṭhijālaṃ cirānubaddhaṃ apariccajanto
Patiṭṭhapetvā'dhikaraññametaṃ kuṭena ghātāpayi dantadhātuṃ.
203
Tassaṃ nimuggā'dhikaraññamesā upaḍḍhabhāge naca dissamānā
Pubbācalaṭṭho'va sudhāmarīci jotesi raṃsīhi disā samantā.
204
Disvānubhāvaṃ jinadantadhātu yāpajji so vimbhaya maggarājā
Eko'tha issāpasuto nigaṇṭho taṃ rājarājānamidaṃ avoca
205
Rāmādayo deva janaddanassa nānāvatārā bhuvane ahesuṃ
Tassekadeso'ca idaṃ chavaṭṭhinoce'nubhāvokathamīdisoti

[SL Page 051] [\x 51/]

206
Addhā manussattamupāgatassa devassa pacchā tidivaṃ gatassa
Dehekadeso ṭhapito hitatthametanti saccaṃvacanaṃbhaveyya
207
Saṃvaṇṇayitvāna guṇe pahūte nārāyaṇassa'ssamahiddhikassa
Nimuggamettā'dhikaraññametaṃsampassato mebahinīharitvā
208
Sampādayitvāna mahājanānaṃ mukhāni paṅkeruhasundarāni
Yaṭicchitaṃ gaṇhatha vatthujātaṃ iccāha rājā mukhare nigaṇṭhe
209
Te titthiyā viṇahusuraṃ guṇehi vicitta rūpehi abhitthavitvā
Toyena siñciṃsu saṭhā tathāpi ṭhitappadesā na calittha dhātu.
210
Jigucchamāno atha te nigaṇṭhe so dhātuyānīharaṇe upāyaṃ
Anvesamāno vasudhādhinātho bheriṃ carāpesi sake puramhi.

[SL Page 052] [\x 52/]

211
Nimuggametthā'dhikaraññamajji yo dhātumetaṃ bahi nīhareyya
Laddhāna so issariyaṃ mahantaṃ raññosakāsāsukhamessatīti
212
Sutvā na taṃ bheriravaṃuḷāraṃpuñaññatthikobuddhabalepasanno
Tasmiṃ pure seṭṭhisuto subhaddo pāvekkhirañño samitiṃ pagabbho.
213
Tamaggarājaṃ atha so namitvā sāmājikānaṃ hadayaṅgamāya
Bhāsāya sabbaññuguṇappabhāvaṃ vaṇṇesi sārajjavimutta citto
214
Bhumiṃ kiṇitvā mahatā dhanena manoramaṃ jetavanaṃ vihāraṃ
Yo kārayitvāna jinassa datvā upaṭṭhahi taṃ catupaccayehi.

[SL Page 053] [\x 53/]

215
Anāthapiṇḍippadaseṭṭhiseṭṭhosodiṭṭhadhammopapitāmahome
Tilokanāthe mama dhammarāje tumhe'dhunāpassathabhattibhāraṃ.
216
Itthaṃ naditvāna pahūtapañeññā katvāna ekaṃsamathuttarīyaṃ
Mahītalaṃ dakkhiṇajānukena āhacca baddhañjaliko avoca.
217
Chaddantanāgo savisena viddho sallena yo lohitamakkhi taṅgo
Chabbaṇṇaraṃsīhi samujjalante chetvāna luddāya adāsi dante
218
Saso'pi hutvāna visuddhasīlo ajjhattadānābhirato dvijāya
Yo'dajjidehampi sakaṃ nipacca aṅgārarāsimhi bubhukkhitāya.

[SL Page 054] [\x 54/]

219
Yo bodhiyā bāhiravatthudānā atittarūpo sivirāja seṭṭho.
Adāsi cakkhūni pabhassarāni dvijāya jiṇṇāya acakkhukāya.
220
Yokhantivādī'pi kalāburāje chedāpayante'pi sahatthapādaṃ
Pariplutaṅgorudhire titikkhimettāyamāno yasadāyake'va.
221
Yo dhammapālo api sattamāsa jātopaduṭṭhe janakesakamhi.
Kārāpayante asimālakammaṃ cittaṃ na dūsesi patāparāje.
222
Sākhāmigo yo asatā pumena vane papātā sayamuddhaṭena
Silāya bhinne'pi sake lalāṭe taṃ khemabhumiṃ anayitthamūḷhaṃ.
223
Ruṭṭhena mārena'bhinimmitampi aṅgārakāsuṃ jalitaṃ vihijja
Samuṭṭhite sajjumahāravinde ṭhatvāna yo seṭṭhi adāsi dānaṃ.

[SL Page 055] [\x 55/]

224
Migena yenāpaivijaññamekaṃ bhītaṃvadhāmocayituṃkuraṅgiṃ*
Āghātane attasiraṃṭhapetvāpamocitā'ññeapipāṇisaṅghā
225
Yo sattavasso visikhāya paṃsu kīḷāparo sambhavanāmako'pi
Sabbaññulīḷhāya niguḷhapañhaṃ puṭṭho viyākāsi sucīratena
226
Hitvā nikantiṃ sakajīvite'pi baddhāsakucchimhi ca vettavalliṃ
Sākhāmige nekasahassasaṅkhe vadhāpamocesi kapissaroyo.
227
Santappayaṃ dhammasudhārasena yo mānuse tuṇḍilasūkaro'pi
Isī'va katvā atha ñāyaganthaṃ nijaṃ pavattesi cirāya dhammaṃ.
---------
* Kuruṅgiṃ tipipāṭho.

[SL Page 056] [\x 56/]

228
Paccatthikaṃ puṇṇakayakkhamuggaṃ mahiddhikaṃ kāmaguṇesu giddhaṃ
Yo tikkhapaññovidhurābhidhānodamesi kāḷāgirimattakamhi.
229
Kulāvasāyi avirūḷhapakkho yo buddhimā vaṭṭakapotako'pi
Saccena dāvaggimabhijjalantaṃ vassena nibbāpayi vārido'va.
230
Yo maccharājāpi avuṭṭhikāledisvānamacche tasitekilante
Saccenavākyenamahoghapuṇṇaṃmuhuttamattenaakāsiraṭṭhaṃ
231
Vicittahatthassa rathādikāni vasundharā kampana kāraṇāni
Putte'nujāte sadisecadāreyo'dajjivessantarajātiyampi

[SL Page 057] [\x 57/]

232
Buddho bhavitvā api diṭṭhadhamma sukhānapekkho karuṇānuvattī
Sabbaṃ sahanto avamānanādiṃ yodukkaraṃ lokahitaṃakāsi
233
Balena saddhiṃ caturaṅgikena abhiddavantaṃ atibhiṃsanena
Ajeyyasatthaṃ paramiddhipattaṃ damesi yo ālavakampī yakkhaṃ.
234
Dehābhinikkhanta hutāsanacci mālākulaṃ brahmabhavaṃ karitvā
Bhetvāna diṭṭhiṃ sucirānubaddhaṃ damesi yo brahmavaraṃ munindo.
235
Accaṅkusaṃ dānasudhota gaṇḍaṃ nipātitaṭṭhālaka gopurādiṃ
Dhāvantamagge dhanapālahatthiṃ damesi yo dāruṇamantakaṃ'va.

[SL Page 058] [\x 58/]

236
Manussarattāruṇapāṇipādamukkhippa khaggaṃ anubandhamānaṃ
Mahādayo duppasahaṃ parehi damesi yo aṅgulimālacoraṃ.
237
Yo dhammarājā vijitārisaṅgho pavattayanto varadhammacakkaṃ
Saddhamma saññaṃ ratanākarañca ogāhayī saṃ parisaṃ samaggaṃ.
238
Tasseva saddhamma varādhipassatathāgatassa'ppaṭipuggalassa
Anantañāṇassa visāradassa esā mahākāruṇikassa dhātu
239
Anena saccena jinassa dhātu khippaṃ samāruyha nabhantarāḷaṃ
Sudhaṃsulekheva samujjalanti kaṅkhaṃ vinodetu mahājanassa.

[SL Page 059] [\x 59/]

240
Tasmiṃ khaṇe sā jinadantadhātu nabhaṃ samuggamma pabhāsayantī
Sabbā disā osadhitārakā'va janaṃ pasādesi vtiṇṇakaṅkhaṃ.
241
Athotaritvā gaganaṅgaṇamhā sā matthake seṭṭhisutassa tassa
Patiṭṭhahitvāna sudhābhisittagattaṃ'va taṃ pīṇayi bhattitinnaṃ.
242
Dasvāna taṃ acchariyaṃ nigaṇṭhā iccabravuṃ paṇḍunarādhipaṃ taṃ
Vijjābalaṃ seṭṭhisutassa etaṃ na dhātuyā deva ayampabhāvo.
243
Nisamma tesaṃ vacanaṃ narindo iccabravī seṭṭhisutaṃ subhaddaṃ
Yathā ca ete abhisaddaheyyuṃ tathāvidhaṃ dassaya iddhimaññaṃ.
244
Tato subhaddo tapanīyapatte sugandhisītodakapūritamhi
Vaḍḍhesi dhātuṃ munipuṅgavassa anussaranto caritabbhutāni.

[SL Page 60] [\x 60/]

245
Sā rājahaṃ sī'va vidhāvamānā sugandhitoyamhi padakkhiṇena
Ummujjamānā ca nimujjamānā jane pamodassudhare akāsi.
246
Tato ca kāsuṃ visikhāyamajjhe katvā tahiṃ dhātumabhikkhipitvā
Paṃsūhi sammā abhipūrayitvā bahūhi maddāpayi kuñjarehi.
247
Bhetvā mahiṃuṭṭhahi cakkamattaṃ virājamānaṃ maṇikaṇṇikāya
Pabhassaraṃ rūpiyakesarehi saroruhaṃ kañcanapattapāḷiṃ.
248
Patiṭṭhabhitvāna tahiṃ saroje mandānilāvattitareṇu jāle
Obhāsayanti'va disā pabhāhi diṭṭhā muhuttena jinassadhātu.
249
Khipiṃsu vatthābharaṇāni maccā pavassayuṃ pupphamayaṃ ca vassaṃ
Ukkuṭṭhisaddehi ca sadhukāranādehi puṇṇaṃ nagaraṃ akaṃsu.

[SL Page 061] [\x 61/]

250
Te titthiyā taṃ abhivañcanaṃ'ti rājādhirājaṃ atha saññapetvā
Jigucchanīye kuṇapādikehi khipiṃsu dhātuṃ parikhāya piṭṭhe.
251
Tasmiṃ khaṇe pañcavidhambujehisañchāditāhaṃsagaṇopabhuttā
Madhubbatālī virutābhirāmā ahosi sā pokkharaṇī'va nandā
252
Gajādhipā* koññcaravaṃ raviṃsu kariṃsu hesāninadaṃ turaṅgā
Ukkuṭṭhinādaṃ akariṃsu maccā suvāditā dundubhiādayo'pi.
253 Thomiṃsu maccā thutigītakehi nacciṃsu ottappavibhusanā'pi
Vatthāni sīse bhamayiṃsu mattā bhujāni poṭhesumudaggacittā.
---------
* Mataṅgajā-tipipāṭho.

[SL Page 062] [\x 62/]

254
Dhūpehi kālāgarusambhavehi ghanāvanaddhaṃ'va nabhaṃ ahosi
Samussitānekadhajāvalīhi puraṃ tadā vatthamayaṃ'va āsi.
255
Disvā tamaccheramacintanīyaṃ āmoditāmaccagaṇā samaggā
Atthe niyojetu mupecca tassa vadiṃsu paṇḍussa narādhipassa
256
Disvāna yo īdisakampi rāja iddhānubhāvaṃ munipuṅgavassa
Pasādamattampi kareyya noce kimatthiyā tassa bhaveyya paññā
257
Pasādanīyesu guṇesu rāja pasādanaṃ sādhujanassa dhammo
Pupphanti sabbe sayameva vande samuggate komudakānanāni

[SL Page 063] [\x 63/]

258
Vācāya tesaṃ pana dummatīnaṃ mā saggamaggaṃ pajahittha rāja
Andhe gahetvā vicareyya ko hi anvesamāno supathaṃ amūḷho.
259
Narādhipā kappiṇa bimbisāra suddhodanādi api tejavantā
Taṃ dhammarājaṃ saraṇaṃ upecca piviṃsu dhammāmatamādarena.
260
Sahassanetto tidasādhipo'pi khīṇāyuko khiṇabhavaṃ munindaṃ
Upecca dhammaṃ vimalaṃ nisamma alattha āyuṃ api diṭṭhadhammo.
261 Tuvampi tasmiṃ jitapañcamāre devātideve varadhammarāje
Saggāpavaggādhigamāya khippaṃ cittaṃ pasādehi narādhirāja.

[SL Page 064] [\x 64/]

262
Sutvānatesaṃ vacanaṃ narindo vikiṇṇakaḍkho ratanattayamhi
Senāpatiṃ atthavaraṃ avoca pahaṭṭhabhāvo parisāya majjhe.
263
Asaddahāno ratanattayassa guṇe bhavacchedanakāraṇassa
Cirāya dulladdhipathe caranto ṭhito sarajje api vañcitohaṃ.
264
Mohena khajjopanakaṃ dhamesiṃ sītaddito dhumasikhe jalante.
Pipāsito sindhujalaṃ pahāya piviṃ pamādena marīcitoyaṃ
265
Pariccajitvā amataṃ cirāya jivatthiko tikkhavisaṃ akhādiṃ
Vihāya'haṃ* campakapupphadāmaṃ adhārayiṃ jattusu nāgabhāraṃ.

[SL Page 065] [\x 65/]

266
Gantvāna khippaṃ parikhā samīpaṃ ārādhayitvā jinadantadhātuṃ
Ānehi pūjāvidhinā karissaṃ puññāni sabbattha sukhāvahāni.
267
Gantvātatesoparikhāsamīpaṃ senādhinātho paramappatīto
Dhātuṃ munindassa namassamāno ajjhesi rañño hitamā caranto
268
Cirāgataṃ diṭṭhimalaṃ pahāya alattha saddhaṃ sugate narindo
Pāsādamāgamma pasādamassa vaḍḍhehi rañño ratanattayamhi.
269
Tasmiṃ khaṇe pokkharaṇī vicittā phullehi sovaṇṇasaroruhehi
Alaṅkarontī gaganaṃ ahosi mandākinīvābhinavāvatārā
270
Haṃsaṅgaṇevātha munindadhātu sā paṅkajā paṅkajamokkamanti
Kundāvadātāhi pabhāhi sabbaṃ khirodakucchiṃ'va puraṃ akāsi.

[SL Page 066] [\x 66/]

271
Tato surattañjalipaṅkajamhi patiṭṭhahitvāna camupatissa
Sandissamānā mahatā janena mahapphalaṃ mānusakaṃ akattha.
272
Sutvāna vuttantamimaṃ narindo pahaṭṭhabhāvopadasā'va gantvā
Saṃsūcayanto diguṇaṃ pasādaṃ suvimhitopañjalikoavoca.
273
Vohāradakkhā manujā muninda saṅghaṭṭayitvā nikasopalamhi
Karontiagghaṃ varakañcanassa esohi dhammo caritopurāṇo.
274
Maṇiṃ pasatthākarasambhavampi hutāsakammehabhīsaṅkharitvā
Pāpentirājaññakirīṭakoṭiṃ vibhusanattaṃ vidunomanussā

[SL Page 067] [\x 67/]

275
Vīmaṃsanatthāya tavādhunāpi mayā kataṃ sabbamidaṃ muninda
Āguṃ mahantaṃ khama bhuripañña khippaṃ mamālaṅkuru uttamaṅgaṃ
276
Patiṭṭhitā tassa tato kirīṭe maṇippabhā bhāsini dantadhātu
Amuñci raṃsī dhavalā pajāsu sinehajātā iva khīradhārā.
277
So dantadhātuṃ sirasāvahanto padakkhiṇaṃtaṃnagaraṃ karitvā
Sampūjayanto kusumādikehi susajjitante puramāharittha.
278
Samussitodārasitātapatte pallaṅkaseṭṭhe ratanujjalamhi
Patiṭṭhapetvāna jinassa dhātuṃ pūjesi rājā ratanādikehi.
279
Buddhādivatthuttayameva rājā āpāṇakoṭiṃ saraṇaṃ upecca
Hitvā vihiṃsaṃ karuṇādhivāso ārādhayī sabbajanaṃ guṇehi.

[SL Page 068] [\x 68/]

280
Kāresi nānāratanappabhāhi sahassaraṃsīṃ'va virocamānaṃ
Narādhipo bhattibharānurūpaṃ sucittitaṃ dhātunivesanampi.
281
Vaḍḍhesi so dhātugharamhi dhātuṃ alaṅkaritvā sakalaṃ purampi
Sesena pūjāvidhinā atitto pūjesi raṭṭhaṃ sadhanaṃ sabhoggaṃ
282
Āmantayitvā guhasīvarājaṃ sammānitaṃ attasamaṃ karitvā
Dānādikaṃ puññamanekarūpaṃ saddhādhano sañciṇirājaseṭṭho.
283
Tato so bhupālo kumatijanasaṃsaggamanayaṃ
Nirākatvā magge sugatavacanujjotasugame
Padhāvanto sammā saparahitasampatticaturo
Pasatthaṃ lokatthaṃ acari caritāvajjitajano.
---------

Tatiyo paricchedo.

[SL Page 069] [\x 69/]

284
Carati dharaṇi pāle rājadhammesu tasmiṃ
Samaracaturaseno khīradhāro narindo
Nijabhujabalalīlā'rātidappappamāthī
Vibhavajanitamāno yuddhasajjo'bhigañchi.
285
Karivaramatha disvā so guhādvārayātaṃ
Paṭibhayarahitatto sīharājā'va rājā
Nijanagarasamīpāyātametaṃ narindaṃ
Amitabalamamahoghenottharantā'bhiyāyi.
286
Uditabahaḷadhūlīpāḷiruddhantaḷikkho
Samadavividhayodhārāvasaṃrambhabhīme
Nisitasarasatālīvassadhārākarāḷe
Ajini mahati yuddhe paṇḍuko khīradhāraṃ.

[SL Page 070] [\x 70/]

287
Atha narapatiseṭṭho saṅgahetvāna raṭṭhaṃ
Nija tanuja varasmiṃ rajjabhāraṃ nidhāya
Sugata dasana dhātuṃ sampaṭicchāpayitvā
Pahiṇi ca guhasīvaṃ sakkaritvā saraṭṭhaṃ.
288
Suviramavanīpālo saññamaṃ ajjhupeto
Vividha vibhava dānāyācake tappayitvā
Tidasapura samājaṃ dehabhedā payāto
Kusala phalamanappaṃ patthitaṃ paccalattha.
289
Narapati guhasīvo taṃ munindassa dhātuṃ
Sakapuramupanetvā sādhu sammānayanto
Sugati gamana magge pāṇino yojayanto
Sucarita mabhirūpaṃ sañciṇanto vihāsi

[SL Page 071] [\x 71/]

290
Agaṇitamahimassujje nirañño tanūjo
Purima vayasi yevāraddhasaddhābhiyogo
Dasabala tanudhātuṃ pūjituṃ tassa rañño
Puravara mupāyāto dantanāmo kumāro.
291
Guṇajanita pasādaṃ taṃ kaliṅgādhināthaṃ
Nikhila guṇa nivāso so kumāro karitvā
Vividha mahavidhānaṃ sādhusampādayanto
Avasi sugatadhātuṃ anvahaṃ vandamāno.
292
Abhavi ca guhasīvassāvanīsassa dhitā
Vikaca kuvalayakkhī haṃsakantābhiyātā
Vadana jita sarojā hāridhammillabhārā
Kucabharanamitaṅgi hema mālābhidhānā.

[SL Page 72] [\x 72/]

293
Akhilaguṇanidhānaṃ bandhubhāvānurūpaṃ
Suvimalakulajātaṃ taṃ kumāraṃ viditvā
Narapati guhasīvo attano dhītaraṃ taṃ
Adadi sabahumānaṃ rājaputtassa tassa.
294
Manujapati kumāraṃ dhāturakkhādhikāre
Pacuraparijanaṃ taṃ sabbathā yojayitvā
Gava mahisa sahassādīhi sampīṇayitvā
Saka vibhava sarikkhe issaratte ṭhapesi.
295
Samarabhuvi vinaṭṭhe khīradhāre narinde
Malayavanamupetā bhāgineyyā kumārā
Pabala mati mahantaṃ saṃharitvā balaggaṃ
Upapuramupagañchuṃ dhātuyā gaṇhanatthaṃ.
296
Atha nagarasamīpe te nivesaṃ karitvā
Savaṇakaṭukametaṃ sāsanaṃ pesayiṃsu
Sugatadasanadhātuṃ dehi vā khippamamhaṃ
Yasasirijananiṃ vā kīḷa saṅgāmakeḷiṃ.

[SL Page 073] [\x 73/]

297
Sapadi dharaṇipālo sāsanaṃ taṃ suṇitvā
Avadi rahasi vācaṃ rājaputtassa tassa
Nahi sati mama dehe dhātumaññassa dassaṃ
Ahamapi yadi jetuṃ neva te sakkuṇeyyaṃ.
298
Suranara namitaṃ taṃ dantadhātuṃ gahetvā
Gahita dijavilāso * sīhaḷaṃ yāhi dīpaṃ
Iti vacanamudāraṃ mātulassātha sutvā
Tamavaca guhasīvaṃ dantanāmo kumāro.
299
Tavaca mamaca ko vā sīhaḷe bandhubhūto
Jinavaraṇasaroje bhattiyutto ca kovā
Jalanīdhiparatīre sīhaḷaṃ khuddadesaṃ
Kathamahamatinessaṃ dantadhātuṃ jinassa.
---------
* Dvijavilāso-ti potthakesu dissati.

[SL Page 074] [\x 74/]

300
Tamavadi guhasīvo bhāgineyyaṃ kumāraṃ
Dasabalatanudhātu saṇṭhitā sīhaḷasmiṃ
Bhavabhayahatidakkho vattate satthudhammo
Gaṇanapathamatītā bhikkhavo cāvasiṃsu.
301
Mama ca piyasahāyo so mahāsena rājā
Jinacaraṇasarojadvandasevābhiyutto
Salilamapi ca phuṭṭhaṃ dhātuyā patthayanto
Vividharatanajātaṃ pābhataṃ pesayittha.
302
Pabhavati manujindo sabbadā buddhimā so
Sugatadasanadhātuṃ pūjituṃ pūjaneyyaṃ
Paricitavisayamhā vippavutthaṃ bhavantaṃ
Vividhavibhavadānā sādhu saṅgaṇhituṃ ca.

[SL Page 075] [\x 75/]

303
Nija duhitupatiṃ taṃ itthamārādhayitvā
Narapati guhasīvo saṅgahetvāna senaṃ
Raṇadharaṇimupeto so kumārehi saddhiṃ
Maraṇaparavasattaṃ ajjhagā yujjhamāno.
304
Atha narapati putto dantanāmo suṇitvā
Savaṇa kaṭukametaṃ mātulassappavattiṃ
Gahita dijavilāso dantadhātuṃ gahetvā
Turita turita bhūto so puramhā paḷāyi,
305
Sarabhasa mupagantvā dakkhiṇaṃ cātha desaṃ
Avicalitasabhāvo iddhiyā devatānaṃ
Nadimatimahatiṃ so uttaritvāna puṇṇaṃ
Nidahi dasanadhātuṃ vālukārāsimajjhe.
306
Puna puramupagantvā taṃ gahītaññavesaṃ
Bhariyamapi gahetvā āgato tattha khippaṃ
Sugatadasanadhātuṃ vālukāthupakucchiṃ
Ṭhapitamupacaranto acchi gumbantarasmiṃ,

[SL Page 076] [\x 76/]

307
Sapadi nabhasi thero gacchamāno paneko
Vividhakiraṇajālaṃ vālukārāsithūpā
Aviraḷitamudentaṃ dhātuyā tāya disvā
Paṇami sugatadhātuṃ otaritvāna tattha.
308
Munisutamatha disvā jampatī te patītā
Nijagamanavidhānaṃ sabbamārocayiṃsu
Dasabalatanujo so dhāturakkhā niyutto
Parahitaniratatto te ubho ajjhabhāsi.
309
Dasabalatanudhātuṃ sīhaḷaṃ netha tumhe
Agaṇita tanukhedā vītasārajjametaṃ
Api ca gamanamagge jātamatte vighāte
Saratha mamamanekopaddavacchedadakkhaṃ

[SL Page 077] [\x 77/]

310
Iti sugatananūjo jampatīnaṃ kathetvā
Puna'pi tadanurūpaṃ desayitvāna dhammaṃ
Puthutaramapanetvā sokasallaṃ ca gāḷhaṃ
Sakavasatimupeto antalikkhena dhīro.
311
Bhujagabhavanavāsī ninnagāyātha tassā
Bhujagapati mahiddhi paṇḍuhārābhidhāno
Sakapurapavaramhā nikkhamitvā caranto
Samupagami tadā taṃ ṭhānamicchāvasena.
312
Vimalapulinathūpā so samuggacchamānaṃ
Sasiruciramarīcijjālamālokayitvā
Ṭhitamatha munidhātuṃ vālukārasigabbhe
Kimidamiti sakaṅkhaṃ pekkhamāno avedi.

[SL Page 078] [\x 78/]

313
Sapadi sabahumāno so asandissamāno
Ratanamayakaraṇḍaṃ dhātuyuttaṃ gilitvā
Vitataputhuladeho bhogamālāhi tuṅgaṃ
Kaṇakasikharirājaṃ veṭhayitvā sayittha
314
Salilanidhisamīpaṃ jampatī gantukāmā
Pulinatalagataṃ taṃ dantadhātuṃ adisvā
Nayanasaliladhāraṃ sokajātaṃ kirantā
Sugatasutavaraṃ taṃ taṅkhaṇe'nussariṃsu.
315
Atha sugatasuto so cintitaṃ saṃviditvā
Agami savidhamesaṃ sokadinānanānaṃ
Asuṇi ca jinadhātuṃ vālukārāsimajjhe
Nīhitamapi adiṭṭhaṃ pūjitaṃ jampatīhi.
316
Sayitamatha yatīso dibbacakkhuppabhāvā
Ratanagirinikuñje nāgarājaṃ apassi
Vihagapatisarīraṃ māpayi tammuhutte
Vitataputhulapakkhena'ntaḷikkhaṃ thakentaṃ.

[SL Page 079] [\x 79/]

317
Jaladhimatigabhīraṃ taṃ dvidhā so karitvā
Pabalapavanavegena'ttano pakkhajena
Sarabhasa mahidhāvaṃ bhīmasaṃrambhayogā
Abhigami bhujagindaṃ merupāde nipannaṃ.
318
Jahitabhujagaveso taṅkhaṇe so phaṇindo
Paṭibhayacakitatto saṃkhipitvāna bhoge
Sarabhasa mupagantvā tassa pāde namitvā
Vinayamadhuramitthaṃ taṃ munīsaṃ avoca.
319
Sakalajanahitatthaṃ eva jāyanti buddhā
Bhavati janahitatthaṃ dhātumattassa pūjā
Ahamapi jinadhātuṃ pūjayitvā mahagghaṃ
Kusalaphalamanappaṃ sañciṇissaṃ'ti gaṇhiṃ.

[SL Page 080] [\x 80/]

320
Atha manujagaṇānaṃ saccabodhārahānaṃ
Vasatibhavanamesā nīyyate sīhaḷaṃ taṃ
Munivaratanudhātuṃ tena dehīti vutto
Bhujagapati karaṇḍaṃ dhātugabbhaṃ adajji.
321
Vihagapatitanuṃ taṃ saṃharitvāna thero
Jalacarasatabhīmā aṇṇavā uppatitvā
Sakalapaṭhavicakke rajjalakkhiṃ'va dhātuṃ
Narapatitanujānaṃ jampatīnaṃ adāsi*
322
Iti katabahukāre saṃyaminde payāte
Sugatadasanadhātuṃ muddhanā ubbahantā
Mahati vipinadevādīhi magge payutte
Vividhamahavidhāne te tato nikkhamiṃsu.
---------
Adajji - tipi pāṭho.

[SL Page 081] [\x 81/]

323
Mudusurabhīsamīro kaṇṭakādivyapeto
Vimalapulinahārī āsī sabbattha maggo
Ayanamupagate te dantadhātuppabhāvā
Nigamanagaravāsī sādhu sammānayiṃsu.
324
Kusumasurabhicuṇṇākiṇṇahatthāhi niccā
Sakutukamanuyātā kānane devatāhī
Acalagahaṇaduggaṃ khepayitvāna maggaṃ
Agamumaturitā te paṭṭanaṃ tāmalittiṃ.
325
Acalapadarabaddhaṃ suṭṭhitodārakūpaṃ
Uditaputhulakāraṃ dakkhanīyāmakaṃ ca
Sayamabhimatalaṅkāgāminiṃ nāvamete
Sapadi samuparūḷhaṃ addasuṃ vāṇijehi.

[SL Page 082] [\x 82/]

326
Atha dijapavarā te sīhaḷaṃ gantumicchaṃ
Sarabhasa mupagantvā nāvikassāvadiṃsu
Sutisukhavacasā so sādhuvuttena cesaṃ
Pamuditahadayo te nāvamāropayittha.
327
Jalanidhimabhirūḷhesvesu ādāya dhātuṃ
Samabhavumupasannā lolakallolamālā
Samasurabhimanuñño uttaro vāyi vāto
Vimalarucirasobhā sabbathā'suṃ disā'pi.
328
Nabhasi asitasobhe venateyyo'va nāvā
Pabalapavanavegā sattataṃ dhāvamānā
Nayanavisayabhāvātītatīrācalādiṃ
Pavisi jaladhimajjhaṃ pheṇapupphābhikiṇṇaṃ.

[SL Page 083] [\x 83/]

329
Atha abhavi samuddo bhīmasaṃvaṭṭavātā
Bhīhatasikharikūṭākāravīcippabandho
Savanabhiduraghorārāvarundhantalikkho
Bhayacakitamanussakkandito sabbarattiṃ.
330
Udayasikharisīsaṃ nūtanādiccabimbe
Upagatavati tassā rattiyā accayamhi
Salilanidhijalaṃ taṃ santakallolamālaṃ
Asitamaṇivicittaṃ koṭṭimaṃ'vāvabhāsi.
331
Atha vitataphaṇālī bhiṃsanā keci nāgā
Surabhikusumahatthā keci dibbattabhāvā
Ruciramaṇipadīpe keci sandhārayantā
Nijasirasi karontā keci kaṇḍuppalānī.

[SL Page 084] [\x 84/]

332
Phuṭakumudakalāpe jattuneke vahantā
Kaṇakakalasamālā ukkhipattā ca keci
Pavanacalitaketuggāhakā keci eke
Rucira kaṇaka cuṇṇāpuṇṇacaṅgoṭahatthā.
333
Salaḷitaramaṇiyaṃ keci naccaṃ karontā
Salayamadhuragītaṃ gāyamānā'va keci
Pacuraturiyabhaṇḍe āhanantā'va eke
Munivaratanudhātuṃ pūjituṃ uṭṭhahiṃsu
334
Rucirakacakalāpā rājakaññāya tassā
Munivaradasanaṃ taṃ niggatevindulekhā
Ujurajatasalākā sannibhe muñci raṃsī.

[SL Page 085] [\x 85/]

335
Atulitamanubhāvaṃ dhātuyā pekkhataṃ taṃ
Pamuditahadayānaṃ taṅkhaṇe pannagānaṃ
Paṭiravaharitānaṃ sādhuvādādikānaṃ
Gaganamapariyantaṃ 'vāsi vitthāritānaṃ
336
Pavisi sugata dāṭhādhātu sā moḷigabbhaṃ
Puna gaganatalamhā otaritvāna tassā
Phaṇadharanivahā te taṃ tariṃ vārayitvā
Mahamakarumudāraṃ sattarattindivaṃhi.
337
Acalamiva vimānaṃ antalikkhamhi nāvaṃ
Gativirahitamamhorāsimajjhamhi disvā
Bhayavilulitacittā jampatī te samaggā
Dasabalatanujaṃ taṃ iddhimantaṃ sariṃsu.
338
Sapadi munisuto so cittamesaṃ viditvā
Nabhasi jaladharālī maddamāno'bhigantvā
Vihagapatisarīraṃ māpayitvā mahantaṃ
Bhayacakitabhujaṅge te paḷāpesi khippaṃ.

[SL Page 086] [\x 86/]

339
Itthaṃ buddhisute bhujaṅgajanitaṃ bhītiṃ sametvā gate
Sā nāvā pavanā pakampitadhajā tuṅgaṃ taraṅgāvaliṃ
Bhīndantī gativegasā puthutaraṃ meghāvalīsannibhaṃ
Laṅkāpaṭṭanamotarittha sahasā therassa tassiddhiyā.
---------
Catuttho paricchedo.
---------

340
Saṃvaccharamhi navamamhi mahādisena
Puttassa kittisirimeghanarādhipassa
Te jampatī tamatha paṭṭanamotaritvā
Devālaye paṭivasiṃsu manobhirāme

[SL Page 087] [\x 87/]

341
Disvāna te dvijavaro pathike nisāyaṃ
Santappayittha madhurāsanapānakehi
Rattikkhaye ca anurādhapurassa maggaṃ
Chāyāpatīnamatha so abhivedayittha.
342
Ādāya te dasanadhātuvaraṃ jinassa
Sammānitā dvijavarena'tha paṭṭanamhā
Nikkhamma dūrataramaggamatikkamitvā
Padvāragāmamanurādhapurassa'gañchuṃ.
343
Yaṃ dhammikaṃ naravaraṃ abhitakkayitvā
Jāyāpatī visayametamupāgamiṃsu
Taṃ vyādhinā samuditena mahādisena
Laṅkissaraṃsucirakālakataṃ suṇiṃsu.
344
Sokena te sikharineva samuggatena
Ajjhotthaṭā bahutaraṃ vilapīṃsu muḷhā
Kāyiṃsu tesamatha mucchitamānasānaṃ
Sabbā disā ca vidisā ca ghanandhakārā

[SL Page 088] [\x 88/]

345
Sutvāna kittisirimeghanarādhipassa
Rajjeṭhitassa ratanattayamāmakattaṃ
Vassena nibbutamahādahanā'va kacchā
Te jampatī samabhavuṃ hatasokatāpā.
346
Sutvāna meghagirināmamahāvihāre
Bhikkhussa kassaci narādhipavallabhattaṃ
Tassa'ntikaṃ samupagamma katātitheyyā
Dhātuppavattimavadiṃsu ubho samecca.
347
Sutvāna so munivaro dasanappavattiṃ
Haṭṭho yathāmatarasena 'hisittagatto
Gehe sake sapadi paṭṭavitānakehi
Vaḍḍhesi dhātumamalaṃ samalaṅkatamhi.

[SL Page 089] [\x 89/]

348
Tesañca jānipatikānamubhinnameso
Katvāna saṅgahamuḷārataraṃ yathicchaṃ
Vuttantametamabhivedayituṃ pasatthaṃ
Laṅkādhipassa savidhaṃ pahiṇittha bhikkhuṃ
349
Rājā vasantasamaye saha kāminīhi
Uyyānakeḷisukha mekadine'nubhonto
Āgacchamānamatha tattha sudurato'ca
Taṃ vippasannamukhavaṇṇamapassi bhikkhuṃ.
350
So saṃyami samupagamma narādhipaṃ taṃ
Vuttantametamabhivedayi tuṭṭhacitto
Sutvāna taṃ paramapītibharaṃ vahanto
Sampattacakkaratano'va ahosi rājā.

[SL Page 090] [\x 90/]

351
Laṅkissaro dvijavarā jinadantadhātu
Mādāya jānipatayo ubhaye samecca
Essanti laṅkamacirena itīritaṃ taṃ
Nemittikassa vacanaṃ ca tathaṃ amaññi.
352
Rājā tato mahatiyā parisāya saddhiṃ
Tassānurādhanagarassa puruttarāya
Āsāya taṃ sapadi meghagiriṃ vihāraṃ
Saddho agañchi padasā'va pasannacitto.
353
Disvā tato sugatadhātumalabbhaneyyaṃ
Ānandajassunivahehi ca tārahāraṃ
Siñcaṃ vidhāya paṇidhiṃ bahumānapubbaṃ
Romañcakañcukadharo iti cintayittha.

[SL Page 091] [\x 91/]

354
So'haṃ anekaratanujjalamoḷidhāriṃ
Pūjeyyamajja yadi duccajamuttamaṅgaṃ
Lokattayekasaraṇassa tathāgatassa
No dhātuyā mahamanucchavikaṃ kareyyaṃ.
355
Etaṃ pahūtaratanaṃ sadhanaṃ sabhoggaṃ
Sampūjayaṃ api dharāvalayaṃ asesaṃ
Pūjaṃ karomi tadanucchavikaṃ ahaṃ'ti
Cinteyya kohi bhuvanesu amūḷhatitto.
356
Laṅkādhipaccamidamappataraṃ mamāsi
Buddho guṇehi vividhehi pamāṇa suñño
So'haṃ parittavibhavo tibhavekanāthaṃ
Taṃ tādisaṃ dasabalaṃ kathamaccayissaṃ.

[SL Page 092] [\x 92/]

357
Itthaṃ punappuna tadeva vicintayanto
Āpajji so dhitiyuto'pi visaññibhāvaṃ
Saṃvījito sapadi cāmaramārutena
Khinnena sevakajanena alattha saññaṃ
358
Thokampi bījamatha vā abhiropayantā
Medhāvino mahatiyā'pi masundharāya
Kālena patta tava pupphaphaladikāni
Vindanti patthitaphalāni anappakāni
359
Evaṃ guṇehi vividhehi'pi appameyya
Dhammissaramhi mahamappatarampi katvā
Kālaccayena pariṇāma visesarammaṃ
Saggāpavaggasukhamappaṭimaṃ labhissaṃ.

[SL Page 093] [\x 93/]

360
Itthaṃ vicintiya pamodabharātireka
Sampuṇṇacandimasarikkhamukho narindo
Sabbaññäno dasanadhātuvarassa tassa
Pūjesi sabbamapi sīhaḷadīpametaṃ.
361
Bhikkhū'pi tepiṭaka jātakabhāṇakādi
Takkagamādi kusalā api buddhimanto
Vatthuttayekasaraṇā api poravaggā
Kotuhalā sapadi sannipatiṃsu tattha.
362
Rājā tato mahatiya parisāya majjhe
Iccabruvī munivaro hi susukkadāṭho
Dāṭhā jinassa yadi osadhitārakā'va
Setā bhaveyya kimayaṃ malināvabhāsā.

[SL Page 094] [\x 94/]

363
Tasmiṃ khaṇe dasanadhātu munissarassa
Pakkhe pasāriya duve viya rājahaṃsī
Vitthāritaṃ 'suni vahā gaganaṅganamhi
Āvaṭṭato chavi javena muhuttamattaṃ.
364
Paccagghamattharaṇakaṃ sitamattharitvā
Bhaddāsanamhi vinidhāya munindadhātuṃ
Taṃ jātipupphanikarena thakesi rājā
Vassaccayambudharakūṭasamappabhena.
365
Uggamma khippamatha dhātu munissarassa
Sā puppharāsisikharamhi patiṭṭhahitvā
Raṃsīhi duddhadhavalehi virocamānā
Sampassataṃ animise nayane akāsi.

[SL Page 095] [\x 95/]

366
Taṃ dhātumāsanagatamhi patiṭṭhapetvā
Khīrodaeṇepaṭalappaṭime dukuḷe
Chādesi sāṭakasatehi mahārahehi
Bhiyyo'pi so upaparikkhitukāmatāya.
367
Abbhuggatā sapadi vatthasatāni bhetvā
Setambudodaraviniggatacandimā'va
Ṭhatvāna sā upari tesamabhāsayittha
Raṃsīhi kundavisadehi disā samantā
368
Tasmiṃ khaṇe vasumatī saha bhūdharehi
Gajjittha sādhuvacanaṃ'va samuggirantī
Taṃ abbhūtaṃ viya samekkhitumamburāsi
So niccalo abhavi santataraṅgabāhu.

[SL Page 096] [\x 96/]

369
Mattebhakampitasupupaphitasālato'va
Bhassiṃsu dibbakusumāni'pi antaḷikkhā
Naccesu cāturiyayamacchariyaṃ janassa
Sandassayiṃsu gagane surasundarī'pi.
370
Ānandasañjanitatāraravābhirāmaṃ
Gāyiṃsu gītamamatāsanagāyakā'pi
Muñciṃsu dibbaturiyāni'pi vāditāni
Gambhīramuccamadhuraṃ dviguṇaṃ ninādaṃ.
371
Saṃsibbitaṃ rajatarajjusatānukārī
Dhārāsatehi vasudhambaramambudena
Sabbā disā jaladakuṭamahagaghiyesu
Dittācirajjutipadīpasatāvabhāsā.

[SL Page 097] [\x 97/]

372
Ādhuyamāna malayāvala kānananto
Samathulla pupphaja parāgaharābhihāri
Sedoda bindugaṇa saṃharaṇappavīṇo
Mandaṃ avāsi sisiro api gandhavāho.
373
Rājā tamabbhutamavekkhiya pāṭihīraṃ
Lokussavaṃ bahutaraṃ ca adiṭṭhapubbaṃ
Cipphāritakkhiyugalo paramappamodā
Pūjaṃ karittha mahatiṃ ratanādikehi.
374
So dhātumattasirasā'tha samubbahanto
Ṭhatvā samussita sitātapavāraṇamhi
Cittatthare rathavare sitavājiyutte
Lakkhinidhānanurādhapuraṃ pavekkhi.

[SL Page 098] [\x 98/]

375
Devinda mandira same samalaṅkatamhi
Rājā sakamhi bhavane atulānubhāvo
Sīhāsane paṭika kojava santhatamhi
Dhātuṃ ṭhapesi munino sasitātapatte.
376
Anto'va bhumipati dhātugharaṃ mahagghaṃ
Katvāna tattha vinidhāya munindadhātuṃ
Sampūjayittha vividhehi upāyanehi
Rattīndivaṃ tidivamokkha sukhābhikaṅkhī.
377
Tesañca jānipatikānamubhinnameva
Tuṭṭho bahūni ratanābharaṇādikāni
Gāmeca issarakuleka nīvāsabhute
Datvāna saṅgahamakāsi tisīhaḷindo.

[SL Page 099] [\x 99/]

378
Saṅgamma jānapada negama nāgarādī
Ukkaṇṭhitā sugatadhātumapassamānā
Lokuttamassa caritāni abhitthavantā
Ugghosayiṃsu dharaṇīpatisannidhāni. 379
Dhammissaro sakalalokahitāya loke
Jāyittha sabbajanatāhitamācarittha
Vitthāritā bahujanassa hitāya dhātu
Icchāma dhātumabhipūjayituṃ mayampi.
380
So sannipātiya mahīpati bhikkhusaṅgha
Mārāmavāsimanurādhapuropakaṇṭhe
Ajjhāsayaṃ tamabhivedayi satthudhātu
Pūjāya sannipatitassa mahājanassa

[SL Page 100] [\x 100/]

381
Thero tahiṃ mahati bhikkhugaṇe paneko
Medhābalena asamo karuṇādhivāso
Evaṃ tisīhaḷapatissa mahāmatissa
Lokatthacāracaturassa nivedayittha.
382
Yo ācareyya anujīvijanassa atthaṃ
Eso bhave'nucarito mahataṃ sabhāvo
Dhātuṃ vasantasamaye bahi nīharitvā
Dassehi puññamabhipatthayataṃ janānaṃ.
383
Sutvāna saṃyamivarassa subhāsitāni
Pucchittha so naravaro puna bhikkhusaṅghaṃ
Dhātuṃ namassitumanena mahājanena
Ṭhānaṃ kimettha ramaṇīyataraṃ siyā'ti.

[SL Page 101] [\x 101/]

384
Sabbe'pi te atha nikāya nivāsi bhikkhū
Ṭhānaṃ sakaṃ sakama vaṇṇayumādarena
Aññoññabhinnavacanesu ca tesu rājā
Nevābhinandi na paṭikkhipi kiñcivākyaṃ.
385
Majjhattatānugatamānasatāya kintu
Rājā avo ca puna bhikkhugaṇassa majjhe
Attānurūpamayameva munindadhātu
Ṭhānaṃ khaṇena sayameva gamissatīti.
386
Rājā tato bhavanameva sakaṃ upecca
Dhātuppaṇāmamabhipatthayataṃ janānaṃ
Khippaṃmukhambujavanānī vikāsayanto
Sajjetumāha nagarañca vihāramaggaṃ.
387
Sammajjitā salila sevana santadhūlī
Racchā tadā'si pulinattharaṇābhirāmā
Ussāpitāni kaṇakādivicittitāni
Vyagghādi rūpakhacitāni ca toraṇāni.

[SL Page 102] [\x 102/]

388
Chāyā nivārita virocana raṃsitāpā
Naccaṃ'va dassayati vātadhūtā dhajāli
Vīthi vasantavanarāji samānavaṇṇā
Jātā sujātakadalītarumālikāhi.
389
Saṃsūcayanti ca sataṃ navapuṇṇakumbhā
Saggāpavaggasukhamicchitamijjhatīti
Kappurasāratagarāgarusambhavehi
Dhūpehi duddinamatho sudinaṃ ahosi.
390
Olambamānasitamuttakajālakāni
Sajjāpitāni vividhāni ca maṇḍapāni
Sampāditāni ca tahiṃ kusumagaghikāni
Āmoda luddha madhupāvali kujitāni.

[SL Page 103] [\x 103/]

391
Gacchiṃsu keci gahitussava vesasobhā
Eke samuggaparipuritapupphahatthā
Aññe janā surabhicuṇṇabharaṃ vahantā
Tatthetare dhatavicittamahātapattā
392
Laṅkissaro'tha sasipaṇḍaravājiyutte
Ujjotite rathavare ratanappabhāhi
Dhātuṃ tilokatilakassa patiṭṭhapetvā
Etaṃ avoca vacanaṃ paṇipātapubbaṃ.
393
Sambodhiyā iva munissara bodhimaṇḍaṃ
Gaṇḍambarukkhamiva titthiyamaddanāya
Dhammañca saṃvibhajituṃ migadāyamajja
Pūjānurūpamupagaccha sayaṃ padesaṃ

[SL Page 104] [\x 104/]

394
Rājā tato samucitācaraṇesu dakkho
Vissajji phussarathamaṭṭhitasārathiṃ taṃ
Pacchā sayaṃ mahatiyā parisāya saddhiṃ
Pūjāvisesamasamaṃ agamā karonto.
395
Ukkuṭṭhinādavisarena mahājanassa
Hesāravena visaṭena turaṅgamānaṃ
Bherīravena mahatā kari gajjitena
Uddāmasāgara samaṃ nagaraṃ ahosi.
396
Āmoditā ubhayavīthigatā kulitthi
Vātāyanehi kanakābharaṇe khipiṃsu
Sabbatthakaṃ kusumavassamavassayiṃsu
Celāniceva bhamayiṃsunijuttamaṅge.

[SL Page 105] [\x 105/]

397
Pācīnagopurasamīpamupāgatamhi
Tasmiṃ rathe jaladhipiṭṭhigate'va pote
Tuṭṭhā tahiṃ yatigaṇā manujā ca sabbe
Sampujayiṃsu vividhehi upāyanehi.
398
Katvā padakkhiṇamatho puramuttarena
Dvārena so rathavaro bahi nikkhamitvā
Ṭhāne mahindaminudhammakathāpavitte
Aṭṭhāsi titthagamitā iva bhaṇḍanāvā.
399
Ṭhāne tahiṃ dasanadhātuvaraṃ jinassa
Laṅkissaro ratanavittakaraṇḍagabbhā
Sañjhāghanā iva vidhuṃ bahinīharitvā
Dassesi jānapada negama nāgarānaṃ.

[SL Page 106] [\x 106/]

400
Tasmiṃ jane sapadi ābharaṇādivassa
Maccantapītibharite abhivassayante
Sānandivandijanamaṅgalagītakehi
Sampāditesu mukharesu disāmukhesu.
401 Hatthāravindanivahesu mahājanassa
Candodaye'ca mukulattanamāgatesu
Brahmāmarādijanitāmita sādhuvāde
Tārāpathamhi bhuvanodara mottharante.
402
Sādantadhātu sasikhaṇḍa samānavaṇṇā
Raṃsīhi kunda navacandana paṇḍarehi
Pāsāda gopura siluccaya pādapādiṃ
Niddhota rūpiyamayaṃ'va akā khaṇena.
403
Taṃ pāṭihāriya macintiya maccuḷāraṃ
Disvāna ke tahīmahesu mahaṭṭhalomā
Kevā'nayuṃ sakasakābharaṇāni gehaṃ
Kevā na attapaṭilābhamavaṇṇayiṃsu.

[SL Page 107] [\x 107/]

404
Ke nojahiṃsu sakadiṭṭhimalānubaddhaṃ
Ke vā na buddhamahimaṃ abhipatthayiṃsu
Ke nāma macchariyapāsavasā ahesuṃ
Vatthuttayañca saraṇaṃ nagamiṃsu kevā.
405
Laṅkissaro'pi navalakkha paribbayena
Sabbaññädhātumatulaṃ abhipūjayitvā
Taṃ dantadhātubhavanaṃ puna vaḍḍhayitvā
Antepuramhi paṭivāsaramaccayittha.
406
Dhātuṃ vihāramahayuttarameva netvā
Pūjaṃ vidhātumanuvaccharamevarūpaṃ
Rājā'tha kittisirimeghasamavhayo so
Vārittalekha mabhilekhayi saccasandho.

[SL Page 108] [\x 108/]

407
Vārittametamitare'pi pavattayantā
Te buddhadāsapamukhā vasudhādhināthā
Saddhādayādhikaguṇābharaṇābhirāmā
Taṃ sakkariṃsu bahudhā jinadantadhātuṃ.
408
Satthārā sambhatatthaṃ purimatarabhave sampajānaṃ pajānaṃ
Sambodhiṃ tassa sabbāsavavigamakariṃ saddahanto'dahanto
Sotaṃ tassa'ggadhamme nipuṇamati sataṃ saṅgamesaṅgamesaṃ
Nibbāṇaṃ santamicche tibhavabhayapariccāgahetuṃ gahetuṃ.
---------

Pañcamo paricchedo.

[SL Page 109] [\x 109/]

409
Yo candagomi racitevarasaddasatthe
Ṭīkaṃ pasatthamakarittha ca pañcikāya
Buddhappabhāvajana niṃca akā samanta
Pāsādikāya vinayaṭṭhakathāya ṭīkaṃ.
410
Aṅguttarāgamavaraṭṭhakathāya ṭīkaṃ
Sammobhavibbhama vighātakariṃ akāsi
Atthāya saṃyamigaṇassa padhānikassa
Ganthaṃ akā vinayasaṅgahanāmadheyyaṃ.
411
Santindriyassapaṭipatti parāyaṇassa
Sallekha vutti niratassa samāhitassa
Appicchatādi guṇayoga vibhusanassa
Sambuddhasāsanamahodayakāraṇassa.

[SL Page 110] [\x 110/]

412
Sabbesuācariyataṃ paramaṃ gatassa
Satthesu sabbasamayantara kovidassa
Sissenasāritanujassa mahādisāmi
413
Suddhanvayena karuṇādiguṇodayena
Takkāgamādi kusalena visāradena
Sabbattha patthaṭa sudhākararaṃsijāla
Saṅkāsakittivisarena parikkhakena.

[SL Page 111] [\x 111/]

414
Saddhādhanena sakhilena ca dhammakitti
Nāmena rājagarunā cariyena eso
Sotuppasādajanano jinadantadhātu
Vaṃso kato nikhiladassipabhāvadīpo.
415
Dhammo pavattatu cirāya munissarassa
Dhamme ṭhitā vasumatīpatayo bhavantu
Kāle pavassatu ghano nikhilā pajā'pi
Aññoññamettipaṭilābhasukhaṃ labhantu.