[CPD Classification 4.1.9]
[SL Vol Samant] [\z Samantak /] [\w I /]
[SL Page 001] [\x 1/]

Samantakūṭavaṇṇanā

Namo tassa bhagavato arahato sammā sambuddhassa.

1 Satatavitata kittiṃ dhastakandappadappaṃ
Tibhavahitavidhānaṃ sabbalokekaketuṃ,
Amitamatimanagghaṃ santidaṃ merusāraṃ
Sugatamahamudāraṃ rūpasāraṃ namāmi.
2 Hataduritatusāraṃ mohapaṅkopatāpaṃ
Manakamalavikāsaṃ jantunaṃ sesakānaṃ,
Kumatikumudanāsaṃ buddhapubbācalaggā
Uditamahamudāraṃ dhammabhānuṃ namāmi.
3 Sakalavimalasīlaṃ dhutapāpārijālaṃ
Suranaramahanīyaṃ pāhuneyyāhuneyyaṃ,
Ujupathapaṭipannaṃ puññakhettaṃ janānaṃ
Gaṇamahamabhivande sāradaṃ sādarena
4 Iti kaḷita paṇāmā hantva sabbopasagge
Sugatavimala pādambhojasampāta pūtaṃ,
Sumanasikharirājaṃ vaṇṇayissaṃ surānaṃ
Vasati matulametaṃ sādhujantu suṇantu.
5 Savaṇā lapanā ceva satiyā cāpi vandanā,
Yassa sammā sukhī hotī nibbāṇañcādhigacchati

[SL Page 002] [\x 2/]
6 Tasmā sappurisehe'daṃ patthentehi tisampadaṃ,
Savaṇīyaṃ hi sādhūhi acikkhittena cetasā.
7 Yo lokatilako nātho pūretvā dasa pāramī,
Jātosi tusite kāye santusito'ti vissuto.
8 Ārādhito surādīhi kālo mārisa te ayaṃ,
Tiṇṇo tārayimaṃ lokaṃ bahū apparajakkhakā.
9 Etadatthāya te vīra pūritā dasa pāramī,
Bāhuṃ pitussa putto'va loko ālambate tuvaṃ.
10
Tesaṃ taṃ vacanaṃ sutvā mahāsatto mahāmatī,
Vilokane viloketvā pañcāmala vilocano.
11
Jambudīpaggakamale kaṇṇikā'va manoramā,
Purī kapiḷavatthū'si visāṇā'va sudhāsinaṃ.
12
Siṅgīnikkhamayābhāsa tuṅgasiṅgasamaṅgitā,
Maṇisīhapañjarākiṇṇa pāsādā yattha bhāsare.
13
Saghane gagane niccaṃ sateratasatāni'va,
Anileritapajjota soṇṇaketu ahū yahiṃ.
14
Janānaṃ nīlanettehi vadanehi tu yā purī,
Madhupālisamonaddha kañjinī sirimāvahe.
15
Raṅgatuṅgaturaṅgehi gajjitehi ca yā purī,
Saghosuttuṅgakallola lolasāgarasantibhā.
16
Avhamānā'va devānaṃ puralakhyā bhujā iva,
Mandānileritā tuṅga nānārāgaddhajā yahiṃ.
17
Nānāvesadharā yasmiṃ nānābhūsaṇa bhūsitā,
Nānāsampattisaṃyuttā nānāvijjāsu pāragā.

[SL Page 003] [\x 3/]
18 Navayobbana uddāmā rūpena ca manoharā,
Saccesu niratā niccaṃ anakkuṭṭhakulā siyuṃ.
19
Niccaṃ kīḷā vidaddhāhi naranārīhi sevitā,
Yā purī sādhurūpā'si madhurālāpinīhi ca. 20
Tasmiṃ saddhādayopeta okkākakulaketuko,
Suddhodanavhayo āsī vissuto bhuvanattaye.
21
Yassaṅghikamale sabba bhubhujānaṃ mahītale,
Kirīṭamaṇihiṅgāli kīḷantī'va nirantaraṃ.
22 Yassa patthaṭatejena puranetāpi divākaro,
Vahanīca'mbare līlaṃ osadhīpatino divā.
23
Yassa dānappavāho tu nānāyācaka jantunaṃ,
Manodadhīsu velantetikkamantova sattataṃ.
24
Matiyā suramantīva dhanena dhanado viya,
Rūpena kusumesu'va yo jumhati mahītale.
25
Tassābhisittā rajjena mahāmāyāti vissutā,
Candikā viya candassa girirājā'va kapālito.
26
Lakkhī'va vāsudevassa sītā'va rāmarājino,
Mahesīsi varārohā sundarī sundarādharā.
27
Tassā kucchikaraṇḍamhi anaggharatanaṃ viya,
Khattiṃsāhi nimittehi vimhāpento sadevakaṃ.
28
Sitambujakaro santo sitebhacchāpako viya,
Katvā padakkhiṇaṃ mātu paṭisandhimagaṇhi so.
29
Dasekādasamāsena tassevaṃ āsi cetanā,
Passituṃ sakañātīnaṃ gantvāna nagaraṃ tadā.

[SL Page 004] [\x 4/]
30
Nivedetvā tamatthaṃ sā rañño tena susajjite,
Saparicchadā tadā magge gacchanti antarāpathe.
31
Devatānaṃ manonandakara nandana sannibhaṃ,
Disvāna lumbiniṃ nāma uyyānaṃ mananandanaṃ.
32
Tasmiṃ kīḷitumussāhā pavisitvāna taṃ vanaṃ,
Kīḷanti upagantvāna maṅgalaṃ sālapādapaṃ.
33
Vilola pallavākiṇṇaṃ suphullakusumonataṃ,
Gahetvā sālasākhaṃ sā surattakara pallavā.
34
Devehi gahitā'rakkhā mahamāne sadevake,
Janesi tanayaṃ māyā tatraṭṭhā lokalocanaṃ.
35
Brahmāno lokapālā ca manussā kamato tadā,
Soṇṇajālājinādīhi gaṇhiṃsu jananandanaṃ.
36
Mahiṃ patiṭṭhito dhīro passitvāna tato disā,
Uttarābhimukho sattapadaṃ gaṇtvā'mbuje ṭhito.
37
Disantamavaloketvā suphullambujalocano,
Nicchāresāsabhiṃ vācaṃ aggo seṭṭho'ti ādinā.
38
Brahmāmaranarādīhi pūjito ca namassito,
Kamena abhivaḍḍhanto juṇhapakkhe sasī yathā.
39
Brahmūnaṃ chattachāyāya mandārakusumantare,
Sānandāmandadevehi dhutacāmaramajjhago.
40
Dibbehi rūpasaddehi gandhehi ca rasehi ca,
Phoṭṭhabbehi ca dibbehi modamāno anekadhā.
41
Dibbehi ramaṇīyehi naccehi vāditehi ca,
Padānekasahassehi thūyamānaguṇākaro.

[SL Page 005] [\x 5/]
42
Patvā soḷasamaṃ vassaṃ ñātisaṅghassa majjhago,
Dassetvā'sesasippaṃ taṃ loke vijjati yaṃ tadā.
43
Ñātisaṅghaṃ pamodento deve ca manuje'pi ca,
Laddhā yasodharaṃ deviṃ'nukūlaṃ jātijātiyaṃ.
44
Soṇṇadappaṇasaṅkāsa sommānana vibhusitaṃ,
Nīlanīrajasaṅkāsa visālāyata locanaṃ.
45
Siṅgāramandiradvāre dhajopamabhamudvayaṃ,
Hemakāhalasaṅkāsa nāsikaṃ rūpalakkhiyā
46
Nīlavellitadhammilla jimutobhaya koṭiyaṃ,
Niccavijjullatācakka manuññakaṇṇapāsakaṃ.
47
Sātakumbhanibhābhāsa payodharaghaṭadvaṃ,
Suvaṇṇadditaṭāyāta nijjharākārahārakaṃ
48
Dehadevaddumālamba pārohābhabhujadvayaṃ,
Aṅgulīpallavantambu binducāru nakhāvaliṃ.
49
Dehamālālimālābha romarājivirājitaṃ,
Rūpaṇṇavataraṅgāha valittaya vicittakaṃ,
50
Soṇṇarambhāsamāvaṭṭa piṇorudvaya sundaraṃ,
Sannirakalikākāra cārujaṅghā vibhūsitaṃ.
51
Paccakkharūpalakkhiṃ ca līlānicaya sannibhaṃ,
Guṇānamākaraṃ sādhu velaṃva ratisāgare.
52
Kanto vasantarājā'va kandappo'va surūpavā,
Sasī'va dassanīyo ca suriyo viya tejavā.
53
Acalattena merūva gambhīrenaṇṇavo viya,
Brahmassaro piyaṃvādī pañgñāya ca anūpamo.

[SL Page 006] [\x 6/]
54
Vasanto so mahāvīro purasmiṃ kapilavhaye,
Disvā nimitte caturo uyyāna gamanañjase.
55
Pabbajjābhirato nātho gantvā uyyānabhūmiyaṃ,
Suphullacampakāsoka nāgādā'gehi maṇḍitaṃ.
56
Phullapaṅkaja kaḷhāra jalājalaya satākulaṃ,
Mandamandānilāyāta nānāmodehi vāsitaṃ.
57
Sarā saraṃ samāyāta madhubbata nisevitaṃ,
Phalapuppharasuddāma dvija saṅgha nikūjitaṃ.
58
Naccanta mattamorānaṃ niccaṃ maṇḍapasantibhaṃ,
Dibbanta migasagghānaṃ kīḷāmaṇḍapa sannibhaṃ.
59
Samīra sisirodāra dhārāsīkara vārihi,
Dhārāmaṇḍapa pantīhi janānandakaraṃ varaṃ.
60
Uyyānavanamāgamma devarājāva nandanaṃ,
Kīḷanto nijaputtassa sutvāna jātasāsanaṃ.
61
Nivatto vissakammena sahassakkhova bhūsito,
Puraṃ pavisamānova kisā gotami bhāsitaṃ.
62
Sutvāna nibbutapadaṃ tadā cittānukūlakaṃ,
Santuṭṭho sānurāgo ca lakkhagghaṃ tārabhāsuraṃ.
63
Hāraṃ tissāya pesetvā gantvāna sakamandiraṃ,
Devarājavilāsena nisīdi pavarāsane.
64
Athāgamma tadā nekanāṭikā parivārayuṃ,
Vajjanti bheriyo tāsu paggayha kāci nāriyo.
65
Nānālayasamākiṇṇaṃ gītaṃ gāyanti kāci'pi,
Dhamanti susiraṃ kāci kāci vādenti tantiyo.

[SL Page 007] [\x 7/]
66
Cāru bimbādharāramma payodharabharā subhā,
Visālāyata nīlakkhā somasommānanā tadā.
67
Naccanti purato tassa bherimaṇḍala majjhagā,
Devakaññāva raṅgamhī rasabhāvanirantaraṃ.
68
Disvāna so tamacchariyaṃ viratto visaye tadā,
Urattāḷaṃ ca addakkhi sabbantaṃ bheritāḷanaṃ.
69
Paridevaṃ'cupaṭṭhāsi gītaṃ saṃsārasāgare,
Vāyuvega vikāraṃ'va naccaṃ cintesi nāyako.
70
'Kadāhaṃ gharamossajja pabbajjāsiri mubbahe ?'
Iccevaṃ cintayanto so supantova sayī tahiṃ.
71
'Yaṃ nissāya mayaṃ ettha naccagītesu vyāvaṭā,
So'yaṃ'dāni supī' amhe kassadāni karoma taṃ ?.
72
Iti cintiya te tattha turiyesu sake sake,
Ālambā sayitā kaññā susaññāññamanissitā.
73
Khādanti kāci dantāni kāci lālā vahantiyo,
Kāci rudantiyo tattha vilapanti athā'parā.
74
Kākacchanti'pi semhampi gilanti ca camanti ca,
Karonti nādaṃ nāsāya gharū'ti ca khipanti ca.
75
Muttayanti tadā kāci rahassaṃ vicaranti ca,
Duggandhaṃ vāti taṃ ṭhānaṃ susānaṃ āmakaṃ yathā.
76
Pabuddho aḍḍharattamhi gate tattha nisīdiya,
Addakkhi tāsaṃ nekāni vikārāni tahiṃ tadā.
77
Tassevaṃ pekkhamānassa bhave saṃviggacetaso,
Ādittaṃ va upaṭṭhāsi mane khalu bhavattayaṃ.

[SL Page 008] [\x 8/]
78
Dāvānala samāditta mahāraññāyathā gajo,
Tathevāsi narindassa gehato gamane matī.
79
Tato vuṭṭhāya sayanā karonto abhinikkhamaṃ,
Vitakkesi mahārājā passituṃ sakamatrajaṃ.
80
Pavisitvā tato gabbhaṃ sanikaṃ santamānaso,
Passitvā saha puttena niddāyantiṃ yasodharaṃ.
81
Cirāgataṃ mahāpemaṃ dhārayaṃ sakamānase,
Buddho hutvāpi'maṃ sakkā passituṃ iti cintiya.
82
Gato nātho tato ṭhānā bodhiyā baddhamānaso
Tadahevāsi buddhoti kāmuko ko na cintaye.
83
Sineru muddharantova pāduddhariya nikkhamaṃ,
Channamāhūya ānītaṃ kanthakaṃ turagādhipaṃ.
84
Assarājaṃ tamāruyha saha channena rattiyaṃ,
Devehi vivaṭadvarā paṭipajji mahāpathaṃ.
85
Cakkavāḷesu nekesu devatā susamāgatā,
Dīpadhūpaddhajehe ca gandhamālehi pūjayuṃ.
86
Purato saṭṭhīsahassāni daṇḍadīpāni dhārayuṃ,
Tathā dakkhiṇapassamhi vāmapasse ca pacchato.
87
Gaganā pupphavassāni vassāpesuṃ cha devatā,
Mandāravaṃ kokanadaṃ sugandhaṃ cittapāṭa liṃ.
88
Campakā soka punnāga nāgapūgāga sambhavaṃ,
Mālatīvassikīyādī nānāvallīhi sambhavaṃ.
89
Padumuppala kalahāra kumudādyāmbu sambhavaṃ,
Sugandhamadhu mattāhi chappadālīhi kūjitaṃ.

[SL Page 009] [\x 9/]
90
Pupphavassaṃ pavassittha tiṃsayojanamañjase,
Pasatto tattha turago dukkhato agamī tadā.
91
Evaṃ pūjāvidhānehi gantvā'nomaṃ mahānadiṃ,
Sitasekata saṅkiṇṇaṃ bahumīnakulākulaṃ.
92
Tīraṭṭho passi so dhīro gaṅgānāriṃ rasāvahaṃ,
Karontiṃ vīcibābhāti eṇepupphopahārakaṃ.
93
Assena taṃ mahānomaṃ laṅghāpetvā mahāmatī,
Paratīre patiṭṭhāsi vimale vālukā tale.
94
Pabbajituṃ mayettheva yuttaṃ no me papañcituṃ,
Iti cintiya obhāya dhāritābharaṇāni so.
95
Channassa paṭiyādetvā kanthakañca hayādhipaṃ,
Nisitaṃ khaggamuggayha samoliṃ chindi kuntalaṃ.
96
Evamāvajjayaṃ nātho sace'haṃ sugato bhave,
Tiṭṭhatu gagane gantvā iti ukkhipi ca'mbaraṃ.
97
Tato sakko mahagghena maṇicaṅgoṭakena taṃ,
Paṭiggahetvā sirasaṃ netvā devapuraṃ caraṃ.
98
Kāretvā maṇithūpaṃ so nīdhetvā taṃ siroruhaṃ,
Atthāhaṃ patimāneti sahadevehi nekadhā
99
Mahābrahmopanītaṭṭhaparikkhāraṃ mahāmatī,
Paṭiggahetvā kāsāvaṃ nivattho pāruto tadā.
100
Pubbe viyambaraṃ gayha ambare khipi nāyako,
Paṭiggahetvā taṃ brahmā netvā brahmapuraṃ caraṃ
101
Dvādasayojanubbedhaṃ katvā thūpavaraṃ subhaṃ,
Tattha taṃ nidahitvāna paṇipāteti sabbadā.

[SL Page 010] [\x 10/]
102
Sampuṇṇa manasaṅkappo pabbajjāsiri mubbahaṃ,
Chādento kāmaleneva maruṃ caṅakkami nāyako.
103
Tato ambavanaṃ gantvā vindanto pītijaṃ sukhaṃ,
Vītināmayi sattāhaṃ ramme pādapamaṇḍape.
104
Tato rājagahaṃ gantvā pārupitvā cīvaraṃ,
Gahetvā maṇivaṇṇaṃ so pattaṃ karatalambujā.
105
Battiṃsa lakkhaṇūpeto anubyañjana maṇḍito,
Brahmujjugatto bhagavā puraseṭṭhamupāgami.
106
Visikhantarena gacchantaṃ lokekanayanaṃ janā,
Disvā evaṃ vicintesuṃ nāyaṃ yo so janādhipo.
107
Kāmaṃ puravadhusomma vattasambandhakāraṇā,
Cando'yamāgato ajja sakavesena no mati.
108
Sutvāna taṃ tadā keci hasantā vacanantaraṃ,
Nāyaṃ sasī sasaṅekā so bhānumeso'ti no mati.
109
Bodhetumāgato kāmaṃ porīnaṃ vadanambuje,
Sakīyeneva rūpena vimhayaṃ porimānuse.
110
Kiṃ bho ummattakā attha evaṃ mā vadathā'dhunā,
Sataraṃsī uṇharaṃsī na so eso aviggaho.
111
Kāmenālasajantuhi kīḷituṃ puramāgato,
Sarūpena na no atthi saṃsayo balu mānase.
112
Tesaṃ taṃ vacanaṃ sutvā hasantā keci jantuno,
Tumhe khalū na jānātha sabāṇe sadhanū hi so.
113
Issaro kantarūpena tuṅgamandiratā puraṃ,
Kelāso iti sampatto jahātha vimatiṃ idha.

[SL Page 011] [\x 11/]
114
Tesampi vacanaṃ sutvā hasanteke janā tadā,
Nāyaṃ haro tinetto so kesaveso idhāgato.
115
Viciṇanto siriṃ ajja puraseṭṭhamupāgataṃ,
Vesenaññena maññāma ettha no natthi saṃsayo.
116
Paharitvā karaṃ keci sutvā taṃ vacanaṃ narā,
Hasantevaṃ tadāvocuṃ vāsudevo na ve ayaṃ.
117
Kāmaṃ sarojanābho so vāmano kaṇhaviggaho,
Ayamaññataracaṇṇena āgato pākasāsano.
118
Puraṃ devapurantetaṃ maññamāno mahājutiṃ,
Passitunti paṭiññāto mā bhonto vilapantu ve.
119
Sutvā tesaṃ giraṃ keci keḷiṃ katvāna nekadhā,
Tumhe sakkaṃ na jānātha so hi bho vajirāyudho.
120
Eso hi bho mahābrahmā brahmalokā idhāgato,
Pamattā kinnu vedamhī brahmabandhu pure idha.
121
Athesaṃ vacanaṃ sutvā keci paṇḍitajātikā,
Nete candādayo kāmaṃ mā mohaṃ bho pakāsatha.
122
Caturānano mahābrahmā somasommānano ayaṃ,
Samantapotthako brahmā pattahattho'yamabbhuto.
123
Kāmaṃ pāramitāpuṇṇa pasattho puriso ayaṃ,
Niccaṃ vandatha pūjetha thomethetaṃ mahājutiṃ.
124
Evaṃ vadantā sabbe te nāgarā purisuttamaṃ,
Gandhapupphehi pujentā namassantā tamanvaguṃ.
125
Nettārittehi pājentā munino rūpasāgare,
Jantavo mananāvāyo pāraṃ passiṃsu no tadā.

[SL Page 012] [\x 12/]
126
Tadā lokekanayano sapadānena vīthiyaṃ,
Caraṃ yāpanamattaṃva laddhāgamma purā bahi.
127
Paṇḍavaṃ girimāsajja tassacchāyāya so muni.
Saṅghāṭiṃ paññapetvāna nisajja purisāsabho.
128
Adiṭṭhapubbaṃ disvāna patte missakabhojanaṃ,
Sañjātapaṭikūlo taṃ nuditvā paccavekkhaṇā.
129
Amataṃ viya taṃ bhutvā vikkhāletvā mukhaṃ dakā,
Patte vattaṃ caritvāna muhuttaṃ tattha vissami.
130
Pavattiṃ taṃ nisāmetvā bimbisāro narissaro,
Sīghaṃ tamupagantvāna katānuñño nisīdiya.
131
Nimantayitvā rajjena anicchante yatissare,
Anuggahāya me yuttaṃ buddhabhūtenidhāgamaṃ.
132
Evaṃ nimantito tenādhivāsetvā mahāmatī,
Agamāsuruvelāya matuloru parakkamo.
133
Padhānaṃ padahitvāna chabbassamatidukkaraṃ,
Pakāsetvāna lokassa mokkhaṃ natthiti tena so.
134
Tatoppabhuti vattanto majjhimappaṭi pattiyaṃ,
Kāyassānuggahaṃ katvā tato sampiṇiti'ndriyo.
135
Mūle'japālanigrodhapādapassa mahāmuni,
Nisīdi nijasobhāhi obhāsento disodisaṃ.
136
Tadā senāni nigame sujātā khīra dāyikā,
Sampuṇṇamanasaṅkappā yācitvā vaṭadevataṃ.
137
Dhīraṃ devoti maññanti tuṭṭhahaṭṭhā pamoditā,
Hemapātiṃ sapāyāsaṃ datvāna idama'bruvi.

[SL Page 013] [\x 13/]
138
Yathā mayhaṃ mahādeva iddhā patthita patthanā,
Tatheva tava saṅkappo khippameva samijjhatu.
139
Iti vatvāna vanditvā katvā ca naṃ padakkhiṇaṃ,
Pakkantāya sujātāya dhīro pātiṃ samādiya.
140
Upagantvānātirammaṃ nadiṃ so nīlavāhiniṃ,
Suppatiṭṭhitanāmamhi nadītitthe nisīdiya.
141
Bhuñjitvā ūnapaṇṇāsa piṇḍaṃ katvāna bhojanaṃ,
Vissajjetvā tato pātiṃ paṭisotaṃ narāsabho.
142
Tato sālavanuyyāne vissamanto divādine,
Disvāna supine pañca atthaṃ tesaṃ vicintiya.
143
Ābodhimūlato magge devehi samalaṅkate,
Maṇitoraṇapālīhi puṇṇakumbhaddhājādihi.
144
Sāyaṇhasamaye nātho gacchanto bodhi santikaṃ,
Disvāna sotthiyaṃ nāma thūyamānaṃ dijuttamaṃ.
145
Tena dinnaṭṭha muṭṭhintu gahetvā nīlasaddalaṃ,
Bodhimūlamupāgamma katvāna taṃ padakkhiṇaṃ.
146
Akāsi tīṇasanthāraṃ pācīnābhimukhaṃ tadā,
Tato mahiṃ dvidhā katvā samuṭṭhāsi mahāsanaṃ.
147
Uccaṃ cuddasahatthena nānā citta vicittitaṃ,
Abhaṭṭhanahittha tatraṭṭho iccevaṃ daḷhamānaso.
148
Kāmaṃ taco nahārū ca aṭṭhi ca avasissatu,
Upasussatu me gatte sabbantaṃ maṃsalohitaṃ.
149
Na uṭṭhahāmabujjhitvā na jahe viriyaṃ mama,
Adhiṭṭhahitvā evaṃ so nisīdi vajirāsane.

[SL Page 014] [\x 14/]
150
Anatikkamaṃ ṭhapetvāna caraṇaṃ caraṇupari,
Kamalaṃ kamaleneva maṇibandhaṃ vidhāya so.
151
Bālāsokadalāsatta paraṃ vā'sokapallavaṃ,
Nidhāya nayanānatda pāṇiṃ pāṇitale jino.
152
Yathā sañjhāghanālīḍha tuṅgakañcana pabbato,
Surattacīvaracchanna cārigatta virājito.
153
Udayāvalakoṭimhi dippantova divākaro
Kandharopari dippanta mukhamaṇḍalamaṇḍito.
154
Yathā cāmikarabyamhe sunīlaṃ sīhapañjaraṃ,
Asampakampapamhehi pihitaddhasulocano.
155
Nīluppalakalāpaṃca jananettālipātanaṃ,
Sajjhudaṇḍasamābaddha bodhikkhandhamaphassi so.
156
Nisinno bodhito chejja pavāḷataruṇaṅkurā,
Patamānā samantāsuṃ tejaṃ viya kubuddhīnaṃ.
157
Devā tattha samāgañjuṃ khippaṃ dasasahassiyaṃ,
Kamalāsanoragā ceva siddhavijjādharādayo
158
Sahampati mahābrahmā brahmasenāpurakkhato,
Sitātapattaṃ dhārento ṭhīto sambuddha santike.
159
Vīsaṃ ratana satāyāmaṃ vijayuttara nāmakaṃ,
Saṅkhaṃ dhamento aṭṭhāsi sādaro pākasāsano.
160
Suyāmo saha senāya thomayanto narādhipaṃ,
Maṇitālavaṇṭaṃ paggayha mandamandena vījati.
161
Jitakitti lataggamhi sassa pupphaṃca pupphītaṃ,
Vāḷavijanimuggayha aṭṭhā santusito tahiṃ.

[SL Page 015] [\x 15/]
162
Beluvaṃ vīṇamādāya gītaṃ nānālayānugaṃ,
Pañcasikho ṭhito tattha gāyamāno anekadhā.
163
Mahākālo'pi nāgindo nāgasaṅghapurakkhato,
Thomento tattha aṭṭhāsi navārahaguṇādihi.
164
Raṅgabhumiṃ māpayitvā gahetvāna varaṅganā,
Upahāraṃ karontaṭṭhā timbarū suriyavaccasā.
165
Āgantvā saha senāya sitaṅgo sitabhusano,
Dhataraṭṭho ṭhito pubbe ārakkhaṃ kurumānako.
166
Pūrento sakasenāya dakkhiṇassaṃ virūḷhako,
Ārakkhaṃ kurumānaṭṭhā nīlaṅgo nīlabhusano.
167
Virūpakkho'pi aṭṭhāsi pālayaṃ pacchimaṃ disaṃ,
Rattaṅgābharaṇo vammī nijasenāpurakkhato.
168
Uttarassaṃ sasenāya ārakkhaṃ kurumānako,
Soṇṇavaṇṇaṅgābharaṇo aṭṭhāsi naravāhano.
169
Kimettha bahulāpena jātikkhettamhi devatā,
Nāgatā neva vāhesuṃ sabbe etthe'va osaṭā.
170
Gaganātotiṇṇaketu pādehi paṭhavītale,
Nāgādayo na dhutāsuṃ ketunaṃ bahu kā kathā.
171
Na dhūtā dhajapādehi vāyutuddāmavuttihi,
Tārakā gagane brūmo kinnu tattha dhajālutā.
172
Pubbadisā cakkavāḷa silāyuggataketunaṃ,
Pādāni parabhāgādi cakkavāḷasilanvaguṃ.
173
Cakkavāḷa mahāmeru yugandhara nagādayo,
Pupphāvataṃsakā'vāsuṃ nānāvaṇṇehi saṅkhatā.

[SL Page 016] [\x 16/]
174
Vāmāmandamakaranda bindusandoha sundaraṃ,
Ullola padumākiṇṇa vitānaṃ vāsi ambaraṃ.
175
Khittasogandhacuṇṇāni devabrahmādinā tahiṃ,
Vitānaṃ viya khāyanti cakkavāḷaggamaṇḍape.
176
Kappūrāgarudhūpehī tattha tatthuggatehi mā,
Kālabbhakūṭacchannova āsi maññaṃ kathemu kiṃ.
177
Jātikkhettesu devehi katagghikusumādinā,
Nosīnā dharaṇī bhārā disebhānaṃ balaṃ aho.
178
Ambarālambamānānī pupphadāmāni bhūtalaṃ,
Ākaḍḍhanāya devehi baddharajjuva bhāsare
179
Aññoññakaramuggayha gagane surasutdarī,
Paribbhamantā gāyanti tattha tattha manoramaṃ.
180
Ubho bhuje vikāsetvā maṇḍitaṃ surasutdarī,
Bhamanti bhantabheṇḍuva tattha tatthambare yugā.
181
Nīluppalakalāpādī gahetvāna suraṅganā,
Ṭhītāsuṃ parivāretvā pūjamānā narissaraṃ.
182
Ratnapallavakalahāra kamaluppala saṅgate,
Sannīrakusumākiṇṇe puṇṇesogandhavārihī.
183
Kañcanādighaṭe gayha ambare surasundarī,
Katvāna sugataṃ majjhe pūjayiṃsu samantato
184
Kañcanādāsahatthā ca kācī kaññā tathā ṭhitā,
Tālavaṇṭe gahetvāna ṭhītāsuṃ kāci devatā.
185
Kāci maṅgala saṃyutta vacanā tava patthanā,
Samijjhatuti ghosentī parivāretvā ṭhitā jinaṃ.

[SL Page 017] [\x 17/]
186
Sirivacchādi paggayha aṭṭhamaṅgalamuttamaṃ,
Ṭhitāsuṃ gagane nārī parivāretvā munissaraṃ.
187
Naccanti keci kīḷanti selenti ca lalanti ca,
Vādenti keci gāyanti velukkhepaṃ karonti ca.
188
Nekapupphagghipantī ca tathā dīpagghipanti ca,
Maṇicāmīkarāsajjhu agghikā pantiyo tathā.
189
Ābrahmabhavanuggamma cakkavāḷasamantato,
Tiṭṭhanti jalamānāyo buddhassa maṅgalussave.
190
Sattaratanasambhutā nānā toraṇapantīyo,
Hemarambhāmayā cāpi tathā dussamayā siyuṃ.
191
Nānāvaṇṇehi nekehi chattehi ca nirantaraṃ,
Cakkavāḷodaraṃ āsi saraṃca kamalākulaṃ.
192
Tattha tatthujjalāneka yantadīpāvalī mahī,
Tārakājālakākiṇṇa gaganaṅganasantibhā.
193
Dhajantarita chattā'suṃ cakkavāḷagirūpari,
Nirantarā'suṃ tattheva ghaṭadīpā ca toraṇa
194
Nānāturiyanādehi nānāsaṅgītitāhi ca,
Sādhuvādehi nekehi cakkavāḷo phuṭo ahū.
195
Aho mahantatā tassa buddhassa katamaṅgale,
Pūjāvisesaṃ taṃ ko hi mukhenekena bhāsatī.
196
Catummukho sahassakkho dvisahassanayano phaṇī,
Dasakaṇṭho'pi taṃ sabbaṃ neva sakkonti bhāsituṃ.
197
Evaṃ surāsurabrahma venateyyoragādihi,
Nirantaraṃ katāneka mahāmaha samākule.

[SL Page 018] [\x 18/]
198
Tasmintu vāsare māro passitvā bhuvanaṃ idaṃ,
Āmantetvā sānuvare āhevaṃ sakutūhalo.
199
Sabbe dibbavimānā bho suññā dissanti chaḍḍitā,
Purapālampahāpetvā kva gatā'suṃ sadevakā.
200
Kimbho māra na jānāsi matto sutto'si ajja kiṃ,
Suddhodaniya siddhattho māyāya tanayo ayaṃ.
201
Puretvā pāramī sabbā katvāna abhinikkhamaṃ,
Bodhimule nisinno si ajja buddho bhavāmīti.
202
Tassa pūjāvidhānatthaṃ dasasahassīsu devatā,
Samāgatā haṭṭhatuṭṭhā karontajja mahāmahaṃ.
203
Kinnu te badhiraṃ sotaṃ kinnu parihāyi locanaṃ,
Dhajaggā te na dissanti ullolaṃ te na sūyati.
204
Tesaṃ taṃ vacanaṃ sutvā antako khalu pāpimā,
Dukkhito dummano tesaṃ socanto idambruvi.
205
Aho vatā'tiparihāni saṃsārassa mahā ayaṃ,
Asāro khalu saṃsāro siddhatthe vibhavaṃ gate.
206
Aho vatā'ti naṭṭhamhā tivaṭṭaṃ paripuritaṃ,
Hoti bho dahanā daḍḍhavanaṃvāti alakkhikaṃ.
207
Nirālokaṃ tilokaṃ bho asuraṃ vāsaraṃ yathā,
Parimosaratanaṃ hoti rajjaṃ vedaṃ jagattayaṃ.
208
Mamesa visayaṃ hitvā yāti siddhatthadārako,
Tena yātena maggena nikkhamanti bahujjanā.
209
Bhavantaṃ na karoteso yāva suddhodanatrajo,
Etha gacchāma siddhatthamasiddhatthaṃ karoma bho.
210
Māpetha bheravaṃ vaṇṇaṃ bībhacchaṃ duddasaṃ kharaṃ,
Saddeneva palāpetha tūlabhaṭṭaṃva vāyunā.

[SL Page 019] [\x 19/]
211
Tassa taṃ vacanaṃ sutvā mārasenā samāgamuṃ,
Nānāvesadharā hutvā nānāyudha samaṅgino.
212
Yojanānaṃ tadā māro diyaḍḍhasatamuccato,
Girimekhalamāruyha senāya sahasā'gamī.
213
Disvāna durato ettaṃ devā māraṃ savāhiniṃ,
Bhayaṭṭāpagamuṃ khippaṃ dhāvamānā disodisaṃ.
214
Saṃkhippa khippaṃ sacchattaṃ brahmā dhāvi parammukho,
Katvāna piṭṭhiyaṃ saṅkhaṃ sakko dhāvi visaṅkito.
215
Mahākālo'pi nāgindo nimujja mahiyaṃ tadā,
Vattadattakaro bhīru sake nipati mañcake.
216
Saṃ saṃ pūjāvidhānantu chaḍḍetvāna sadevakā,
Gatāsuṃ suññakaṃ āsi cakkavāḷamidaṃ tadā.
217
Nissirīkaṃ padesaṃ taṃ asobhaṃ asamañjasaṃ,
Ahosi patitāneka pūjābhaṇḍasamākulaṃ.
218
Ekova tattha sugato nisīdi vajirāsane,
Pajjalaṃ nijasiriyā suriyova yugandhare.
219
Akampo ca asantrāsī lomahaṃsa vivajjito,
Abhīto sīharājāva migacchāpānamaggato.
220
Tato dhammissarassagge dunnimittāni jāyaruṃ,
Andhakāraṃ disā āsuṃ dhūmaketu ca ambare.
221
Dinaṃ duddinakaṃ āsi hataraṃsi divākaro,
Ukkāpato'pi paññāyi disāḍāhopapajjatha.
222
Aghane gagane āsuṃ indacāpavirajjutī,
Analāsaniyo'dittā tattha tattha patantī ca
223
Kākolasaṅghā vassiṃsu uṇṇa sakuṇakosiyā,
Cariṃsu ambare'petā kabandhā ca bhayāvahā.

[SL Page 020] [\x 20/]
224
Senaṃ saṃvidahitvāna tato māro abhiddavi,
Āgantvā cakkavāḷamhi ṭhito jinamudikkhiya.
225
Ekakassa manussassa santikopagamaṃ mama,
Na yuttaṃ hi gajo yāti gajaṃ no yāti kotthukaṃ.
226
Netaṃ garu palāpetuṃ kālo iti vicintiya,
Māpesi kupito khippaṃ kappanila samānilaṃ.
227
Khipanto gagane khippaṃ uddharitvā vanaspatī,
Katvāna vanamummūlaṃ viddhaṃsento asesakaṃ.
228
Cāletvā tālasālādiṃ luñcitvā gagane khipaṃ,
Pātento cakkavāḷante vājisīha gajādayo.
229
Paharitvā vivattetvā girikūṭāni ukkhipaṃ,
Bhamayanto nabhomajjhe dhāvateva tato tato.
230
Silāhi silāsaṅghaṭṭa mahānādaṃ pavattayaṃ,
Pātento dahanañcāpi dhūmamambara mukkhipaṃ.
231
Bhamayanto gahetvāna ambare chadaniṭṭhikā,
Pāsāde parivattetvā paharanto nagādisu.
232
Khananto paṭhaviṃ paṃsuṃ gahetvāmbaramaṇḍale,
Bandhantova paraṃ bhumiṃ bhindanto tuṅgapabbate.
233
Bhayānakena saddena upagamma mahāmuniṃ,
Cāletuṃ neva so sakkhi aṃsumattampi cīvare.
234
Tadāsi vijayo tassa sambuddhassa sirīmato,
Paṭhame mārayuddhamhi mārassāsi parājayo.
235
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.

Iti paṭhamo vijayo.

[SL Page 021] [\x 21/]
236
Disvā namuci dhīrassa mālutenānupaddavaṃ,
Dukkhī ca dummano āsi kodhenāturamānaso.
237
Hotu dāni mahoghena pavāhemi imaṃ yatiṃ,
Māpetvāna mahāmeghaṃ socanāya alaṃ mama.
238
Iti cintiya so māro mahāmeghamamāpayi,
Disāsumpihitā sabbā andhakāro avatthari.
239
Uparūpari guṇā hutvā sahassāni satāni'pi,
Dhārādharā mahādhārā vattayiṃsu samantato.
240
Sodāminīsahassehi vinaddhaṃva nabhaṃ ahū,
Tattha tattha disābhāge indacāpā avattatha.
241
Mahārajatarajjūhi sibbitāva nabhāvanī,
Dharādharorudhārāhi nirantarapavattihi.
242
Tattha tattha patantāni ghorāsanisatā ahuṃ,
Mahābhīma nabho bherissanā āsuṃ tahiṃ tahiṃ.
243
Uddharanto mahāsele mahogho ca tadubbhave,
Kelāsa sikharākāra eṇepuñje samubbahaṃ.
244
Mahāthūpappamāṇādi mahābubbulamubbahaṃ,
Gambhīro puthulo caṇḍo upagamma jinantikaṃ.
245
Sarīre lomamattampi temetumasamatthako,
Gato mahogho buddhassa'bho'nubhāvamahantatā.
246
Tadāsi vijayo tassa sambuddhassa sirīmato,
Dutiye mārayuddhamhi mārassāsī parājayo.
247
Evaṃ mahānubhāvoti mantvāna nara sārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.

Dutiyo vijayo.

[SL Page 022] [\x 22/]
248
Tato māro asakkonto vassoghena upaddavaṃ,
Kātuṃ tassa usūyādi kopākulamano tadā.
249
Bhavatajja kimetena māraṇe tassa kiṃ garu,
Idānaṅgāravuṭṭhīhi jhāpemi sahasā imaṃ.
250
Iti cintiya so māro māpetvāṅgāra vuṭṭhiyo,
Pesesi nabhasā tassa sambuddhassa upantikaṃ.
251
Mahāpabbatasaṅkāsa jalitaṅgāra rāsayo,
Dhāviṃsu nahasā tattha accimanto mahabbhayā.
252
Cicciṭāyana saddehi pūrayanto disantaraṃ,
Dhūpāyanto phuliṅgehi mārassāpi bhayāvahā.
253
Ujjālentā mahārukkhe pabbate'pi ca sammukhe,
Narakodaruggatā aggī rāsīvāti bhayāvahā.
254
Upagantvā muhuttena nisinnaṃ munipuṅgavaṃ,
Madhumattālijhaṅkāra nādākuladisāmukhā.
255
Pātenti satatāmanda makarandaja bindavo,
Mālāvataṃsakā hutvā pādamule patiṃsu tā.
256
Tadāsi vijayo tassa sambuddhassa sirīmato,
Tatiye māra yuddhamhi mārassāsi parājayo.
257
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.

Tatiyo vijayo.
258
Tenānupaddutaṃ buddhaṃ passitvāna pajāpati,
Dukkhito dummano hutvā evaṃ cintesi dummati.
259
Pāsāṇavassaṃ māpetvā cuṇṇetvā panimaṃ yatiṃ,
Viddhaṃsemīti cintetvā māpesūpalavassakaṃ.

[SL Page 023] [\x 23/]
260
Tasmiṃ vasse'ti bībhacchā dhūmāyantā sajotikā,
Jalitaṅgārasaṅkāsā pāsāṇuccāvacā bahū.
261
Karānaññoññasaṅghaṭṭā mahantaṃ bheravaṃ ravaṃ,
Duddinaṃ dhūmajālāhi kurumānā samantato.
262
Satthūpagantvābhimukhaṃ santamālāgulā viya,
Patiṃsu siripāde te amandāmodavāhino.
263
Tadāsi vijayo tassa sambuddhassa sirīmato,
Catutthe mārayuddhamhi mārassāsi parājayo.
264
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.

Catuttho vijayo.

265
Disvānattamano māro ditto kodhagginā tadā,
Māpetvā'yudhavassaṃ so pesesi tadupantikaṃ.
266
Nettiṃsacchūrikā satti heṇḍivāla gadādayo,
Tiṇgadhārā pajjalitā acirajjuti sannibhā.
267
Yathā pupphopahāropagantvāna gaganaṅganā,
Evaṃ sambuddhapādesu patiṃsu parivattitā.
268
Tadāsi vijayo tassa sambuddhassa sirīmato,
Pañcame mārayuddhamhi mārassāsi parājayo.
269
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.

Pañcamo vijayo.

270
Taṃ disvā pāpimā kuddho yaṃ yaṃ tassa karoma'haṃ,
Taṃ taṃ 'dānī na sakkoti kiñci kākumu'pakkamaṃ.

[SL Page 024] [\x 24/]
271
Māpesi kukkulaṃ vassaṃ māramīta'dhunā muniṃ,
So'gā'kāsā sampaditto dhūmāyantova pajjalaṃ.
272
Jinassābhimukhaṃ gantvā kukkulo parivattiya,
Candanassa sitabbhassa dhūlī hutvāna pagghari.
273
Tadāsi vijayo tassa sambuddhassa sirīmato,
Chaṭṭhe namuci yuddhamhi mārassāsī parājayo.
274
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.

Chaṭṭho vijayo.
275
Tato disvāna taṃ kaṇho kaṇhasenā purakkhato,
Saṅkuddho pesayi tattha vassaṃ so sikatāmayaṃ.
276
Khadīraṅgāra saṅkāsā vālukā gaganāgatā,
Bhassantā jinapādante vāsacuṇṇattamāgatā.
277
Tadāsi vijayo tassa sambuddhassa sirīmato,
Sattame mārayuddhamhi mārassāsi parājayo.
278
Evaṃ mahānubhāvoti mantvāna nara sārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.

Sattamo vijayo.
279
Tampi disvā asajjanto ahirī kopaketuko,
Māpetvā palipandāni tattha osīdayāmi taṃ.
280
Iti cintiya māpetvā pesesi palipaṃ ghanaṃ,
Dhūpāyanto pajjalanto gantvā so nabhasā lahuṃ.
281
Sambuddhasiripādamhi sampatto nibbuto tato,
Nānāsugandhasambhuta gandhakaddamataṃ gato.

[SL Page 025] [\x 25/]
282
Tadāsi vijayo tassa sambuddhassa sirīmato,
Aṭṭhame mārayuddhamhi mārassāsi parājayo.
283
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.
284
Olokento tato māro mārāriṃ siriyujjalaṃ,
Disvā cittampasādetumasakkonto'ti kopavā.
285
Ajjetamandhakārasmiṃ pakkhipitvā pamohituṃ,
Mayhaṃ bhāroti cintetvā māpesi timiraṃ ghanaṃ.
286
Lokantaresu sambhuta timiso'va bhayāvaho,
Gantvāna gaganā so hi patvāna munisantikaṃ.
287
Yathā timiramāyāti vināsaṃ suriyuggate,
Evamāsi jinaggamhi andhakāro tathāvidho.
288
Tadāsi vijayo tassa sambuddhassa sirīmato,
Navame mārayuddhamhi mārassāsi parājayo.
289
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.

Navamo vijayo.
290
Evaṃ navahi vuṭṭhihi katvā māro mahā bhavaṃ,
Na tassopaddavaṃ disvā dittakopānalākulo.
291
Gahetvāna tato khippaṃ ṭhapitaṃ attaguttiyā,
Cakkāyudhaṃ mahātejaṃ kupito khipi vegasā.
292
Dhārādharaṃ tamuggayha kuddho paharate yadī,
Kalīraṃva asajjanto vikhaṇḍeti pajāpati.
293
Tatheva so mahiṃ kuddho māro khipati vegavā,
Na bhavantosadhā pāṇā visussanti sarādayo.

[SL Page 026] [\x 26/]
294
Tatheva kupito tena khipate so mahambudhiṃ,
Vilayaṃ jalajā yanti sussate so mahaṇṇavo.
295
Evaṃ mahānubhāvo so gacchanto jalambare,
Patvāna patito nāthaṃ hutvāna pupphacumbaṭaṃ.
296
Tadāsi vijayo tassa sambuddhassa sirīmato,
Dasame mārayuddhamhi mārassāsi parājayo.
297
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.

Dasamo vijayo.
298
Iti kopagginā dittamanaṃ māraṃ tadā jino,
Karuṇājalasekena nibbāpento nisīdi so.
299
Evaṃ katvāpi so kuddho aladdhavijayo tadā,
Āmantesi sakaṃ senaṃ palayānalabheravaṃ.
300
Ethāsu vata're mayhaṃ assavā mārakiṅkarā,
Nānāvesadharā hotha dhāretha vividhāyudhe.
301
Saddehetaṃ palāpetha yātha gaṇhatha bandhatha,
Pāde gahetvā khipatha cakkavāḷantaraṃ ito.
302
Athagā saha vācāhi bhiṃsā sā māravāhinī,
Turaṅga vyaggha mātaṅga sīhādirūpa bhiṃsanā.
303
Sā mārassubhato passe catuvīsatiyojane,
Ṭhitā pacchimabhāgamhī cakkavāḷasilāvadhiṃ.
304
Bahalattena sā āsi sampuṇṇa navayojanā,
Yakkha peta pisācādi vesehi bhayavāhinī.
305
Saṃvaṭṭa vātasampāta khubhītambudhino viya,
Ullola bhimaghoso tu gato brahmapurāvadhiṃ.

[SL Page 027] [\x 27/]
306
Danta saṅghaṭṭa sañjāta jālāmālā samākulā,
Tesaṃgārā'va dittāsuṃ kodhummīlita locanā
307
Vahanti dhūmakkhandhāni mukhakoṭara koṭihī,
Nīhaṭā nīhaṭā jivhā subhīmoragataṃ gatā.
308
Uddharitvāna tālādi karitvāna sarāsane,
Bhujaṅge ca guṇe keci gāḷhamākaḍḍhayanti ca,
309
Puṇḍarīkaccha sīhādī khipantābhimukhe tadā,
Dhāvanteke samuggayha purato dittapabbate.
310
Bhayānakāti nekāni sīsāneka kalebare,
Māpayitvāna purato dhāvanti keci kiṅkarā.
311
Sīsena sīhasaṅkāsā gattena manujopamā,
Buddhassābhimukhaṃ keci dhāvanti māra kiṅkarā.
312
Kaṇṭhīravākāradehā mukhena khalu rakkhasā,
Hutvāna abhidhāvanti kecimārassa kiṅkarā.
313
Daṇḍamānavakā sīsabhāgenā'tibhayāvahā,
Gattena rakkhasā hutvā keci dhāvanti kiṅakarā.
314
Dīpacchebha turaṅgānaṃ vyaggha khaggavisāṇinaṃ,
Varāha mahisādīnaṃ kaṇṇapāvura bhoginaṃ.
315
Sīsākāra mahāsīse tabbiruddhe kalebare,
Māpetvā abhidhāvanti keci mārassa kiṅkarā.
316
Ākaḍḍhentā kapolānaṃ karasākhāhi sammukhe,
Dassayantā mahādāṭhaṃ kecenti mārakiṅkarā.
317
Tikhiṇagganakhā keci phālayantā sakodare,
Ante gale pilandhitvā dhāvanti kiṅkarāpare.
318
Gilantā keci phaṇino uggirantā tatheva ca,
Sīsa kandhara kaṇṇanta bāhu aṅguli ādisu.

[SL Page 028] [\x 28/]
319
Sakalesu sarīresu visadhūmaggi saṅkule,
Dhārentā'sivise keci dhāvantyagge bhayāvahā.
320
Padittāyogule gayha khipanteke anekadhā,
Dittapabbatamuddhacca keci aggikapālake,
Khipannā abhidhāvanti daṭṭhoṭṭhā bhīmalocanā.
321
Lālayantā sakā jivhā khandhe katvāna muggare,
Mattabhujaṅga * vesena dhāvanti apare bhaṭā.
322
Pibantā lohitāneke khādantā pisite pare,
Pisācāva'caruṃ keci munirājassa aggato.
323
Ullaṅghantā ca selentā dhāvantā jalitāyudhā,
Bhimavesadharā yakkhā kecenti bhakuṭīmukhā.
324
Paṇuṇṇa saravassehi kuntatomara vuṭṭhihi,
Bheṇḍivālā'sicakkehi nibbharāsi digantaraṃ.
325
Yaṃ diṭṭha suta mattena maraṇaṃ citta vibbhamaṃ,
Yāti loko kathaṃ ko taṃ nissesaṃ bhāsate naro.
326
Nekadantasahassehi nikkhantaggisikhāyutaṃ,
Dānanijjharasampātaṃ bhīmagajjanagajjitaṃ.
327
Nekasata karaggehi dhatāyolaguḷādikaṃ,
Sannaddhaṃ kavacādīhi giriṃca girimekhalaṃ.
328
Ārūḷho pāpimā tattha ussāpetvā jayaddhajaṃ,
Visālāvatta dāṭhaggo cipiṭagga bhagga nāsiko.
329
Daṭṭhoṭṭha bhīmavadano bhakuṭī vali lalāṭako,
Kodhānalehi sandiddha mahakkho tambadāṭhīko.
330
Nīlapabbata saṅakkāsa visamaṅgo mahodaro,
Gonasoraga sappādi aṅgīkata subhiṃsano.
-------------------
* Mattabbhujaṅga - keci.

[SL Page 029] [\x 29/]
331
Sahassabāhuṃ māpetvā chūrikā yaṭṭhi satti ca,
Kodaṇḍacaṇḍabāṇe ca cakka kuntagadādi ca.
332
Saṅku vetālikā pharasu pāsamuggara aṅkuse,
Gahetvā kaṇayañcātha tisūla vajirāyudhe.
333
Parivattesi ākāse tesamaññoñña ghaṭṭanā,
Uggatehi phuliṅgehi dhāvantehi samantato.
334
Aggi cakkaparītaṃca kurumāno nijaṃ tanuṃ,
Āvahanto bhayaṃ brahma sura siddhādīnaṃ tadā,
Sa māraseno so māro bhagavantamupāgami.
335
Udayāvalakūṭamhi bhāsantova pabhākaro,
Suppatiṭṭhitamerū'va tikūṭācala muddhani.
336
Katvāna piṭṭhito bodhiṃ bhūruhaṃ vajirāsane,
Nisinno bhagavā'tīva niccalo atirocati.
337
Akampo so munī evamagge'kāsi nijaṃ balaṃ,
Sammappadhānasaṃyutto dayāmetto mahesiko.
338
Catubuddhabhumisaṅkhāta jayabhumimudikkhiya,
Catussaṅgahavatthūnaṃ yojetvā dvārakoṭṭhake.
339
Yojetvāna thiraṃ tattha saddhādibalakoṭṭhake,
Satipaṭṭhānapākāre abhejjindriya gopure.
340
Thirañāṇayudhākiṇṇe mettā sannāha vammito,
Abhīta bhāratī bhuri bherisaṅkha purakkhato.
341
Caturaṅgaviriyuttuṅga mātaṅgakkhandhasaṅgato,
Puññasambhārabhārena kampayaṃ vasudhātalaṃ.
342
Cariyattaya saṅkhāta'mussāpita jayaddhajo,
Evaṃ vidhāya mārāri mārasaṅgāma maṇḍalaṃ.
343
Dānādayo mahāyodhe āhūya sahajātake,
Suṇātha bho giraṃ mayhaṃ bhavatajja mahā bhavo.

[SL Page 030] [\x 30/]
344
Etha yātha samaggattha na ossakkatha sujjhatha,
Vijetuṃ mārayuddhamhī na sakkā'sesajantuhi.
345
Ajja gacchati niṭṭhānaṃ so bho pāramitābhaṭā,
Sahussāhā mamaggamhi dassetha viriyaṃ sakaṃ.
346
Atha dānabhaṭo āha apphoṭaṃ diguṇaṃ bhujaṃ,
Passadāni mahāvīra balaṃ me māradhaṃsane.
347
Paramatthapārami yodhaṃ tathe'va upapāramiṃ,
Ubho passe karitvāna saseno dhāvi dappavā.
348
Tatheva sīlanāmavho pāramībhaṭa'muttamo,
Nikkhamma saha senāya mārasenamabhiddavī.
349
Tathānekkhammanāmopi sannaddho'sabhaṭo bhaṭo,
Mārasenāmige hantuṃ dhāvi dīpī'va sāhaso.
350 Paññāyodho'pi gacchanto sāṭopo dhāvi dappavā,
Māramerumahā ajja sasenummūlayāmiti.
351
Viriyapāramitā yodho daṭṭhoṭṭho bhīmagajjano,
Sosemi mama tejena vadaṃ'gā māra sāgaraṃ.
352
Khantisaccavhayā ceva tato'dhiṭṭhānako bhaṭo,
Āsu dhāviṃsu pātetuṃ mārassa makaraddhajaṃ.
353
Mettānāmo mahāyodho māro mayhamalanti'gā,
Upekkhako'pī so yodho mārasenaṃ padālituṃ.
354
Pesetvevaṃ jino senaṃ 'sarīraṃ daḷhavikkamaṃ,
Nisidi tassa tejena nirussāhāsi sā camū.
355
Aho bho vimhayaṃ dāni suṇātha munino mama,
Jeti eko nisinnova samāraṃ māravāhiniṃ.
356
Kopānalena sandittaṃ duṭṭha ruṭṭhaṃ pajāpatiṃ,
Aduṭṭho jeti sambuddho ānubhāvo hi tādiso.

[SL Page 031] [\x 31/]
357
Dittāyudhe khipante'pi vijjhante vasavattinī,
Nirāyudho'va taṃ jeti ānubhāvo hi tādiso.
358
Sahāṭopaṃ sahaṅakāraṃ māraṃ sāḍambaraṃ tadā,
Niccalo jeti sambuddho ānubhāvo hi tādiso,
359
Hatthassa rathapattīhi dhāvantaṃ tamitocito,
Nisinnova jino jeti ānubhāvo hi tādiso.
360
Bhāsantaṃ nekadhā kaṇṇa kaṭhora giramantakaṃ,
Nissaddo jeti sambuddho ānubhāvo hi tādiso.
361
Māropāgamma aṭṭhāsi laṅghituṃ asamatthako,
Buddhatejaggi pākāraṃ dittamabbhuggataṃ thiraṃ.
362
Tadāha namuci kuddho bhujamukkhippa 'mīdisaṃ,
Khippaṃ siddhattha he gaccha santakedaṃ mamāsanaṃ.
363
No ce gacchasi te hadayaṃ phālemi nakhasattihi,
Vicuṇṇemi tuvaṃ pāde gahetvā paṭhavītale.
364
Passa me mahatiṃ senaṃ passa āyudhasañcayaṃ,
Tena taṃ abhimaddāmi tuvaṭaṃ gacchidaṃ mama.
365
Athassa vacanaṃ sutvā jino'ha madhuraṅgiro,
Kadā te pūritā māra pallaṅkatthāya pāramī.
366
Kadā adāsi sīsādī dānaṃ sīlaṃ kathaṃ tava,
Tadatthāya kathāpehi ke te paccakkhakārakā.
367
Athā'ha pharuso māro netaṃ garu mune mama,
Ayaṃ sā parisā sabbā tassa paccakkhakārakaṃ.
368
Ugghosesi mahāsenā pakkhī'hanti visuṃ visuṃ,
Bhumudriyana mattova tato kolāhalo ahu.
369
Athāha māro samaṇa ahaṃ sakkhi kathāpayiṃ,
Tava ko sakkhi yajjatthi kathāpehi lahuṃ mama.

[SL Page 032] [\x 32/]
370
Athāha bhagavā tassa gambhīraṃ madhuraṃ giraṃ,
Nicchārentā mayūrassa sunādaṃ phaṇino yathā.
371
Taveva me na santīdha paccakkhatthaṃ sacetanā,
Acetanāva medāni santi paccakkhavādino.
372
Iti vatvāna mārāri sañtdhā jimūta gabbhato,
Nikkhanta vijjusaṅkāsaṃ karaṃ cāmīkarajjutiṃ.
373
Ratta cīvaragabbhamhā nīharitvā jino tadā,
Dharaṇyabhimukhaṃ'kāsi uddissa bhumikāminiṃ.
374
Dānamānādikamme me kampantī jātijātiyaṃ,
Kimajja nissaṇāsī'ti jino vācamudāharī.
375
Sakkhi'hanti vadantīva tato bhumivaraṅganā,
Saḷilāvanipariyantā gajjanti nacci tāvade.
376
Mahī sāgara ūmī'va uṭṭhāpenti mahūmiyo,
Chaddhā kampi kulālassa cakkaṃvāti paribbhami.
377
Himavā girirājā ca yugandhara nagādayo,
Kūṭabāgā samukkhippa nacciṃsu naṭakā viya.
378
Disvā sutvā tamaccheraṃ gayenubbigga mānasā,
Mārasenā pabhinnāsi bhinnavelova sāgaro.
379
Bhayenaṭṭassarā bhantā patantaññoñña ghaṭṭanā,
Vikiritvā kace piṭṭhe dhāviṃsu mārakiṅkarā.
380
Gahitāyudhāni chaḍḍentā pidahantānanaṃ karā,
Nivatthavatthamatte'pi dhāviṃsu anapekkhakā.
381
Aṅguliyo mukhe keci pakkhipanti rudanti ca,
Keci vandanti yāvanti abhayaṃ sāmi dehi no.
382
Siddhattho'yaṃ jito kinnu nissāsā ruddhabhāsanā,
Piṭṭhipassamudikkhanti dhāviṃsu cakitā pare.

[SL Page 033] [\x 33/]
383
Girimekhalo'pi nāgindo jannukena patī tadā,
Māro'pi patito khippaṃ dhāvitvā'dassanaṃ gato.
384
Taṅkaṇe uggato āsi satthu kitti jayaddhajo,
Avahentova surādīnaṃ brahmalokāvadhiṃ gato.
385
Tadāsi vijayo tassa sambuddhassa sirīmato,
Carime mārayuddhamhi mārassāsi parājayo.
386
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā.

Ekādasamo vijayo.
387
Laddhābhivijaye buddhe nisinne vajirāsane,
Parivārayuṃ gatāgamma pure viya surādayo.
388
Devā te nikhilā netvā nānāpūjāvidhiṃ tato,
Santuṭṭhā munino'kāsuṃ mahantaṃ jayamaṅgalaṃ.
389
Sampattātha nisākantā mānetuṃca munissaraṃ,
Pubbāparambare lagga sasīṇakkaṇṇa bhusaṇa.
390
Sunīlākāsa dhammille dhatta tārālimālikā,
Vījentīva disā bāhā phullacūtaka cāmare.
391
Mallikā mukulāsatta sammattāligaṇā tadā,
Dhamentā viya saṅkhāni kūjenti madhuraṃ giraṃ.
392
Sāmoda makarandehi mandamandānilāgatā,
Sajuṇhā jinabimbamhi utuṃ gāhenti sītalaṃ.
393
Avijjādi mahāmūlaṃ tivaṭṭatthira khandhakaṃ,
Saṃsāra visarukkhaṃ so āraddhummulituṃ tadā,
394
Bhāvento purime yāme saranto khandhasantatiṃ,
Pubbenivāsānussati ñāṇaṃ laddhā narissaro.

[SL Page 034] [\x 34/]
395
Tathā majjhima yāmamhi dibbacakkhu visodhanā,
Cutupapāta ñāṇañca adhigaṃtvāna sabbaso.
396
Rattiyā pacchime yāme cintayanto jarādayo,
Vipassitvā nāmarūpe āropetvā tilakkhaṇaṃ.
397
Sammasanto kilesehi vivecetvā sakaṃ manaṃ,
Āsavānaṃ khaye ñāṇā laddhā aggaphalaṃ tadā.
398
Patto nibbāṇanagaraṃ bojjhaṅga ratanissaro,
Saddhammarājā hutvāna pītivācamudāharī.
399
Anekajāti saṃsāraṃ sandhāvissaṃ anibbisaṃ,
Gahakārakaṃ gavesanto dukkhā jāti punappunaṃ.
400
Gahakāraka diṭṭhosi puna gehaṃ na kāhasi,
Sabbā te phāsukā bhaggā gahakūṭaṃ visaṅkhitaṃ,
Visaṅkhāragataṃ cittaṃ taṇhānaṃ khayamajjhagā.
401
Icceva maggamatadānavidhippavīṇa,
Kāruññapuññahadayena mahodayena,
Patvā bhavaṇṇavamapāramanantadukkhaṃ,
Yenocitā paramapāramitā jinena.
402
Yoceva sabbavibhavaṃ paṇuditva rajjaṃ
Nikkhamma patva calapattamahīruhassa,
Mūle nisajja sabalaṃ pabalaṃ ca māraṃ,
Pāpārayo ca vijito sa dadātu santiṃ.

Abhisambodhi kathā.
403
Tilokanātho sugato tato tadā
Udānavācaṃ samudāharitvā,
Pallaṅkamābhujja dumindamūle
Cintesi evaṃ vajirāsanasmiṃ.

[SL Page 035] [\x 35/]
404
Dānādayo pāramitā cinitvā
Asaṅkhakappāni ca khepayitvā,
Asseva pallaṅkavarassa hetu
Sandhāvitaṃ taṃ bhajitaṃ vayajja.
405
Yāvassu puṇṇa mama cetanāyo
Tāvettha acchāmi na vuṭṭhahāmi,
Maṃtvāna so nekasahassasaṅkhā
Jino samāpatti valañji tattha.
406
Devātidevo tibhavekanātho
Hatāvakāso jitapañcamāro,
Pitāmahādīhi mahīyamāno
Khepesi satthā divasāni satta.

Iti paṭhama sattāhaṃ.
407
Yasmāsanaṃ neva jahāti tasmā
Tisandhiyuttena nisīditeva,
Ajjāpi kattabbamanena atthi
Devānamicchāsi manamhi kaṅkhā.
408
Tesaṃ manaṃ so manasā viditvā
Vinodanatthaṃ vimatintu tesaṃ,
Uṭṭhāya tamhā nabhamuppatitvā
Dassesi tesaṃ munipāṭiheraṃ.
409
Vinodayitvā sugato tadevaṃ
Sudhāsinaṃ cetasi kaṅkharāsiṃ,
Pallaṅkato uttarapubbakaṇṇaṃ
Ākāsatoruyha jalaṃ ravīva.
410
Jino dumindassa ca āsanassa
Bahūpakārattamanussaranto,
Ṭhito padaṃ kiñci akopayanto
Ito cito loka na mujjahanto.

[SL Page 036] [\x 36/]
411
Nīlāyatakkhāmalakantitoya
Dhārānipātena dumindarājaṃ,
Nisiñcamāno divasāni satta
Pūjesi taṃ'nimisalocanehi.
412
Ajjāpi tasmiṃ dharaṇippadese
Katassa thūpassa tadeva nāmaṃ,
Ahosi devā ca naro'ragā ca
Mahenti te tena divaṃ payanti.

Iti dutiya sattāhaṃ
-------------------
413
Devā tato devavarassa tassa
Sucaṅkamaṃ'kaṃsu maṇīhi nānā,
Pallaṅkato ṭhānavarassa majjhe
Pubbāparāsāyanamantarāle.
414
Narinda nāginda surinda pūjito
Chabbaṇṇaraṃsīhi samujjalanto,
Nīlambare tārakito sasī'va
So caṅkamī satta ahāni tattha.
415
Ajjāpi tasmiṃ dharaṇippadese
Katassa thūpassa tadeva nāmaṃ,
Ahosi devā ca naroragā ca
Mahenti te tena divaṃ payanti.

Iti tatiya sattāhaṃ
-------------------
416
Tato dumindassa surāsurindā
Mahītale pacchimauttarāyaṃ,
Māpiṃsu nānāratanālayaggaṃ
Nisajja pallaṅkavare tahiṃ so.

[SL Page 037] [\x 37/]
417
Sududdasāgādhamapārapāraṃ
Samantapaṭṭhānataraṅgabhaṅgiṃ,
Dhammodadhiṃ ñāṇasumerumatthā
Sālolayaṃ khepayahāni satta
418
Ajjāpi tasmiṃ dharaṇippadese
Katassa thūpassa tadeva nāmaṃ,
Ahosi devā ca naroragā ca
Mahenti te tena divaṃ payanti.

Iti catuttha sattāhaṃ
-------------------
419
Tato jino gantva'japālamūle
Vimuttijaṃ sāduphalaṃ'nubhonto,
Sattāhamattaṃ ativattayī so
Devātidevo karuṇāguṇaggo.
420
Tadāgatā māravadhū munitdaṃ
Palobhituṃ yā pituno sakāsā,
Tāsaṃ payogampidha bindumattaṃ
Kathīyate taṃ samupāgatattā.
421
Tadā sa māro samare jinena
Parājito socanako'pagaṃtvā,
Pajjhāyamāno'tha adhomukho'ca
Nisīdi tuṇhī vilikhaṃ chamāyaṃ.
422
Parājayaṃ mayha mameva doso
Na tassa kasmāhamayaṃ'ca nāsiṃ,
Sīsakkhimaṃsādi ca puttadāre
Nādanti evaṃ manasī karonto
423
Pavattimetaṃ makaraddhajassa
Sutvāna taṇhā aratī ragā ca,
Yatthacchi māro parisocayanto
Tatthāgamuṃ tā cakitā khaṇena.

[SL Page 038] [\x 38/]
424
Disvāna taṃ tattha tathā nisinnaṃ
Nissāsaruddhaṃ giramuggirantī,
Tusāra bindunivahehi'sāra
Paṅkeruhākāra visālanettā.
425
Hā tāta hā tāta kimāsi tedaṃ
Naṭṭhannu te kiṃ vada patthasī kiṃ,
Ko te diso kena parājito'si
Kimānayissāma hanāma kaṃ no.
426
Kimhotiyodāni na passathetaṃ
Suddhodanīyaṃ tatakittighosaṃ,
Mukhamhi mayhaṃ masimakkhayantaṃ
Aticca yantaṃ visayaṃ pasayha.
427
Na bhāriyā tāta manussabhūtaṃ
Kattuṃ vasaṃ ko vasameti nāmhaṃ,
Taṃ rāgapāsena gajaṃ'va mattaṃ
Subandhakaṃ bandhiya ānayema.
428
Na rāgapāsena hi ānanīyo
Mārassa dheyyaṃ samatikkamīva,
Apetarāgo arahā akampo
Sovāma tasmā subhagā tanujā.
429
Sacetano so hi manussabhuto
Acetanañce samupāgamāma,
Karoma taṃ no vasagaṃ kimettha
Cittaṃ balaṃ passatha no khaṇena.
430
Rūpena nettaṃ sumanoharena
Gandhena ghāṇaṃ savaṇaṃ sarena,
Phassena gattaṃ rasasā rasaññaṃ
Manañca pāsena ca kāmajena

[SL Page 039] [\x 39/]
431
Subāhupāsena ca tassa gīvaṃ
Bāhudvayaṃ dhāritamāladāmā,
Bandhitvadāneva tamā'nayāma
Balaṃ hi no passatha tāta'dāni.
432
Vatvāna evaṃ vacanaṃ pitussa
Paṇamma pādāni pagabbhitantā,
Yatthacchi mārāri virocamāno
Tatthā'gamuṃ khippamudaggacittā.
433
Sāmodamālākulakesabhāra
Payodharā kuṅakkumahārihārā,
Bimbādharā cārusabhā pabhāsā
Ummādayantī janamānasāni.
434
Muddhena missaṃ madhure nimuggaṃ
Snehena tintaṃ rasato 'nuviddhaṃ,
Bhāsiṃsu vācaṃ hadayaṅgamantā
Vilokaneneva dhitiṃ harantī.
435
Vasantakanto navayobbano'si
Suvaṇṇavaṇṇo hadayaṅgamo'si
Eko nisinno'si vaṭassa mūle
Simantinī sāmi kuhinnu tuyhaṃ
436
Taraṅgahīno'pi taraṅgamālī
Sasaṅkahīnā rajanī ca sāmī,
Haṃsā'lihīnā sarasī suphullā
Nābhāti kantā virato dhavo'pi
437
Vasantakālo ca vanaṃ suphullaṃ
Nisākarābhā bhamarāligītaṃ,
Sugandhamandopagatā samīrā
Virocasi tvampi ca yobbanena.

[SL Page 040] [\x 40/]
438
Mayampi cettheva samāgatamha
Mano'nukūlā ca manuññarūpā,
Karoti kiṃtva'jja sakāmadāho
Kāmākaro'dāni samāgato no.
439
Mā tedisaṃ yobbanarūpasāraṃ
Suviggahaṃ chādaya cīvarena,
Teneva no nettamanamhi sāmi
Mā dehi dāhaṃ tava dāsibhute.
440
Nakhaṃsu sutte'ruṇapānipāde
Nettindanīlāni'va āvuṇanto,
Tvamacchi no sāmi mukhambujesu
Na enti kinte nayanālimālā.
441
Sudhāsilāgīñjaka lohadāru
Jātehi tvaṃ dhīra na nimmito'si,
Rūpī'si sommo'si tathāpi sāmi
Kiṃ kāmarāgaṃ manasā nudesi.
442
Ayañca bālā caturā ratīsu
Bāleti kaṅkhaṃ jaha mānasamhi,
Kiṃ mañjarī bhijjati sampaphullā
Mattālirāje paricumbamāne.
443
Ayañca rāmā ramaṇīyarūpā
Pīṇorugaṇḍā kuvamaṇḍalā ca,
Taṃ kāminiṃ kāmaya phullakañje
Haṃso yathā kesara sampagiddho.
444
Cintāmaṇiṃ bhaddaghaṭañca kappa
Taruṃ samāpajja daḷiddabhāvā,
Nāpenti sattā khalu dubbhagattā
Tatheva no'sī tava pādasevā.

[SL Page 041] [\x 41/]
445
Evaṃ hi tā rañjanamañjubhāsā
Sahassamekañca satāni aṭṭha,
Vesāni sammā abhinimmiṇitvā
Palobhayuntaṃ bahūdhā munindaṃ.
-------------------
Tato taṇhā:
446
Yakkhosi mattosi silāmayosi
Acetanosā'tha ayomayosi,
Avītarāgaṃ hi sacetanañce
Anenupāyenu'pasaṅkamāma.
447
Phaleyya khīppaṃ hadayaṃ hi tassa
Uṇhaṃva rattaṃ mukhatu'ggameyya,
Siyāva khippaṃ api cittakhepaṃ
Ummādabhāvaṃca sa pāpuṇeyya.
448
Yathā palutto haritopalamhi
Khitto naḷo sussati ātapena,
Evaṃ visusseti visādameti
So mucchati muyhati dukkhameti.
449
Sokāvakiṇṇe nu vanamhi jhāyasi
Vittannu jito uda patthayāno,
Āgunnū gāmasmiṃ akāsi kiñci
Janena kasmā na karosi sakkhiṃ.
-------------------
Satthā:
450
Atthassa pattiṃ hadayassa santiṃ
Chetvāna senaṃ piyasātarūpaṃ
Eko'haṃ jhāyaṃ sukhamanubodhiṃ
Janena tasmā na karoma sakkhiṃ.

[SL Page 042] [\x 42/]

Imā dve pāliyaṃ:
451
Paluṭṭhagattaṃ dahanena makkaṭiṃ
Susānapetiñca jigucchanīyaṃ,
Jegucchiyaṃ jaṅgama mīḷharāsiṃ
Disvāna ko taṃ varaye sapañño.
----
Atha arati:
452
Kathaṃ vihārī bahulo ca bhikkhu
Pañcoghatiṇṇe atarīdha chaṭṭhaṃ,
Kathaṃ jhāyiṃ bahulaṃ kāmasaññā
Paribāhirā honti aladdha yo taṃ
----
Satthā:
453
Passaddhakāyo suvimuttacitto
Asaṅkharāno satimā anoko,
Aññāya dhammaṃ avitakka jhāyī
Na kuppatī nassaratī na thīno
454
Evaṃ vihārī bahulo ca bhikkhu
Pañcoghatiṇṇe atarīdha chaṭṭhaṃ,
Evaṃ jhāyiṃ bahulaṃ kāmasaññā
Paribāhirā honti aladdha yo taṃ.
----
Atha ragā:
455
Acchecchi taṇhaṃ gaṇasaṅghacārī
Addhā tarissantī bahū ca saddhā,
Bahuṃ vatāyaṃ janata'manoko
Acchijja nessati maccurājassa pāraṃ.

[SL Page 043] [\x 43/]
Satthā:
456
Nayanti ve mahāvīrā saddhammena tathāgatā,
Dhammena nayamānānaṃ kā usūyā vijānataṃ.
----
Imā pañca pāliyaṃ:
457
Sutvāna taṃ dhammavaraṃ jinassa
Pamattabandhussa ragādirāmā,
Palobhituṃ ne'va samatthakā taṃ
Agaṃsu khippaṃ pituno sakāsaṃ.
458
Māro tadārā'va samekkhamāno
Disvāgatā kevalameva tāyo,
Mā kattha kāmaṃ mama bhāsitāni
Kāmattha pātuṃ migataṇhikāpaṃ.
459
Bālā kumudanāḷehi pabbataṃ abhimanthatha,
Giriṃ nakhena khaṇatha ayo dantehi khādatha.
460
Selaṃva sirasi ūhacca pātāle gādhamesatha,
Khānuṃva urasā'sajja nibbijjāpetha gotamā.
----
Imā dve pāliyaṃ:
461
Vatvāna evaṃ vimano sa māro
Saṭītuko sambhavanaṃ payāsi,
Satthātha rāgā parimuttacitto
Jahāsi tasmiṃ divasāni satta.
462
Ajjāpi taṃ sākhivarampitena
'Nubhutamattena mahenti sabbe,
Teneva te saggagatā vimāne
Modanti kāmehi anūpamehi.

Iti pañcama sattāhaṃ
----
[SL Page 044] [\x 44/]
463
Tato munindo mucalindamūle
Nisīdi gantvā pavarāsanamhi,
Yugandhare bālaravī'va raṃsi
Jālāhi lokaṃ paripūrayanto.
464
Athāna megho jaladā satehi
Papūrayaṃ khaṃ thanayaṃ savijju,
Sasītavāto kiramambudhāraṃ
Virocamāno visakaṇṭhikāhi.
465
Amandanaṇdo mucalindabhogī
Disvā munindaṃ mucalindamūle,
Parikkhipitvāna visālabhogā
Chādetva sammā saphaṇo phaṇena.
466
Ajjhesi so tassa anuggahāya
Nisīdi gantvā bhujagā'sanamhi,
Satthā tadā rūpiyamandireva
Sattāmahattaṃ suvimuttacitto.
467
Ajjāpi taṃ sākhivarampi tena
'Nubhutamattena mahenti sabbe,
Teneva te saggagatā vimāne
Modanti kāmehi anūpamehi.

Iti chaṭṭhama sattāhaṃ.
----
468
Tato'pagantvā yatirāja rājā
Nisīdi rājāyatanassa mūle,
Vimuttijaṃ pītisukhaṃ'nubhonto
Sattāhamattaṃ karuṇāguṇaggo.
469
Ajjāpi taṃ sākhivarampi tena
'Nubhutamattena mahentī sabbe,
Teneva te saggagatā vimāne
Modanti kāmehi anūpamehi.

Iti sattama sattāhaṃ.
----
[SL Page 045] [\x 45/]
470
Āhāra kiccādi vivajjitassa
Sukhānubhontassa vimuttijāni,
Sampīṇitaṅgassa jinassa tassa
Iccaccaguṃ sattadināni satta.
471
Devānamindena tato'panīta
Mukhodakādimparibhuñjiyāna,
Nisinnamatte yatirāja rāje
Tatthā'gamuṃ dve vāṇijā khaṇena.
472
Ussāhitā devavarena sammā
Sālohitā tassa tapussa-bhallikā,
Manthañca sāduṃ madhupiṇḍikañca
Ādāya nāthaṃ idamabruvunte
473
Idaṃ hi no dhīra anuggahāya
Paṭiggahetva paribhuñja dānaṃ,
Hitāya taṃ hoti sukhāya ceva
Anappakappesu anāgatesu.
474
Paṭiggahetvā muni devadinna
Pattena paccagghasilāmayena,
Bhutvāna tesaṃ anumodanatthaṃ
Desesi dhammaṃ varadaṃ pasatthaṃ.
475
Dve bhātikā vāṇījakā jinassa
Dhammaṃ suṇitvāna pasannacittā,
Dve vācikopāsakataṃ gatāsuṃ
Yāciṃsu te taṃ puna pūjanīyaṃ.
476
Parāmasitvāna siraṃ tato so
Adā jino kuntala dhātumuṭṭhiṃ,
Te tena tuṭṭhā sumanā patītā
Mahiṃsu netvā vibhavānurūpaṃ.

[SL Page 046] [\x 46/]
477
Satthā'tha gantvā ajapālamūle
Sahassa raṃsīva yugandharamhi,
Nisajja lokaṃ anulokayanto
Vitakki evaṃ manasā vitakkaṃ.
478
Mayajjhapanno varadhammasāro
Sasassa sindhū'va agādhapāro,
Abuddhasattehi tamajja kassa
Pakāsayissaṃ hi jaḷo hi loko
479
Desemi ce dhammavaraṃ paṇītaṃ
Kilantabhāvova mamassa asmā,
Kimattadukkhe niti cintayanto
Nuyyāmamākā muni desanamhi.
480
Sahampatī nāma tato vidhātā
Sacetasā tassa manaṃ viditvā,
Vinassatīdaṃ khalu sabbalokaṃ
Adesite teni'ti kampamāno
481
Sakāsamāgamma jinassa tassa
Sagāravo brahmagaṇena tattha,
Nihacca jānuṃ paṭhavītalamhi
Namassamāno idamabrūvī so.
482
Tvaṃ devadevo sa sumedhakāle
Palokitaṃ lokamudikkhamāno,
Vihāya dīpaṅkarapādamūle laddhā'mataṃ taṃ karuṇāguṇena.
483
Pavissa saṃsāravanaṃ viduggaṃ
Maṃsakkhisīsādima'dāsi dānaṃ,
Vedesi dukkhaṃ amitaṃ asayhaṃ
Taṃ te paratthaṃ'va na attahetuṃ.

[SL Page 047] [\x 47/]
484
Santīdha sattā khalu mandarāgā
Ñātuṃ samatthā sugatassa dhammaṃ,
Ārādhito me karuṇāguṇaggo
Desehi dhammaṃ anukampamāno.
485
Kāle vikāsanti kharaṃsu missā
Thalambujātā kusumāni nānā,
Tathe'va te dhammakarābhiphuṭṭhā
Vikāsamāyantī janā anekā
486
Sampanna vijjācaraṇo satīmā
Jutindharo antimadehadhārī,
Paṭiggahetvāssa nimantaṇaṃ so
Janesi satte karuṇā manasmiṃ.
487
Apārutā tesaṃ amatassa dvārā
Ye sotavanto pamuñcantu saddhaṃ,
Vihiṃsasaññī paguṇaṃ na bhāsiṃ
Dhammaṃ paṇītaṃ manujesu brahme.
488
Paṭiggahesīti udaggacitto
Ajjhesanaṃ me caturāṇano so,
Natvāna nāthaṃ sahapārisajjo
Pakkāmi tamhā bhavanaṃ khaṇena.
489
Tato jino tena gahitanuñño
Desemi kasseti udikkhamāno,
Āḷāra-udde samudikkha dhīro,
Mantvāna tesaṃ aciraccutittaṃ.
490
Kahannukho'haṃ varadhammacakkaṃ
Aññena kenāpi avattanīyaṃ,
Lokassa cintāmaṇisantibhaggaṃ
Pavattayissantī vicintayanto.

[SL Page 048] [\x 48/]
491
Disvāna bhikkhū muni pañcavagge
Ādāya pattañca ticīvarañca,
Bārāṇasīyaṃ migadāyamento
Addhānamaggaṃ paṭipajji satthā.
492
Tatthāmarabrahmagaṇehi pūta
Pathe phaṇī pakkhi catuppadā ca,
Āraññadevā tarupabbatā ca
Mahiṃsu nekehi suvimhayehi
493
Tatopagā so migadāyamagge
Disvā yatīsaṃ yatayo'pagantvā,
Akaṃsu vattaṃ paṭipattisārā
Pavattayī tattha sa dhammacakkaṃ.
494
Aññādikoṇḍaññavasippadhānā
Koṭīnamaṭṭhārasa kañjayonī,
Asītikoṭī'pi sudhāsi saṅghā
Aññāsumaggaṃ kamato tadā te.
495
Aticcayātamhi nidāghakāle
Vassānakāle samupāgatasmiṃ,
Tattheva vassaṃ upagamma dhīro
Temāsamattaṃ avasī vasīso.
496
Tato yasaṃ tassa sahāyake pi
Patiṭṭhapetvā arahattamagge,
Bhutiṃ janānaṃ anubrūhayanto
Vassassa antaṃ akarī tahiṃ so.
497
Vassaccaye lokavidū munindo
Āmantayī te yatayo saputte,
Te'thāgamuṃ nibbaṇathā katañjalī
'Damabruvi tesama'nanta pañño.

[SL Page 049] [\x 49/]
498
Ugghosayantā mama dhammaghosaṃ
Samāhanantā mama dhammabheriṃ,
Sādhuṃ dhamentā mama dhammasaṅkhaṃ
Carātha tumhe sanarāmarānaṃ.
499
Jayaddhajaṃ me bhuvanukkhipantā
Ussāpayantā mama dhammaketuṃ,
Athukkhipantā mama dhammakuntaṃ
Carātha lokesu sadevakesu.
500
Susajjitattaṃ amatassa maggaṃ
Sakaṇṭakattaṃ narakāyanassa,
Mārānanasmiṃ masimakkhitattaṃ
Kathetha lokassa sadevakassa.
501
Buddhantaraṃ suppihitaṃ acāraṃ
Purassa mokkhassa visāladvāraṃ,
Avāpurī no bhagavā'dhunā bho
Yathajja sabbetī nivedayavho.
502
Uppannabhāvaṃ bhuvane mamajja
Tatheva dhammassa ca pātubhāvaṃ,
Uppannabhāvañca mamorasānaṃ
Pakāsayantā jagatiṃ carātha.
503
Vanamhi pante girigabbharāyaṃ
Rukkhassa mūle'pi ca suññā'gāre,
Vasaṃ yatattā mama dhammamaggaṃ
Desetha loke sanarāmarānaṃ.
504
Vatvāna evaṃ yatayo disāsu
Pesetva nātho uruvelagāmī,
Paṭipajji maggaṃ atha antarāle
Kappāsikavhaṃ vipinaṃ pavissa.

[SL Page 050] [\x 50/]
505
Tasmiṃ ramante samatiṃsamatte
Rājorase so pavaro vinetvā,
Datvā'mataṃ dhammamathuddisitvā
Agoruvelaṃ gajarājagāmī.
506
Tatthoruvelādhikakassapoti
Pasiddhanāmassa sasissakassa,
Aggaṃ phalaṃ so paripāvayanto
Vasī vasante vasīnaṃ variṭṭho.
507
Tadāharuṃ negama nāgarā ca
Yaññaṃ mahākassapa tāpasassa,
Jino viditvāssa manaṃ manena
Vasī visuṃ tassa pasāda hetu
----
Kathaṃ?
508
Gantvāna uttarakuruṃ bhagavā tadāni
Piṇḍañcaritva ramaṇīya himālayaddiṃ,
Āgamma sādurasa nīra bharābhirāme
'Notattake munivaro paribhuñjiyāna.
509
Cintesi evamahamappataraṃva kālaṃ
Ṭhassāmi sāsana mamaṃ hi anāgatesu,
Laṅkātale bhavati tattha idāni yakkha
Sambādhamatthi mama tattha gatesu'dāni.
510
Sabbā'manussaja bhayaṃ pavinassatī'ti
Mantvā tato yativaro karuṇāya satte,
Sañjhāghanehi parinaddha ravīva ratta
Nigrodhapakka sadisaṃ carapaṃsukūlaṃ.
511
Dhāretva selamaya sundara pattahattho
Chabbaṇṇaraṃsi nivahaṃ disi pūrayanto,
Sambodhito navama phussaja puṇṇamāyaṃ
Laṅkātalaṃ vijayituṃ nabhasā'gamāsi.

[SL Page 051] [\x 51/]
512
Brahmāsurāmara phaṇi garuḷā ca siddha
Vijjādharādi janatā sahapārisajjā,
Ketā'tapatta ghaṭa dīpuru toraṇehi
Pūjaṃ akaṃsu mahatiṃ gaganāyanamhi.
513
Laṅkaṅganā urasi bhāsura tāra hāra
Saṅkāsa sītala manohara nīra pūrā,
Tasmiṃ mahādipada vāluka nāma gaṅgā
Bhumajjhagāsi jana netta harābhirāmā.
514
Tassāvidūra suci rammatare padese
Āyāmato mitatiyojana vitthatena,
Cattāri gāvutamitaṃ nayanābhirāmaṃ
Āsāra sītajala nijjhara bhurighosaṃ.
515
Mattālipāli khaga gītija missarāgaṃ
Sammatta citta migasaṅgha nisevitaṃ taṃ,
Naccanta nekasikhi saṅgata pādapiṇḍaṃ
Uyyānamāsi urunāgavanābhidhānaṃ.
516
Ramme tadā ratanadīpavaramhi laṅkā
Lokābhidhāna harikaṇḍaka yakkhadāse,
Odumbare sumanakūṭaka taṇḍuleyye
Selesu māragiri missakariṭṭhanāme.
517
Ye'ññepi santi girayo vanarāmaṇeyyā
Gaṅgā nadī giriguhā sikatātalā ca,
Tatthāvasanti rahasā pharusāniruddā
Pāṇātipāta niratā saṭhakūṭa yakkhā.
518
Saṅgamma te mahati nāgavanamhi tamhi
Sammantayiṃsu sabhaṭā saha pārisajjā,
Tvaṃ ko'si re! Iti paro aparaṃ kharena
Tikkhena vādakaṇayena aruntudantā.

[SL Page 052] [\x 52/]
519
Kujjhiṃsu te athitarītara kāraṇena
Vākyena yuddha pariraddha pagabbhitattā,
Saṅkhābhitāpaga patīva'navaṭṭhacittā
Sārambhagabbitamanā parirāvayanti.
520
Tasmiṃ khaṇe'bhimatado sugato nabhamhi
Āgamma tesa'manukampita mānasena,
Gopānasī sama manohara raṃsimāli
Tatthacchi khe guṇamaṇī maṇikaṇṇikāva.
521
Tesaṃ jino kalahavūpasamāya hetu
Māpesi vuṭṭhi timirā'nilasītabhītiṃ,
Tatthāsi gajjitaghano suracāpakhitta
Dhārāsarehi vitudaṃ nisivāra saṅghaṃ.
522
Andhāva te ghanatare timire nimuggā
Muḷhā disañca vidisaṃ na vidiṃsu bhītā,
Caṇḍāniluddhaṭa mahā girikūṭarukkha
Sampāta bhīta ruditā gatimesayanti.
523
Sītena te atha dije parikoṭayantā
Aññoññagattamavalamba parodayiṃsu,
Rūpāni nekabhayadāni ca ghosaṇāni
Vattiṃsu tena vividhaṃ bhayamāsi tesaṃ.
524
Buddhāpi dukkhitamanā paradukkhakena
Kasmā karonti anayaṃ'ti na cintanīyaṃ,
Loko hanāti viṭapi phaladāna hetu
Satthena soma ripugāhaka vāsaramhi.
525
Satthā tato tamanudo sabhaye sasoke
Disvāna guyhaka jane karuṇāyitatto,
Vuṭṭhiṃ tamañca pavanaṃ paṇuditva sabbaṃ
Dassesi attamakhilaṃ dumaṇīva khamhi.

[SL Page 053] [\x 53/]
526
Disvāna te munivara'ñjali paṅkajehi
Sajjetva sīsa sarasī idama'bruviṃsu,
Yācāma no'bhayapadaṃ bhavato sakāsā
Dāsesu dhīra karuṇaṃ karaṇīyameva.
527
Evaṃ tadā'vaca jino madhurassarena
Āmanta te nisicare'vanate samekkha,
Tumhe dadātha yadi ṭhānamamekadesaṃ
Sabbe apentī ghanavātaja sītadukkhā.
528
Yajjevamītima'payāti karoma bho taṃ
Gaṇhāhi dhīra yadi icchasi sabbadīpaṃ,
Vatvāna tehi paridinna chamāya maggo
Ogamma tattha puthu patthari camma kaṇḍaṃ.
529
Tasmiṃ nisajja kasiṇaṃ samāpajja tejo
Jālākulaṃ jalita maggīmamāpayī so,
So dhūmaketu gaganuggata tuṅgasiṅgo
Sandaḍḍhayaṃ girivanānu'rughosayanto.
530
Rukkhehi rukkhavana pabbata laṅghanena
Sākhāmige ca vihage anubandhayaṃ'va,
Vessānaro vanamarū migasūkare'pi
Sandhāvi guyhaka jane iti cintayanto.
531
Disvāna tattha pacurātana vipphuliṅga
Sammissa jāla dahanaṃ guhakā samecca,
Dhāvuṃ vikiṇṇakaca bappajala'ddanettā
Dārattajehi sahitā gatimesamānā.
532
Sambuddhateja paridaḍḍha sarīracittā
Āhacca sāgarataṭaṃ paridhāvamānā,
Tasmimpi te pavisituṃ saraṇaṃ na laddhā
Chamhi tato sapadi sannipatiṃsu sabbe.

[SL Page 054] [\x 54/]
533
Disvāna te munivaro sahaye sasoke
Rammaṃ tadā jaladhimajjhagataṃ mahantaṃ,
Iddhīhi sehi giridīpami'dhānayitvā
Āropayitva nikhile puna tattha'kāsi.
534
Katvevame'samasamo'pasamanta'mītiṃ
Tattheva bhāsurataro bhagavā nisīdi,
Brahmāmarā'suraphaṇī garuḷādi siddhā
Saṅgamma'kaṃsu mahatiṃ mahama'ggarūpaṃ.
535
Desesi saṃsadi jino sutisādhu dhammaṃ
Tasmiṃ sadāsavanudaṃ sivadaṃ janānaṃ,
Sutvāna nekasatakoṭi pamāṇa pāṇā
Laddhā tadā samabhavuṃ caradhammacakkhuṃ.
536
Tasmiṃ dine sumanakūṭa varādhivāso
Tejiddhibuddhivibhavo sumanābhidhāno,
Devo pasannahadayo ratanattayamhi
Sampāpuṇittha paṭhamaṃ phalamuttamaṃ so.
537
Uṭṭhāya tuṭṭhavadano katapañjalīko
Muggo jinagga nakharaṃsi payodadhimhi
Vanditva evamavacā'tula vīra dhīra
Lokagga puggala varaṃ dada sāmi dhīsa.
538
Dāsosmi te caraṇa paṅkaja pūjakohaṃ
Saddhādayādi vibhavo tanayo'hamasmi,
Tumhe vinā khaṇalavaṃ vasituṃ na icche
Tasmā dadātu bhagavā mama pūjanīyaṃ
539
Sutvāna taṃ dhitimatī parimajja sīsaṃ
Saṃsatta chappada saroruha sannibhena,
Hatthena nīla saka kuntala dhātumuṭṭhiṃ
Dajjātha so maṇimayena karaṇḍakena.

[SL Page 055] [\x 55/]
540
Paggayha bāhuyugalena ṭhīto namitvā
Muddhā dadhāsi makuṭaṃ viya pīṇitatto,
Katvā'tha so vara mahaṃ tidivehi saddhi
'Mappetva dhīra pharibhutta vasundharāyaṃ.
541
So'kāsi nīlaratanehi mahārahehi
Ubbedhato ratana satta pamāṇa thūpaṃ,
Nāthe dharantasamayeva patiṭṭhahī so
Thūpo tilokasukhado maṇi kāmado'va.
542
Pacchā tilokasaraṇe parinibbutamhi
Khīṇā savo samahimo sarabhu yatindo,
Ādāya taṃ citakato jinagīvadhātuṃ
Tasmiṃ nidhāya'kari bārasa hatthathūpaṃ.
543
Cūḷābhayahvavanipo samaye'parasmiṃ
Battiṃsa hatthama'kariyattha varoruthūpaṃ,
Duṭṭhādigāmaṇi nupo damiḷe hananto
Kāresi kañcukamatho catusaṭṭhihatthaṃ.
544
Evaṃ sa sīhalamahāsaramajajharūḷhaṃ
Setambujaṃ'va madhupāvali sevanīyaṃ,
Bhumaṅganā karatale sitavitthalīlo
Thūpo dadātu masamopasamaṃ janānaṃ.
545
Laṅkopasaggama'vadhūya vidhāya khemaṃ
Laṅkaṃ nijāya varakuntala dhātuyā taṃ,
Katvāna bhāsurataraṃ muni maṅgalāya
Pāyāsi tāraka pathe'nuruvelameva.
546
Tasmiṃ vidhāya bahuvimhita pāṭiheraṃ
Bhetvā sasissaki'sino puna diṭṭhijālaṃ,
Datvāna nibbutipadaṃ sahasissakassa
Nibbāṇa sundara puraṃ paripūrayittha.

[SL Page 056] [\x 56/]
547
Tamhā vikāsita kusesaya kānanābha
Vītāsavehi nivuto sugatebhagāmī,
Pāyāsi rājagaha gāmī'mudāramaggaṃ
Veneyya jantu kamalākara bhānurūpo.
548
Tasmiṃ gate jinavare vara bimbisāro
Pūjaṃ akāsi mahatiṃ saha devatāhi,
Tasmiṃ hi saṃsadi labhiṃsu anappapāṇā
Magge phale ca saraṇe ca patiṭṭhahiṃsu
549
Rājā tato vipula veluvanābhirāmaṃ
Sālaṅkataṃ vividha pādapa maṇḍapehi,
Pādāsi dakkhiṇakare jalapātanena
Katvā dharādharadharaṃ himavañca kampaṃ.
550
Tasmiṃ samantanayano nayanābhirāmo
Bhutiṃ janassa satataṃ abhivaḍḍhayanto,
Dhammambu vuṭṭhi nikaraṃ parivassayanto
Vassaṃ vasī adutiyo dutiyamhi vasse.
551
Devinda moli samalaṅkata pādapiṭṭho
Lokassa atthacaraṇe satatābhiyutto,
Tattheva so hi tatiye'pi catutthavasse
Vāsaṃ akāsi sugato sirisantivāso.
552
Lokassa dhamma ma'malaṃ satataṃ vahanto
Sāvatthiyaṃ rucira jetavane'bhirāme,
Vāsaṃ akāsi sukhado munipañcamasmiṃ
Veneyya sattasamayaṃ samudikkhamāno.

Iti laṅkāya paṭhamā'gamanaṃ.
----
553
Atha bhagavati tasmiṃ jetanāme vanasmiṃ
Nivasati satilaṅkā maṅgalā'vāsarūpā,
Upavanamiva nāke nandanaṃ devatānaṃ
Amara uragavāsā rammarūpā babhūva.

[SL Page 057] [\x 57/]
554
Tahimati rucirasmiṃ vaḍḍhamānādi sele
Madhura salilavāhe rammakalyāṇikādo,
Udadhi bhujagavāse nāgadīpantike ca
Mahati mahima yuttā nāgasaṅghā vasanti.
555
Pacura mahima yutto vaḍḍhamānācalasmiṃ
Adhipati bhujagānaṃ āsi cūlodaravho,
Mahudara iti nāmo nāgadīpodadhimhi
Nivasati atha tesaṃ pabbateyyo'ragindo.
556
Itara bhujaga rañño dhītaraṃ nāgakaññaṃ
Piyatarama'bhirūpaṃ 'kāsi dāraṃ tadā hi,
Atha ca duhituyā so dīyamānaṃ dadanto
Rucira maṇīmayagghaṃ āsanañcāpadāsi.
557
Duhitari matakāle te'tha pallaṅkahetu
Jalaja thalaja nāgā yuddhasajjā ahesuṃ,
Atha thalaja bhujaṅgā bhaṅgakallolamālā
Sadisa lūlita cittā gabbitevaṃ ravanti.
558
Kimu'dadhija phaṇīnaṃ kitti sampattiyā no
Api yasaparivārā kiṃ baleniddhiyā kiṃ,
Ahamahamīti gabbā kiṃ kimissāya tesaṃ
Bhavati timira'rīnaṃ bhānumaggunnatī kā.
559
Atha jalaja'lagaddā gajjanaṃ gajjayantā
Bhayajanaka pagabbhā phoṭayantā bhūjānaṃ,
Ahamaha pabhū re!Re! Pabbateyyāna'metaṃ
Paṭutaraḍasitoṭṭhā kakkha'ḷevaṃ ravanti.
560
Paṭutara garunādā tāva gajjanti dantī
Nayana pathamu'pente yāva kaṇṭhiravānaṃ,
Tathariva thalajātā jumhayantā samaggā
Nayana pathagatā no suññadappā bhavanti.

[SL Page 058] [\x 58/]
561
Iti tadubhayasenā ghaṭṭayantā'ññamaññaṃ
Vividha paharaṇho uggirantī giranti,
Satata khubhita velā sāgarūmīva bhantā
Lulita lulita cittā yuddhaninnā ṭhitāsuṃ.
562
Atha tadahu munindo yāminīyāma'mante
Patiniya matijālaṃ lokamolokayanto,
Samara vasagatānaṃ bhogīnaṃ bhāvibhutiṃ
Tadupari ca'bhivuddhiṃ passi laṅkātalassa.
563
Atha muni madhumāse'posathe kālapakkhe
Kata nikhila vidhāno gayha saṅghāṭikādiṃ,
Anugatikamudikkhaṃ pañcanetto samantā
Sumana sumana nāmaṃ passi devaṃ samiddhiṃ.
564
Tadahu sumanadevo jetanāme suramme
Adhivasati vihāre dvārakoṭṭhopakaṭṭhe,
Ṭhita viṭapa samiddhe khīrikāpādapasmiṃ
Sugata mabhinamanto anvahaṃ pūjayanto.
565
Tamasammuni disvā'mantayitvā'gate taṃ
Idamavaca mayā bho saddhimāgaccha laṅkaṃ,
Saha tava bhavanamhā pubbavutthappadese
Tava bhavati patiṭṭhā bhoginañjā'bhivuddhi.
566
Atha munivacanaṃ so muddhanāma'ggahetvā
Samuditahadayo taṃ rukkhamuddhacca mūlā,
Sugatamupari katvā dhārayanto suphullaṃ
Barihi barihi chattākāramāgā nabhamhī.
567
Dasabala tanubhā 'bhissaṅgamā so dumando
Tarala maṇīva nānā'bhāhi sambhāvanīyo,
Vilasita iva sabbe rukkhaselādayo'pi
Apagata sakavaṇṇāvaṇṇavantā virejuṃ.

[SL Page 059] [\x 59/]
568
Khaga bhujaga surādi massitā chappabhāhi
Nijapati nijajāyā svaññamaññāsu muyhuṃ,
Asita gagana majjhe sobhamāno munindo
Vitata vividha raṃsī raṃsimālīva gañchi.
569
Jalada paṭala saṇḍe vajjhamuddāḷayitvā
Bahi vilasitakāyo sommadosākaro,va
Katupari taruchāyo jotamāno samāno
Uraga samaraṭhānaṃ ganthvā'kāse nisajja.
570
Ghanatara timiraṃ so iddhiyā saṅgharitvā
Tahimatirava bhīmaṃ ghorasaṃrambhavantaṃ,
Asani sata nipātaṃ vassadhārā karālaṃ
Urutara tata meghaṃ māpayī sītavātaṃ.
571
Iti tibhuvananātho dappite nāgasaṅghe
Vimada karaṇa hetu dassayī bheravānī,
Atha'pagata pagabbhe te viditvāna satthā
Apanudi bhayajātaṃ taṅkhaṇaṃyeva tattha.
572
Taruṇa taraṇisobhā ketumālāvilāsiṃ
Subharuci mukhavandaṃ lakkhaṇākiṇṇagattaṃ,
Tibhava vibhavadāyiṃ taṃ viditvāna nāgā
Cutapaharaṇa hatthā vandamānā mahiṃsu.
573
Sirasī nihitapāṇī rattapaṅkeruhehi
Vikaca vadana nettā'manda kañjuppalehi,
Saka saka dhata nānāvaṇṇa vammādikehi
Vividha kusumavatthā'manda dīpaddhajehi.
574
Uraga bhavanavāsā nāgakaññā samecca
Kuca kalasa sahassaṃ dhārayanti salīlaṃ,
Lalita kaṇaka valli līlamādhatta gattā
Thuti mukhara mukhā tā sādhu kīḷaṃ akaṃsu.

[SL Page 060] [\x 60/]
575
Atha muni uragānaṃ viggahaṃ taṃ sametuṃ
Sutimana kamanīyaṃ niccharaṃ brahmaghosaṃ,
Ajaramamara maggaṃ suppasatthaṃ sudhihi
Varamati varadhammaṃ desayī naṃ phaṇīnaṃ.
576
Na bho bho saṃsāre khalu bhavati sāraṃ lavampi
Visesā taṃ sītaṃ jalita dahane vijjati kadā,
Sadā rāgaṃ rogaṃ byadhati janataṃ nekaduritaṃ
Tathāpā'yuṃ pāto ravirabhimukhussāva sadisaṃ.
577
Sarīro'yaṃ battiṃsa vidha kuṇapo sāra rahito
Parittaṃ yobbaññaṃ kusuma sadisaṃ niggatasiri,
Pahantvā gantabbaṃ bhavaja vibhavaṃ sambhatamidaṃ
Athevaṃ sante bho varayati bhavaṃ ko nu hi budho.
578
Palāsī makkhī kodhūpaha mato mānavibhavo
Jano'tīto'to bho payati narakaṃ dāruṇataraṃ,
Phaṇī majjāro sā guhaka kapayo bhūya bahuso
Vadhentaññoññaṃ te nanubhavamidaṃ dukkhama'nisaṃ.
579
Pure kāko'lukā atha vanabhavā phandana isā
Karitvā'ṭṭhāne'ghaṃ ciramanubhavuṃ dukkhamanisaṃ,
Aho kappaṭṭhantaṃ saratha duritaṃ verajamidaṃ
Na hetthassādo bho'ṇumapi kalahe mettima'mataṃ.
580
Balaṃ bālānaṃ bho saka saka vadhāyeva bhavati
Atītekā khuddā laṭukikadijā naṭṭhatanayā,
Gajaṃ bālaṃ mattaṃ pavidhi na balaṃ hoti saraṇaṃ
Athaṭṭhāne kiṃ bho kurutha viriyaṃ bhuti hananaṃ.
581
Na dukkhaṃ tesaṃ ye vigata kalahā ekamanasā
Atīte bho lāpā aghaṭita mānā peyyavacanā,
Sukhaṃ vāsaṃ'kāsuṃ yadahani bhavuṃ te'tha vidhurā
Vasaṃ vyādhassāguṃ tadahani aho!Medhaga balaṃ.

[SL Page 061] [\x 61/]
582
Iti tikhiṇa sudhimā kattumete samagge
Avadi pavara dhammaṃ sādhu viññuppasatthaṃ,
Atha muditamanā te pīṇitā tassa nāgā
Maṇimayama'tulaṃ taṃ āsanaṃ pūjayiṃsu.
583
Atha muni gaganamboruyha bhumippadesaṃ
Taruṇa raviva tasmiṃ āsane āsi bhāsaṃ,
Atha bhujagagaṇā te dibba khajjādikehi
Parivisiya munindaṃ sādhu dhammaṃ suṇiṃsu.
584
Atha jala thalajānaṃ tattha yuddhā'gatānaṃ
Agaṇita bhūjagānaṃ'sītikoṭī bhujaṅgā,
Vimala saraṇasīle suppatiṭṭhā sutuṭṭhā
Akaru'matimuḷāraṃ satthu pūjāvidhānaṃ.
585
Atha mahudara rañgño mātulo nāgarājā
Maninayanakanāmo rammakaḷyāṇadesā,
Uraga samara hetū āgato nāgadīpaṃ
Sugatavara sarīraṃ disva natvālapevaṃ.
586
Yadi sugata! Imaṃ tvaṃ nāgato assa ṭhānaṃ
Mayamapagata pāṇā homa jhatvā'ññamaññaṃ,
Rudhiravaha vikiṇṇo assa bhumippadeso
Pasami dahana dittaṃ ambudeneva taṃ tvaṃ.
587
Mama bhagava! Purāme diṭṭhapubbaṃ tavetaṃ
Rucira sirisarīraṃ raṃsijālā'bhikiṇṇaṃ,
Api sumadhura dhammaṃ desayante surānaṃ
Dasabala sutapubbaṃ ānubhāvañca tuyhaṃ.
588
Ahamasama pure te vissutoyeva dāso
Yadi manasi dayā te hoti dāse punā'pi,
Pavara ratanadīpe hoti kaḷyāṇigaṅgā
Mama vasati tahiṃ taṃ daṭṭhukāmo'bhiyāce.

[SL Page 062] [\x 62/]
589
Iti yatipati tassā'rādhanaṃ paggahetvā
Saka paricita bhumyā cetiyatthaṃ vidhāya,
Maṇimaya paribhuttaṃ āsanaṃ cā'pi tesaṃ
Sa sumana taru rājaṃ pūjanatthaṃ vidhāya.
590
Dasabala paribhuttaṃ sabbametaṃ bhujaṅgā
Maṇiriva rucīdaṃ te dhātuyo yeva tasmā,
Mahatha namatha niccaṃ maṃva saggā'pavaggaṃ
Dadati iti ca vatvā ovaditvāna satthā.
591
Nabhatala'mu'pagantvā devanāge mahente
Disi disi visaranto nīlapītādi raṃsi,
Mana nayana haranto jantunaṃ lokasāro
Agami ravi'va khamhā jetanāmaṃ vihāraṃ.
592
Atha manujamarānaṃ nattasiddhādikānaṃ
Satata'mamata dhammaṃ desayanto phaṇīnaṃ,
Vanabhavana suramme maṅkulavhe naginde
Akari muni nivāsaṃ chaṭṭhame hāyanamhi.
593
Surapurupavane'tho pārijātassa mūle
Aruṇa mudusilāyaṃ bhāsamāno munindo
Sunipuṇa'mabhidhammaṃ desayanto surānaṃ
Akari varanivāsaṃ sattame tattha vasse.
594
Atha sukhada munindo jetanāme vihāre
Avasi vimalapañño aṭṭhame sāradasmiṃ,
Ajara'mamara santiṃ phasamāno paresaṃ
Vividha naya vicittaṃ desanaṃ desayanto.

Iti laṅkāya dutiyāgamanaṃ.
-------------------
595
Evaṃ jino jetavane vasanto
Nīssāya sāvatthipuraṃ vihāsi,
Sā kidisī āsi purī tadānī
Taṃ kīdisaṃ jetavanaṃ vihāraṃ.

[SL Page 063] [\x 63/]
596
Bhūmaṅganāyāhita uttamaṅge
Bhāsanta nānāratanābhirāmā,
Visālamolīva visālabhogā
Sā jambudīpamhī babhuva rammā.
597
Sirīnikete sirimāvahantī
Virājate yā vasudhā talasmiṃ,
Sā devarājassa'marāvatī'va
Rañño kuverassa'lakāva rammā.
598
Sā puññapaññālu janādhivutthā
Soṇṇādi puṇṇāpanākiṇṇavīthī,
Uttuṅga mātaṅga turaṅga raṅgā
Sā rājate kañcana mandirālī.
599
Rarāja sā bhāsura rājaputtā
Puññaṅganālāsa vilāsayantī,
Vedaṅgapāraṅgata vippacārā
Dvipañca saddehi ca niccaghosā.
600
Anekasippī sata sampakiṇṇā
Nānādisāhā'gata satthavāhā,
Pahutakhīṇāsavapādapūtā
Babhāsa sā maṅgala mandiraṃ'va.
601
Bhavantare yo cariyaṃ caranto
Suvo'panissāya vasaṃ guṇena,
Yaññaṅgasākhiṃ matasīnapattaṃ
Akā samiddhaṃ phalapallavehi.
602
Idāni patvāna bhavassa antaṃ
Nissāya yaṃ so vasate munindo,
Tassā guṇaṃ ko hi asesayitvā
Katheti sā vassū'pamāya tassā.

[SL Page 064] [\x 64/]
603
Tassopakaṭṭhe ratanaṃva'nagghaṃ
Manoharo uttamasattasevi,
Janānamākakhiṅatado vihāro
Babhuva jetādi vanavhayena.
604
Samaphulla puppharasa modita chappadālī
Jhaṅkāra nāda parivādita tantinādā,
Sammatta'nanta dija kujita gītavantā
Tiṭṭhanti yattha taravo naṭakāva chekā.
605
Khīraṇṇavāhariya dhoviya khīranīrā
Sosetva sajjhumalaye sasikanti massaṃ
Yatthokiritva tanitā viya vālukāyo
Sā mālakāvali babhāsa payodadhi'va.
606
Vijjotamāna ratanappamukhānanamhi
Sopāna māla padagaṇṭhidujehi hāsaṃ,
Katveva devabhavanānamahaṃ virāga
Vantī'ti gandhakuṭi yattha pahāsayittha.
607
Kammāra gaggari mukho'pari sampapuṇṇā
Aṅgāra kantara viniggata jālakāva,
Sambuddhadeha pariniggata raṃsimālā
Dāyagga niggata karā visaranti yasmiṃ.
608
Tumhe sarāga janasaṅgamato'ti gītā
Dhaññā mayantī vimalehī samaṅgitattā,
Tuṭṭhāva hāsa makarā surapādapānaṃ
Rājenti yattha yatinissita pādapindā.
609
Punnāga nīpa vakula'jjuna rājarukkha
Nāgā'ga cūta yugapattaka campakānaṃ,
Pupphābhikiṇṇa dharaṇī ratanehi nānā
Pacchanna dibbabhavanaṃ viya bhāti yattha.

[SL Page 065] [\x 65/]
610
Brahmāsurāsura naroraga liṅgisiddha
Vijjādharādi janatā katavandanehi,
Teheva ghuṭṭha thutimaṅgala gītikāhi
Yatthopagāna mananettagaṇā mudenti.
611
Nigghositāmala susītala nijjharehi
Sammatta nekadija ghuṭṭha jalāsayehi,
Kiñjakkha patta parikiṇṇa silātalehi
Tussanti yattha satataṃ yatīnaṃ manāti.
612
Yo neka kappa sata sañcita puññarāsi
Hitvā'mitaṃ kapilavatthu mahāsirimpi,
Āgamma yattha nīrato sugato mahesi
Ko tattha bhuti matulaṃ kathiko katheti.
613
Tasmiṃ jino vasati jetavane vihāre
Indo yathā rucira nandana kānanamhi,
Brahmā'va brahmabhavane sapitāmahehi
Tārāvalī parivuto gagane'va vando.
614
Tadāgamma mahānāgo maṇi akkhikanāmako,
Laṅkāto jinapādasmiṃ phaṇiṃ pacceda'mabruvi.
615
Sambuddhā dhīra lokasmiṃ lokassatthābhivuddhiyā,
Jāyanti sāmi tumhākaṃ dayāyanto'gadhā mayaṃ.
616
Tena me dāsabhutassa saṃsārandugharā thirā,
Muttiṃ yadicchase mayhaṃ gahaṇīyaṃ nimantaṇaṃ.
617
Sutvāna taṃ mahānāgo mahānāga nimantaṇaṃ,
Paṭiggahesi taṃ tuṇhībhāvena karuṇāya so.
618
Ñatvā taṃ sumano nāgo lahumāgamma sīhalaṃ,
Kaḷyāṇāpagapassamhi manonandana bhutale.
619
Sajjhu kambumaṇi mutta pavāla vajirāmaye,
Vahārahe mahāthūne ghaṭakādiṃ nidhāpiya.

[SL Page 066] [\x 66/]
620
Datvā tulādayo sesa mandiraṅge tatheva ca,
Viṭaṅka vyāla sīhādi pantiyo'pi tathevahi.
621
Sātakumhamayā'neka cittehi sādhu cittitaṃ,
Nimmāya gopānasiyo pakkhapāse ca kaṇṇikaṃ.
622
Siṅgi nikkhena siṅgañca chadanindamaṇīhi ca,
Soṇṇa kiṅkiṇi mālāyo kaṇṇamālā ca māpiya.
623
Cittavitānaṃ bandhitvā muttolambe tahiṃ tahiṃ,
Katvāna gandhadāmehi pupphadāmehi saṅkulaṃ.
624
Indanīlamayaṃ bhumi majjhe'naggha mahāsanaṃ,
Māpesi parito sesa bhikkhūnaṃ ca subhāsane.
625
Ratanehe'vāpassaye vedikā eḷikāmaye,
Muttā vāluka saṅkiṇṇaṃ mālakaṃ ca manoramaṃ.
626
Satta ratana sambhuta toraṇū'pari toraṇe,
Santīra kusumā'kiṇṇa hāṭakādi ghaṭākulaṃ.
627
Neka rāgaddhajākiṇṇa vitāna samalaṅkataṃ,
Dīpa dhūpāli saṅkiṇṇa gandhapuppha samākulaṃ.
628
Evamādihi nekehi vaṇṇehi samalaṅkataṃ,
Māpetvā maṇḍapaṃ seṭṭhaṃ devamaṇḍapa santibhaṃ.
629
Sīta vāluka sañchannaṃ mudu pādapaṭatthataṃ,
Māpetvevaṃ mahāmaggaṃ surañjasa samañjasaṃ.
630
Sañcinitvāna te nāgā khajja bhojja phalāphale,
Dibbannapāne pacure paṭimaggaṃ gamuṃ tadā.
631
Tato kāruṇiko nātho bodhito aṭṭhame same,
Vesākha puṇṇamāsimhi sannipātiya sāvake.
632
Ethajja bhikkhavo laṅkaṃ nāgānaṃ'nuggahāya bho,
Maṇiakkhiko nimantesi pasanno buddhasāsane.
633
Sutvāna vacanaṃ tassa sambuddhassa sirīmato,
Assavā pesalā bhikkhū paccassosuṃ samāhitā.

[SL Page 067] [\x 67/]
634
Sāriputto tato thero paññāya'gga dhurandharo,
Pattacīvaramā'dāya agamā jinu'pantikaṃ.
635
Moggallāno mahāthero dutiyo aggasāvako,
Pattacīvaramādāya sopāga jina santikaṃ.
636
Dhūtapāpo dhutaṅgaggo mahākassapa nāmako,
Pattacīvaramādāya āgamā jinasantikaṃ.
637
Sāsane vinayaññā̆namaggo' pālivhayo yata,
Pattacīvaramādāya jinantikamu'pāgami.
638
Dibbacakkhūnamaggo yo ruddhapāpāri dappako,
Thero'nuruddho varado sopāga munisantikaṃ.
639
Maṇiva kāmado kāmamu'pavāno'ti vissuto,
Ñāṇī gaṇī dakkhiṇeyyo theropāga jinantikaṃ.
640
Bakkulo vimalo sīla samādhādi guṇākaro,
Āgato saparikkhāro bhikkhūnaṃ samitiṃ tadā.
641
Buddhasāsana dhorayho thero aṅgulimālako,
Sahā'gantuṃ munindena sannaddho sahasā gato.
642
Sāsanodaya selagge suriyo viya bhāti yo,
So'yaṃ rāhulathero'pi lahu'gā pitu santikaṃ.
643
Bhaddācāro bhaddiyavho thero bhaddaghaṭo viya,
Pākaṭo bhuvane so'pi gato sambuddha santikaṃ.
644
Devaddumo'va lokassa yo dadāti'cchiti'cchitaṃ,
Jinoraso pi selavho gato sambuddhasantikaṃ.
645
Yāminī sāmiko'vāti bhāti yo sāsanambare,
Mahānāma mahāthero sopāga munisantikaṃ.
646
Manosilātalaggamhi jumhamāno'va kesarī,
Subhutivha mahāthero buddhupantika māgato.
647
Buddhasāsana chaddanta sarasī sāraso viya,
Vissuto tissathero'pi gato bhikkhusamāgamaṃ.

[SL Page 068] [\x 68/]
648
Jinasāsana samphullasarasīruha majjhago,
Madhubbata nibho rādhathero'pi sahasā gato.
649
Bhagu dabbopa'seno ca koṇḍañña'ssaji sīvali,
Ete jinatrajā therā gatāsuṃ munisantikaṃ.
650
Kumārakassapo puṇṇosoṇosobhita revatā,
Therāpete abhiññātā gatāsuṃ satthusantikaṃ.
651
Vaṅgīso sāgato nando bhāradvājo gavampati,
Pattacīvaramādāya gatāsuṃ jinasantikaṃ.
652
Evamādi mahānāgā pañcasata jinorasā,
Samāgañchuṃ sahāgantuṃ muninā lokasāminaṃ.
653
Tato so jagadānando karuṇāyābhirādhito,
Meruṃ parikkhipantova anekajjuti vijjuyā.
654
Nivāsetvā suddharaṃsi visarantaravāsakaṃ,
Tassūpari jino rattaṃ bandhitvā kāyabandhaṃ.
655
Accuggataṃ mahāthūpaṃ cāru cāmīkarajjutiṃ,
Paṭicchādayamānova rattakambala kañcunā.
656
Vaṇṇa nigrodhapakkaṃva surattaṃ paṃsukulikaṃ,
Saṅghāṭiyā karitvāna saguṇaṃ uttarīyakaṃ.
657
Hutvāna supaṭicchanto pārupitvāna sādhukaṃ,
Pattatthāya pasāresi jālākulakarañjino.
658
Lokanāthappabhāvena tato pattamadhubbato,
Pāṇi saroruhassanto sampattosi tamaggahi.
659
Tato sasissako nātho uggantvā gaganaṅganaṃ,
Nānāvaṇṇambude tattha maddanto gantumārahabhi.
660
Tato sambuddha dehasmā nikkhantāsuṃ cha raṃsiyo,
Hemakaṇṇikato yāta maṇigopānasī yathā.
661
Bāṇindīvara pupphehi meva'kindamaṇihi ca,
Chādenti viya nakkhattā nīlaṃ'su munidehato.

[SL Page 069] [\x 69/]
662
Campakuddālamālābhī hemacuṇṇambarehi ca,
Pūrayanti viyāsaṅga pītaṃsū jinadehato.
663
Bhaṇḍīpupphakadambehi lohitaṅkamaṇihi ca,
Lohitābhā papūrenti disā'gā munidehato.
664
Hāra mallika mālāhi somaṃsu phalikādihi,
Pūrayanti viyāsaṅga odātā munidehato.
665
Piñjumañjeṭṭharāsīhi padumābhamaṇīhi ca,
Disaṃ chādayamānāgā mañjiṭṭhābhā jinaṅgato.
666
Nekindacāpa kiṇṇaṃ va divasaṃ ratanutthataṃ,
Cittapaṭaṃva muñcantaṃ missābhāgā jinaṅgato.
667
Girikūṭa kūṭāgāra mattā chabbaṇṇa raṃsiyo,
Āvelavelā dhāvanti dippamānetaretarā.
668
Gacchamānā'hanitvāna cakkavāḷa siluccaye,
Uggantvā parato yantī nīra nijjhara sannībhā.
669
Sammukhe sammukhe tāyo rukkhapabbata ādayo,
Kārayantā sakaṃ vaṇṇaṃ dhāvantā'pi ca sindhavo.
670
Uddhamuggataraṃsīhi rañjitā jaladā tadā,
Nānāvaṇṇe punevāsi nūtano ravimaṇḍalo.
671
Jinappahā pavāhesu nimuggā devatā gatā,
Pūjetuṃ va nijattehi nānāvaṇṇā siyuṃ tadā.
672
Paviṭṭhā buddharaṃsīnamantaraṃ devadhītaro,
Asañjānīya muyhiṃsu muhuttaṃ attano dhavaṃ.
673
Surā suroraga brahma siddha vijjādharādayo,
Cāmaracchattaketuhi pūjayantā jinantvaguṃ.
674
Agghikaṃ pantiyo keci toraṇūpari toraṇe,
Ghaṭadīpāliyo tantha karonti abhito'bhito.
675
Pādapaṭe pattharanti vitatvanti vitānake,
Tatthūpari anekānī kusumāno'kiranti ca.

[SL Page 070] [\x 70/]
676
Katamaṃ devalokannuyāti lokagganāyako,
Yāti kiṃ buhmalokannu amhākaṃ bhavanannu kho.
677
Kattha nu kho devadevo kassanuggahabuddhīyā,
Yātī'ti kaṅkhitā keci saṃsaranti itocito.
678
Māpetvā abhito magge maṇḍape ratanāmaye,
Sayanāsanaṃ paññapetvā kāci tiṭṭhanti devatā.
679
Tahiṃ tahiṃ paṭṭhapentā sudhanta madhurodakaṃ,
Yāvamānā jinaṃ keci tiṭṭhanti ca mahanti ca.
680
Evaṃ mahāmahe nātho vattamāne anūpame,
Jalaṃ sambuddhasiriyā nūtano suriyo viya.
681
Brahmasenābhito yāna brahmāvātha sahampati,
Surasenābhito yāna sakkova samalaṅkato.
682
Gagālimabhito yāna gahaṅgā maṇi sannibho,
Dhataraṭṭhakhagindova haṃsasenāli pubbago.
683
Apeta rāgadosehi vītamohehi sabbaso,
Paṭisambhidatta sampatta sāvakehi anuggato.
684
Yesaṃ yesaṃ manasmiṃ yaṃ yamatthi kiñci saṃsayaṃ,
Tesaṃ taṃ taṃ paṇudento desanāya sudhāsinaṃ.
685
Tattha tatthānurūpena pāṭihāriya kambunā,
Lokassa nayanālī so tosassusu nimujjayaṃ.
686
Sampatto 'laṅkataṃ laṅkamathāgu phaṇino tadā,
Paṭimaggaṃ karontā te tattha tattha mahāmahaṃ.
687
Uragānamantare devā brahmāsuṃ tesamantare,
Evaṃ sammissako loke brahmalokā papūrayi.
688
Ye passanti jinaṃ tattha sasissaṃ siriyā jalaṃ,
Suladdhā tehi nettāni tesamakkhīni locanā.
689
Ye suṇanti tadā dhammaṃ dhammissara pabhāvitaṃ,
Suladdhā tehi sotāni tesaṃ sotāni sotakā.

[SL Page 071] [\x 71/]
690
Ye lapanti tadā buddhaguṇaṃ hi guṇabhūsaṇā,
Suladdhā tehi ve jivhā tesaṃ jivhā rasaññakā
691
Ye vandanti jinaṃ yantaṃ sasaṅghaṃ gaganaṅgane,
Suladdhā tehi hatthāni tesaṃ yeva bhujā bhujā.
692
Tadā tathāgataṃ disvā ye santuṭṭhā tathāgataṃ,
Tathāgatānaṃ sabbesaṃ yo toso hotu sabbadā.
693
Gato kalyāṇīyaṃ nātho mahentevaṃ sadevake,
Tesaṃ pūjāvidhānaṃ ko mukhenekena bhāsati.
694
Tato gaṅgā manuññaṃ hi sampattaṃ taṃ saputtakaṃ,
Taraṅga mudu bāhāhi gahetvā caraṇambuje.
695
Pāde pakkhālayi sammā pheṇa pupphupahārikā,
Tato tatotuṃ gaṇhitvā akā dehassanuggahaṃ.
696
Tato so yācito satthā nāgasaṅghehi vandiya,
Agamā maṇḍapaṃ rammaṃ manonandanamāvahaṃ.
697
Gantvā maṇḍapa majjhamhi buddhāraha mahāsane,
Nisīdobhāsayaṃ āsā ravīva udayāvale.
698
Tato bhikkhu nisīdiṃsu patta pattāsane tadā,
Babhāsa maṇḍapaṃ'tīva saraṃva padumākulaṃ.
699
Jananettālino'gamma vasī sommamukhambuje,
Patantā kusalāmode gaṇhantā tittino gatā.
700
Tathā sabhikkhukā nāgā munino rūpasāgare,
Nettinda maṇināvāhi pāraṃ gantuṃ na te pabhu.
701
Tato sasaṅghaṃ sugataṃ sajano maṇi akkhiko,
Sakkaccaṃ sakahatthehi annapānena tappayī.
702
Athonīta pattapāṇima'ccayitvā tathāgataṃ,
Bhattininno nimantesi desanatthānumodanaṃ.
703
Tato brahmassaro satthā niccharaṃ brahmaghosanaṃ,
Viññāpento jane sabbe sakasaddena desanaṃ.

[SL Paage 072] [\x 72/]
704
Desesvevaṃ jino dhamma'manilāsanakādinaṃ,
Pītipāmojja jananaṃ nibbāṇāmata'māvahaṃ.
705
Bho bho suṇātha bhujagā bhavasāgaramhi
Pāpārinakkamakarākula duggamamhi,
Maggā janā khalu labhanti kadā patiṭṭhaṃ,
Ohāya buddhathirasāratariṃ visālaṃ.
706
Laddhāna dullabhataraṃ munipātubhūta
Kālaṃ cirena bhujagā na pamādayittha,
Jātī jarā maraṇa dukkha pariddavā ca
Saṃsārikassa na tatopa'gatassa hoti.
707
Tāruññamambujasiriṃva parittakālaṃ
Pāṇaṃ tusāralava'sārataraṃ janānaṃ,
Bhogaṃ dadhāti jaladhimhi taraṅgabhaṅgiṃ
Niccaṃ mano dahati sokasikhībhi nānā.
708
Katvāna rāgamisayo'pi khagā dupaññā
Thirūpi nārikusumesupi rūpagiddhā,
Pattā'nayaṃ khalu pure parihīna jhānā
Rūpe na rajjatha tato khalu sādhupaññā.
709
Saddānurāgamanugopi pure sikhaṇḍī
Sutvāna mori madhuraṃ giramañjitaṅgo,
Vyādhassa hatthamagamāsi bhavesu tasmā
Nattheva saddasamadukkhakaraṃ janānaṃ.
710
Ohāya nekakusumesu parāgarāgaṃ
Mattebhakumbha magamā madagandhaluddho,
Bhiṅgo pabhagga tanuko karikaṇṇatālā
Nattheva gandhasadisaṃ tibhavesu pāsaṃ.
711
Gambhīra nīradhibhavo pavurāsano'pi
Miccho gilitva balisaṃ rasagedhahetu,
Pappoti dukkhamatulaṃ na rasesu sāta
Matthiti mantva pajabhātha rasesu gedhaṃ.

[SL Page 073] [\x 73/]
712
Bho buhmalokā'gata suddhasatto
Buddhattameva niyato api bodhisatto,
Thisaṅgamāya parihāyi sarajjato'pi
Tasmā hi phassasadiso anayo navatthi.
713
Bheraṇḍa pelaka kapu'ddaka hetuhīna
Sattāpi dānaruci dānamaṇippabhāvā,
Pattā'pavagga varasārapuraṃ bhujaṅgā
Ko nappadāti dhaniko siva'mesamāno.
714
Pāletva sīlama'malaṃ visakaṇṭhikāpi
Indassa nandanavane'si piyā mahesī,
Tasmā pasatthavibhavaṃ yadi patthayavho
Pāletha sīlama'malaṃ khalu jivitaṃ'va.
715
Saggo visāla ratanālaya sampakiṇṇo
Sānanda'manda surasundari sundaro so,
Phullambujākara vanādihi nandanīyo
Tatthāmarā viya'marā'virataṃ ramanti.
716
Tamhāpi bho rucira brahmanikāya bhuti
Rammā tatopi mahitaṃ amataṃ variṭṭhaṃ,
Tasmāttakāma niratā janatā sapaññā
Taṇhakkhayāya satataṃ viriyaṃ karotha.
717
Evaṃ saddhammamaggaṃ varamati sugato desayi pannagānaṃ
Sutvā te sampahaṭṭhā mahamahamakaruṃ nijjarādīhi saddhiṃ,
Tesaṃ ve desanāyaṃ suraviṭapi samā sātthikā tattha jātā
So nātho tañca dhammaṃ bhagavati tanayā te ca vo pālayantu

Kalyāṇi desāgamanaṃ.
-------------------
[SL Page 074] [\x 74/]
718
Nagādhirāje sumanābhidhāne
Vasaṃ sumedho sumanābhidhāno,
Devo tadā'gamma sapārisajjo
Kalyāṇiyaṃ tattha phaṇīhi saddhiṃ.
719
Datvā'pavaggassa nidānadānaṃ
Sutvāna dhammaṃ sutisītibhutaṃ,
Pahaṭṭhacitto upagamma buddhaṃ
Natvāha evaṃ katapañjalīko.
720
Na ve phaṇīnaṃ na pi mānusānaṃ
Nānimmisānaṃ na pitāmahānaṃ,
Hitattha mevākhila lokanāthā
Jāyantī loke karuṇāguṇaggā.
721
Antogadhā nūna mayampi tuyhaṃ
Dayāya tasmā phaṇīnaṃ vimesaṃ,
Karohi mayhaṃ bhavanamhi dhīra
Pādaṃ'sunā 'tīva pavittarūpaṃ.
722
Yo'yaṃ nago dissati'to purattha
Bhumaṅganā molisiriṃ vahanto,
Samantakūṭoti samantacakkhu
Jānāti loko vasatiṃ mametaṃ.
723
Yo nīla nānā vanarāji rājito
Āsāra dhārā giri nijjharākulo,
Āpīta nīlāruṇa pallavāvalī
Jimūtakūṭo viya bhāti uggato.
724
Yo sindhuvāriṃ urasā pabhejja
Āgamma te pādapaṇāma hetu,
Vijjotamāno viyacakkapāṇi
Mahāti tuṅgagga dharādharindo.
[SL Page 075] [\x 75/]
725
Gaṅgāvadhū kuṭakirīṭadhārī
Sāmanta selinda camūpatīko,
Yo'yaṃ dharādhāra mahāmahīpo
Ra rāja laṅkā nagaraṅgaṇamhi.
726
Pāroha danto citakūṭa kumbho
Aneka soṇḍikkha savanti hattho,
Yo nijjharāsāra madappavāho
Gajorivā'bhāti surādhipassa.
727
Samphūlla pupphatthabakā'napattā
Satdhatta rattaṅkuramolimālā,
Kantālatā'liṅgita khandhadehā
Tiṭṭhanti bhūpāva yahiṃ kujindā.
728
Siddhaṅganā rattapadambujālī
Samhinna hatthābharaṇāli yuttā,
Kekīkalāpuppala mālamālī
Silātalākañja nibhanti yattha.
729
Maṅgura pāṭhīna savaṅka siṅgu
Rohicca muñjā:mara pāvusehi,
Kulīranakkāda'nimesakehi
Nikīḷītaṃ daddara rattapehi.
730
Niccaṃ hi saṃrāva virācitānaṃ
Balāka kādamba kadambakānaṃ,
Āpānasālā viya sārasānaṃ
Haṃsālinaṃ maṅgala vāsabhūtaṃ.
731
Nirantarāmoda mudāvagehi
Suphulla kokāsa'ravindakehi,
Sogandhi'kindīvara keravehi
Kiñjakkha channaṇṇatalehi cittaṃ.

[SL Page 076] [\x 76/]
732
Sītaccha sātodaka sampapuṇṇa
Sarojinī laṅkata bhumibhāgo,
Yo'yaṃ pure bhāti manuññarūpo
Samantakūṭo sa samantakūṭo.
733
Dalita vipinasaṇḍā yattha sele samantā
Samupagata janānaṃ cittamāmodayanti,
Madhuka vaṭa kareri bodhi jambīra bhalli
Khadira'bhaya kadambā phulla sellū palāsā.
734
Paṇasa'mata pilakkhā kaṇhavaṇṭa'kkha ciñcā
Labuja badari nīpā phandani'ndīvarā va,
Makula'sana piyālā gaddabhaṇḍa'jjunā ca
Kamuka salla tindu'dumbarambassa'kaṇṇā.
735
Punnāga campaka dumuppala dāḍimā ca
Khajjūri tāla girimallika'soka tālā,
Hintāla nāga nivulā yugapatta'riṭṭha
Setamba eravatakāpi ca ketakā ca
736
Samaphullabhaṇḍi sumana'jjaka yūthikā ca
Vāsanti cittaka japā ravimālatī ca,
Kundassa'māraka kuraṇḍaka bījapūra
Sephālikā ca tiṇasūla samīraṇā ca.
737
Vocu'cju kīcaka haliddi viḷaṅgi bimbi
Nīlī vacā'tivisālābu ca nāgavallī,
Vallīha sārada'parājitavāru'sīrā
Phalādi neka vanarāji virājito so.
738
Tiṭṭhanti keci taravo surabhiṃ kirantā
Tattheva keci phalitā madhurapphalāni,
Andolitā phalitapallavitā latāyo
Sandhārayaṃ viṭapa jattusu bhanti keci.

[SL Page 077] [\x 77/]
739
Sāmantage janagaṇe satataṃ dumindā
Sampīṇayanti dalitā phalino ca yasmiṃ,
Te avhayanti viya locana gocarehi
Vāte'ritehi taruṇāruṇa pallavehi.
740
Tasmiṃ vane vanasurā nijavasundarīhi
Ramme silātaladahe sikatātale ca,
Naccanti tanti turiyāni ca vādayanti
Gāyanti mālabharino satataṃ patītā.
741
Siddhā ca siddhavanitā hi tahiṃ tahiṃ te
Dibbanti pupphaphala pattarasāhinandi,
Acchanti tattha giripādapa rāmaṇeyye
Yogehi saṅgata manā bahitāpasāpi.
742
Tasmiṃ vane hariṇa rohita puṇḍarīka
Gokaṇṇa salla sasa jambuka sūkarā ca,
Sākhāmige'ṇivaga babbu rurū kuruṅga
Godhā'khu pampaka kapī gavayā ca 'nekā.
743
Te vagga vagga carino hayamārakādī
Nānā catuppadagaṇā muditā vasanti,
Pakkhīpi kosiya kapotaka nīlagīva
Dhaṅkā'ṭa lāpa parapuṭṭha madhubbatā va.
744
Nijjivha dindiha cakoraka sāḷikā ca
Cakkavha kīra kurarā kulalā ca kaṅkā,
Citracchadā madhura kūjaka nekapakkhī
Saṅgamma yattha nivasanti manuññarūpā.
745
Tesaṃ vanantamatha nāṭakamaṇḍalā'ca
Gītālayaṃ viya ahosi ca gāyakānaṃ,
Āpānabhumi sadisaṃ migapakkhikānaṃ
Niccussavaṃ ratikaraṃ nayanābhirāmaṃ.

[SL Page 078] [\x 78/]
746
Evaṃ vidho vipinarāji virājitehi
Kūṭehi nekasura sundari maṇḍitehi,
Atyucca nīlasikhigīva samāna vaṇṇo
Eso samantagiri me vasatī muninda.
747
Evaṃ patīta manaso sumanābhidhāno
Vatvāna natvamasamaṃ gamanopayuttaṃ,
Kāsātha sopi muni tassa vacaṃ paṭicca
Sabbhikkhu nikkhami jino gaganāyanamhi.
748
Niccetanāpi giripādapa ādayopi
Nāgā supaṇṇa miga pakkhika hetukāpi,
Vijjādharāmara'surā caturāṇanāpi
Saṅgamma'kaṃsu sumanā mahamabbhutaṃ te.
749
Muninde payante samiddhaṃ tilokaṃ
Girindābhinandā dumindā pabuddhā,
Migindā sutuṭṭhā khagindā sughuṭṭhā
Pavuṭṭho mahindo paṇaṭṭho nidāgho.
750
Gacchante gaganāyanena sugate bhānu'si santo tadā
Vāresuṃ suriyātapañca jaladā siñjiṃsu bhumyā jalaṃ,
Mandāmanda sugandha muddha pavano pāpeti sitaṃ sukhaṃ,
Devādi dhaja chatta cāmarakarā pūjenti mānenti ca.
751
Sannīra hintāla'ga sindi pūga
Tālambasālādi mahīruhitdā,
Tiṭṭhanti te cāmarahatthakā'va
Pupphehi channo gaganaṅganopi.
752
Anena vidhinā jagadeka nātho
Pavattamānesu mahāmahesu,
Disañca vidisaṃ paripūrayanto
Jabbaṇṇaraṃsīhi agā nagindaṃ.

[SL Page 079] [\x 79/]
753
Tasmiṃ samantanagamuddhani lokanātho
Chabbaṇṇaraṃsi nikaraṃ disi pattharanto,
Bhikkhūhi so parivuto parasāgarantaṃ
Olokayaṃ ṭhitimakāsi aanomavaṇṇo.
754
Laṅkāvadhū sumanakūṭa kirīṭa kūṭaṃ
Sajjesi'naggha jana rāja maṇī mahanto,
Icchatthadaṃ sivadamappaṭimaṃ tiloke
Taṃ'dāni bho bhajatha sevatha sabbakālaṃ.
755
Kāsuṃ tadā suravarā surasundarīhi
Laṅkāya selasikharesu mahāsamajjaṃ,
Vajjiṃsu bheri vikatī sayameva sabbā
Bhassiṃsu dibbakusumābharaṇā nabhamhā.
756
Laṅkambaraṃ nikhilamāsi ca chattachattaṃ
Nānā virāga dhaja ketu samākulañca,
Nānāsugandha kusumādi disantarālaṃ,
Nānagghikāvali virājita mantaḷikkhaṃ.
757
Tasmiṃ dine'si ratanaṃ maṇitoraṇehi
Dīpāli puṇṇaghaṭapantīhi dassanīyaṃ,
Sambuddha dehaparitogata chappabhāhi
Rattaṃ nabhāvani carācara sabbadabbaṃ.
758
Mālāvataṃsa samakā girayo samantā
Hutvā namanti ca bhamanti sacetanā'va,
Sabbepi tattha taravoca latādayo ca
Naccanti dibbanaṭakā viya onataggā.
759
Evaṃ tadā mahata vimhaya pāṭihere
Buddhānubhāva janite idha vattamāne,
Tatvāna dhīracaraṇaṃ samano sudhāsī
Evaṃ vadī parama pitimano udaggo.

[SL Page 080] [\x 80/]
760
Ye te mudu komala rattapādā
Suratta phullamburuhopamānā,
Vaṭṭānupubbāyata aṅgulikā
Sutambatuṅgagga nakhāvalīkā.
761
Suvaṇṇakummu'nnata pādapiṭṭhi
Niguḷha gopphāyata paṇhibhāgā
Samacchamāyaṃ sakalaṃ patiṭṭhitā
Na limpate succhavitā rajādi.
762
Sammatta hatthosabha haṃsa sīha
Samāna līlāya yahiṃ payāti,
Ninnunnatā bheritalā'va bhumi
Hotātha pupphādi sumaṇḍitā ca.
763
Apenti maggā sayameva khāṇu
Sakaṇṭamūlā kaṭhalā ca sabbe,
Gambhīra nīrāpaga paṅkaduggā
Hitvā sabhāvaṃ ramaṇīyamenti.
764
Vajanti bhumiṃ girayo purattha
Pasārite pādavare jinassa,
Nibbāti aggī narakodarepi
Gaṇhanti pāde padumādayo ca.
765
Idaṃ hi te pādatale yatīsa
Sanābhi nemi ghaṭikāvalīhi,
Susaṇṭhitaṃ cā'rasahassavantaṃ
Sandissate cakkavaraṃ mahantaṃ.
766
Tameva cakkaṃ parivārayitvā
Sirivaccha sovatthi'vataṃsakā ca,
Pāsāda bhadrāsana puṇṇapāti
Sitātapattāsi mayūrahatthā.

[SL Page 081] [\x 81/]
767
Nīlādibhedā kamaluppalā ca
Sameru sattaddi mahāsamuddā,
Sattāpagā satta mahāsarā ca
Himālayo cakkavāḷaddiko ca.
768
Candakkatārā ca chadevalokā
Pitāmahāvāsa manussalokaṃ,
Suvaṇṇa nāvā sivikā ca saṅkhaṃ
Kelāsaselaṃ dhajatoraṇā ca.
769
Cintāmaṇuṇhīsa savaccha dhenū
Mīnadvayaṃ cakkavatti saseno,
Sīha'ssa mātaṅga viyaggharājā
Haṃsosabho kimpuriso mayūro.
770
Koñcā ca erāvaṇa hatthirājā
Sacakkavākā makarādayo ca,
Nānā mahāmaṅgala lakkhaṇā te
Virocamānā vilasanti niccaṃ.
771
Jātakkhaṇe yassa mahiṃ pabhejja
Visāla sattuddaya paṅkajāni,
Paṭiggahesuṃ caraṇāni yāni
Te tānimānacchariyāni loke.
772
Vandāpanatthāyu'panītakāle
Pitūhi te devala tāpasindaṃ,
Pādāni gantvāna jaṭāsu tassa
Āsuṃ tave'taṅghiyugaṃ aho bho.
773
Suddhodanavhassa narādhipassa
Santosa toyehi papūritassa,
Siro visuddhambu ruhākarassa
Saroru hāsuṃ caraṇāni tuyhaṃ.

[SL Page 082] [\x 82/]
774
Ye caṅkame caṅkamaṇāvasāne
Onamma merūdaya pabbaniṇdā,
Paṭiggahesuṃ caraṇāni yāni
Te tānimā'nacchariyāni loke.
775
Yaṃ vandamāno tidivādhipo so
Yassānubhāvena gatāyukopi,
Sakiyaṭhāne'sinapunāpi te'vaṃ
Pādambujaṃ dhīra!Mahānubhāvaṃ.
776
Dehīnamaggopi nisākarāri
Mānunnato so sayitassa tuyhaṃ,
Pādassa antampi na sakkhi daṭṭhuṃ
Acchera rūpaṃ idamaṅghikañjaṃ.
777
Gaṅgāya gaṅgāpati sannidhāne
Tīre tadā nammada jimhagassa,
Pādassa lañchaṃ akarī muninda
Mayhaṃ'pi hotaṃ karuṇā tavesā.
778
Ārādhito saccaka tāpasena
Akā tuvaṃ saccaka baddhasele,
Pādassa lañchaṃ jagato hitāya
Mayhampi hotaṃ tamanuggahante.
779
Sutvāna nātho girametamassa
Passaṃ mahābhuti'manāgatesu,
Lokassa lokehi mahīya māno
Akāsi vāmena padena lañchaṃ.
780
Sambodhito aṭṭhama sāradasmiṃ
Vesākhamāse muṇi puṇṇamāyaṃ,
Pādassa'bhiññāṇamakā'paraṇhe
Sadevake sassamaṇe mahente.

[SL Page 083] [\x 83/]
781
Pataṅakgikā sitthaka matthakamhi
Yathaṅkitā khattiya muddikāya,
Āseva'mevaṃ jinapādalañchaṃ
Samantakūṭamhi namassanīyaṃ.
782
Akālamegho ca tato pavassi
Vassiṃsu nānāratanāni khamhā,
Tathā parito kusumambarāni
Suvaṇṇacuṇṇāni jinekavaṇṇā.
783
Tato'pagantvā sugatebhagāmī
Tasmiṃ nitambe girigabbharāyaṃ,
Divāvihārāya nisīdi yattha
Supākaṭaṃ taṃ bhagavāguhā'ti.
784
Tatorahantā sugatorasā te
Gandhādinā sādhu mahetva sabbe,
Vanditva katvāna padakkhiṇantaṃ
Tahaṃ tahaṃ'kaṃsu divāvihāraṃ.
785
Lataṅganāyo viṭapīdhavāna
Mālamba sākhāputhulaṃ'sapasse,
Suphulla namañjūkara mañjarīhi
Namassamānā'va sadonataggā.
786
Tiṭṭhanti rukkhā naṭakā'va tattha
Suphulla sākhākara'mukkhipitvā,
Namassamānā viya onataggā
Vattanti mānacchariyāni niccaṃ.
787
Tatheva uccāvaca pabbatā ca
Namassamānā viya pādalañchaṃ,
Tiṭṭhanti ninnagga sikhā samantā
Idampi niccababhutameva tattha.

[SL Page 084] [\x 84/]
788
Tasmiṃ nage pādavaraṅkitasmiṃ
Khalamaṇḍalokāsa padesamatte,
Samosarante bahuke janepi
Hoteva okāsama,ho padaṅkaṃ.
789
Samosaritvāna mahetva satte
Nikkhantamatte jaladā samecca,
Sodhenti māla'mbuvahehi sādhu
Idampi niccabbhutameva tattha.
790
Pādena phuṭṭhassa silātalassa
Etādisānacchariyāni honti,
Lokekanāthassa anāsavassa
Mahabbhutaṃ konu kathaṃ bhaṇeyya.
791
Divāvihāraṃ bhagavā sasaṅgho
Katvāna tasmiṃ pana kiñcikālaṃ,
Mahīyamānesu sadevakesu
Tato gato rohaṇamambaramhā.
792
Tasmiṃ sasaṅgho muni dīghavāpiyaṃ
Thūpassa ṭhāne paramāya bhumiyā,
Garuṃ karonto pana taṃ mahītalaṃ
Nirodhabhāvena nisīdi satrajo.
793
Tato'nurādhaṃ bhagavā nabhamhā
Gantvāna bodhiṭṭhitabhumiyā ca,
Ṭhāne mahāmaṅgalacetiyassa
Tatheva akkhantinahitassa ṭhāne.
794
Nisīdi patvāna nirādhapītiṃ
Sasāvako pekkhama'nāgataddhaṃ,
Patiṭṭhitā me pana bodhidhātu
Karonti loke'ti janassa vuddhiṃ.

[SL Page 085] [\x 85/]
795
Vuṭṭhāya tuṭṭho bhagavā nirodhā
Gato silāthūpavarassa ṭhānaṃ,
Ṭhito tahiṃ dhammamathuddisitvā
Gato nabhā jetavanaṃ surammaṃ.
796
Evaṃ so dhammarājā janahitavihito vīta dosārivaggo
Laṅkārāmāya ramme sumanagirisire'kāsi yaṃ pādalañchaṃ
Taṃ vo saggā'pavaggaṃ dadati munisamaṃ citta matte pasanne
Tasmā bho!Bho! Pahaṭṭhā namatha mahatha taṃ sādhu sādhuppasatthaṃ.

Iti samantakūṭa vaṇṇanā niṭṭhitā.
-------------------
Grantha samāptiya.
1.
Anantarā samattāyaṃ sumaṇaddisu vaṇṇanā,
Tatheva sādhū saṅakappā khippaṃ pappontu pāṇinaṃ.
2.
Yo yācito'raññavāsī guṇādhāra sudhīmatā,
Rāhulattheranāmena vissutena mahītale.
3.
Bhuvanodaramhi paññāto ravīvambara maṇḍale,
Araññaratanānanda mahāthero mahāgaṇī.
4.
Jīvitaṃ viya yo satthusāsanassa mahākavī,
Sāro suppaṭipattīsu satthasāgara pārago.
5.
Tassa sisso'si yo vippagāma vaṃseka ketuko
Ñātāgamo'raññavāsī sīlādi guṇabhūsaṇo.
6.
Yo'kā sīhalabhāsāya sīhalaṃ saddalakkhaṇaṃ,
Tena vedehatherena katāyampiyasīlinā.

Siddhiratthu.
----