[CPD Classification 4.3.4]
[SL Vol Sās1- ] [\z Sās /] [\w I /]
[SL Page 001] [\x 1/]

[Sasana Wanso or History of the Sangha.]

[Edited by]
[Rajaguru Pannasamikavidhaja Maha Thero]
[Of Burma]

[At the request of]
[Sasanawansa Kavidhaja Siri Saddhammachariya Yathi Sanghapti]
[Indasabhawara Nana Sami Mahanayaka Thero]
[And]
[Founder of the Ramanna Nikaya in Ceylon]

[Revised by]
[Ven'ble Kotmale Siri Saddammawansa Maha Thero]
[Of Sudarsana Pirivena, Kalutara]

[Published by]
[P.A. Coorey Esq.]
[Alutgama.]

Sāsanavaṃsappadīpikā
Nāma
Sāsanavaṃso.
---------
Sirilaṅkā rāmaññanikaya samuṭṭhāpakena
Siri saddhammācariya yatisaṅghapati
Indāsabhavara ñāṇasāminā mahānāyakattherapādena
Samārādhitena aparantaraṭṭhe maṇḍalenagare
Saṅgharājārāme mahāgaṇavācakācariyenāyasmatā tipiṭaka
Pariyatti visāradena mahāganthakārena
Paññasāmi sirikavidhaja mahādhammarājādhi rājagurunā
Mahātheravarena paṇīto.
---------

Kāḷatitthapure sudassanārāma mahāvihāra majjhāvasatā
Kotmalē sirisaddhammavaṃsattherapādena
Visodhīto.
-----

Sogatena alutgama
Pī. ē. Kurē nāmikena

Saddhammappakāya yantālaye muddāpetvā.
Pākaṭīkato.
-----
Sirisambuddha vassato
2474.

[SL Page --i] [\x /]

Sāsanavaṃsa
Nāmavatiyā
-----
Sāsanavaṃsappadīpikāya
Mukhabandho.
-----
Sakalalokaggasāsinā yathā dhammatthadesinā'mhākaṃ mahesinā arahatā sammāsambuddhena ceneyyahitesinā pāramīsambāra sambhūtena sabbaññuta ñāṇenānuviddhehi sīlasamādhipaññā saṃkhātehi tīhi dhammehi pañcacattāḷīsa saṃvacchārāti devamanusse pubbabuddhesu katādhikāre samanusāsanto nibbāṇāmatarasaṃ pāyesi. So'va bhagavā pariyatti paṭipatti paṭivedhavasā tividhaṃ sāsana midaṃ anekesaṃ devamanussānaṃ gahṭhapabbajitānañca sāvakānaṃ hadaye patiṭṭhāpanena sabbapaṭhamo sāsanapatiṭṭhāpako ahosi. Taṃ bhagavaṃ pahavamidaṃ sāsanavaraṃ tassa parinibbāṇato paraṃ yāva pañcavassasahassāti anavacchittāya ācariyappaveṇiyā pavattissate. Avicchinnā'cariya paramparalakkhaṇā hi sāsanavaṃsappaviṭṭhā paveṇipālakā vinayadharā vuttañehataṃ vinayaṭṭhakathāyaṃ: "ācariyaparamparā ca'ssa suggahītā hoti sumanasikatā" iccādi. Sāsanavaṃsappadīpikāya massaṃ ayamattho (16 phalake) suvitthārato vutto. Ācariya paramparā ca nāma adhammavādī alajjīgaṇe'pi hoti, dhammavādī lajjīgaṇe'pi. Tatthaadhammavādī alajjīgaṇo nāma vajjīputtaka mahasaṅghikā'dayo aṭṭhārasa vidhā, ete ca'ññe ca ye anācariyavaṃsā alajji bhikkhu paramparāyo, na te sāsanavaṃse saṃgahaṃ gacchantī. Sammāsambuddhappabhavo so upālidāsakādi theraparamparāyāto dhammavādī lajjigaṇo sāsanamanurakkhamāno tamaṭṭhārasavidhamadhammavādīgaṇaṃ lavaṇodaka taraṅgaṃ maddanto jaladhimajjhago viya mandākinī jalappavāho yāvajjatanā ārogo sampavattate, yādeva paccenti sāsanaññuno viññuno paralokabhayadassāvino. Tassācariyavaṃsa sāsanakathādi vuttanta paridīpikāyaṃ sāsanavaṃsappadīpikā'ti veditabbā. Sammā sambuddhassa antevāsīnaṃ vinayadharānamaggaṭṭhāne

[SL Page -ii] [\x /]

Ṭhitaṃ mahāsāvaka'mupālittheramupādāya tassissānusissa paramparāya dāsaka soṇakādīhi mahārahantehi ābhatamidaṃ sāsanaṃ tassa bhagavato bhavantagatassa parinibbāṇato pañcatiṃsādhike dvisate vasse moggaliputtatissatthera pamukhehi tatiyasaṅgīti kārakehi siridhammāsoka sahāyehi sīhaḷādisu navasu paccantimesu janapadesu patiṭṭhāpitaṃ hoti. Tato kālātikkamene'vaṃ nānādesa desantaresu patthaṭaṃ sākhita pasākhitaṃ rājarājamahāmaccādīhi sambhāvita manuggahītaṃ catuhi parisāhi uggahadhāraṇa paṭipajjana paṭivedhavasā vijjotamānaṃ nabhamabbhuṭṭhito viya suriyo pajjali. Taṃ panatthaṃ dīpetuṃ "ekavāraṃ puthujjana bhikkhu nāma natthī" ti vuttaṃ.

Evaṃ pariyatti paṭipatti paṭivedhadhammehi vijjotamānesu sävakagaṇesu tappasādajanita saddhāpīti somanassabahulehi mahaddhanīhi kārāpita vivitta cetiyārāma pāsādādi anekasahassehi āmisūpahārehābhirāmaṃ sāsanaṃ sabbapāliphulla'mivamahāsālavanaṃ samupasobhitaṃ hoti evamudayābhinataṃ pana sammāsambuddha sāsanaṃ sātirekāni pañce'va vassasatāni majjhimadese arogo sampavatti. Gacchante pana kāle navaṭṭhānagataṃ sāsanaṃ vijātīyānaṃ sāsana paccatthikānaṃ diṭṭhigatikānaṃ ceva veta0llavādikānaṃ mahāsaṅghikādīnaṃ ca usannatāya'ccanta mupaddūtaṃ ahosi. Evaṃ theravāda saṅkhāta maccanta parisuddhaṃ sammāsambuddhasāsanaṃ sagaṇaṃ sācariya paramparaṃ anukkamenāgate sāyaṇhe milātapadumeva paduminī jinaparinibbutayā anuppatte vassasahasse katthaci titthiyadūsita mupakkiliṭṭhaṃ katthaci paccatthikehi ummulīkataṃ diṭṭhandhakāro'tthaṭaṃ vināsamapāpuṇi. Laṅkādīpe pana mahāmahindādīhi vasīgaṇehi suppatiṭṭhitaṃ vuddhiṃ virūḷhī' māpannaṃ ācariyaparamparāyānītaṃ sambuddhasāsanaṃ rājarājamahāmaccādīhi sakahadayami va pālitaṃ chasatādhika vassasahassameva arogo aṭṭhāsi. Tassa pano'daya vaḍḍhanādikathā mahāvaṃse suvitthāraṃ dissate. Ācariya paramparā ca'ssa paṇṇā sādhika navasate vasse yāvaṭṭhakathākaraṇaṃ tāva vinayaṭṭhakathāyaṃ vuttaniyāmena sāsanavaṃsappadīpikāyaṃ (15 phalake) pakāsitāhoti. Tatoparaṃ laṅkābhisittassa catutthassa mahindabhūpatino chattiṃsatime coḷapāṇḍavādyanekaraṭṭhikehi diṭṭhigatikehi laṅkādīpamakkamitehi vassasataṃ lokasāsanamaccantākulitaṃ vilulītaṃ vināsita mahosi-tadante pana mahāmahindattherappabhavo sāsanavaṃso

[SL Page iii] [\x /]

Ācariyaparamparā ca luttapāyo accantadubbalaṭṭhāneṭhito,katipayehi bhikkhūhi saddhiṃ sāsaṅkitehi. Bhikkhuṇī sāsanaṃ pana nimmūlataṃ gataṃ nāmamattassa bhāgī ahosi. Tato pulatthipure purogo damiḷamaddanaṃ katvā laṅkādīpādhipaccaṃ patto mahā vijayabāhurājā sāsanaṃ paggaṇhanto upasampadakammassa gaṇapūrake bhikkhu alabhanto arimaddanapurā saṃghaṃ anetvā upasampadaṃ kārāpetvā sāsanaṃ jotesi. Tato paṭṭhāya laṅkādīpe soṇuttaravaṃso patiṭṭhito mahāvihāravaṃso upacchinto hoti, sahevā'cariya paramparāya tallikhita ganthamattampi anavasesetvā.

Mahāvijayabāhurājā jetavanā'bhayagirike sādhāraṇenānuggahena anuggaṇhanto'pi attanā saṃvaḍḍhitaṃ soṇuttarappabhavaṃ rāmaññabhikkhuvaṃsa maccantaṃ saṃgaṇhi. Tadā abhikkhuke ceva jiṇṇe ca anurādhapura mahāvihārappamukhānekavihāre paṭisaṃkharitvā navecavihārekāretvā te bhikkhu tesu vasāpento navaṃmahāvihāravaṃsaṃ paṭṭhapesi. Mahāvihāriyānaṃ vihāresu sāmipadatta mupāgatattā'va te tato paṭṭhāya mahāvihāra vaṃso bhikkhusaṅgho'ti pākaṭā ahesuṃ. Tato yeva purā gaṇa pūraṇamattassā'pi appahonakaṭṭhāne ṭhito mahāvihāravaṃso tato satavassato paraṃ mahāparakkamabāhurañño nikāyattaya sāmaggiyaṃ mahāgaṇohutvā jetavanābhayagirike sesadvayanikāye pariharitvā sayameva sāsanaṃ dhāresi.

Eva māraddho'rucārusāsanāvaliyaṃ kassapasāriputta dhammakitti vanaratana rāhulādayo tepiṭaka pariyattidharā'neke ganthakārā paramparāya catussatavassaparimitaṃ sāsanaṃ dhāresuṃ; yāva pitughātakassa rañño rājasīhassā'navasse sāsanopacchedo. Nahevaṃ dīghāyuno'pi tassa suddhā sāsanavaṃsakathā dissate nācera paramparā vā ganthantaresu, yadā pana ñāṇavimalatissatthero sāsanaṃ paggaṇhanto dvisahassatisatādhike catucattāḷisame vasse aparantaraṭṭho amarapura rājadhāniyaṃ upasampajjitvā gato theravaṃsaṃ patiṭṭhāpesi, tāvā'yaṃ suññolaṅkādīpo ahositherataraṅgena ācariya paramparāya.

Iti kho sāsanetihāsa manussarantānaṃ viññūnaṃ hadayaṃ khijjate'va yato sīśaḷadīpo panā'yaṃ sabbalokassā 'sahāya

[SL Page -iv] [\x /]

Sāsana paññācakkhuppadāyako lokasāsana vilopakehi sattūhi vīlutto khaṇḍitā 'cera sāsanavaṃso'ti.

Rāmaññā'paranta saṃkhātesu maramma raṭṭhesu pana sattūpaddavādi māgamma anekakkhattuṃ osakkitā' pasakkitampi sāsanaṃ natveva nimmūlataṃ agamāsi. Soṇuttara tthera pabhavo sāsana vaṃso suparisuddho ācariyaparamparā ca aparisaṅkanīyaṃ yāvajjatanā dharateva. Aparantaraṭṭha sāsanavaṃsa kathāya massattho sāsana vaṃsappadīpikā savitthāramāvīkaroti. Ayameva'dāni jagati sammā sambuddhato paṭṭhāya anavacchinna thera taraṅga mālālaṅkatā ekā sāsanā'cera paramparā asaṅkanīyā tiṭṭhati. Sā'yaṃ sadevamanussānaṃ pītipāmujjāvahā hoti. Tassā pana chappadattherasissappabhavādve mahāsākhāyo sattasatavassato paraṃ ācariyaparamparato sāsanabhāra māvahanti. Tā dāni sudhammavaṃso svejin vaṃso'ti voharīyante. Tesañcā'variyavaṃsānaṃ vitthārakathā sāsanavaṃsappadīpikāyaṃ (130 phalakato paṭṭhāya) ceva'ssa upagganthe va dassitā honti. Pasākhavaṃsā pana marammasīhaḷa syāmavisayesu patthaṭā te sveko dvāranikāyo svejiṃ vaṃsappagavo heṭṭhā marammesu sāsanaṃ sobhayamāno tiṭṭhati. Mūlavaṃsika saddhammavaṃsika dhammarakkhita dhammayuttikādi gaṇappabhinno maramma nakāyo ceva rāmaññanikāyo ca sudhammavaṃsappabhavo laṅkādīpe sāsanaṃ padīpenti. Syāma raṭṭha pana dhammayuttikanikāyo'pi sudhammavaṃsa ppabhavo yeva, cirakālāgataṃ mahāgaṇaṃ sabbattha patthaṭaṃ mahānikāya mupādāya so pana cūḷanikāyoti vuccati. Tassa vinayācārānuloma paṭipattidassanena pasanno vajirañāṇo rājā tasmiṃ pabbajitvā pariyattidharo sikkhākāmo mahāpaṇḍito saṅgharājā hutvā sāsanaṃ sobhesi. Tena so cūḷanikāyo pariyatti paṭipattīhi saṃvaḍḍhīto rājakulupagaṭṭhāne ṭhapito hoti. So yeva dāne'ko theravaṃso jagati rāja pūjito rājarakkhāya surakkhitoca tiṭṭhati.

Yathāvuttassa pana mahānikāyassa syāmavisaye dīghamaddhānaṃ pavattino nevācariya paramparā ñāyate. So pana maramma raṭṭhe "mahāyan" (mahāyāna) iti voharitattā mahāsaṅghikānañce'va theravādīnañca antareṭhito vimissitasambhavo nikāyantaroti vadanti viññuno. Tassa panekā sākhāsīhaḷadīpe pupphārāma bhayagiri kaḷyāṇi kōṭṭē'ti nāmehi gaṇato pabhinnā syāmopāli nikāyoti voharīyate.

[SL Page --v] [\x /]

Iti imesaṃ sadatthānaṃ sampādikā sāsanācera vaṃsappakāsikā cā'yaṃ sāsanavaṃsappadīpikā ito sattati vassāna mupari laṅkāsāsanasso'sakkane jātasaṃvegena tassa'bbhudaye pariccatta jīvitena āyasmatā saraṇaṅkaroti pubbanāmavatā indāsabhavarañāṇasāmīti garūhigahita nāmadheyyena amhākaṃ pāceravarena sirilaṅkārāmaññanikāya samuṭṭhāpakena mahāvinayācariyena suparisuddhaṃ sāsanācera paramparaṃ gavesantena sapariyaṃ paviṭṭhāparanta maṇḍalena maṇḍale nagaravare saṅgharājārāme vasantena yācitena saṅakgharaññāāṇattena sāsanālaṅkāra rājamaṃsādisu dīpabhāsāganthesu sāramādāya paññāsāmisirikavidhaja mahādhamma rājādhirājagurunā satthusāsana pariyantidharena gaṇācariyena māgadhikāya niruttiyā katā pubbāparesu nānāraṭṭhantaresu vyāpitā vattate. So panāyamattho imissā kattu sandassana mukhena racitāsu nigamanagāthāsu pakāsito. Muttaṃhi tattha:-

"Laṅkāgatena santena - citrañāṇena bhikkhunā
Saraṇaṅkaranāmena - saddhammaṭṭhītikāminā"

Iccādi.

Pāḷibhāsāya parivattita mattā hesā paṭīsaṅkharaṇa maladdhāyeva padavākyādī dosākulā pi nānā desantaraṃ gatā bahujana sambhāvitā ahosi. Tasmā tayo iṃlīsi maramma sīhaḷa potthake samāharitvā upaparikkhantena atthassadunnīte kismici eva padese vākyapadādayo gāthāsuca chandovutti viruddhāni ṭhānāni paṭisaṅkharimha. Nānāvidhāsu ca vassa saṅkhyāsu yāyā mahāvaṃsādīnaṃ samīpatarātāyeva payojitā-

Amhehi parivattite sīhaḷabhāsāmaye sāsanavaṃsaganthe sākhā pasākhānaṃ sabbāsaṃ ācariya paramparānaṃ nikāyappabhedānañca vitthāro āvībhavissati. Tasmā imissā ūṇapūraṇa mukhenā raddho parisiṭṭhākathamaggo ubhinnaṃ mahāsākhānaṃ paridīpanamattena niṭṭhāpito. Suddhipaṇṇañca āvassakaṭṭhāna dassana mukhena sampāditanti daṭṭhabbaṃ.

Kotmalē sirisaddhammavaṃsatthero.

2474 Sogate'ssayujamāsassa
Juṇhe paṭhamiya masita vāsare kāḷatittha
Nagare sudassana pariveṇato'ti.

[SL Page -vi] [\x /]

Ācariya paramparā.
-----
1 Sambuddha sāvaka mahāthaviro 1 upāli
Tassā'si 2 dāyaka yatī atha 3 soṇakā'khyo
Sisso'si 4 siggava yatī pana tassa sisso
Tisso'hu 5 moggalisuto pana majjhadese.
2 Tassa 6 soṇuttarā soṇa, sisso 7 sobhita nāmavā
8 Somadatto'tha 9 sumanatisso 10 sobhāga saññito.
3 Punāpi 11 somadatto'cā 12 nomadassī yatissaro
Tassā' 13 dhisilo tassisso, 14 byānadassī yatuttamo.
4 15 Sīlabuddhi yatī tassa ete rāmañña desikā
16 Arahā dhamma dassītu 17 guṇasāro tadantiko.
5 Tassa'18 ggapaṇḍito sisso 19 aggavaṃso mahākavī
Thero kho 20 uttarājivo, tassisso 21 chappadavhayo.
6 22 Saddhammakittittherotu 23 tisāsanadhajo tathā
24 Dhammarājagurutthero tassa saddhi vihāriko.
7 Tassa sisso 25 munindādighosa nāmo mahāyaso
26 Mahātisso 27 candapañño sisso 28 guṇasirivhayo.
8 Sisso 29 ñāṇadhajā taissa, sisso 30 dhammadharo tathā
31 Indobhāso'tha 32 kalyāṇacakko'si tadanantarā.
9 Tassāsi 33 vimalācāro 34 guṇasāro tadantiko
Tassisso 35 candasāro'tha 36 varaesī tadatvayo.
10
Tassā'sikho 37 guṇasirī yati puṅgavo yo
38 Ñāṇābhivaṃsa visuto pana tassa sisso
Therosikho 39 suriyavaṃsa yati'ssasisso
40 Ñeyyādidhammathaviro aparantikā'me.

Sambuddhagiri sambhutā ninnagā sāsanavhayā
Pavāho theriyo tassā, jalataṃ jaladhīsamaṃ.

[SL Page vii] [\x /]

1 Āsī bhuvissuta yano'ru parakkamo yo
Saddho ca sāsanahite pahitattabhāvo
Indāsabhādivarañānpatī yatindo
Rāmaññavaṃsudaya mettha makāsi dhīro.
2 Āciṇṇakappa paṭipanna madhammabhāṇiṃ
Sikkhā'garuṃ yatigaṇaṃ nihatā'dhisikkhaṃ
Disvāna so dupaṭipatti tamottharantaṃ
Saṃvejito parigato'ca davānalena.
3 Anvissa sāsanadharaṃ pana theravaṃsaṃ
Laddhupasampadaguṇo'cariyānuyātaṃ
Sobhessa'matra munisāsana mityudāra-
Cintāparo sapariso gatavā marammaṃ.
4 Svā'yaṃ parantapa parakkamavā'paranta-
Bhumaṇḍalamhī nagare pana paṇḍalākhye
Laddhāna meṇḍu mavanīsa patiṃ sahāyaṃ
Taṃ ñeyyadhamma yatinātha makāsi nāthaṃ.
5 So theravaṃsa kusalo yatisaṅgharājā
Tassā'didesa suthiraṃ pana theravaṃsaṃ
Sikkhāratesu pariyatti dharesu tesu
Sammāṭhitesu vinaye susamāgatesu.
6 Indāsabho yativaro supasannaceto
Sandālanāya tibhavaṃ vibhavekahetuṃ
Rājādhi rājagurutheravaraṃ upajjhaṃ
Katvo'pasampada malattha sapārisajjo.
7 Taṃ saṅgharājapavaraṃ pavarāsayo so
Nissāya dhammavinayesu vīnītapañño
Āgamma sīhaḷa mavāsayi theravaṃsaṃ
Rāmaññasaññita manomaka bhikkhusaṃghaṃ.
8 Sissāli saṅghanivutassa tu tassa thera-
Pādassa pādarajaso'kirito nivāto
Sisso'si kho sumanasāra yatindacando
Yo sāsanaddhaja vihāra malaṅkatāvī.
9 Sisso'si tassa munisāsanavaṃsa viññū
Dhammetihāsa nayasattha niruttivedī
Yo jāgaratthaviravaṃsabhavā'dhisikkho
Sikkhārato'tra nagare pana kāḷatitthe.
10
Sudassana vihāramhi-vasaṃ sajjana sevite
Sirisaddhammavaṃso'yaṃ-thero upanibandhi so.

[SL Page viii] [\x /]

Anukkamaṇikā.
---------
Paricchedo piṭṭhe

Ganthāramho 1

1 Navaṭṭhānāgata sāsana vaṃsakathā:-
Paṭhama dutiyattiya saṅgītiyo-therapesanathā-nava raṭṭha viveko-ācariya
Parampara kathā

2 Sīhaḷadīpika sāsana vaṃsakathā:-12
Yāvapotthakārohaṇaṃ sāsanavuddhikathā-osakkanakathā-
Punaruṭṭhānaṃ-buddhaghosuppatti-aṭṭhakathādī ganthtarakaraṇaṃ.

3Suvaṇṇabhūmi sāsana vaṃsakathā:-27
Rāmaññadese yāva jaṭṭhaṃ sāsanassapatiṭṭhānaṃ- Ganthakaraṇādayo

4 Yonakaraṭṭhe sāsana vaṃsakathā:- 38
paṭhamaṃ sāsanassa patiṭṭhānaṃ-mahārakkhita-nāgasena-dvepattalaṅke-
Mahāmedhaṅkaratthere paṭicca sāsana patiṭhānāni-ganthakathā.

5 Vanavāsiraṭṭha sāsana vaṃsakathā:- 41
Paṭhama sāsana patiṭṭhāna kathā-sirikhettanagare dutiyaṃ-
Paramparābhatavasena tatiyaṃ sāsanapatiṭṭhānaṃ-

6 Aparantaraṭṭha sāsana vaṃsakathā:- 42
saccabandhādīnaṃ paṭicca paṭhamaṃ sāsanassa patiṭṭhā-tattha tamba dīparaṭṭhe
Arahantattheraṃ paṭicca sāsanappatiṭṭhānaṃ-anuruddha rañño sāsana
Saṃgaho- uttarājīva chappadattherā-arahantatthera vaṃso-ganthakathā-
Musalaṅkuruṭṭhāpana buḍḍhattherakathā-ketumatīnagare sāsanakathā-
Surāvādavinicchayo-khandhapure sāsanakathā- vijayapure sāsana kathā-
Samaṇakuttakamalla yuddhaṃ-ganthakathā-sājo thero-mahāariyavaṃsatthero-
Mahāsīlavaṃsatthero-mahābhikkhughātanakathā- tisāsanadhajatthero-
Tiriyapabbate tipeṭakālaṅkārathero- tilokagarutthero jambudhaja
Tiriyapabbatattherā- ekaṃsikapārupana gaṇuppatti- gñāṇavaratthero-
Ratanasikhanagaramāpanaṃ-

[SL Page ix] [\x /]

Paricchedo piṭṭhe

Atulatthero- munindaghosattero- ekaṃsikānaṃ parājayo-
Ñāṇāhi vaṃsa saṃgharājā- atulatthera parājayo- cattāḷisa
Jinadantavinicchayo-cetiyādīsantakakhetta vatthūnaṃ vinicchayo-
Suriya vaṃsa saṅgharājā- ñeyyadhamma saṃgharājā-ganthakathā-
Bhikkhusāmaṇerānaṃ sikkhāpadāviko pana paṭiññāta karaṇa
Vinicchayo-ācariya paramparākathā-

7 Kasmiragandhāra raṭṭha sāsana vaṃsakathā- 133
8 Mahiṃsakaraṭṭha sāsana vaṃsakathā- 136

9 Mahāraṭṭha sāsana vaṃsakathā- 136

10 Cīnaraṭṭha sāsana vaṃsakathā- 137
Kattvādī saṃdassanaṃ 138

11 Upaggattho- 139
(Ka) svejiṃvaṃse theraparamparā-ācariyavaṃsakathā-puññārambha,
Candimālaṅkāratherā- jāgaratthero- sāsana so dhanādi-(kha)
Sudhammavaṃse theraparamparā-mālālaṅkārasaṃgha rājā-
Nikāyappabhedo-sāsanadīpanādippavatti-

---------------------------------------

[SL Page 001 ] [\x 1/]
Sāsanavaṃso.
---------
Namo tassa bhagavato arahato sammā sambuddhassa.
---------
Buddha'ṃsumālī dīpa duttamo tamo
Hantvāna bodhe sidha paṅkajaṃ pajaṃ
Magga'ggaselamhi suvuṭṭhito ṭhito
So maṃ ciraṃ pātu sukhaṃ sadā.

Sīhaḷa dīpato yeva āgatehi disantaraṃ
Bhikkhūhi yācito kassaṃ sāsanavaṃsappadīpikaṃ.

Porāṇehicakāmaṃ yā sāsanavaṃsappadīpikā
Vitthāra vācanā maggā viracitā savinicchayā.

Katattāyeva etissā mumma bhāsāya sā pana
Dīpantara nivāsīnaṃ suṭṭhu atthaṃ na āvahe.

Tasmāhi mūla bhāsāya karissāmi ahaṃ bhave
Saṃsanditvāna gandhehi taṃ sallakkhentusādhavo'ti.

Tatrā'yaṃ mātikā.
---------
1. Navaṭṭhānāgata sāsanavaṃsa kathā maggo.
2. Sīhaḷa dīpika sāsanavaṃsa kathā maggo.
3. Suvaṇṇa bhūmi sāsanavaṃsa kathā maggo.
4. Yonakaraṭṭha sāsanavaṃsa kathā maggo.
5. Vanavāsī raṭṭha sāsanavaṃsa kathā maggo.
6. Aparanta raṭṭha sāsanavaṃsa kathā maggo.
7. Kasmiragandhāra raṭṭha sāsanavaṃsa kathā maggo.
8. Mahiṃsakaraṭṭha sāsanavaṃsa kathā vaggo.
9. Mahāraṭṭha sāsanavaṃsa kathā maggo.
10. Cīnaraṭṭha sāsanavaṃsa kathā maggovā'ti.

Tattha ca navaṭṭhānāgata sāsanavaṃsa kathā maggo evaṃ vedītabbo kathaṃ?

Amhākaṃ hi bhagavā sammā sambuddho veneyyānaṃ hitatthāya attano hattha gataṃ sukhaṃ anādiyitvā dīpaṅkarassa bhagavato pādamule vyākaraṇaṃ nāma mañjūsaka pupphaṃ piḷandhitvā kappasata sahassādhikāni cattāri asaṅkheyyāni anekāsu jātīsu attano khedaṃ anapekkhitvā samatiṃsapāramiyo pūretvā vessantarattabhāvato cavitvā tusitapure deva sukhaṃ anubhavati.

Tadā devehi uyyojiyamāno hutvā kapila vatthumhi mahā sammatarañño pabhūti asambhinna khattiya vaṃsikassa suddhodanassa nāma mahā rañño aggamahesiyā khattiya vaṃsikassa suddhodanassa nāma mahā rañño aggamahesiyā asambhīnna khattiya vaṃsikāya māyāya kucchismiṃ āsāḷhi māsassa puṇṇamiyaṃ guruvāre paṭi sandhiṃ gahetvā dasamāsaccayena vesākhāmāsassa puṇṇamiyaṃ sukkavāre saṃjāto soḷasa vassīka kāle rajja sampattiṃ patvā ekūna tiṃsa vassāni anikkamitvā maṅgala uyyānaṃ nikkhamaṇa kāle devehi dassitāni vattāri nimittāni passitvā saṃvegaṃ āpajjitvā mahābhinikkhamaṇaṃ nikkhamitvā anomāya nāma nadiyā tīre bhamara vaṇṇasantibhāni kesāni chinditvā devadattiyaṃ kāsāvaṃ paṭicchādetvā nerañjarāya nāma nadiyā tīre bhamara vaṇṇasannibhāni kesāni chinditvā devadattiyaṃ kāsāvaṃ paṭicchādetvā nerañjarāya nāma nadiyā tīre vesākha māsassa puṇṇamiyaṃ paccusakāle sujātāya nāma seṭṭhi dhītāya dinnaṃ pāyāsaṃ ekuna paññāsa vārena paribhuñjitvā purimikānaṃ sambuddhānaṃ dhammatāya suvaṇṇapātiṃ nadiyā otāretvā mahā bodhimaṇḍaṃ upasaṅkamitvā aparājita pallaṅke nisīditvā anamitagga saṃsārato paṭṭhāya attano chāyāviya anuyattānaṃ aneka sata kilesa verīnaṃ sīsaṃ catūhi magga sattīhi chinditvā tilokagga mahā dhammarājataṃ patvā pañca cattāḷīsa vassāni tesu tesu ṭhānesu tesaṃ tesaṃ sattānaṃ mahākaruṇāsamāpattijālaṃ pattharitvā desanā ñāṇaṃ vijambhetvā dhammaṃ dese tvā sāsanaṃ patiṭṭhāpesi.

Patiṭṭhāpetvā ca pana asīti vassāyukakāle vijjotayitvā nibbāyana padīpa jālaṃ viya anupādisesa nibbāṇa dhātuyā pari nibbāyi. Maccu dhammassaca nāma tīsu lokesu atimamāyi tabbo esa, atigarūkātabbo esa, atibhāyitabbo esoti vijānana sabhāvo natthi. Bhagavantaṃ yeva tiloka'gga puggalaṃ ādāya gacchati; kimaṅga pana amhe yevā tevā. Ahovata acchariyo saṃkhāra dhammoti.

[SL Page 003] [\x 3/]

Honti vettha:

Nillajjoca anottappī maccudhammoca nāmaso
Tilokaggaṃva ādāya pagevaññesu gacchi no.

Yathā goghātako coro māretuṃ yeva ārabhī
Goṇaṃ laddhāna lokamhi ettakaṃpayojanaṃca.

Tatheva maccūrājāca idha nindā guṇāguṇaṃ
Na vijānāti eso hi māretuṃ yeva ārabhīti.
---------
Sattāha parinibbutoca bhāgavati āyasmā mahākassape tiyaḍḍha satādhikehi sahassa mattehi bhikkhūhi saddhiṃ pāvāto kusinārāyaṃ āgacchante antarā magge bhagavā sammāsambuddho parinibbutoti sutvā avītasoke bhikkhu rodante disvā vuḍḍha pabbatito subhaddo nāma bhikkhu evaṃ vadati. Mā āvuso paridevittha, natthettha sovitabbo nāma koci. Pubbe mayaṃ bhavāma samaṇena gotamena upaddutaṃ, idaṃ karotha idaṃ tumhākaṃ kappatīti, seyyathāpi iṇa sāmikena dāsoti, idāni pana mayaṃ yaṃ yaṃ icchāma, taṃ taṃ sakkā kātuṃ, yaṃ yaṃ pana na icchāma, taṃ taṃ sakkā akātunti. Taṃ sutvā īdisaṃ pana cerī puggalaṃ paṭicca sammāsambuddhassa sāsanaṃ khippaṃ antarādhāyeyya, idāni suvaṇṇakkhandhasadise sarīre saṃvijjamāne yeva dukkhena nipphādite sāyane mahābhayaṃ uppajji, īdiso puggalo aññaṃ īdisaṃ puggalaṃ sahāyaṃ kalabhitvā vuddhiṃ āpajjanto sāsanaṃ hāpetuṃ sakkuṇeyya maññe'ti citta khedaṃ patvā dhamma saṃvegaṃ labhitvā imaṃ bhikkhuṃ idhe'ca setavatthaṃ nivāsāpetvā sarīre bhasmena vīkiritvā bahiddhā karissāmiti cintesi; tadāāyasmato mahākassapassa etadahosi "idāni samaṇassa gotamassa sarīraṃ saṃvijjamānaṃyeva, parisāca vivādaṃ karontī"ti manussā upavadissantī"ti tato pacchā imaṃ vitakkaṃvupasametvā khamitvā sammāsambuddho bhagavā pakarinibbāyamānopi tena pana desito dhammo saṃvijjati; tena desitassa dhammassa thiraṃ patiṭṭhāpanatthāya saṃgāyiyamānaṃ īdisehi puggalehi sāsanaṃ na antaradhāyissati. Ciraṃ ṭhassati yevā'ti manasikaritvā bhagavato dinna paṃsukūla cīvarādivasena dhammānuggahaṃ anussaritvā bhagavato parinibbāṇato tatiye māse āsāḷhimāsassa puṇṇamito pañcame divase rājagahe sattapaṇṇa guhāyaṃ ajātasattuṃ nāma rājānaṃ nissāya pañcahi arahantasatehi saddhiṃ satka māsehi paṭhamaṃ saṅghāyanaṃ akāsi.

[SL Page 004] [\x 4/]

Tadā aṭṭhacattāḷīsādhika satakaliyugaṃ anavasesato apanetvā kaliyugena sāsanaṃ samaṃ katvā ṭhapesi. Yadā pana ajātasattu rañño rajjaṃ patvā aṭṭha vassāni honti. Tadā marammaraṭṭhe takauṃsaṭve pure jambudīpa dhajassa nāma rañño rajjaṃ patvā atireka pañca vassāni ahesunti.

Imissaṃ ca paṭhama saṃgītiyaṃ āyasmā mahākassapo, āyasmā upāli āyasmā ānando āyasmā anuruddhovā'ti evamādayo pañca satappamāṇā mahātherā paṭhamaṃ saṅgāyitvā sāsanaṃ anuggahesu.

Evaṃ subhaddassa buḍḍha pabbajitassa duṭṭhavacanaṃ sāsanassa anuggahe kāraṇaṃ nāma ahosi. Subhaddoca nāma buḍḍha pabbajito ātumanagaravāsī hoti kappaka kuliko. So yadā bhagavā ātumanagaraṃ agamāsi. Tadā attano putte dve sāmaṇere kappaka kammaṃ kārāpetvā laddhehi taṇḍula telādīhi yāguṃ pavitvā sasaṃghassa buddhassa adāsi. Bhagavā pana tāni apaṭāggahetvā kāraṇaṃ pucchitvā vigarahitvā akappiya samādāna dukkaṭāputtiṃ kappaka puttassa bhikkhussa buradhāraṇa dukkavāpattiñca paññāpesi. Taṃ kāraṇaṃ paṭicca veraṃ bandhitvā sāsanaṃ viddhaṃsitu kāmatāya tattaka ayoguḷaṃ giḷitvā uggiraṇako viya īdisaṃ duṭṭha vacanaṃ vadī'ti.

Ajātasattu rājāca tumhākaṃ bhante dhamma cakkaṃ hotu, mama āṇācakkaṃ pavattissati vissatthā hutvā saṅgāyantūti anuggahesi tenesa paṭhamaṃ sāsanānuggaho rājāti veditabbo mahākassapādinañca arahantānaṃ pañcasatānaṃ sissaparamparā anekā honti gaṇana pathaṃ vītivattā. Yamettha ito paraṃ vattabbaṃ taṃ aṭṭhakathāyaṃ vuttanayena veditabbaṃ, te pana mahātherā saṅgāyitvā parinibbāyiṃsu'ti.

Iddhimantoca yetherā katvā paṭhama saṅgahaṃ
Vasaṃ maccuvasaṃ patvā nibbāyiṃsu sahiddhiyā.
Chinnapakkhāva te therā gatā maccu mukhaṃ tadā
Jahitvāna sakaṃ iddhiṃ amhesu pana kā kathā
Maccuno natthi gāroca evaṃ dhāreyya paṇḍito'ti.

Ayaṃ paṭhama saṅhīti kathā saṃkhepo.
---------

[SL Page 005] [\x 5/]

Tato paraṃ vassasataṃ tesaṃ sissa paramparā sāsanaṃ dhāretvā āgamaṃsu athānukkamena gacchantesu rattiṃ divasesu vassasata parinibbute bhagavati vesālikā vajjiputtakaṃ bhikkhu vesāliyaṃ kappati siṅgīloṇakappo, kappati dvaṅgula kappo, kappati jalogipātuṃ, kappati adasakaṃ nisīdanaṃ, kappati jāta rūpa rajatanti, imāni dasavatthuni dīpesuṃ. Tesaṃ susunāga putto kālāsoko nāma rājā pakkho ahosi. Tena kho pana samayena āyasmā yaso kākaṇḍaputto vajjīsucārikaṃ caramāno vesālikā kira vajjiputtakā bhikkhu vesāliyaṃ dasa vatthūni dīpentīti sutvā nakho panetaṃ patirūpaṃ svāhaṃ dasa vatthūni dīpentīti sutvā nakho panetaṃ patirūpaṃ svāhaṃ dasa balassa sāsanavipattiṃ sutvā appossukko bhaveyyaṃ, bhandāhaṃ adhammavādino niggahetvā dhammaṃ dīpessāmiti. Cintayanto yena vesālī tadavasari. Tadā āyasmā mahāyaso revata sabbakāmī ādīhi sattasatehi arahantehi saddhiṃ saṃgāyissāmīti vesāliyaṃ vālukārāmaṃ āgacchi. Vajjiputtakāca bhikkhu uparamha cittā kālāsokaṃ nāma rājānaṃ upasaṅkamitvā "mayaṃ kho mahārāja imasmiṃ mahāvanārāme gandhakuṭiṃ rakkhitvā vasāma. Idānimahārāja adhammavādino aññe bhikkhu vilumpitukāmā viddhaṃ situkāmā āgatā"ti ārocesuṃ. Kālāsokoca mahārājā "āgantukānaṃ bhikkhūnaṃ appavisanatthāya nivārethā"ti amacce pesesi amaccāca nivāretuṃ gacchantā devatānaṃ ānubhāvena bhikkhu napassiṃsu. Tadaheva rattibhāge kālāsoka mahā rājā lohakumbhīniraye paccanākārena supinaṃ passi tassa rañño bhaginī nandā nāma therī ākāsena āgantvā dhammavādino mahāthere niggaṇhitvā adhammavādīnaṃ bhikkhūnaṃ paggahaṇe dosa bahalattaṃ pakāsetvā sāsanassa paggahanatthāya ovādaṃ akāsi.

Kālāsoka rājā saṃvegappatto hutvā āyasmante mahāyasattherādayo khamāpetvā ajātasattu rājā viya saṅgāyane paggahaṃ akāsi. Āyasmā mahāyasattherādayoca kālāsokaṃ rājānaṃ nissāya vāḷukārāme vajjiputtakānaṃ bhikkhūnaṃ pakāsitāni adhammavatthūni bhinditvā aṭṭhahi māsehi dutiyaṅgāyanaṃ akaṃsu. Tadāca majjhima dese pāṭaliputtanagare susunāga rañño puttabhutassa kālāsoka rañño abhisekaṃ pattassa

[SL Page 006] [\x 6/]

Dasavassāni ahesuṃ. Marammaraṭṭhe pana sirikhettanagare dvatta poṅkassa nāma rañño abhisittakālato pure ekavassaṃ ahosi. Jinasāsanaṃ pana vassasataṃ ahosi.

Imissañca dutiya saṃgītiyaṃ mahāyasa revata sabbakāmi ppamukhā sattasatappamāṇā mahātherā saṅgāyitvā dutiyaṃ sāsanaṃ paggahesuṃ āyasmā mahāyasattheroca nāma pañcahi etadaggaṭṭhānehi bhagavatā thomitassa ānandattherassa saddhivihāriko ahosi. Vajjiputtakānaṃ bhikkhūnaṃ adhammavatthudīpanaṃ dutiya saṃgītiyaṃ kāraṇameva. Kālāsoka rājāvapageva adhammavādi bhikkhūnaṃ sahāyo'pi samāno punadhammavādi bhikkhūnaṃ sahāyo hutvā anuggahaṃ akāsi. Tasmā dutiya sāsana paggaho rājāti veditabbo.

Dutiya saṃgītiyaṃ pana mahayasatthera revata sabbakāmi pamukhānaṃ sattasatānaṃ mahātherānaṃ sissa paramparā anekāhonti, gaṇanapathaṃ vītivattā yamettha ito paraṃ vattabbaṃ taṃ aṭṭhakathāyaṃ vuttanayena veditabbaṃ. Te pana mahātherā dutiyaṃ saṃgāyitvā parinibbāyiṃsūti.

Hontī vettha:

Buddhimantoca ye therā katvā dutiyasaṃgahaṃ
Sāsanaṃ paggahitvāna pattā maccuvasaṃ vasaṃ

Iddhimantopi ye therā maccuno ce vasaṃgamuṃ
Kathaṃ yeva mayaṃ muttā maccunā ārakā tato'ti.

Ayaṃ dutiya saṃgīti kathā saṅkhepo.
---------
Tato paraṃ aṭṭhatiṃsādhikāni dve vassasatāni sammāsambuddhassa bhagavato sāsanaṃ nirākulaṃahosi nirabbudaṃ. Aṭṭhatiṃsādhike pana dvivassa sate sampatte pāṭali putta nagare siridhammāsokassa nāma rañño nigrodha sāmaṇeraṃ paṭicca buddha sāsane pasādena bhikkhu saṅghassa lābha sakkāraṃ bāhullaṃ ahosi. Tadā saṭṭhi sahassa mattā titthiyā lābhasakkāraṃ apekkhitvā apabbajitāpi pabbajitāviya hutvā uposatha pavāraṇādi kammesu pavissanti, seyyathāpi nāma haṃsānaṃ majjhebakā, yathāca bhunnaṃ majejhagacchā, yathāca sindhavānaṃ majjhe gadrabhāti.

[SL Page 007] [\x 7/]

Tadā bhikkhusaṅgho idāni aparisuddhā parisā'ti manasikaritvā uposathaṃ na akāsi. Sāsane abbudaṃ hutvā sattavassāni uposatha pavāraṇāni jijjiṃsu. Siridhammāsokoca rājātaṃ sutvā "kaṃ adhikaraṇaṃ vupasamehi uposathaṃ kārāpehī"ti ekaṃ amaccaṃ pesesi. Amacco va "bhikkhu uposathaṃ akattukāme kiṃ karissāmi"ti rājānaṃ paṭipucchituṃ avisahatāya sayaṃ muḷho hutvā aññena muḷhena mantetvā sace bhikkhu saṅgho na uposathaṃ kareyya, bhikkhusaṅghaṃ ghātetukāmo kamahārajā'ti muḷhavacanaṃ sutvā vihāraṃ gantvā uposathaṃ akattukāmaṃ bhikkhu saṅghaṃ ghātesi. Rājāca taṃ sutvā ayaṃ bālo mayā anāṇatto'va hutvā īdisaṃ ḷuddakammaṃ akāsi ahaṃ pāpakammato muñcissāmi vā māvāti dveḷhaka jāto hutvā mahāmoggali puttatissatheraṃ gaṃgāyapaṭisotato ānetvā taṃ kāraṇaṃ theraṃ pucchi. Theroca dīpakatittira jātakena acetanatāya pāpakammato muñcissatīti vissajjesi. Sattāhampititthiyānaṃ vādaṃ siridhammāsokarañño sikkhāpesi. Vādena vādaṃtulayitvā saṭṭhi sahassamatte titthīye sāsanābāhiraṃ akāsi. Tadā pana uposathaṃ akāsi. Bhagavatā vuttiniyāmenava kathā vatthuñca bhikkhu saṃghamajjhe byākāsi. Asokārāmeva sahassa mattā mahātherā navahi māsehi saṃgāyiṃsu. Tadā majjhima dese pāṭaliputtanagare kasiridhammāsokarañño rajjaṃ patvā aṭṭhārasa vassāni ahesu. Marammaraṭṭhe pana sirikhettanagare rampoṅkassa nāma rañño rajjaṃ patvā dvādasavassāni ahesunti.

Imissañca tatiya saṃgītiyaṃ mahāmoggaliputtatissa thero nāma dutiya saṃgāyakehi mahātherehi brahmalokaṃ gantvā sāsanassa paggahaṇatthaṃ tissaṃ nāma mahā brahmānaṃ āyācita nīyāmenatato cavitvā idha moggaliyā nāma brahmaṇiyā kucchimhinibbatto. Lābha sakkāraṃ apekkhitvā saṭṭhimattānaṃ titthiyānaṃ samaṇālayaṃ katvā uposatha pavaraṇādisu kammesu upasevanenaparisāya asuddhattā satta vassāni uposathassa akaraṇañcasāsanassa paggahaṇe kāraṇaṃ eva. Mahāmoggaliputtatissamajjhantikamahādeva pamukhā mahātherā tatiyaṃ saṃgāyitvā sāsanaṃ paggahesuṃ.

[SL Page 008] [\x 8/]

Siridhammāsoka rājāva titthiyānaṃ vādaṃ sallakkhetvā titthiye bahisāsanakaraṇādīhi sāsanassa paggaho rājāti veditabbo. Mahāmoggaliputtatissa majjhantika mahādeva pamukhānaṃ sahassamattānaṃ mahātherānaṃ sissa paramparā anekāhonti gaṇanapathaṃ vītivattā. Yamettha ito paraṃ vattabbaṃ taṃ aṭṭha kathāyaṃ vutta nayena veditabbaṃ. Te pana namahātherā tatiyaṃ saṃgāyitvā parinibbāyiṃsūti.

Honti cettha:

Mahiddhikāpi ye therā saṃgāyitvāna sāsane
Maccuvasaṃ'va gacchiṃsu abbhāgabbhaṃ'va bhākaro.

Yathā eteva gacchanti gacchissāma mayaṃ tathā
Konāma maccunā mucce sattā maccūparāyaṇā.

Tasmāhi paṇḍito poso nibbāṇaṃ pana accutaṃ
Tasseva sacchikaṭṭhāya puññaṃ kayirātha sabbadā'ti.

Ayaṃ tatiya saṃgīti saṃkhepo.
---------
Tato paraṃ kattha sammāsambuddhassa bhagavato sāsanaṃ suṭṭhu patiṭṭhahissatī'ti vīmaṃsitvā mahāmoggaliputtatissa tthero paccantadese jinasāsanassa supatiṭṭhiyamānabhāvaṃ passitvā navaṭṭhāni jinasāsanassa patiṭṭhāpanattāya visuṃ visuṃ mahāthere pesesī. "Vaṃ etaṃ dīpaṃ gantvā tattha sāsanaṃ patiṭṭhāpehīti soṇa ttheraṃ uttarattherañca suvaṇṇabhumiṃ, mahārakkhita ttheraṃ yonakalokaṃ, yonakarakkhita ttheraṃ vanavāsiraṭṭhaṃ, dhammarakkhitattheraṃ aparantaraṭṭhaṃ, majjhantikatheraṃ kasmīra gandhāraraṭṭhaṃ, mahārevatattheraṃ mahiṃsaka maṇḍalaṃ,mahādhammarakkhitattheraṃ mahāraṭṭhaṃ, majjhimattheraṃ cīnaraṭṭhanti tattha upasampadapahonakena saṃghena saddhiṃ pesesi. Teca mahā therā visuṃ visuṃ gantvā sāsanaṃ tattha tattha patiṭṭhāpesuṃ ca tesu tesu ca ṭhānesu bhikkhūnaṃ kāsāvapajjo tena vijjotamānaṃ abbhamahīdhumarajo rāhu saṃkhātehi vimutto viya nisā katanātho jinasāsanaṃanantarāyaṃ hutvā patiṭṭhāsi.

[SL Page 009] [\x 9/]

Tesu pana navasuṭṭhānesu suvaṇṇabhumināma adhunā sudhamma nagaraṃ eva. Kathaṃpanetaṃ viññāyatīti ce? Maggānumānato ceva ṭhānānumānatoca, kathaṃ maggānu mānato? "Itokira suvaṇṇabhumi sattamattāni yojanasatānihonti ekena vātena gacchantī +nāvā sattahi ahorattehi gacchati athe kasmiṃ samaye evaṃ gacchantī nā vā sattāhaṃ pīna dīghāvaṭṭa maccha piṭṭhena eva gatā"ti aṭṭhakathāyaṃ vuttena sīhaḷa dīpato suvaṇṇa bhumiṃ gatamaggappamāṇaṃ sameti, sadhamma purato kīrahi sīhaḷa dīpaṃ sattamattāni yojana satāni honti, ujuṃvāyu āgamana kāle gacchantīvāyunāvā sattahi ahorattehi sampāpuṇāti evaṃ maggānumānato viññāyati. Kathaṃ ṭhānānumānato? Suvaṇṇa bhumikīra mahāsamuddasamīpe tiṭṭhati. Nānāverajjakānaṃ'pi vāṇijānaṃ upasaṅkamanaṭṭhāna bhutaṃ mahātitthaṃhoti. Teneva mahājanakakumārādayo campā nagarādito saṃvohāratthāya nāvāya suvaṇṇabhumiṃ āgacchiṃsu. Sudhammapurampi adhunā mahāsamudda samīpe yeva tiṭṭhati. Evaṃ ṭhānānumānato viññāyatī'ti.

Aparepana suvaṇṇa bhumināma haribhuñja raṭṭhaṃyevā'ti vadanti. Tatthasuvaṇṇassa bāhullattā'ti vadanti. Aññepana sayāmaraṭṭhaṃ yevāti vadanti. Taṃsabbaṃ vimaṃsitabbaṃ.

Aparantaṃnāma visuṃ ekaraṭṭhaṃ evāti aparevadanti, aññepana aparantaṃnāma sunāparantaṃ evāti vadanti. Taṃ yuttaṃevākasmā aparantaṃnāma sūnāparantaṃ evā'ti viññāyatī'ti ce? Aṭṭhakathāsudvīhi nāmehi vuttattā, uparipaṇṇāsaṭṭhakathāyaṃhi saḷāyatana saṃyuttaṭṭha kathāyaṃca aṭṭhakathācariyehisūnā paranta raṭṭhe koṇḍadhānattherena salākadānādhīkāreladdhe tadaggaṭṭhānataṃ dassentehi aparanta raṭṭhaṃ sūnasaddena yojetvā vuttaṃ dhammapadaṭṭhakathāyaṃ pana aṅguttaraṭṭhakathāyañca tamevaraṭṭhaṃ vīnā suna saddena vuttaṃ sunasaddovetthaputtapariyāyo, mandhāturañño jeṭṭhaputato catudīpavāsino pakkositvātesaṃ visuṃ visuṃ nivāsaṭāṭhānaṃ niyyādesi.

Tattha uttaradīpavāsīnaṃ ṭhānaṃ kururaṭṭhaṃnāma, pubbadīpavāsīnaṃ panavideha raṭṭhaṃnāma,pacchimadīpavāsīnaṃ aparantaṃnāma, tattha pacchimadīpe jātattā te sunasaddena vuttā. Tatra jātāpihi tesaṃ puttā'ti vā sunativā vuttā, yathāvajjiputtakā bhikkhūti

[SL Page 010] [\x 10/]

Vatticchāvasenavā idamevaka sunasaddena visesetvā voharantīti daṭṭhabbaṃyonakaraṭṭhaṃnāmasavana manussānaṃ nivāsaṭṭhānaṃ eva. Yaṃ jemme iti vuccati, vanavāsī raṭṭhaṃnāma sirikhetta nagaraṭṭhānaṃ evahi vanavāsīraṭṭhaṃ nāma, ekaṃ raṭṭhaṃ eva na sirikhetta nagaraṭṭhānanti vadanti. Taṃ na sundaraṃ. Sirikhetta nagaraṭṭhānaṃ evahi vanavāsīraṭṭhaṃ nāma, kasmāpanenaṃ viññāyatītive? Imassaammāhakaṃ rañño bhātikarañño kāle sirikhetta nagaregumbehi paṭicchādite ekasmiṃ paṭhavīvajjhe anto nimmujjitvā ṭhitaṃ porāṇikaṃ ekaṃ lohamaya buṅa paṭibimbaṃ paṭilabhi. Tassaca pallaṅke "idaṃ vanavāsī raṭṭhavāsinaṃ pūjanatthāyā"ti ādinā porāṇaka lekhanaṃ dissati, tasmāye vetaṃ vaññāyatīti,

Kasmīra gandhāraraṭṭhaṃnāma kasmīra raṭṭhaṃ gandhāra raṭṭhañca. Tāni pana raṭṭhāni ekābaddhānihutvā niṭṭhanti. Tene'va majjhantikattheraṃ ekaṃ dvisu raṭṭhesu pesesi. Janapadattā pana napuṃsakekattaṃ bhavati, tadāpana ekassarañño āṇāya patiṭṭhāna visayattā ekatta vacanena aṭṭhakathāyaṃ vuttantī'pi vadanti-mahiṃsaka maṇḍalaṃ nāma andhaka raṭṭhaṃ yaṃ yakkhapuraraṭṭhanti vuccati. Mahāraṭṭhaṃ nāma mahānagara raṭṭhaṃ adhunāpi mahāraṭṭhaṃ eva, nagarasaddena yojetvā mahānagara raṭṭhanti voharanti'ti siyāma raṭṭhantipi vadanti ācariyā.

Cīna raṭṭhaṃ nāma himavantena ekābaddhaṃ hutvā ṭhitaṃ cīna raṭṭhaṃ yevāti.

Idaṃ sāsanassa navasu ṭhānesu visuṃ visuṃ patiṭṭhāpanaṃ-idāni ādito paṭṭhāya theraparamparā kathā vattabbā sammā sambuddhassa hi bhagavato saddhivihāriko upālithero. Tassa sissodāsakathero, tassasisso soṇakathero, tassa sisso siggavathero, caṇḍavajji theroca, tesaṃ sisso moggaliputta tissa theroti ime pañcamahātherā sāsanavaṃse ādibhutā ācariya paramparā nāma, tesaṃhi sissa paramparābhutā theraparamparā yāvajjatanā na upacchindanti ācariya paramparāya ca lajjibhikkhu yeva pavesetvā kathetabbā no alajjibhikkhu. Alajji bhikkhunāma hi bahussutāpi samānā lābha garu (si) lokagaru ādihi dhammatantiṃ nāsetvā sāsanacare mahā bhayaṃ uppādentīti. Sāsanarakkhana kammaṃ nāma hilajji

[SL Page 011] [\x 11/]

Naṃ yeva visayo, no alajjīnaṃ. Tenāhu (porāṇā) mahā therā anāgate sāsanaṃkonāma rakkhissatīti anupekkhitvā anāgate sāsanaṃ lajjino rakkhissanti, lajjino rakkhissanti, lajjino rakkhissantī'ti tikkhattuṃ vācaṃ nicchāresuṃ.

Evaṃ majjhimadesepi alajji puggalā bahusantīti veditabbā parinibbāṇatohi bhagavato vassasatānaṃ upari pubbe vutta nayaneva vajjiputtakā bhikkhu adhamma vatthuni dīpetvā kapaṭhama saṃgītikāle bahikatehi pāpabhikkhuhi saddhiṃ mantetvā sahāyaṃ gavesetvā mahāsaṃgīti vohārena mahātherā viya saṃgītiṃ akaṃsu, katvāca visuṃ gaṇā ahesuṃ. Ahovata idaṃhasitabbaṃ kammaṃ, seyyathāpināma jarasiṅgālo catuppada sāmaññena mānaṃ jappetvā attānaṃ sīhaṃ viya maññitvā sahoviya sīha nādaṃ nadīti-te'pāvacanaṃ yathābhūtaṃ jonitvāsadda cchāyā mattena yathābhūtaṃ atthaṃ nāsiṃsu kiñci kiñci pāvacanampi apanesuṃ tañca sakagaṇeyeva hoti nadhammavādī gaṇe. Dhammavinayaṃ vikopetvā yathicchitavaseneva variṃsu. Ayampana mahāsaṃgīti nāma eko adhammavādigaṇo tato pacchākāle atikkante tato yeva aññamaññaṃ vādato vibhijjitvā gokuliko nāma ekogaṇo ekavyohāronāma ekoti dve gaṇā bhijjiṃsu. Tato pacchāgokulikaguṇatoyeva aññamaññaṃ bhijjitvā bahussutikonāma ekogaṇo, paññatti vādo nāma ekotidvegaṇābhijjiṃsu. Punapitehiyeva gaṇehi cetiya vādo nāma ekogaṇo bhijji, tatopacchā cirakāle atikkante dhammavādigaṇehi visabhāga gaṇaṃ pavisitvā mahiṃsāsako nāma ekogaṇo vajjiputtakonāma ekoti dvegaṇābhijjiṃsu tato pacchāpivajjiputtakagaṇato yeva aññamaññaṃ bhijjitvā dhammuttarikonāma eko gaṇo, bhaddayāniko nāma eko gaṇo channāgārikonāma eko sammitti nāma ekoti cattārogaṇā bhijjiṃsu punapi mahiṃsāsakagaṇato aññamaññaṃ bhijjitvā sabbatthivādo nāma eko gaṇo dhammaguttiko nāma eko kassapiyo nāma eko saṅkantiko nāma eko suttavādonāma ekoti pañcagaṇā bhijjiṃsu-evaṃ majjhimadese dutiya saṃgītiṃ saṅgāyantānaṃ mahātherānaṃ dhammavāditheragaṇato visuṃ visuṃ bhijjamānā adhammavādīgaṇā sattarasavidhā ahesuṃ teva adhammavādi gaṇā sāsane thera paramparāya anattogadhā. Tehi sāsane upa

[SL Page 012] [\x 12/]

Kārā na honti. Theraparamparāyaca pavesetvā gaṇetuṃ na sakkā, yathā haṃsagaṇe bako yathāca gogaṇegavajo yathāca suvaṇṇagaṇe hārakūṭo'ti. Mahākassapa therādito pana āgatā thera paramparā upālidāsakovevāti ādinā parivāra bandhake samantapāsādikā aṭṭhakathāyañca āgatanaye neva veditabbā. Upālitherādīnaṃ parisuddhāvārādīni anumānetvā yāva moggaliputtatissa therotāva tesaṃ therānaṃ parisumbācārādīni sakkāñātuṃ, seyyathāpi nadiyā uparisote meghe vassante anumānetvā adhosote nadiyā udakassa māhullabhāvo viññātuṃ sakkāti. Ayaṃ kāraṇānumāna nayonāma yāva pana moggaliputtatissatthero tāvatherānaṃ parisuddhā cārādīni anumānetvā upālitherassa parisuddhācārādīni sakkāñātuṃ, seyyathāpināma uparidhūmaṃ passitvā anumānetvā aggi atthiti sakkāñātunti. Ayaṃ phalānumānanayonāma ādibhutassa pana upālitherassa avasānabhutassaca moggali puttatissattherassa parisuddhāvārādīni anumānetvāmajjhedāsaka soṇasiggavādīnaṃ therānaṃ parisuddhācārādīnī sakkāñātuṃ.

Seyyathāpināma silāpaṭṭassa orahāge pārabhāgeva miga padavalañjanaṃ disvā anumānetvā majjhe apākaṭaṃ padavalañjanaṃ atthīti sakkāñātuṃ'ti ayaṃ migapadavalañjanayo nāma. Evaṃ tīhinayehi ayaṃ theravādīgaṇo dhammavādi lajjipesaloti veditabbo. Evamuparinayo netabbo, thera paramparācayāva potthakārūḷhā parivāra bandhake samantapāsādikāyañca "tato mahindo uttiyoti" ādinā vuttanayena veditabboti,

Iti sāsanavaṃse navaṭāṭhānāgata sāsanavaṃsakathā maggo
Nāma
Paṭhamo paricchedo.
---------
Idāni sīhaḷadīpa sāsanavaṃsakathāmaggaṃ vattuṃ okāso anuppatto, tasmātaṃvakkhāmi. Sīhaḷadipaṃhi sāsanassa patiṭṭhāna bhutattā cetiyagabbhasadisaṃ hoti, sammāsambuddho kira sīhaḷa dīpaṃ dharamānakālepi tikkhattuṃ agumāsi, paṭhamaṃ yakkhānaṃ damananthaṃ ekakova gantvā yakkhedametvā mayi parinibbute sīhaḷadīpe sāsanaṃ patiṭṭhāpessatīti tambapaṇṇidīpe ārakkhaṃ karonto tikkhattuṃ dīpaṃ āviñchi dutiyaṃ mātula bhāgīne

[SL Page 013] [\x 13/]

Yyānaṃ nāgarājūnaṃ damanatvāya ekakovagantvā te dametvā agamāsi,tatiyaṃ pañcabhikkhusataparivāro gantvā mahācetiyaṭṭhāneva thūpārāma cetiyaṭṭhāneva mahābodhi patiṭṭhita taṭṭhāneva mahiyaṅgana cetiyaṭṭhāneca mutiyaṅgana cetiyaṭṭhāneva dīghavāpi cetiyaṭṭhāneva kaḷyāṇiyācetiyaṭṭhāneva nirodhāsamāpattiṃ samāpajjitvā nisīdi.

Tadāpana sāsanaṃ ogāhetvā na tāvatiṭṭhati. Pacchāpana yathā vutta theraparamparāya samabhiniviṭṭhena mahā moggaliputta tissa therena pesito mahāmahindatthero jinavakke pañcatiṃsādhikedvīsate sampatte dutiya kattikamāse iṭṭiyena uttiyena sambalena bhaddasālenavāti etehi therehi saddhiṃ sīhaḷadīpaṃ agamāsi, soṇuttarattherādayo jinacakke pañcatiṃsādhikedvisate sampatte dutiyakattikamāse yeva sāsanassa patiṭṭhāpanatthāya attanoattano sampattabhārabhūtaṃ taṃ taṃ ṭhānaṃ agamaṃsu, mahāmahinda ttheropana sattamāsāni āgametvā jinacakkeka chattiṃ sādhike dvisate sampatte ceṭṭhamāsassa puṇṇamiyaṃ sīhaḷadīpaṃ sāsanassa patiṭṭhāpanatthāya agamāsi. Teneva tesunavasu ṭhānesu sīhaḷadīpaṃ chattiṃsādhike dvisate agamāsi. Aññānipana aṭṭhaṭhānāni pañcatiṃ sādhikadvīsate yeva agamāsīti visuṃ vacatthapetabbo, kasmāpana mahāmahinda tthero sattamāsāni āgametvā sabbapacchā sīhaḷadīpaṃ āgañchīti? Tadā sīhaḷadīpe muṭasīvonāmarājā jarā dubbalo agosi, sāsanaṃ paggahetuṃ asamatthotassa pana putto devānaṃpiyatisso nāma rājakumāro daharo sāsanaṃ paggahetuṃ samatthā bhavissati, soca devānaṃpiyatisso rajjaṃtāva labhatu vedissaka girinagare mātuyā saddhiṃ ñātaketāvapassāmīti apekkhitvā sattamāsāni āgametvā chattiṃ sādhikadvīsate yeva jinacakke mahāmahindatthero sīhaḷadīpaṃ agañjīti veditabbaṃ, mahāmahindattheroca iṭṭhiyādīhi therehi catuhi bhāgiyyena sumaṇa sumaṇerena bhaṇḍukena nāma upāsakena cātietehi saddhiṃ chattiṃ sādhikedvisate jinadvakke jeṭṭhamāsassa puṇṇamiyaṃ suvaṇnahaṃsā vakiya kanabhaṃ uggantvā ākāsamaggena anurādhapurassa puratthimadisābhāge missata pabbata kūṭe patiṭṭhāsi.

Jeṭṭhamāsassa ca puṇṇamiyaṃ laṅkādīpe jeṭṭhamūlyākkhatta sabhāhutvā manussājanaṃ akaṃsu. Tenevāha, sāratthadīpaniyaṃ

[SL Page 014] [\x 14/]

Nāmavinaya ṭīkāyaṃ, "jeṭṭhamāsassapuṇṇamayaṃ jeṭṭhanakkhantaṃ vā hoti mulanakkhattaṃ vā"ti. Tathāvapakuṇṇaminakkhattaṃrājamittaṇḍe puṇṇaminakkhatta vicāraṇa nayena vuttanti daṭṭhabbaṃ-devānaṃpiyatissova rājā nakkhattaṃnāma ghosāpetvā chaṇaṃkārethā'ti amacce āṇāpetvācattāḷīsa purisasahassa parivuto nagaramhā nikkhamitvā yenamissaka pabbato tenapāyāsi migavaṃ kīḷitukāmo. Athatasmiṃ pabbate adhivatthā ekā devatā migarūpetu rājānaṃ pakalobhetvā pakkositvā therassa abhimukhaṃ akāsi, thero rājānaṃ āgacchantaṃ disvā mamaṃ yeva rājāpassatu mā itareti adhiṭṭhahitvā "tissatissa itoehī"ti āha. Rājātaṃsutvā cintesi" imasmiṃ dīpejāto sakalopi manusso maṃtissoti nāmaṃ gahetvā ālapituṃ samattho nāma natthi ayampanachinna bhinna paṭadharo bhaṇḍukāsācavasano maṃ nāmena ālapati, konukho ayaṃ bhavissati manusso vā amanusso vā"ti. Theroāha-

"Samaṇāmayaṃ mahā rāja dhammarājassasāvakā
Tameva anukampāya jambudīpaṃ idhāgatā"ti

Tadāca devānaṃpiyatisso rājā asokaraññāpesitena abhisekena ekamāsābhisitto hoti. Visākha puṇṇamāyaṃ hissa abhisekaṃ akaṃsu soca asokaraññā pesite dhamma paṇṇākāre ratanattaya guṇapaṭisaṃyuttaṃ sāsana pavattiṃ acirasutaṃ anussaramāno taṃ therassa"samaṇāmayaṃ mahārāja dhammarājassa sāvakā"ti vacanaṃsutvā ayyānukho āgatāti tāva deva āyudhaṃ nikkhipitvā ekamantaṃ vanisīdi. Sammodanīyaṃ kathaṃ kathayamāno:yathāha-

"Āyudhaṃ nikkhipitvāna ekamantaṃ upāvisi
Nisajjarājā sammodi bahuṃ atthupanissitanti"

Sammodanīyaṃ kathaṃca kurumāneyeva tasmiṃ tānipicattāḷīsa purisasahassāni āgantvā sampivāresuṃ tadāthero itarepi chajanedassosi, rājadisvā imekadā āgatāti āha" mayā saddhiṃ evamahārājāti, idāni panajambudīpe aññapi evarūpā samaṇā santī'ti santimahārāja etarahi jambudīpo kāsāvapajjo to isivātapaṭivāto tasmiṃ-

"Te vijjā iddhipattāca vetopariyakovidā
Khīṇāsavā arahanteṃ bahubuddhassa sāvakāti"

[SL Page 015] [\x 15/]

Bhante tena āgatatthāti? Neva mahārāja udakena na thalenāti. Rājāākāsena āgatāti aññāsi. Thero atthinukho rañño paññā veyyattiyanti vīmaṃsanatthāya āsannaṃ ambarukkhaṃ ārabbha pañhaṃ pucchi. Kinnāmo mahārāja ayaṃ rukkho'ti? Ambarukkho kanāma bhante ti imampana mahārāja ambaṃmuñcitvā añño ammo atthivā natthivāti? Atthi bhante aññepi bahū ambarukkhāti, imañca ambaṃ teca ambe muñcitvā atthinukho mahārāja aññeva ambe anambeva muñcitva atthipana añño rukkhoti? Ayameva bhante ämbarukkhoti, sādhu mahārāja paṇḍitosīti atthi pana mahārājateñātakāti?, Atthibhantebahujanāti, te muñcitvā aññekeci aññāta kāpi atthi mahārājāti? Aññātakābhante ñātakehi pahūta tarāti, tavañātakeca aññātakeca muñcitvā atthaññokoci mahārājāti? Ayameva bhanteti. Sādhumahārāja attānāma attano neva ñātako na aññātakoti. Atha thero paṇḍitorājā sakkhissati dhammaṃ aññātunti. Cūḷahatthipado pamapūttaṃ kathesi.

Kathā pariyosāne rājā tīsu saraṇesu patiṭṭhahi saddhiṃ cattāḷīsāya prāṇasahassehīti tatoparaṃyaṃ saṃvattabbaṃ taṃ taṃ samanta pāsādikādisu vuttanayena veditabbaṃ, iccevaṃ sīśaḷadīpe sāsanānuggāha mahāmahinda therato āgatā sissa paramparā bahū honti gaṇanapathaṃ vītivattā, kathaṃ mahāmahindattherassa sissoariṭṭho nāma thero, tassasisso dīgho, tassasisso dīghasumano, tassasisso kāḷasumano, tassasisso nāgo, tassasisso buddharakkhito, tassasisso tisso, tassa sisso revato, tassasisso sumano, tassasisso cūḷanāgo, tassasisso dhammapālito, tassasisso khemo, tassasisso upatisso, tassasisso phussadevo, tassasisso sumano, tassasisso mahāpadumo, tassasisso mahāsīvo, tassasisso upāli, tassasisso mahānāgo, tassa sisso abhayo, tassasisso tisso, tassasissosumano, tassasisso cūḷābhayo, tassasissotisso, tassasisso cūḷadevo, tassasisso sīvoti; ayaṃ yāva potthakārūḷha saṃkhātā catutthasaṃhītikātāva theraparamparā 'ti daṭṭhabbo. Vuttampetaṃ aṭṭhakathāyaṃ "yāvajjatanātesaṃ yeva antevāsika paramparā bhutāva ācariya paramparāya ābhatantī'ti veditabbaṃ"ti.

[SL Page 016] [\x 16/]

Evaṃ tesaṃ sissaparampara bhūtā ācariya paramparā yāvajja tanāsāsane pākaṭāhutvā āgacchantīti veditabbaṃ. Sāsane vinayadharehi nāma tilakkhaṇa sampannehi bhavitabbaṃ, tīṇihi vinayadharassa lakkhaṇāni icchitabbāni. Katamānitīṇi? Suttañcassa svāgataṃ hoti suvavatthitaṃ suvinicchitaṃ suttato anubyañcanato; idamekaṃ lakkhaṇaṃ vinayekhopana ṭhito hoti asaṃgīroti idaṃ dutiyaṃ, ācariya paramparā khopanassa suggahitā hoti sumanasikatā supadhāritātiidatatiyaṃ. Tattha ācariya paramparā khopanassa suggahītā hotīti theraparamparā * sissaparamparācassa suṭṭhugahitā hoti sumanasikatāti suṭṭhumanasikatā āvajjitamatte ujjalita padīpoviya hoti, supadhāri tāti suṭṭhuupadhāritā pubbāparānusandhito atthato kāraṇatoca upadhāritā attanomatiṃ pahāya āvariya suddhiyā vattā hoti. Mayhaṃ ācariyo asukācariyassa santike uggaṇhi so asukassāti evaṃ sabbaṃ ācariyaparamparaṃtheravādaṅgaṃ āharitvā yāva upālitthero sammāsambuddhassa santike uggaṇhīti pāpetvā ṭhapeti, tatopi āharitvā upāli tthero sammāsambuddhassa santike uggaṇhi, dāsakatthero attano upajjhāyassa upāli ttherassa, soṇakatthero attano upajjhāyassa dāsakattherassa, siggavatthero attano upajjhāyassa soṇa kattherassa, moggaliputtatissa tthero attano upajjhāyassa siggavattherassa caṇḍavajjittherassa cāti evaṃ sabbaṃ ācariya paramparātheravādaṅakgaṃ āharitvāattanoācariyaṃpāpetvā ṭhapeti evaṃ uggahitāhi ācariya paramparā suggahitā hoti. Evaṃ asakkontenapana dvetayo parivaṭṭā uggahetabbā sabbapacchimenahi nayena yathā ācariyoca ācariyā, cariyova pāḷiñca paripucchañca vadanti tathā ñātuṃ vaṭṭatī'ti. Yathāvutta theraparamparāpana bhagavato dharamānakālato paṭṭhāya yāva potthakārūḷhā mukhapāṭhe nevapiṭakattayaṃ dhāresuṃ. Paripuṇṇampana katvā potthake likhitvā na ṭhapesuṃ. Evaṃ mahātherā dukkarakammaṃ katvā sāsanaṃ paggaṇhiṃsu. Tatrīdaṃvatthu-sīhaḷadīpe kira caṇḍālatissa bhayena saṃkhuhitvā devoca avassitvā dubbhikkhabhayaṃ uppajji, tadāsakko devānamindo āgantvā tumhe bhante tepiṭakaṃ dhāretuṃ na sakkhissatha. Nāvampana āruhitvā jambudīpaṃ gacchatha. Sacenāvā appahonakā bhaveyya
---------------------------------------
* Vaṃsa-katthaci

[SL Page 017] [\x 17/]

Kaṭṭhenavā vethanāvātaratha. Abhayatthāya pana mayaṃ rakkhissāmāti āha. Tadāsaṭṭhimattānaṃ bhikkhūnaṃ samuddatīraṃ gatānaṃ puna etadahosi, mayaṃ jambudīpaṃ na gacchissāma idheva vasitvā tepiṭakaṃ dhāressāmāti. Tatopacchānāvā titthato nivattitvā sīhaḷa dīpekadesaṃ malayajanapadaṃ gantvā mulaphalādīhi eva yāpetvā sajjhāyaṃ akaṃsu. Chātakabhayena atiphīḷitā hutvā evampi kātuṃ asakkottā vāḷukatale uraṃ ṭhapetvā sīsena sīsaṃ abhimukhaṃ katvāvācaṃ anicchāretvā kamanasāyeva sajjhāyamakaṃsu. Evaṃ dvādasa vassāni saddhiṃ aṭṭhakathāya tepiṭakaṃ rakkhitvā sāsanaṃ anuggahesuṃ. Dvādasavassesu pana atikkantesu tasmiṃ bhaye vupasante pubbe jambudīpaṃ gataṃsattabhikkhusataṃ āgantvā sihaḷadīpeka dese rāmajanapade maṇḍalārāma vihāraṃ āpajji. Tepisaṭṭhi mattā bhikkhu taṃ eva vihāraṃ gantvā aññamaññaṃ sammantetvā sajjhāyiṃsu tadāaññamaññaṃ sametti, navirujjhanti. Gaṅgodakena viya yamunodakaṃ saṃsandati. Evaṃ piṭakattayaṃ mukhapāṭheneva dhāretvā mahātherā dukkarakammaṃ akaṃsuti veditabbaṃ.

Yampi pariyattiṃ ekapadamattampi acirajajhitvā dhārenti taṃ dukkarakamma meva sīhaḷadīpe kira punabbasukassa nāma kuṭumbiyassaputto tissatthero buddhavacanaṃ uggaṇhituṃ imaṃ jambudīpaṃ āgantvā yonaka dhammarakkhita ttherassa santike buddha vacanaṃ uggaṇhitvā gacchanto nāvaṃ abhirūhana titthe ekasmiṃ pade uppanna kaṃkho yojanasatamattaṃ nivattitvā ācariyassasantikaṃ āgacchanto antarāmagge ekassakuṭumbi kassa pañhaṃ kathesi. Sopasiditvā satasahassagghanakaṃ kambalaṃ pādāsi. Sopitaṃ āharitvā ācariyassa adāsi. Thero vāsiyā koṭṭetvā nisīdanaṭṭhāne paribhaṇḍaṃ kāresi. Kimatthāyāti? Pacchimāya janatāya anuggahatthāya. Evaṃ kirassa ahosi, amhākaṃ gatamaggaṃ āvajjitvā anāgate sabrahmacārino paṭipattiṃ puretabbaṃ maññissantīti tissattheropi ācariyassa santike kaṅkhaṃ chinditvā sīhaḷadīpaṃ yeva sakaṭṭhānaṃ agamāsīti. Iccevaṃ pariyattiṃ ekapadamattampi acirajjhitvā dhāraṇampi dukkarakammaṃ evāti daṭṭhabbaṃ. Yampiyebhuyyena paguṇaṃ kanakaronti tassaanantaradhānatthāya asammosatthāya uggahadhāraṇādivasena rakkhaṇampikaronti taṃpu dukkarakamma meva. Sīhaḷa dīpeyeva kiramahābhaye ekasseva bhikkhuno mahāniddeso paguṇo ahosi. Atha catunikāyikatissattherassa upajjhāyo

[SL Page 018] [\x 18/]

Mahātipiṭaka thero nāma maharakkhitattheraṃ āha. "Āvuso mahārakkhita asukassasantike mahāniddesaṃ gaṇhāhī'ti, pāpo kirāyaṃ bhante na gaṇhissāmi"ti "gaṇhāvuso ahaṃ tesantike nisīdissāmi"ti "sādhu bhante tumhesu nisinnesu gaṇhissāmī"ti. Paṭṭhapetvā rattiṃ divaṃ nirantaraṃ pariyāpuṇatto osānadivase heṭṭhāmañce itthiṃ disvā "bhante su taṃyevame pubbesavāhaṃ evaṃ jāneyyaṃ, na īdisassa santike dhammaṃ pariyā puṇeyyanti"āha. Tassapana santike bahū mahā therā uggaṇhitvā mahāniddesaṃ patiṭṭhāpesuṃ. Evaṃ yaṃ ye bhuyyena paguṇaṃ na karonti tassa anantaradhānatthāya asammosatthāya uggahadhāraṇādi vasena rakkhaṇampi dukkarakammaṃ yevāti daṭṭhabbaṃ. Iccevaṃ bhagavato dharamānakālato ppa bhuti cirakālaṃ yathāvutta mahātheraparamparā pariyattiṃ mukha pāṭheneva dhāresuṃ. Aho vata porāṇīkānaṃ mahātherānaṃ sati paññā samādhi vepullatāya hi te mukhapāṭheneva dhāretuṃ asakkhiṃsuti. Mukhapāṭhenaca porāṇikatherānaṃ pariyatti dhāranaṃ pañcanavutādhikāni catusatāni ahosi. Bhagavato parinibbāṇato mahāvaṃsa sāratthasaṃgahesu āgatanayena jinacakke paññāsādhike catusate sampatte tabba paṇṇidīpe rājūnaṃ aṭṭhamake saddhātissa nāmarañño putte vaṭṭagāmaṇī nāma raññe rajjaṃ patvā chavassakāle anāgate sattā hīna satipaññā samādhikāhutvā na sakkhissanti mukha pāṭhena dhāretunti upaparikkhitvā pubbevuttehi mahātherehi anupubbena āgatā pañcamattā mahātherasatā paṭṭagāmaṇī rājānaṃ nissāya tambapaṇṇidīpe padesemalaya janapade āloka leṇe aṭṭhakathāya saha piṭakattayaṃ potthake āropesuṃ. Tañca yathāvutta saṅgītiyo upanidhāya catuttha saṅgītiyeva nāmāti veditabbaṃ-vuttaṃpive taṃ sāratthadīpaniyaṃ nāma vinaya ṭīkāyaṃ. "Catuttha saṅgiti sadisāhi potthakāroha saṅgitī"ti. Sīhaḷadīpe pana vaṭṭagāmiṇī rājā marammaraṭṭhe sirikhetta nagare eko nāma kukkuṭasīsarājāca eka kāle rajjaṃ kāresi.

Amarapura māpakassa raññokāle sīhaḷa dīpa bhikkhūhi idha pesita sandesa kathāsaṃ pana tettiṃsādhikacatusate sampatte potthakārūḷhaṃ akaṃsūti āgataṃvuttaṃhitattha; "tettiṃ sādhikacatuvassasata parimāṇa kāla"nti.

Idaṃ sīhaḷadīpe yāvapotthakārūḷhāsāsanassa patiṭṭhānaṃ.

[SL Page 019] [\x 19/]

Athāparaṃ jambudīpe sīhaḷa dīpeva bhikkhu visuṃ visuṃ gaṇavasena bhijjiṃsu. Yathā anotattadahato nikkhamana nadiyo gaṅgā yamunādi vasena bhijjiṃsuti, tattha jambudīpe gaṇanaṃbhijjamānataṃ upariyeva cakkhāma. Sīhaḷadīpe gaṇānaṃ bhijja mānatā evaṃ veditabbā.Kathaṃ? Sīhaḷadīpehi sāsanassa patiṭṭhāpita kālato aṭṭhārasādhika dvivassa satesampatte vaṭṭagāmaṇī rañño kārāpite abhayagiri vihāre parivārabandhakaṃ pāṭhato atthatoca vipallāsaṃ katvā mahā vihāravāsī gaṇato puthuhutvā eko gaṇo bhijji. So abhayagirivāsi gaṇonāma. Dhammaruci gaṇotica tasseva nāmaṃ. Abhayagirivāsī gaṇassa bhijja mānato+ chasaṭṭhādhike tivassa sate sampatte mahāsena nāma raññākārāpite jetavana vihāre bhikkhū ubhato vibhaṅgapāṭhe viparīta vasena abhisaṃkharitvā abhayagirivāsī gaṇato visuṃ eko gaṇo ahosi. So jetavanavāsī gaṇonāma. Sāgaliya gaṇotica tasseva nāmaṃ. Jetavanavāsī gaṇassa bhijjamāna kālato pañcasaṭṭhādhikānaṃ dvinnaṃvassa satānaṃ * upari kurundavāsino koḷambavāsinoca bhikkhū bhāgineyya dāṭhāpabhutiṃ nāma rājānaṃ nissāya ubhato vibhaṅga parivārabandhakapāṭhe viparīta vasena abhisaṃkharitvā yathā vuttehi dvīhi gaṇehi visuṃ hutvā mahāvihāravāsī gaṇuttamaṃ tulayitvā upadhāretvā mahāvihāra nāmaṃ gahetvā eko gaṇobhijji. Evaṃ sīhaḷa dīpe mahā mahinda therādīnaṃ vaṃsabhutena mahāvihāravāsī gaṇena saddhiṃ cattārogaṇā bhijjiṃsu. Tattha mahāvihāravāsi gaṇo yeva ekodhammavādī ahosi. Sesā tayo adhammavādino teca pana adhammavādino gaṇā bhutatthaṃ pahāya abhutatthena dhammaṃ agaruṃ katvā cariṃsūti vacanato sīhaḷadīpe adhammavādino tayopi alajjino gaṇā parimaṇḍala supaṭicchannādi sikkhāpadāni anādiyitvā cariṃsu. Tato paṭṭhāyasāsane ekaccānaṃ bhikkhūnaṃ nānappakāra vasena nivāsana pārupanādīni dissantīti veditabbaṃ.

Aparabhāge vohāra tissassa nāmaraññokāle kapilena nāma amaccena saddhiṃ mantetvā mahāvihāra vāsino bhikkhu adhammavādī gaṇe niggaṇhitvā jinasāsanaṃ paggaṇhiṃsu. Tato pacchāca goṭhābhayassa nāma raññokāle abhayagiri
---------------------------------------
+ Dvacattāḷīsādhika tivassa satesampatte.
* Ekapaññā sādhikānaṃ tiṇṇaṃ vassasatānaṃ

[SL Page 020] [\x 20/]

Vāsino bhikkhu parasamuddaṃ pabbājetvā mahāvihāravāsī bhikkhū nissāya sāsanaṃ visodhayī. Tato pacchāpana goṭhābhaya rañño bhātubhutassa mahāsenassa nāma rañño kāle abhayagiri vāsīnaṃ bhikkhūnaṃ abbhantare saṅghamitto nāma eko bhikkhurañño padhānācariyo hutvā mahāmahinda ttherādīnaṃ arahantānaṃ nivāsaṭṭhāna bhutaṃ mahāvihārārāmaṃ vināsetuṃmahāsena raññā mantetvā ārabhī. Tadānava vassāni vihāro bhikkhusuñño ahosi. Ahovata mahātherānaṃ mahiddhikānaṃ nivāsaṭṭhānaṃ alajjino bhikkhū vinassāpesuṃ. Suvaṇṇahaṃsānaṃ nivāsaṭṭhānaṃ kākāviyā'ti. Jecavana vāsīnaṃca bhikkhunaṃ abbhantare eko tisso nāma bhikkhu teneva raññā mantetvā mahāvihāra sīmaṃ samūhani.Achekattā pana tesaṃ sīmā samūhana kammaṃnasampajjiti. Ahovata dussīlānaṃ pāpakānaṃ kammaṃ acchariyaṃ, seyyathāpināma sākhāmigo appaggho kā sikavatthaṃ mahagghaṃ bhindati. Eva meva bhinditabba vatthunā bhedaka puggalo ativiyadūre ahosīti. Bhavantivettha:

Yathā sākhāmigo pāpo, appaggho yeva kāsikaṃ
Mahagghaṃ kaccha jiṇṇampi, mahussāhena chindati.

Adhammavādī pāpevaṃ, dhammavādī gaṇaṃ subhaṃ
Mahussāhena bhindeyya aho acchariyo ayaṃ

Ārakā durato āsuṃ bhindi tabbehi bhedakā
Bhumitovā bhavagganto ahokammaṃ ajānataṃ'ti.

Iccevaṃ adhammavādī gaṇassa balavatāya dhammavādī gaṇo parihāyati. Yathāhi gijjha sakuṇassa pakkhavātena suvaṇṇahaṃsā pakatiyā ṭhātuṃ na sakkonti. Eva'meva adhammavādīnaṃ balavatāya dhammavādī parihāyati. Byagghavaneviya suvaṇṇamigo nīlīyitvā gocaraṃ gaṇhāti. Yathārucivasena dhammaṃ carituṃ okāsaṃ nalabhati.

Aparabhāge pana cirakāle atikkante micchādiṭṭhikānaṃ vijātīyānaṃ bhayena laṅkādīpe sāsanaṃ osakkitvāka gaṇa pūraṇa mattassāpi sīlavato bhikkhu saṅghassa avijjamānatāya mahāvijaya bāhu rañño kāle rāmañña desato saṅghaṃ ānetvā sāsanaṃ patiṭṭhāpesi. Soca mahā vijayabāhurājā amhākaṃ marammaraṭṭhe arimaddana nagare anuruddhena nāmaraññā samakālavasena

[SL Page 21] [\x 21/]

Rajjasampattiṃ anubhava. Tato adhammavādī gaṇānaṃ bhijjamāna kālato catupaññāsādhikānaṃ dvinnaṃ vassa satānaṃ vassasahassānaṃca uparisirisaṅghabodhi mahāparakkamabāhu nāmarājā rajjaṃkāresi. Sopana rājā udumbaragirivāsī mahākassapatthera pamukhassa mahāvihāragaṇassa pakkhohutvā adhammavādino tetayo gaṇe niggaṇhitvā jinasāsanaṃ paggahesi. Soca sirisaṅghabodhirājā amhākaṃ marammaraṭṭhe arimaddana nagare narapati śītūnā nāma raññāsamakālavasena rajjaṃ kāresīti veditabbo. Mahāvihāravāsinobhikkhu tamevarājānaṃnissāya aññe adhammavādino sabbena sabbaṃ uppabbājetvā sāsanamalaṃ visodhesuṃ, yathā heraññiko hiraññemala'nti. Tato paṭṭhāyamahāvihāravāsī gaṇoyeva ekopatiṭṭhahi, yathā abbhādi upakkilesa malehi vimutto nisānāthoti. Vohārikatissa goṭhābhayādīnaṃ rājūnaṃ sāsana visodhane tāva sabbena sabbaṃ adhammavādīgaṇānaṃ avinassitattā sāsanaṃ neva parisuddhaṃ ahosi. Parakkamabāhurañño kālepana adhammavādino sīsaṃ ukkhipitumpināsakkhiṃsu. Yathā suriyuggamane kosiyā'ti.

Tato pacchāca vimaladhammasuriyassanāma raññekāle rakkhaṅgapuraraṭṭhato saṅghaṃ ānetvā sāsanaṃ patiṭṭhāpesi. Tato paraṃ aparassa vimaladhammasuriyassa nāmaraññokāle tatoyevasaṅgaṃ ānetvā sāsanaṃ patiṭṭhāpesi. Tato pacchāva kittissiri rājasihassanāma raññokāle syāmaraṭṭhato saṅakghaṃ ānetvā tatheva akāsī'ti.

Ayaṃ sīhaḷa dīpe sāsanassa gaṇappabheda
Osakkana dīpanādi kathā.
---------
Jinasāsane + dvayāsītyadhike aṭṭhavassasate sampatte buddhadāsassanāmaraññokāle ekodhammakathikathero ṭhapetvā vinayapiṭakaṃ abhidhammapiṭakañca avasesaṃ suttanta piṭakaṃ sīhaḷa bhāsāya parivattetvā abhisaṅkharitvā ṭhapesi. Tassakira buddhadāsassaraññoputtā asītimattā asītimahāsāvakānaṃ nāme neva voharitā ahesuṃ. Tesu puttesu sāriputtattherassa nāmena voharito eko upatissonāma rājakumāro pitaridivaṃgate dve cattāḷīsa vassānirajjaṃ kāresi. Tato pacchā
---------------------------------------
+ Navutādhike

[SL Page 022] [\x 22/]

Kaṇiṭṭho mahānāmonāma rājakumāro dve vīsati vassāni rajjaṃ kāresi. Tassaraññokāle jinavakke tipaññāsādhika navutisatavasse sīhaḷadīpe catusaṭṭhimattānaṃ rājūnaṃ pūraṇa kāle buddhaghoso nāmathero sīhaḷa dīpaṃ gantvā sīhaḷa bhāsāya likhite aṭṭhakathāganthe māgadha bhāsāya parivattetvālikhi, so pana mahārājā amhākaṃ marammaraṭṭhe siripaccaya nagare teṅlichṅ nauāmakena raññāsamakālo hutvā rajjaṃkāresi. Parittanidānepana pyumenti nāmakena raññāsamakālo hutvā rajjaṃ kāresitivuttaṃ taṃ nayujjatiyeva. Sīhaḷa dīpepasa kittissiri meghonāma rājāhutvā tassanavamevasse tasmiṃ yeva dīpe rājūnaṃ saṭṭhimattānaṃ pūraṇakāle jinacakke catupaññāsādhike aṭṭhasatavasse jambudīpe kāliṅga purato guhasīvassanāmarañño jāmātā dantakumāro hemamālāyanāma rāja dhītuyāsaha dāṭhādhātuṃ gahetvā nāvāya taritvā sīhaḷadīpaṃ agamāsi. Jinavakke tesattatādhika aṭṭhasate jeṭṭhatissarājā navavassāni rajjaṃkāresi buddhadāsa rājā ekūnavīsati vassāni. Upatissarājā dvecattāḷīsa vassāni. Mahānāmarājā dvācīsavassānīti. Sabbāni sampiṇḍetvā jinasāsanaṃ pañcasattakādhika navavassasatappamāṇaṃ hoti. Tasmiṃcakāle yadādvīhi vassehi ūnaṃ ahosi, tadāmahānāmarañño kālato sattatādhika navavassasata matte sāsane buddhaghosonāma thero laṅkādīpaṃ agamāsi, amarapura māpakassaraññokāle sīhaḷa dīpakehi bhikkhūhi pesita sandesapaṇṇepana dvipaññasādhika navavassa satātikkantesūti vuttaṃ.

Evaṃ ettha ṭhatvā buddhaghosattherassa aṭṭhuppattiṃ saṃkhepa mattaṃ vakkhāma. Kathaṃ? Sīhaḷabhāsakkharehi parivattitaṃ pariyatti sāsanaṃ māgadhabhāsakkharena konāma puggalo parivattituṃ sakkhissatīti mahātherāmantayitvā, tāvatiṃsabhavanaṃ gantvā ghosaṃnāma devaputtaṃ disvā saddhiṃ sakkena devanamīndena taṃ yācitvā bodhirukkhasamīpe ghosagāme kesassanāma brāhakanmaṇassa kesiyānāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhāpesuṃ, "khādathabhonto pivatha bhonto"ti ādi brāhmaṇānaṃ aññamaññaṃ ghosita kāle vijātattā ghosotināmaṃ akāsi. Sattavassika kāle sotiṇṇaṃ vedānaṃ pāragu ahosi. Atha kho ekena arahantena saddhiṃ vedakathaṃ sallapanto ta kathaṃ niṭṭhapetvā kusalādhammā akusalādhammā abyākatā dhammāti

[SL Page 023] [\x 23/]

Ādinā paramattha vedaṃ nāmabuddhamantaṃ pucchi. Tadā so taṃ sutvā aggaṇhitu kāmo hutvā tassa arahantassa santike pabbajitvā devasikaṃ piṭakattayaṃ saṭṭhimattehi padasahassehi sajjhāyanto vāvuggataṃ akāsi. So ekamāsenevatiṇṇaṃ piṭakānaṃ pāragu ahosi. Tato raho ekakova nisinnassa etadahosi. Buddhabhāsite piṭakattaye mamavā paññāadhikā udāhu upajjhāyassavāti? Taṃ kāraṇaṃ ñatvā upajjhācariyo niggahaṃ katvā ovadi. So saṃvegappatto hutvā khamāpetuṃ vandī. Upajjhācariyo "tvaṃ āvuso sīhaḷadīpaṃ gantvā piṭakattayaṃ sīhaḷa dīpakkharena likhitaṃ māgadhabhāsakkharena likhāhi.Evaṃ sati ahaṃ khamissāmitiāha. Buddhaghoso ca pitaraṃ macchā diṭṭhito movetvā ācariyassavacanaṃ sirasā paṭiggahetvā piṭakattayaṃ likhituṃ sīhaḷa dīpaṃ nāvāya agamāsi.

Tadā samuddamajjhe tīhi kivasehi taranto buddhadattattherova sīhaḷadīpato na vāya āgacchanto antarāmagge devānaṃ ānubhāvena aññamaññaṃ passitvā kāraṇaṃ pucchitvā jāti tnṃ evamāha. "Mayā āvuso kato jinālaṅkāro appasāroti maññitvā piṭakattayaṃ parivattetvā likhituṃ okāsaṃ nādaṃsu. Tvaṃ pana piṭakattayaṃ saṃvaṇṇehī"ti catvā attanosakkena devānamindena dinnaṃ harītakīphalaṃ ayomaya lekhanīdaṇḍaṃ nisita silañca buddhaghosattherassa adāsi. Evaṃ tesaṃ dvinnaṃ therānaṃ aññamaññaṃ sallapattānaṃyeva dve nāvā sayameva apanetvā gamiṃsu. Buddhaghosattheroca sīhaḷa dīpaṃ patvā paṭhamaṃ saṅghapālattheraṃ passitvā piṭakattayaṃ māgadha bhāsakkharena parivattituṃ āgatomhīti kāraṇeārocite sīhaḷa bhikkhūca "sīlepatiṭṭhāyā"ti ādigāthaṃ niyyādetvā imissāgāthāya atthaṃ piṭakattayaṃ āḷoletvā saṃvaṇṇehī" ti uyyojesuṃ.

Tasmiṃ yeva divase sāyaṇha kālato paṭṭhāya yathāpittaṃ gāthā pamukhaṃ katvā visuddhimaggaṃ nipphādetvā ṭhapesi. Atha tassa ñāṇappabhāvaṃ vīmaṃsitukāmo devānamindo taṃ ganthaṃ antara dhāpesi punatthero akāsi. Tatheva devānamindo antaradhāpesi punāpithero akāsi, evaṃ tikkhattuṃ kārāpetvā sabbaganthe dassesi. Tiṇṇampi ganthānaṃ aññamaññaṃ ekapada mattenapi visesatānāhosi saṅghapālattheroca ārādhito piṭakattayaṃ niyyādesi. Evaṃ visuddhimaggo saṅghapālattherassa

[SL Page 024] [\x 24/]

Āyācanaṃ ārabbhakatoti āgataṃ. Ayaṃ buddhaghosuppatti kathaṃ yaṃ āgatanayena dassitā buddhaghosuppatti kathā saṃkhepo.

Cūḷavaṃsepanevaṃ āgato: "buddhaghosattheronāma mahā bodhirukkhasamīpe ekasmiṃ brāhmaṇagāme jāto tiṇṇampi vedānaṃ pāraguahosi, tesu tesuvādesuca atijeko. So aññehica saddhiṃ pucchābyākaraṇa kammaṃ kattukāmo jambudīpa tale āhiṇḍanto ekaṃvihāraṃ patvā tasmiṃ āgantuka bhāvena nisīdi, tasmiṃca vihāre revatonāma therovasi. Tena therena saddhiṃ sallapato so brāhmaṇamānavo tīsu vedesu āloḷetvā pañhaṃ pucchi. Pucchitaṃ pucchitaṃthero vyākāsi, therassa pana pucchitaṃ pañhaṃ mānavo nāsakkhivyākātuṃ. Athamānavo pucchi. Konāmāyaṃ bhante mantoti? Buddhamanto kanāmā yaṃ'ti vutte uggaṇhitu kāmo hutvā therassa santike pabbajitvā piṭakattayaṃ uggaṇhi. Avireneva tiṇṇampi piṭakānaṃ pāragu ahosi. Buddhasseva ghosoyassa atthīti buddhaghosoti nāmena pākaṭo ahosi.

Buddhaghosoca āyasmato revatassasantike nisīdanto ñāṇodayaṃ nāma ganthaṃ atthasāḷiniṃca ganthaṃ akāsi, tato pacchā parittaṭṭhakathaṃ kattukāmo hutvā ārabhi, tadāācariyo evamāha, "jambudīpe panāvuso pāḷimattaṃyeva atthi, aṭṭhakathāpana natthi, ācariyavādoca bhinno hutvā atthi, teneva mahā mahindattherena nītā aṭṭhakathā tīsuca saṅgitīsu āruḷhāpāḷiyoka sāriputtattherādīhi desito kathāmaggo sīhaḷa dīpe atthi, tvaṃ gantvā māgadhabhāsakkharenalikhāhi"ti uyyojiyamāno buddhaghosatthero sīhaḷadīpaṃ gantvā anurādhapure mahā vihāraṃ pavisitvā saṅghapālattherassa santike saddhiṃ. Sīhaḷaṭṭha kathāya theravādesutvā aṭṭhakathaṃ karissāmīti ārocesi. Sīhaḷa bhikkhūca pubbe kavuttanayeneva "sīlepatiṭaṭhāyā"ti ādigāthaṃ niyyādesuṃ, buddhaghosoca saddhiṃ aṭṭhakathāya piṭakattayaṃ kasaṃkhipitvā visuddhimaggaṃ akāsi. Pubbe vuttanayeneva sakko antaradhāpetvā tikkhattuṃ kārāpesi, saṅghapālattheropi ārādhito piṭakattayaṃ niyyādesīti.

Kiñcāpi nānāganthesu nānākārehi buddhaghosupakpatti kaāgatā, tathāpi buddhaghosattherassa sīhaḷadīpaṃ gantvā piṭakattayassalikhanaṃ aṭṭhakathānaṃca karaṇaṃ'yeva pamāṇaṃ'ti mano kiliṭṭhaṃnauppādetabbanti. Buddhaghosatthero piṭakattayaṃ likhitvā pacchā jambudīpaṃ agamāsīti.

[SL Page 025] [\x 25/]
Iccevaṃ pāḷibhāsāya pariyatti parivattitā pacchāācariya paramparāsissā'nusissavasena sīhaḷadīpe jinacakkaṃ majjhanti kaṃsumālīviya atidibbati. Aneka koṭippamāṇehi sotāpanna sakadāgāmi anāgāmi arahantehi laṃkādīpaṃ atisobhati, sabbapāliphullena tiyojanika pāricchattakarukkhena tāvatiṃsa bhavanaṃviya satapatta padumādīhi mahā pokkharaṇīviya tesu tesu ṭhānesu maggamahāmagga āpaṇa ghara dvāra titthavana pabbata guhāmandira vihārasālādīsu aladdhamaggaphalaṭhānaṃ nāma kiñcinatthi, thokaṃ āgametvā piṇḍāyapatiṭṭhamāna padesepi maggaphalāni labhiṃsuyeva-

Magga phalāni sacchikarontānaṃ puggalānaṃ bāhullatāya ayaṃ puthujjano ayaṃ puthujjanoti aṅguliṃ pasāretvā dasse tabbo ahosi-

Ekasmiṃcakāle sīhaḷadīpe puthujjana bhikkhunāma nāhosi, tathāhi vuttaṃ vibhaṅgaṭhakathāyaṃ "ekavāraṃ puthujjana bhikkhunāma natthī"ti.

Abhiññā lābhīnaṃ kira mahiddhikānaṃ gamanā'gamanavasena suriyo'bhāsaṃ alabhitvā dhaññakoṭṭanakā mātugāmā dhaññaṃ koṭṭituṃ okāsaṃ na labhiṃsu. Devalokato sumana sāmaṇero dakkhiṇakkhakaṃ sīhaḷadīpaṃ ānesi. Tassa pāṭihāriya dassana vasena udaka bindūhi tiyojana sataṃ sakalopi laṅkādīpo vyāpito bhagavatā paribhutta cetiyaṅgaṇaṃ viya ahosi. Nāvāya gacchantā mahāsamudde nāḷikera mattampi disvā sakalaṃ laṅkādīpaṃ pūjenti yeva.

Mahā mahinda ttherassa santike ariṭṭhattherena saddhiṃ pañcamattāni bhikkhusatāni paṭhamaṃ tāva vinaya piṭakaṃ ugaṇhiṃsūtiimehi kāraṇehi laṅkādīpaṃ jinavakkassa patiṭṭhānaṃ hutvā varadīpanti nāmaṃ paṭilabhi. Sīhaḷadīpe yeva piṭakattayaṃ potthakārūḷhavasena patiṭṭhāpitaṃ. Tato pacchā coranāgassa nāma rañño kāle sakala laṅkādīpasmiṃ dubbhikkha bhayena pīḷite piṭakattayaṃ dhārentā bhikkhu jambudīpaṃ āgamiṃsu. Anāgantvā tattheva ṭhitāpi bhikkhu chātaka bhayena pīḷitā udarapaṭalaṃ bandhitvā kucchiṃ vāḷukārāsimhi ṭhapetvā piṭakattayaṃ dhāresuṃ,kālakaṇṇitissassa rañño kāleyeva dubbhikkha bhaye vūpasante jambudīpato bhikkhu puna gantvā

[SL Page 026] [\x 26/]

Sīhaḷadīpe ṭhitehi bhikkhūhi saddhiṃ mahāvihāre piṭakattayaṃ avirodhetvā samasamaṃ katvā ṭhapesuṃ. Ṭhapetvā ca pana sīhaḷadīpe yeva suṭṭhu dhāresuṃ. Tattheva aṭṭhakathāyo buddhaghosatthero māgadhabhāsāya parivattetvā viraci, pacchā ca yebhuyyena tattheva aṭṭhakathā ṭīkā anumadhu lakkhaṇa gaṇṭhi gandhantarāni akaṃsu puna sāsanaṃ nabhe ravinduva suppakāsitaṃ ahosi. Tattha buddhavaṃsaṭṭhakathaṃ buddhadattatthero akāsi. Iti vutto'dānacariyāpiṭaka thera-theri-vimānavatthu petavatthu-netti aṭṭhakathāyo ācariya dhammapālatthero akāsi. So ca ācariyadhammapāla tthero sīhaḷadīpassa samīpe damiḷaraṭṭhe padaratitthamhi nivāsitattā sīhaḷa dīpe yeva saṃgahetvā vattabbo. Paṭisambhidā maggaṭṭha kathaṃ mahānāmo nāma thero akāsi. Mahā niddesaṭṭhakathaṃ upaseno nāmathero akāsi. Abhidhamma ṭīkaṃ pana ānandatthero akāsi. Sā ca sabbāsaṃ ṭīkānaṃ ādibhutattā mūlaṭikāti pākaṭā-visuddhi maggassa mahāṭīkaṃ dīghanikāyaṭṭhakathāya ṭīkaṃ majjhimanikāyaṭṭhakathāya ṭīkaṃ-saṃyuttanikāyaṭṭhakathāya ṭīkañcā'ti imāyo ācariya dhammapālatthero akāsi. Sārattha dīpaniṃ nāma vinaya ṭīkaṃ aṅguttara nikāya ṭīkañca parakkamabāhuraññā yācito sāriputtatthero akāsi. Vimati vinodaniṃ nāma vinaya ṭīkaṃ damiḷaraṭṭhavāsi kassapatthero akāsi. Anuṭīkampana ācariya dhammapālatthero. Sā ca mūlaṭākāya anuttanatthāni uttanāni katvā saṃvaṇṇitattā anuṭīkāti vuccati. Visuddhimaggassa cūḷaṭīkaṃ madhu dīpaniñca aññatarattherā akaṃsu sāvamūlaṭikāya atthā'vasesānī ca anuttānatthānicauttānāni katvāmūlaṭīkāya saddhiṃ saṃsanditvā katattā madhu rasattā ca madhu dīpanīti vuccati.

Mohavicchedaniṃ pana lakkhaṇa gandhaṃ kassapatthero akāsi. Abhidhammāvatāraṃ pana rūpārūpa vibhāgaṃ vinayavinicchayañca buddhadattatthero. Vinaya saṃgahaṃ sāriputtatthero buddasikkhaṃ dhammasiri tthero-paramattha vinicchayaṃ nāmarūpaparicchedaṃ abhidhammattha saṃgahañca anuruddhatthero. Saccasaṃkhepaṃka dhammapāla tthero. Khemaṃ khematthero. Te ca saṃkhepato saṃvaṇṇitattā sukhena ca lakkhaṇiyattā lakkhaṇa gavdhanti vuccati. Tesampana saṃvaṇṇanāsu abhidhammattha saṃgahassa porāṇaṭīkaṃ navavimalabuddhi tthero akāsi. Saccasaṃkhepa nāmarūpapariccheda khema abhidhammāvatārānaṃ porāṇa ṭīkā

[SL Page 027] [\x 27/]

Vācissara mahāsāmi tthero. Paramattha vinicchayassa porāṇa ṭīkaṃ mahābodhi tthero.Abhidhammattha saṃgahā'bhidhammāvatārā bhinava ṭīkāyo sumaṅgala sāma tthero. Saccasaṃkhepābhinava ṭīkaṃ mahā sāmi tthero paramattha vinicchayā'bhinavaṭīkaṃ aññataratthero.Vinaya vinicchaya ṭīkaṃ revatatthero. Buddasikkhāya purāṇa ṭīkaṃ mahāyasatthero. Tāya yeva abhinava ṭīkaṃ saṃgharakkhitatthero'ti. Vajirabuddhiṃ nāma vinaya gaṇṭhipadatthaṃ vajirabuddhitthero cūḷa gaṇṭhi majjhima gaṇṭhi mahā gaṇṭhiñca sīhaḷa dīpavāsino therā teca padakkamena asaṃvaṇṇetvā anuttāna tthānameva saṃvaṇṇitattā gaṇṭhipadatthā ti vuccanti.

Abhidhānappadīpikaṃ pana mahāmoggallāna tthero. Attha vyākhyānaṃ cūlabuddhitthero. Vuttodayaṃ sambandhacintaṃ subodhālaṅkārañca saṅgha rakkhitatthero vyākaraṇaṃ moggallānattero mahāvaṃsaṃ cūḷavasaṃ dīpavaṃsaṃ thūpavaṃsaṃ bodhivaṃsaṃ dhātuvaṃsañca sīhaladīpavāsino therā dāṭhādhātuvaṃsaṃ pana dhammakittitthero akāsi. Eteva pāḷimuttakavasena vuttattā gandhantarā'ti vuccanti iccevaṃ buddhaghosādīhi theravarehi yathābalaṃ yathāsatti pariyanti sāsanaṃ upatthambhiyamānaṃ bahūhi mūlehi bahūhi sākhāhi bahuhi va viṭapehi vepullaṃāpajja māna mahā nigrodha rukkho viya thiraṃ hutvācarakālaṃ tiṭṭhatīti veditabbaṃ-

Idaṃ sīhaḷa dīpe potthakā'rūḷhato pacchā sāsanassa saṃgaha patiṭṭhāna dīpanādi kathā.

Ete pi ca mahā therā-yathā satti yathā balaṃ
Aṭṭhakathā'dayo katvā-maccu mukhaṃ upāgamuṃ.

Seyyathāpi ca lokasmiṃ-obhāsitvāna candīmā
Āvahitvāna sattānaṃ-hitaṃ atthañca gacchati.

Evameva mahā therā-ñāṇo'bhāsehi bhāsiya
Āvahitvāna sattānaṃ-hitaṃ maccu mupāgamunti

Iti sāsana vaṃse sīhaḷa dīpika sāsanavaṃsa kathā maggo
Nāma dutiyo paricchedo.
---------
Idāni yathā ṭhapita mātikā vasena suvaṇṇa bhumi raṭṭhe sāsanavaṃsa kathā maggassa vattuṃ okāso anuppatto tasmā suvaṇṇabhumiraṭṭhe sāsanavaṃsa kathā maggaṃ ārahissāmi-tattha

[SL Page 028] [\x 28/]

Suvaṇṇa bhūmiti tīsu rāmañña raṭṭhesu ekassa nāmaṃ. Tīnihi rāmaññaraṭṭhānihonti. Haṃsāvatī muttima suvaṇṇabhumi vasena. Eka desena sabbampi rāmañña raṭṭhaṃ gahetabbaṃ. Tattha pana uklāpa janapade taphussa bhallike ādiṃ katvā bhagavato abhi sambujjhitvā sattasattāhesu atikakantesu yeva āsāḷhi māsassa juṇha pakkhaka pañcama divasato paṭṭhāya rāmañña raṭṭhe sāsanaṃ patiṭṭhāsi.

Idaṃ rāmañña raṭṭhe paṭhamaṃ sāsanassa patiṭṭhānaṃ.

Bhagavato abhisambuddha kālato pubbe yeva aparantaka raṭṭhe subhinna nagare tissa rañño kāle ekassa amaccassa tisso jayo vāti dve puttā ahesuṃ. Te gihī bhāve saṃvegaṃ labhitvā mahā samuddassa samīpe gajjagirimhi nāma pabbate isi pabbajjaṃ pabbajitvā nisīdiṃsu. Tadā nāginiyā vijjādharo santhavaṃ akāsi. Dveaṇḍāni vijāyitvā sā nāgini lajjāya tāni vijahitvāgacchi tadā jeṭṭho tissa kumāro tāni labhitvā kaṇiṭṭhenasaddhiṃvibhajitvā ekaṃ ekassa santike ṭhapesi. Kāle atikkante tehi aṇḍehi dve manussā jāyiṃsu. Tesu dasavassavayo sampattesukaṇiṭṭhassaaṇḍato vijāta daharo kālaṃ katvā majjhimadese mithilā nagare gavampatīnāma kumāro hutvā uppajji. So satta vassika kāle budhassa bhagavato santike pabbajitvā acireneva arahā ahosi. Jeṭṭhassa pana aṇḍato vijāta daharassa vādasa vassika kāle sakko devānamīndo āgantvā rāmañña raṭṭhe sudhammapuraṃ nāma nagaraṃ māpetvā sīharājāti nāmena tatra rajjaṃ kārāpesi. Silālekhaṇe pana sirimāyokoti nāmenātivuttaṃ.

Gavampatī thero ca attano mātaraṃ daṭṭhukāmo mithilā nagarato āgantuṃ ārabhi. Tadādibba cakkhunā mātuyā kālaṃ katabhāvaṃ ñatvā idāni me mātā kuhiṃ uppajjitī āvajjento bāhullena nesāda kevaṭṭānaṃ nivāsanaṭṭhāna bhute dese uppajjitī ñatvāsace'haṃ gantvā naovadeyyaṃ mātā me apāya gamanīyaṃ apuññaṃ vicinitvā catusu apāyesu uppajjeyyāti cintetvā bhagavantaṃ yācitvā rāmaññaraṭṭhaṃ vehāsa maggena āgañchi. Rāmañña raṭṭhe sudhammapuraṃ patvā attano bhātunā sīharājena samāgantvā raṭṭha vāsīnaṃ dhammaṃ desetvā pañcasu sīlesu patiṭṭhāpesi. Sīharājā "āha lokesu bhante tvamasi aggataro puggaloti? Namahā rāja ahaṃ aggataro, tīsu

[SL Page 029] [\x 29/]

Panabhavesu sabbesaṃ sattānaṃ makuṭasaṃkāso gotamo nāma mayhaṃ satthā atthi. Idāni majjhima desaṃ rājagahaṃ paṭivasatī" ti "evaṃpana bhante sati tumhākaṃ ācariyaṃ mayaṃ'daṭṭhuṃ arahāma vā no vā"ti pucchi. Gavampatī thero ca "āma mahā rāja arahatha bhagavantaṃ daṭṭhuṃ, ahaṃ yācitvā āgacchāmī"ti vatvā gantvā bhagavantaṃ yāci. Bhagavā caabhisambujjhītvā aṭṭhame vasse saddhiṃ aneka sata bhikkhūhi rāmañña raṭṭhe sudhammapuraṃ ākāsena agamāsi. Rājavaṃse pañcahi bhikkhusatehi agamāsī'ti vuttaṃ silā laikhaṇe pana vīsati sahassa mattehi bhikkhūhīti vuttaṃ. Ettha va yasmā bhagavā saparisoyeva āgacchi. Naekakoti ettakameva icchitabbaṃ.

Tasmā nānā vādataṃ paṭicca cittassa ākulatā na uppādetabbā'ti. Athā' gantvā ratana maṇḍape nisīditvā parājikānaṃ raṭṭhavāsīnaṃ amatarasaṃ adāsi. Tīsu saraṇesu pañcasuca sīlesupatiṭṭhāpesi. Atha bhagavā dassanatthāya āgatānaṃ channaṃ tāpasānaṃ cha kesadhātuyo pūjanatthāya adāsi. Tato pacchā satta tiṃsavassāni pūretvā parinibbāna kālepi bhagavato adhiṭṭhānānurūpena citakaṭṭhānato tettiṃsa dante gahetvā gavampatīthero sudhammapuraṃ āgantvā sīharaññe datvā tettiṃsa cetiyāni patiṭṭhāpesi. Evaṃ bhagavato parinibbānato aṭṭhameyeva vasse gavampatithero rāmañña raṭṭhe sudhammapure sāsanaṃ patiṭṭhāpesi.

Idaṃ rāmañña raṭṭhe dutiyaṃ sāsanassa patiṭṭhānaṃ

Bhagavato parinibbuta pañcatiṃsādhikānaṃ cinnaṃ vassa satānaṃ upari suvaṇṇabhumiṃnāma rāmaññaraṭṭhaṃ āgantvā soṇatthero uttaratthero cāti dve therā pañca vagga kammārahehi bhikkhūhi saddhiṃ sāsanaṃ patiṭṭhāpesuṃ. Teca therā mahā moggali puttatissa ttherassa saddhivihārikāti aṭṭhakathāyaṃ āgatā taphussa bhallike gavampatittherañca paṭicca sāsanaṃ tāvapatiṭṭhahi.

Tañca na sabbena sabbaṃ ogāhetvā, ye ye pana saddhā sampannā te te attano attano icchā vaseneva sāsane pasidiṃsu. Pacchā pana soṇuttara therā mahussāhena ācariya āṇattiyā ussukkaṃ āpannā sāsanaṃ patiṭṭhāpesuṃ. Tena aṭṭhakathāyaṃ" etaṃ raṭṭhaṃ gantvā etthasāsanaṃ patiṭṭhā

[SL Page 030] [\x 30/]

Pehī"ti kāritappaccaya vasena āṇatti vibhatti vasena ca vuttaṃ. Tadā pana suvaṇṇabhumi raṭṭhe sudhamma pure sirimāso ko nāma rājā rajjaṃ kāresi. Tañca sudhammapuraṃ nāma kelāsa pabbatassa dakkhiṇāya anudisāya pubbaddha bhāgena pabbata muddhati aparaddha bhāgena bhumithaletiṭṭhati. Tasmā yeca guḷapācakānaṃ manussānaṃ geha sadisāni gehāni yebhuyyena saṃvijjanti. Teneva goḷa mittika nāmenā'pi voharīyati. Tassa pana nagarassa mahāsamudda samīpe ṭhitattā dakayakkhinī sabbadā āgantvā rājagehe jāte jāte kumāre khādi. Soṇuttarattherānaṃ sampatta divase yeva rājagehe ekaṃ puttaṃ vijāyi. Dakayakkhinī ca khādissā'mīti saha pañca yakkhinī satehi āgatā. Taṃ disvā manussā gāyitvā mahā viravaṃraviṃsu. Tadā therābhayānakaṃ sīha sīsa vasena eka sīsaṃ sarīra dvaya sambandha saṇṭhānaṃmanusīharūpaṃ māpetvā dassetvā taṃ yakkhiniṃ saparisaṃ palāpesuṃ. Therā ca puna yakkhiniyā anāgamanatthāya parittaṃ akaṃsu. Tasmiṃ ca samāgame āgatānaṃ manussānaṃ brahmajāla suttaṃ adesayuṃ. Saṭṭhṛsahassa mattā so tāpannādi parāyanā ahesuṃ. Kuladārakānaṃ aḍḍuḍḍhāni sahassāni pabbajiṃsu. Kuladhītānaṃ pana diyaḍḍha sahassaṃ, rāja kumārānaṃ pañcasatādhika sahassamattaṃ pabbajiṃsu. Avasesā manussā saraṇe patiṭṭhahiṃsu. Evaṃ te tattha sāsanaṃ patiṭṭha pesunti vuttaṃ ca aṭṭhakathāyaṃ.

Suvaṇṇa bhumiṃ gantvāna soṇuttarā mahiddhikā
Pisāce niddhamitvāna brahmajālaṃ adesayu'nti.

Tato paṭṭhāya rājakumārānaṃ soṇuttara nāmehi yeva nāmaṃ akaṃsu. Avasesa dārakānampi rakkhasa bhayato dvimoca natthaṃ tāla patta bhujapattesu therehi māpitaṃ manusīharūpaṃ dassetvā matthake ṭhapesuṃ. Manussā ca silāmayaṃ manusīha rūpaṃ katvā sudhamma purassa āsanne padese ṭhapesuṃ. Taṃ yāvajjatanā atthī'ti iccevaṃ bhagavato parinibbānato pañcatiṃsādhike dvivassasate sampatte soṇuttara therā āgantvā sāsanaṃ patiṭṭhāpetvā anuggahaṃ akaṃsuti.

Idaṃ rāmañña raṭṭhe tatiyaṃ sāsanassa patiṭṭhānaṃ.

Tato pacchā chasatādhike sahasse sampatte pubbe vuttehi tīhi kāraṇehi sāsanassa uppatti ṭhānabhutaṃ rāmaññaraṭṭhaṃ dāmarika cora bhayena pajjara rogabhayena

[SL Page 031] [\x 31/]

Sāsanapaccatthika bhayena cā'ti tīhibhayehi ākulitaṃ ahosi. Tadā ca tattha sāsanaṃ dubbalaṃ ahosi. Yathā udake mande tatra jāta muppalaṃ dubbalanti.

Tattha bhikkhūpi sāsanaṃ yathā kāmaṃ kapūretuṃ nasakkhiṃsu sūriyakumārassa nāma manohāri rañño pana kāle sāsanaṃ ativiya dubbalaṃ ahosi. Jinacakke ekacha satādhike vassa sahasse sampatte kaliyuge ca ekūna vīsatādhike catuvassa sate sampatte arimaddana nagare anuruddho nāma rājā tato saha piṭakena bhikkhu saṅghaṃ ānesi. Tato pacchā jinavakke navādhike sattasate sahasse ca sampatte laṅkādīpe sirisaṅghabodhi parakkama bāhu mahārājā sāsanaṃ sodhesi. Tato channaṃ vassānaṃ upari kaliyuge dvattiṃsādhike pañcasate sampatte uttarājivo nāma thero sāsane pākaṭo ahosi. So pana rāmañña raṭṭha vāsino ariyavaṃsa therassa saddhivihāriko ariyavaṃsa thero pana kappuṃga nagara vāsino mahākāḷatherassa saddhivihāriko. Mahākāla tthero pana sudhamma pura vāsino prāṇadassī ttherassasaddhivihāriko ayaṃ pana uttarājīva chapadatherānaṃ vaṃsadīpanatthaṃ vuttā so pana prāṇadassī thero lokiyā'bhiññāyo labhitvā abhiṇhaṃ pātovamagadha raṭṭhe uruvela nigame mahābodhiṃ gantvā mahā bodhisaṅgaṇaṃ sammajjitvā puna āgantvā sudhammapure piṇḍāya cari. Idaṃtherassa nibaddha vattaṃ. Imaṃca atthaṃ sudhammapurato magadharaṭṭhaṃ gantvā uruvela nigame vāṇija kammaṃ karontā tadā kāraṃ passitvāpaccāgamana kāle sudhammapura vāsīnaṃ kathesuṃ. Tasmā viññāyati.

Tasmiṃca kāle uttarājīvatthero paripuṇṇavīsativassena jappadena nāma sāmaṇerena saddhiṃ sīhaḷadīpaṃ gacchi. Sīhaḷadīpa vāsino ca "bhikkhu mayaṃ mahā mahindattherassa vaṃsikā bhavāma tumhe pi soṇuttara therānaṃ vaṃsikā bhavatha, tasmā mayaṃ eka vaṃsikā bhavāma samānavādikā"ti vatvā chappada sāmaṇerassa upasampadakammaṃ akaṃsu. Tato pacchā cetiya vandanādīni kammāni niṭṭhāpetvā uttarājīvathero saddhiṃ bhikkhusaṅghena arimaddana nagaraṃ paccāgamāsi.

Chappadassa pana etadahosi. Savāhaṃ ācariyena saha jambudīpaṃ gaccheyyaṃ bahuhimeñāti paḷibodhehi pariyattuggahaṇe antarāyo bhaveyya. Tenahi sīhaḷadīpeyeva vasitvā pariyattiṃ

[SL Page 032] [\x 32/]

Uggahetvā paccagāmissāmiti. Tato ācariyassa okāsaṃ yācitvā sīhaḷadīpeyeva paṭivasi. Sīhaḷadīpe vasitvā yāva laddha thera sammutiko pariyattiṃ pariyāpuṇitvā puna jambudīpaṃ paccāgantukāmo ahosi. Atha tassa etadahosi. Ahaṃ ekakova gacchanto sace mama ācariyo natthi. Sace'pi jambudīpavāsinā bhikkhusaṅghena saddhiṃ vinayakammaṃ kātuṃ naiccheyyaṃ evaṃ sati visuṃkammaṃ kātuṃ nasakkuṇeyyaṃ, tasmā piṭakadharehi catuhi therehi saddhiṃ gaccheyyaṃ iccetaṃ kusalanti.

Evaṃ pana cintetvā tāmalittigāmavāsinā sīvalitherena kambojarañño putta bhutena tāmalindatherena kiñcipura vāsinā ānandattherena rāhulattherena vā ti. Imehi catuhi therehi saddhiṃ nāvāyapaccāgacchi. Te ca therā piṭakadhārā ahesuṃ dakkhā thāmasampannāca. Tesu visesato rāhulatthero thāmasampanno kusīma nagaraṃ sampatta kāle upakaṭṭha vassūpa gamanakālo hutvā arimaddana nagare ācariyassa santikaṃ asampāpuṇitvā kusimanagare yeva vassaṃ upagami. Tesaṃ vassūpagamana vihāravatthu ārāma pākāro ca kusima nagarassa dakkhiṇadisābhāge yāvajjatanā atthi vassaṃ vutthakāle pana mahāpavāraṇāya pavāretvā te pañcatherā arimaddana nagaraṃ agamaṃsu uttarājīva tthero ca arimaddana nagaravāsīhi bhikkhūhi vīsuṃ hutvā saṅghakammāni akāsi. Kiñcā'pi vettha uttarājīvattherā dayo sīhaḷadīpato paccāgantvā arimaddana nagare vasitvā sāsanaṃ anuggahesuṃ.

Rāmaññaraṭṭhe pana jātattā pubbe va tattha nivasitattā idha dassitā'ti daṭṭhabbā. Tasmiṃcakāledalanagare padīpajeyya gāme jāto sāriputto nāma mahallaka sāmaṇero eko arimaddanagaraṃ gantvā ānandattherassa santike upasampajjitvaṃ pariyattiṃ pariyāpuṇi. So bahussuto ahosi dakkho thāsampannoca. Tamatthaṃ sutvā narapati sītu rājā cintesi sace so aṅga paccaṅgasampanno bhaveyya. Ācariyaṃ katvā ṭhapessāmi anuggahessāmīti. Rājā evaṃ cintetvā rājapurise pesetvā vīmaṃsāpesi. Rāja purisāca tassa chinnapādaṅakguṭṭhagga taṃ passitvā taṃ atthaṃ rañño ārocesuṃ. Rājātaṃ sutvā evaṃ vikalaṅgapaccaṅgo kabhaveyya, padhānācariyaṭṭhāne ṭhapetuṃ na yuttoti katvāpadhānācariyabhāvaṃ naakāsi. Pūjāsakkāramatte neva anuggahaṃ akāsi. Ekasmiṃ ca kāle dhammavilāso'ti

[SL Page 033] [\x 33/]

Lañchaṃdatvā rāmaññaraṭṭhe sāsanaṃ sodhetvā parisuddhaṃ karohī'ti rāmañña raṭṭhaṃ pesesi. So ca rāmañña raṭṭhaṃ gantvā dalanagare bahunnaṃ bhikkhūnaṃ dhamma vinayaṃ vācetvā sāsanaṃ paggahesi. Tattha ca rāmañña manussā tassa dhammavilāsa ttherassa sissānusissā sīhaḷabhikkhugaṇāti. Voharanti iccevaṃ sīhaḷadīpikassa ānandattherassa sissaṃ dhammavilāsaṃ paṭicca rāmañña raṭṭhe sīhaḷadīpato sāsanassa āgatamaggo'ti.

Idaṃ rāmañña raṭṭhe catutthaṃ sāsanassa patiṭṭhānaṃ.

Tasmiñca kāle muttima nagare rañño aggamahesiyā ācariyā buddhavaṃsatthera mahānāgattherā sīhaḷadīpaṃ gantvā mahāvihāravāsi gaṇavaṃsabhutānaṃ bhikkhūnaṃ santike punasikkhaṃ gaṇhitvā muttimanagaraṃ paccāgantvā muttimanagaravāsīhi bhikkhūhi visuṃ hutvā saṅghakammāni katvā sāsanaṃ paggahesuṃ. Te ca there paṭicca rāmaññaraṭṭhe puna sīhaḷadīpato sāsanaṃ āgatanti.

Idaṃ rāmañña raṭṭhe pañcamaṃ sāsanassa patiṭṭhānaṃ

Tato pacchāca muttimanagare setibhindassa rañño mātuyā ācariyo medhaṅkaro nāma thero sīhaḷadīpaṃ gantvā sīhaḷadīpe araññavāsīnaṃ mahātherānaṃ santike puna sikkhaṃ gahetvā pariyattiṃ pariyāpuṇitvā suvaṇṇa rajatamaye tipusīsacchanne setibhindassa rañño mātuyā kārāpite vihāre nisīditvā sāsanaṃ anuggahesi. Lokadīpaka sārañca nāma gandhaṃ akāsi. Athāparampi muttima nagare yeva suvaṇṇa sogano nāma thero sīhaḷadīpaṃ gantvāmahāvihāravāsī gaṇavaṃsa bhutānaṃ therānaṃ santike puna sikkhaṃ gahetvā muttima nagarameva paccāgacchi. So pana thero araññeyeva vasi. Dhutaṅgadharoca ahosi. Appiccho, santuṭṭho, lajji, kukkuccako, sikkhākāmo dakkho thāmasampanno ca sīhaḷadīpe kaḷambumhi nāma jātassare udakukkhepa sīmāyaṃ atireka pañcavaggena vanaratanaṃ nāma saṅakgharājaṃ upajjhāyaṃ katvā rāhulabhaddaṃ nāma vijayabāhurañño ācariyabhutaṃ theraṃ kammavācācariyaṃ katvā upasampajji. So ca thero puna āgantvā muttimanagare yeva vasitvā gaṇaṃ vaḍḍhetvā sāsanaṃ anuggahesi. Ete ca dve there paṭicca rāmañña raṭṭhe sīhaḷadīpato sāsanaṃ āgataṃ.

Idaṃ rāmañña raṭṭhe chaṭṭhaṃ sāsanassa patiṭṭhānaṃ.

[SL Page 034] [\x 34/]

Tato pacchā sāsanavasena dvivassādhike dvisahasse kaliyugato ekāsitike sampatte haṃsavatī nagare siriparamamahā dhamma rājāti laddha nāmo dhammacetiyarājā kusima maṇḍale haṃsavati maṇḍale muttima maṇḍaleca raṭṭhavāsino sapajaṃ viya dhammena samena rakkhitvā rajjaṃ kāresi. So ca rājā tīsu piṭakesu catusuca vedesu vyākaraṇachandolaṅkārādīsu ca cheko. Sikkhita nānā sippo. Nānā bhāsāsu ca pasuto saddhā sīlādi guṇopeto kumuda kundasarada candikā samāna sitagajapatibhuto ca sāsane atī'capasanno ahosi.

Ekasmiṃ kāle so cintesi. Bhagavato sāsanaṃ nāma pabbajjā upasampada bhāvena sambandhaṃ. Upasampada bhāvo ca sīmā parisavatthu ñatti kammāvācā sampattīhi sambandho'ti. Evaṃ ca pana cintetvā sīmāvinicchayaṃ tassa vaṇṇanaṃ, vinayasaṅgahaṃ tassa vaṇṇanaṃ sīmālaṅkāraṃsīmāsaṅgahañca, saddato attha to ca punappunaṃ upaparikkhitvā añña maññaṃ saṃsanditvā pubbāparaṃ tulayitvā bhagavato adhippāyo īdiso gandhakārānaṃ adhippāyoīdiso'ti passitvā amhākaṃ rāmaññaraṭṭhe baddhanadīsamudda jātassarādayo sīmāyo bahakā pi samānā ayaṃ parisuddhāti vavatthapetuṃ dukkarā evaṃ sati sīmā parisā parisuddhā bhavituṃ dukkarā'ti paṭibhāti.

Tato pacchā rāmaññaraṭṭhe tipiṭakadhara byatta paṭibala ttherehi mantesi. Tecarañño paṭibhānānurūpameva sīmā parisāparisuddhā bhavituṃ dukkarāti vinicchiniṃsu. Atha rājā evampi cintesi: "aho vata sammā sambuddhassa sāsanaṃ pañca vassa sahassāni patiṭṭhahissatī'ti gandhesu vuttopi samāno abhisambuddhato catusaṭṭhādhika dvisahassa matteneva kālena sāsane malaṃ hutvā upasampada kammesu kaṃkhāṭhānaṃ tāva uppajji. Kathaṃ pana pañcavassasahassāni sāsanassa patiṭṭhānaṃ bhavissatī'ti evaṃ dhammasaṃvegaṃ uppādetvā punarapievaṃ cintesi. Evaṃ ettakaṃ sāsane malaṃ dissamāno pi samāno upasampada kamme kaṃkhāṭhānaṃ dissamāno pi samāno parisuddhatthāya anārabhitvā mādiso appossukkomajjhattonisīdituṃ ayutto evaṃ hi sati bhagavati saddho pasannomhīti vattabbataṃ anāpajjeyyaṃ. Tasmā sāsanaṃ nimmalaṃ kātuṃ ārabhissāmī'ti.

Kuto nukho'dāni sāsanaṃ āharitvā cirāyapatiṭaṭṭhāpeyyanti āvajjento evaṃ cintesi bhagavato kira pari nibbānato

[SL Page 035] [\x 35/]

Chattiṃsādhike dvisate sampatte mahāmoggaliputta tissa tthero mahāmahindattheraṃ pesetvāsīhaḷadīpe sāsanaṃ patiṭṭhāpesi. Tadā devānaṃja piyatissa rājā mahāvihāraṃ kārāpetvā adāsi. Sāsanavarañca ekāsītādhikāni dvivassasatāni vimalaṃ hutvā patiṭṭhahi.Bhikkhu saṅgho'pi mahā vihāravāsī gaṇavasena ekako'va aṭṭhāsi. Tato pacchā abhayagirivāsī jetavanavāsīvasena dvedhā hutvā bhijji. Jīnavakke satta satādhīke sahasse sampatte kasirisaṅghabodhi parakkamabāhu mahārājā udumbaragirivāsi mahākassapatthera pamukhaṃ mahāvihāravāsi gaṇaṃ anuggahetvā yathāvutte dve gaṇe visodhesi. Sāsanaṃ nimmalaṃ akāsi. Tato pacchā vijayabāhu parakkamabāhu rājunaṃdvinnaṃ kāle'pi sāsanaṃ nimmalaṃ hutvā yeva patiṭṭhāsi.

Teneva vyatta paṭibala bhikkhū āyāvitvā sihaḷadīpaṃ gantvā punasakkhaṃ gaṇhāpessāmi tesaṃ pana paramparāvasena pavattānaṃ bhikkhūnaṃ vasena amhākaṃ rāmaññaraṭṭhe sāsanaṃ nimmalaṃ hutvā patiṭṭhahassatīti evaṃ pana cintetvā moggallānattheraṃ somattherañca sīhaḷadīpaṃ gamanatthāya yāci.

Therā ca"sāsana paṭiyattakammamida"nti manasikaritvā paṭiññaṃ akaṃsu. Rājāca dāṭhādhātu pūjanatthāya bhikkhu saṅghassa pūjanappāyaceva bhuvanekabāhurañño paṇṇākāratthāya ca deyyadhammapaṇṇākāra vatthūti paṭiyādetvā citradutaṃ rāmadūtanti ime dve amaccedvīsu nāvāsu nāyakaṭṭhāne ṭhapetvā kaliyuge satta tiṃsādhike aṭṭhavassasate sampatte māghamāsassa puṇṇamito ekādasamiyaṃ sūravāre citradutaṃ saddhiṃ moggallānatthera pamukhehi bhikkhūhi ekāyanāvāya gamāpesi. Sāphagguṇamāsassa aṭṭhamiyaṃ sīhaḷadīpe kaḷambutitthaṃ pāyāsi. Rāmadūtaṃ pana tasmiṃ yeva vasse māghamāsassa puṇṇamitodvādasamiyaṃ vandavāresaddhiṃ somatthera pamukhehi bhikkhūhi ekāya nāvāya gamāpesi. Ujukaṃ pana vātaṃ alabhitvā citramāsassa juṇhapakkhanavamiyaṃ sīhaḷadīpe valli gāmaṃ pāyāsi. Tato pacchā tepī dve amaccā dvīsu nāvāsu āha tāni dātabbapaṇṇākāravatthūni sandesa paṇṇāni ca bhuvaneka bāhurañño bhikkhusaṅghassa ca adāsi. Raññā pesita bhikkhunañca sandesapaṇṇe kathita niyāmeneva kalyāṇiyaṃ nāma nadiyaṃ udakukkhepasīmāyaṃ sāmaṇerabhūmiyaṃ patiṭṭhāpetvā puna upasampadakammaṃ akaṃsu.

[SL Page 036] [\x 36/]

Upasampādetvā ca bhuvanekabāhu rājā nānappakāre bhikkhūnaṃ sāruppe parikkhāre datvā idaṃ pana āmisadānaṃ yāva jīvitapariyosānāyeva paribhuñjitabbaṃ bhavissati, nāmalañchaṃ pana na jirissatī'ti katvā rāma dūtassa nāvāya padhānabhutassa somattherassa sirisaṅghabodhisāmī'ti nāmaṃ adāsi. Avasesānaṃ pana dasannaṃ therānaṃ kittissirimeghasāmī parakkamabāhusāmi buddhaghosasāmi sīhaḷadīpavisuddhasāmī guṇaratatadharasāmī jinālaṅkārasāmī ratanamālisāmī saddhammatejasāmī dhammārāmasāmī bhuvanekabāhusāmīti nāmāni adāsi. Citradūtassa nāvāya padhāna bhutassa moggallānattherassa dhammakittilokagarusāmīti nāmaṃ adāsi. Avasesānaṃpana sirivanaratanasāmī maṅgalatthera sāmī kalyāṇatissasāmī candagirisāmi mahādevasāmī udumbaragiri sāmī cūḷābhayatissasāmī'ti nāmāti adāsi. Bāvīsatiyā pana pacchāsamaṇānaṃ nāmaṃ na adāsi. Abhinava sikkhaṃ pana sabbesaṃ yeva adāsi. Tato pacchā cetiya pūjanādīni katvā taṃ taṃ kiccaṃ nipphādetvā puna āgamiṃsu.

Bhuvanekabāhurājā citradūtaṃ evamāha. "Rāmādhipatino rañño paṇṇākāraṃ paṭidātuṃ icchāmi, paṭidūtañca pesetuṃ, tāva tvaṃ āgamehi"ti. Evaṃ pana datvā paccāgamanakālecaṇḍa vātena mahāsamuddamajjhe nāvā avagacchi.

Tena sīhalarañño pesitanāvāya sabbe sannipatitvā ārūhitvā āgacchantā tīti divasāni atikkamitvā puna caṇḍa vātena agambhiraṭṭhāne silāya ghaṭṭetvā laggitvā gantuṃ asakkuṇitvā ekaṃ ulumpaṃ bandhitvā jaṃṅghana eva agamaṃsu. Sīhaḷarañño ca dūtopaṇṇākāraṃ datvā paccāgamāsi kabhikkhusuca cha bhikkhu kaantarāmagge yevamaccu ādāya gacchi. Aho! Aniccā vata saṃkhārāti. Honti cettha:

Imesaṃ pana āraddhaṃ na kiccaṃ yāva niṭṭhitaṃ
Na tāva ādiyī maccu natthi tassaapekkhanā.
Nikkāruṇo tatathāheso balakkārena ādiya
Rodamānaṃva ñātīnaṃ anicchantaṃ'va gacchatī'ti.

Rāmādhipatirājā ca tesaṃ bhikkhūnaṃ pattakāle haṃsāvatī nagarassa pacchimasmiṃ disābhāge narasūrenanāma amaccena paribhutte gāmakkhette pāḷiaṭṭhakathāṭīkādayo punappunaṃ passitvā

[SL Page 037] [\x 37/]

Upaparikkhitvā sīmāsamūhana sīmāsammutikammāni kārāpesi. Sīhaḷadīpe bhagavatā nahāyita pubbāya kalyāṇiyaṃ nāma nadiyā udakukkhepasīmaṃkatvā tattha mahāvihāravāsīnaṃ bhikkhūnaṃ santikeka paṭiladdha upampadahāvehi bhikkhūhi katattā kalyāṇisīmāti samaññaṃ akāsi.

Iccevaṃ rāmādhipati rājā pattalaṅekkabhikkhū nissāya sāsanaṃ suṭṭhu patiṭṭhitaṃ akāsi. Kaliyugassa aṭṭhatiṃsādhika aṭṭha vassasatakālato yāva ekacattāḷīsādhika aṭṭhavassasataṃ tāva tesaṃbhikkhūnaṃvaṃseasītimattā gaṇapāmokkhattherāahesuṃ.

Tesaṃ sissajātāni pana chabbīsādhikāni dvisatāni nacatusahassāni dasasahassānicā'hesuṃ. Evaṃ bhagavato sāsanaṃ rāmañña raṭeṭha vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjīti.

Idaṃ rāmañña raṭṭhe pañcamaṃ sāsanassa patiṭṭhānaṃ.

Yadāpana arimaddana nagare anuruddhonāmarājā sudhammapuraṃ sarājakaṃ abhibhavitvā viddhaṃsi, tadā rāmaññaraṭṭhaṃ rājasuññaṃ hutvā aṭṭhāsi. Rāmaññaraṭṭhe muttimanagare soṇuttaravaṃso eko gaṇo, sīvalivaṃso eko, tāmalindavaṃso eko, ānandavaṃso eko, buddhavaṃso eko, mahānāgavaṃso eko'ti chagaṇā visuṃ visuṃ hutvā aṭṭhaṃsu, nānāsaṃvāsakā nānānikāyā.

Dhammacetiyaraññā pana kārāpitasāsanamhi abhijja mānaṃ hutvā samānasaṃvāso ekanikāyo yeva aṭṭhāsi. Haṃsavatī-muttima-suvaṇṇabhumivasena tīnipi rāmaññaraṭṭhāti sunāparanta saṃkhātena marammaraṭṭhena ekābaddhāni hutvā tiṭṭhanti. Pubbeca marammaraṭṭhinda rājūnaṃ āṇā pavattanaṭṭhānāti yeva.

Tasmā marammaraṭṭhato ekacce bhikkhū rāmaññaraṭṭhaṃ gantvā kalyāṇisīmāyaṃ puna sikkhaṃ gaṇhiṃsu. Evaṃ dhammacetiyaraññā kārāpitasāsanaṃ sakalaṃ marammaraṭṭhampi vyāpetvā ogāhetvā tiṭṭhati.

Rāmaññaraṭṭhe sonuttara ttherānaṃ sāsanassa patiṭṭhāpita kālato paṭṭhāya yāva sudhammapure manoharirājā tāvaarahantānaṃ saṃvijjamānatā veditabbā. Tato pacchā pana uttarājīva-ariyavaṃsa mahākāḷaka prāṇadassittherānaṃ kāle lokiyajjhānābhiññālābhino yeva saṃvijjiṃsu. Adhunā pana tīsupi rāmaññaraṭṭhesu dhammacetiyaraññā kārāpita sāsanaṃ yeva tiṭṭhati. Etthaca hetuphalasambandhavasena ādinnavasenaca sāsanavaṃsaṃ

[SL Page 038] [\x 38/]

Paññāya tulayitvā āditova dassitehi tīhi nayehi yathā paveṇī ghaṭīyati tathā gaṇheyyāti.

Ayañca sāsanavaṃso lajjipesala sikkhākāmānaṃ yeva vasena vutto nālajjinaṃ vasenāti daṭṭhabbo.

Tāyaca thera paramparāya muttimanagaravāsī medhaṅkaratthero lokadīpakasāraṃ nāma ganthaṃ akāsi. Haṃsāvatīnagaravāsī pana ānandatthero madhurasāratthadīpanīṃ nāma abhidhammaṭīkāya saṃvaṇṇanaṃ. Haṃsavatinagaravāsī yeva dhammabuddhatthero kavisāraṃ nāma chandovaṇṇaṃ haṃsāvatī nagaravāsī yeva saddhammālaṅkāra tthero paṭṭhānasāratthadīpaniṃ nāma pakaraṇaṃ. Tattheva aññataro thero apheggusāraṃ nāma ganthaṃ akāsi. Evaṃ anekappakārānaṃ ganthakārānaṃ mahātherānaṃ vasanaṭṭhānaṃ hutvā sāsanaṃ ogahetvā virūḷhaṭṭhānaṃ ahosīti.

Iti sāsanavaṃse suvaṇṇabhumisāsanavaṃsa kathāmaggo
Nāma tatiyo paricchedo.
---------
Idāni pana yonakaraṭṭhe sāsanassuppattiṃ kathessāmi. Bhagavā hi veneyya hitavaho yonakaraṭṭhe nāma sāsanaṃ cirakālaṃ patiṭṭhahissatīti pekkhitvāsaddhiṃ bhikkhusaṅghena desa cārikamāhiṇḍanto labhuñjaṃ nāma nagaraṃ agamāsi. Tadā eko nesādo hariphalaṃja adāsi. Taṃ paribhuñjitvā haribījekhipite paṭhaviyaṃ apatitvā ākāse yeva patiṭṭhāsi. Taṃ dismā bhagavā sitaṃ pātvakāsi. Tamatthaṃ disvā ānandatthero pucchi anāgate kho ānanda imasmiṃ ṭhāne mama dhātucetiyaṃ patiṭṭhahissati sāsanaṃ vīrūḷha māpajjissatīti vyākāsi.

Bhagavatāpana hariphalassabhuñjitaṭṭhānattā haribhuñjotitassa raṭṭhassa nāmaṃ ahosi. Pacchādvinnaṃ tāpasānaṃ ṭhapitaṃ jalasuttikaṃ paṭicca yonakānaṃ bhāsāya labhuñjoti nāmaṃ ahosi. Tadā tattha mepinnāya nāmaekissā mātikāya samīpe nisinno ekolavakulika jeṭṭhakoattanoputtaṃ sattavassikaṃ bhagavato niyyādetvā pabbājesi. Kammaṭṭhānānuyogavasena acīreneva arahattaṃ pāpuṇi. Sattavassikassaca sāmaṇerassa arahattaṃ sacchikataṭṭhānataṃ paṭicca yonaka bhāsāya etaṃ ṭhānaṃ seme itivuttaṃ. Cirakālavasena jemme iti vuccati. Tato paṭṭhāyayeva yonakaraṭṭhe sāsanaṃ patiṭṭhāsīti.-

Idaṃ yonakaraṭṭhe paṭhamaṃ sāsanassa patiṭṭhānaṃ.

Sāsane pana pañcatiṃsādhike dvīvassasate sampatte mahārakkhitatthero yonakaraṭṭhaṃ gantvā kamboja khemāvara hari

[SL Page 039] [\x 39/]

Bhuñja āyuddhyādīsu anekesu raṭṭhesu sāsanaṃ patiṭṭhāpesi. Tānihi sabbāni raṭṭhāni saṅgahetvā dassentehāaṭṭhakathā cariyehi yonakalokanti okāsalokavācakena sāmañña saddena vuttaṃ. Pakatihe'sā gandhakārānaṃ yena kenaci ākārena atthantarassa viññāpanāti. Mahārakkhitatthero ca saddhiṃ pañcahi bhikkhūhi pāṭaliputtato anilapathamuggantvā yonaka lokaṃ āgantvā kāḷakārāma suttena yonake pasādesi. Sattati sahassādhikakapāṇasatasahassassa maggaphalālaṅkāraṃ adāsi. Santike vassa dasasahassāni pabbajiṃsu evaṃ so tattha sāsanaṃ patiṭṭhāpesi. Tathāva vuttaṃ aṭṭhakathāyaṃ:

"Yonakaraṭṭhaṃ tadā gantvā so mahārakkhito isi
Kāḷakārāma suttena te pasādesi yonake"ti.

Tato paṭṭhāya tesaṃ sissapakaramparā bahuhonti gaṇana pathaṃ vītivattā.

Idaṃ yonakaraṭṭhe mahārakkhitattherādayo paṭicca dutiyaṃ sāsanassa patiṭṭhānaṃ.

Yonakaraṭṭhe lakunnanagare jinacakke pañcavassasate maṇimayaṃ buddhapaṭimaṃ māpetvā vissakammadevaputto nāgasenattherassa adāsi. Nāgasenattheroca tappaṭimāyaṃ dhātuyoāgantvāpatiṭṭhahantūtiadhiṭṭhāsi. Adhiṭṭhānavasenevasatta dhātuyo āgantvā tatthapatiṭṭhahitvā pāṭihāriyaṃ dassesunti rājavaṃse vuttaṃ. Tañca vacanaṃ "mama parinibbānato pañcavassasate atikkante ete uppajjissantī"ti milinda pañhe vuttavacanena kālaparimāṇavasenaca sameti. Yonakaraṭṭhe milinda raññokāle jina cakke pañcavassasate yeva nāgasena ttheraṃ paṭicca jinavakkaṃ virūḷhaṃ hutvā patiṭṭhāsi.

Idaṃ yonakaraṭṭhe nāgasenattheraṃ paṭiccatatiyaṃ sāsanassa patiṭṭhānaṃ.

Kaliyuge dvāsaṭṭhādhike sattasate sampatte cīnaraṭṭhindo rājā abhibhavitvā sakalampi yonakaraṭṭhaṃ saṅbuhitaṃ hoti tadā mahādhammagambhīratthero mahāmedhaṅakkarattherovāti dve therā yonakaraṭṭhato saddhiṃ bahūhi bhikkhūhi sīhaḷadīpaṃ agamaṃsu tadā sīhaḷadīpe dubbhikkhabhayena abhibhutā hutvā tato siyāmaraṭṭhe sokkata nagaraṃ puna agamaṃsu. Tato pacchā lakunnanagaraṃ gantvā sāsanaṃ paggaṇhantānaṃ lajjipesalānaṃ bhikkhūnaṃ

[SL Page 040] [\x 40/]

Santike puna sikkhaṃ gaṇhiṃsu. Te ca therā siyāmaraṭṭhe yonakaraṭṭhe ca sabbattha sāsanaṃ patiṭṭhāpesuṃ.

Idaṃ yonakaraṭṭhe pattalaṅkedvethere paṭicca pañcamaṃ sāsanassa patiṭṭhānaṃ.

Kaliyuge pañcavīsādhike aṭṭhavassasate sampatte. Siri saddhammalokapati cakkavattirājā labhuñja cetiyaṃ puna mahantaṃ katvā tassa cetiyassa samīpe cattāro vihāre kārāpetvā mahāmedhaṅkarattherassa sāriputtattherassa ca adāsi. Tadāpi te dve therā sāsanaṃ parisuddhaṃ katvā patiṭṭhāpesunti.

Idaṃ yonakaraṭṭhe mahāmedhaṅkara-sāriputtatthere paṭicca chaṭṭhaṃ sāsanassa patiṭṭhānaṃ.

Kaliyuge tevattāḷīsādhike navutivasse sampatte haṃsavatīnagare atekasetibhindo nāma rājā yonaka raṭṭhaṃ abhibhavitvā attano hatthagataṃ katvā balibhuñjanatthāya jeṭṭhaputtassa anuruddhassa nāma rājakumārassa datvā bahūhi amaccehi saddhiṃ tattha pesetvā anuraṃjabhāvena rajjaṃ kārāpesi. Sāsanañca visodhetuṃ saddhammacakkasāmittheraṃ tena saddhiṃ pahiṇi. Anekaseti bhindo kira rājā yonakaraṭṭha vijayakāle paṭhamaṃ sāsanassa patiṭṭhānaṭṭhānabhutamidanti katvā taṃ raṭṭha vāsino karamarānitabhāvena na aggahesīti. Yathāvuttatthera vaṃsesu ca ekolakuntanagare araññavāsitthero tattha nagare ajjaasukasmiṃ ṭhāne ekomatoti gihīnaṃ kathesi. Yathā kathitaṃ ca bhutaṃ hutvā ayaṃ abhiññālābhīti pākaṭo ahosi.

Tasmiṃ yeva ca nagare mahāmaṅakgalonāma thero aneka yeti bhindassa raññoyujjhituṃ āgatakāle anekasetibhindo rājā maṃ pakkosissati, samānajātikaṃ dūtaṃ pesessatīti paṭhama meva vadi. Yathā vuttaniyāmeneva pakkositattā ayaṃ abhiññālābhīti kittighoso ahosi.

Tattha nagare ñāṇavilāsatthero saṃkhyāpakāsakaṃ nāmapakaraṇaṃ akāsi. Taṃ ṭīkaṃ pana pattalaṅkattherassa vihāre vasanto sirimaṅgalo nāma thero akāsi. Visuddhimaggadīpaniṃ pana saññatta araññavāsī uttarārāmo nāma kaeko thero, maṅgaladīpaniṃ sirimaṅgalatthero, uppātasantiṃ aññataro thero taṃkira uppātasantiṃ sajjhāyitvā cīnarañño senaṃ ajinīti. Iccevaṃ yonakaraṭṭhe abhiññālābhīnaṃ gandhakārānañca therānaṃ ānubhāvena jinasāsanaṃ parisuddhaṃ hutvā patiṭṭhāsi.

Evaṃ hetuphalasambandhavasena ādi anta sambandhavasenaca yathāvuttehi tīhi nayehi theraparamparā ghaṭetvā gahetabbā.

Itisāsanavaṃse yonakaraṭṭha sāsanavaṃsa kathāmaggo
Nāma catutthoparicchedo.
---------

[SL Page 041] [\x 41/]

Idāni vanavāsīraṭṭhe sirikhettanagare sāsanavaṃsaṃ cakkhāmi. Jinacakke hi ekādhike vassasate sampatte jaṭilo, sakko, nāgo, garuḷo, kumbhaṇḍo, candī, paramisvarocāti ime satta sirikhettaṃ nāma nagaraṃ māpesuṃ. Tattha kadvattapoṅko nāma rājā rajjaṃkāresi. Tassa kira tīṇi akkhīni santīti. Tadā bhagavato sāvakā arahantā tisahassamattātatthavasiṃsu. So rājātesaṃ arahantānaṃ devasikaṃ catūhi paccayehi upatthamhi. Chasarīradhātuyo ca ekekaṃ ekekasmiṃ nidahitvā cha cetiyāni kārāpesi. Dakkhiṇabāhuṃ kapakana nidahitvā ekaṃpi cetiyaṃ kārāpesi. Uṇhīsadhātuṃ kapana kamyan nagarato ānetvā ekampi cetiyaṃ kārāpesi. Taṃ pana tāva na niṭṭhitaṃ'ti pacchā anuruddha rājā gahetvā kaarimaddana nagaraṃ ānetvā sikhovuṃ nāma cetiye nidhānaṃ akāsi. Tasmā rakkhita ttherassa āgamanato pubbepi sāsanaṃ patiṭṭhāsīti daṭṭhabbaṃ. Tato pacchā sāsanaṃ dubbalaṃ hutvā aṭṭhāsi.

Idaṃ vanavāsīraṭṭhe paṭhamaṃ sāsanassa patiṭṭhānaṃ. ---------
Mahāmoggaliputta tissattherena pana pesito rakkhitatthero vanavāsī raṭṭhaṃ gantvā ākāse ṭhatvā anamatagga pariyāya kathāya vanavāsike pasādesī. Kathāpariyosāne panassa saṭṭhisahassānaṃ dhammābhīsamayo ahosi. Sattatisahassamattā pabbajiṃsu. Pañcavihārasatāni patiṭṭhāpesuṃ. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi. Teneva aṭṭhakathāyaṃ:-

"Gantvāna rakkhita tthero vanavāsiṃ mahiddhiko
Antalikkhe ṭhito tattha desesi anamataggiya"ntī.

Vuttaṃ.

Evaṃ vanavāsīraṭṭhe pubbe yeva sāsanaṃ ogahetvā patiṭṭhahi. Na pana tāva sakalaṃ vyāpetvā patiṭṭhahi.

Idaṃ tāva vanavāsīraṭṭhe sirikhettanagare dutiyaṃ
Sāsanassa patiṭṭhānaṃ.
---------
Jinacakke pana tettiṃsādhike catuvassasate kukkuṭa sīso nāma eko rājā rajjaṃ kāresi. Tassa raññokāle bhagavato sāvakāarahantā pañcasatamattā ahesuṃ. Tesampi so rājā devasikaṃ catūhi paccayehi upatthamhesi. Sotā

[SL Page 042] [\x 42/]

Pannā sakadāgāmi anāgāmino pana gaṇanapathaṃ vītivattā ahesuṃ.

Idaṃ vanavāsiraṭṭhe sirikhettanagare paramparāgata vasena
Tatiyaṃ sāsanassa patiṭṭhānaṃ.
---------
Iccevaṃ vanavāsīraṭṭhe anekasatehi arahanta ttherehi sāsanaṃ puṇṇindusaṃkāsaṃ hutvā ativiya vijjoti.

Sāsanikagandhakārā pana mahātherā tattha na sandissanti. Arahantatherā pana rājūnaṃ āyācanaṃ ārabbha dhammasatthaṃ ekaṃ viracayiṃsūti porāṇāvadantīti.

Iccevaṃ:-

Teca therā mahāpaññā
Paggahetvāna sāsanaṃ
Suriyo viya atthaṅgo
Upagā maccu santikaṃ.

Tasmā hi paṇḍito poso
Yāva maccu na cāgato
Tāva puññaṃ kare niccaṃ
Mā pamajjeyya sabbadā'ti.

Iti sāsanavaṃse vanavāsiraṭṭhe sāsanavaṃsa kathāmaggo nāma
Pañcamo paricchedo.
---------
Idāni pana marammamaṇḍale aparantaraṭṭhe sāsanavaṃsaṃ cakkhāmi.

Amhākaṃ kira marammaraṭṭhe suppādaka(?)Titthe vāṇijagāme vasante cūḷapuṇṇa mahāpuṇṇe dve bhātike paṭācca bhagavāti dharamānasseva atirekavīsativassakālato pabhuti sāsanaṃ patiṭṭhāsi napana tāva vyāpetvā patiṭṭhāsi teneva puna sāsanassa patiṭṭhāpanatthāya mahā moggaliputta tissatthero yonaka dhammarakkhita ttheraṃ pesesīti. Bhagavā pana lohita candana vihāraṃ paṭiggahetvā satta sattāhāni nisīditvā samāgatānaṃ devamanussānaṃ dhammarasaṃ adāsi. Sattāhesu ca ekasmiṃ ekasmiṃ ahu caturāsīti pāṇa sahassānaṃ dhammābhisamayo hosi. Pañcayanamattehi ca pasādehi āgacchanto antarāmagge saccabandhapabbate nisinnassa saccabandhassa nāma isino dhammaṃ desetvā chahi abhiññāhi saddhiṃ arahattaṃ pāpesi.

[SL Page 043] [\x 43/]

Vāṇija gāme ca isidinnaseṭṭhi ādīnampi dhammarasaṃ pāyesi. Iccevaṃ saccabandha isidinna mahāpuṇṇādayo paṭicca amhākaṃ marammamaṇḍale sāsanaṃ patiṭṭhāsi.

Idaṃ marammamaṇḍale aparantaraṭṭhe paṭhamaṃ
Sāsanassa patiṭṭhānaṃ.
---------
Bhagavato parinibbānato pañcatiṃsādhike dvivassasate sampatte tatiyasaṃgītiṃ saṃgāyitvā avasāne mahā moggali puttatissatthero attano saddhivihārikaṃ yonaka dhammarakkhitattheraṃ saddhiṃ catūhi bhikkhūhi aparantaraṭṭhaṃ pesesi. Aparantaraṭaṭhañca nāma amhākaṃ marammamaṇḍale sunāparanta raṭṭhameva, tamatthaṃ pana heṭṭhā avocumhā.

Yonaka dhammarakkhitattheropi aparantaraṭṭhaṃ āgantvā aggikkhandhopama suttena raṭṭhavāsino pasādesi. Sattati mattānaṃ pāṇa sahassānaṃ dhammarasaṃ pāyesi. Raṭṭhavāsino ca bahavo sāsane pabbajiṃsu. Rājakulatopi sahassamattā pabbajiṃsu. Itthīnaṃ pana atirekasaṭṭhi kasahassamattā pabbajiṃsu. Tañca na aggikkhandhopama suttantaṃ sutvā pabbajitānaṃ itthīnaṃ vasena vuttaṃ. Athakho ādito paṭṭhāya cirakālaṃ sāsane pasīditvā pabbajitānaṃ itthīnaṃ vasena vuttantī daṭṭhabbaṃ. Kasmāti ce? Itthīnaṃ bhikkhūnīnaṃ santike yevaka pabbajituṃ yuttattāceva yonaka dhammarakkhitattherena saddhiṃ bhikkhunīnaṃ anāgatattāca. Evaṃ cirakālaṃ atikkamitvā āgatānaṃ bhikkhunīnaṃ santike pakabbajitānaṃ vasena vuttanti daṭṭhabbaṃ.

Sīhaḷadīpe anulādeviyā pabbajjāya mahāmahinda ttherena saṃghamittāya theriyā pakkosanatā idha ñāpakanti.

Evaṃ yonaka dhammarakkhitattheraṃ paṭicca aparantaraṭṭhe sattānaṃ bahūpakāro ahosi. Teneva aṭṭha kathāyaṃ:-

"Aparantaṃ vigāhetvā yonako dhammarakkhito
Aggikkhandhupamenettha pasādesi jane bahū"ti.

Tatthāyaṃ adhippāyaviseso gahetabbo.

Kathaṃ? Aggikkhandhopamasuttantaṃ nāma bhikkhūnaṃ paṭipatti vasenavuttaṃ. Taṃ bhikkhūnaṃ yeva desetuṃ vaṭṭati. Theropi tattha taṃ desesi. Tasmā puṇṇa saccabandhādayo paṭicca bhagavato dharamānassa vīsativassakāle yeva sāsanaṃ aparantaraṭṭhe

[SL Page 044] [\x 44/]

Patiṭṭhahitvā kasmiñcī kasmiñcī ṭhāne bhikkhūnaṃ saṃvijjamānattā tesaṃ bhikkhūnaṃ saṃgahetvā desetuṃ pacchā āgatānañca bhikkhūnaṃ parisuddhācārataṃ viññāpetuṃ aggikkhandhupamasuttaṃ therodesesīti.

Evañca sati arimaddananagare samaṇakuttakānaṃ saṃvijja mānabhāvaṃ vakkhamānena vacanena sameti.

Idaṃ marammamaṇḍale aparantaraṭṭhe dutiyaṃ
Sāsanassa patiṭṭhānaṃ.
---------
Yasmā pana buddho bhagavā puṇṇattherassa yācanaṃ ārabbha aparantaraṭṭhaṃ āgantvā vāṇijehi kārite candanavihāre vasitvā ekasmiṃ samaye ānandena pacchā samaṇena tambadīpa raṭṭhampi desacārikaṃ āhiṇḍi. Āhiṇḍitvā arimaddananagaraṭṭhāna samīpaṃ patvā pabbatamuddhani ṭhatvā "anāgate kho ānanda imasmiṃ padese sammuti nāma rājā arimaddanaṃ nāma nagaraṃ māpessati. Tasmiñca nagare mama sāsanaṃ virūḷhaṃ hutvā patiṭṭhahissati"ti vyākāsi. Ayamattho porāṇaveda potthakesu vutto.

Yonaka dhammarakkhitattheroca aparantaraṭṭhaṃ āgantvā tambadīparaṭṭhampi āhiṇḍitvā tambadīparaṭṭhavāsīnampi dhammarasaṃ pāyesi yeva. Ayamattho "khattiyakulato eva purisasahassāni pabbajiṃsū"ti aṭṭhakathāyaṃ kavuttattā viññāyati. Tadā hi aparanta raṭṭhe khattiyo natthi, tambadīparaṭṭhindo yeva taṃ anusāsetvā abhivasati.

Khattiye ca asante kuto khattiyakulāni bhavissanti.? Teneva tambadīparaṭṭhato purisasahassāni pabbajiṃsuti viñña tabbaṃ. Tasmā tambadīpakasāsanavaṃsampi idha vattuṃ yujjati.

Tenidāni tambadīpika sāsanavaṃsaṃ cakkhāmi.

Amhākaṃ hi marammamaṇḍale tambadīparaṭṭhe arimaddananagare sammuti rājā nāma bhupālo rajjaṃ kāresi. Tato paṭṭhāya yāva anuruddharaññā samati nāmake dese nisinnā tiṃsa (sahassa)mattā samaṇakuttakā saṭṭhisahassamattānaṃ sissānaṃ ovādaṃ datvā cariṃsu. Tesaṃ pana samaṇakuttakānaṃ ayaṃ vādo:-

[SL Page 045] [\x 45/]

"Sace yo pāṇātipātaṃ kareyya so īdisaṃ parittaṃ bhaṇatto tamhā pāpakammā parimuñceyya. Sace pana yo mātāpitaraṃ gantvā ānantariyakammato parimuccitukāmo bhaveyya īdisaṃ parittaṃ bhaṇeyya. Sacepi puttadhītānaṃ āvāha vivāhakammaṃ kattukāmo bhaveyya ācariyānaṃ paṭhamaṃ niyyādetvā avāha vivāhakammaṃ kātabbaṃ. Yo idaṃ cārittaṃ atikkameyya bahuṃ apuññaṃ pasaveyyā"ti. Evamādīhi micchāvādehi attano attano upagatānaṃ ovādaṃ adaṃsu. Tamatthaṃ sutvā anuruddharājā paricitapuñño tesaṃ vādaṃ na ruci, ayaṃ tesaṃ micchāvādoti. Tadāca arimaddana nagare arahanto nāma thero āgantvā sāsanaṃ patiṭṭhāpesi. Ayaṃ arahanta ttherassa atthuppatti rājavaṃsāgata parittanidānāgata sāsanapaveṇiyāgata vasena tividhā hoti. Tatthāyaṃ rāja vaṃsāgatatthuppatti: tadā hi sunāparanta tambadīparaṭṭhesu sabbena sabbaṃ kasabbadā thiraṃ sāsanaṃ na tāva patiṭṭhāsi. Teneva bhagavatā byākataniyāmena sāsanaṃ patiṭṭhāpessāmāticintetvā mahātherā sakkassa devānamindassa santikaṃ gantvā sāsanaṃ anuggahituṃ samatthaṃ puggalaṃ dehīti yāciṃsu. Sakkova devānamindo tāvatiṃsabhavane ekaṃ devaputtaṃ yācitvā ekissā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhāpesi. Dasamāsaccayena vijātakāle sīlabuddhi nāma thero anurakkhitvā vaye sampatte pabbājesi.

Tīsu piṭakesu ativiya cheko hutvā arahattaṃ pāpuṇi. Arahantoti nāmena pākaṭo ahosi. So ca thero maramma maṇḍale jinasāsanaṃ vijjotāpetuṃ arimaddananagaraṃ āgantvā nagarato avidure ekasmiṃ araññe nisīdi. Tadā sakko devānamindo ekaṃ nesādaṃ palohetvā tassa theraṃ dassesi. Atha nesādassa etadahosi.

"Sacepanāyaṃ amanusso siyā yakkho bhaveyya sacepana manusso bhaveyya evaṃ sati milakkhajātiko bhaveyyā"ti.

Evaṃ pana cintetvā rañño dassanatthāya nagaraṃ ānesi. Theroca aṭṭhaparikkhāre gahetvā anugacchi, nesādo ca theraṃ ānetvā rañño dassesi. Rājādisvā santindriyo ayaṃ na milakkhajātiko imassa abbhantare kasāradhammo atthi maññeti laddhasuriyobhāsaṃ viya padumaṃ phullavittohutvā vīmaṃsitukāmo theraṃ āha: "attano sāruppaṃ āsanaṃ ñatvā nisīdāhi"ti.

[SL Page 046] [\x 46/]

Thero ca rājapallaṅkaṃ āruhitvā nisīdi. Rājā ca"ayaṃ aggāsane nisīdi avassaṃ aggapuggalo bhaveyyā"ti cintetvā tvaṃ kassa ñāti kassa sisso kuto āgatosī"ti pucchi. Thero ca evamāha:-

"Lokasmiṃ yo navaguṇasampanno bhagavā sammāsambuddho tassāhaṃñāti so bhagavā yevamamācariyo bhikkhusaṃghassa nisinnaṭṭhānato āgatomhī"ti. Rājāca somanassappatto hutvā āha. "Tava ācariyena desitaṃ dhammaṃ ekadesato desehī"ti. Atha yathā siridhammāsokarañño nigrodhasāmaṇerena appamāda dhammo desito evaṃ appamāda dhammaṃ yeva thero desesi. Rājāca puna āha: "kuhiṃ dāni sammāsambuddho nisīdati? Tena pana desito dhammo katipamāṇo tassa sāvakāpana katipamāṇā? Tumhādisā aññe atthīvāmāvāti?

"Idāni amhākaṃ ācariyo sammāsambuddho parinibbuto dhātuyo yeva idāni atthi tena pana desito dhammo caturāsīti dhammakkhandha sahassapamāṇo. Sudhammapure piṭakattayaṃ yugaḷavasena tiṃsavidhaṃ atthi. Mayā añño paramatthasammuti vasena duvadhopi saṃgho atthī"ti.

Taṃ sutvā rājābhiyosomattāya pasanno hutvā puna ārocesi. "Mama bhante imasmiṃ paccakkhe natthi tayā añño nātho, ajjatagge kapāṇupetaṃ maṃ saraṇaṃ gataṃ upāsakantidhārehi tavaovādaṃ ahaṃ sirasā patigaṇhissāmī"ti tato pacchā araññakaṃgāraheṭhāne vihāraṃ kārāpetvā adāsi. Samaṇakuttakānampivādaṃ bhindi. Yathāpana suvaṇṇapātiṃ vā suvaṇṇabhājanaṃ vā labhitvā mattikā bhājananti. Sakalepi ca raṭṭhe samaṇakuttakānaṃ vādakaṃ jahāpesi.

Tasmiñca kāle samaṇakuttakā hīnalābhā hutvā therassa upanāhaṃ bandhiṃsu. Te pana samaṇakuttakā araññe nissā mikāviya koleyyakā sunakhā anāthā hutvā kāyikacetasika dukkhaṃ labhiṃsu.

Rājā ca tamatthaṃ ñatvā yathā samaṇakuttakā nābhibhavanti tathā ārakkhaṃ ṭhapesi. Te ca samaṇakuttake setavatthaṃ nivāsāpetvā āvudhagāhayodhabhāvena rājakamme niyojāpesi. Thero ca sāsane pasanne janena pabbājetvā upasampādetvā sāsanaṃ visodhāpesi.Rājā ca imasmiṃ raṭṭhe porāṇikā rājā

[SL Page 047] [\x 47/]

No samaṇakuttakānaṃ vādaṃ gahetvā rajjaṃ kāresuṃ. Savehi pana tesaṃ anatthakarajjaṃ puna gaṇhāpetuṃ sakkuṇeyyaṃ evaṃ sati ahaṃ tesaṃ anatthakarajjaṃ apanetvā sātthakarajjaṃ gaṇhāpetu micchāmīti anusovī,ti.
Ayaṃ pana parittanidānā gata'tthuppatti.

Sīhaḷadīpe kira vippavāsīnagare nisinnoeko bhikkhu upadvārāvatī nagaraṃ gantvā pariyantiṃ uggaṇhi. Tato pacchā sudhammapuraṃ gantvā pariyattiṃ uggaṇhi. Tasmiñcakāle sirikhettanagare pāṭalirukkhe ekogantho atthitisutvā sudhammapurato sirikhettanagaraṃ āgamāsi. Antarāmagge luddako theraṃ passitvā ayaṃ yakkhoti maññitvā gahetvā anuruddharañño dassesi. Tadā rājā theraṃ pucchi ko pana tvanti? Ahaṃ mahārāja gotamassa sāvakoti. Puna rājā pucchi: tīni pana ratanāni kīdisānīti? Thero āha: mahosadhapaṇḍito viya mahā rāja buddho daṭṭhabbo ummaggoviya dhammo videhasenāviya saṃghoti. Evaṃ upamāhi pakāsite rājā puna pucchi: kinnukho ime gotassa sāvakāti? "Na kho mahā rāja ime gotamassa sāvakā ime pana amhehi visabhāgā samaṇakuttakāyevā"ti. Evaṃ vutto tato paṭṭhāyate samaṇakuttake vijahi. Tiṇaṃ viyā'timaññi. Pāṭalirukkha kasusiratopi laddhaṃ tesaṃ ganthaṃ laddhaṭṭhāne yeva agginā jhāpesi. Tampi ṭhānaṃ yāvajjatanā aggijhāpanathalanti pākaṭanti. Thero ca vimānavatthuṃ rañño desesi. Rājāca pasīditvā sirikhettanagarato arimaddananagaraṃ paccāgamanakāle ānesi.

Idaṃ pana pāṭalisusire laddhaganthassa kāraṇā, tesaṃ hi samaṇakuttakānaṃ abbhantare eko upāya cheko samaṇa kuttako attano vādānurūpaṃ gandhaṃ katvā sirikhettanagarevattiṃsaratanakhandhassa pāṭalirukkhassa susire pavesetvā punappunaṃ udakena temetvā mattikāya limpetvā puna tavaṃ uppādetvā thapesi.

Tadā pana "mayaṃ supine pāṭalirukkheka sāragandho anthavyañjana sampanno ekoatthīti passamā"ti kolāhalaṃ uppādesaṃ taṃ sutvā rājā sirikhettanagaraṃ gantvā taṃ pāṭalirukkhaṃ bhinditvā gavesanto taṃ gandhaṃlabhi. Gandhe pana sakavādavasena samaṇakuttakasāmaññakā īdisāyeva. Ete gotama

[SL Page 048] [\x 48/]

Sāvakā honti etesaṃ yeva ācāro saggamaggopāya bhuto'ti evamādīhi kāraṇehi vuttaṃ rājāva pasiditvā samaṇa kuttānaṃ bahūnidātabbāni adāsi.

Tato pacchā therassa dhammakathaṃ sutvā taṃ agginā jhāpesiti. Evaṃ samaṇakuttakānaṃ vacanaṃ sutvā sirikhettanagaraṃ gantvā arimaddananagaraṃ paccāgacchanto theraṃ ānesīti daṭṭhabbaṃ.

Arimaddananagaraṃ sampattakāle jetavanaṃ nāma vihāraṃ kārāpetvā adāsi. Theroca tattha sāsanaṃ visodhetvā nisīdi. Rājā devasikaṃ udakaṃ ānetvā aggamahesī pana devasikaṃ yeva piṇḍapātaṃ ānetvā bhojesuṃ. Uppanna kaṃkhākālepi taṃ taṃ kaṃkhāṭhānaṃ pucchiti,

Ayaṃka pana sāsanappaveṇiyāgata'tthuppatti.

Sudhammapurehi samāpattilābhī anomadassī nāma thero soṇuttarattherānaṃ vaṃsānurakkhaṇavasena saddhiṃ pañcahi bhikkhusatehi nisīdi. Tassa pana padhāna sisso adhisīlo nāma. Tassa padhānasisso prāṇadassi nāma. Tassa padhānasisso kāḷo nāma. Tassa padhānasisso arahanto nāma. Tassa padhānasisso ariyavaṃso nāmāti. Idañca vacanaṃ:-

Ko pana esa uttarājīva mahāttheroti? Ayaṃ hi thero rāmañña desīya putto ariyavaṃsattherassa sisso, ariyavaṃsatthero pana kappuṅganagaravāsī mahākāḷattherassa sisso. So pana sudhammanagaravāsino prāṇadassī mahāttherassa sissoti kalyāṇisilālekhane vuttavacanena na sameti. Evampi sati yathicchitādhippāyo na nassatīti daṭṭhabbaṃ.

Evaṃ nā nā cariyānaṃ vādo nānā kārena dissamānopi arahantattherassa arimaddana nagare sāsanaṃ anuggahetvā patiṭṭhāpitatāyevettha kapamāṇanti katvā nāvamaññi tabbo.Sabbesaṃ hi ācariyānaṃ vādepi arahantatthero arimaddananagaraṃ āgantvā sāsanaṃ patiṭṭhāpesīti attho icchitabbo yevāti. Arahantattheropana mūlanāmena dhammadassiti pākaṭo sudhamma puravāsī sīlabuddhittherassa sissoti daṭṭhabbo. Soca thero pubbeva pabbajjakālato catusu vedesu sikkhita sippo. Pabbajitvā pana sāṭṭhakathaṃ piṭakattayaṃ uggaṇhitvā pāraṃ gantvā sabbattha pākaṭaṃ. Sokkataya nagaraṃ ānetvā manussā pūjiṃsu. Tattha dasavassāni vasitvāpuna sudhammapuraṃ āgantvā araññavāsaṃ samādiyī.

[SL Page 049] [\x 49/]

Tato pacchā jinavakke ekasaṭṭhādhike pañcasate sahasseva sampatte kaliyuge ekūnāsītādhiketasate sampatte anuruddharājā rajjaṃ pāpuṇi. Tadā arimaddana nagare samaṇakuttakā "mayaṃ gotamasāvakaṃ"ti vatvā tiṃsatiṃsa vaggā hutvā nisīdiṃsu.

Vaggavasena kira sahassamattā'ti. Anuruddharājāca tesaṃ samaṇa kuttakānaṃ anagāriya brahmacariyādīni sutvā napasidi. Evaṃpi paveṇiyā āgatattāna pajahi.

Arahantaṃpana theraṃ passitvā tatopaṭṭhāya tesaṃ samaṇakuttakānaṃ nibaddhavattāni bhinditvā sāsanepasīdi.

Idaṃ marammamaṇḍale tambadīparaṭṭhe arimaddana nagare arahantaṃ nāma theraṃ paṭicca tatiyaṃ sāsanassa patiṭṭhānaṃ.
---------
Tasmiñca kāle arahantatthero anuruddharājānaṃ āha: "tīsu sāsanesu pariyattisāsane tiṭṭhanteyeva paṭipatti sāsanaṃ tiṭṭhati paṭipatti sāsane tiṭṭhanteyeva kapaṭivedha sāsanaṃ tiṭṭhati.

Yathāhi gunnaṃ satepi sahassepi vijjamāne paveṇi pāḷikāya dhenuyā asati so vaṃso sāpaveṇi naghaṭīyati. Eva mevaṃ dhutaṅgadharānaṃ bhikkhūnaṃ satepi sahassepaki vijjamāne pariyattiyā antarahitāya paṭivedho nāma nahoti. Yathā pana nidhikumbhiyo jānanatthāya pāsāṇapiṭṭhe akkharesu ṭhapitesu yāva akkharāni dharanti tāva nidhikumbhiyo naṭṭhā nāma nahonti, evamevaṃ pariyantiyā dharamānāya sāsanaṃ antarahitaṃ nāmanahoti.

Yathā ca mahato taḷātassa pāḷiyā thirāya udakaṃ na ṭhassatīti navattabbaṃ udakesati padumādīni pupphāni na pupphissantīti navattabbaṃ. Evamevaṃ mahātaḷākassa thīrapāḷi sadise tepiṭake buddhavacane sati udaka sadisā paṭipattpurakā kulaputtānatthīti navattabbaṃ tesu sati padumādi pupphasadiso paṭi vedho natthīti navattabbaṃ evaṃ ekantato pariyattimeva pamāṇaṃ, tasmā antamaso dvīsu pāti mokkhesu vattamānesupi sāsanaṃ anantara hanitameva. Pariyantiyā antarahitāya supaṭipattassā pi dhammāhisamayo natthi. Anantarahitāya eva dhammāhi samayo atthi. Idāni pi amhākaṃ pakariyatti sāsanaṃ paripuṇṇaṃ

[SL Page 050] [\x 50/]

Natthi. Sarīradhātuyo ca natthi. Tasmā yattha pariyatti sāsanaṃ sarīra dhātuyo ca atthi, tattha paṇṇā kārena saddhiṃ dūtaṃ pesetvā ānetabbā. Evaṃ sati amhākaṃ raṭṭhe jinasāsanaṃ cirakālaṃ patiṭṭhahissatī"ti. "Evaṃ pana bhante sati kattha yācissāmā"ti.

"Suvaṇṇabhūmi raṭṭhe mahārāja sudhammapure tīhivārehi piṭakattayaṃ likhitvā ṭhapesi sarīradhātuyo va bahutattha atthi"ti rājā "evaṃ bhante"ti paṭigaṇhitvā bahū paṇṇākāreka pakaṭiyādetvā rājalekhanaṃ likhitvā aṭṭhaṅgasamannāgataṃ ekaṃ amaccaṃ dūtaṃ katvā pesesi.

Sudhammapurindo manohari nāma rājā'pi macchera citto kahutvā ka"tumhādisānaṃ manicchādiṭṭhinaṃ ṭhāne piṭakattayaṃ sarīra dhātuyoca pahiṇituṃ na yuttaṃ tilokaggassa hi sammāsambuddhassa sāsanaṃ sammādiṭṭhīnaṃ ṭhāne yeva patiṭṭhahissati. Yathā nāma kesarasīha rājassa vasā suvaṇṇapātiyaṃ yeva, na mattikā bhājaneti" dūtā paccā gantvā anuruddha rañño tamatthaṃ ārocesuṃ. Taṃ sutvā anuruddharājā kujjhi. Tattakakapāle pakkhitta tilaṃviya taṭataṭāyi.

Atha rājā nadīmaggena nāvānaṃ asīti satasahassehi nāvikānaṃ yodhānaṃ aṭṭhakoṭīhi senaṃ vyuhitvā thalamaggena saddhiṃ catūhi mahā yodhanāyakehi hatthīnaṃ asīti sahashi assānaṃ navutisata sahassehi yodhānaṃ asītikoṭiyā senaṃ byuhitvā sayameva yujjhituṃ sudhammapuraṃ gacchi. Taṃ satvā manoharirājā bhītatasito hutvā attano bahuyodhe saṃvidahitvā sudhammapureyevaka pakaṭisenaṃ katvā nisīdi atha athabbanavede āgatapayogavasena punappunaṃ vāyamantāpi nagaramūlaṃ upa saṃkamituṃ kanasakkhi. Tadārājā vedaññuno pucchi:kasmā panettha nagaramūlaṃ upasaṃkamituṃ nasakkomā"ti vedaññuno āhaṃsu athabbanaveda vidhānaṃ mahārāja atthimaññe'ti atharājā paṭhaviyaṃ nidahitaṃ matakaḷevaraṃ uddharitvā mahāsamuddekhipesi.

Ekaṃ kira manussaṃ hindukulaṃ jōjināmakaṃ kīṭaṃ khādāpetvā taṃ māretvā hatthapādādīniaṅgapaccaṅgāni gahetvā jinnabhinnāni katvā nagarassa samantā paṭhaviyaṃ nidahitvā ṭhapesi.

[SL Page 51] [\x 51/]

Tadā pana nagaraṃ upasaṃkamituṃ asakkhī. Nagarañca pavisitvā anuruddharājā manoharirājānaṃjīvaggāhaṃ gaṇhi. Sudhammapure porāṇikānaṃ rājunaṃ paveṇiyāgata vasena ratanamayamañjusāyaṃ ṭhapetvā pūjitaṃ sahadhātūhi piṭakattayaṃ gahetvā kamano harirañño sattakānaṃ dvattiṃsahatthīnaṃ piṭṭhiyaṃ āropetvā ānesi. Arimaddana nagaraṃ pana patvā dhātuyo ratanamaya mañjusāyaṃ ṭhapetvā sirisayanagabbhe ratanamañcesīsopade sassa samīpe ṭhapesi piṭakattayampi ratanamaye pāsāde ṭhapetvā bhikkhusaṃghassa uggahadhāraṇādi atthāyaniyyādesi.

Tato kira ānītaṃ piṭakattayaṃ uggaṇhantānaṃ ariyānaṃ sahassamattaṃ ahosīti. Sudhammanagaraṃ vijayitvā piṭakena saddhiṃ bhikkhusaṃghaṃ ānetvā sāsanassa patiṭṭhāpanaṃ jinacakke ekādhike chasate vassasahasse, kaliyugeva soḷasādhike catusate sampatteti silā lekhanesu vuttaṃ anuruddharañño kāle puññānubhāvena tiṇṇaṃ ratanānaṃ paripuṇṇattā puṇṇa gāmo ti samaññā ahosi cirakālaṃ atikkante uṇṇa kārānaṃ lopavasena makārassa ca niggahītavasena pugaṃ iti marammabhāsāya vohārīyatīti anāgatavaṃsa rājavaṃsesu vuttaṃ.

Anuruddharājā yeva cattāro mahāyodhe sīhaḷadīpaṃ pesetvā tatopi piṭakattayaṃ ānesi. Sīśaḷadīpato ānītapiṭakattayena sudhammapurato ānitapiṭakattayaṃ aññamaññaṃ yojetvā saṃsandetvā arahantatthero vīmaṃsesi.

Tadā gaṅgodakena vīya yamunodakaṃ aññamaññaṃ anūnaṃ anadhikaṃ ahosi. Tehi piṭakehi aññātipi vaḍḍhetvā. Tipiṭaka gabbhe ṭhapetvā pūjesi. Tesu tesu ṭhānesu patiṭṭhāpekasi.

Manoharirājānampi muṃkapā nāma dese upaṭṭhākehi saha ṭhapesi tassaca kira rañño mukhaṃ vicaritvā kathaṃ sallāpentassa mukhato obhāso pajjalitvā nikkhami. So kadāci kadāci anuruddharañño santikaṃ kaāgantvā gāravacasena vandanādīni akāsi. Tadā anuruddharañño lomahaṃso uppajji ubbiggoca, tasmā tassa rañño nittejatthāya buddha rūpassa cetiyassaca bhattaṃ pūjetvā taṃ gahetvā manoharirañño bhojesi. Tadā tassa tadānubhāvo antaradhāyi. Manoharirājā saṃvegaṃ āpajji tvāsaṃsāre saṃsaranto yāva nibbānaṃ pāpuṇāmi, tāva paravase nānu vatteyyanti patthataṃ akāsi.

[SL Page 052] [\x 52/]

Sudhamma purato āgataṃ attano santakaṃ manomaya maṇiṃ ekassaseṭṭhino santike vikkiṇitvā laddhamūlena pañcavāha rajatena ābhujita pallaṃkaṃ ekaṃmahantaṃ buddha bimbaṃ, parinibbānā kārena ekanti me buddha paṭibimbāni kārāpesi. Yāvajjatanā tāni santīti.

Iccevaṃ anuruddha rājā sudhammapurato sīhaḷadīpatova sāsanaṃ ānetvā arimaddana nagarepatiṭṭhāpesī'ti.

Idaṃ amhākaṃ marammamaṇḍale tambadīparaṭṭhe
Arimaddanagare anuruddharājānaṃ paṭicca
Catutthaṃ sāsanassapatiṭṭhānaṃ.
---------
Uttarājīvattheropi soṇuttarānaṃ vaṃsato sāsanaṃ gahetvā sudhammapurato arimaddana nagaraṃ āgantvā sāsanaṃ kapatiṭṭhāpesi.

Idaṃ amhākaṃ maramma maṇḍale tambadīparaṭṭhe arimaddananagare
Uttarājīvattheraṃ paṭicca pañcamaṃ sāsanassa patiṭṭhānaṃ.
---------
Uttarājīvattherassa sīhaḷadīpaṃ gatakāle tena saddhiṃ gataṃ chapadaṃnāma sāmaṇeraṃ sīhaḷadīpeyeva sīhaḷadīpikā pabbājayiṃsu. Pabbajitvāca chapadasāmaṇero pariyattiṃ uggaṇhitvā dasavassaṃ tattha vasitvā arimaddanagaraṃ paccā'gacchi. Sīvalittherañca tāmalindattherañca ānandattherañca rāgalattherañca ānesi. Tepana therā tipiṭakadharāhonti. Vyattaṃ dakkhā ca, ayañca attho vitthārena heṭṭhā vutto.

Ariddenanagaraṃ patvā arimaddanavāsīhi bhikkhūhi saddhiṃ vinaya kammāni akatvā puthuhutvā nisīdiṃsu. Narapatirājāva tesu theresu ativiya pasīdi erāvatī nadiyaṃ ulumpaṃ bandhitvā tattheva upasampadakammaṃ kārāpesi cirakālaṃ atikkamitvā so gaṇo vaḍḍhī. Narapatirājāte there saddhiṃ saṃghena nimantetvā mahā dānaṃ adāsi tadā chaṇe ākapakpasampannaṃ rūpasobhaggappattaṃ ekaṃ nāṭakitthiṃ disvā rāhulatthero paṭibaddhacitto lepe lagginavānaro viya kaddame lagginamātaṅgo viyava kāmaguṇa lepakaddamesu laggito hutvā sāsane viramatvā hīnāyāvattituṃ ārahi. Māraṇantikarogena ahibhuto viya atekiccho hutvā sesa ttharesu ovādaṃ dinnesupi nādiyi. Tadā sesathera tamevaṃ āhaṃsu:

[SL Page 053] [\x 53/]

"Mā tvaṃ ekaṃ taṃ paṭicca sabbepi amhe lajjāpetuṃ arahasi. Mā idha hīnāyā 'vattehi, mallārudīpaṃ gantvā yathā ruciṃ karohī"ti pesesuṃ. Rāhulattheroca kusimatitthato nāvaṃ āruyha mallārudīpaṃ āgamāsi. Mallārudīpaṃ pattakāle mallārurājā vinayaṃ jānitukāmo sahaṭīkāya buddasikkhāpakaraṇaṃ tassa santike uggaṇhitvāekapattamattaṃ maṇiṃ adāsi. Soca taṃ labhitvā hīnāyā'vattīti...

Honti vettha:-

"Atidūreva hotabbaṃ kabhikkhunā nāma itthihi
Itthiyo nāma bhikkhūnaṃ bhavanti idha verino.

Tāva tiṭṭhantu duppaññā mayaṃ porāṇakā piva
Mahā paññā vināsaṃ bho!Pattā haritavā'dayo,

Tasmāhi paṇḍito bhikkhu attamasova itthihi
Vissāsaṃ nakare loke rāgova duppacārito"ti

Sesesuca theresu chapado nāma thero paṭhamaṃ kālaṃkato sīvalī-tāmalindā'nandattherā yeva tayo pariyatti uggahaṇa dhāraṇādi vasena sāsanaṃ upatthamhetvā arimaddana nagareka nisīdiṃsu. Ekasmiñca kāle rājā tesaṃ tiṇṇaṃ therānaṃ ekamekaṃ hatthiṃ adāsi sivalī-tāmalinda ttherā paṭiggahetvā vane vissajjāpesuṃ ānaṇdatthero pana "kañcipura nagaraṃ pahiṇitvā ñātakānaṃ dehī"ti kusimatitthaṃ gantvā nāvaṃ āropesi. Taṃ kāraṇaṃ ñatvā sīvalī-tāmalindattherā taṃ evamāhaṃsu:-

"Mayaṃ pana āvuso hatthinaṃ sukhatthāya vane vissajjemā tvampana adhammikaṃ karosī"ti "kiṃ nāma bhante ñātakānaṃ saṅgaho navaṭṭati? Nanu "ñātakāñca saṅgaho"ti bhagavatā vuttanti.

Therā āhaṃsu: "sace tvaṃ amhākaṃ vacanaṃ nakareyyāsi tava icchānurūpaṃ karohi mayaṃ pana tayā saddhiṃ saṃvāsaṃ na karissāmāti" visuṃ nisīdiṃsu.

Tato paṭṭhāya dvegaṇā bhijjiṃsu. Tato pacchākāle atikkante tāmalindatthero bahussūtānaṃ vyattapaṭibalānaṃ sissānaṃ anuggahatthāya gahaṭāṭhānaṃ sattike "ayaṃ bahussuto ayaṃ mahā pañño"ti evamādinā vacī viññattiṃ samuṭṭhāpesi.

[SL Page 054] [\x 54/]

"Evaṃ kate kulaputtā sulabhapaccayavasena sāsanassa hitaṃ āvahituṃ sakkhissantī"ti katvā. Taṃ kāraṇaṃ satvā sīvalitthero evamāha: "kasmātvaṃ vacī viññattiṃ samuṭṭhāpetvā buddhapatikucchi taṃ kammaṃ karosi"ti? "Bhagavatā pana attano atthāya yeva vacī viññattiṃ samuṭṭhāpemi, nāttano atthāya. Sāsanassahi vepullatthāya evaṃ vacī viññattiṃ samuṭṭhāpemī."Ti sīvalittheropi "natvaṃ mama vacanaṃ karosi yaṃ yaṃ tvaṃ icchasi taṃ taṃ karohi ahaṃ panatayā saddhiṃ saṃvāsaṃ nagarissāmī"ti visuṃ hutvā saddhiṃsaka pakkhena nisīdi:tato paṭṭhāya tayo gaṇā bhijjiṃsu.

Evaṃ arimaddana nagare arahantattherassa eko vaṃso sīvalīttherassa eko, tāmalindattherassa eko, ānandattherassa eko'ti cattāro gaṇā ahesuṃ tesu arahantatthera gaṇo kasudhammapurato paṭhamaṃ āgatattā purimagaṇoti voharīyati. Aññepanapacchā āgatattā pacchāgaṇāti. Sīvalitthero arimaddana nagare yāvajīvaṃ sāsanaṃ paggaṇhitvā kaliyuge navutādhikeka pañcavassasate kāle kālama kāsi. Ānandatthero pana arimaddana nagare yeva catucattāḷīsa vassāni sāsanaṃ paggaṇhitvā chanavutādhike pañcavassasate kāle kālamakāsi. Tāmalindattheropi yāvajīvaṃ sāsanaṃ paggaṇhitvā aṭṭha navutādhike pañcavassasate kāle kālamakāsīti.

Aho! Saṃkhārasabhāvoti.

"Seyyathā'jagarasseva nābhiyā cakkamaṇḍale
Laggo saso bhamitvāpi disaṃ gacchati tammukhaṃ."

Tatheva sabbasattāpi maccucakkesu laggitā
Yāvajīvaṃpi dhāvitvā maccumukhaṃ upāgamu"nti.

Iccevaṃ arimaddanapure arahantehica gandhakārehica puthujjanehi jinasāsanaṃ nabhe vando viya vijjoti.

Tatthahi yadā anuruddharājā sudhammapurato sāsanaṃ ānesi. Tadā arahantā chasatasahassamattā āgatā. Sotāpattā sakadāgāmi anāgāmino pana gaṇanapathaṃ vītivattāti. Chattaguhindassa nāmarañño kālepi himavante gandhamādana pabbatato aṭṭha arahantā piṇḍāya rājagehaṃ agamaṃsū.

[SL Page 055] [\x 55/]

Rājāca pattaṃ gahetvā piṇḍapātena bhojetvā "idānī kuto āgatatthā"ti pucchi. Himavante mahārājagandhamādana pabba tato"ti. Atharājā atipasanno hutvā ka"idha temāsaṃ vassaṃ upagacchathā"ti yāvitvā vihāraṃ kārāpetvā adāsi temāsaṃhi anto gehe nimantetvā piṇḍapātena bhojesi.

Ekaṃ samayaṃ arahante gandhamādanapabbate nandamūla guhaṃ viya ekaṃ guhaṃ māpetvā dassehīti yāci. Teca arahantā nanda mūlaguhaṃ viya ekaṃ guhaṃ iddhiyā māpetvā dassesuṃ. Rājācatāya guhāya sadisaṃ ekaṃ guhaṃ kārāpesi. Nandamūlaguhākārena pana katattā nandā iti nāmampi akāsi.

Iccevaṃ chattaguhindassarañño kālegandhamādanapabbate nandamūlaguhato āgantvāarahantā sāsanaṃ patiṭṭhāpesuṃ.

Arahantabhāvoca nāmesa yathābhūtaṃ jānituṃ dukkaro, anupasampannānaṃ uttarimanussa dhammadassanassa paṭikkhittattā, arahattaṃvā patvāpi vāsanāya apparahitattā. Arahāpihi samāno ahaṃ arahāti anupasampannānaṃ kathetuṃ navaṭṭati. Arahattaṃ patvāpi ekacce vāsanaṃ vijahituṃ nasakkonti pakilindi vacchatthera vatthu cettha ñāpakaṃ.

Evaṃ loke arahantabhāvo jānituṃ dukkaro. Teneva mahākassapattherassa upaṭṭhākoeko bhikkhu attano upajjhāyassa mahākassapattherassa santike vasitvāpi tassaarahantabhāvaṃ najāni. Mahākassapattheraṃhi ekena saddhīvihārikena saddhiṃ arañña vihārato gāmaṃ piṇḍāya carantaṃ antarā magge pattādi parikkhāre gahetvā pacchato gacchantoyeva so saddhivihāriko evamāha: "lokasmiṃ bhante arahā arahāti pākaṭosutamattovāhaṃ bhavāmi. Nakadāvi diṭṭhapubbo"ti taṃsutvā theropacchā kaparivattitvā olokento "parikkhāre āvuso gahetvā arahantassa pacchā gacchanto yeva arahanta bhāvaṃ najānātī"ti āhāti.

Arimaddana kanagarepi sīlabuddhi polloṅka sumedha ttherā dayopi arahantāyeva ahesuṃ.Narapatirājāhi khaṇitthipāda pabbataṃ gantvā paccāgamanakāle antarāmagge ekissā mātikāya mahobhāsaṃ disvā idha puññaṃ kāretukāmo sakko dasseti maññeti manasi karitvā cetiyaṃ kārāpessāmiti tattharaṭṭhavāsīhi samaṃ bhumibhāgaṃ kārāpesi.

[SL Page 056] [\x 56/]

Athakho sīlabuddhi nāma thero evamāha: "puññaṃ mahārāja karissāmīti idaṃ bhumiparikammaṃ kārāpesi. Evaṃ kārāpettassate apuññaṃ yeva bhavati. No puññanti vatvā bahusattāmā kilamantuti manasikatvā rañño daṇḍakammena tajjanatthāya raññā dinnaṃ piṇḍapātaṃ na bhuñji rājāca "sace tvaṃ mayā dannaṃ piṇḍapātaṃ abhuñjitukāmo bhaveyyāsi. Mama vijite vasanto yeva tvaṃ mama piṇḍapātā namuñcyosi, raṭṭhavāsīhipi dinna piṇḍapāto mayhaṃ eva sattako, tanunāmamama piṇḍapātaṃ yeva tvaṃ bhuñjasi"ti āha. Sīlabuddhittheropi"sace ahaṃ evaṃ bhaveyyāmī sīhaḷadīpaṃ gantvā vasissāmī"ti cintetvā araññe vasi.

Atha tamatthaṃ jānitvā nagaradvāre ārakkhato eko yakkho rañño āgatakāle abhimukhaṃ ṭhṛtova bhayānakarūpī nisīdi. Atha nānā vijjākammehi apanentopi nāsakkhi apatetuṃ atha rājā nimittapāṭhṛke pakkosāpetvā pucchi: "kena kāraṇena ayaṃ yakkho idhanisinno"ti. "Tvaṃ mahārāja sīlabuddhi ttheraṃ agārava vasena pubbe kathesi. Yakkhāpi there ativiya pasannāti amhehisutapabbā. Tasmā yakkho bhayānakarūpaṃ dassetvā nisinno bhavissatī"ti āhaṃsu. Rājāpiamacce aṇāpesi"theraṃ pakkosathā"ti thero nāgacchi "sīhaḷadīpaṃ +yeva gamissāmī"ti ārabhi tamatthaṃ kasutvārājā ekaṃ caturaṅakgapaccayaṃnāma amaccaṃ pakkosāpetvā tvaṃ gantvā theraṃ pakkosāhīti pesesi. Caturaṅgapaccayoca chekatāya ekaṃ suvaṇṇamayaṃ buddhapaṭibimbaṃ kanāvāya ṭhapetvā mahāsamuddatitthaṃ agamāsi. Atha theraṃ sampāpuṇitvā "idāni idha bhagavā sammāsambuddho agamāsi, sīlabuddhitthero bhagavato sammāsambuddhassa dassanatthāya āgacchatū"ti dūtaṃ pesesi theropi"bhagavato sammā sambuddhassa dassanatthāya āgacchatu"ti vacanaṃ paṭākkhipituṃ buddhagārava vasena avisahatāya āgacchiti tathāhi:-

"Porāṇikānaṃ therānaṃ sambuddhe gāravaṃ yathā
Paṇḍito gāravaṃ buddhekare pasanna cetasā"ti.

Nāvaṃ abhirūhitvā thero bhagavato sammāsambuddhassa vandanamānana pūjāsakkārādīni akāsi. Therassa evaṃ vandanamānana pūjāsakkārādīni karontasseva vegena nāvā apagacchi. Athacaturaṅakgapaccayo evamāha: "idāni bhante tumhākaṃ

[SL Page 057] [\x 57/]

Ācariyassa sammāsambuddhassa sāsanaṃ paggaṇhituṃ yuttaṃ"ti rājāva amaccehi parivārito paccuggacchi. Nāvāya therassa hatthe gahetvā rājagehaṃ ānesi. Dvāraṃ sampatta kāle yakkho paṭhaviyaṃ nisīditvā theraṃ vandi.

Rājā rājagehaṃ patvā theraṃ nānābhojanehi bhojesi. Evañca avoca. "Ajjatagge bhante tvama'si mamācariyo bhagavato'ca ovādaṃ sirasā paṭiggahetvā anuvattissāmi"ti attano pañca putte'pi therassa adāsi. Te pañca kumārā therassa anuvattiṃsu. Thero te pakkosetvā vihāraṃ agamāsi. Antarāmagge kapakpiyapaṭhaviyaṃ pañca parimaṇḍalākārāni likhitvā tesaṃ rājakumārānaṃ dassetvā nivattāpesi. Rāja kumārā paṭinivattitvā taṃ kāraṇaṃ rañño ārocesuṃ. Rājāca tumhākaṃ puññaṃ kārāpanatthāya dassetīti vatvā tulāvasena tehi rājakumārehi suvaṇṇaṃ samaṃ katvā tena suvaṇṇena mūlaṃ katvā bhagavato dharamānakāle pasenadikosala raññā kārāpitaṃ candana paṭibimbaṃ viya visuṃ visuṃ paṭibimbāni kārāpesi.

Tesaṃ nidhānaṭṭhānabhutāni pañca cetiyānipi sakko kammavidhāyako hutvā patiṭṭhāpesi etthaca pubbe raññā pasīditvā therassa rājakumārādinnā. Mulaṃ ratanattayassa datvāpuna rājakumāre bhujisse kāretukāmatāya thero evaṃ saññaṃ adāsī'ti daṭṭhabbaṃ. Soca sīlabuddhitthero arahantagaṇa vaṃsoti daṭṭhabbo. Arimaddananagare yeca narapatirañño kāle kassapoka nāma thero desacārikaṃ caramānoyena polloṅka nāmakaṃ desaṃ tadavasari. Atha dve mahallakapolloṅkā manussā there atippasannatāya dve putte upaṭṭhākatthāya niyyādesuṃ. Polloṅkamanussānaṃ atipasannataṃ paṭicca theropi polloṅkattheroti voharīyati. Yadāca panaso thero sīhaḷadīpaṃ gantukāmo ahosi, tadā sakko devā namindo vyaggharūpaṃ māpetvā piṭṭhiyā yāva mahasamuddatīraṃ ānesi. Mahā samuddatīraṃ pana patvā nāvaṃ abhiruhitvā vāṇijehi saddhiṃ tari.

Mahāsamuddamajjhepana patvā sānāvā nagacchi. Niccalāva aṭṭhāsi. Athavāṇijā mantesuṃ."Amhākaṃ nāvāya alakkhī pāpa jano atthi kamaññe"ti. Evaṃ pana mantetvā salākadānamakaṃsu. Yāva tatiyampi therasseva hatthe kasalākā pubbekata kammavipāka

[SL Page 058] [\x 58/]

Vasena nipati. Idaṃ pana therassa pubbe katakammaṃ:-therohi tato attabhāvato sattame bhave ekasmiṃ gāme kula dārako hutvā kīlanatthāya ekaṃ sunakhaṃ nadiyaṃ otāretvā udake kilamāpesi. Evaṃ kilamantaṃ sunakhaṃ sayameva urena uggahetvā tatiraṃānesīti. Evaṃ vapubbekatakammassa vipāka vasena therasseva hatthe salākā nipati.Tadā vāṇijā udaka piṭṭhe khipiṃsu. Atha sakko devānamindo kumbhīlarūpaṃ māpetvā piṭṭhiyaṃ āropetvā anesi. Thero yakkhadīpaṃ patvā andha cakkhukānaṃ yakkhānaṃ attano mettānubhāvena cakkhuṃ labhāpesi. Yakkhāca therassa guṇaṃ ñatvā dveyakkha bhātike adaṃsu. Theroca sīhaḷadīpaṃ gantvā mahācetiyarūpaṃ loha pāsāda rūpaṃ sarīradhātuṃ mahābodhi kabījānica gahetvā paccāga māsīti.

Sumedhattheroca halaṃkassa nāma nagarassa dakkhiṇadisā bhāge muntimagāme puratthimāya anudisāya dinna nāmake vihāre vasi. Ṭhānassapana nāmavasena therassāpi dinnavihāro tveva nāmaṃ ahosi. So pi thero paṃsukūliko lajjīpesalo sikkhā kāmo jhānalābhī arāyeva so hi devasikaṃ devasikaṃ aṭṭhanava yojanappamāṇe pādacetiyaṃ gantvā vandi. Cetiyaṅgana vattañca akāsi. Tato āgantvā muttīmagāme piṇḍāyacari. Idaṃ therassa nibaddhavattaṃ. Aparānipivatthūni bahūni santi. Sabbānipana tānivitvāretvā vattabbā tipi gandhagāravabhayena navakkhāma. Sabbānipi hi vuccamānāni ayaṃ sāsanavaṃsadīpikā atipapañcā bhavissati.

Sammāsambuddhassa hi parinibbānato yāvajjatanā therānaṃ paramparavasena saṃghaṭoṭatvā ānayanameva ettha adhippetaṃ. Yathā navuttāni panana vatthūni adhunā kaabhiññālābhīnaṃ puggalānaṃ akhettabhāve pasaṅgañāṇa paṭibāhanatthaṃceva arimaddananagare bahunnaṃ abhiññālābhīnaṃ puggalānaṃ nivāsaṭāṭhānatādassanatthaṃ vuttāni. Vuttaṃ kacetaṃ bhikkhuni bandhakaṭṭhakathāyaṃ "paṭisamhidā pattehi kavassasahassaṃ sukkhavipassakehi vassasahassaṃ anāgāmīhivassasahassaṃ sakadāgāmīhi kavassasahassaṃ sotāpattehi vassasahassanti naevaṃ pañcavassasahassāni paṭivedhadhammo ṭhassatī"ti

[SL Page 059] [\x 59/]

Dīghanikāyaṭṭhakathāyaṃ pana saṃyutta nikāyaṭṭha kathāyañca "paṭisambhidāpakattehi vassasahassaṃ jaḷabhiññehi vassasahassaṃ tevijjehi vassasahassaṃ sukkhavipassakehi vassasahassaṃ pāti mokkhena vassasahassa"nti vuttaṃ.

Aṅguttara nikāyaṭṭhakathāyaṃ panana vibhaṅgaṭṭha kathāyañca "buddhānaṃparinibbānato vassasahassamevaka kapakaṭisambhidānibbatte tuṃ sakkontī tato paraṃ cha abhiññā tatopi asakkontā tisso vijjā nibbattiṃsu. Gacchante kālatāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva nayena anugāmino sakadāgāminosotāpannā'ti vuttāṃ evaṃnānānayehi aṭṭhakathāyapi āgatattā adhunāloke ariyapuggale hi bhavituṃ nasakkāti navattabbaṃ, ariyānameva bettassa adhunāpi sambhavato. Sace āraddhavipassakobhaveyya so arahā bhavituṃ sakko yevāti niṭṭhamettha gantabbaṃ. Aṭṭhakathāsupana nānā bhāṇakatherānaṃ nānāvādavasena vuttinti daṭṭhabbaṃ. Etta keneva pana nānākārena vādobhinnopi sāsanaṃ na bhijjatiyeva, sāsanassa abhinnataṃ yeva hi ettha pamāṇanti. Evaṃ marammamaṇḍale arimaddana nagare anekehi arahanta sātehi sāsanaṃ vijjotati. Bhagavato pana parinibbānato tiṃsādhikānaṃ navavassasatānaṃ upari marammaraṭṭheteḍlī cauḍ nāmena raññā samakāle vasena sīhaḷadīperajjaṃ pattassa mahānāmarañño kāle buddhaghosa buddhadattattherehi kapabhuti te te mahātherā tene gandhe akaṃsu.

Tato pacchā satisamādhipaññā mandaka vasena sukhāvabodhanatthaṃ ṭīkāyo äkaṃsu. Arimaddananagare jinacakke satta navutādhike chasate sahasseva sampatte tiṇṇaṃ piṭakānaṃ mulabhūtesu saddanayesu sotārānaṃ chekatthāya mahāsamuddeviya ānando nāma mahāmaccho tīsu piṭakesu sāṭṭhakathesu viloḷetvā aggavaṃso nāma thero saddanītippakaraṇaṃ akāsi. Arimaddana nagarehi uttarājīvattherādīnaṃ sīhaḷadīpaṃ gamanato pubbeyeva tayo mahātherā pariyatti visāradā ahesuṃ. Mahāaggapaṇḍito tassa saddhivihāriko dutiyaagga paṇḍito tassa bhāgineyyo tatiya aggapaṇḍitoti. Tatiya aggapaṇḍito pana aggavaṃsoti pi voharīyati.

Tasmiñca kāle arimaddananagaravāsino saddakovidā baha

[SL Page 060] [\x 60/]

Vo sannīti yāca laṅkādīpā kittighoso patthari. Tasmāsihaḷadīpikā saddakovidā vimaṃsetukāmā hutvā arimaddana nagaraṃ agamaṃsu. Tadā arimaddananagaravāsino bhikkhu saddanīti pakaraṇaṃ dassesuṃ. Sīhaḷadīpikāca taṃdisvā upadhārentā ka"saddavisaye ayaṃ gandhoviya sīhaḷadīpe gandho natthi, imasmiṃ pakaraṇe āgatavinicchayampi kasakalaṃ najānimhāti nānappakārehi thomesudinti. Yāvajjatanā kathāmaggo na upacchinnoti.

Arimaddana nagare sīhaḷadīpaṃ gantvāka paccāgato chappado kanāma saddhammajotapālatthero saddanaye chekatāya sutta niddesaṃ akāsi. Paramatthadhammeca chekatāya saṃkhepakavaṇṇanaṃ nāmācāradīpakañca vinaye chekatāya vinayaguḷhadīpaniṃ simālaṃkārañca akāsi. Attano katānaṃ gandhānaṃ nigame saddhamma jotipāloti namūlanāmena vuttaṃ. Kusima nagare pana chappada gāme jātattā ṭhānassa nāmena chappadoti. Pākaṭo. Kukhana kanagarepana chappadoti voharitopi eko thero atthi, so alajji dussīlo ekacce pana nāma sāmaññalesa mattena pattalaṅkaṃ sīlavantaṃ pesalaṃ sikkhākāmaṃ chappadattheraṃ alajji dussīlabhāvena upavadanti. Yathānāma sāmaññalesa mattena mallaputtaṃ āyasmantaṃ dabbaṃ asamācārenātima. Arimaddana nagare yeva alauḍsītu nāmakassarañño kāle mahā vimala buddhitthero cūlavimalabuddhittheroti dve therā pariyatti visāradā ahesuṃ. Tesu mahāvimalabuddhitthero kaccāyanassa saṃvaṇṇanaṃ nyāsagatthaṃ akāsi. Keci pana sīhaḷadīpavāsikavimalabuddhitthe naṃ akāsīti vadanti cūlavimalabuddhittheropana vuttodayassa porāṇaṭīkaṃ akāsi. Keci pana sīhaḷadīpavāsi vimalabuddhitthero kanaṃ akāsīti vadanti cūlavimalabuddhittheropana vuttodayassa porāṇaṭīkaṃ akāsi. Chandosāratthavikāsiti. Saddhammañāṇatthero akāsi. Vacanatthajotiṃ pana vepullatthero akāsi. Nyasagandhassa poraṇaṭīkaṃ narapatirañño kāle eko amacco akāsi. So hi rañño ekaṃ orodhaṃ kapaṭicca jātaṃ ekaṃ dhītaraṃ disvā vānaro kakaviya lepelaggito tissaṃ paṭibaddhacitto hutvā laggi. Tamatthaṃ jānitvā rājā evamāha "sace etaṃ iccheyyāsi ekaṃ ganthaṃ paripuṇṇavinicchayaṃ kaguḷhatthaṃ karohi. Sace tvaṃ tādisaṃ ganthaṃ kātuṃ sakkuṇeyyāsi etaṃ labhissasī"ti. Athaso nyāsassa saṃvaṇaṇana porāṇa ṭīkaṃ akāsi.

[SL Page 061] [\x 61/]

Tato pacchā hīnāyā kaka'vattitassa dhītaraṃ datvā rajjuggāhā maccaṭṭhāne ṭhapesi. Yaṃ marammavohārena taṃpyeṃiti vuccati tena pana katattā sopi gantho taṃ nāmena vuccati. Kārikaṃ tassāca saṃvaṇṇanaṃ chattaguhindassa nāma raññokāle dhamma senāpatitthero tena kira kārāpite nandaguhāya samipenandavihāre nisīditvā akāsi. Tasmiñcakāle gandhamādana pabbate nandamūlaguhato arahantā āganantvā tasmiṃ kavihāre kavassaṃ upagacchiṃsu. Tesaṃ sammukhe katattā ye vetaṃ paṇḍitehi sārato paccetabbanti ācariyā vadanti. Vaccavācakaṃ pana dhammadassī nāma sāmaṇero akāsi. Saddattha bhedacittaṃpana arimaddana nagarasamīpe ṭhitassa khaṇitthipāda pabbatassa samīpe ekasmiṃ gāme vasanto saddhammasirināma thero akāsi. So yeva thero brihajaṃ(bṛhajjātakaṃ) nāma vedasatthaṃ pi marammabhāsāya parivattesi.

Ekakkharakosampana saddhammakintitthero akāsi. Kaliyuge sattāsītādhike aṭṭhasate sampatte micchā diṭṭhikānaṃ jaluma saññitānaṃ kulānaṃ bhayena sakalepi tambadiparaṭṭhe sāsanobhāso milāyi. Bahunipi potthakāni aggibhayena nāse suṃ. Tadā taṃ pavattiṃ passitvā "sace pariyattidhammo vinasseyya paṭipattidhammopi nassīssati paṭipattidhamme nassantekuto kaparipedhadhammo bhavissatīti saṃvegaṃ āpajjitvā imaṃ ganthaṃ akāsī'ti taṭṭīkāyaṃ vuttaṃ.Mukhamattasāraṃ sāgaratthero akāsi.

Kaliyuge ekāsītādhike pañcasate sampatte ekaṃ dahara puttaṃ kālaṃkataṃ paṭicca saṃvegamāpajjitvā paccekabuddhattaṃ patthayantassa jeyyasiṃkha kanāmakassarañño putto casvā kanāmakorājā rajjaṃ kāresi. Dhammarājātipi nāmalañjaṃ paṭiggaṇhi. Tīsupana piṭakesu yathābhūtaṃ vijānanatāya maramma kavohārena casvāti vohariyati. Sova kira rājā pakāḷi aṭṭha tathāṭīkāganthantaresu aticheko. Tena pakiṭakattaye sākaccha kamattampi kātuṃsamatthonāma natthiti uggahita tipiṭako hutvā bhikkhusaṃkhassapi divase divase sattahi vārehi ganthaṃ vācesi.

Khaṇitthipāda pabbatassa samīpepi ekaṃ taḷākaṃ karopetvā tattharājāgāraṃ kārāpetvā tattha nisīditvā ganthaṃvācesi. Sabbāni pana rājūnaṃ kiccāni puttasseva uparājassa nīyyā

[SL Page 062] [\x 62/]

Desi. Ganthaṃ uggaṇhantānaṃ orodhānamatthāya saṃkhepato saddabinduṃnāma pakaraṇaṃ paramatthabunduñcanāma pakaraṇaṃ akāsi. Tassa hi cittaṃ kapariyattiyaṃ yeva ramati. Aññampana rājakiccaṃ suṇitumpi na icchi. Anuruddharājā "anāgate ahaṃ rājābhavakissāmi tadāyeva imāni sāḷibījāni uṭṭhahantuti adhiṭṭhahitvā ropesi. Tāni tassa rañño kāle uṭṭhahiṃsu. Teneva "anuruddharājāyevā" yanti raṭṭhavāsino sañjāniṃsu. Sammuti rājā anuruddharājā casmā rājāti ime tayo ekasattānāti vadanti. So rājā ekampi cetiyaṃ akāsi. Nataṃ niṭṭhṛṃ agamāsi pariyattiyaṃyeva parivārakattāti rājavaṃse āgataṃ. Loka sammutivasena kakkhaḷadine iṭṭhakāni kārāpetvā tasmiṃyeva dine bhumiṃsamaṃ katvā tasmiṃyevadine aññampi sabbaṃ kārāpesi. Tena marammavohārena pyattadhā cetiyanti yāvajjatanāpākaṭaṃ. Tassarañño ekādhītaṃ vigatyatthaṃ nāma ganthaṃ akāsīti.

Pubbekira kaarimaddananagare uggahadhāraṇādivasena sāsanaṃ ativiya virūḷhamāpajji. Arimaddananagare yeva hi eko vuḍḍhapabbajito bhikkhu ganthaṃ likhituṃ silālekhana daṇḍehi icchanto rājagehaṃ pāvisi. Rājākena āgatosīti pucchi. "Ganthaṃ likhituṃ silālekhanadaṇḍehi icchanto āgatomhi"ti "evaṃ mahallako tvaṃ ganthaṃ mahussāgena pariyāpakuṇantopi ganthesu chekatāya okāsaṃ napassāmi, savehi musalo aṅkuraṃ uṭṭhāpetvā rūheyya evaṃ sati tvaṃ ganthesu chekataṃ āpajjeyyāsī"ti āha. Tato pacchā vihāraṃ gantvā devasikaṃ devasikaṃ eka vadantakaṭāṭhapakpamāṇamattaṃ lekhanaṃ uggahetvā kaccāyana abhidhammatthasaṃgahapakaraṇāni ādiṃ katvā ācariyassa santike uggaṇhi. So acireneva ganthesu chekataṃ patvā musale kajamburukkhaṅkuraṃ bandhitvā ussāpetvā rājagehaṃ pāvisi. Atha "taṃrājāka pucchi: vakena āgatosīti. Ayaṃ namahārājamusaloaṅkuraṃ uṭṭhāpetvā rūhatīti ācikkhituṃ āgatomhi"ti āha. Rājā etassa ganthesu chekataṃ pattomhīti navuttaṃ hotīti jānitvā taṃ saccaṃvā alikaṃvāti vīmaṃsanatthāya mahātherānaṃka santikaṃ pahiṇi. Mahātherāpi guḷhaṭāṭhānaṃ pucchiṃsu sopi pucchitaṃ pucchitaṃ vyākāsi. Athaso bhikkhu mahāthere evamāha. 'Tumhe bhante maṃ bahuṃkapucchatha. Ahampi tumhe pucchituṃ icchāmi, okāsaṃ dethāti yācitvā ka"äññasamāna cetasikantī ettha aññasaddassa

[SL Page 063] [\x 63/]

Avadhyāpekkhattā avadhipadaṃ uddharitvā dassethā"ti pucchi. Mahā therāpipubbe amanasikatattāsīghaṃ vissajjituṃ nasakkhiṃsu. Rājā tamatthaṃ sutvā tuṭṭhacitto hutvā disāpāmokkhanāmena ācariyaṭāṭhāne ṭhapesi. Sopanabhikkhu aganthakārakopi ganthakārako viya. Pacchimānaṃ jānatānaṃ dinnopadesavasena upakāraṃ katvā sāsane uppajjitī.
Honti cettha:

Ahaṃ mahallako homi duppañño pariyattikaṃ
Uggahaṃ mahussāhena nasakkhissāmi jānituṃ.

Evaṃñca nāti maññeyya nāpposukkatamāpajje
Saddhamme chekataṃkāmo ussāhaṃ ca kareposo.

Vuḍḍha pabbajito bhikkhu mahallakopi duppañño
Āpajji chekataṃ dhamme taṃ ho! Pekkhantu soratāti.

Pubbe kira arimaddananagare mātugāmāpi ganthaṃ uggaṇhiṃsu. Yebhuyyena uggahadhāraṇādivasena pariyattisāsanaṃ paggahesuṃ. Mātugāmāhi aññamaññaṃ passantā "tumhe kittakaṃ ganthaṃ uggaṇhātha kittakaṃ ganthaṃ vācuggataṃ karothā'ti pucchanti. Eko kira mātugāmo ekaṃmātugāmaṃ pucchi: tvaṃ idāni kittakaṃ ganthaṃ cācuggataṃ karosīti? Ahaṃ pana idāni daharaputtehi palibodhattā vyākulaṃ patvā bahuṃ ganthaṃ vāvuggataṃ kātuṃ nasakkā, samanta mahāpaṭṭhāne pana kusalattika mattaṃca vācuggataṃ karomīti āhā"ti. Idaṃpi arimaddananagara vāsīnaṃ mātugāmānaṃpi pariyattuggahaṇe ekaṃ vatthu. Ekaṃ kira bhikkhuṃ piṇḍāya carantaṃ ekavādasavassikā daharitthi pucchi: kiṃ nāmosi tvaṃ bhanteti? Ka"khemā nāma aha"nti. "Kathaṃhi bhante pumāva samāno itthiliṅgena nāmaṃakāsi"ti āha. Atha anto gehe nisinnā mātā sutvā dhītaraṃ āha: 'tvaṃ rājādi gaṇassa lakkhaṇaṃ najānāsi'ti. Āmajānāmi, ayaṃ pana khema saddo na rājādigaṇa pakkhaṃ bhajatī"ti atha mātā evamāha:ayaṃ pana khemasaddo ekadeseneva rājādigaṇapakkhaṃ gajatīti. Ayaṃ panatthe dhītu adhippāyo "narājādisaddo kadāci rājoti paccattavacanavasena okāranto dissati, vinā devarājoti ādisamāsavisaye, khemasaddo kapana katthaci khemotica khemantica liṅgantaravasena rūpantaraṃ dassasi teneva khema saddo na rājādigaṇoti veditabbo"ti.

[SL Page 064] [\x 64/]

Ayaṃ pana mātu adhippāyo:khemasaddo abhidheyyaliṅgattā tiliṅgīko yadā pana saññāsaddādhikāre paccattavacana vasena khemāti ākāranto dissati tadāekadesena khemasaddo rājā digaṇapakkhaṃ bhajatīti. Idampi ekaṃ vatthu.

Arimaddananagare kira ekassa kuṭumbikassa eko putto dve dhītaro ahesuṃ. Ekasmiñcakāle ghammābhībhutattā gehassa uparitale nahāyitvā nisīdi. Atha ekādāsī gehassaheṭṭhā ṭhatvā kiñci kammaṃ karontī tassa kuṭumbikassa guyhaṭṭhānaṃ olokesi. Tamatthaṃ jānitvā kuṭumbiko sākhaṃ olokesīti ekaṃ vākyaṃ bandhitvā puttassa dassesi,imassa atthayojanaṃ karohīti. Atha putto atthayojanaṃ akāsi: sākhaṃ rukkhasākhaṃ olokesi udikkhatī"ti athapacchā ekāyadhītuyā dassesi imassa atthayojanaṃ karohīti. Sāpi atthayojanaṃ akāsi. Sāsunakhokhaṃ ākāsaṃ olokesi udikkhatīti. Atha pacchā ekāya dhītuyā dassesi"imassa atthayojanaṃ karohī"ti sāpi atthayojanaṃ akāsi "sā itthi khaṃ aṅgajātaṃ olokesi mukhaṃ uddhaṃ katvā olokesī"ti idaṃ pi ekaṃ vatthu.

Ekokira sāmaṇero ratanapuravāsīarimaddananagaremātu gāmāpi saddanayesu atikovidāti sutvā ahaṃ tattha gantvā jānissāmīti arimaddananagaraṃ gato. Atha antarāmagge arimaddana nagarassa samīpe ekaṃ daharitthiṃ kappāsavatthuṃ rakkhitvā nisinnaṃ passi. Atha sāmaṇero tassā santikaṃ maggapucchanatthāya gacchi. Atha daharitthi sāmaṇeraṃ pucchi: kuto āgatosīti sāmaṇero āha: ratanapurato ahaṃ āgacchatīti. "Kuhiṃ gacchasīti vutte arimaddananagaraṃ gacchatīti āha. Atha daharitthi evamāha: "tvābhante saddayogavinicchayaṃ anupadhāretvā kathesi. Amśayo gaṭṭhānehi tvaṃ nāmayogasaddena yojetvā kathesi. Nanu paṇḍitānaṃ vacanena nāma paripuṇṇatthena aviruddhasaddana yena puṇṇindusaṃkāsena bhavitabba"nti.

Athasāmaṇero "khettavatthuni rakkhanti duggatā dahari tthipi tāva saddanayakovidā kahoti.Kimaṅgapana bhogasampannā mahallakatthiyotilajjitvā tato yeva paṭinivattitvā paccā gamāsīti.

Idaṃ marammamaṇḍale tambadīparaṭṭhe aramaddananagare
Theraparamparāvasena sāsanassa patiṭṭhānaṃ.
---------

[SL Page 065] [\x 65/]

Idāni marammamaṇḍale yeva jeyya vaḍḍhana raṭṭhe ketumatī nagare sāsanavaṃsaṃ vakkāmi. Kaliyugehi dvisattā'dhike aṭṭha vassasate sampatte jeyya vaḍḍanaraṭṭhe ketumatī nagare mahāsiri jeyyasūro nāmarājā rajjaṃ kāresi. Atichekaṃ devanāganāmakaṃ ekaṃ hatthiṃ nissāya vijitaṃ vitthārama kāsi. Tassapanarañño kāle kaliyuge dvinavutādhike aṭṭha vassasate sampatte mahāparakkamonāma thero sīhaḷadīpato nāvāya āgantvā ketumatī nagaraṃ sampatto. Rājāca dvāravatī nagarassa dakkhiṇadisābhāge mahāvihāraṃ kārāpetvā tassa adāsi, niccagattampi. Tasmiñca vihāre sīmaṃsammannitvā tissaṃ sīmāyaṃ tulāvasena attanā samaṃkatvā lohamaya buddhappaṭibimbaṃ kārāpesi. Tañca buddhappaṭibimbaṃ sampattalaṅkādīpanti nāmena pākaṭaṃ ahosi.

Tassa rañño kāle surāmeraya sikkhāpadaṃ paṭicca vivādo ahosi. Kathaṃ"bījatopaṭṭhāyāti sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato paṭṭhāya, tālanālikerādīnaṃ puppharaso pupphato galitā 'bhinava kālato paṭoya ca na pātabbo"ti kaṅkhāvitaraṇīṭīkādīsu vutta vacane adhippāyaṃ vipallāsato gahetvā tālanālikerādīnaṃ raso galitā 'bhinavato paṭṭhāya pivituṃ naṭṭatīti ekaccevadanti. Ekaccepana evaṃ vadanti. "Tālanālikerādīnaṃ raso galitā 'bhinava kāle pivituṃ vaṭṭatī"ti.

Tattha pubba pakkhe ācariyānaṃ ayamadhippāyo "bījato paṭṭhāyā"ti ettha sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato paṭṭhāya na pātabbo. Tālanālikerādīnaṃ puppharaso ca galitā'bhinava kālato yeva na pātabbo"ti.

Ayaṃ pana apara pakkhe ācariyana madhippāyo. "Bījato paṭṭhāyā'ti ettha sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato paṭṭhāya na pātabbo. Tālanālikerādīnaṃ sambhārehi paṭiyādito puppharaso pupphato galitā 'hinava kālato na pātabboti.

Evaṃ tālanālikerādīnaṃ raso galitā 'hīnavakālato paṭṭhāya pātuṃvaṭṭati navaṭṭatīti? Vivādaṃ karontānaṃ majjhe nisīditvā sampatta laṃṅkā mahā parakkamatthero tādisaṃpivituṃvaṭṭatīti vinicchini. Surāvinicchayañca nāmaganthaṃ akāsi. Evaṃ

[SL Page 066] [\x 66/]

Ketumatī nagaraṃ māpettaṃ mahāsirijeyya sūraṃ nāma rājānaṃ nissāya ketumatiyaṃ sāsanaṃ patiṭṭhahi.

Idaṃ marammamaṇḍale yeva ketumatī nagare
Sāsanassa patiṭṭhānaṃ.
---------
Idāni marammamaṇḍale tambadīparaṭṭhe yeva bandhapura sāsanavaṃsaṃ cakkhāmi. Kaliyugehi catusaṭṭhādhike chavassasate tayo bhātikā kittitara cyosvā nāmakaṃ rājānaṃ rajjatovāvetvā bandhapura nagare rajjaṃkāresuṃ. Tadā kittitara nāmakassa rañño ekoputto cīnaraṭṭhinda rājānaṃ yācitvā bahuhi senaṅgehi bandhapura nagaraṃ samparicāretvā aṭṭhāsi. Atha tīsu piṭakesu chekaṃ ekaṃ mahātheraṃ pakkosetvā matte suṃ. Thero evamāha: "janapadāyatta midaṃ kammaṃ samaṇānaṃ na kappati vicāretuṃ, ahampisamaṇo nāṭakehipana saddhiṃ mattethā"ti. Athanāṭake pakkosetvā mantesuṃ. Nāṭakāpi"sacekāraṇaṃ natthi, evaṃ sati phalaṃ na bhaveyya sacepūtinatthi makkhikāna sannipateyyu"nti gītaṃ gāyitvā udakekīḷanti.

Atha tecatayo bhātikā taṃsutvā kittitaranāmakaṃ rājānaṃ bandhanāgārato gahetvā māretvā "idāni yaṃ rajjeṭhapayissāmāti cintetvā tumhe āgacchatha idaṃ tassasīsaṃ idāni esa paralokaṃ gato"ti sīsaṃdassesuṃ, athacīnaraṭṭhasenāyopi "idā ni rājavaṃsiko natthi, tena yujjhituṃ na icchāma. Yaṃrajje ṭhapayissāmāti katvā mayaṃ agatā, idāni so natthi" ti vatvā nivattitvā agamaṃsu.

Soca thero "nāṭakehi saddhiṃ mantethā"ti ettaka meva vuttattā bhikkhubhāvato namuñciti daṭṭhabbaṃ.

Vūttañcetaṃ-

"Pariyāyova āṇatti tatiye dutiye pana
Āṇatti yeva sesesu dvaya metaṃ nalabbhatīti'

Tasmiṃ pana bandhapure arīmaddana nagare arahatta gaṇavaṃsikā jappada gaṇavaṃsikā ānanda gaṇavāsikā therābahavo vasanti. Tehi pana kata gantho nāma koci natthīti.

Idaṃ bandhapure sāsanassa patiṭṭhānaṃ.
---------

[SL Page 067] [\x 67/]

Idāni marammamaṇḍale tambadīparaṭṭhe yeva vijayapure sāsana vaṃsaṃ cakkāmi.

Kaliyugehi catusattatādhike chavassa sate sihasūronāma rājā vijaya puraṃ māpesi. Tato pacchā dvīsu saṃvaccharesu atikkantesu camuṃnadiyaṃ matasetibhaṃ ekaṃ labhitvā ekasetīhindoti tassa nāmaṃ pākaṭaṃ ahosi. Tassa rañño kāle vijayapure sīlavattālajjipesalā bhikkhu bahavo natthi. Arimaddana nagarato anuruddha rājakāle rājabhayena nilīnehi avasesa samaṇakuttakāyeca bahavo āsuṃ. Pacchācūḷa arahantatthera dibbacakkhuttherānaṃ āgatakāleyeva lajjipesalā bhikkhu balavantā hutvā gaṇaṃ vaḍḍhāpesuṃ. Rājāca dibbacakkhuttharaṃ antepuraṃ pavesetvā devasikaṃ piṇḍapātena bhojesi. Anuruddha raññātāmbula mañjūsāyaṃ ṭhapetvā pūjitā sattadhātuyo labhitvā tāsaṃ pañcadhātuyo sīkhovuṃ cetiyenidhānaṃ akāsi. Avasesā pana dve dhātuyo puññassa nāma amaccassa pūjanatthāya niyyādesi. Soca amacco jeyyapure puññacetiye nidhānaṃ akāsi.

Tadāca kirasamaṇa kuttakā gahaṭṭhāviya rāja rājamahāmattānaṃ santike upaṭṭhānaṃ akaṃsu. Kaliyuge catu asītādhike chavassasate sampatte sīhasūrarañño jeṭṭhaputto ujano nāmarājā rajjaṃ kāresi. Sopana "avapeṃcyā" nāmake dese campaka kaṭṭhamaye satta vihāre kārāpesi. Dvivassādhike satta vassasate kāle te vihārāniṭṭhaṃ agamaṃsu.

Tesu vihāresu campakaṃnāma padhānavihāraṃ amacca puttassa sudhamma mahā sāmittherassa adāsi. So pana thero arimaddana nagare arahantattherassa vaṃsikoti daṭṭhabbo.

Veḷuvanaṃ nāma parivāra vihāraṃ pana ābhidhammikassa ñāṇadha jassa nāma therassa adāsi. Sopi arahantattherassa vāsiko. Jetavanaṃ nāma parivāra vihāraṃ pana sakala vinaya piṭakaṃ vācuggataṃ katassa guṇārāmattherassa adāsi. So pana thero arimaddana nagare yeva ānandattherassa vaṃsiko. Kulavihāraṃnāma parivāravihāraṃ ādiccaraṃsinonāma therassa adāsi. So pi ānandattherassa vaṃsikoyeva. Suvaṇṇa vihāraṃ sudhammālaṅkārassa nāma therassa adāsi. So pi ānandatthera vaṃsikoyeva. Nīca

[SL Page 068] [\x 68/]

Gehaṃ nāma parivāra vihāraṃ varapattassa nāma therassa adāsi. So pana sudhamma mahā sāmattherassa antevāsiko dakkhiṇa koṭiṃ nāma parivāra vihāraṃ siripuñña vāsino nāmatherassa adāsi. So pi sudhamma mahā sāmattherassa antevāsikoti. Tesaṃ vihārānaṃ āsannaṭṭhāne rājā sayameva hatthena gahetvā mahābodhirukkhaṃropesi. Tesaṃ vihārānaṃ paṭijagganatthāya bahūnipi khetta vatthūni adāsi, ārāmagopaka kulānīca. Tesaṃ pana therānaṃ sudhamma purārimaddana pura bhikkhu vaṃsikattā lajjīpesalatā viññā tabbā,teneva vijaya puresāsanaṃ ativiya parisuddhaṃ ahosīti daṭṭhabbaṃ. Tesampi sissa paramparā aneka sahassappamāṇā ahesuṃ. Evaṃ lajjipesalānaṃ yeva bhikkhūnaṃ santikākecisaddhivihārikā kīṭāgirimhi assaji punabbasukāviya alajji dussīlā uppajjiṃsu. Seyyathāpināma madhuramba rukkhato ambilabhalanti. Tepana bahu anācāraṃ cariṃsu yeva. Idaṃ pana tesaṃ mūla uppattidassanaṃ. Rājāhi tadā tesaṃ vihārānaṃ paṭijagganatthāya bahūni khetta vatthuni adāsi. Tesu khetta vatthusu balivicāraṇatthāya sudhamma mahā sāmitthero ekacce bhikkhū ārakkhaṇaṭṭhāne ṭhapesi. Ārakkhaṇa bhikkhūhi pana dhammānuloma vasenakassakānaṃ ovādāpesi. Khettavatthūsāmi bhāgampi paṭiggaṇhāpesi. Tasmiñca kāle khetta vatthuni paṭicca bhikkhu kavivādaṃ akaṃsu.

Atha taṃ vivādaṃ sutvā sāsana dharattheroca dve parakka mattherāca tato nikkhamiṃsu. Nikkhamitvā sāsanadharatthero khaṇittipāda pabbate nisīdi. Dve parakkamattherāpana segayiṃ pabbatakandare nisīdiṃsu. Tesaṃhi nivāsaṭṭhānattā yāvajjatanā taṃṭhānaṃ parakkamaṭṭhānanti pākaṭaṃ ahosi. Tepana therā ekacārāti vohariṃsu. Avasesāpana bhikkhū gāmavāsī bahucārāti vohariṃsu. Tato paṭṭhāya araññavāsī gāmavāsīvasena visuṃgaṇāhonti. Vihārassa dinnānaṃ khetta vatthunaṃ balippaṭiggāhaka bhikkhūnampi saṃghajāti samaññā ahosi. Kaliyuge catuvassādhike sattasate ujanassa rañño dharamānasseva kaniṭṭhabhātiko "cyosvā" nāma rājakumāro rajjaṃgaṇhi. Ayampana tassa aṭṭhuppatti:

Ujanonāma rājā "tvaṃ samuddamajjhaṃnāma gāmaṃgantvātattha nisīditvā tatruppādabaliṃ bhuñjāhī"ti nīyyādesi so pana rāja kumāro luddakammesuyeva abhiramaṇasīlo, ekasmiṃ samaye

[SL Page 069] [\x 69/]

Migavaṃgantvā paccāgata kālerattiyaṃ supinaṃ passi, sakko devānamindo āgantvā "uposathasīlaṃ samādiyāhi, evaṃ sati acireneva setibhelabhissasī"ti vatvā tāvatiṃsa bhavanaṃ punagatoti. Socarāja kumāro tatopaṭṭhāya uposatha sīlaṃ samādiyi. Pacchākālepi attano hatthe guthena kilinnaṃ bhavatīti puna supinaṃ passi. So acireneva pañcasetihelabhi, atha eko amacco gantvā rañño tamatthaṃ ārecesi. Rājā tuṭṭha citto "hutvā mama kira honto kaniṭṭha bhātiko pañcaseti bhelabhī"ti rāja purisānaṃ majjhesaṃvaṇṇesi. Amacco puna rāja kumārassa santikaṃ gantvā tamatthaṃ ārocesi.Rājakumāropi mamabhātiko rājā akathita pubbaṃvācā peyyaṃ vadatīti ārādhito puna gantvā tamatthaṃ rañño ārocāpesi. Rājāpitatheva avadi. Taṃsutvā rājakumārobhiyyo so pasīdi. Kasmā pana ujano rājā kittī taraṃ nāma rāja kumāraṃ kaniṭṭha vohārena na vadatīti, ekasetibhindohi rājā aparassa rañño deviṃgabbhiniṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Ṭhapetvā acireneva ujanaṃ vijāyi. Teneva na ujano ekaseti bhindassa putto. Kittitaro nāma rāja kumāro yeva ekaseti bhindassaputto tasmā taṃ kāraṇaṃ paṭicca so taṃ kaniṭṭha vohārena na vadatīti kaniṭṭho pañcasetibhe. Alabhīti sutvā rājābhāyitvā kaniṭṭhassa rajjaṃ niyyādesi. Rājārājagehassa pacchimadvārena nikkhami. Kaniṭṭho purimadvārena pāvisi. Pañcannaṃ panasetibhānaṃ laddhattā pañcaseti bhindoti pākaṭo. Mūlanāmaṃ panassa sīhasūroti daṭṭhabbaṃ. Tassa rañño kāle bahu alajjino gāmasāmanta kavihāre vasitvā aneka vidhaṃanācāraṃ cariṃsu. Sudhammapura arimaddana purato parampara vasena āgatābhikkhūpi bahulajjino sikkhā kāmā santi.

Atha tassa rañño bhattaṃ paribhuñjanakāle eko samaṇa kuttako aṭṭhaparikkhāre gahetvā āgantvā rañño sammukhe aṭṭhāsi. Kimatthāya āgatosīti pucchite piṇḍapātatthāya āgatomhi'ti āha. Atharājā sayaṃ bhuñjissāmīti ārabhitvāpi atippasannatāya pana suvaṇṇapātiyā paṭiyāditaṃ sakalampi bhattaṃ adāsi. Atharājā evaṃ cintesi. "Ayaṃ bhikkhu piṇḍapātatthāya upamajjhantikaṃ yeva āgantvā aṭṭhāsi. Na so puthujjana bhikkhu athakho abhiññālābhī arahābhaveyya, mama puññatthāya āgato bhaveyya, maṃ anukampaṃ upādāyaṃ"ti.

[SL Page 070] [\x 70/]

Evaṃ pana cintetvā ekaṃ rājapurisaṃ āṇāpesi tassa pacchā anugantvā oloketuṃ tassa pana samaṇa kuttakassa sayaṃ alajji bhutattāva attano bhariyā paccuggantvā pattaṃ gaṇhi. Taṃdisvārāja puriso rañño santikaṃ gantvā paṭhamameva evaṃ cintesi "sace yathābhūtaṃ āroceyyaṃ, rañño pasādo vinasseyya, evaṃ pana anārocetvā yathā rañño pasādo bhiyyoso mattāya bhavye mayhampilābhouppajjeyya samaṇakuttakopi rājāparādhato vimucceyya evaṃ ārocessāmī"ti. Evaṃ pana cintetvā "ahaṃ mahā rāja taṃ anugantvā olokesiṃ, atha mama evaṃ olokentasseva antaradhāyī"ti ārocesi. Rājābhiyyo so mattāya pasīditvā hatthaṃ pasāretvā "yathāhaṃ maññāmitathā avirajjhana meveta"nti tikkhattuṃ vācaṃ nicchāresi. Rājapurisassaca dātabbaṃadāsi. Tasmiṃ yeva divase eko amacco rañño paṇṇākāratthāya valāhakaṃ nāma ekaṃ turaṅgamaṃ adāsi. Atharājā "mama puññānubhāvena esaladdho"ti sampahaṃsi. Taṃ pana turaṅgamaṃ ārohetvā ekaṃ hatthārohaṃ pājāpesi. Athamahājanassa olokentassa hatthārohassasīse veṭhana dussaṃyeva dassetvā ākāse pakkhandho bakoviya paññāyi.Sopana turaṅgamo pātova vijaya purato gacchanto pabbatabbhantara nagaraṃ sāyaṇha samaye pāpuṇi. Abbhavijambhana asso'tipi nāmaṃ akāsi.

Iccevaṃ samaṇa kuttakādārampi pesesuṃ, pageva itaraṃ anācāraṃ. Teneva te samaṇakuttakā rañño mallaraṅgampi pavisitvā mallaṃyujjhiṃsu. Tesu pana samaṇakuttakesu "oṅdṃsibovuṃ" saṅghajonāma samaṇakuttako mallakamme ativiya cheko so kira saṃvacchare saṃvacchare rañño mallaraṅge jayitvā paṇṇarasavācīsativā asse paṭilabhīti. Ratanapura nagare mallakamme atichekoekokamboja kuliko atthi. So ratanapuranagare jeyya puranagareca attanā samathāmaṃ mallapurisaṃ alabhitvā vijayapuraṃ āgantvā campakavihārassa dvārasamīpe mallasabhāmaṇḍape pavisitvā mallakammaṃ kātuṃ icchāmīti rañño ārocesi. Atharājātaṃ saṅghajaṃ āmantetvā evamāha "idāni bho tvaṃ imināsaddhiṃ mallayuddhaṃ kātuṃ sakkhissasī"ti? Āma mahārāja pubbe ahaṃ daharo hutvā kīḷanatthāya yeva malla

[SL Page 071] [\x 71/]

Kammaṃ akāsiṃ. Idāni pana akūnasattativasso ahaṃ ito pacchāmallayuddhaṃkātuṃ sakkhissāmi vā māvātinajānāmi, idānipara pakkhaṃ mallapurisaṃ mallakammena māressāmī"ti vadī.

Atha "rājūnaṃ mallakammaṃnāma kīḷanatthāya yeva bhavati, mā māretuṃ ussāhaṃ karohī"ti vatvā aññamaññaṃ mallayuddhaṃ kārāpesi. Saparisassarañño olokentasseva te mallākārena naccitvā aññamaññaṃ samīpaṃ upagacchiṃsu. Atha saṅghajo mallo kambojamallassa pādena paharaṇā kāraṃ dassetvā dakkhiṇahattha muṭṭhinā kapolepahāraṃ adāsi. Athakamboja mallassa mukhaṃ pacchato ahosi. Tadā sapariso rājā īdisāpana vimukhatomaraṇa meva seyyo. Idāni pana imaṃ passituṃ navisahāmiti vadi. Punasaṅghajo vāmahattha muṭṭhinā pahari. Athakamboja mallassa mukhaṃ parivattivo yathā pubbe tathā patiṭṭhāsi. Tasmiñcakāle sapariso khattiyo taṃ acchariyaṃ disvā dve asse tiṃsamattāni vatthāni satakahāpaṇañca adāsīti. Idañcavacanaṃ porāṇa potthakesu āgatattā sādhujanānañca saṃvejanīyaṭṭhānattā vuttaṃ. Ṭhapetvāhi saṃvegalābhaṃ natthi aññaṃ kiñci payojananti.

Kaliyuge terasādhike sattavassasate vijayapure yeva tassaputto kittitara nāmako rājā rajjaṃ kāresi. Pitarā sadisanāma vasenaca sīhasūroti nāmaṃ paṭiggaṇhi. Piturañño kāle laddhesu pañcasu setibhesu catunnaṃ yeva avasesattā catusetibhindo"ti nāmaṃ pākaṭaṃ. Tenevāha, abhidhānappa dipikā ṭīkāyaṃ "catusetibhindoti. Tassarañño kāle caturaṅga balonāma mahāamacco gantha kovido abhidhānappadīpikā saṃvaṇṇanaṃ akāsi. So pana sakalabyākaraṇa vanāsaṅga ñāṇācārī ahosi. Ekasmiñca samaye rājā ekaṃ mahantaṃ vihāraṃ kārāpetvā "asukaraññā ayaṃ vihārokārāpito imasmiṃ vihāre sīlavantā yeva nisīdantu"ti kolāhalaṃ uppādesi. Atha tāsi nāma gāmavāsī ekothero āgantvā nisīdi. Ayampana tassatherassa aṭṭhuppatti.

Tāsi gāme kira eko gahapati attano puttaṃ sippuggahaṇatthāya vihāre ekassa bhikkhussa santike niyyādesi. Puttassa pana vihāraṃ agantukāmassa tajjanatthāya sakaṇṭaka gacchassa uparikhipati. Socadaharo nikkhamitvā gehaṃ anāgantvāvihāre

[SL Page 072] [\x 72/]

Yevanisīdi. Mātāpitūnaṃ santikaṃ anāgantvā thoka thokaṃ dūraṃgantvā sāmaṇera bhūmito upasampada bhūmiṃ patvā arimaddana nagaraṃ gacchi. Atipaññavattatāya pana pattappattaṭṭhāne mahātherāsaṃgaṇhiṃsu. Tenevesa sakalamarammaraṭeṭhapākaṭo ahosi. Atha mātāpitaro puttassa āgamanaṃ apekkhitvā yeva nisīdiṃsu. Tamatthaṃ panasutvā esa amhākaṃ putto bhavissativā no vāti vīmaṃsitu kāmo pitā anugacchi. Arimaddananagare taṃ sampāpuṇitvā upaṭṭhāpetvā nisīdi. Sopi bhikkhū yathā upaṭāṭhā ne neva santappito ganthaṃ uggaṇhi. Aparasmiṃ pana kāle so bhikkhu "ajjasūpe appaloṇo"ti ādinā punappunaṃgaṇati athapitāevamāha: "napubbe pana puttaka tayā īdisaṃ vacanaṃkathitaṃ idāni panatthaṃ abhiṇahaṃ īdisaṃ vacanaṃ gaṇasi, kāraṇa metthaki'nti pucchi. "Pubbeganthesu chekattaṃ appattattā ganthesū chekattaṃ, vyāpanna cittatāya na vuttaṃ. Idāni panamayā icchito attho matthakaṃ patto, tasmā kāyabala pariggahaṇatthāya mayā īdisaṃ vacanaṃ vuttanti vadi. Taṃ vacanaṃ sutvā pitā mātuyā santikaṃgamanatthāyaokāsaṃ yāci. So pitarā saddhiṃ sakaṭṭhānaṃ āgacchanto vijayapuraṃ cetiyavandanatthāya pāvisi.

Tadā raññāvutta vacanaṃ sutvā tasmiṃvihāre ārūhitvānisīdi. Ārakkhapurisā ca taṃ bhikkhuṃ vihāre nisinnaṃ disvā tamatthaṃ rañño ārocesuṃ. Rājāca caturaṅga balaṃ nāma amaccaṃ āṇāpesi" gantvā tassa bhikkhussa ñāṇathāmaṃupadhārehī"ti. Caturaṅga baloca gantvā taṃ bhikkhuṃ guḷha guḷhaṭṭhānaṃ pucchi. So pi pucchi taṃ vissajjesi. Caturaṅga baloca tamatthaṃ rañño ārocesi. Rājātuṭṭha citto hutvā taṃ vihāraṃ tassa bhikkhussa adāsi. Tassapana bhikkhussa daharakāle kaṇṭaka gacche pituno khipanaṃ paṭicca kaṇṭaka khipattheroti samaññā ahosi. Mulanāmaṃ panassa nāgitoti. So tasmiṃ vihāre nisīditvā saddasārattha jāliniṃ nāma ganthaṃ akāsi. Tassa kira therassa kāle tasmiṃ nagare āraddhavipassanādhurā mahallakā bhikkhū sahassamattā ahesuṃ. Āraddha ganthadhurāpana dahara bhikkhū gaṇapathaṃ vīti vattā. Tassa pana pitarampi seṭṭhiṭṭhāne ṭhapesi. Teneva taṃ gāmaṃ seṭṭhigāmoti nāmena vohariṃsu. Kaccāyana vaṇṇanaṃ panana vijayapure yeva abhayagiri pabbate nisinno mahāvijītāvī nāma thero akāsi. Vācakopadesampika so yeva akāsi. Saddavuttiṃ pana

[SL Page 073] [\x 73/]

Saddhamma gurutthero akāsi. Iccevaṃ vijaya pure anekehi gantha kārehi sāsanaṃ vipulaṃ ahosi.

Kaliyuge pana pañcāsītādhike cha vassasate sampatte asaṅkhayācoyonnāmako rājā jeyyapura nagaraṃ māpetvā tattha rajjaṃ kāresi. Tattha pana rājūnaṃ kāle therehikata gantho nāma natthī. Kaliyuge chabbīsādhike sattavassasate vesākha māse jeyya pura nagaraṃ vinassi. Tasmiṃ yeva saṃvacchare jeṭṭhamāse vijayapuraṃ vissi. Tasmā yeva saṃvacchare phagguṇamāse satvivarājā ratanapuraṃ nāma nagaraṃ māpetvā rajjaṃ kāresīti.

Idaṃ vijayapura jeyyapuresu sāsanassa patiṭṭhānaṃ.
---------
Idāni marammamaṇḍale tambadīparaṭṭhe yeva ratanapura nagare sāsana vaṃsaṃ vakkhāmi.

Kaliyugehi aṭṭhāsītādhike satta vassasate narapati rañño dhītāya saddhiṃ "alauṃsītu" rañño putto ānandasūriyo nāma santhavaṃ katvā ekaṃ siddhikaṃ nāmaputtaṃ jānesi. So vaye sampatte rajjasampattiṃ labhī. Tatoppabhutiyāca myene sodīghā rājāno arimaddana nagare rajjaṃ akaṃsu. *Tato pacchā sirisudhamma rājādhipatī'tiladdhanāmo satvivarājā ratanapura nagare rajjaṃkāresi. Tassa rañño kāle kaliyuge ekanavutādhike sattavassasate sampatte laṅkādīpato siri saddhammālaṅkāratthero sihaḷamahāsāmittherocāti ime dvetherā pañcasarīradhātuyo gahetvā nāvāya kusimatitthaṃ pāpuṇitvā rāmaññaraṭṭhe beññāyan nāmena raññāni cāritāpi na nivattiṃsu. Tato so yeva rājā there yāvasirikhettanagarā pahiṇi. Tamatthaṃ ñatvā ratanapurindo rājā cattāḷīsāhi nāvāhi yāvasirikhettanagaraṃ paccuggantvā ānesi. Ānetvāca mahā navagāmaṃ pattakāle sahorodhehi amaccehica sayameva rājāpaccuggajchi.
---------------------------------------
* Imasmiṃṭhāne "siddhikaṃ nāma puttaṃ vijāyi. Tatoppa bhutiyāva "myene sodīghā" putta natta paramparā arimaddana rājanvayā ahesu"nti sāsanālaṅkāre ceva rājavaṃseva vuttaṃ. Tasmiṃ kaliyūge "monaṃsi" nāmako myeneso dīghassaputto yeva sirisuddhammarājātica satvica rājātica nāmaṃ gahetvā ratanapuranagare rajjaṃ kāresī"ti daṭṭhabbaṃ-

[SL Page 074] [\x 74/]

Ratanapuraṃ pana pattakāle mahāpaṭhavi cali. Paṭinādañca nadi. Tadā rājā "sammāsambuddhassa tilokaggassa sāsanaṃ paggaṇhissāmīti cintetvā sarīradhātuṃ ānetvā idhapattakāle ayaṃ mahāpathavī calati paṭinādañca nadatī. Idaṃ amhākaṃ raṭṭhe jinasāsanassa cirakālaṃ patiṭṭhānabhāve pubbanimitta"nti sayameva nimitta pāṭhaṃ akāsi. "Tāvatiṭṭhatu jīvamānassa sammā sambuddhassa ānubhāvo, ahovatasarīradhātunaṃ yeva ānubhāvo"ti bahuraṭṭha vāsino pasīdiṃsu. Hontivettha:

Sarīradhātuyā tāva, mahanto 'cchariyo aho!
Kā kathā pana buddhassa jīvamānassa tādino
Evaṃ anussaritvāna, uppādeyya pasādakaṃ
Buddha guṇesu bāhullaṃ gāravañca karejano'ti-

Kaliyuge venavutādhike sattavassasate tā pañca dhātuyo nidahitvā jeyyapura nagarato pacchimadisābhāge samabhūmi bhāge cetiyaṃ patiṭṭhāpesi. Tañca cetiyaṃ ratana cetiyanti paññāpesi. Hatthīrūpa bāhullatāya pana anekabhindo"ti pākaṭaṃ hoti. Tīhi sirigabbhehi sattati dvārehica alaṅkataṃ umaṅgaṃnāma mahāvihāraṃ kārāpetvā dvinnā sīhaḷadīpikattherānaṃ adāsi. Tato pacchātesu paṭhamatthero saka vihārasamīpe pabbata muddhani attano sissepi appavesetvā lajjipesala bahussuta sikkhākāmehi sabbehi tīhittherehi saddhiṃ sīmaṃ sammanti. Iccevaṃ sīmā sammuti pariyatti vācanādikammehi marammaraṭṭhe sāsanaṃ virūḷhiṃ katvā patiṭaṭhāpesi.

Idaṃ marammamaṇḍale ratanapuranagare sihaḷadīpike
Vethere paṭicca paṭhamaṃ sāsanassapatīṭṭhānaṃ.
---------
Kaliyuge chabbisādhike sattavassasate sampatte phagguṇa māse satviva rājā ratanapura nagaraṃ māpesi. Tassarañño kāle jeyyapuranagare ekapūpikā itthi alajjino ekassa bhikkhussa santike dhanaṃ upanidahi. Aparabhāge sā taṃdhanaṃ yāci atha so bhikkhū "tavadhanaṃ ahaṃ na paṭiggaṇhāmīti musābhanī, evaṃ vivādaṃ katvā taṃ kāraṇaṃ rañño ārocesi. Rājā pakkosāpetvā sayameva taṃ bhikkhuṃ pucchi, tvaṃ bhante tassā itthiyā dhanaṃ paṭiggaṇhāsivā māvā"ti? "Ahaṃ mahārāja samaṇe,

[SL Page 075] [\x 75/]

Alikaṃ bhaṇituṃ navaṭṭati. Napaṭiggaṇhāmi"ti vadi. Taṃ kāraṇaṃ rājāca punappunaṃ pucchitvā vīmaṃsanto bhikkhūssa kerāṭika bhāvaṃ jānitvā tvaṃ samaṇo samāno bhagavatā paññattaṃ sikkhāpadaṃ akkamitvā musā gaṇtīti kujjhitvā sayameva aparādhānurūpaṃ sīsaṃ chinditvā rājagehato seṭṭhākhipi. Tañcakāraṇaṃ sakalamarammaraṭṭhe pākaṭaṃ. Alajji bhikkhūpi aññe pāpa kammaṃkātuṃ na visahiṃsu. Raññā bhāyitvā yeva sikkhāpadaṃ na akkamesuṃ.

Kaliyuge tiṃsādhike sattavassa sate sampatte meñjīsvāsoke nāmarājā rajjaṃ kāresi. So pana rājā raṭṭhavāsīnaṃ sukhatthāya nimittaṃ katvā tālavaṇṭaṃ gahetvā rājagehaṃ paṭiggaṇhi. Sova rājā sakkarāje pañca cattāḷīsādhike sattavassasate sampatte sikhovuṃ nāma cetiyaṃ patiṭṭhāpesi. Yeṃyē nāmakassa silāpabbatassa samīpe porāṇikaṃ ekaṃ cetiyaṃ nadī udakaṃ bhindi. Tadā sakaraṇḍakā pañca dhātuyo udakenimmujjantiyo erāpatho nāma nāgogahetvā pacchā "sikhovuṃ" nāma cetiyaṃ patiṭṭhāpessāmiti rañño āraddhakāleyeva dāṭhānāgassa nāma therassa sahakaraṇḍakena pañcadhātuyo udakenimmujjantiyo erāpatho nāma nāgogahetvā pacchā "sikhovuṃ" nāma cetiyaṃ patiṭṭhāpessāmiti raññā āraddhakāleyeca dāṭhānāgassa nāma therassa sahakaraṇḍakena pañcadhātuyo niyyādesi. Soca thero rañño adāsi. Rājā dve dhātuyo muṭho cetiye nidhānaṃ akāsi. Tisso pana sikhovuṃ cetiyeti porāṇa potthakesu vuttaṃ.

Sorājā kumārakāle sikkhāpakassa ācariyassa setacchantaṃ datvā saṃghanāyakaṭṭhānaṃ niyyādesi. Khemācāro nāma eko thero rattibhāge majjhime kāle cetiyaṅgaṇe olambetvā ṭhapitaṃ bheriṃ anekavāraṃ pahari. Atharājā rāja gehato yeva sutvā yathā ṭhapitaniyāma vasena "vihārekoci bhikkhu kālaṃkato bhaveyyā"ti maññitvā vihāraṃ gantvā pucchāhi'ti dūtaṃ pesesi. Dūtovihāraṃ gantvā kāraṇaṃ pucchi. Bhikkhūcaevamāhaṃsu. "Na amhesukālaṃ kata bhikkhu nāma atthi. Athakho sakko devānamindo idāni kālaṅkato'ti bahūnaṃ manussāna ñāpanatthāya bheriṃ paharimhā'ti. Punarājā bhikkhū pakkosāpetvā pucchi. "Kasmāpana bhante tumhe sakkassa devānamindassa kālaṅkata bhāvaṃ jānāthā"ti? Atha bhikkhu eva māhaṃsu "bhagavato parinibbānakāle sāsanaṃ rakkhissāmi"ti sakko devānamindo paṭiññaṃ katvāpi idāni sāsane vasantānaṃ amhākaṃ anupālana

[SL Page 076] [\x 76/]

Kammaṃ nāma kiñci na karoti. Sace pana sakko devānamindo jīvamāno bhaveyya sammā sambuddhassa santike paṭiññaṃ daḷhaṃkatvā idāni appossukko na bhaveyya, idāni pana sakkassa devānamindassa ārakkhaṇakammaṃ nāma kiñcina dissati kasmā idāni sakko devānamivdo kālaṅkato"ti jānimhāti. Rājā taṃ sutvā khemācārattherassa pasīditvā vihāraṃ kārāpetvā adāsi. Soca thero sudhamma puravāsīnaṃ sīhaḷavaṃsikānuṃ mahātherānaṃ vaṃse lajjipesalo ahosīti.

Ratanapuranagare yeva adhika (eyeṃmeṃgauṃ) rañño kāle ratanapuranagarassa dakkhiṇadisā bhāge mahāsetuṃ kārāpesi. Tassa pana ācariyo saṃgharājā lajji pakkhaṃ na bhajati. Teneva theraparamparāya esana saṅgahi tabboti. Tassarañño kāle chasaṭṭhādhike satta vassasate kaliyuge rājādhi rājā nāma rāmañña raṭṭhindo bhupālotisahassappamāṇāsunāvāsusaṭṭhi satasahassehi 1 yodhehi saddhiṃ nadīmaggena yujjhanatthāya ratana purābhimukhaṃ āgato. Atha adhika rājā bahavo amacceva bhikkhuca sannipātātvo mantesi. Idāni rāmañña raṭṭhindo rājāyujjhanatthāya idha āgacchatiyuddhaṃ akatvā kenupāyena taṃ paṭinivattāpetuṃ sakkhissāmāti? Atha sabbe kiñci akathetvā tuṇhī bhāveneva nisīdiṃsu. Atha jātavassena eka tiṃsa vassiko upasampadā vasena ena ekādasavassiko eko bhikkhu evamāha. "Eko pana rāmañña raṭṭhindo rājādhirājā tāvatiṭṭhatu sace sakalepi jambudīpe sabbe rājāno āgaccheyyuṃ evampi kathā sallāpeneva yuddhaṃ akatvā paṭinivattāpetuṃ sakkomi"ti. Atha adhikarājā tuṭṭha citto hutvā āha. "Yathā bhante tvaṃ sakkosi rājādhī rājaṃ kathāsallāpena paṭini vattāpetuṃ tathākarohīti. Atha so bhikkhu mettāsandesa paṇṇaṃ pesetvā okāsaṃ yāci. Rājādhirājassa santikaṃpavisitu kāmassa rājādhi rājā ca tassa bhikkhussa mettā sandesa paṇṇaṃ passitvā taṃ bhikkhuṃ sīghaṃ ānethā"ti dūtaṃ pesesi. Dūto ānetvā raññodassesi. Atha so bhikkhu rājādhirājaṃ dhammadesanāya ovādaṃ datvā sakaṭṭhānaṃ paṭinivattāpesi. Ayañca bhikkhū arimaddana nagare catusugaṇesu arahanta
---------------------------------------
1 Saṭṭhisahassādhikehi sata sahassehīti sāsanaṃ laṅkāra rājavaṃsesu.

[SL Page 077] [\x 77/]

Gaṇavaṃso sikkhā kāmo rajji pesalo. Arimaddana nagare cāgahe (sājō) nāmadese pana jātattā "sājō" bhikkhūti vohariyati.

Kaliyuge aṭṭhāsītā'dhike satta cassa sate sampatte mōṃhñeyaṃ dhammarājā ratanapureyevarajjaṃ sampatto. Tassarañño kāle sīhaḷadīpato dve mahātherā ratanapuraṃ āgantvā sāsanaṃ anuggahetvā nisīdiṃsu. Tadā kaliyuge aṭṭhasate sampuṇṇe porāṇakaṃ kaliyugaṃ apanetvā abhinavaṃ ṭhapetuṃ okāso anuppatto. Atha sājo theroca rāja vihāravāsittheroca evamahaṃsu. "Apa netabbakāle mahārāja sampatte anapanetuṃ navaṭṭatī"ti. Atha rājā puna evamāha: apa netabbe sampatte anapanetvā ajjhupekkhitvā vasantassako doso"ti? Sece apanetabbe sampatte anapanetvā ajjhupekkhitvā nisīdeyya, raṭṭhavāsīnaṃ dukkhaṃbhavissatī"ti veda satthesu āgataṃ sakkarājaṃ apanettopi rājā tasmiṃ yeva vasse divaṃ gato bhaveyyā"ti āhaṃsu. Atharājā sattānaṃ sukhaṃ labhiyamānakaṃ jānattoyeva mādiso attano bhayaṃ apekkhitvā apanetabbaṃ anapanetvā nisīdituṃ na vaṭṭati. Kappaṃ khīyitvāpi mama aguṇaṃ lokepattharitvā patiṭṭhahissatī"ti manasikaritvā sakkarāje aṭṭhavassasate sampuṇṇe"brahatī chidra muni" saṃkhyaṃ apanetvā cammāvasesaṃ ṭhapesi, atha mahāmaṇḍapaṃ kārāpetvā mahāchaṇaṃ katvā mahādānampi adāsī. "Sājo" thero rāja vihāra vāsittherovāti arimaddana nagare arahanta gaṇa vaṃsikā lajjipesalā sikkhakāmā. Īdisaṃ pana vacanaṃ sāsanappaṭiyattattāva raṭṭhavāsikāyattatattāca dhammānuloma vasena vuttaṃ.

Kaliyuge catuvassādhike 1 aṭṭhasate mahānarapati rājā ratanapuranagare rajjaṃ kāresi. Soca rājā thūpārāma cetiyaṃ kārāpesi. Tassa pana ācariyo mahāsāmitthero nāma, so pana thero sīhaḷadīpaṃ gantvā sīśaḷindassa rañño ācariyassa sāriputtattherassa santike sikkhaṃ gahetvā paccāgatatthera vaṃsikoti daṭṭhabbo. Tassa rañño kāle ratanapuranagare mahāariyavaṃso nāmaeko thero ahosi. Sopana pariyatti visārado arimaddananagare chappadagaṇato āgatavaṃsiko.
---------------------------------------
1 Catucattāḷīsa vassādhiketi sāsanālaṅkāre.

[SL Page 078] [\x 78/]

Ekasmiṃ samaye jeyyapura nagaraṃ gantvā yeṅovuṃ iti pākaṭassa mahātherassa santike saddanayaṃ uggaṇhitvā nisīdi. So pana mahāthero kira aññehi saddhiṃ yaṃ vā taṃvā kathaṃ asallapitu kāmatāya mukhe udakaṃ ṭhapetvā yetuyyena nisīdati tene vesa yeṅovuṃ itipākaṭo ahosi. So kira ariya vaṃsatthero "yeṅovuṃ" therassa santikāganthaṃ vācāpetuṃ okāsaṃ yācissāmīti upagacchantopi kathāsallāpaṃ akatvā dve ahānivattaṃ paripūretvā yeva pacchāgacchi. Tatiya divase pana dhammakhaṇḍa ākoṭana saddaṃ sutvā mukhato udakaṃ uggilitvā kāraṇaṃ pucchi. Ganthaṃ uggahaṇatthāya āgatabhāvaṃ ārocesi. Atha thero evamāha "ahaṃ āvuso divase divase tikkhattuṃ ganthaṃ vācemi, majjhantikā 'tikkama kālepi puññacetiyaṃ gantvā cetiyaṅgaṇe sammajjana kiccaṃkaromi. Okāsaṃ na labhāmi. Evampitvaṃ bahu gavthe uggahetvāpi ācariyehi dinno padesaṃ alabhitvā puna mama santikaṃ āgacchasi. Tasmā cetiyaṅgaṇe sammajjana cattaṃ tāvakālikaṃ vikopetvā ganthuggahaṇatthāya okāsaṃ dassāmiti vatvā abhidhammattha vibhāviniṃ nāma lakkhaṇaṭīkaṃ uggaṇhāpesi. Nānānayehi upadesaṃ datvā vācesi. Vācitoca tatiyadivase ācariyassasantikaṃ nā'gacchi. Mahātheropi akallatāya anāgato bhaveyyāti maññitvāpucchanatthāya bhikkhu pesesi. Ariyavaṃsattheroca ācariyassa santikaṃ gamissāmīti āgato antarāmagge yeva dutabhikkhū passitvā tehi saddhiṃ mahātherassa santikaṃ āgamāsi. Ācariyassa santikaṃ patte ācariyo ariyavaṃsattheraṃ pucchi. Kasmā panatvaṃ na uggahaṇatthāya āgatosīti? Ahaṃ bhante tumhehi dinnopaka desaṃnissāya idāni sabbaṃ nayaṃ jānāmiti. Atha ācariyo āha yaṃ pana ganthaṃ nissāya tvaṃ chekataṃ pattosi tassa saṃvaṇṇanaṃ katvā upakāraṃ karohi'ti atha ariyavaṃsatthero ācariyassavacanaṃ sirasāpaṭiggahetvā abhidhammatthavihāvīniyā maṇisāramañju saṃ nāma anusaṃvaṇṇanaṃ akāsi. Niṭṭhita niṭṭhita pāṭhe uposathadivasesu puññacetiyassaṅgaṇe bhikkhusaṅghaṃ sannipātā petvā bhikkhū saṅgassa majjhesāvesi. Sace kocidoso atthitaṃ vadathāti.

Atha arimaddana nagarato cetiyacandanatthāya eko bhikkhu āgantvā parisakoṭiyaṃ suṇitvā nisidi. Athasobhikkhū dvevāraṃ ē e'ti saddaṃ akāsi. Taṃ ṭhānaṃ sallakkhetvā ṭhapesi. Nivāsa

[SL Page 079] [\x 79/]

Ṭhānañca pucchi. Ariyavaṃsattheropisaka vihāraṃpatvā tasmiṃṭhāne upadhārento ekasmiṃ ṭhāne ekassa atthassa dvikkhattuṃ vuttattā punaruttidoso dissati. Ekasmiṃ ṭhāne imaṃ ganthanti pulliṅgarūpena vattabbaṭṭhāne idaṃ ganthanti napuṃsaka liṅgena vuttattā liṅgavirodhi doso dissati. Atha taṃ puggalaṃ pakkosāpetvā evamāha "ahaṃ āvuso imaṃ ganthaṃ mahussāhena karomi. Tañca vivekakāle rattihāgeyeca potthakaṃ pattharitvā likhāmi, evaṃ mahussāhena karontampi tvaṃ aruccanākārena saddaṃ karosi. Kīdisaṃ pana dosaṃ sutvā evaṃ karosīti pucchi. Athaso bhikkhu evamāha "tayā bhante mahussāhena kate ganthedosavasena bahuvattabbaṭṭhānaṃ natthi. Saddato ceva atthatoca paripuṇṇo yevesa gantho, atha kho pana ekasmiṃ ṭhāne ekassa atthassa dvīkkhattuṃ vuttattā punarutti doso dissati ekasmiṃ pana imaṃ ganthanti pulliṅgena cattaṭṭhāne idaṃ ganthanti napuṃsaka liṅgena vuttattā liṅgavirodhidoso dissati evaṃ ettakaṃyeva dosaṃ disvā īdisaṃ aruccanākāraṃ dassemiti. Atha ariyavaṃsattheromaṇidīpaṃnāma ganthaṃ ganthābharaṇañceva jātakavisodhanañca pāḷibhāsāya akāsi. Anuṭīkāya pana atthayojanaṃ marammabhāsāya akāsi. Ekaṃ samayaṃ adhikarājā vihāraṃgantvā dhammaṃsuṇi. Thero dhammaṃ desetvā niṭṭhitakāle yāna baliṃ sukhatthāya yāci. Rājā adatvā nāvaṃ abhirūhitvā paccāgacchi. Antarāmagge nāvāya piyaṃ eko susumāro mukhena gaṇhitvā niccalaṃkatvā ṭhapesi. Therena yāci taṃ yāna baliṃ dadāmiti mahāsaddaṃ katvā rājapurise tikkhattuṃ nicchāresi. Atha susumāro nāvaṃ muñcitvā gacchi. Ekasmiñca kāle rājā vihāraṃ nikkhami. Atha ekāhatthinī vihāra samīpe bandhitvā ṭhapesi. Sā bodhirukkhasākhaṃ chinditvā khādi. Sātattheva bhūmiyaṃpati. Atha thero saccakiriyaṃ katvā mettā bhāvanaṃ bhāvetvā mettodakena siñci. Taṃ khaṇaññeva sā uṭṭhahi. Rājāvataṃ acchariyaṃ disvā tassā agaghanaka mūlaṃ datvā vihārato nadī tittha gamanamagge silāpaṭṭaṃ vinitvā setuṃ akāsīti. Saddhamma kittitthero pana ariyavaṃsattherassa saddhivihāriko jetavana vihāravāsī, te pana therāchappada gaṇavaṃsikāti daṭṭhabbā.

[SL Page 080] [\x 80/]

Kaliyuge dvecattāḷīsādhike aṭṭhavassasate sampatte ratanapuranagare yeva sirisudhammarājādhipati nāma dutiyādhika rājā rajjaṃ kāresi. Tasmiñca kāle pabbatabbhantara nagarato mahāsīlavaṃso nāma thero pañcacattālīsādhike aṭṭhavassasate sampatte sumedhakathaṃ kabyālaṅkāra vasena bandhitvā buddhālaṅkārañca nāma kabyālaṅkāraṃ pabbatabbhantara paṭi saṃyuttañceva kabyālaṅkāraṃ bandhitvā te gahetvā ratanapuranagaraṃ āgacchi. Atharājāthūpārāma cetiyassa āsannaṭṭhāne ratana vimāna vihāre nisidāpesi. Soca thero tattha sotārānaṃ pariyattiṃ vācetvā nisīdi. So thero tattha nisinnānaṃ therānaṃ aṭṭhamako hoti. Soca mahāsīlavaṃsatthero kaliyugassa paṇṇarasādhike aṭṭhavassasate jāto. Tiṃsavassa kāleratanapuranagaraṃ āgatoti porāṇa potthakesu vuttaṃ so pana thero nettipāliyā atthayojanaṃ marammabhāsāya akāsi, pārāyana vatthuñca. Ratanapuranagare yeva raṭṭhasāro nāma eko thero atthi, mahāsīlavaṃsattherena samaññāṇathāmo. Sopana ratanapuranagareyeva kaliyugassa tiṃsādhike aṭṭhavassa sate kāle jāto. Bhuridattajātakaṃ hatthipālajātakaṃ saṃvarajātakañca kabyālaṅkāravasena bandhi, aññca anekavidhaṃ kabyālaṃkāraṃ tepana dve therā kabyālaṅkāra kārakāti theraparamparāya pavesetvāna gaṇentiporāṇā. Etthacakivāpi samaṇānaṃ uposathikānañca kabyālaṃkāraṃ bandhituṃ vācetuṃ vā kappākappa vicāraṇaṃ vattuṃ okāsoladdho. Sāsanavaṃsaṃpana vattuṃ okāsassa ativitthārāvasesattā taṃ avatvā ajajhupekkhissāma. Uposatha vinicchayepana naccagītādī sikkhāpadassa visaye vitthārena mayaṃ acovumhā.

Kaliyugassa gate tesaṭṭhādhike aṭṭhavassasate ratanapura nagare yeva siri tribhuvanāditya narapati pavara mahādhammarājādhipati rājā rajjaṃkāresi. Tassa rañño kāle tisāsanadhajo nāma bhikkhū saddhammakittittherassa santike ganthaṃ uggaṇhi. Atha arimaddana nagarato eko mahāthero"sotunaṃvācetvā ratanapuranagare nisīdissāmi"ti āgato. Atha saddhammakittittherassa ganthaṃ vācentasseva vihārassa heṭṭhā nisīditvā somahā thero saddaṃ suṇitvā evaṃ cintesi, etassasantike ahaṃ navakaṭṭhāne ṭhatvā thokaṃganthaṃ uggaṇhissāmiti. Atha se,

[SL Page 081] [\x 81/]

Mahāthero saddhammakittitherassa santikaṃ pavisitvā ganthaṃ uggahetuṃ okāsaṃ yāci. Atha saddhammakittitthero vassappamāṇaṃ pucchitvā tvaṃ bhante mayā vuḍḍhatarosīti āha. Ahaṃ tayā vuḍḍhataropi samāno navakaṭṭhāne ṭhatvā ganthaṃ uggaṇhissāmīti āha. Atha saddhammakittitthero tassa ganthaṃ vācesi. Ati pasīditvā punataṃ mahātheraṃ mahāsādhujjanoti nāmena vorahīti.

Tato pacchāmarammaraṭṭha kaliyugassa pañacāsītādhika aṭṭhasata kālato paṭṭhāya yāva aṭṭhāsītādhika aṭṭhasatavassakālaṃ nānā bhayehi saṃkhuhitaṃ ahosi. Tadākamboja raṭṭhato dohansvā nāmabhinnakulo āgantvā ratanapuranagare rajjaṃ gaṇhī. Atha so evaṃ cintesi. Bhikkhū adārā aputtikā hutvā punasisse posetvā parivāraṃ gavesanti. Sacebhikkhu parivāraṃ vicinitvā rājabhāvaṃ gaṇheyyuṃ evaṃsati rajjaṃgahetuṃ sakkhissanti. Idāneva bhikkhū gahetvā māretuṃ vaṭṭatīti evaṃ panacintetvā ṭṃbhīlauu nāmake khettavane bahūmaṇḍape kārāpetvā go mahisa kukkuṭa sūkarādayo mārāpetvā bhikkhū bhojessāmīti vatvā jeyyapura vijayapura ratanapura nagaresu sabbemahāthere bahūhi antevāsikehi saddhiṃ pakkosāpetvā tesu maṇḍapesu nisīdāpetvā hatthi assādisenaṅgehi parivāretvā māresi. Tadākira tisahassappamāṇā bhikkhū mariṃsū'ti. *Bhikkhuca māretvā bahūpi potthake agginā jhāpesi. Cetiyānipi bhedāpesi. Ahovata pāpajanassa pāpakammanti. Hontivettha:-

Sāsanaṃ nāma rājānaṃ, nissāya tiṭṭhate idha
Micchādiṭṭhika rājāno, dūsayantihi sāsanaṃ
Sammādiṭṭhika rājāno, paggaṇhanteva sāsanaṃ
Evañca sati ākāse, uḷurājā'va dibbatīti-

Atha kaliyuge ekavassādhike navavassa sate sampatte ākāse bahūhi tārakāhi dhūmānikkhamiṃsu. "Sikhovuṃ" cetiyepi buddhappaṭibimbassa akkhikūpato udakadhārā netta jalāniviya nikkhamiṃsū'ti rājavaṃse vuttaṃ. Atha saddhammakittitthero saddhiṃ mahāsādhujjanatisāsanadhajattherehi ketumatī nagaraṃ agamāsi.
---------------------------------------
* Tisatādhika eka sahassappamāṇā'ti-sāsanālaṅkāra rājavaṃsesu.

[SL Page 082] [\x 82/]

Raṭṭhasārattheropi sirikhettanagaraṃ sayameva agamāsīti porāṇa potthakesu vuttaṃ. Taṃ pana rājavaṃse sirikhetta nagarindo satvivarājā taṃ ānesīti vutta vacanena nasameti. Saddhammakittitthero ketumatīnagare kālaṃ kato tatopacchā thoka kālaṃ atikkamitvā mahāsādhujjana tthero tattheva kālamakāsi. Tisāsanadhajattheropana kaliyuge dvādasādhike navavassasate sampatte haṃsāvatinagare anekaseti bhindassa rañño kāle ketumatī nagarato haṃsāvati nagaraṃ agamāsi. Tatopacchā ticattāḷīsa vassikohutvā kaliyuge tera sādhikenava vassasate mōkhye narapatirañño kālepuna jeyyapura nagaraṃ sampatto hutvā jetavana vihārasamīpe ekissaṃguhāyaṃ nisīditvā mahāariyavaṃsa gaṇikassa jetavanattherassasantike upasaṃkami. Tasmiñcakāle jetavanatthero gilānohutvā mayikālaṅkate mamaṭhānaṃ adhunā haṃsāvatīnagarato āgato tisāsanadhajo nāma thero paṭiggaṇhituṃ samattho bhavissati tassa niyyādessāmīti cintesi. Tasmiṃ khaṇe tisā sanadhajatthero purimayāme supinaṃpassi "matakalebaraṃ samipaṃ āgacchatī" ti. Majjhimayāme pana taṃ mata kaḷebaraṃ guhāyaṃ pavisatīti. Pacchimayāme matakaḷebarassa maṃsaṃ satthena chindatīti. Atha supinassa passitabhāvaṃ attano samīpe sayantassa ekasasa sāmaṇerassa ārocesi. Ārocetvāca pana parittaṃ bhaṇitvā nisīdantasseva jetavanatthero taṃ pakkositvā jetavana vihāraṃ tassa niyyādesi. Tisāsanadhajattherova jetavana vihāre ganthaṃ vācetvā nisīdi. Mōbye narapatirājāca tassa anuggahitaṃ akāsi.

Pacchā kaliyuge soḷasādhike navavassasate sampatte haṃsāvati nagarindo anekasetibhivdo nāmarājā ratanapuranagaraṃ vijayitvā ekaṃ vihāraṃ kārāpetvā tassa adāsi. Soca tisāsanadhajatthero arimaddananagare arahantagaṇa vaṃsikoti daṭṭhabbo. Tassa panasissā aneka satappamāṇā lajjino ahesuṃ. Tesupana sissesu varabāhutthero bhuminikhāna nagaravāsitthero mahāraṭṭhagāma vāsino tayo mahā therāti ime pañcatherāvisesato pariyattikovidāti. Tisāsana dhajattherova mahallaka kāle ānāpakānasati kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vivekaṭṭhānaṃ gaṇhi. Tadā jetavana gaṇadayo arahanta gaṇavaṃsā yeva. Aparabhāge yeva tesaṃ

[SL Page 083] [\x 83/]

Sissānusissa paramparāsukeci bhikkhu siracchādanaṃ nānāvaṇṇappaṭimaṇḍitañca tālavaṇṭaṃ gahetvā ācāra vikāraṃ āpajjiṃsu.

Kaliyuge ekasatādhike sahasse sampatte ukkaṃsiko nāma rājā vihāraṃ kārāpetvā tisāsanadhajattherassa sissa bhutassa varabāhuttherassa sissabhutassa mahāratanākarassa nāma therassa adāsi. Soca mahāratanākaratthero ukkaṃsika rañño siri sudhammarājāmahādhipatīti nāma lañchaṃ. Chandolaṅkāra saddanettinayehi alaṅkaritvā dassitaṃ rājindarājanāmā bhidheyyadīpaniṃ nāma ganthaṃ akāsi. Tañcaganthaṃ parivisodhanatthāya tiropabbatā 'bhidheyyassa mahātherassa niyyādesi tisāsana dhajattherassa sissabhutesu mahāraṭṭhagāmavāsīsutīsubhāti kattheresu jeṭṭho tiṃsaguhāsu pasanno pariyattiṃ vācetvā nisīdi. Satvivarājāca tasmiṃthere ativiyapasanno ahosi ñṃyamau nāmakassa raññokālepi cūḷapitāekaṃvihāraṃkārāpetvā tasseva adāsi. Ukkaṃsika rañño kālepi meṃcaṃ nāmakepabbate vihāraṃ kārāpetvā tasseva adāsi. Tesu mahā raṭṭha gāma vāsittheresu majjhimattheropi tisāsanadhajattherassa jeṭṭhabhātikattherassaca nivāsaṭṭhānabhūte jetavanavihāre yeva ganthaṃ vācetvā nisīdi. Kiniṭṭhattheropi tesaṃnivāsaṭṭhāna bhutesu yeva vihāresu ganthaṃ vācetvā nisīdi. Etthaca tisāsanadhajatthero nāmalajji alajjivasena dubbidho. Tathāvuttattheropana lajjiyevāti daṭṭhabbo. Alajjipana imasmiṃ theraparamparā dassane naicchitabbo alajjibhutassa pana tisāsana dhajatherassa vatthuṃ idha avatvā ajjhupekkhissāmi, payojanābhāvā ganthassacapapañcu pagamanattāti.

Ñṃyamau nāmakassarañño kālejeyyapure suvaṇṇa guhāvāsi mahātthero dakkhiṇārāma mahāvihāravāsi mahāthero catubhumika vihāravāsi mahāthero ṭṃbhilauu vihāravāsi mahātheroca tisāsanadhajamahātherassa saddhivihārikāyeva, tesaṃ pana vatthumpi ganthavitthāra bhayena navadāma lajjigaṇavaṃsikā eteti vijānana mevahettha pamāṇanti. Kaliyuge eka saṭṭhādhike navavassasate sampatte egguṇamāsassa juṇhapakkha dutiya divase sukkavāre ratanapura nagaraṃ dutiyaṃ māpetvā ñṃyamau nāmarājā rajjaṃkāresi. Sīhasūradhammarājātipi nāmalañchaṃ paṭiggaṇhi ṭṃbhīlauu vihāravāsi mahātheraṃ uddissa catubhumika vihāraṃ

[SL Page 084] [\x 84/]

Kārāpesi. Cattārimahāmunicetiyānipi kārāpesi. Vihāracetiyesu aniṭṭhitesuyeva sīntinagarā nikkhamitvā tatthaveraṃvūpa samāpetvā paccāgata kāle saṅkhārasabhāvaṃ anatikkamanato divaṃgato ahosi. Ahovata saṅkhāradhammāti.

Honticettha:-

Seyyathāvāṇijānaṃhi gharagoḷika rūpakaṃ
Taṃtaṃdisaṃ bhamitvāpi sisaṃṭhapeti uttaraṃ.
Evaṃlokamhi sattāca sandhicutīnamantare
Yathā tathā bhamitvāca anteṭhapentīsantanunti.

Kaliyuge satta saṭṭhādhike navavassasate phagguṇamāsassa kāḷapakkha terasamiyaṃ tassaṭṭhe putto pitusantakaṃ rajjaṃ gaṇhi. Mahādhammarājāti nāmalañchampi paṭiggaṇhi. Pitukāle atiṭṭhitāni cetiyāni punakārāpesi. Catubhumikavihārañca niṭṭhaṃ gamāpetvā ṭṃbhīlauu mahātherassa paralokaṃgantvā avijja mānatāya catubhumika vihāravāsī mahātherassa dassāmīti antepuraṃ pakkosāpesi. Therodvevārāni pakkosiyamānopi nāgacchi. Tatiyavāre pana bahu saddhivihārikaṃ ante puraṃgantvā pavisatha, nahi sakkāraññā pakkosito paṭikkhipatu"nti āhaṃsu. Athathero evamāha "ahaṃ āvuso raṭṭhapīḷana piṇḍapātaṃ bhuñjituṃ na icchāmi, evampi sacetumhe icchatha rañño santikaṃgantuṃ, evaṃsati idāni rañño santikaṃ ahaṃ gamissāmīti, ante puraṃpāvisi. Pavisitvārañño saddhiṃ sallāpaṃkatvā ayaṃ vihāro araññavāsīnaṃ bhikkhūnaṃ asappāyoti paṭikkhipi. Evaṃ panabhante sati tasmiṃ vihāre nisidiyamānaṃ theraṃ upadissathāti. Khaṇitthīpāda vihāravāsi mahārāja theropariyatti visārado sikkhākāmotassadātuṃ vaṭṭatīti. Atharājā tassavihāraṃ adāsi. Mahāsaṅghanāthoti nāmalañjampi adāsi. So tattha pariyattiṃvācetvā nisīdi. Tassapana vihārassa parivārabhūtesu cattāḷīsāya vihāresu uttarāya anudisāya ekasmiṃ vihāre vasanto varābhisaṃghanātho nāmathero maṇikuṇḍala vatthuṃ marammabhāsāya akāsi. Pacchimāya anudisāya ekasmiṃ vihāre vasanto eko thero sattarāja dhammavatthuṃ akāsi. Tasmiñcakāle phāme acō-ācāraaco 'tivinnaṃ bhikkhūnañca lokadhammesu chekatāya dvevihārekatvā adāsi. Tepana dvetherā vedasatthakovidā pariyattippaṭipattīsu panamandā, rāmañña raṭṭhato āgatā te pana theraparamparāya nagaṇenti porāṇā.

[SL Page 085] [\x 85/]

Kaliyugetisattatādhike nava vassasate sampatte mahā muni cetiyassa puratthimadisābhāgecattāro vihāre kārāpetvā catunnaṃ therānaṃ adāsi. Tevatherā tattha nisīditvā sāsanaṃ paggaṇhiṃsu. Tasmiṃ yevakāle badaravanavāsi nāma e kopi thero atthi. Sopi pariyatti visārado chappadavaṃsiko socathero yāvajīvaṃ yathābalaṃ sāsanaṃ paggaṇhitvā dutiyabhavecalaṅganagare ekissā itthiyā kucchimhi paṭisandhiṃ gaṇhi. Dasa māsaccayena kaliyuge cattālīsādhike navavassa sate sampatena budhavāre jāto. Terasavassika kāle sāsane pabbajitvā pariyattiṃ uggaṇhi. Sirikhetta nagarindo rājā siri khetta nagaraṃ ānetvā sirikhettanagare sāmaṇeroti nāmenapākaṭikato kaliyuge catupaṇṇasādhike navavassa sate sampatte paṇṇarasa vassikakāle vessantara jatakaṃ kabyānaṅkara vasena bandhi. Paripuṇṇavīsati vassakāle siri khettanagareyeva sirikhetta nagarindo veravijayo nāma rājā anuggahetvā upasampadabhumiyaṃ patiṭṭhāpesi. Pacchima pakkhādhiko nāmarājā sirikhettanagaraṃ attano hattha gataṃ akāsi. Tasmiñcakāle naṃ theraṃ ānetvā ratanapuranagare vasāpesi. Surakittināmarañño kaniṭṭha bhātiko erāvatīnadī tīre catubhūmika vihāraṃ kārāpetvā tassatherassa adāsi. Rājāca tipiṭakālaṅkāroti nāma lañchaṃ adāsi.

Kaliyuge vassasahasse sampatte phagguṇa māsassa puṇṇamiyaṃ saṭṭhivassiko hutvā tiriyapabbataṃ gantvā arañña vāsaṃ vasi. Dvevassādhike vassasahasse rājā tasmiṃ vihāraṃ kārāpetvā tasseva therassa adāsi. Sopana tipiṭakā laṅkārattharo sirikhetta nagare navaṅgakandare patta laṅkassa atulavaṃsattherassa vaṃsiko. Sirikhettanagare navaṅgakandare suvaṇṇa vihāre vasantassatherassa kittighoso sabbattha patthari. Jeyyapureerāvatī nadītīre catubhumika vihāre vasanakāle aṭṭhasāliniyā ādito vīsati gāthānaṃ saṃvaṇṇanaṃ akāsi. Surakitti nāmakassa kaniṭṭhabhātikassayācana mārabbha yasavaḍḍhanavatthuñca akāsi. Tiriya pabbatevasanakāle vinayālaṅkāraṭīkaṃ akāsi. Pacchimapakkhādhika rañño kāle mahāsaṃgha nāthattheraṃ saṃgha rājabhāve ṭhapesi. Soca saṃgha rājā ativiya pariyatti visārado tasmiñcakāle ratanapūra nagarepi ariyālaṅkāratthero nāma ekoatthi. Sopana tipiṭakālaṅkārattherenasamaññāṇathāmo

[SL Page 086] [\x 86/]

Vayasā'pi samāna vassiko. Tesu tipiṭakālaṅkāratthero ganthantarabahussutaṭṭhāne adhiko, ariyālaṅkāratthero pana dhātu paccayavibhāgaṭṭhāne adhikotidaṭṭhabbo. Pacchāpanaukkaṃsika rañño kāle tepi dvetherā rañño ācariyā hutvā sāsanaṃ paggaṇhiṃsu. (Tesu ariyālaṅkāratthero aparabhāge kālaṃ karitvā) tassatherassa saddhivihārikassa dutiyāriyālaṅkārattherassa rājamaṇicūla cetiyassa samīpe dakkhiṇavanārāmaṃ kārāpetvā adāsi.

Ukkaṃsiko nāma rājā pakana sāsane bahupakāro soca kaliyuge chanavutādhike navavassasate rajjaṃpatto rajjaṃpana patvā siridhammāsokarājā viya cattāri cattārivassānī atikkamitvā muddhābhisekaṃ paṭiggahetvā sirisudhamma rājā mahādhipatīti nāma lañjampi paṭiggaṇhi. Ekasmiṃpana samaye haṃsāvati nagaraṃ gantvā tattha nisīdi. Atharāmañña raṭṭhavāsino evamāhaṃsu"marammika bhikkhu nāma pariyattikovidā vedasatthaññuno natthi"ti. Taṃsutvā rājā catubhumika vihāravāsittherassa santikaṃ sāsanaṃ pesesu "tiṃsavassikā cattāḷīsa vassikāvā pariyattikovidā vedasatthaññuno bhikkhu rāmaññaraṭṭhaṃ mama santikaṃ pesethā "ti athacatubhumika vihāra vāsitthero tipiṭakālaṅkāraṃ tilokālaṅkāraṃ tisāsanālaṅkārañca saddhiṃ tiṃsa mattehi bhikkhūhi pesesi. Haṃsāvatī nagaraṃ panapatte modho cetiyassa puratthimahāge vihārekārā petvā tesaṃ adāsi.

Uposatha divasesu sudhammasālāyaṃ rāmañña raṭṭhavāsino pariyatti kovide vedasatthaññuno sannipātāpetvā tehi tīhi therehi saddhiṃ kathāsallāpaṃ kārāpesi. Atha rāmañña raṭṭha vāsino bhikkhū +evamāhaṃsu "pubbepanamayaṃ marammaraṭṭhe pariyatti kovidā vedasatthaññuno natthiti maññāma. Idānimarammaraṭṭha vāsino ativiya pariyatti kovidā vedasaññuno"ti. Apara bhāge kaliyuge chanavutādhike navavassasate sampatte rājā ratanapuranagaraṃ pacchā gacchi. Tepi therāpaccāgantukāmā rāmaññaraṭṭhe padhānabhūtassa tiloka garūtināma dheyyassa mahā therassa santikaṃ vandanatthāya agamaṃsu. Tadātiloka garuttheropi tehi saddhiṃ sallāpaṃ katvā evamāha. Tumhesupana tipiṭakālaṅkāratthero paṭhamaṃ āvāsa vihāraṃ labhissatīti. Kasmāpana bhante evamavocāti vutte ayaṃpana piṇḍāya carantopi

[SL Page 087] [\x 87/]

Antarāmaggeveḷu vettādinī labhitvā gahetvā vihārepaṭi saṅkharaṇaṃ akāsi. Tasmāhaṃ evaṃvadāmi. Loke vihāra paṭisaṅkharaṇa sīlā bhikkhu sīghameva āvāsa vihāraṃ labhantīti hi porāṇa ttherā āhaṃsūti āha. Tepi ratanapura nagaraṃ pacchā gacchiṃsu. Tilokagaruttherassavacanānurūpamevatipiṭakālaṅkāratthero sabbapaṭhamaṃ āvāsavihāraṃ labhīti.
Kaliyuge pana navavassādhikevassa sahasse sampatte rañño kaniṭṭho kālamakāsi. Atha rañño putto ucca nagara bhojako bālajanehi santhavaṃkatvā tesaṃ vacanaṃ ādisitvā paccusakāle pitaraṃ ghātetukāmo antepuraṃ saha sāpāvīsi. Rājāva anagghaṃ muddikaṃgahetvā nandajeyyena nāma amaccena rājayodhena nāma amaccenaca saddhiṃ aññatarave sena nagarato nikkhamitvā rājatavāluka nadiṃ sampatto. Tasmiñcakāle ekosāmaṇero mātāpitūnaṃ gehā piṇḍapātaṃ ānessāmīti khuddakanāvāya nadiyaṃ āgañchi. Atha taṃ sāmaṇeraṃ disvā rājā evamāha "amhe bhante paratīraṃ nāvāya nehiti. Sāmaṇeroca āha sace upāsaka tumhe paratīraṃ neyyaṃ bhattakālaṃ atikkameyyanti. Atharājā amhe yeva sīghaṃ nehi imaṃ muddikaṃ dassāmīti assāsetvā netuṃ okāsaṃ yāci. Atha sāmaṇero kāruññappattaṃ vacanaṃ sutvā paratīraṃ nesi.

Atha catubhumika vihāraṃ patvā tasmiṃ vihāre therassa sabbampi kāraṇaṃ ārocetvā evamāha "sace bhante amhe gaṇhituṃ āgaccheyyatenivārethā"ti. Theroca "mayaṃmahārāja samaṇāna sakkā evaṃ nivāretuṃ evampi eko upāyo atthi, nisinna vihāravāsitthero panagahī kammesu ativiya cheko taṃ pakkosetvā kāraṇaṃ cintetuṃ yutta"nti atha taṃ pakkosetvā tamatthaṃ ārocetvā rājā idamavoca. "Sace bhante amhe gaṇhituṃ āgaccheyyuṃ atha kenavideva upāyena teti vārethā"ti. Atha so thero evamāha 'tenahi mahārājamā kiñci socī māhāyi vihāramajjhe sirigabbhaṃ pavisitvā nisīdathāti vatvā piṇḍāya acarante bhikkhu sāmaṇere santipātaṃ petvā visuṃ visuṃ daṇḍahatthāhutvā ekassapi purisassa vihāraṃ paṭisituṃ mādethāti vatvā senaṃviyabyuhesi. Sāmantavihāresupivasante bhikkhu sāmaṇere pakkosi. Tadākiraāgantvā sannipatitānaṃ

[SL Page 088] [\x 88/]

Bhikkhu sāmaṇerānaṃ atireka sahassamattaṃ ahosi. Pherote vihāre vārakoṭṭhakesu āgamanamaggeca visuṃdaṇḍa hatthāhutvā ārakkhaṇatthaṃ ṭhapesi. Yathāvaḍḍhakīsūkaro byagghassa nivāraṇatthāya visuṃvisuṃ sūkare saṃvidhāya ṭhapesīti. Atha puttassa yodhāpi rājānaṃ gahetuṃ na sakkhiṃsu. Bhikkhusāmaṇerānaṃ gārava vasena balakkārena māretvā pavisituṃ na visahiṃsu. Bhikkhusāmaṇerānaṃ bāhullatāyaca.

Tasmiṃ yeva saṃvacchare assa yujamāsassa kāḷapakkha pañcamito yāva kattikamāsassa kāḷapakkha pañcami vihāre yeva rājā nilīyitvā nisīdi. Atha antepuravāsikā amaccā puttaṃ apanetvā rājānaṃ ānetvā rajje ṭhapesuṃ. Rājāva puna rajjaṃ patvā vihāre nisinnakāle "mābhāyi mahārājatvaṃ jinessatī"ti rañño ārocentassa vedasatthaññuno ekassa bhikkhussa sīkhovuṃ cetiyassa āsannaṭṭhāne ekaṃvihāraṃ kārāpetvā adāsi. Dhammanandarājagurūti nāmalañchampi adāsi. Tassapana vijātaṭṭhānabhūtaṃ gāmaṃnissāya marammavohārena yēne na (ṭ) seyṃ itiau samaññā ahosi.

Rājāca punarajjaṃpatvā tasmiṃ yeva saṃvacchare kattikamā sassa kāḷapakkhacuddasamiyaṃ sabbepimahāthere nimantetvā rājagehaṃ pavesetvā piṇḍapātena bhojesi. Atharājā evamāha: "catubhumikavihāravāsitthero samparāyikatthā'vaho ācariyonisinnavihāravāsitthero pana diṭṭhadhammikatthā vaho"ti evaṃ rājavaṃse vuttaṃ.Porāṇa potthakesu pana "catubhūmika vihāravāsitthero ekantasamaṇo ācariyo nisinnavihāravāsitthero pana yodhāraho, yodhakamme chekoti rājā āhā"ti vuttaṃ. Rājākirasamparāyikatthaṃ anupekkhitvādāna kāle nisinnavihārattherassa na adāsi. Kadāci kadāci pana diṭṭhadhammi katthaṃ anupekkhitvā tassavisuṃ adāsīti. Ettha cayasmā nisinna vihāra vāsitthero rañño bhayehi nivāraṇatthāya ārakkhaṃ akāsi; na paresaṃ vihaṭhanatthāya. Āṇattakappayogoca nadissati. Tasmā natthi āpatti doso, saddhātissaraññobhayehi nivāraṇatthaṃ arahantehikatappayogoviya daṭṭhabbo.

Catubhumikavihāravāsitthero pana dhaṇittipādagāmejāto arimaddanapure arahantatthera gaṇappabhavo. Yatthakatthaci gantvā aññesaṃ bhikkhunaṃ ācāraṃ yathābhūtaṃ ajānitvā tehi catupaccaya sambhogo na katapubbo. Antamaso udakampina

[SL Page 089] [\x 89/]

Pivita pubbo, taṃ taṃ ṭhānampi cammakhaṇḍā gahetvā yeva gamanasīlo. Ukkaṃsika rājā pana sirikhetta nagare dvattapoṅka raññā kārāpita cetiya saṇṭhānaṃ gahetvā rājamaṇicūḷaṃ nāma cetiyaṃ akāsi taṃ pana cetiyaṃ parimaṇḍalato tihattha satappamāṇaṃ ubbedhatopi ettaka meva tassapana cetiyassa catusupassesu cattāro vihārepi kārāpesi puratthima passe pubbavanārāmo nāma vihāro, dakkhiṇapasse dakkhiṇa vanārāmo nāma, pacchimapasse pacchimavanārāmo nāma uttara passe uttaravanārāmo nāma, tesu catusu vihāresu uttara vanārāmo nāma vihāro asanipātagginā ḍayahitvā vinassi. Avasesepakana tayo vihāre pariyattikovidānaṃ tiṇṇaṃ mahā therānaṃ adāsi. Nāmalañchampi tesaṃ adāsi. Pacchimassa rañño kāleyeva uttarapasse vihāraṃ kārāpesi.

Tasmiṃ pana cetiye chattaṃ anāropetvāyeva so rājā divaṃgato. Tesupana catusu vihāresu nisinnānaṃtherānaṃ dakkhiṇavanārāma vihāravāsīmahāthero kaccāyana ganthassa atthaṃ chabbidhehi saṃvaṇṇanānayehi alaṅkaritvā marammabhāsāya saṃvaṇṇesi. Pacchimavanārāma vihāravāsittheropana nyāsassasaṃ vaṇṇanaṃ chahinayehi alaṅkaritvā akāsi.

Kaliyuge pana dasavassādhike sahasse sampatte tassarañño putto sirinanda sudhammarājā pavarādhipati rajjaṃ kāresi. Pitunorājagehaṃ bhinditvā vihāraṃ kārāpetvā tilokālaṅkārassa nāma maha therassa adāsi. Tilokālaṅkārattheroca nāma tipiṭakālaṅakkārattherena samañāṇathāmassa ariyālaṅkārattherassa sissoti daṭṭhabbo. Ayañcattho heṭṭhādassito. Jeyyapure catubhumika atula vihāraṃ kārāpetvā dāṭhānāga rājaguru ttherassa adāsi socathero niruttisāramañjusaṃ nāma nyāsa saṃvaṇṇanaṃ akāsi.

Kaliyuge dvādasādhike vassasahasse sampatte phagguṇamāse sotāpattā nāma ārakkhadevatā aññatthagamissāmāti āhaṃ sūti nāgarā supinaṃ passitvā bahusantipatitvā devapūjaṃ akaṃsu. Devatānaṃpana saṃkamanaṃ nāmanatthi pubbanimitta me vetanti daṭṭhabbaṃ, tasmiñcakāle cīnaraññoyodhā āgantvā marammaraṭṭhaṃ dūsesuṃ, sāsanaṃ abbhapaṭicchannoviya cando dubbalaṃ ahosi.

[SL Page 090] [\x 90/]

Kaliyuge tevisādhike vassasahasse sampatte tassarañño kaṇiṭṭho mahāpavara dhammarājālokādhipati nāmarājā rajjaṃ kāresi. Tasmiñcakāle lokasaṅketavasena puññaṃ mandaṃ bhavissatīti vedasatthaññūhi ārocitattāloka saṅketa vase neva abhinava puññuppādanatthaṃ bandhavāra gehaṃ kārāpetvā tāvakālikavasena saṅakkamitvā nisīdi. Tato aparabhāge uttara gehaṃ bhinditvā tasmiṃyeva ṭhāne vihāraṃ kārāpetvā ekassa mahātherassa adāsi. Dakkhiṇagehaṃ pana bhinditvā nagarassa puratthimaka disābhāge vihāraṃ kārāpetvā aggadhammālaṅkārattherassa adāsi. Socathero kaccāyana ganthassaceva abhidhammatthasaṅgahassaca mātikā dhātukathā kayamaka paṭṭhānānañca atthaṃ maramakmabhāsāya yojesi.

Uparājāca mahāsetuno pamukheṭhāne sovaṇṇamaya vihāraṃ kārāpetvā uttarageha vihāravāsittherassa antevāsikassa jinārāmattherassa adāsi. Tasmiññeva ṭhāne nānā ratana vicitraṃ vihāraṃ kārāpevo tassevatherassa antevāsikassa guṇagandhattherassa adāsi. Sopanathero ka"cheṃḍevaṃ" gāme vijāto. Vayepana sampatte ratanapura nagaraṃ gantvā pariyattiṃ uggaṇhitvātatopana nivattitvā baduna nagare badara vagāme nisīditvā pacchā 'cheṃḍevaṃ' gāme catuhipaccayehi kilantovasati. Tasmiñca kāle game mokkhassanāma purisassa santike ekaṃ anagghaṃ maṇiṃ rājā labhitvā ativiya mamāyi. 'Cheṃḍevaṃ mokkhamaṇī' tipākaṭo ahosi athauttarageha vihāra vāsitthero āha. 'Cheṃḍevaṃ' gāmake namaṇi yeva anagghaṃ, athako ekopithero guṇagandho nāma pariyantikovido anagghoyevāti, atha taṃsutvā rājā taṃpakkosetvācatuhi paccayehi upatthambhitvā pūjaṃ akāsi. Sahassorodhagāme guṇasāro nāmatthero palinagāme sujāto nāma theroca guṇagandhattherassa sissāyeva ahesuṃ.

Ekasmiñcakāle tiriya pabbatavihāravāsī mahāthero bhikkhu saṃghamajjhe aggadhammālaṅkārattheraṃ kīḷanavasena evamāha. "Amhesu āvuso antaradhāyamānesu tvaṃloke ekogantha kovidatthero bhavissatimaññe"ti. Atha aggadhammālaṅkāroca evamāha. "Tumhesu bhante antaradhāyamānesu mayaṃ gantha

[SL Page 091] [\x 91/]

Kovidāna bhaveyyāma, konāma puggalo lokeganthakovido bhavissatī"ti porāṇa potthakesu pana ariyālaṅkāratthero "nanu panidānimayaṃ ganthakovidā natāva bhavāmāti evamāhā"ti vuttaṃ, so aggadhammālaṅkāratthero yeva raññāyācito rājavaṃsa saṅkhepampi akāsi. Sopanathero amaccaputto.

Ekasmiñcakāle hīnāyāvattako ekomahāamacco raññosantikā attanā upaladdhaparibhogaṃ sabbaṃgahetvā vihāraṃ āgantvā aggadhammālaṅkārattherena saddhiṃ sallāpaṃ akāsi. Sallāpaṃpanakatvā sabbaṃparibhogaṃ therassadassetvā "sacebhantetvaṃ gihībhaveyyāsi. Ettakaṃ paribhogaṃ labhissasī"ti āha. Theropi evamāha "tumhākaṃ pana etta koparibhogā amhākaṃ samaṇānaṃ vaccakuṭiṃ asubha bhāvanaṃ bhāvetvā pavisantānaṃ puññassa kalaṃ nāgghati soḷasi"nti. Kiñcāpi idañcapana vacanaṃ sāsanavaṃse appadhānaṃhoti. Pubbācariya sīhehipana vuttavacanaṃ yāva āpāṇa koṭikā saritabbamevāti manasikarontena vuttaṃ.

Kaliyuge pana catuttiṃsādhike vassasahasse sampatte tassaputto narāvaro nāmarājā rajjaṃkāresi. Mahāsīhasūra dhammarājāti nāma lañchaṃ paṭiggaṇhi, tassaraññokāle 'sīkhovuṃ' cetiyassa samīpe jetavanavihāre ganthaṃ uggaṇhanto ekodaharabhikkhu ganthachekopisamāno bālakāle bālacittena ākulitohutvā vaccakūpe vātātapehi bahisukkhabhāvena paṭicchādite daṇḍena ālulitvā duggandho viya citta santāne pariyattivātātapehi bahisukkhabhāvena paṭicchāditena kenacideva rūpārammaṇādinā āluḷitvākilesasattisaṅkhaṃto duggandho vāyitvā hīnāyāvattissāmīti cintetvā gihīvatthāni gahetvā saddhiṃ sahāyaka bhikkhūhi nadī titthaṃ agamāsi. Antarā maggetāva "bhikkhubhāveneva cetiyaṃ vandissāmi"ti gihīvatthāni sahāyakānaṃ hattheṭhapetvā cetiyappamukhe leṇaṃpavisitvā vanditvānisīdi. Atha ekādaharitthi cetiyaṅgaṇaṃ āgantvā bahi leṇaṃ nisīditvā udakaṃ siñcitvā patthanaṃ akāsi. "Iminā puñña kammena sabbehi apāyādi dukkhehi moceyyāmi. Bhavebhaveca hīnāyāvattakassa purisassa pādaparicārikā na bhaveyyāmi"ti.

[SL Page 092] [\x 92/]

Atha taṃ sutvā daharabhikkhu evaṃ cintesi. "Idāni ahaṃ hīnāyā vattissāmiti cintetvā āgato, ayampi daharitthī hīnāyāvattakassa purisassa pādaparicārikā na bhaveyyāmīti patthanaṃ akāsi. Idāni taṃ daharitthiṃ kāraṇaṃ pucchissāmī"ti, evaṃ pana cintetvā bahileṇaṃ tikkhamitvā taṃ daharitthiṃ kāraṇaṃ pucchi"kasmāpanatvaṃ hīnāyāvattakassa purisassa pādaparicārikā na bhaveyyāmīti patthanaṃ karosī"ti. "Hināyāvattakassa bhante purisassa pādaparicārikā na bhaveyyāmiti vuttavacanena nānānahoti. Sadisatthakamevā"ti. Nanuhīnāyāvattako bāloyeva nāma sacepana bhante hīnāyāvattako bālonāmanabhavye konāma loke bālobhaveyya. Bhikkhu nāmahi parehi dinnaṃ cīvara piṇḍapāta senāsanaṃ paribhuñjitvā sukhaṃ vasati. Sacegatthaṃ uggaṇahitu kamobhaveyya yathākāmaṃ yeva ganthaṃ uggaṇhituṃ okāsaṃ labhati. Evampi akatvā ālasikoyeva bhuñjitvā sayitvā nisīdituṃ iccheyya evampi yathākāmaṃ bhuñjituṃ sayituṃ okāsaṃ labhati. Evampi akatvā ālasikoyeva bhuñjituṃ sayituṃ okāsaṃ labhati. Evampi samāno parassadāso bhavissāmi. Dārassa kiṃ karobhavissāmīti akathentopi kathentoviya hutvā hīnāyāvatteyya soloke aññehi bālehi adhikobāloti ahaṃ maññāmi, sacepana bālatarassa bhariyābhaveyyaṃ, ahaṃbālatarī bhaveyya" nti vutte sodahara bhikkhu saṃvegaṃ āpajjitvā bahinagaradvāraṃ nikkhamitvā vānaragaṇenavinā jhāyantoviya vānaro jhāyitvā nisīdi.

Athasahāyakā āgantvā gihīvatthāni gaṇhāhīti pakkosiṃsu. Tasmiṃ kāle sodahara bhikkhu "āgacchatha bhavattoti vatvā sabbaṃ kāraṇaṃ tesaṃ ācikkhitvā" idāni pana bhavanto hīnāyāvattehīti sace yokoci āgantvā mamasīsaṃ muggarena pahareyya evaṃ santepi hīnāyāvattituṃ na icchāmi itopaṭṭhāya yāvajīvita pariyantā hīnāyāvattituṃ manasāpi nacintayissāmī'ti vatvā erāvatī nadiṃ taritvā jeyyapuraṃ agamāsi. Tadākira daharitthi devatā bhaveyya. Namanussitthiti vadanti paṇḍitā'ti.

Jeyyapuraṃ panagantvā pariyatti kovidānaṃ mahātherānaṃ santike nayaṃ gahetvā puññacetiyassa dakkhiṇadisābhāge ekasmiṃ vihārenisīdi pariyattiṃ vācetvā, atha kamena tāhitāhi

[SL Page 093] [\x 93/]

Disābhi bhikkhu sāmaṇerā āgantvā tassasantike pariyattiṃ uggaṇhiṃsu. Āvāsaṃ pana alabhitvā keci bhikkhū sāmaṇo chattāni chādetvā nisīdiṃsu.

Ekasmiñcakāle rājānīkkhamitvā puññacetiyaṃ vandissāmīti cetiyaṅgaṇaṃ pāvisi. Athachattāni chādetvā nisinne bhikkhudisvā guhāya saddhiṃ vihāraṃ kārāpetvā tassa bhikkhussa adāsi. Tilokagarūti nāmalañchampi adāsi. Sukhavohāratthaṃ pana kakāralopaṃ katvā tilogarūti vohariṃsu.

Tassapana saddhivihāriko sattavassiko tejodīponāma bhikkhu parittaṭīkaṃ akāsi. Aparabhāge pana tilokālaṅkāroti nāmalañchaṃ adāsi. Evaṃ tejodīponāma bhikkhu narāvara rañño kāle parittaṭīkaṃ akāsīti daṭṭhabbaṃ, kecipana pacchima pakkhādhika rañño kāle'ti vadanti.

Ekasmiṃ pana kāle tiriyapabbata vihāravāsī mahāthero pādacetiyaṃ vandanatthāya gantvā paccāgatakāle kukhananagare suvaṇṇaguhāyaṃ jambudhajattherassa santikaṃ pavisitvā tena saddhiṃ sallāpaṃ akāsi. Teca mahātherā aññamaññaṃ passitvā sallapitvā ativiya pamodiṃsu. Lokasmiṃhi bālo bālena paṇḍito paṇḍitena saddhiṃ ativiya pamodatīti. Tecadvetherā samānavassikā. Tiriyapabbatavihāravāsi mahāthero tenasaddhiṃ sallāpaṃkatvā pacchāgacchi. Jambudhajattheroca maggaṃ ācikkhitu anugacchi athatiriyapabbatavihāravāsī mahāthero jambudhajattheraṃ āha "ahaṃbhante rājavallabho homi rājaguru tvaṃ yeva mama puratogacchāhī"ti. Atha jambudhajattheropi tiriyapabbata vihāravāsittheraṃ āha. "Tvaṃ bhante rājavallabho bhavasi rāja guru, leke rājagurunāma padhānabhāve ṭhito, tasmā tvaṃ yeva mama purato gacchāhī"ti. Etthaca dvepi mahātherā añña maññaṃ gāravavasena lokavattaṃ apekkhitvā evamāhaṃsuti daṭṭhabbaṃ. Tiriyapabbatavihāravāsī mahātheropi ratanapūra nagaraṃ patvā rājavaṃsapabbataṃ gantvā araññavāsaṃ vasi.

Atha ukkaṃsikarājā kaṇiṭṭhena sūrakitti nāmena saddhiṃ mantesi. "Sace tvaṃ vanetheraṃ paṭhamaṃ passasi. Tvaṃyeva

[SL Page 094] [\x 94/]

Vihāraṃkārāpetvā therassa dadāhi sacepanāhaṃ paṭhamaṃ passeyyaṃ ahaṃ vihāraṃ kārāpetvā dadāmī"ti. Atha kaṇiṭṭho paṭhamaṃ passitvā tiriyapabbata kandare jetavanaṃnāma vihāraṃ kārāpetvā adāsi. Idañcavacanaṃ "sādhujjanānaṃ guṇaṃ anussarantānaṃ anekavāraṃ pīti somanassaṃ uppādeti. Tena puññakammena tenapītisomanassena sattakkhattuṃ devarajjasampattiṃ sattakkhattuṃ manussa rajja sampattiṃ paṭilabhī"ti vuttattā sādhujjanānaṃ guṇaṃ anussaritvā puññavisesalābhatthāya vuttaṃ.

Tiriya pabbatavihāravāsī mahāthero ca jambudhajattherassa guṇaṃ ukkaṃsika rañño ārocesi. Rājāca ativiya pasīditvā jambudhajoti mūlanāmaṃ dīpasaddena yojetvā jambudīpadha joti nāmalañchaṃ adāsi. Jambudhajattheroca nāma dhammanandattherassa saddhivihāriko. Dhammanandatthero ca jotipuññattherassa saddhivihāriko. Tevatherā arahantagaṇavaṃsikā jambudhajattheropana vinayapāḷiyā aṭṭhakathāyaca atthayojanaṃ marammabhāsāya akāsi. Maṇiratano nāmathero aṭṭhasāḷinī sammohavinodanī kaṅkhāvitaraṇī aṭṭhakathānaṃ abhidhammattha vibhāvinī saṅkhepavaṇṇanāṭīkānañca atthaṃ marammabhāsāya yojesi. Mūlāvāsagāmeca pubbārāma vihāravāsitthero guḷhanthadīpaniṃ nāma ganthaṃ visuddhimaggagaṇṭhi padatthañca mūlabhāsāya akāsi. Netti pāḷiyāca atthaṃ marammabhāsāya yojesi. Sopanathero pubbe gāmavāsīhutvā sīsaveṭhana tālapattānigahetvā ācariyappaveṇi vasena vinaya vilomācāraṃ cari, pacchāpanataṃ ācāraṃ vissajjetvā araññavāsaṃvasi. Sopithero gambhīrañāṇikosaddasatthanayesu ativiyacheko.

Kaliyuge pana pañcatiṃsādhike sattasahasse sampatte kaṇiṭṭho siripavara mahā dhammarājā nāma bhūpālo rajjaṃkāresi. Dabbimukha jātassare gehaṃ kārāpetvā nisīdanato dabbimukha jātassaroti nāmaṃ pākaṭaṃ, tasmiṃ pana jātassare jeyyabhumi kittiṃ nāma vihāraṃ kārāpetvā sirisaddhammapālattherassa adāsi bahūnampi gāmavāsī-araññavāsī bhikkhunaṃ anuggahaṃ akāsi ratanapuranagarasmiṃhi dasasu 'ñṃyamau' rājavaṃsesu pacchimā pañcarājā no avicinitvāyeva alajjilajjimissakavasena sāsanaṃ paggaṇhiṃsu. Tadājinasāsanaṃ abbhantarecandoviya atiparisuddhaṃ na

[SL Page 095] [\x 95/]

Ahosi. Evampilajjino attano attano vaṃsānurakkhaṇa vasena dhammaṃpūretuṃ anivāritattā lajjigaṇavaṃso na bhijji. Tathā alajjinopi attano attano ācariyappaveṇi vasena vihariṃsu. Tena alajjigaṇavaṃsopi nabhijjiti daṭṭhabbaṃ, tassa rañño kāle devacakkobhāso nāma ekothero atthi vedasatthaññu, piṭakesu panamandoti.

Kaliyuge pana aṭṭhatiṃsādhike vassasahasse sampatte vesākha māsassa kālapakkha aṭṭhamito paṭṭhāya lokasaṅketavasena uppajjamānaṃ bhayaṃ nivāretuṃ nava guhāyaṃ tena devacakko bhāsattherena kathitaniyāmena paṭhamaṃ marammabhikkhu paṭṭhānappa karaṇaṃ vācāpesi. Tato pacchā jeṭṭhamāsassa juṇhapakkhaka pakāthipada divasato rāmaññaraṭṭhavāsike bhikkhu paṭṭhānappakaraṇaṃ vācā pesi. Mahāchaṇañca kārāpesi. Raṭṭhavāsinopi bahu pujāsakkāraṃ kārāpesi. Tassakira raññokāle potthakaṃ aṭṭhibhallika rukkhaniyyāsehi parimaṭṭhaṃ katvā manosilāya likhitvā suvaṇṇena limpetvā piṭakaṃ patiṭṭhāpesi tatopaṭṭhāya yāvajjatanā idaṃ potthakakammaṃ marammaraṭṭhe akaṃsūti.

Kaliyuge saṭṭhādhike vassasahasse sampatte (assasujamāsassa kāḷapakkha chaṭṭhamiyaṃ aṅgāravāre) tassaputtā rajjappatto, sirimahāsīhasūra dhammarājāti nāma lañjampi paṭiggaṇhi. Pitu rañño gehaṭṭhāne cetiyaṃ kārāpesi. Tassapana mārajeyya ratananti samaññā ahosi. Tassapana raññokāle sallavatiyā kanāma nadiyā pacchimabhāge tunna nāmakegāme guṇābhilaṅkāro nāmathero sāmaṇerānaṃ gāmappavesena kāle ekaṃ saṃ uttarāsaṅgaṃ kārāpetvā sīsaveṭhana tālapattāni nagaṇhāpetvā tālavaṇṭameva gaṇhāpesi. Ekogaṇohutvā parivārenasaddhiṃ tunnagāme nisīdi. Tunnagaṇoti tassasamaññā ahosi. Sopanatheropāḷi aṭṭhakathā ṭīkāganthantaresu adhippāyaṃ yathābhūtaṃ najānāti, abhidhammapiṭakaṃyeva sissānaṃ vācetvā nisīdi.

Tasmiñca kāle ketumatī nagare nisinnā buddhaṅkuratthera cittattherā dīpayaṅga nagare uḷugāme nisinno sunandatthe

[SL Page 096] [\x 96/]

Ro taluppanagare jeyyabahu andhagāme kalyāṇattheroti ime cattārotherā sāmaṇerānaṃ gāmappavesana kāle ekaṃ saṃ uttarāsaṅakgaṃ akārāpetvā sīsaveṭhana tālapattāni agaṇhāpetvā cīvaraṃ datvā nisīdiṃsu. Tepanatherāpāḷi aṭṭhakathā ṭīkā ganthantaresu adhippāyaṃ yathābhūtaṃ jāniṃsu, tisupi piṭakesu kovidā ahesuṃ. Iccevaṃ sirimahāsihasūra dhammarañño kāle pārupanabhikkhuhi nānāhutvāvirūpaṃ āpajjitvā ekaṃsikagaṇo nāma visuṃ bhijji. Yathāpana ayamalaṃ āyato vuṭṭhahitvā visadisaṃ yutvā viruddhaṃhotīti. Evaṃ bhijjamānāpi gaṇā rañño anussukkataṃ paṭicca attano attano rucivaseneva caritvā nisīdiṃsu.

Tesuca dvisugaṇesu pārupanagaṇe therā pāḷi aṭṭhakathāṭīkā ganthantaresu nītatthavasena vuttaṃvacanaṃ nissāya nikkaṅkhaṃ kaniddosāva hutvā nisīdiṃsu. Ekaṃsika gaṇe pana therā attano attano vādo nava pāḷiyaṃ nava aṭṭhakathāsu nevaṭīkā nāpiganthantaresu dissati. Imamatthaṃ ajānantā imameva saccaṃ moghamaññaṃti vatvākecipana sakasaka sissānaṃ ovādaṃ adaṃ su evarūpāpi sissā ovādaṃ paṭiggaṇhiṃsu.

Kecipana pāḷiyādīsu sakavādassa anāgatabhāvaṃ ñatvāyeva aparisuddhacittāhutvā sammāsambuddhassa bhagavato mukhaṃ anoloketvā sammāsambuddhasseva bhagavato guṇaṃ ananūssaritvā sakavāde ākāse pasārita hatthoviya appatiṭṭhānoti jānitvā yeva amhākaṃ vādo sampattalaṅkikassa saddhammacārittherassa vaṃsappabhavoti anissayabhutampi nissayaṃ akaṃsu. Abhutena mahā theraṃ sīlavantaṃ abbhāvikkhiṃsu. Eyatī nāmakegāme diṭṭhadhammika samparāsikatthaṃ anapekkhantassa hīnāyāvattakassa dussīlassa upāsakassa lañchaṃ datvā amhākaṃ vādānurūpaṃ ekaṃ ganthaṃ karohiti uyyojetvā anāgate anubhaviyamāna dukkhato abhāyitvā nissayaṃ gavesiṃsūti.

Tasmiñcakāle nigrodhapāḷi suvaṇṇa vihāra vāsitthero gāmavāsī bhikkhu gaṇaṃ samitiṃ katvā tassanāyakohutvā sīsaveṭhanaṃadhārentā amaṅgalabhikkhu sāsane mātiṭṭhantūti araññavāsi

[SL Page 097] [\x 97/]

Naṃ bhikkhunaṃ ganthaṃ vikopetvā tato tato pabbājesuṃ, atha hatthisālagāmassa puratthimāya anudisāya seṭṭhitaḷākassa dakkhiṇāya anudisāya vihāre nisinne atirekapaṇṇāsabhikkhūpi pabbājessāmāti cintetvā gāmavāsī bhikkhuka sannayahitvā agamāsi.Atha rājā tamatthaṃ sutvā "gāmavāsī gaṇopi eko, araññavāsigaṇopi eko. Gāmavāsī bhikkhūhi araññavāsī bhikkhu viheṭhetuṃ nasakkā. Sakasakavādavasena sakasakaṭhāne nisīditabba"nti rāja lekhanaṃ pesesi. Atha araññavāsī bhikkhu sukhaṃ vasituṃ okāsaṃ labhiṃsu.

Kaliyuge chasattatādhike vassasahasse sampatte tassa rañño putto mahāsīhasūradhammarājādhirājā nāma rajjaṃkāresi, soyeva surajja rājātica yetibhindotica voharīyati.

Tassa raññokāle suvaṇṇayānolokana gāmavāsiṃ ukkaṃsamālaṃ nāma theraṃ antoyudhanāyako eko amacco ānetvā ratanapuranagaraṃ patvā suvaṇṇakukkuṭācale vihāraṃ kārāpetvā ṭhapesi.

So pāḷi aṭṭhakathā ṭīkāganthantaresu ativiyacheko vaṇṇa bodhanaṃ nāma likhana nayañca akāsi. Tassa gāmassa rājūhi dinnavasena cetiyajagganakamme yuttakulattā pana rañño ācariyaṭṭhāne aṭhapetvā antoyudhanāyakasseva pūjanatthāya niyyādesi. Tassāpiraññokāle "sāmaṇerehi gāmappavesana kāle pārupitvā pavisitabba"nti ekaccevadiṃsu. Ekaccepana "ekaṃsaṃ uttarāsaṅakgaṃ katvā pavisitabba"nti vadiṃsu. Evaṃ aññamaññaṃ kalahaṃ akaṃsūti.

Kattha ukkaṃsamālo nāmekothero pārupanagaṇe padhāno hutvā "nānāganthesu pārupanavattameva āgata"nti pakāsesi. Ekaṃsikagaṇepana tiriyapabbata vihāravāsīmahātheroācariyappaveṇī dassanavasena pārupanavādaṃ paṭikkhīpi.

Atha rājāca elika khacitavihāravāsittheraṃ meghuccatavihāra vāsittheraṃ suhatthattheraṃ buddhaṅkurattherañcāti ime cattārothero vinayavinicchakaṭṭhāne ṭhapetvā "dvepakkhā attano attano vādaṃ dassentu"ti āha.

[SL Page 098] [\x 98/]

Teva cattāro theraṃ pāḷiaṭṭhakathā ṭīkāganthantaresu akovidā. Tesaṃhi ṭhapetvā rājavallabhamattaṃ aññokoci guṇaviseso natthi rājagurubhāvatthāya. Yathā byagghā rukkhagacchalatādi paṭicchanne duggaṭṭhāne nisinne mige khuddakattaṃ dubbalepi gaṇhituṃ nasakkonti. Evameva te ekaṃsikatthere rājānaṃ nissāya ṭhite ganthesu anāgatattā dubbalepi vādavasena abhibhavituṃta na sakkhiṃsu teneva parasenāya balavataṃ jānitvā nipaccakāraṃ dassetvā ceraṃ sametvā nisinno paṇḍitayodho viya vādaṃniṭṭhaṃ appapetvā yeva pārupanagaṇā nisīdiṃsūti.

Kaliyuge pana pañcanavutādhike vassasahassesampatte tassa putto mahārājādhipati nāma rajjaṃ kāresi. Pacchāpana kāle terasādhike sate vassasahasseva sampatte rāmaññaraṭṭhindo rājā taṃ abhibhavitthāva ānītattā pattahaṃsāvatī'ti pākaṭo ahosi.

Tassaraññokāle kukhana nagare jālayuttagāmato ñāṇācāraṃ nāmattheraṃ ānetvā ācariyaṭṭhāne ṭhapesi. Sopana thero pāḷiaṭṭhakathāṭīkāganthantaresu ativiyacheko. Sudhamma sahāyaṃ pariyattivācakānaṃ sotārānaṃ catthāya abhidhammatthasaṅgahappakaraṇassa gaṇṭhipadatthaṃ paṭhamaṃ akāsi. Tatopacchā aṭṭhasāḷiniyaṃ gaṇṭhīpadatthaṃ surāvinicchayañca akāsi. Tatopacchātena raññonāmalañchaṃ chandolaṅkāra saddanetti vidaṇḍa daṇḍī byañjananayehi alaṅkaritvā dassitaṃ rājādhirājanāmatthappa kāsiniṃ nāma ganthampi akāsi.

Rājā hatthisāla nāmake dese kārāpitagehaṃ bhinditvā satappamāṇe vihāre kārāpetvāsabbesampi vihārānaṃ kitti jeyyavāsaṭṭhānanti nāmaṃ paññāpetvā tasseva therassa adāsi. Vihāranāmenevaca therassāpi taṃsamaññā ahosi.

Tasmiñcakāle ayyakarañño piturañño ca kāle tesaṃ dvinnampi gaṇānaṃ vivādavasena vippakatavacanaṃ puna vivādassa vupasamanatthāya attano attano vādaṃ kathāpesi. Pārupanagaṇesothero. Padhānohutvā ekaṃsikagaṇepana pāsaṃsa thero padhānohutvākathāyuddhaṃ akāsi. Atha rājā ativiya rāja vallabhaṃjeyyabhumisuvaṇṇa vihāravāsittheraṃ tesaṃ vādassa vinicchindanatthāya vinayadharaṭṭhāne ṭhapesi.

[SL Page 099] [\x 99/]

Kiñcāpi sopana thero pāḷiaṭṭhakathā ṭīkāganthantaresu thokaṃyeva jānanakattā pariyattikovidesu abbohāriko yeva ahosi. Rājavallabhattāpana rājāyathābhūtaṃ ajānitvā vinayadharaṭṭhāne ṭhapesi. Yathāpana ayaṃ puratthimadisā ayaṃ pana pacchima disāti evamādinādisāvavatthāna mattaṃyeva kātuṃsamatthaṃ na ṅgalakoṭiyā saṃvaḍḍhantaṃ purisaṃ rājāgāre dhammavinicchanakā maccaṭṭhāne ṭhapesi. Evameva rājā ayaṃ īdiso ayaṃ īdisoti ajānitvā vinayadharaṭṭhāne ṭhapitattā sojeyyabhumi suvaṇṇa vihāravāsitthero tesaṃ dvinnaṃ pakkhānaṃ dvisuvādesu ayaṃbhuto ayaṃ abhutoti vattuṃ nāsakkhi advāragharepaviṭṭhakā loviya tadā ahosi. Seyyathāpi nāma mahiso attano samīpeṭhatvā devagītaṃ gāyitvā devavīṇaṃ vādentassa devagandhabbassa, vebha salākaṃ paharantassaca gāmadārakassa saddesu kiñcivisesaṃ najānāti. Evamidaṃ sampadaṃ daṭṭhabbaṃ atharājā "mama vijite yeye bhikkhu yaṃ yaṃ icchanti. Tetebhikkhu taṃtaṃ caritvā yathākāmaṃ nisīdantu"ti rājalekhanaṃ ṭhapeyi. Tesaṃ vivādo tadā navupa sami.

Aparabhāge terasādhike satesahasseca sampatte ratana puranagaraṃ vinassi.

Tato pacchā dutiye saṃvacchare ratanasikhanagaramāpako rājā rāmaññaraṭṭhindassa rañño senaṃ yavakhettato cātaka sakuṇaṃviya attano puññānu bhāvena marammaraṭṭhato nīharitvā sakalampi rāmaññaraṭṭhaṃ attano hatthagataṃ katvā rajjaṃkāresi tasmiñcakāle sakalamarammaraṭṭhavāsīnaṃ cittaṃ pasādesi. Yathā nāma suriyātapena milāyantānaṃ kumudānaṃ anotattodakena siñcitvā haritattaṃ pāpeti. Evameva rāmaññaraṭṭhindassa senā bālātapehi dukkhappattānaṃ marammaraṭṭhavāsīnaṃ gahaṭṭhānaṃceva bhikkhūnañca attano puññānotattodakena siñcitvā kāyika cetasikavasena duvidhampi sukhaṃ uppādesi.

Sakala marammaraṭṭhavāsinova ayaṃamhākaṃ rājā bodhisatto tivohariṃsu. Atha ekasmiṃ māse catusu uposathadivasesu bhikkhu saṅghaṃ nimantetvā antepure pavesetvā piṇḍapātena bhojesi. Rājorodhāmaccehi saddhiṃ uposathaṃ upavasi. Sabbesampi rājorodhamaccānaṃ guṇattayapāṭhaṃ saha atthayojanā nayena vācuggataṃ kārāpesi.

[SL Page 100] [\x 100/]

Atha beluvagāmavāsiyasattheraṃ ānetvā attano ācariyaṭṭhāne ṭhapesi. Mahāatulayasadhammarājagurū'ti nāmalañchampi adāsi. Tatopaṭhāyapāna atulattheroti nāmena pākaṭo ahosi. Tasmiñcakāle pārupanagaṇapakkhā palinagāmavāsī sujātattherādayo "sāmaṇerānaṃ gāmappavesanakāle vicaraṃ pārupitvā pavisitabba"nti akkharaṃ likhitvā rañño santikaṃ sandesapaṇṇaṃ pavesesi.

Atha ekaṃsika gaṇapakkhāpi atulatthera dayo "pubbesaṃ rājūnaṃkāle adhikaraṇaṃ vupasami. Idāni vupasamitakammaṃpuna na uppādetabba"nti lekhanaṃ likhitvā raññosantikaṃ pesesi.

Athā rājādvinnaṃ pakkhānaṃ sakasakavādaṃ kathetukāmopi "idāni rājappaṭisaṃyuttaṃ kammaṃbahuatthi. Tiṭṭhatu tāva sāsanappaṭisaṃyuttaṃ kammaṃ, rājappaṭisaṃyuttameva kammaṃ paṭhamaṃ ārabhissāmi, pacchāsāsanappaṭisaṃyuttakamakmaṃ karissāmī"ti rājalekhanaṃ ṭhapesi. Aparabhāgepana rājā evaṃ āṇaṃ ṭhapesi. "Idāni namama vijite kasabbepi bhikkhū mama ācariyassa matiṃ anuvattitvā carantu"ti.

Atha pārupana bhikkūpi ekaṃsikagaṇaṃ anuvattesuṃ, rañño āṇāvasena, sahassorodhagame pana dvemahātherā attano parisaṃ pārupana vaseneva gāmappavesanavattaṃ paripūritabbanti ovaditvā nisīdiṃsu.

Tadā rañño ācariyo yasatthero tamatthaṃ sutvā te pakkosāpesi. Teca āgantvā nagaraṃ sampattakāle eko upāsako pasannohutvā tesaṃ therānaṃ piṇḍapātena upaṭṭhahi atha atulatthero te mahāthere dūraṭṭhānato vālukaṃ ānetvā tassa upāsakassa geha samīpe kaokirāpesi. "Idaṃ vinaya dhammassa ananulomavasena carantānaṃ daṇḍakamma"nti kolāhalampi uppādesi. Athatesaṃ vālukaṃ āharantānaṃ yeva aññamaññaṃ sallapesuṃ:-

"Idāni bhante kavinaya dhammānuloma vasena ācarantānaṃ amhākaṃ īdisaṃ kammaṃ asāruppaṃ, aho! Acchariyadhammo loko"ti. Ekothero "īdisaṃ adhammakammaṃ disvāyeva ajjhu pekkhitvā appossukkā kanisīdītuṃ na sakkūṇeyyuṃ, idāni lokapālā devā pamajjitvā nisīdantimiññe"ti āha.

[SL Page 101] [\x 101/]

Tasmiṃyeva khaṇe vegena megho uṭṭhahitvā atulattherassa vihāre rājageheva ekakkhaṇe asaniyo nipatiṃsu. Evaṃ samānopi so thero atimāna thaddhatāya satiṃ nalabhi.

Puna rājā "idāni mama vijite kasabbepi bhikkhu mama ācariyassa matiṃ anuvattanti vā mā vā"ti amacce pucchi. Amaccāpi evaṃ rañño ārocesuṃ. "Idānimahārāja kukhana nagare nīpagāme nisinno eko mahāthero munindaghoso nāma atthi. So pārupana navasena attano parisaṃ ovaditvā bahugaṇaṃ uppādetvā nisīdatī"ti.

Atha rājā evamāha. "Taṃ pakkosetvā sudhammasahāyaṃ mahā there sannipātāpetvā tassatherassa vinayapaṇṇattiṃ yathābhūtaṃ ajānantassa yathābhūtaṃ yathāsabhāvaṃ dassetvā ovadantu"ti.

Atha amaccā tathā akaṃsu. Mahātherāca sudhamma sahāyaṃ santipatitvā taṃ pakkosetvā ovadiṃsu. Tesupana mahātheresu eko thero bhūpālassa saṃgharaññoca mukhaṃ oloketvā bhagavato pana sammāsambuddhassa mukhaṃ anoloketvā munindaghosattheraṃ evamāha. "Idāni āvuso imasmiṃ marammaraṭṭhe sabbepi bhikkhū bhūpālassa saṃgharaññoca āṇaṃ anuvattitvā ekaṃsikā yeva ahesuṃ. Tvaṃyeva eko saddhiṃ parisāya pārupana vattaṃ caritvā nisīdasi. Kasmāpana tvaṃ mānathaddho hutvā īdisaṃ anācāraṃ avijahitvā tiṭṭhasīti?
Atha munitdaghosatthero tassatherassa mukhaṃ ujukaṃ oloketvā evamāha. "Tvaṃ lajjipesalo sikkhākāmoti pubbemayā suta pubbo. Īdiso pana puggalo īdiṃsaṃ vacanaṃ vattuṃ nayutto īdisassahi puggalassa īdisaṃ vacanaṃ asāruppaṃ. Sacetvaṃ ayaṃ appapuñño nittejo anāthoti maṃ maññitvā agāraca vasena vattuṃ iccheyyāmi. Evaṃ santepi mamācariyassa mukhaṃ oloketvā mamācariyassa guṇaṃ jānitvā tassa sissoyanti anussaritva. Īdisaṃ vacanaṃ adhammikaṃ vattuṃ nasakkā"ti.

Atha so thero taṃ pucchi "kopana tavācariyo"ti. Atha sudhamma sabhāyaṃ ṭhapitaṃ buddharūpaṃ vanditvā ayaṃ mamācariyo"ti āha. Mamācariyotivatvā pana bhikkhusaṃghamajjhe uṭṭhahitvā ekaṃsaṃ

[SL Page 102] [\x 102/]

Uttarāsaṅgaṃ katvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā "ahaṃ bhante yāvajīvita pariyosānā mama jivitameva paricca jissāmi bhagavato pana tilokaggassa sikkhāpadaṃ na vijabhissāmi"ti ārocesi.

Atha rājā tamatthaṃ sutvā "mānatthaddho eso mama vijite nisīdāpetuṃ na vaṭṭati. Raṭṭhantaraṃ pabbājetabbo"ti rājāṇāya raṭṭhantaraṃ pesesi.

Rāja purisā ca taṃ pakkosetvā raṭṭhantaraṃ ānesi. Babhaṅgaṃ nāmadesaṃ patte bahaṅganāyako puriso rājapurisānaṃ lañchaṃdatvā evamāha. "Ayaṃ pana bhonto marammaraṭṭhassa pariyantappadeso, idheva ṭhapetvā tumhe nivattathā"ti. Rāja purisāpi lañchaṃ gahetvā tattheva ṭhapetvā nivattiṃsu. Theropi catūhi disāhi āgatānaṃ bhikkhuka sāmaṇerānaṃ pārupanavasena ovādaṃ datvā pariyattiṃ vācetvā tattha nisīdi. Abhidhammatthasaṅgaha ganthassa-atthayojanampi marammabhāsāya akāsi.

Aparabhāge rājā tamatthaṃ sutvā "idāni so thero mama vijita pariyanteyeva nisīditvā amhehi anicchataṃ nivāritaṃ kammaṃ katvā nisīdi. Taṃ pakkosathā"ti āha.

Rājadūtā ca tattha gantvā pakkosiṃsu. Thero ca "idāni maṃ rājā māretukāmo"ti maññitvā sikkhaṃ paccakkhitvā gihīvatthaṃ nivāsetvā tehi saddhiṃ āgacchi. Nagaraṃ pana āgantvā pattakāle raññosantikaṃ ānesi.
Atha rājā evamāha. "Tvaṃ bhikkhuhutvā gaṇaṃ vaḍḍhāpetvā nisīdasī'ti mayāsutaṃ. Kasmā panidāni gihi bhavasī"ti. "Sace tvaṃka mahārāja maṃ māretukāmo pakkoseyyāsi. Evaṃ sati yadi sikkhaṃ apaccakkhāya ṭhitaṃ maṃ māreyyāsi tava bhāriyaṃ kammaṃ bhavissatīti manasikaritvā tavakammassa abhāriyatthāya sikkhaṃ paccakkhitvā āgatosmi. Sace maṃ māretukāmosi mārehī"ti. Rājāca taṃ bandhanāgāre ṭhapetvā syāmaraṭṭhaṃja yujjhanatthāya gacchi. Yujjhanatthāya pana gantvā paccāgamana kāle antarā maggeva divaṃgato ahosīti.

Kaliyuge pana dvāvīsatādhike vassasate sahasseca sampapatte tassa jeṭṭhaputto siripavaramahādhammarājā nāma rajjaṃ kāresi. Ratanasikha nagarato saṅkamitvā jeyya puraṃ dutiyaṃ

[SL Page 103] [\x 103/]

Māpitattā jeyyāpuramāpako rājātipi tassa samaññā ahosi. Tasmiñca kāle mahāpabbatantara nagaravāsiṃ ñāṇattheraṃ ānetvā ācariyaṭṭhāne ṭhapesi. Sokira thero gambhīra pañño ekasmiṃ ekasmiṃ divase navavā dasavā bhāṇavāre vācuggataṃ kātuṃ samatthā hosi. Rājā mahābhūmi ramaṇīya vihāraṃ nāma kārāpetvā tasseva adāsi. Ñāṇālaṅkāra mahādhamma rājagurūtipi nāmalañchaṃ adāsi.

Tasmiñca kāle pārupanagaṇe therā evaṃ cintayiṃsu. Idāni pana amhākaṃ pakkhiko thero rañño ācariyo ahosi. Idāni mayaṃ patiṭṭhānaṃ labhāmāti. Evaṃ pana cintetvā sāmaṇerānaṃ gāmapakpavesana kāle cīvaraṃ pārupitvā pavisitabbaṃ"ti sandesapaṇṇaṃ rañgño santikaṃ pavesesi. Atha atulatthero pubbe vuttanayena vūpasamitaṃ kammamidanti sandesapaṇṇaṃ rañño santikaṃ pavesesi. Teneva aññamaññaṃ paṭivacana vasena dassetuṃ okāsaṃ na labhiṃsūti.

Tato pacchā kaliyuge pañcavīsādhike vassasate sahasseca sampatte tassa rañño putto siripavara sudhamma mahārājindādhipati nāma rajjaṃ kāresi. Ratanapūraṃ pana tatiyaṃ māpakattā ratanapuramāpakoti, ekassa panachaddanta nāgarājassa sāmibhūtattā setibhindoti ca samaññā ahosi, caraccagāmavāsī candāvaraṃ nāma theraṃ ānetvā attano ācariyaṭṭhāne ṭhapesi bhūmikittiatulaṃ nāma vihāraṃ kārāpetvā tassa adāsi. Jambudīpa anantadhaja mahādhammarājagurūtipi nāmalañchaṃ adāsi. Tassa rañño kāle ekacce manussā diṭṭhi vipallāsā ahesuṃ. Tepi pakkosāpetvā sammādiṭṭhiṃ gaṇhāpesi. Tassa pana rañño kāle ekaṃsikagaṇaṃ abhibhavituṃ okāsaṃ na labhiṃsu.

Tato pacchā kaliyuge aṭṭhatiṃsādhike kavassasate sahasseca sampatte tassa rañño putto mahādhammarājādhirājānāma rajjaṃ kāresi. Nagarassa dakkhiṇa disābhāge pañcabhumaka vihāraṃ kārāpetvā jeyyabhumi vāsātula nāmena paññāpetvā mārāvaṭṭanassa nāma therassa adāsi. Guṇamunindābhi sāsanadhaja mahā dhammarājādhirājagurūtipi nāmalañchaṃ adāsi.

[SL Page 104] [\x 104/]

Tasmiñca kāle nandamālonāma mahāthero valaṅga nagarassa puratthima disābhāge vihāre nisīditvā bahūnaṃ bhikkhu sāmaṇerānaṃ ganthaṃ vācesi. "Sāmaṇerānaṃ gāmappacesanakāle pārūpanavattameva paripūretvā pavisitabbaṃ. Ekaṃsikavattaṃ pana neva pāḷiyaṃ na aṭṭhakathāyaṃ nacaṭikāsu nāpiganthantaresu dissati. Na dhammānuloma"nti ovādaṃ abhiṇhaṃ adāsi. Pāḷi aṭṭhakathādisu āgatavinicchayaṃ dassetvā ekampi ganthaṃ akāsi.

Atha ekaṃsika gaṇikā bhikkhu taṃ ganthaṃ rañño stikaṃ pavesiṃsu dosā vikaraṇatthāya, tasmiñcakāle rājā evarūpaṃ supinaṃ passi. Sakkohi devarājā setavatthaṃ nivāsetvāsetālaṅkārehi alaṅkaritvā setakusumāti pilandhitvā rañño santikaṃ āgantvā evamāha. "Aparantaraṭṭhehi mahārāja nammadānadītīre pādacetiye bahuni tiṇāni uṭṭhahitvā aññamaññaṃ mūlena mūlaṃ khandhena khandhaṃ pattena pattaṃ sambandhitvā paṭicchādetvā ṭhitāti. Tāni panana pubbarājuhi yathābhūtaṃ ajānantehi avisodhitāni. Idāni pana tayā yathābhūtaṃ jānantena parisuddhaṃ kattukāmena visodhitabbāni. Tattha ca eko bhikkhu āgantvā upadesanaṃ dassatī"ti.

Evaṃ pana supinaṃ passitvā nandamālaṃ kanāma theraṃ pakkosā petvā ratanapura nagarassa āsannaṭṭhāne udaka kīḷanatthāya kārāpite rājagehevasāpesi.

Atha thero sāmaṇerānaṃ gāmappavesana kāle pārupana vasena pavisitabbanti pāḷi aṭṭhakathāṭīkā ganthantarehi rājānaṃ jānāpesi. Yathā mahāmoggaliputtatissatthero siridhammāsoka mahārājānaṃ sammāvādanti. Atha rājā paricita pārami puñña sambhāro mahāñāṇo ajāni. "Pārupanavādoyeva pāḷi aṭṭha kathā ṭīkāganthantaresu āgato.Ekaṃsikavādopana tesu katthavipi nāgato"ti. Evaṃ pana jānitvā raññogeha dve pakkhe there sannipātāpetvā attano attanovādaṃ kathāpesi.

Atha ekaṃsikattherā evamāhaṃsu. "Tumhākaṃ pārupanavādo kattha āgatoti.? Tadāpārupanattherā "parimaṇḍalaṃ pārupissāmiti ādinānayena pāḷi aṭṭhakathāṭīkā ganthantaresu pārupanavādo āgato"ti āhaṃsu. Tato pacchāpārupana ttherā evamāhaṃsu.

[SL Page 105] [\x 105/]

Tumhākaṃ pana ekaṃsika vādo kattha āgato"ti. Tadā te ekaṃsikattherā advāragharaṃ paviṭṭhā viya rattibhāge mahāvana magge gamanakāloviyavahutvā kiñci vattuṃ na sakkhiṃsu. "Mukhaṃ nāma kathanatthāya bhuñjanatthāyaca hotī"ti vuttattā yaṃ vātaṃ vā vadantāpi rājānaṃ ārādhetuṃ na sakkuṇiṃsu. Rājāca theraṃ nissāya vinaye kosallatāya pāḷiyaṃ īdiso yeva āgato, aṭṭhakathādīsu īdiso yevā'ti vatvā "tumhākaṃ ekaṃsika vādo pāḷi aṭṭhakathā ṭīkā ganthantaresu nadissati, evampi samāno kasmā īdisaṃ vattaṃ akaṃsū"ti pucchi. Atha te ekaṃsikattherā catuhattha gabbhe sahoṭhena gahita corāviya manussehi gahita kākāviyava kiñcavattuṃ asakkuṇeyyatāya sabbadisāsu oloketvāyeva "amhakaṃ vārittaṃ pāḷi ādisuka na diṭṭha pubbaṃ, athakho pana ācariyappaveṇī vaseneva curimhā"ti vatvā parājayaṃ pārupana pakkheyeva pavisiṃsu.

Rājāva "ito paṭṭhāya bhikkhu pārupanavattameva kārāpetuṃ sāmaṇerānaṃ ovadantu"ti rājāṇaṃ ṭhapesi. Tatopaṭṭhāya ekaṃsika pakkhā theraṃ aruṇuggamanakāle kosiyā viya sisaṃ ukkhipituṃ na visahiṃsu.

Lokasarabhu mahācetiyassa puratthima disābhāge dvīhi pāsādehi alaṅkataṃ catubhumikaṃ bhumikitti virāmaṃ nāma vihāraṃ kārāpetvā nandimālattherassa adāsi. Narindābhidhaja mahādhammarājādhi rājagurū'ti nāmalañchampi adāsi. So pana thero chappadaṃ vaṃsiko'tidaṭṭhabbo. Abhinavopasampannakāleyeva vinaya vinicchayassa suttasaṃgahassa mahāvaggaṭṭha kathāyaca atthayojanaṃ marammabhāsāya akāsi. Sāsanasuddhi dīpikaṃ nāma ganthampi akāsi.

Tato pacchā kaliyuge tecattāḷīsādhike vassasate sahasseva sampatte phagguṇa māsassa kāḷapakkha paṇṇarasamiyaṃ ratanasikhaka māpakassa rañño majjhimaputto rajjaṃ kāresi. Tadā rājā evaṃ cintesi. "Ekaṃsika rupana navasena uppanno vivādo pubbesaṃ rājūnaṃ kālevupasamituṃ nāsakkhi. Siripavara sudhamma mahārājindādhipatino kālepi rājagehe sannipātāpetvā raññosammukhe kathāpitattā vissaṭṭhena kathetuṃ okāyassa aladdhattā yathākāmaṃ vattuṃ kaavisayattā kaparājayo ahosī'ti lesaṃ oḍḍituṃ okāso bhaveyya, mayhaṃ pana kāle īdisā

[SL Page 106] [\x 106/]

Akatvā tesaṃ tesaṃ therānaṃ vihāre dūtaṃ pesetvā sakasaka vādaṃ kathā pessāmi, evaṃhi sati te te therā vissaṭṭhāhutvā kathessantī"ti. Evaṃ pana cintetvā antoyudhanāyakaṃ amaccaṃ padhānaṃ katvā tesaṃ tesaṃ therānaṃ santikaṃ gantvā ārovāpesi, "sakasakavādaṃ vissaṭṭhā hutvā vadathā"ti. Atha ekaṃsika gaṇikā therā "amhehi vutta vacanaṃ pāḷi ādisu nadissati, athakho pana āvariyappaveṇi vaseneca carimhāti anujāniṃsu. Mahārājāca "evaṃ therānaṃ anujānane sati kiṃci kattabbaṃ natthi, idāni parimaṇḍala supaṭicchanna sikkhāpadāni avikopetvā sāmaṇerāgāmaṃ pavisantu"ti. Rājalekhanaṃ tattha tattha pesesi.

Aparabhāge pana sahassorodha gāmato upasampadā vassena sattavassikaṃ ñāṇaṃ nāma bhikkhuṃ ānetvā antoyudha vihāraṃ nāma kāretvā tassa adāsi. Ñāṇābhi sāsanadhaja mahādhammarāja gurū'ti nāma lañjampi adāsi. Atha raññā yāvito rājābhiseka ganthaṃ parisodhetvā marammabhāsāya atthaṃ yojesi.

Aparabhāge bhagavā dharamānoyeva āgantvā yasmiṃ ṭhāne catunnaṃ yakkhānaṃ dametvā tehi dinnaṃ maṃsodanaṃ paṭiggahetvā pabbatasāmantadesaṃ gantvā paribhuñjitvā taṃ ṭhānaṃ oloketvā sitaṃ pātvākāsi. Atha ānandatthero kāraṇaṃ pucchi. "Anāgate kho ānanda imasmiṃ padese mahānagaraṃ gamassati. Cattārova ime yakkhā tasmiṃ nagare rājāno bhavissantī"ti byākāsi.

Yathā byākata niyāmeneva kaliyuge catucattāḷīsādhike vassasate sahasseca sampatte māghamāsassa kāḷapakkha dvādasamiyaṃ aṅgāravāre kauttaraphagguṇi nakkhattenayoge amarapuraṃ nāma mahārājaddhānī nagaraṃ māpesi. Siripavara vijayānantayana tribhuvanādityādhipati paṇḍita mahādhammarājādhirājāti nāma lañchaṃpi paṭiggaṇhi.

Aggamahesiyā kārāpitaṃ jeyyabhumi vihāra kittināmakaṃ vihāraṃ guṇābhilaṅkāra saddhammamahā dhammarājādhi rājaguruttherassa adāsi. Yo meṃṅ sayāḍō iti vuccati.

[SL Page 107] [\x 107/]

Kantīnagara bhojakāya rājakaññāya kārāpitaṃ vihāraramaṇiya virāmaṃ nāma vihāraṃ guṇamunindādhipati mahādhammarājādhi rājaguruttherassa adāsi. Yo mā(r)li sayāḍō iti vuccati.

Uparañño deviyā kārāpitaṃ maṅgalāvirāmaṃnāma vihāraṃ tipiṭaka saddhamma sāmi mahādhammarājādhirājaguruttherassa adāsi. Yo so vuṃṭhā sayāḍō iti vuccati.

Majjhima gehavāsīdeviyā kārāpitaṃ maṅgalāvāsātulaṃnāma vihāraṃ ñāṇajambudīpa anattadhaja mahādhammarājādhi rājaguru ttherassa adāsi. Yo meṃyvā sayāḍō iti vuccati.

Ime pana cattāro mahāthere saṃgharājaṭṭhāne ṭhapesi.

Uttaragehavāsī deviyā kārāpitaṃ maṅgalabhūmikittiṃ kanāma vihāraṃ kavindāhi saddhammadhaja mahā dhammarājaguruttherassa adāsi. Yo ñṃ kauansayāḍō iti vuccati.

Sirikhetta nagara bhojakena rājakumārena kārāpitaṃ atulabhūmivāsaṃ nāma vihāraṃ kavindābhi saddhamma pavara mahādhammarāja garuttherassa adāsi. Yo sveṭṃ sayāḍo itiau vuccati.

Anto amaccena ekena kārāpitaṃ vihāraṃ ñāṇālaṅkāra saddhammadhaja mahā dhammarājaguruttherassa adāsi. Yo seṃṭē sayāḍō iti vuccati.

Vāmabala nāyakenāmaccena kārāpitaṃ vihāraṃ paramasiri vaṃsadhaja mahā dhammarājaguruttherassa adāsi. Yo meṭhī sayāḍō iti vuccati.

Dhammavinicchakena ekenāmaccena kārāpitaṃ kavihāraṃ kavinda sāradhaja mahā dhammarājādhi rājaguruttherassa adāsi. Yolo kamhaṃ keṃ seyāḍō iti vuccati.

Iccevaṃ pariyantikovidānaṃ anekānaṃ mahātherānaṃ saddhiṃ nāmalañchena vihāraṃ datvā anuggahaṃ akāsi. Yasmāpana sabbesaṃ therānaṃ nāmaṃ uddharitvā visuṃ visuṃ kathite ayaṃ sāsanavaṃsappadīpikākathā atippapañcā bhavissati. Tasmā idha ajjhupekkhitvā vattabbameva vakkhāma.

[SL Page 108] [\x 108/]

Cchābhāge cattāro mahātherā jarādubbalatāya yathākāmaṃ sāsanaṃ visodhetuṃ nasakkhissantīti maññitvā puna aṭṭhathere etehi catuhi mahātherehi saddhiṃ sāsanaṃ visodhetuṃ saṃgha nāyakaṭṭhāne ṭhapesi. Seyyathidaṃ, kavindābhisaddhammapavara kamahādhamma rājagurutthero-tipiṭakālaṅkāradhaja mahādammarājagurutthero- cakkindābhidhajamahā dhammarājagurutthero- paramasirivaṃsadhaja mahādhammarājagurutthero- janindābhipavara mahādhammarājagurutthero- mahāñāṇibhidhaja mahādhammarājagurutthero- ñāṇālaṅkāra saddhammadhaja mahādhammarājagurutthero- gñāṇābhi sāsanadhaja mahādhammarājagurutthero'ti.

Atha arahāpi samāno nissayamuccakaṅgavikalo kavinānissayāvariyena vasituṃ navaṭṭatīti jānitvā nissayācariyappahonakānaṃ therānaṃ nissayaṅgāni nissayamuccakārahānaṃ nissayamuccakaṅgāni paripurāpetvā nissitakānaṃ kanissayaṃ gaṇhitvāyeva nisīdāpesi.

Tato pacchā kaliyuge paññāsādhike vassasate sahasseva sampatte ñāṇābhisāsanadhaja mahādhammarājaguruttheraṃ yeva ekaṃ saṃgharājaṭṭhāne ṭhapesi. Tato paṭṭhāya so yeva eko saṃghanāyako hutvā sāsanaṃ visodhayi.

Tato pacchā ekapaṇṇāsadhikeka vassasate sahasse ca sampatte phagguṇamāse mahāmunicetiyassa dakkhiṇadisābhāge dvīhi iṭṭhikāmayehi pākārehika parikkhittaṃ pañcabhumakaṃ asokārāme ratanabhumikittiṃ nāma vihāraṃ atimahantaṃ kārāpetvā ñāṇābhisāsanadhaja mahādhammarājaguruttherassa adāsi. Ñāṇābhivaṃsa dhammasenāpati mahādhammarājādhi rājagurūti nāmalañchampi puna adāsi. Tato aññāni jeyyabhumi vihārakitti maṅgala virāmādayo anekepi vihāre tasseva adāsi.

Sopana tesu vihāresu vārena nisīditvā pariyattiṃ vācesi. Ubhato vibhaṅgānipi vācuggataṃ akāsi. Niccaṃyeva ekāsanika dhutaṅakgaṃ samādiyi.

Sopana thero upasampadāvassena pañcavassiko hutvā pubbeva saṃgharājabhāvato peṭakālaṅkāraṃka nāma nettisaṃ vaṇṇanaṃ abhinava ṭīkaṃ akāsi. Aṭṭhavassikakāle saṃgharājā

[SL Page 109] [\x 109/]

Ahosi. Saṃgharājāhutvā sādhujjanavilāsiniṃ nāma dīghanikāya ṭīkaṃ akāsi. Ariyavaṃsālaṅkāraṃ nāma ganthañca akāsi. Mahā dhammaraññā yācito jātakaṭṭhakathāya atthayojanaṃ catu kasāmaṇeravatthuṃ, rājovādavatthuṃ, tigumbathomanaṃ, chaddantanāga rājuppatti kathaṃ, rājādhi rājavilāsiniṃ nāma ganthañcāti eva mādayo akāsi.

Kaliyuge pana vāsaṭṭhādhike vassasate sahasseca sampatte sīhaḷadīpato ambagahapatisso- mahādampo- kocchagodho brāhmaṇavatto- mahāgahavatto- vāturagammoti * ime chasāmaṇerā dasa dhātuyo dhammapaṇṇā kāratthāya ānetvā amarapuraṃ nāma mahārājaṭṭhānī nagaraṃ āgatā saddhiṃ ekena upāsakena.

Atha ñāṇābhivaṃsa dhamma senāpati mahādhamma rājādhirājagurunaṃ saṃgharaññā upajjhāyena kavindābhisaddhammadharadhaja mahādhammarāja guruttherena janīndābhidhaja mahādhammarājaguruttherena munindaghosa mahādhammarājaguruttherenāti evamādīhi rājaguruttherehi kammavācācariyehihatthirajju suvaṇṇaguhāsīmāyaṃ upasampadakammaṃ kārāpesi. Upāsakañca sāmaṇera bhumiyaṃ patiṭṭhāpesi. Tato pacchāva anekavāraṃ āgatānaṃ bhikkhūnaṃ puna sikkhaṃ gaṇhāpesi. Kasāmaṇerānañca upasampadakammaṃ kārāpesi. Upāsakā nava pabbajjākammanti.

Aparabhāge pana kaliyuge cha cattālīsādhikeka vassasate sahasseva sampatte piturañño ācariya pubbo atulo nāma thero "cīvarapaṭalaṃ uparisaṅghāṭiṃ katvā urabandhanavattaṃ bandhitabba"nti cūḷagaṇṭhipade vuttattā "sāmaṇerānaṃ gāmapakpa kavesanakāle ekaṃsaṃ uttarāsaṅgaṃ katvā urabandhanavattaṃ bandhitvā yeva pavisitabba"nti daḷhaṃkatvā rañño santikaṃ lekhanaṃ pavesesi.

Atha rājā taṃ sutvā mahāthere sudhammasahāyaṃ sannipātāpetvā atulattherena saddhiṃka sākacchaṃ kārāpesi. Atha atula
---------------------------------------
* Ambagahapiṭaya- mādampe kosgoḍa- brāhmaṇavatte- bōgahavatte- vaturēgama iti yathā
Nirutti muccāraṇīyaṃ-

[SL Page 110] [\x 110/]

Tthero "cīvarapaṭalaṃ uparisaṅghāṭiṃ katvā kaurabandhanavattaṃ bandhitabba"nti cuḷagaṇṭhipade āgatapāṭhaṃ dassetvā "sāmaṇerānaṃ gāmappavesana kāle ekaṃsaṃ uttarāsaṅgaṃ katvāurabandhana vattaṃ bandhitvā pavisitabba"nti āha.

Atha mahātherā taṃ pucchiṃsu. Īdiso adhippāyo aññattha dissati vā māvāti"? Atha atulatthero evamāha. "Aññatthapana īdiso adhippāyo na dissatī"ti. Evaṃ hotu. Ayaṃ gantho kenakato"ti? "Sīhaḷadīpe anurādhapurassa dakkhiṇadisābhāge pokkantigāme arahantena moggallānattherenā"ti. Ayamattho kathaṃ jānitabboti "? Piṭakattaya lakkhaṇaganthe āgatattā"ti. Ayañca piṭakattaya lakkhaṇagantho kuto laddhoti? "Buddhaghosattherenakira sīhaḷadīpato ānītattā tato laddhoti. Ayaṃhi gantho sīhaḷadīpato attanā ānītesu ganthesu asukogantho asukenatherena katoti viññā panatthāya buddhaghosattherena kato. Idānāyaṃ gantho amhākaṃ hatthe saṃvijjatī"ti. "Sace idānāyaṃ gattho tumhākaṃ hatthe saṃvijjati. Amhākaṃ dassehī"ti. "Passathāvuso ayamamhākaṃ hatthe gantho"ti dassesi. Athamahātherehi saṃgharājappamukhehi tasmiṃ ganthe passite "vinayagaṇṭhipadaṃ sīhaḷadīpe parakkamabāhu raññokāle moggallānatthero akāsī"ti āgataṃ. Na "cūḷagaṇṭhipadaṃ sīhaḷadīpe anurādhapurassa dakkhiṇa disā bhāge pokkantigāme arahā moggallānatthero akāsī"ti.

Atha therā evamāhaṃsu. "Kasmā pana piṭakattaya lakkhaṇa ganthe anāgatampi āgataṃviya katvāmusāvadatha? Nanutumhākampi ekaṃsikabhikkhunaṃ musāvāda sukkhāpadaṃ atthī"ti? Atha atulatthero uttariṃvattuṃ asakkuṇeyyattā luddakassavākure baddha migoviya phandamānohutvā aṭṭhāsi. Sahoṭhena gahitoviya coro sahamusāvāda kammena so thero gahito ahosīti.

Idaṃ imassa atthassa āvibhāvatthāya vatthu:-

Imasmiṃ kiraraṭṭhe ekojanapadavāsī puriso kenavideva karaṇīyena amarapuraṃ nāma mahā rājaṭṭhānī nagaraṃ āgacchi āgantvā ca paccāgamana kāle antarāmagge pātheyyaṃ khayaṃ ahosi. Athassa etadahosi. "Idāni mama pātheyyaṃ khayaṃ ahosi.

[SL Page 111] [\x 111/]

Imasmiṃ kira raṭṭhe sahassorodhagāme laddhavaro nāma mahā seṭṭhī sabbattha bhutale ativiyapākaṭo, tassāhaṃñātīti vañcetvā kathessāmi, evaṃ sati tena mahāṭṭhino mittasatthavaṃ kātuṃ tene gāmikāmanussā mama bahulābhaṃ dassantī, tadā pātheyyena ak cchebhavissāmī"ti. Evaṃ pana cintetvā antarāmagge sampatta sampattagāmesu mahābhogīnaṃ gehāti vicinanto tattha tattha pavisitvā kathāsallāpaṃ akāsi.

Atha tete gāmikā tvaṃ kuto āgato kuhiṃ gamissasi. Kassañāti kovātvanti pucchiṃsu. Amarapura mahārājaṭṭhānī nagarato āgato, sahassorodhagāmaṃ gamissāmi. Sahassorodha gāme laddhavarassa nāma mahāseṭṭhino jāmātā dhanavaḍḍhako nāmāhanti āha. Laddhavarena mahāseṭṭhinā mīttasatthavaṃ kātuṃ taṃ nānā bhojanehi bhojesuṃ. Aññehipi kabahuhi paṇṇākārehi saṅgahaṃ akaṃsu. Imināva nayena sampatta gāmesu vañcetvā attano guṇaṃ kathento addhāna maggaṃ tari. Pacchā pana sahassorodha gāmaṃ sampatto. Sosahassorodhagāmaṃ na sampatta pubbo. Laddhavaro mahāseṭṭhi tena na diṭṭhapubbo, sahassorodhagāmaṃ sampatteyeva ayaṃ kiṃ nāma gāmoti apucchitvāyeva tasmiṃ gāme mahābhogino gehaṃ vicinanto tasseva laddhavarassa seṭṭhino mahāgehaṃ passitvā tattha pavisitvā tena kathāsallāpaṃ akāsi.

Atha mahāseṭṭhi taṃ pucchi. "Tvaṃ kuto āgato? Kuhiṃ gamissati? Kassañāti? Kovātvaṃ"ti? "Amarapura mahārājaṭṭhānī nagarato sāmi āgato, sahassorodha gāmaṃ gamissāmi, sahassorodhagāme laddhavarassa nāma mahāseṭṭhino jāmātā dhana vaḍḍhako nāmāha"nti āha.

Atha mahāseṭṭhi tassamukhaṃ ujuṃoloketvā "ayaṃ mānava sahassorodha gāmoyeva, ahampi laddhavaronāma mahāseṭṭhi. Mama dvedhītaro santi. Tāpi sassāmikāyeva honti. Idāni tā sakasaka sāmikānaṃyeva santike vasanti. Natvaṃ kadāvimayā diṭṭhapubbo kena kāraṇena kuto āgantvā mama jāmātā gavasī"ti pucchi.

[SL Page 112] [\x 112/]

Atha so manussehi anubandhiyamāno viya mago sakalampikāyaṃ phandāpetvā kiñcivattabbaṃ vacanaṃ ajānitvā aladdhapatiṭṭhānatāya "evaṃ sati kuto āgato? Kuhiṃ gamissāmi? Kassañāti kovāahanti idāni najānāmi? Sabbadisāsammuyhāmi, khamāhi mama aparādhaṃ, itopaṭṭhāya yāvajīvita pariyosānā navadvessāmi, vacetuṃ navisagāmi, idāni ativiya gāyāmi. Mākiñci daṇḍakammaṃ karohī"ti vatvā vegena uṭṭhahitvā palāyiti.

Iccevaṃ atulatthero dummukho hutvā yaṃvā taṃvā mukhāruḷhaṃ vilapitvā saṃghamajjhe nisīdi.

Ayaṃ atulattherassa paṭhamo parājayo
---------
Tato pacchā balitvā kaddame patitaṃ purisaṃ puna upari akkamantāviya puna mahātherā evaṃ pucchiṃsu. "Idaṃ bhante tava cūḷagaṇaṭhipadaṃ nāma tīsuvinaya mahāṭīkāsu sādhakavasena dassitaṃ cuḷagaṇṭhipadaṃ?. Udāhu aparanti? "Tīsuvinaya mahāṭikāsu sādhaka vasena dassitaṃ cūḷagaṇṭhipadaṃ yeva idantī. Evaṃ sati kasmātava cūḷagaṇṭhipadeyeva vuttaṃhi, vajirabuddhiṭīkāyaṃ; vuttiṃhi, sāratthadīpanīṭīkāyaṃ; tathāhivuttaṃ, vimati vinodanī ṭikāyaṃ"ti tāsaṃ vinaya mahāṭīkānaṃ pacchahutvā tisso vinayamahāṭīkāyo sādhakavasena dassitāti.? Evaṃ pana pucchanto so "mayāpubbe vuttaṃtīsu vinayamahāṭīkāsu sādhakavasena dassitaṃ cūḷagaṇṭhipadaṃ yeva idaṃ"ti vacanaṃ saccamevāti mukhāsuññatāya punappunaṃ vadi.

Idañca imassa atthassa āvibhāvatthāya vatthu:-

Ekokira kapuriso ekena sahāyena saddhiṃ puttadāra posanatthāya rañño bhatiṃgahetvā yuddhakammaṃ kātuṃ saṅgāmaṃ gato atha parasenāya yujjhitvā parasenāya abhibhutā sabbe manussā attano attano abhimukhaṭṭhānaṃ palāyiṃsu. Athasopi puriso tena sahāyena saddhiṃ attano abhimukhaṭṭhānaṃ palāyi. Thokaṃ palāyitvā antarāmaggeka parasenāhi paharitadaṇḍena. Mucchito hutvā sopuriso tenasaddhiṃ gantuṃ nāsakkhi-antamaso nisīdi tumpi nāsakkhi.

[SL Page 113] [\x 113/]

Atha sahāyakassa etadahosi. "Idāni ayaṃ ativiya bāḷhagilāno hoti maraṇāsanno. Savāhaṃ tassa upaṭṭhahitvā idheva nisīdeyyaṃ, cerino āgantvā maṃ gaṇhissantī"ti. Evaṃ pana cintetvā gilānassa santakāni kahāpaṇavatthādīni gahetvā taṃ tattheva ṭhapetvā gacchi. Sakaṭṭhānasamīpaṃ pana pattassa tassa etadahoti. "Sace taṃ antarāmagge ṭhapetvāāgacchāmīti vadeyaṃ, tassañātakā mama uparidosaṃ āropessanti. "Tassa matattā ahaṃ ekakova āgacchāmīti vadissāmī" evaṃ cintetvā sakaṭṭhānaṃ patte tassabhariyā tassasantikaṃ āgantvā "mayhaṃ pana sāmiko kuhiṃ gato? Katthaṭhapetvā tvaṃekakova āgatosīti? Pucchi-"tava ayye sāmiko kapakarehi āvudhena paharitova kālaṅakkato. Imāni tava sāmikassa santakānīti vatvā kahāpaṇavatthādini datvā māsocika māparidevi. Idāni mataka bhattaṃ katvā puññabhāgaṃ yeva bhājehī"ti samassā sesi. Atha sā tāni gahetvā roditvā matakabhattaṃ katvā puññabhāgaṃ bhājesi.

Aparabhāge pakana gilānavuṭṭhito so puriso sakagehamā gato, bhariyāpitaṃ nasaddahi. "Ahaṃ na kālaṃkato gilānaṃ yeva maṃ ṭhapetvā so mamasantakāni gahetvā gato, sace tvaṃ maṃ nasaddahasi, ahaṃ antogabbhe niliyitvā nisīdissāmi, taṃ pakkosetvā pucchāhī"ti āha.

Atha sā taṃ pakkosetvā bahigabbhe nisīditvā pucchi. "Mama sāmi! Sāmiko kālaṅakkato'ti taṃ saccaṃ vā alikaṃvā"ti? Sacca mevetaṃ, yaṃ tava sāmiko kālaṅkatoti.

Atha so puriso bahigabbhā nikkhamitvā aṅguliṃ pasāretvā na idāni bho! Samma ahaṃ kiñci mattaṃpi marāmi. Kasmā pana amarantaṃ yeva maṃ mato esoti vadesī"ti.? Atha kiñci vattabbassa kāraṇassa adassanato mukhā'suññatthāya aṅguliṃ pasāretvā ujuṃ oloketvā "idāni tvaṃ idha āgantuṃ samatthopi matoyeva, mato'ti mayā vuttavacanaṃ saccameva,nāhaṃ kiñci alikaṃ vadāmīti" āha. Evaṃ so punappunaṃ vadantopi jivamānakassa saṃvijjamānattā paccakkheyevaca tassaṭhitattā kocipi tassavacanaṃ nasaddahi. Parājayaṃ yeva so pattoti.

[SL Page 114] [\x 114/]

Iccevaṃ atulatthero mukhā 'suññatāya vadantopi koci nasaddahi. Parājayaṃ yeva sopattoti.

Ayaṃ atulattherassa dutiyo parājayo.
---------
Punapi syothāpi luddako kuñcaraṃ disvā ekena vārena usunā vijjhitvā patantampi kuñjaraṃ puna anuṭṭhānatthāya katipaya vārehi usūhi vijjhati. Evameva ekavāre neva parājayaṃ pattaṃ puna vādassa anukkhipanatthāya katipaya vārehi parājayaṃ pāpetuṃ pārupanavādino mahātherā evamāhaṃsu. "Tava cūḷagaṇṭhipadeyevaka sāmaṇerānaṃ parimaṇḍalasupaṭicchantādīni vattāni abhinditvā yeva gāmo pavisitabbo"ti pubbe vatvā cīvarapaṭalaṃ upari saṅgha ṭiṃkatvā urabandhana vattaṃ bandhitabba "nti puna vuttaṃ kasmāka panana pubbena aparaṃ asaṃsanditvā vuttaṃ? Tumhākaṃ vāde paṭisaraṇa bhūtānaṃ pāḷiaṭṭhakathā ṭīkā ganthantarānaṃ natthitāya idaṃ amhākaṃ paṭisaraṇa bhūtaṃ cuḷagaṇṭhi padanti vadatha. Tumhākaṃ paṭisaraṇabhutā cūḷagaṇṭhi padato yeva bhayaṃ uppajjatī"ti. Vatvā saha nilīyanaṭṭhānena gahitaṃ coraṃ viya sahanissayena adhammavādino gaṇhiṃsu. Idaṃ imassa atthassa āvibhāvatthāya vatthu!

Atīte kira bārāṇasito avidure nadī tīre gāmakeka pāṭali nāma naṭamacco ahosi. So ekasmiṃ ussava divase bhariya mādāya bārāṇasiṃ pavisitvā navacitvā vīṇaṃ vaditvā gāyitvā dhanaṃ labhitvā ussavapariyosāne bahu surābhattaṃ gāhāpetvā attano gāmaṃ gacchanto nadītīraṃ patvā navodakaṃ āgacchantaṃ disvā bhattaṃ bhuñjanto suraṃ pivanto nisīditvā matto hutvā attanobalaṃ ajānanto mahāvīṇaṃ givāya bandhitvā nadiṃ otaritvā gamissāmīti. Bhariyaṃ hatthe gahetvā nadiṃ otari. Cīṇāchiddehi udakaṃ pāvisi. Atha naṃ sā vīṇā udake osīdā pesi. Bhariyā pana ssa osīdanabhāvaṃ ñatvā taṃ vissajjitvā uttaritvā nadītīre aṭṭhāsi. Naṭapāṭali sakiṃ ummujjati sakiṃ nimmujjati. Udakaṃ pavisitvā uṇḍumāta udaro ahosi. Athassa bhariyā cantesi. "Mayhaṃ sāmiko idāni marissati ekaṃ gītaṃ yācitvā parisamajjhe taṃ gāyantī jīvitaṃ kappessāmī"ti cintetvā sāmi tvaṃ udake nimmujjasi. Ekā me gītaṃ dehi tena jīvitaṃ kappessāmī"tivatvā:-

[SL Page 115] [\x 115/]

"Bahussutaṃ cīttakathiṃ gaṅgāvahati pāṭaliṃ
Vuyhamānakaṃ bhaddante ekaṃ me dehi gāthaka"nti.

Atha naṃ naṭapāṭali bhadde kathaṃ tavagītaṃ dassāmi idāni mahā janassa patisaraṇabhutaṃ udakaṃ maṃ māretīti vatvā:-

"Yena siñcanti dukkhitaṃ yena siñcanti āturaṃ
Tassa majjhe marissāmi jātaṃ saraṇato bhayanti"

Atha atulatthero attato patisaraṇabhutā cuḷagaṇṭhi padato bhayaṃ uppajjitvā kiñcivattabbaṃ ajānitvā adhomukho hutvā parājayaṃ pattoti.

Ayaṃ atulattherassa tatiyo parājayo;
---------
Atha rājā dvinnaṃ pakkhānaṃ vacanaṃ sutvā cūḷagaṇṭhipadassa pubbā paravirodhi dosehi ākulattā sutta suttānulomādisu appaviṭṭhattā āgamasuddhiyā ca abhāvato parovassasataṃ ciraṃ ṭhitassa gehassaviya atudubbalavasena athirathā taṃ jānitvā idānisāsanaṃ parisuddhaṃ bhavissatī"ti somanassappatto hutvā "mama vijite sabbepi bhikkhū pārupanavasena samānavādikā hontū"ti āṇaṃ ṭhapesi. Tato paṭṭhāya yāvajjatanā sakalepi marammaraṭṭhe pārupanavasena samānavādikā bhavantīti.

Āyamettha saṅkhepo- tesaṃ hi dvinnaṃ pakkhānaṃ santipatitvā vacanappaṭivacanavasena katāvivādakathā vitthārena vuccamānāchapañca bhāṇacāramattampi patvā niṭṭhaṃ na pāpuṇeyya, yasmā pana sabbā anavasesetvā vuccamānā ayaṃ sāsanavaṃsappadīpikā atippapañcā bhavissati tasmā ettha icchita matthameva dassayitvā ajjhupekkhāmāti-

Ñāṇābhivaṃsa dhammasopati mahādhammarājādhi rājaguru panasa gharājā mahāthero sīhaḷadīpe amarapuranikāyikānaṃ bhikkhūnā ādibhuto ācariyo bahupakāro, amarapuranikāyoti tatthe tarappabhavo'ti.

Kaliyuge pana ekāsītādhike vassasate sahasse ca sampatte tassa rañño nattā siritribhuvanādityapavarapaṇḍita mahā dhammarājādhirājā nāma rajjaṃ kārosi, so pana amara

[SL Page 116] [\x 116/]

Purato saṅkamitvā ratanapuraṃ catutthaṃ māpesi. Tassa rañño kāle guṇamunindādhipati mahā dhammarājādhi rājaguruttherassa sissaṃ sajīva gāmavāsiṃ sīlācāraṃ nāma theraṃ araññavāsīnaṃ bhikkhunaṃ pāmokkhaṭṭhāne ṭhapesi. Rājāgāranāmake dese vihāraṃ kārāpetvā tasseva adāsi.

Kaliyuge ekāsītādhike vassa sate sahasse ca sampatte calaṅga purato paññāsīhaṃ nāmatheraṃ ānetvā asokārāme ratabhumikitti vihāre patiṭṭhāpesi. Munindābhi siri saddhammadhaja mahā dhammarājādhirājagurūti nāmalañjampi adāsi.

Kaliyuge caturasītādhike vassasate sahasse ca sampatte munindābhivaṃsa dhamma senāpati mahā dhammarājādhi rājagurūti nāmalañchaṃ datvā mahā jeyyabhumi vihāraramaṇīyaṃnāma vihāraṃ datvā taṃ yeva mahātheraṃ saṅgharājaṭṭhāne ṭhapesi.

Ekasmiñcasamaye mahāthere rājā pucchi "catasso dāṭhā nāma cattālīsāya dantesu antogadhā vā udāhucattālīsāya dantehi visuṃ bhutā"ti. Atha ekacce mahā therā evamāhaṃsu catasso dāṭhānāma cattālīsāya dantesu antogadhā'ti. Ekaccepana catasso dāṭhānāma cattālīsāya dantehi visuṃbhutā"ti ahaṃsu. Atha rājā ganthaṃ āharathā"ti āha. Atha antogadhavādikā therā ganthaṃ āhariṃsu. "Aññesaṃ paripuṇṇa dantānampi vattiṃsa dantā honti imassa pana cattālīsaṃ bhavissantī" tica dantāti paripuṇṇadantassa dvattiṃsadantaṭṭhikāni tepi vaṇṇato setā saṇṭhānato anekasaṇṭhānaṃ tesaṃhi heṭṭhīmāyatāvadantapāḷiyā majjhe cattāro dantāmattikāpiṇḍe paṭīpāṭiyā ṭhapita ālābu bījasaṇṭhānā tesaṃ uhosū passesu ekeko ekamūlako ekakoṭiko mallikā makuḷa saṇṭhāno kato ekeko dvikoṭikaṃ yānaka upatthamhinī saṇṭhonato tato dvedve tīmūlakā tikoṭikā tato dve dve catumūlakā catukoṭikātī. Uparimāya dantapāḷiyā pi ese va nayo'tica. "Tassa kīra uttaroṭṭha appakatāya tiriyaṃ phāletvā apanī taddhaṃ viya khāyati cattāro dante dve ca dāṭhā na jādeti. Tena naṃ oṭṭhaddho ti voharantī"tica.
---------------------------------------
1 Ekāsītādhikesu- katthacī.

[SL Page 117] [\x 117/]

Tattha-tassāti, licchavino nāma rājakumārassa-uttaroṭṭha appakatāyā ti, upari oṭṭhassa appakatāya-apanītaddhaṃ viyā ti, upari oṭṭhassa upaḍḍha bhāgaṃ apanītaṃ viya- khāyatīti attho na chādetī ti, upari oṭṭhassa uppaḍḍhabhāge pana napaṭicchādeti. Tenāti yena yena cattāro dante dve ca dāṭṭhā na chādeti, tena naṃ licchavi rājakumāraṃ oṭṭhaddho'ti voharantiti, evaṃ anto gadhavādehi therehi ganthaṃ āharitvā dassite sabbepi tasmiṃ vāde patiṭṭhahiṃsūti.

Etasmiñca kāle rājā mantiniṃ amaccaṃ pucchi: "pubba rājūhi vihārassa cetiyassavā dinnāni khettavatthuādīni pacchima rājunaṃ kāle yathādinnaṃ tānipataṭṭhāyanti vā māvātī?"Athamantīni amacco evaṃ kathesi "saṃghikāya bhumiyā puggalikāni bījāni ropayanti. Bhāgā datvā paribhuñji tabbānī"ti "dasakoṭṭhāse katvā eko koṭṭhāso bhumisāmikānaṃ dātabbo" tica vinayapāḷi aṭṭhakathāsu vuttattā, pubbe ekena raññodinnānikhetta vatthuādīni pacchā ekassa rañño kāle yathādinnaṃ ṭhṛtāni, etthahi saṃghikāya bhumiyā ti vuttattā lābhasīmāyaṃ viya baliṃ yeva adatvā sahabhumiyā dinnattā paveṇi vasena saṃghikā bhumi atthiti viññāyati. Ettha ca paṭiggāhakesu ma tesu tadañño catuddisa saṅgho anāgatasaṅgho ca issaro tassa sannako tena vicāretabbo"ti.

Cetiye padipatthāya paṭisaṅkhāraṇatthāya vā dinna ārāmopi jaggitabbo. Vetanaṃ datvāpi jaggāpetabbo ti. Cetiye chattaṃ vā vedikaṃ vā jiṇṇaṃ vā paṭisaṅkharontena sudhakammādīni vā karontena cetiyassa upanikkhepato kāretabbaṃ"ti ca aṭṭhakathāyaṃ vuttattā pubbarājūhi cetiyassa dinnāni khettavatthuādīni pacchimarājūnaṃ kālepi cetiyasantakabhāve ne va ṭhitānīti veditabbāni.

Atha 'parampi kapucchi"kadā kassa rañño kāle ādiṃ katvā khettavatthu ādīni vihārassa cetiyassa vā dinnānī"ti? Athamantini amacco evamāha; "purimakappesu purimānaṃ rājunaṃ kālepi vihārassa cetiyassa vā vadinnānī"ti veditabbāni. Teneva sujā tassa nāma bhāgavato amhākaṃbodhisatto cakkavattirājā saddhiṃ

[SL Page 118] [\x 118/]

Sattagi ratanehi visahasse khuddakadīpe cattāro mahādīpeca adāsi. Raṭṭhavāsinoca ārāmagopaka kiccaṃ kārāpesī 'ti ganthesu āgataṃ. Tasmā cirakālato yeva paṭṭhāya pubbarājūhi khettavatthu ādīni dinnānīti veditabbāni. Rājavaṃsesupika "bhagavato parinibbānato vassasatānaṃ upari sirikhettanagare ekāya apupikāya pañcakarīsamattaṃ khettaṃ ekassa therassa dinnaṃ. Taṃ cattapeṅkho nāmarājā vilumpitvā gaṇhi. Atha pahāraghaṇṭhābheriyo paharitāpi saddaṃ na akaṃsu rañño kunta cakkampi yathā pubbe tathā pesitaṭṭhānaṃ nagacchi. Atha taṃ kāraṇaṃ ñatvā apūpikāya yathā dinnameva therassa niyyādesi ti.

Kaliyuge pana navanavutādhike vakassasate sahasse ca sampatte tassa kaṇiṭṭho siripavarāditya lokādhipati vijaya mahā dhammarājādhirājā rajjaṃ kāresi. So pana rājā ratanapūrato saṅkamitvā amarapuraṃ dutiyaṃ māpesi. Tassarañño rajjaṃ pattaka saṃvacchare yeva jeṭṭhamāsassa juṇhapakkha pañcamiyaṃ ratanapura nagareka māravijaya ratana sudhammāya nāma piṭakalekhanaṃ vācāpetvā saṃgharañño nīyyādesi, suriyavaṃsāhi siriparālaṅkāra dhammasenāpati mahādhammarājādhirājagurūti nāmalañchampi adāsi.

So pana thero kaliyuge pañcavīsādhike vassasate sahasse ca sampatte migasiramāsassa juṇhapakkha sattamiyaṃ sukkavāre vālukavāpigāme paṭisandhiyā jāto, tisattaticayaṃ sampattesaṅgharajjaṃka patto santindriyo khantidhammo sikkhākāmo pariyattivisārado tipiṭakālaṅkāra mahādhammarājaguruttherassa sisso. So pana kaliyuge paṇṇarasā dhike dvivassasate sahasse ca sampatte 2. Tassarañño kāle yeva maccūvasaṃ patto. Atha rājā anekasahassehi pāsādehi abhutapubbehi acchariya kammehi sarīrajhāpanakiccaṃ akāsi.Atha kaliyuge so ḷasādhike vassasate sahasse ca sampatte 3 tassa mahāthera
---------------------------------------
2. Imasmiṃ ṭhāne ekavassādhike dvisate sahasseva sampatteti theruppatti kathāyaṃvuttaṃ
Tameva yuttaṃ. 3. Etthāpi eka vassādhike dvisate sahasseva sampatteti vuttaṃ theruppattika thāyaṃ.

[SL Page 119] [\x 119/]

Ssa sissaṃ ñeyyadhammaṃ nāma theraṃ punasaṅgharājaṭṭhāne ṭhapesi. Paṭhamaṃ ñeyyadhammālaṅkāradhammasenāpati mahādhammarājādhirāja gurū"ti lañchaṃadāsi. Tato pacchā dutiyaṃ ñeyyadhammābhivaṃsa siripavarālaṅkāra dhammasenāpati mahādhammarājādhi rājagurūtināma lañchaṃ adāsi. So pana thero kaliyuge ekasaṭṭhādhike vassasate sahasse ca devasuragāme paṭisandhiyā jāto, asītādhike vassasate sahasesa ca paṭhama āsaḷhimāsassa 1 juṇhapakkha cuddasamiyaṃ upasampadabhumiṃ patto.

Tassa raññokāle kaliyuge navanavutādhikeka vassasate sahasse ca sampatte sihaḷadīpato paññātissonāma thero saddhiṃ sunandena nāma bhikkhunā indasārena nāma sāmaṇerena ekena upāsakena eke na dārakena ca amarapuraṃ nāma nagaraṃ sampatto atha saṅgharājā tesaṃ paccayānuggahena dhammānuggahenaca anuggahesi. Tesu aparabhāge kaliyuge dvivassādhike visate vassasahasseca sampatte paññātissatthero jararogena abhibhutattā saṅkhāradhammānaṃ sabhāvaṃ anativattattā kālamakāsi. Tassa punasikkhaṃ gaṇhissāmī'ti parivitakko matthakaṃ appatto hutvā vinassī. Tenābha bhagavā.

"Acintitampi bhavati cintitampi vinassati
Na hi cintā mayā bhogā itthiyāpurisassāvā'ti.

Imasmiṃ pana loke paṇḍito puññaṃ kattukāmo abhittharetha kāreyya. Ko nāma jaññā ajjavā sucevā maraṇaṃ bhavissatīti, tenāha bhagavā.

"Abhittharetha kalyāṇe pāpā cittaṃ nivāraye
Dandhaṃhi karoto puññaṃ pāpasmiṃ ramatī manoti.

Atha mahārājā tassa sarīra jhāpana kiccaṃ bahūti sādhukīḷana sahāyehi akāsi. Tato pacchā sunandassa nāma bhikkhussa punasikkhaṃ adāsi. Sāmaṇeraṃ pana upasampadabhumiyaṃ patiṭṭhāpesi. Dārakañca sāmaṇerabhumiyanti. Te pana mahātherā kaliyuge tivakañca sāmaṇerabhūmiyanti. Te pana mahātherā kaliyuge tivassādhike visate sahasse ca sampatte māghamāse bahūhi pacca
---------------------------------------
1. Dutiya asāḷhī māsassāti theruppatti kathāyaṃ.

[SL Page 120] [\x 120/]

Yehi upatthamhetvā tāni tāni sabbāni kammāni tīretvā kusīmanagarajeṭṭhassa ekassa amaccassabhāraṃ katvā tasseva sabbāni kiccāni niyyādetvā sīhaḷadīpaṃ pahiṇīti.

Saṃgharājā mahāthero pana sāsanassa ciraṭṭhitatthāya sotārānaṃ sukhappaṭibodhanatthāya nānā ganthehi pāṭhaṃ visodhetvā saddhammappajjotikāya nāma mahāniddesaṭṭhakathāya atthayojanaṃ marammabhāsāya akāsi. Bahunaṃ sissānaṃ pariyattivācanavasena jina sāsanassa anuggahaṃ akāsi'ti.

Aparabhāge kaliyuge aṭṭhavassādhike dvisate sahasse ca sampatte migasiramāsassa juṇhipakkha aṭṭhamiyaṃ tassaputto siripavarāditya vijayānantayasa mahādhammarājādhirājā nāma rajjaṃ kāresi. Tadā suriyavaṃsābhi siripavarālaṅkāra dhammasenāpati mahā dhammarājādhirājaguru mahātherassa sissaṃ paññājotābhidhaja mahādhammarājādhirājaguruttheraṃ saṃgha rājaṭṭhāne ṭhapesi. Sopi sīlavā paritti kovido sikkhākāmo lajji pesalo aṅguttaranikāya pāḷiyā tadaṭṭhakathāya ca atthayojanaṃ marammabhāsāya akāsi. Tassa rañño kāle ñeyyadhammābhivaṃsasiripavarālaṃkāradhammasenāpati. Mahādhammarājādhirājagurutthero saddhammavilāsiniyā nāma paṭīsamhidā maggaṭṭhakathāya atthayojanaṃ marammabhāsāya akāsi. Maṇijotasaddhammālaṅkāra mahādhamma rājādhirājagurutthero saṃyuttanikāya pāḷiyā tadaṭṭhakathāya ca atthayojanaṃ marammabhāsāya akāsi. Medhabhivaṃsasaddhammadhaja mahādhammarājādhirājagurutthero dīghanikāya pāḷiyā tadaṭṭhakathāya ca atthayojanaṃ maragmabhāsāya akāsi.

Ñeyyadhammābhivaṃsa siripavarālaṅkāra dhammasenāpati mahā dhammarāja dhirājaguruttherassa sisso upasampadāvassena pañca vassiko paññāsāmi nāmāhaṃ saddatthabhedacintānāmakassa ganthassa gaṇṭhipadassa vaṇṇanaṃ marammabhāsāya akāsiṃ. Dasavassikakāle pana abhidhānappadīpikā saṃvaṇṇanāya atthayo jinaṃ marammabhāsāya akāsiṃ. Tassā ca pāṭhaṃ bahuhi ganthehi saṃsanditvā visodhesitti.

[SL Page 121] [\x 121/]

Aparabhāge sakkarāje cuddasādhike dvisate sahasse ca sampatte ayaṃ amhākaṃ dhammiko rājā anekasatajātīsu upacita puññānubhāvena jinasasanassa paggaṇhanatthāya sammadevaloka pālehi uyyojiyamāno viya rajjasampattiṃ paṭilabhi. Dasa balassa sāsanaṃ paggaṇhitu miriyādaṃ bhinditvā dinnamaggaṃ viya udakaṃ laddhokāsatāya saddhā mahogho avattharitvā tiṭṭhati. Cattārica vassāni atikkamitvā vesākhamāse pañcakakudha bhaṇḍādīhi anekehi rājabhoggabhaṇḍehi parivāretvā udumbarabhaddapīṭhe saddhiṃ mahesiyā abhisekaṃ patto. Tenā vocumhā nāgarājuppatti kathāyaṃ:-

"Mahāpuñño'va rājāyaṃ kaṭṭhaḍagheva āgate
Sakkarājehi sampattiṃ patvā dāne rato vate

Tadā cattāri vassāni'tikkamitvā visākhiye
Saddhiṃ mahesiyā sekaṃ patto hutvā mahātale

Jinacakkañca jotesi mahā'sokādayo yathā
Alajjino ca niggayha paggahetvāna lajjino

Raṭṭheva dānasīlesu bhāvanāyā'bhiyuñjayaṃ
............Nimirājādayo yathāti"

Tadā yasmā alajjino niggahitabbapuggale avīcinarake nikkhīpanto viya niggahakammaṃ akāsi. Tasmā te aladdho kāsā nilīyanti. Yathā aruṇuggamanakāle kosiyā'ti. Te nāvocumhā nāgarājuppattikathāyaṃ.

"Tadā pana jinacakkaṃ nahe vando'ca pākaṭaṃ
Alajjino nilīyanti aruṇuggeva kosiyā"ti.

Yasmā ca lajjino paggahitabba puggale bhavagge ukkhi pantoviya paggahakammaṃ karoti. Tasmā te laddho 'kāsā uṭṭhitasīsā nirāsaṅkā hutvā tiṭṭhanti. Yathā candimasuriyālokānaṃ paṭiladdhakāle ādikappikāti. Tenāvocumhā:-

[SL Page 122] [\x 122/]

Tadāpi jinacakkaṃ khe bhānumāiva pākaṭaṃ
Lajjino'pi uṭṭhahanti ohāladdhe'va kappikāti.

Tepiṭakampi navaṅgaṃ buddhavacanaṃ ciraṭṭhṛtikaṃ kattukāmo pariyattivisāradehi mahātherehi visodhāpetvā lekhana bhatiṃ datvā kaṇṭhaja muddhajādi vidhānaṃ sithiladhanitādi vidhānañca punapakpunaṃ vicāretvā antamaso pariccheda lekhamattampi avirādhetvā antepuraṃ pavesetvā suvaṇṇamayesu lohamayesuca potthakesu likhāpesi. Ñāṇathāmasampanne ca bhikkhu vicinetvā yathābalaṃ vinayapiṭakaṃka visuṃ visuṃ dhāresi. Vāvuggataṃkārāpesi. Aggamahesiṃ ādiṃ katvā sakalaorodhādayo bahurājasevake amaccādayo nāgarikeva yathābalaṃ suntatta piṭakaṃ abhidhammapiṭakañca visuṃ visuṃ ekeka suttamātikā padabhājanī cittavārādi vasena vibhājetvā dhāresi. Vāvuggataṃ kārāpesi. Sayañca anattalakkhaṇādikaṃ anekavidhaṃ suttaṃ devasikaṃ sajjhāyaṃ karoti. Jinasāsanassa ciraṭṭhitikatthāya sakalavijiteva araññavāsīnaṃ bhikkhūnaṃ assamassa samantato pañcadhanusatappamāṇe ṭhāne thaladakacarānaṃ sabbesaṃ sattānaṃ abhayaṃ adāsi. Pariyatti visā radānañca therānu therānaṃ 'pi mātāpitādayo ñātake sabba rājakiccato balikammatoca mocāpetvā yathāsukhaṃ vāsāpesi. Ekā 'heneca sahassamatte kulaputte pabbajjūpasampadabhumisu patiṭṭhāpetvā sāsanaṃ paggaṇhi. Aññanipi bahunipuññakammāni karoti. Katvā ca vivaṭṭameva pattheti, no vaṭṭaṃ'aññeva orodhādayo "tumhe yāni kānici puññakammāni katvā vicaṭṭameva tthetha mā paṭṭa"nti abhiṇhaṃ ovadati. Sayampi samatha vipassanāsu niccāraddhaṃ akāsi. Rājūnaṃ pana raṭṭhasāmikānaṃ dhammatāya kiccabāhullatāya kadāci kadāci okāsaṃ na labhati, kammaṭṭhāna manuyuñjituṃ. Evampi samāno sarīramala parijaggana kālepi kammaṭṭhānamanuyuñjatiyeva. Na moghavasena kālaṃ khepeti. Loke hi amaṅgala sammatāni'pi manussasīsakapālaṭṭhi ādīni susānato ānetvā dantakaṭṭhādīnivā taṃ sadisāni kārāpetvā attano samīpe ṭhapetvā aṭṭhikādi bhāvanāmaya puññaṃ vicināti.

Tadā pana amhākaṃ ācariyavaraṃ pariyatti visāradaṃ tikkhajavana gambhirādi ñāṇopetaṃ vicatra dhammadesanākathaṃ sakalamarammika

[SL Page 123] [\x 123/]

Bhikkhūnaṃ onamitaṭṭhānabhutaṃ vuddhāpavāyiṃ rūpasobhaggappattaṃ yuttavādikaṃ ñeyyadhammābhi munivarañāṇa kittisiri dhajadhamma senāpati mahādhammarājādhirājagurūti tatiyaṃ laddhalañjaṃ taṃ bhikkhusaṃghassa sakalaraṭṭhavāsino pāmokkhabhāve patiṭṭhāpesi. Asokamahārājāmiya mahāmoggaliputta tissattheraṃ. Tenā vocumhā nāgarājuppattikathāyaṃ:-

"Tadā ca bhikkhusaṃghānaṃ theraṃ pāmokkhabhāvake
Ñeyyādi laddhalañchaṃ taṃ patiṭṭhāpesi sādhuka"nti.

Tadā ca amhākaṃ dhammikamahārājā sakkarāje ekūnavīsādhike sahasse dvisate ca sampatte mantalākhyātāvalassa samīpe subhumilakkhaṇopetaṃ ekanipānatitthamivabahujana nayana kavibhaṅgādīnaṃ sabbanagarālaṅkārehi parikkhittaṃ manussānaṃ cakkhulolatā janakaṃ nānāratanehi sampuṇṇaṃ nānā rejjaka vānijānaṃ puṭagedanaṭṭhāna bhūtaṃ ratanapuṇṇanāmakaṃ mahārājaṭṭhānikaṃ māpesi. Mandhātuviya rājagahaṃ sudassano viyava kusāvatī nagaranti, tenāvocumhā nāgarājuppatti kathāyaṃ:-

"Tadā kaṭṭhavajesampatte mantalākhyā'calassaca
Erāvatīti nāmāya samīpe māpayī puraṃ.

Subhumilakkhaṇo 'petaṃ ratanapuṇṇa nāmakaṃ
Rājagahaṃ 'va kamandhātu rammaṇīya taraṃ subhanti

Seyyathāpināma lokeālokatthikānaṃ kasattānaṃ pītiso manassaṃ uppādeṇto upakaronto udayapabbatatosahassa raṃsi divākaro uṭṭhahati, evamevaṃ marammaraṭṭhikānaṃ lajjipesalānaṃ sikkhākāmānaṃ bhikkhūnaṃ gihīnañca pītisomansaṃ uppādento upakaronto ayaṃ dhammiko rājā imasmiṃ marammaraṭṭhe uppajji. Imañcadhammikarājānaṃ nissāya marammaraṭṭhe sammāsambuddhassa sāsanaṃ ativiya jotati vuddhiṃ vīrūḷhiṃ vepullaṃ āpajjati.

Sāsanañca nāmetaṃ rājānaṃ nissāsa tiṭṭhatī'ti ayaṃ dhammikarājā yeva na sāsanassūpakāro dhammacārī dhammamānī, apicakho dhammika rājānaṃ nissitāpi sabba raṭṭhavāsikā sāsanassupakārāyeva dhammacārino dhammāmānino rājānugatā hutvā, tenevāha mahābodhijātakādīsu:-

[SL Page 124] [\x 124/]

"Gāvañce taramānānaṃ ujuṃ gacchati puṅgavo
Sabbāgāvī ujuṃ yanti nette ujūgate sati.

Evameva manussesu yo hoti seṭṭha sammato
Socepi dhammaṃ carati pageva itarāpajā,
Sabbaraṭṭhaṃ sukhaṃ kaseti rājā ce hoti dhammikoti"

Visesato pana dutiyaṃ amarapuraṃ māpentassa mahādhamma rañño aggamahesiyā ajjacamaddava sohajjādi guṇayuttāya dhītā amhākaṃ rañño aggamahesī sammācārinī patibbatā sabbanārīnaṃ agga bhāvaṃ pattā'pi samānā kāmaguṇa saṃkhayatena surāmadena appamajjitvā puññakammesu appamādavasena niccā raddhāviriyā hoti. Niccaṃ pariyattiyā uggahaṇaṃ akāsi. Veda pāragūca ahosi. Sammāsambuddha sāsane ativiya pasannā aññapi orodhādayo mahādhammarañño ovāde ṭhatvā dhammaṃ cariṃsu. Sāsane pasīdiṃsuyeva. Uparājāpi mahādhammarājassa ekamātāpitiko mahādhammarājicchāya avirodhetvā yeva sakalaraṭṭhavāsīnaṃ gihīnaṃ bhikkhūna ñca atthahitamāvahati. Seyyathāpi cakkavatti rañño santike jeṭṭhaputto ṭhāmajavasampanno atisūro uṭṭhānaka vīriyo aññepi amaccā anekasahassappamāṇā mahādhammaraññā laddhesu laddhesu ṭhānantaresu ṭhitā mahādhammarañño taṃ taṃ kicca māvahanti puññakammesu abhiramanti. Sakala raṭṭhavāsino ca manussā dānasīla bhāvanāsu yevava cittaṃ ṭhapenti. Bhikkhuca saṅgharājappamukhādayo theranavamajjhīmā ganthadhuravipassanādhuresu abhiyuñjanti.

Evamekassa sādhujjanassa guṇa mahantena ussāhena kathentopi dukkaraṃ tāva niṭṭhaṃ pāpetuṃ. Bhagavato panatilokaggassa anekasahassa pāramitānubhāvena pavattaṃ guṇaṃ konāma puggalo sakkhissati niṭṭhaṃ pāpetvā kathetunti. Evaṃ mahādhammarājassa ca aggamahesiyā ceva uparājādīnañca guṇe vissaṭṭhena vitthārato kathiyamāne imissā sāsanavaṃsapdīpikāya anekasatabhāṇavāramattampi patvā pariyanto na paññāyye yasmāca atippañcā bhaveyya tasmā saṅkhepenevā 'yaṃ kathitā, sādhujjanānaṃ mahāpuññamayāya pītiyā anumodanatthāya. Idaṃhi suṇantehi sādhujjanehi anumoditabbaṃ asukasmiṃ kira kāle

[SL Page 126] [\x 126/]

Asukasmiṃ raṭṭhe asuko nāma rājā sāsanaṃ paggaṇahitvā vuḍḍhīṃka virūḷhiṃ vepullamāpādesi, seyyathāpika nāma rukkho bhumoda kānaṃ nissāya vuḍḍhiṃ virūḷhiṃ vepulla māpajjītī.

Imassa rañño kāle ñeyyadhammābhimunivarañāṇakitti siridhajadhammasenāpati mahādhammarājādhirājaguru nāma saṅgharājā mahā thero raññā abhiyācito surājamaggadīpaniṃ nāma ganthaṃ akāsi majjhīmanikāyaṭṭhakathāya atthaṃ sissānaṃ vācetvā yathā vācitani yāmena atthayojanānayaṃ potthake āropāpesi medhābhivaṃsa saddhammadhajamahādhammarājādhirājaguru nāma mahāthero jātaka pāḷiyaṃ atthayojanā nayaṃ marammabhāsāya akāsi. Saṅgharājassa sisso paññāsāmi sirikavidhajamahādhammarājādhirājagurūtiraññā laddhanāmalañjo so yevāhaṃ dhammaraññā aggamahesi. Yāca abhiyācito sīlakathaṃ nāma ganthaṃ upāyakathaṃ nāma ganthañca akāsiṃ. Rañño ācariya bhūtena disāpāmokkhena nāma upāsakena abhiyācito so yevā'haṃ akkharavisodhaniṃ nāma ganthaṃ āpattivinicchayaṃ nāma ganthañca. Tathāsaṅgharaññā codito so yevā'haṃ nāgarājuppattikathaṃ vohāratthabhedañca vivāda vinicchayañca akāsiṃ. Tathāpañca jambugāmabhojakena lekhakāmaccena dvīhica ārocana lekhakāmaccehi abhiyācito so yevā'haṃ rājasevakadīpaniṃ nāmaganthaṃ akāsiṃ. Tathā dīghanāvā nagara bhojakena mahāamaccena abhiyācito so yevā'haṃ nirayakathādīpakaṃ nāmaganthaṃ akāsiṃ. Tathā silāleḍḍuka nāmakena upāsakena abhiyācito so yevā'haṃ uposathavinicchayaṃ nāmaganthaṃ akāsiṃ. Tathā bahūhi sotujanehi abhiyācito soyevā'haṃ saddanītiyā saṃvaṇṇanaṃ pāḷibhāṣāya akāsi'nti.

Ekasamiñcasamaye kaliyuge vīsādhike dvisate sahasseca sampatte rañño etadahosi:- idāni buddhassa bhagavato sāsane kesañci bhikkhūnaṃ sāmaṇerānañca kuladūsanādi asāruppa kammehi uppāditā cattāro paccayā bahudissanti. Kecipi alajjī puggalā jatarūpādi nissaggiya vatthumpi sādiyanti. Kecipi vināpaccayaṃ vikāle tāmbūlaṃ khādanti. Sannidhiñca katvā dhūmānica pivanti agilānā hutvā sa upāhanā gāmaṃ pavisanti. Chattaṃ dhārenti. Aññepi avinayānulomāvāre varanti. Idāni

[SL Page 126] [\x 126/]

Bhikkhūnaṃ sāmaṇerānañca buddhassa santike buddhaṃ sakkhiṃ katvā ime anācāre na carissāmā'ti paṭiññaṃ kārāpetvā bhagavato sikkhā padāni rakkhāpetuṃ vaṭṭati. Evañca sati bhikkhu kasāmaṇerāca "mayaṃ buddhassa sammukhe evaṃ paṭiññaṃ karoma. Paṭiññca katvā vikāraṃ āpajjantānaṃ amhākaṃ imasmiṃ yeva attabhāve imasmiṃ yeva paccakkhe kiñci bhayaṃ uppajjeyyā'ti paccakkhabhayaṃ apekkhitvā te sikkhāpadaṃ rakkhissantīti. Evaṃpana cintetvā bhikkhūnaṃ sāmaṇerānañca evaṃ paṭiññaṃ kārāpetuṃ yujjitivā māvāti mayaṃ najānāma. Idāni saṅgharājādayo mahāthere sannipātāpetvā pucchissāmī'ti puna cintesi.

Atha sabbepi mahāthere saṃgharājassa vihāresannipātāpetvā imaṃ kāraṇaṃ pucchathā'ti amacce āṇāpesi. Atha amaccā mahāthere kasannipātā petvā pucchiṃsu. "Idānibhante sāsane bhikkhūnaṃ sāmaṇerānañca avinayānulomācārānidisvā buddhassa sammukhe buddhaṃsakkhiṃ katvā rājā yathā ime anācāre na carissāmā'ti paṭiññaṃ kārāpetvā bhagavato sikkhā padāni rakkhāpetuṃ icchati. Tathā kārāpetuṃ yujjati vā māvā"ti? Atha saṃgharājappamukhāka mahātherā dayo evamāhaṃsu. Yasmā sāsanassa pisuddha bhāvaṃ icchante evaṃ karoti. Tasmā tathā kārāpetuṃ yujjatī'ti. Paṇḍitābhidhajamunindaghosa mahādhammarājaguruttherādayo pana katipayattherā evamāhaṃsu. "Idāni bhikkhūnāma saddhābalādīnaṃ thokatāya bhagavato āṇā saṅkhātaṃ sacittakā 'vīttakāpattiṃka āpajjitvā bhagavatā yeva anuññātehi desanāvuṭṭhānakammehi paṭikaritvā sīlaṃ parisuddhaṃ katvā lajjipesalabhāvaṃ karoti. Na kadāci āpattiṃ anāpajjitvā. Tasmā bhagavatā paṭikkhittaṃ kammaṃ sañcicca na vītikkamissāmā'ti buddhassa sammukheka paṭiññātakaraṇaṃ atibhāriyaṃ hoti.Sacepi pubbe paṭiññaṃ katvā pacchā visaṃvādeyya evaṃsati "paṭissavavisaṃvāde suddhavittassa dukkaṭaṃ, paṭissacakkhaṇe eva pāvitti itarassavā"ti vacanato taṃ taṃ āpattiṃtapaṭissava visaṃvādana dukkaṭāpattiyā saheva āpajjeyya atha paṭiññākaraṇato yeva āpattī bahulatā bhaveyya yathāpana rogaṃ vūpasamituṃ asapakpāya bhesajjaṃka paṭisevati athassa rogo avupasamitvā atikkameyya evaṃ āpattiṃ anāpajjituṃ buddhassa sammukhe paṭiññaṃ karoti, atha'ssa āpatti bahulāyeva bhave

[SL Page 127] [\x 127/]

Yyā'ti. Kiñcabhaveyya abhayadassāvino bhikkhu anekasatabuddhassa sammukhe anekasatavārānipi paṭiññaṃ katvā sikkhāpadaṃ vītikkamatuṃ visahissanti yevāti.

Atha saṅgharājā mahāthero attano sissaṃ paññasāmi siri kavidhajamahādhammarājādhirājaguruṃ nāma maṃ uyyojesi, tassa therassavacane paṭivacanaṃ dātuṃ. Athā'haṃ evaṃ vadāmi "dve puggalā abhabbā sañcicca āpattiṃ āpajjituṃ bhikkhuca bhikkhuniyoca ariyā puggalā dve puggalā bhabbā sañcicca āpattiṃ āpajjituṃ bhikkhūca bhikkhuniyoca puthujjanabhikkhūnaṃ paṭiññātakaraṇaṃatibhāriyanti vadeyyace, sabbehi pi ariyaputhujjane hi bhikkhūhi upasampadāmālake ādito'va cattāri akaraṇiyāni ācikkhitabbāni'ti vuttesu catusu akaraṇīyesu "antamaso tiṇasalākaṃ upādāya yo bhikkhu pādaṃvā pādārahaṃvā atireka padaṃ vā adinnaṃ theyya saṅkhātaṃ ādiyati assamaṇo hoti asakya puttiyoti. Antamaso kuntakipillikaṃ upādāya yo bhikkhu sañcicca manussaviggahaṃ jivitā coropeti antamaso gabbhapātanaṃ upādāya assamaṇo hoti asakyaputtiyo ti, antamaso suññāgāre abhiramāmī'ti yo bhikkhuka pāpiccho icchāpakato asantaṃ abhutaṃ uttarimanussadhammaṃ ullapati assamaṇohoti asakyaputtiyoti"ca upajjhācariyena ovadiyamānehi abhinavopasampannehi āmabhante'ti paṭiññā katā yeva. Sāmaṇerehipi pabbajjakkhaṇe yeva upajjhāyassa santike "pāṇātipātā veramaṇi sikkhāpadaṃ samādiyamī"ti ādinā paṭhamaṃ paṭiññā katāyeva, tathā bhikkhūhi taṃ taṃ āpattiṃ āpajjitvā desanāya paṭikaraṇakāle sādhu suṭṭhūbhante saṃvarissāmī"ti abhiṇhaṃ paṭiññā katāyeva, sāmaṇerehipi upajjhācariyassa santike sikkhāggahaṇakālepi pāṇātipātā veramaṇī sikkhāpadaṃ kasamādiyāmī'ti abhiṇhaṃ paṭiññā katāyeva, tāhi pana paṭiññāhi abhāyitvā ito yeva bhāyāmiti vuttavacanaṃ acchariyaṃ viya hutvā khāyati. Imāya hi paṭiññāya tāsaṃ paṭiññānaṃ visesatā na dissatī"ti.

Ayaṃ panettha santiṭṭhānattho: paṭissaca dukkaṭā patti nāma sāvatthiyaṃ pasenadi kosalarañño 'imasmiṃ vihāre vassaṃ upa

[SL Page 128] [\x 128/]

Gacchāhī"ti āyācite sādhū'ti paṭijānitvā lābhabahulataṃ paṭicca antarāmagge aññasmiṃ vihāre vassaṃ upagataṃ paṭissava visaṃvādana paccayā upanandaṃ nāma bhikkhuṃ ārabbha paññattā. Samanta pāsādikāyañca nāma vinayaṭṭhakathāya vassupanāyikakkha ndhakavaṇṇanāyaṃ "paṭissaceva āpatti dukkavassā'ti ettha na kevalaṃ "imaṃ temāsaṃ bhikkhaṃ gaṇhatha ubhopi mayaṃ idha vassaṃ ca sissāma ekato uddisāpessāmā'ti eva mādināpi tassa tassa paṭissave dukkaṭaṃ. Tañca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā. Paṭhamampi asuddhacittassapana paṭissave pācittiya"nti vuttaṃ.

Iccevaṃ bhikkhūnaṃ aññamaññaṃ dāyakehica saddhiṃ paṭijānitvā visaṃvādana paccayā aññesaṃ atthahitabhedeyava dukkaṭā pattivuttā. Na attano icchāvasena sayameva ahaṃ bhuñjissāmi sayissāmī'ti evamādinā vatvā yathāvuttā'nurūpaṃ akatvā visaṃ vādane'ti. Sacepana bhikkhu sāmaṇerānaṃ paṭhama meva āmabhanteti ādinā paṭiññaṃ katvā pacchā kenaci devakaraṇiyena taṃ taṃ āpattiṃ āpajjanto sahapaṭissava visaṃvādena dukkaṭāpattiyā āpajjeyya, evaṃsati tattha tattha sikkhāpadesu dve dve āpattiyo paññāpeyya, nava evampi paññattā. Teneva paṭissava dukkaṭāpattināma paresaṃ santike paresaṃ matiṃ gahetvā paṭijānitvā visaṃvādanaṭṭhāne yeva paññattāti daṭṭhabbā.

Idānirājāsāsanassa suddhiṃ icchanto iminā upāyena bhikkhu sāmaṇerānaṃ sīlaṃ saṃvarāpento paccakkhasamparāyikabhayaṃ anupekkhitvā saṃvaraṃ āpajjeyyunti cintetvā buddhassa sammukhe paṭiññaṃ kārāpitatā na kocidoso dissati. Bhikkhusāmaṇerānampi bhiyyo somattāya sīlaṃsaṃvaritvā sīlaparisuddhi bhaveyyā"ti. Atharājāka sabbesaṃ bhikkhusāmaṇerānaṃ buddhassa sammukhe paṭiññaṃ kārāpetvā sīlaṃrakkhāpesīti. Iccevaṃ imassa rañño kāle pubbeka alajjinopi samānā bhayaṃ anupekkhitvā yebhuyyena lajjinova bhaviṃsūti.

Buddhassa bhagavato parinibbānato tisatādhikānaṃ dvicassa sahassānaṃ uparinavutime saṃvacchare laṅkādīpe bahinadītīre gāma

[SL Page 129] [\x 129/]

Sīmato paṭṭhāya yāva anto udakukkhepā tāvakammaṃkarontānaṃ bhikkhūnaṃ sukhena gamanatthāya gahaṭṭhā gāmasīmāya udakukkhepa sīmaṃ sambandhitvā setuṃ akaṃsu.

Atha tattha ñāṇālaṅkārasumanamahādhammarājagurugaṇācariya nāmako thero upasampadādivinayakamakmāni katipaya vassesu akāsi.

Dhīrānandatthero pana tattha saṃkaradoso hotīti kammaṃ kātuṃ na icchati. Tato paṭṭhāya yeye ñāṇālaṅkāra sirisumana mahādhammarājaguru gaṇācariyassa matiṃ ruccanti te te tassa pakkhikā bhavanti. Yete pana dhīrānandattherassa matiṃ ruccanti. Tete tassa pakkhikaṃ bhavanti. Evaṃ laṅkādīpe amarapuranikāyikā bhikkhū dvedhā bhinditvā tiṭṭhanti.

Atha dhīrānandapakkhe bhikkhu tappakkhikassa sīlakkhandhatherassa sisse dhammakkhandha vanaratana bhikkhu amhākaṃ jambudīpe ratana puṇṇa nagaraṃ pesesuṃ saṅgharājamahātherassa santike ovādassa paṭiggāhaṇatthāya. Teva kaliyuge aṭṭhārasādhike dvivassa sate sahasseva sampatte kattikamāsassa juṇhapakkha aṭṭhamiyaṃ sīhaḷadhīpato nikkhamitvā āgacchantā ekūnavīsādhike dvivassa sate sahasseva sampatte phagguṇamāsassa juṇhapakkhasattamiyaṃ ratanapuṇṇanagaraṃ sampattā. Atha dhamma rājā saṃgharājassa ārāme catubhumikaṃ vihāraṃkārāpetvā tattha tevasāpesi. Catuhi paccayehi ca saṅgahaṃ akāsi. Saṃgharājāca tesaṃ dvinnaṃ pakkhikānaṃ vacanaṃ sutvā bahūhi ganthehi saṃsanditvā vivādaṃ vinicchivdi. Tādiseṭhāne saṅkaradosassa atthibhāvaṃ pakāsevo sandesa paṇṇampi tesaṃ adāsi.

Mahādhammarājā ca tesaṃ puna sikkhaṃ saṃgharājassa santike gaṇhāpetvā piṭakattaya potthakādīni anekāni dātabbavatthūti datvā tasmiṃ yeva saṃvacchare paṭhama āsāḷhi māsassa kāḷapakkha dasamiyaṃ nāvāya te pesesi.

Tato pacchāca ñāṇālaṅkārasuvanamahādhammarājagurugaṇācariyapakkhe bhikkhūpi tappakkhikassa paññāmolittherassa sisse

[SL Page 130] [\x 130/]

Vimalajāti dhammānandabhikkhupesesuṃ saddhiṃ ariyālaṅkārenanāma sāmaṇerena catuhica upāsakehi. Teca kaliyuge vīsādhike dvisate sahasseca sampatte kattikamāsassa juṇha pakkhapañcamiyaṃ sampattā. Tadāpaki saṃgharājassa ārāme yeva ekaṃ vihāraṃ kārāpetvā te vasāpesi. Catuhi paccayehi ca saṅgahaṃ akāsi. Saṃgharājāpi puna vinicchayaṃ adāsi. Yathā vuttanayena dhammarājā te sampi bhikkhūnaṃ saṃgharājassa santike puna sikkhaṃ gaṇhāpetvā sāmaṇerañca upasampādetvā catuhi paccayehi saṅgahaṃ katvā pahiṇi.

Tato pacchāca kaliyuge bāvīsādhike dvivassasate sahasse ca sampatte māghamāsassa kālapakkha ekādasamiyaṃka sīhaḷadīpato yeva dve bhikkhu tayosāmaṇerā cattāro upāsakā rajata suvaṇṇakaraṇḍakaṃ rajatasuvaṇṇacetiyaṃ sadhātukaṃ hatthidantamayaṃ buddharūpaṃ mahābodhipattāni mahābodhitacaṃ mahābodhipatiṭṭhāna bhumiṃ sīhaḷadakkhiṇasākhā bodhipattāni dutiyasattāha animisaṭṭhāna bhūmiñca dhammapaṇṇakāratthāya gahetvā ratanapuṇṇaṃ nāma mahā rājaṭṭhāni nagaraṃ sampattā. Tesampi dhammarājā catuhi paccayehi saṅgahaṃ katvā saṃgharañño ārāme vasāpesi. Bhikkhunañca punasikkhaṃ gaṇhāpesi. Sāmaṇerānañca upasampadakammaṃ gahaṭṭhānañca pabbajjakammaṃ gaṇhāpesi.

Iccevaṃ marammaraṭṭhe bhagavato parinibbānato paṭṭhāya yāvajjatanā sāsanassa theraparamparavasena patiṭṭhānatā veditabbā. Iccevaṃ marammamaṇḍale arimaddanapure arahantatthera gaṇo uttarājīvatthera chappadattheragaṇo pañcagaṇā ahesuṃ.

Idāni arimaddananagare pañcagaṇato paṭṭhāya vijayapura jeyyapura ratanapūresu theraparamparavasena sāsanassa anukkamena āgatabhāvaṃ dassasissāmi. Sirikhattanagarehi seyannauṃ nāma rājā parakkama vaṃsikassa sāradassittherassa antevāsikaṃ saddhammaṭṭhitittheraṃ attano ācariyaṃ katvā pūjesi.

Kaliyugassa catuvassādhika aṭṭhasatakāle sirikhettanagarato āgantvā so ratanapūre rajjaṃ kāresi. Atha attanoputtaṃ anekibhaṃ nāma rājakumāraṃ mahārājanāmena sirikhetta nagara

[SL Page 131] [\x 131/]

Bhuñjāpesi. Dakkhiṇadisā bhāge kuṭveṭayovmō nagaraṃ, pacchimadisābhāge pōgauṃ nāma ṭhānaṃ, uttaradisābhāge malon nagaraṃ, puratthivadisābhāge kovuṃghṃ nauāmaṭhānaṃ, etthantare nisinnānaṃ gihīnaṃ mamaputtassa āṇāpavattatu bhikkhunaṃ mamā cariyassa saddhammaṭhitittherassa āṇāpavattatuti niyyādesi.

Tassa saddhammaṭṭhitittherassa ariyavaṃsatthero mahāsāmitthero ti dve sissā ahesuṃ. Tesu mahāsāmitthero pubbevutta nayena sāsanavaṃsaṃ ānessāmī'ti sīhaḷadīpaṃ gantvā sīhaḷadīpato saddhiṃ pañcahi bhikkhuhi saddhammacāriṃ nāma theraṃ ānetvā abhinavasikkhaṃ paggaṇhitvā sirikhettanagare sīhaḷadīpavaṃsikaṃ sāsanaṃ vaḍḍhāpetvānisīdi. Tassa mahāsāmittherassa sisso atula vaṃso nāma thero catusudisāsu āhiṇḍitvā pariyattiṃ uggaṇhitvā sirikhettanagareyeva tambulabhuñjamātikā samipe sāsanaṃ paggaṇhitvā nisīdi. Tassa atulavaṃsattherassa sisso ratana raṃsināma theroca pariyanti vesārajjaṃ patvā sirikhetta nagareyeva sāsanaṃ paggaṇhitvā nisīdi. Tassa ca ratanaraṃsittherassa sisso satticadhammarājassa ācariyo abhisaṅketo nāma thero pariyatti vesārajjaṃ patvā sirikhettanagare kayeva sāsanaṃ kapaggaṇhitvā nisīdi. Tassa pana sisso munindaghoso nāma thero atthi. Kaliyuge sattatādhike navasate sampatte pacchima pakkhādhikarājā sirikhettanagaraṃ abhibhavitvā nandayodhena nāmaamaccena saddhiṃ taṃ munindaghosattheraṃānetvā ratanapure patiṭṭhāpesi.

So kira pacchimapakkhādhikarājā evaṃ kathesi. Ahaṃ sirikhettanagaraṃ labhitvā ekaṃ yeva bhikkhuṃ ekaṃ yeva gihiṃ labhāmī, ti so pana thero sāmaṇeranāmena munindaghoso nāma. Upa sampannakāle pana mātulabhūtassa therassa nāmena upali nāma. Raññā dinnanāmena panatipiṭakālaṅkāroka nama tiriyapabbata vihāre pana vāsattā ṭhānanāmena tiriyapakabbatattheronāma.

So kira erāvatīnadītīre catubhumika vihāre paṭhamaṃ nisīditvā pacchākaliyugassa vassasahasse kāle saṭṭhivassāyuko yutvā tiriya pabbatavihāre nisīdi. Sāmaṇerakāle so jalumasyāmabhayena ratanapurato nikkhamitvā ketumatī nagaraṃ patvā tattha tīsāsanadhajattherassa sissabhūtassa dhammarājaguruttherassa santike

[SL Page 132] [\x 132/]

Ganthaṃ uggaṇhī. Pāḷiaṭṭhakathā ṭīkāsu atichekatāya daharakāle yevaca vessantarajātakaṃ kabyālaṅkārena bandhitvā kathanato ativiya kaṭo ahosi. Tassa pana therassa sisso uccanagaravāsi mahātissattheroti bhaṅgira janapade araññavaṃsaṃ vasitvā pariyattiṃ vācetvāsāsanaṃ paggaṇhi. Tassa pana sisso reminagāme gāmavāsi candatthero nāma. Tassa sisso taṃ gāmavāsi guṇasiritthero nāma. Tassa sisso taṃ gāmavāsī kalyāṇadhajatthero nāma. So pana thero padumanagare sahassorodha bodhodadhigāmesu pariyattiṃ vācetvā nisīdi. Tassa sissā bodhodadhigāmavāsino indobhāsa kalyāṇacakka vimalācārattherā sahassorodhagāmavāsino guṇasāra candasārattherā vattumagāmavāsi varaesitthero kanninagare jararāja gāmavāsi guṇasiritthero vāti; ime therā kalyāṇadhajattherassa santike puna sukkhaṃ gahetvā pariyattiṃ uggaṇhitvā kovidā ahesuṃ. Tasseva kalyāṇadhajattherassa sisso bhaṅgirajatapade samivanagāme nisinno dhammadharo nāma the mahallaka kāle padumanagare kusumamūlagāme nisīditvā ganthaṃ vācetvā sāsanaṃ paggaṇhi.

Tesu guṇasiritthero amarapuramāpakassa raññe kāle guṇābhilaṅkārasaddhammamahādhammarājādhirājagurūti nāma lañchaṃ paggaṇhitvā jeyyabhumivāsakittivihāreka paṭivasi. Tassa pana therassa sisso ñāṇābhivaṃsadhammasenāpatimahādhammarājādhirājagurū nāma mahāthero tasseva raññokāle saṃgharājā ahosi. Sopana thero sīhaḷadīpe amarapuranikāyikānaṃ pabhavo. Guṇābhilaṅkārasaddhammamahādhammarājādhirājaguruttherasse va sisso tipiṭakālaṅkāramahādhammarājagurunāmathero. Tassa sisso suriyavaṃsābhisiripavarālaṅkāradhammasenāpati mahādhammarājādhirājaguru nāma thero. Amarapuradutiyamāpakassa rañño kāle saṃgharājā ahosi. Tassa pana sisso ñeyya dhammābhivaṃsa munivara ñāṇakittisiripavarālaṅkāra dhammasenāpatimahādhammarājādhirājaguru mahāthero. Dutiyaṃ amarapuramāpakassa ratanapuṇṇamāpakassa ca raññokālesu saṃgharājā ahosi. So pana ñāṇābhivaṃsadhammasopati mahādhammarājādhi rājaguruttherassa saṃgharañño sisso pi caraesittherassa sisso ca ahosi.

[SL Page 133] [\x 133/]

Ayaṃ sīhaḷadīpato sabbapacchimāgatehi saddhammavārimahāsamitterehi yāva amhākaṃ ācariyatheraparamparādassanakathā-
---------
Ayampi aparātheraparamparā veditabbā:- chappadattheravaṃsiko saddhammakittināmathero jeyyapuraṃ āgantvā catudīpabhumiṭṭhāne nisīditvā mahāariyavaṃsattherassa santike pariyattiṃ uggaṇhitvā tato kanapacchā tejavanavihāraṃ saṅkamitvā katattha nisīditvā pariyattiṃ vācetvā sāsanaṃ pagagaṇhi. Tassa saddhammakittittherassa sisso tisāsanadhajo nāma tassa sisso dhammarāja guru nāma tassa sisso munindaghoso nāma tassa sisso mahātissonāma tassasisso candapañño nāma tassasisso guṇasirināma tassa sisso ñāṇadhajo nāma tassa sisso dhammadharonāma tassa sisso indobhāso nāma tato paṭṭhāya kalyāṇacakka vimalācāra guṇasāra candasāra varaesi guṇasiri ñāṇabhivaṃsa ñeyyadhammābhivasa ttherānaṃ vasena sāsanavaṃso vedi tabboti.

Ayaṃ pattalaṅkassa chappadattherassa sissabhūtā saddhammakittittherato paṭṭhāya theraparamparadassana kathā-
---------
Idaṃ ratanapuṇṇanagare kasāsanassa patiṭṭhānaṃ.
---------
Evaṃ aparantaraṭṭhasaṅakkhātena ekadesena sakalampi marammaraṭṭhaṃ gahetvā sāsanavaṃso dassetabbo bhagavā pihi aparantaraṭṭhe candanavihāre vasitvā tambadīparaṭṭhe taṃ taṃ desampi iddhiyā caritvā sattānaṃ dhammaṃ desesi yevāti.

Iti sāsanavaṃse aparantaraṭṭhasāsanavaṃsa kathāmaggo
Nāma chaṭṭho paricchedo.
---------
Idāni yathāvutta mātikāvasena kasmīraganvdhāraraṭṭhasāsana vaṃsakathāmaggaṃ vattuṃ okāso anuppatto.

Tatiyasaṃgītāvasāne hi mahāmoggaliputtatissatthero majjhantikattheraṃ takasmīragandhāraraṭṭhaṃ pesesi. "Tvaṃ etaṃ raṭṭhaṃ

[SL Page 134] [\x 134/]

Gantvā ettha sāsanaṃ patiṭṭhāpehī"ti. Etthaca kasmiragandhāraraṭṭhaṃ nāma cīnaraṭṭhasamīpe tiṭṭhati. Teneca hi adhunā kasmiragandhāra raṭṭhavāsino cīnaraṭṭhavāsinovamanussā aravāḷassa nāma nāgarājassa uppajjanakālato paṭṭhāya yāvajjatanā nāgarūpaṃja katvā mānenti jenti sakkaronti vatthabhājanādīsupi nāgarūpameva te yebhuyyena karontīti.

So ca majjhantikatthero pi catuhi bhikkhūhi saddhiṃ atta pañcamo hutvā pāṭaliputtato vehāsaṃ abbhuggantvā himavati aravāḷadahassa upari otari. Tena khopana samayena kasmiragandhāraraṭṭhe sassapākasamaye aravāḷo nāmanāgarājā aravāḷadahe nisīditvā karakavassaṃ nāma vassāpetvā sassaṃ harāpetvā mahā samuddaṃ pāpeti. Thero ca aravāḷadahassa upari otaritvā aravāḷa dahapiṭṭhiyaṃ vaṅakkamatipi tiṭṭhatipi nisīdatipi seyyampi kappoti. Nāgamānavakā taṃ disvā aravāḷassa nāgarājassa ārocesuṃ; mahārāja eko chinnabhinna paṭadharo bhaṇḍukāsāca vasano amhākaṃ udakaṃ dusetīti. Tadā pana thero attānaṃ yeca nāgānaṃ dassesi. Nāgarājā tāvadeva kodhābhibhuto nikkhamitvā theraṃ disvā makkhaṃ asahamāno antalikkhe anekāni hiṃsanakānika nimmiṇi. Tato tato bhusā vātāvāyanti rukkhā chijjanti pabbatakūṭā patanti meghā gacchanti vijjullatā niccharanti asaniyo phalanti. Bhinnaṃ viya gaganaṃ udakaṃ paggharati bhayānakarūpā nāgakumārā sannipatantisayampidhūmāyati pajjalati paharaṇavuṭṭhiyo vissajje ti koayaṃ muṇḍako chinnabhinnapaṭadharo ti ādīhi pharusavacanehi theraṃ kasantajjeti. Etha gaṇhatha hanatha niddhamatha imaṃsamaṇanti nāgabalaṃ āṇāpesi. Thero sabbaṃ taṃ bhiṃsanakaṃ attano iddhibalena paṭibāhitvā nāgarājānaṃ āha:-

"Sadevako pi ce loko āgantvā tāsayeyya maṃ,
Na me paṭibalo assa janetuṃ bhayabheravaṃ

Sace pi tvaṃ mahiṃ sabbaṃ sasamuddaṃ sapabbataṃ,
Ukkhipitvā mahānāga khipekayyāsi mamūpari

Neva me sakkuṇeyyāsi janetuṃ bhayabheravaṃ,
Aññadatthu tavevassa vighāto uragādhipā"ti.

[SL Page 135] [\x 135/]

Evaṃ vutte nāgarājā vihatānubhāvonipphalavāyāmo dukkhi dummano ahosi. Taṃ thero taṅkhaṇānurūpāya dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā tīsu saraṇesu pañcasu ca sīlesu patiṭṭhāpesi. Saddhiṃ caturāsītiyā nāgasahassehi aññepi bahu himavantavāsino yakkhā ca gandhabbā ca kumbhaṇḍā ca therassa dhammakathaṃ sutvā saranesu ca sīlesuca patiṭṭhahiṃsu. Pañcako pi yakkho saddhiṃ bhariyāya yakkhiniyā pañcahica puttasatehi paṭhame phakhale patiṭṭhito athā yasmā majjhantikatthero sabbe nāgayakkharakkhase āmantetvā evamāha:-

"Mā dāni kodhaṃ janayittha ito uddhaṃ yathā kapure
Sassaghānaṃca mākattha sukhakāmāhi pāṇino.
Karotha mettaṃ sattesu vasantu manujā sukha"nti-

Te sabbepi kasādhu bhante'ti therassa vacanaṃ paṭissuṇitvā yathānusiṭṭhaṃ paṭipajjiṃsu. Taṃ divasameva nāgarājassa pūjāsamayo hoti. Atha nāgarājā attano ratanamayaṃ pallaṅkaṃ āharāpetvā therassa paññapesi. Nisīdi thero pallaṅke nāgarājāpi theraṃ vijayamāno samīpe aṭṭhāsi. Tasmiṃ khaṇe kasmīra gandhāraraṭṭhavāsino āgantvā theraṃ disvā amhākaṃ nāgarājatopi'thero mahiddhikataro'ti therameva vanditvā nisinnā. Thero tesaṃ āsivisopamasuttaṃ kathesi. Suttapariyosāne asītiyā pāṇasahassānaṃ dammābhisamayo ahosi. Kulasatasahassañca pabbaji. Tato pabhutica kasmiragandhārā yāvajjatanā kāsāvapajjotā isivātapaṭivātā eva-

"Gantvā kasmīragandhāraṃ isimajjhantiko tadā,
Duṭṭhaṃ nāgaṃ pasādetvā kamocesi bandhanā bahū"ti-

Ādhunā pana kasmīra gandhāraraṭṭhe sāsanassa atthaṅgatassaviya suriyassa obhāso na paññāyati. Tasmā tattha sāsanassa patiṭṭhāne vitthārena vattabbakiccaṃ natthi ti.

Iti sāsanavaṃse kasmiragandhāra raṭṭhasāsanavaṃsa kathā
Maggo nāma sattamo paricchedo.
---------

[SL Page 136] [\x 136/]

Idāni yathā vuttamātikāvasena mahiṃsakaraṭṭha sāsanavaṃsa kathā maggaṃ vattuṃ okāso anuppatto tasmā taṃ cakkhāmi.

Tatiya saṃgītāvasāne hi mahāmoggaliputtatissatthero mahārevatattheraṃ mahiṃsakamaṇḍalaṃ pesesi. Tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehī'ti. Soca attapaññamohutvā mahiṃsakamaṇḍalaṃ agamāsi. Paccantimesu japadesu pañcavaggo gaṇo alaṃ upasampadakammāyā'ti maññamāno. Thero mahiṃsaka maṇḍalaṃ gantvā devadūtasuttaṃ kathesi. Suttapariyosāne cattālīsaṃyeva pāṇasahassāni pakabbajiṃsu.

"Gantvāna raṭṭhaṃ mahiṃsaṃ mahārevo mahiddhiko
Codetvā devadūtehi mocesi bandhanā bahūti.
Adhunā pana tattha sāsanassa abbhehi viya paṭicchantassa suriyassa obhāso dubbalo hutvā paññāyati.

Iti sāsanavaṃse mahiṃsakaraṭṭha sāsanavaṃsakathā
Maggo nāma aṭṭhamo paricchedo.
---------
Ito paraṃ mahāraṭṭha sāsanavaṃsa kathā maggaṃ kathayissāmi yathā vutta mātikāvasena.

Tatiya saṃgītāvasānehi mahāmoggaliputtatissatthero mahādhammarakkhitattheraṃ mahāraṭṭhaṃ pesesi. Tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehī'ti. Mahādhammarakkhitatthero ca attapañcimo hutvā mahāraṭṭhaṃ gantvā mahānāradakassapajātakakathāya mahāraṭṭhake pasādetvā caturāsītipāṇasahassāni magga phalesu patiṭṭhāpesi. Terasasahassāni pabbajiṃsu. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi.

"Mahāraṭṭhaṃ isi gantvā so mahādhammarakkhito
Jātakaṃ kathayitvāna pasādesi mahājananti"

Tattha kiramanussā pubbe aggihutādimicchākammaṃ yebhuyye na akaṃsu. Teneva thero mahānāradakassapajātakakathaṃ desesi. Tato paṭṭhāya tattha manussā jātakakathaṃ yebhuyyena

[SL Page 137] [\x 137/]

Sotuṃ ativiya icchanti. Bhikkhūva yebhuyyena gahaṭṭhānaṃ jātaka kathaṃ yeva desenti. Visesato pana vessantarajātakakathaṃ te manussā bahūhi dātabbavatthūhi pūjetvā suṇanti.

Tañca mahāraṭṭhaṃ nāma syāmaraṭṭhasamīpe ṭhitaṃ, teneva syāma raṭṭhavāsinā pi bhikkhu gahaṭṭhāca yebhuyyena sotuṃ icchantī ti. Mahādhammarakkhitattheropi mahāraṭṭhavāsīnaṃceva sakala syāmaraṭṭha vāsīnaṃ dhammaṃdesesi. Amatarasaṃ pāyesi. Yathā yonakadhammarakkhitatthero aparantaraṭṭhaṃ gantvā sakalamarammaraṭṭhavāsinanti.

Yaṃ pakana yonakaraṭṭhasānavaṃsakathāyaṃ vuttaṃ kampi kasabbaṃ etthāpi daṭṭhabbaṃ yeva. Tehi tassa ekasadisattena ṭhitattāti. Tathā hi nāgasenatthero pi yonakaraṭṭhe vasitvā syāmaraṭṭhādīsu pi sāsanaṃ patiṭṭhāpesi. Yonakaraṭṭhavāsino mahādhammagambhīratthera mahāmedhaṅkarattherā ca saddhiṃ bahūhi bhikkhūhi sīhaḷadīpaṃ gantvā tato punagantvā syāmaraṭṭhe sokkataya nagaraṃ patvā tattha nisīditvā sāsanaṃ paggaṇhitvā pacchā lakunna nagare nisīditvā sāsanaṃ paggaṇhiṃsu. Evaṃ yonakaraṭṭhe sāsanaṃ ṭhitaṃ syāmādīsu pi ṭhṛtaṃ yevā ti daṭṭhabbaṃ.

Buddhassa bhagavato parinibbāṇato dvisatādhikānaṃ dvinnaṃ vassa sahassānaṃ upari navutime vasse sīhaḷadīpe rajjaṃ kapattassa kittissirirājasiha mahārājassa abhisekato tatiye vasse teneca kittissirirājasīha mahāraññā pahitapaṇṇākārasāsanaṃ āgamma syāmādhipatidhammikamahārājādhirājenāṇattehi laṅkādīpaṃ āgatehi upālittherādīhi patiṭṭhāpito vaṃso upālivaṃso ti pākaṭo. So ca duvidho pupphārāma vihāravāsī assagirivihāravāsī vasenāti. Evaṃ mahānagarayonaka syāmaraṭṭhesu sāsanaṃ thiraṃ hutvā tiṭṭhatī'ti veditabbanti.

Itisāsanavaṃse mahāraṭṭha sāsanavaṃsakathā
Maggo nāma navamo paricchedo.
---------
Ito paraṃ pavakkhāmi cīnaraṭṭhasāsanavaṃsakathāmaggaṃ yathā ṭhapitamātikā vasena tatiyasaṃgītā vasānehi mahāmoggalīputta tissatthero majjhimattheraṃ vinaraṭṭhaṃ pesesi. 'Tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehī'ti.

Majjhimatthero ca kassapagottattherena aḷakarevatattherena dundabhiyattherena mahārevatattherenaca saddhiṃ hima

[SL Page 138] [\x 138/]

Vantappadese pañca cīnaraṭṭhaṃ gantvā dhammacakkappavattana suttantakathāya taṃ desaṃ pasādetvā asītipāṇakoṭiyo maggaphalaratanāni paṭilābhesi. Pañcapica te therā pañcaraṭṭhāni pasādesuṃ. Eka mekassasantike sahassamattāpabbajiṃsu. Evaṃ te tattha sāsanaṃ patiṭṭhāpesuṃ.

"Gantvāna majjhimatthero himavantaṃ pasādayi
Sakkhasenaṃ pakāsento dhammacakkapakpavattana"nti.

Tattha kiramanussā yebhuyyena vandi paramisvarānaṃ yakkhānaṃ pūjaṃ karonti. Teneva te pañcatherā tesaṃ yakkhase naṃ pakāsayitvā dhammaṃ desesuṃ. Kasmīragandhāraraṭaṭhaṃ pana kadāci kadāci cīnaraṭṭhindassa vijitaṃ hoti. Kadāci kadāci pana visuṃ hoti. Tadā pana visuṃ yeva ahosī'ti daṭṭhabbaṃ.

Cīnaraṭṭhe pana bhagavato sāsanaṃ dubbalaṃ yeva hutvā aṭṭhāsi na thiraṃ hutvā. Teneva idāni tattha kanthaci yeva sāsanaṃ chāyā mattaṃ ca paññāyati. Vātavegena vikiṇṇa abbhaṃviya tiṭṭhatī'ti.

Iti sāsanavaṃse cīnaraṭṭhasāsanavaṃsakathāmagge nāma
Dasamo paricchedo.

Evaṃ sabbena sabbaṃ sāsanavaṃsakathāmagge, niṭṭhito.
---------
Ettāvatāca:-
Laṅakkāgatena santena citrañāṇena bhikkhunā
Saraṇaṅkaranāmena saddhammaṭṭhitikāminā

Durato yeva dīpamhā sumaṅgalena jotinā
Visuddhasīlinā ceva dīpantaraṭṭhabhikkhunā

Aññehi cā'bhiyācito paññāsāmīti nāmako
Akāsiṃ suṭṭhukaṃ ganthaṃ sāsanavaṃsapakpadīpikaṃ

Dvisate ca sahasse ca tevīsādhike gate
Puṇṇāyaṃ migasīrassa niṭṭhaṃ gatāva sabbaso

Koci ettheva dosoce paññāyati sucintakā
Taṃ khamantu ca suddhiyā gaṇhantu yuttikaṃ haveti.
---------