[CPD Classification 4.1.4]
[SL Vol Thūp- ] [\z Thūp /] [\w I /]
[SL Page 001] [\x 1/]

Thupavaṃso

Namo tassa bhagavato arahato sammāsambuddhassa

Yasmiṃ sayiṃsu jinadhātuvarā samantā
Chabbaṇṇa raṃsi visarehi samujjalantā,
Nimmāya lokahitahetu jinassa rūpaṃ
taṃ thupamabbhuta tamaṃ sirasā namitvā.

Cakkhāmahaṃ sakala loka hitāvahassa
Thupassa sabba jana naṇdana kāraṇassa,
Vaṃsaṃ surāsura nariṇdavarehi niccaṃ
Sampūjitassa ratanujjala thūpikassa

Kiñcāpi so yatijanena purātanena
Atvāya sīhaḷajanassa kato purāpi,
Vākkena sihaḷabhavena'bhisaṅkhamattā
Atthaṃ na sādhahati sabbajanassa sammā

Yasmā ca māgadha niruttikatopi thūpa-
Vaṃso viruddhanaya sadda samākulo so,
Vattabbameva ca bahumpi yato na vuttaṃ
Tamhā ahaṃ punapi vaṃsami'maṃ vadāmi.

Suṇātha sādhavo sabbe paripuṇṇamanākulaṃ
Vuccamānaṃ mayā sādhu vaṃsaṃ thūpassa satthunoti

Tattha thūpassa vaṃsaṃ vakkhāmīti ettha tathāgato arahaṃ sammā sambuddho thūpāraho, paccekabuddho thūpāraho, tathāgatassa sāvako thūpāraho, rājā cakkavatti thūpārahoti vacanato thūpārahānaṃ buddhādīnaṃ dhātuyo patiṭṭhāpetvā kata cetiyaṃ abbhunana

[SL Page 002] [\x 2/]

Taṭṭhena thūpoti vuccati, idha pana kañcana mālika mahāthūpo adhippeto, so kassa dhātuyo patiṭṭhāpetvā katoti ce? Yodīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhavyākaraṇo samatiṃsapāramiyo pūretvā paramābhisambodhiṃ patvā dhammacakkappavattanato paṭṭhāya yāva suhadda paribbājaka vinayāna sabba buddhakiccāni niṭṭhāpetvā anupādiyesāya nibbānadhātuyā parinibbuto tassa bhagavato arahato sammā sambuddhassa dhātuyo patiṭṭhāpetvā kato ayamettha saṅkhepo, vitthāro pana veditabbo:

2

Ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkheyyānaṃ matthake amaravatī nāma nagaraṃ ahosi. Tattha sumedho nāma brāhmaṇo paṭivasati. So aññaṃ kammaṃ akatvā brahmaṇasippameva uggaṇhi tassa daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhanako amacco āya potthakaṃ āharitvā suvaṇṇa rajata maṇimuttādi bharite gabbhe vivaritvā ettakaṃ te kumāra mātu santakaṃ, ettakaṃ pitusantakaṃ, ettakaṃ ayyaka payyakānanti yāva sattamā kulaparivaṭṭā dhakaṃ ācikkhitvā etampaṭijaggāhīti āha. So sādhūti sampaṭicchitvā agāraṃ ajjhāvasanto ekadivasaṃ cintesi.

3

Punabbhave paṭisaṇdhigahaṇaṃ tāma dukkhaṃ, tathā nibbatta nibbattaṭṭhāne sarīrabhedanaṃ ahañca jānidhammo jarādhammo vyādhidhammo maraṇadhammo. Evaṃ bhūtena mayā ajāti ajaraṃ avyādhiṃ amaraṇaṃ sukhaṃ sītalaṃ nibbānaṃ gavesituṃ vaṭṭatīti nekkhammakāraṇaṃ cintetvā puna cintesi imaṃ dhanaṃ sabbaṃ mayhaṃ pitu pitāmahādayo paralokaṃ gacchantā eka kahāpaṇampi gahetvā nagatā mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatīti nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā himavantassa pavisitvā tāpasa pabbajjaṃ pabbajitvā sattāhabbhantareyeva abhiññā ca samāpattiyo ca nibbattetva samāpattisukhena vītināmesi.

Tadā dīpaṅkaro nāma satthā parayābhisambodhiṃ patvā satta sattāhaṃ bodhisamīpeceva vitināmetvā sunaṇdārāme dhammacakkaṃ pavattetvā koṭisattānaṃ devamanussānaṃ dhammamataṃ pāyetvā cātuddīpika mahāmegho viya dhammavassaṃ vassento catūhi khīṇāsaya satasahassehi parivuto anupubbena cārakaṃ caramāno ramma nagaraṃ patvā sudassana mahāvihāre paṭivasati tadā rammanagaravāsino sappi phaṇitādīni bhesajjāni gahetvā puppha dhūpa gaṇdhahatthā yena buddho tenapasaṅkamitvā satthāraṃ vaṇditvā pupphādīhi pūjetvā ekamantaṃ nisīditvā dhammaṃ sutvā svātanāya bhagavantaṃ nimantetvā uṭṭhāyāsanā dasabalaṃ padakkhīnaṃ katvā pakkamiṃsu.

[SL Page 003] [\x 3/]

Te puna divase asadisa mahādānaṃ sajjetvā dasabalassa āgamana maggaṃ sodhenti. Tasmiṃ kāle sumedhatāpaso attano assama padato uggantvā rammanagaravāsīnaṃ tesaṃ manussānaṃ uparibhāgena ākāsena gacchantā te haṭṭhapahaṭṭhe maggaṃ sodhente disvā kinnu kho kāraṇanti cintento sabbesaṃ passantānaṃyeva ākāsato oru ekamante ṭhatthāyaha te manusse pucchi. 'Hambho kassa pana imaṃ maggaṃ sodhethā'ti te āhaṃsu bhante sumedha tumhe kiṃ naṃ jānātha, dīpaṅkaro nāma satthā paramābhisambodhiṃ patvā pavattavara dhammacakko janapada cārikaṃ caramāno anukkamena amhākaṃ nagaraṃ patvā sudassana mahāvihāre paṭivasati. Mayaṃ taṃ bhagavantaṃ nimantayimha tassa bhagavato āgamanamaggaṃ sodhemāti. Taṃ sutvā sumedhapaṇḍito cintesi. Buddhoti kho panesa ghosopi dullabho, pageva buddhuppādo tena hi mayāpi imehi manussehi saddhiṃ dasabalassa āgamanamaggaṃ sodhetuṃ vaṭṭatīti so te manusse āha, sace bho tumhe imaṃ magga buddhassa sodhetha - sayahampi ekaṃ okāsaṃ sampaṭicchatvā ayaṃ sumedhapaṇḍito mahiddhiko mahānubhāvoti jānantā dubbisodhanaṃ udakasambhinnaṃ ativisamaṃ ekaṃ okāsaṃ sallakkhetvā imaṃ hakāsaṃ tumhe sodhetha. Alaṅkarothāti adaṃsu.

Sumedhapaṇḍito buddhārammaṇa pītiṃ uppādetvā cintesi. Ahampanimaṃ okāsaṃ iddhīyā paramadassanīya kātuṃ pahomi evaṃ kato pana maṃ na paritoseti ajja pana mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatiti paṃsuṃ āharitvā taṃ pahesaṃ pūreni, tassa pana tasmiṃ padese asodhite jayasumana kusuma sadisi vaṇṇaṃ dupaṭṭacīvaraṃ timaṇḍalaṃ paṭicchādetvā nivāsetvā tassupari yuṇṇamāpaṅgena kusumakalāpaṃ parakkhipanto viya vijjullatā sassīrīkaṃ kāyabaṇdhanaṃ baṇdhitvā kanaka girisikhara matthake lākhārasaṃ parisiñcante viya suvaṇṇacetiyaṃ pavāḷajālena parikkhipanto viya suvaṇṇaṅghakaṃ rattakambalena paṭimuñcanto viya sarada samaya rajanikaraṃ rattavalāhakena paṭicchādento viya ca lākhārasena tinna kiṃ sukaksumavaṇṇaṃ rattavara pasukūla cīvaraṃ pāripitvā gaṇdhakūgidva rato kanakaguhāto sīho viya nikkhamitvā jaḷabhiññānaṃ yeva catūhi khīṇāsava satasahassehi parivuto amaragaṇa parivuto dasasatanayano viya brahmagaṇaparivuto mahā brahmā viya ca aparimita samaya samupacitāya kusalabalajanitāya anopamayā buddhalīlāya tārā

[SL Page 004] [\x 4/]

Gaṇaparivuto sarada samaya rajanikaro viya gaganatalaṃ alaṅgata paṭiyattaṃ maggaṃ paṭipajji.

5 Sumedhatāpasopi tena alaṅkata paṭiyattena maggena āgacchantassa dīpaṅkarassa bhagavato dvattiṃsa varalakkhaṇa patimaṇḍitaṃ asatiyā anubyañjanehi anubyañjitaṃ byāmappahāparikkhepa sassīrīkaṃ iṇdanīlamaṇisaṃkāsoākāse nānappakārā vijjullatā viya chabbaṇṇabuddharaṃsiyo vissajjentaṃ rūpaggappattaṃ attabhāvaṃ oloketvā ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭati mā bhagavā kalale akkami maṇimayaṃ lakasetuṃ akkamanto viya saddhiṃ catūhi khīṇāsava satasahassehi mama piṭṭhiṃ akkamanto gacchatu taṃ me bhavissati dīgharattaṃ hitāya sukhāyāti kese mocetvā ajinajaṭā vākacīrāni kalela pattharitvā tattheva kalalapiṭṭhe nipajji nipanno ca sace ahaṃ iccheyyaṃ sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ aññātakavesena pana me kilese ṇdhapetvā nibbānapattiyā kiccaṃ natthi, yannūnāhaṃ dīpaṅkara dasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ. Idaṃ me patirupanti cintetvā aṭṭhadhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajja.

Dīpaṅkaropi bhagavā āgattvā sumedhapaṇḍitassa sīsaṣāge ṭhatvā kalalapiṭṭhe nipannaṃ tāpasaṃ disvā ayaṃ tāpaso buddhatthāya abhinīhāraṃ katvā nipanto, ijjhissati nu kho etassa patthanā udāhu noti upadhārento - anāgate gotamo nāma buddho bhavissatīti ñatvā ṭhitakova parisa majjhe vyākāsi, passatha no tumhe bhikkhave imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipannanti. Evaṃ bhante, ayaṃ yiddhatthāya abhinīhāraṃ katvā nipanno samijjhissati imassa patthatā kappasata sahassādhikānaṃ catuntaṃ asaṅkheyyānaṃ matthake gotamo nāma buddho bhavissatīti sabbaṃ vyākāsi.

Vuttaṃ hetaṃ buddhavaṃse.

Dīpaṅkaro lokavidū - āhutīnaṃ paṭiggaho,
Ussīsake maṃ ṭhatvāna - idaṃ vacanamabravi.

Passatha imaṃ tāpasaṃ - jaṭila uggatāpasaṃ
Aparimeyye ito kappe - ayaṃ buddho bhavissati. Ahu kapilavahayā rammā - nikkhamitvā tathāgato.
Padhānaṃ padahitvāna - katvā dukkara kārikaṃ
* Buddhe loke - keci.

[SL Page 005] [\x 5/]

Ajapāla rukkhamūlasmiṃ - nisīditvā tathāgato,
Tattha pāyāsamaggayha - nerañjaramupeheti.

Nerañjarāya tīramhi - pāyāsādāya so jino,
Paṭiyattavaramaggena - bodhimūlaṃ hi ehīti.

Tato padakkhiṇaṃ katvā - bodhimaṇḍaṃ anuttaro
Assattharākkhamūlamhi - vujjhissati mahāyaso

Imassajanikā mātā - māyā nāma bhavissati,
Pitā suddhodano nāma - ayaṃ hessati gotamo. Anāsavā vītarāgā - santacittā samāhitā,

Kolito upatisso ca - aggā hessanti sāvakā.
Ānaṇdo nāmupaṭṭhāko - upaṭṭhissatī'maṃ jinaṃ.

Khemā uppalavaṇṇā ca - aggā hessanti sāvikā.
Anāsavā vītarāgā - santacittā samāhitā,

Bodhi tassa bhagavato assatthoti pavuccatī"ti

Abhinīhāra kathā

6 Tato dīpaṅkaro dasabalo bodhisattaṃ pasaṃsitvā aṭṭhahi puppha muṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi. Tepi catūsata sahassa khīṇāsavā bodhisattaṃ pupphehi ca gaṇdhehi ca pūjetvā padapphaṇaṃ katvā pakkamiṃsu. Devamanussā ca tatheva pūjetvā vaṇditvā
Atha kho bodhisatto dasabalassa vyākaraṇaṃ sutvā buddhabhāvaṃ karatalagatamiva maññamāno pamudita hadayo sabbesu paṭikkantesu sayanā vuṭṭhāya puppharāsi matthake pallaṅkaṃ ābhujitvā nisinno buddhakārakadhamme upadhārento kahananu kho buddhakāraka dhammā, kiṃ uddhaṃ adho disāsu vīdīyāsūti anukkamena sakalaṃ dhammadhātuṃ vicinanto porāṇakabodhisattehi āsevita nisevita paṭhamaṃ dānapāramiṃ disvā tattha daḷabhisamādāna katvā evaṃ anukkamena sīla - nekkhamma - paññā - viriya - khanti - sacca - adhiṭṭhāna - mettā - upekkhā pāramiyoca disvā tatthadaḷha samādānaṃ katvā devatāhi abhitthuto ākāsamababhugganatva hima himavantameva agamāsi.

Dīpaṅkaropi satthā catūhi khīṇāsava satasahassehi parivuto rammanagaravāsīhi pūjīyamāno devatāhi abhinaṇdiyamāno alaṅkata paṭiyattena maggena rammanagaraṃ pavisitvā paññattavarabuddhāsane nisīdi. Bhikkhusaṅghopi attano attano pattāsane nisīdi. Rammanagaravāsinopi upāsakā buddhapamukhassa bhikkhusaṅghassa

[SL Page 006] [\x 6/]

Mahādānaṃ datvā bhagavantaṃ bhuttāviṃ onīta pattapāṇiṃ mālāgaṇdhādīhi pūjetvā dānānumodanaṃ sotukāmā nisīdiṃsu. Bhagavāpi tesaṃ anumodanaṃ karonto dānakathaṃ sīlakathaṃ saggikathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsañca pakāsetvā amata pariyosānaṃ dhammakathaṃ kathesi.

Evaṃ tassa mahajanassa dhammaṃ desetvā ekacce saraṇesu ekacce pañcasu sīlesu ekacce sotāpattiphale ekacce sakadāgāmi phale ekacce anāgāmī phale ekacce catusupi phalesu ekacce tīsu vijjāsu ekacce chaḷabhiññāsu ekacce aṭṭhasu samāpattisu patiṭṭhāpetvā uṭṭhāyāsanā rammanagarato nikkhamitvā sudassana mahāvihārameva pāvisi.

Vuttaṃ hetaṃ

"Tadā te bhojayitvāna - sasaṅghaṃ lokanāyakaṃ,
Uphagachuññaṃ saraṇaṃ tassa - dīpaṅkarassa satthuno
Saraṇāgamane kañci - nivaseti* tathāgato
Kañci pañcasu sīlesu - sīle dasavidhe paraṃ.

Kassaci deti sāmaññaṃ - caturo phalamuttame,
Kassaci asathe dhamme - deti so paṭisambhidā.

Kassaci varasamāpattiyo - aṭṭha deti narāsabho,
Tisso kassaci vijjāyo - chaḷabhiñña pavecchati

Tena yogena janakāyaṃ - ovadeti mahāmuni,
Tena vitthārikaṃ āsī - lokanāthassa sāsanaṃ:

Mahāhanūsabhakkhaṇdho - dīpaṅkarasanāmako,
Bahū jane tārayati - parimoceti duggatiṃ

Bodhaneyyaṃ janaṃ disvā - satasahassepi yojane
Khaṇena upagantvāna - bodheti taṃ mahāmunī"ti.

Iti so dīpaṅkaro satthā vassasata sahassāni ṭhatvā sattānaṃ baṇdhanamokkhaṃ kurumāno sabbabuddhakiccāni niṭṭhāpetvā naṇdārāme anupādisesāya nibbānadhātuyā parinibbāyi

Naheva dhātuyo tassa - satthuno vikiriṃsu tā.
Ṭhitā ekaghanā hutvā - suvaṇṇapaṭimā viya

Sakalajambudīpavāsino manussā ghanakoṭiṭimasuvaṇṇaṭṭhikāhi evaṃ chattiṃsa yojanikaṃ mahāthūpamakaṃsu
* Nivedasi - keci.

[SL Page 007] [\x 7/]

Tena vuttaṃ
"Dīpaṅkaro jino satthā - naṇdārāmamhi nibbuto,
Tattheva tassa jinathūpo - chattiṃsubbedha yojano".

"Patta cīvara parikkhāra - paribhogañja satthuno,
Bodhimūle tadā thūpo - tīṇi yojanamuggato"ti.

7 Dīpaṅkarassa pana bhagavato aparabhāgo ekaṃ asaṅkheyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. Tadā bodhisatto vijitāvi nāma cakkavatti hutvā koṭisatasahassa saṅkhassa buddha pamukhassa bhikkhusaṅghassa mahādānaṃ adāyi satthā bodhisattaṃ buddho bhavissatī ti vyākaritvā dhammaṃ desesi so satthu dhammaṃkathaṃ sutvā rajji niyyādetvā pabbaji so tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo pañcaabhiññāyoca uppādetvā aparihīnajjhāno brahmaloke nibbatti. Sopi buddho vassasatasahassāni ṭhatvā sabbabuddhakiccāni niṭṭhāpetvā caṇdārāme parinibbāyi tassāpi bhagavato dhātuyā na vikiriṃsu sakalajambudīpavāsino manussā samāgantvā sattayojanikāsattaratanamayaṃ haritālamanosilāyamattikākiccaṃ tela sappīhi udakakiccaṃ katvā cetiyaṃ niṭṭhāpesuṃ

Koṇḍaññe kira sambuddho - caṇdārāme manorame,
Nibbāyi cetiyo tassa - sattayojaniko katoti.

Tassa aparabhāge ekaṃ asaṃṅkhayyaṃ atikkamitvā ekasmiṃyeva kappe cattāro buddhā uppajjiṃsu - maṅgalo sumano revato yohitoti. Maṅgalassa pana bhagavato kāle bodhisatto suruci nāma brāhmaṇo hutvā satthāraṃ nimantessāmīti upasaṅkamitvā madhura dhammaṃkataṃ sutvā svātanāya nimantetvā koṭisatasahassa saṅkhassa buddhapamukhassa saṅghassa sattāhaṃ gavapānaṃ nāma dānamadāsi satthā anumodanaṃ karonto mahāpurisaṃ āmantetvā tvaṃ kappasatasahassādhikānaṃ dvannaṃ asaṅkheyyānaṃ matthake gotamo nāma buddho bhavissasīti vyākāsi mahāpuriso vyākaraṇaṃ sutvā ahaṃ kira buddho bhavissāmi ko me gharāvāsena attho pabbajissamīti cintatvā tathārūpaṃ sampattiṃ keḷapiṇḍaṃ vīya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññā ca samāpattiyo ca nibbattetvā āyupariyosāne brahmaloke nibbatti, tasmimpi buddhe parinibbute dhātuyo na vikiriṃsu, jambudīpavāsino pubbe viya tiṃsayojanakaṃ thūpamakaṃsu.

[SL Page 008] [\x 8/]

Tena vuttaṃ
"Uyyāne vasabho nāma - buddho nibbāyi maṅgalo, tattheva tassa jinathūpo - tiṃsayojanamuggito"ti.

Tassa aparabhāge sumano nāma satthā udapādi tadā mahāsatto atulo nāma nāgarājā hutvā nibbatti-mahiddhiko mahānubhāvo so buddho uppannoti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassa bhikkhuparivārassa tassa bhagavato dibbaturiyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi sopi naṃ satthā anāgate buddho bhavissasīti vyākāsi tasmimpi buddhe parinibbute dhātuyo na vikiriṃsu jambudīpavāsano pubbe viya catuyojanikaṃ thūpamakaṃsu

Tena vuttaṃ
"Sumano yasadharo - buddho aggārāmamha nibbuto,
Tattheva tassa jinathūpo - catuyojanamuggato"ti.
Tassa aparabhāge revato nāma satthā udapādi tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesana sutvā saraṇesu patiṭṭhāya sirasi añjaliṃ paggahetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅghena pūjamakāsi. Sopi naṃ satthā buddho bhavissatiti vyākāsi tasmiṃ pana buddhe parinibbute dhātuyo vikiriṃsu.

Tena vuttaṃ

"Revato pavaro buddho1 - nibbuto so mahāpure,
Dhātu vitthārikaṃ āsī - tesu tesu padesato"ti.

Tassa aparabhāge sobhito nāma satthā udapādi tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭāya buddhapamukhassa saṅghassa mahādānaṃ adāsi. Sopi naṃ satthā buddho bhavissasīti vyākāsi tassāpi bhagavato dhātuyo vikiriṃsu.

Tena vuttaṃ

"Sobhito varasambuddho - sīharāmamhi nibbuto,
Dhātuvitthārikaṃ āsī - tesu tesu padesato"ti.

Tassa aparabhāge ekamasaṅkheyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu - anomadassi padumo nāradoti. Anomadassissa bhagavato kāle bodhisatto eko
1 Yasavaro dhīro - keci.

[SL Page 009] [\x 9/]

Yakkha senāpati ahosi mahiddhiko mahānubhāvo aneka koṭisatasahassānaṃ yakkhānaṃ adhipati. So buddho uppannoti sutvā āgantvā buddhapamukhassa saṅghassa mahādānamadāsi satthāpi taṃ anāgate buddho bhavissasīti vyākāsi. Anomadassimhi pana bhagavati parinibbute dhātuyo na vikiriṃsu jambudīpavāsino pañcavīsayojanakaṃ thūpaṃ kariṃsu

Tena vuttaṃ

"Anomadassi jino satthā - dhammārāmamhi nibbuto
Tattheva tassa jinathūpo - ubbedhā paṇṇuvīsatī'ti.

Tassa aparabhāge padumo nāma satthā udapādi tathāgate agāmakāraññe viharentā bodhisatto sīho hutvā satthāraṃ nirodhasamāpattiyā samāpannaṃ disvā pasannacitto vaṇditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jivitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā bhikkhusaṅghepi cittaṃ pasādetvā saṅghaṃ vaṇdissatī"ti bhikkhusaṅgho āgacchatūti cintesi bhikkhu tāvadeva āgamiṃsu sīho saṅghe cittaṃ pasādesi. Satthā tassa manaṃ oloketvā anāgate buddho bhavissatīti vyākāsi tassa pana bhagavato dhātuyo vikiriṃsu.

Tena vuttaṃ

"Padumo jinavaro satthā - dhammārāmamhi nibbuto,
Dhātu vitthārikaṃ āsi - tesu tesu padesato"ti.

Tassa aparabhāge nārado nāma satthā ahosi tadā bodhisatto, isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasuca samāpattisuciṇṇavasī hutvā buddhapamukhassa saṅghassa mahādānaṃ datvā lohita caṇdanena pūjamakāsi sopi naṃ anāgato buddho bhavissatīti vyākāsi nārada pana bhagavato dhātuyo ekaghanā ahesuṃ. Sabbe deva manussā sannipatitvā catuyojanikaṃ thūpaṃ kariṃsu.

Tena vuttaṃ

"Nārado jinavasabho - nibbuto sudassane pure,
Tattheva tassa thūpavaro - catuyojanamuggato"ti.

Tassa aparabhāge ekamasaṅkheyyamatikkamitvā ito kappasatasahassa matthake ekasmiṃ kappe padumuttaro nāma satthā udapādi. Tadā bodhisatto jaṭilo nāma mahāraṭṭhiko hutvā buddhapamukhassa saṅghassa civaradānamadāsi. Sopi taṃ anāgato buddho bhavissatīti

[SL Page 010] [\x 10/]

Vyākāsi. Padumuttarassāpi bhagavato dhātuyo ekaghanā ahesuṃ. Sabbe devamanussā sannipatitvā dvādasa yojanikaṃ mahāthūpamakaṃsu.

Tena vuttaṃ

"Padumuttaro jino buddho - naṇdārāmamhi nibbuto,
Tattheva tassa thūpavaro - dvādasubbedhayojano"ti.

Tassa aparabhāge tiṃsakappa sahassāni atikkamitvā sumedho sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu sumedhassa pana bhagavato kāle bodhisatto uttaro nāma mānavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhapamukhassa saṅghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji sopi naṃ anāgate buddho bhavissatīti vyākāsi. Sumdhessa pana bhagavato dhātuyo vikiriṃsu

Tena vuttaṃ

"Sumedho jinavaro buddho - medhārāmamhi nibbuto,
Dhātuvitthārikaṃ āsi - tesu tesu padesato"ti.

Tassa aparabhāge sujāto nāma satthā udapādi. Tadā bodhisattocakkavattirājā hutvā buddho uppannoti sutvā upasaṃkamitvā dhammaṃ sutvā buddhapamukhassa saṅghassa saddhiṃ sattahi ratanehi catumahādīpaṃ rajjaṃ datvā satthu santike pabbaji sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmika kiccaṃ sādhentā buddhapamukhassa saṅghassa niccaṃ mahādānamadaṃsu. Sopi naṃ satthā anāgate buddhobhavissatīti vyākāsi sujātassa pana bhagavato dhātuyo ekaghanā ahesuṃ jambudīpavāsino tigāvutaṃ thūpamakaṃsu

Tena vuttaṃ

"Sujāto jinavaro buddho sīlārāmamhi nibbuto,
Tattheva cetiyo tassa - tīṇi gāvutamuggato"ti.

Tassa aparabhāge aṭṭhārasa kappasatamatthake ekasmiṃ kappe piyadassi atthadassi dhammadassiti tayo buddhā nibbattiṃsu piyadassi buddhakāle bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāragato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassa dhana pariccāgena saṅghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi atha naṃ satthā aṭṭhārasa kappa sataccayena buddho bhavissatīti vyākāsi piyadassissa bhagavatopi dhātuyo ekaghanāva ahesuṃ jambudīpavāsino sannipatitvā tiyojanikaṃ mahāthūpamakaṃsu.

[SL Page 011] [\x 11/]

Tena vuttaṃ
"Piyadassi munivaro - salalārāmamhi nibbuto,
Tattheva tassa jinathūpo - tīṇi yojanamuggato"ti

Tassa aparabhāge atthadassi nāma bhagavā udapādi tadā bodhisatto mahiddhiko mahānubhāvo susimo nāma tāpaso hutvā bhagavato santike dhammaṃ sutvā pasīditvā dibbāni maṇdārava padumapāricchattakādīni pupphāni āharitvā cātudvīpika mahāmegho viya pupphavassaṃ vassetvā samantato pupphamaṇḍapa pupphaagaghiya toraṇādīni katvā maṇdārava pupphacchattena dasabalaṃ pūjesi sopi naṃ bhagavā anāgato gotamo nāma buddho bhavissatīti vākāsi. Tassa pana bhagavato dhātuyo vikiriṃsu.

Tena vuttaṃ

"Atthadassi jinavaro - anomārāmamhi nibbuto,
Dhātuvitthārikaṃ āsi - tesu tesu ca raṭṭhato"ti.

Tassa aparabhāge dhammadassi nāma satthā udapādi. Tadā bodhisatto sakkā devarājā dibbagaṇdhapupphehi ca dibbaturiyehi ca pūjaṃ akāsi sopi naṃ buddho bhavissatīti vyākāsi. Dhammadassissa pana bhagavato dhātuyo ekaghanā ahesuṃ. Jambudīpavāsino tiyojanikaṃ thūpamakaṃsu

Tena vuttaṃ

"Dhammadassi mahāvīro-kelāsāramamhi nibbuto,
Tattheva thūpavaro tassa-tīṇi yojanamuggato"ti.

Tassa aparabhāge catunavutikappa matthake ekasmiṃ kappe ekova siddhattho nāma satthā udapādi. Tadā bodhisatto uggatejo abhiññābala sampanno maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā tathāgassa adāsi satthā taṃ phalaṃ paribhuñjitvā catunavuti kappamatthake buddho bhavissatīti vyākāsi tassāpi bhagavato dhātuyo na vikiriṃsu, catuyojanikaṃ ratanamayaṃ thūpamakaṃsu

Tena vuttaṃ

"Siddhatto munivaro buddho anomāramamhi nibbuto
Tattheva tassa thūpavaro-catuyojanamuggato"ti.

Tassa aparabhāge ito dvānavuti kappamatthake tisso phussoti ekasmiṃ kappe deva buddhā nibbattiṃsu tissassa bhagavato kāle bodhisattā mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā

[SL Page 012] [\x 12/]

Buddho uppannoti sutvā dibbamaṇdārava paduma pāricchatta pupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi. Ākāse pupphavitānamiva aṭṭhāsi sopi naṃ satthā ito dvānavuti kappamatthake buddho bhavissatīti vyākāsi. Tassāpi bhagavato dhātuyo na vikiriṃsu dhātuyo gahetvā tiyojanikaṃ thūpamakaṃsu.

Tena vuttaṃ

"Tisso jinavaro buddho-naṇdārāmamhi nibbuto
Tattheva tassa thūpavaro-tīṇi yojanamussito"ti.

Tassa aparabhāge phusso nāma buddho udapādi tadā bodhisatto vijitāvi nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathetvā sīlapāramiñca pūresi. Sopi naṃ buddho tatheva vyākāsi tassa pana bhagavato dhātuyo vikiriṃsu

Tena vuttaṃ

"Phusso jinavaro satthā-sunaṇdārāmamhi nibbuto
Dhātuvitthārikaṃ āsi-tesu tesu padesato"ti.

Tassa aparabhāge ito ekanavuti kappamatthake vipassi nāma buddho udapādi tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratana khacitaṃ sovaṇṇamahāpīṭhaṃ bhagavato adāsi sopi naṃ ito ekanavutikappamatthake buddho bhavissatīti vyākāsi tassa pana bhagavato dhātuyo na vikiriṃsu sabbe devamanussā santipatitvā dhātuyo gahetvā sattayojanikaṃ thūpamakaṃsu.

Tena vuttaṃ

"Vipassi jinavaro vīro-sumittārāmamhi nibbuto,
Tattheva so thūpavaro-sattayojaniko kato"ti.

Tassa aparabhāge ito ekatiṃsa kappamatthake sikhī vessabhūti dve buddhā nibbattiṃsu sikhissa bhagavato kāle bodhisatto ariṇdamo nāma rājā hutvā buddhapamukhassa saṅghassa sacivaraṃ mahādānaṃ pavattetvā sattaratana patimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiya bhaṇḍamadāsi sopi naṃ ito ekatiṃsa kappe buddho bhavissatīti vyākāsi, sikhissa bhagavato dhātuyo ekaghanā hutvā aṭṭhaṃsu, sakala jambudīpavāsino pana manussā dhātuyo gahetvā tiyojanubbedhaṃ sattaratanamayaṃ himagiri sadisa sobhaṃ thūpamakaṃsu

[SL Page 013] [\x 13/]

Sikhī munivaro buddho-dussārāmamhi nibbuto,
Tattheva tassa thūpavaro-tīṇi yojanamuggato"ti.

Tassa aparabhāge vessabhū nāma satthā udapādi. Tadā bodhisatto sudassano nāma rājā hutvā buddhapamukhassa saṅghassa sacīvaramahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane citatīkāra pīti bahulo ahosi sepi naṃ satthā ito ekatiṃsakappe buddho bhavissatīti vyākāsi vessabhussa pana bhagavato dhātuyo vikiriṃsu.

Tena vuttaṃ

"Vessabhū jinavaro satthā-khemārāmamhi nibbuto.
Dhātuvitthārikaṃ āsi-tesu tesu padesato"ti.

Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattiṃsu kakusaṇdho konāgamano kassapo amhākaṃ bhagavāti katusaṇdhassa pana bhagavato kālo bodhisatto khemo nāma rājā hutvā buddhapamukhassa saṅghassa sapattacīvaraṃ dānañceva añjanādi bhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji so pi naṃ satthā vyākāsi tassa pana bhagavato dhātuyo na vikiriṃsu sabbe sannipatitvā dhātuyo gahetvā gāvutubbedhaṃ thūpamakaṃsu.

Tena vuttaṃ

"Kakusaṇdho jinavaro - khemārāmamhi nibbuto,
Tattheva tassa thūpavaro-gāvutaṃ nabhamuggato"ti

Tassa aparabhāge konāgamano nāma satthā udapādi tadā bodhisatto pabbato nāma rajā hutvā amaccagaṇa parivuto satthu santike gantvā dhammadesanaṃ sutvā buddhapamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā pattuṇṇacīnapaṭṭa koseyya kambala dukulāni ceva suvaṇṇapaṭṭakañca datvā satthu santike pabbaji. Sopi naṃ satthā vyākāsi tassa bhagavato dhātuyo vikiriṃsu

Tena vuttaṃ

"Konāgamano sambuddho pabbatārāmamhi nibbuto,
Dhātu vitthārikaṃ āsi-tesu tesu padesato"ti.

Tassa aparabhāge kassapo nāma satthā udapādi. Tadā bodhisatto jotipālo nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragubhūmiyañceva antalikkhe va pākaṭo ghaṭīkārassa kumbhakārassa mitto ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā dhamma

[SL Page 014] [\x 14/]

Kathaṃ sutvā pabbajitvā āraddhaviriyo tīṇi piṭakāni uggahetvā vattā vattasampattiyā buddhasāsanaṃ sobhesi. Sopi naṃ satthā vyākāsi. Kassapassa pana satthuno dhātuyo na vikiriṃsu sakala jambudīpavāsino manussā sannipatitvā ekekaṃ suvaṇṇaṭṭhikaṃ koṭi agghanakaṃ ratanavicittaṃ bahi racanatthaṃ ekekaṃ aḍḍhakoṭi agghanakaṃ abbhantara pūraṇatthaṃ manosilāya mattikākiccaṃ telena udakakiccaṃ karontā yojanubbedhaṃ thupamakaṃsu.

Tena vuttaṃ

"Mahākassapo jino satthā-setavyāyaṃ hi nibbuto, tattheva tassa jinathupo-yojanubbedhamuggato"ti

Ettha ca

Dīpaṅkaro ca koṇḍañño-maṅgalo sumano tathā,
Anomadassī buddho ca-nārado padumuttaro

Sujāto piyadassī ca-dhammadassi naruttamo,
Siddhatthabuddho tisso ca-vipassi ca sikhī tathā.

Kakusaṇdho kassapo cāti-soḷasete mahesayo,
Thupappamāṇametesaṃ pāliyaṃyeva dassitaṃ.

Yasmā tasmā mayā sādhū-te sabbepi pakāsitā,
Thūpā saddhā janā sādhū-te vaṇdeyyatha sādaraṃ

Yesānaṃ pana aṭṭhannaṃ - sugatānaṃ hitesinaṃ
Dhātu vitthārikā āsuṃ - tesu tesu padesatoti

Sādhujana manopasādanatthāya kate thūpavaṃse vijjamānathūpānaṃ buddhānaṃ thūpakathā ceva sabbesaṃ santike abhinihārakatāce. Samattā.

Kassapassa pana bhagavato aparabhāge ṭhapetvā imaṃ sammā sambuddhaṃ añño buddho nāma natthi. Evaṃ dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhavyākaraṇo bodhisatto pāramiyo pūretvā vessantarattabhāve ṭhito-

"Acetanāyaṃ paṭhavī-aviññāya sukhaṃ dukhaṃ,
Sāpi dānabalo mayhaṃ-sattakkattuṃ pakampathā"ti.

Evaṃ mahāpaṭhavi kampanāni puññāni katvā āyupariyosāne tato cuto tusitabhavane nibbatti tattha aññe deve dasahi ṭhānehi adhigaṇhitvā yāvatāyukaṃ dibbasampattiṃ anubhavanto

[SL Page 015] [\x 15/]

Manussagaṇanāya sattahi divasehi āyukkhayaṃ pāpuṇissatiti vatthāni kiḷissanti, mālā milāyanti, kacchehi sedā muccanti, kāyeceva dubbaṇṇiyaṃ okkamati. Devo devāsane nābhiramatīti imesu pañcasu pubbanimittesu uppannesu tāni disvāsuññāvata no saggā bhavissantiti saṃvegajātāhi devatāhi mahāsattassa pāraminaṃ pūritabhāvaṃ ñatvā imasmiṃ idāni aññaṃ devalokaṃ anupagantvā manussaloke uppajjitvā buddhabhāvaṃ patte puññāni katvā cuta cutā devalokaṃ pūressantīti cintetvā

"Yatohaṃ tusite kāye-santusito nāmahaṃ tadā,
Dasasahassi samāgantvā-yācanti pañjalī mamaṃ

Kāloyaṃte mahāvīra-uppajja mātukucchiyaṃ,
Sadevakaṃ tārayanto-bujjhassu amataṃ padanti"

Evaṃ buddhabhāvatthāya āyācito kālaṃ-dīpaṃ-desaṃ kulaṃ-janettiyā āyuppamāṇanti imāni pañca mahāvilokanāni viloketvā katasanniṭṭhāno tato cuto sakyarājakule paṭisaṇdhiṃgahetvā tattha mahāsampattiyā parihariyamāno anukkamena bhaddaṃ yobbanaṃ anupāpuṇitvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasiriṃ anubhavamāno uyyānakīḷāya gamanasamaye anukkamena jiṇṇa - vyādhi - matasaṅkhāte tayo devadūte disvā saṃjāta saṃvegā nivattitvā catutthe vāre pabbajitaṃ disvā sādhu pabbajjāti pabbajjāya ruciṃ uppādetvā uyyānaṃ gantvā tattha divasaṃ khepetvā maṅgala pokkharaṇitīre nisinno kappaka vesaṃ gahetvā āgatena vissakamma devaputtena alaṅkata paṭiyatto rāhulakumārassa pātasāsanaṃ sutvā puttasinehassa balavabhāvaṃ ñatvā yāva imaṃ baṇdhanaṃ na vaḍḍhati tāvadevanaṃ chiṇdissāmīti cintetvā sāyaṃ nagaraṃ pavisanto-

"Nibbutā nūna sā mātā - nibbuto nūna so pitā,
Nibbutā nūna sā nārī - yassāyaṃ īdiso pati"ti.

Kisāgotamiyā nāma pitucchā dhītāya bhāsitaṃ imaṃ gāthā sutvā ihaṃ imāya nibbutapadaṃ sāvitoti gīvato satasahassagghanakaṃ muttāhāraṃ omuñcitvā tassā pesetvā attano bhavanaṃ pavisitvā sirīsayane nipanno niddāvasa gatānaṃ nāṭakānaṃ vippakāraṃ disvā nibbinnahadayo channaṃ uṭṭhāpetvā kaṇthakaṃ āhārāpetvā taṃ āruyha channasahāyo dasasahassa cakkavāḷa devatāhi kata parivāro mahābhinikkhamanā nikkhamitvā teneva rattāvasesena tīṇi rajjāni atikkamma anomāya nadiyā paratīraṃ patvā assāpiṭṭhito

[SL Page 016] [\x 16/]
Oruyha muttarāsi sadise cālikāpuliṇe ṭhatvā channatvaṃ mayhaṃ ābharaṇāni ceva kaṇthakañca ādāya gacchāhi ābharaṇāni ca kaṇthakañca paṭicchāpetvā dakkhiṇa hatthena maṅgalakhaggamādāya vāmahatthena moliyā saddhiṃ cūḷaṃ chiṇditvā sace ahaṃ buddho bhavissāmi ākāse tiṭṭhatu no ce bhūmiyaṃ patatūti ākāse khipi cuḷāmaṇī baṇdhanaṃ yojanappamāṇaṃ ṭhānaṃgantvā ākāse aṭṭhāsi atha sakko devarājā yojanikena ratanacaṅgoṭakena paṭiggahesi.

Yathāha

Chetvāna moliṃ varagaṇdhavāsitaṃ
Vehāsayaṃ ukkhipi sakyapuṅgayavo,
Sahassanetto sirasā paṭiggahi,
Suvaṇṇa vaṅgoṭavarena vāsavo'ti.

Paṭiggahetvā ca pana devalokaṃ netvā suneru muddhani tiyojanappamāṇaṃ iṇdanīlamaṇimayaṃ cuḷāmaṇi cetiyaṃ nāma akāsi atha kassapa buddhakāle porāṇa sahāyako ghaṭikāra mahābrahmā ekaṃ buddhantaraṃ vināvāsabhāvappattena mattabhāvo cittesi. Ajja me sahāyako mahābhinikkhamanaṃ nikkhanto samaṇa parikkhāramassa gahetvā gacchāmīti-

"Ticīvarañca patto ca vāsi sūci ca baṇdhanaṃ,
Parissāvana aṭṭhetena-yuttayogassa bhikkhuno"ti

Ime samaṇaparikkhāre āharitvā adāsi mahāpuriso arahaddhajaṃ nivāsetvā uttamaṃ pabbajjāvesaṃ gaṇhitvā sāṭakayugalaṃ ākāse khipi taṃ brahmā paṭiggahetvā brahmaloke dvādasayojanikaṃ sabbaratanamayaṃ dussacetiyamakāsi

"Kilesa appahīṇepi=mahāsattassa taṃ khaṇe,
Yassānubhāvato evaṃ dussacūḷā hi pūjitā
Tasmā tamma mahābodhi-sattānaṃ paṭipattiyaṃ,
Na kareyya mahussāhaṃva-ko hi nāma budho jano"ti.
Cūḷāmaṇidussa thupadvaya kathā

9 Bodhisatto pabbajitvā anukkamena rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍava pabbatapabbhāre nisinno magadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā sabbaññätaṃ patvā tissavijitaṃ āgamanatthāyatenagahita paṭiñño āḷāraṃ-uddakañca

[SL Page 017] [\x 17/]

Upasaṅkamitvā tesaṃ santike adhigatavisesena aparituṭṭho chabbassāni mahāpadhānaṃ padahitvā visākha puṇṇama divase senāninigame sujātāya dinnapāyāsaṃ paribhuñjitvā nerañjarāya nadiyā suvaṇṇapātiṃ pavāhetvā nerañjarāya tīre mahāvanasaṇḍe nānāsamāpattīhi divābhāgaṃ vitināmetvā sāyaṇha samaye sotthiyena dinnaṃ tiṇamuṭṭhiṃ gahetvā kāḷena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha tiṇāni. Sattharitvā na tāvīmaṃ pallaṅkaṃ bhiṇdissāmi yāva me anupādāya āsavehi cittaṃ vimuccissatī"ti paṭiññaṃ katvā pācīna dāsābhimukho nisīditvā-

Suriye anatthamiteyeva mārabalaṃ vidhametvā paṭhamayāme pubbe nivāsañāṇaṃ majjhimayāme cutūpapātañāṇaṃ patvā pacchimayāmāvasāne dasabala catuvesārajjādi sabbaguṇapatimaṇḍitaṃsabbaññätañāṇaṃ paṭivijjhitvā satta sattāhaṃ bodhisamīpeyeva vītināmetvā aṭṭhame sattāhe ajapāla nigrodhamūle nisinno dhammagambhīratā paccavekkhanena appossukkataṃ āpajjamāno dasadahassī mahābrahma parivārena sahampati mahābrahmunā āyācita dhammadesano buddhacakkhunā lokaṃ olokento brahmuno ajjhesanaṃ ādāya kassa nu kho paṭhamaṃ dhammaṃ deseyyanti olokento āḷāruddakānaṃ kālakatabhāvaṃ ñatvā pañcavaggīyānaṃ bhikkhunaṃ bahūpakārataṃ anussaritvā uṭṭhāyāsanā kāsipuraṃ gacchanto antarāmagge upakena saddhiṃ mantetvā āsāḷahipuṇṇama divase isipatane migadāye pañca vaggiyānaṃ bhikkhunaṃ vasanaṭṭhānaṃ patvā te ananucchavikena āvuso vādena samudācarante aññāpetvā dhammacakkaṃ pavattento aññākoṇḍaññattherapamukhe aṭṭhārasa koṭiyo amatapānaṃ pāyesi.

Tato paṭṭhāya cattālīsa saṃvaccharāni ṭhatvā caturāsīti dhammakkhaṇdha sahassāni desetvā gaṇanapathamatīte satte bhavakantārato santāretvā sabbabuddhakiccāni niṭṭhapetvā kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālāna mantare uttasīsakaṃ paññatte mañcake visākhapuṇṇama divase dakkhiṇena passena sato sampajāno anuṭṭhānaseyyāya nipajji. Tadā kira bhagavato pūjāya yamakasālā sabbapāliphullā mūlato paṭṭhāya yāva aggā ekacchannā ahesuṃ. Na kevalañca yamakasālāyeva sabbepi rukkhasākhā sabbapāliphullāva ahesuṃ.

Na kevalañca tasmiṃyeva uyyāne sakalepi dasasahassa cakkavāḷe phalupaga rukkhā phalaṃ gaṇhiṃsu. Sabbarukkhānaṃ khaṇdhesu khaṇdha

[SL Page 018] [\x 18/]

Padumāni, valalīsu valalipadumāni. Ākāse ullokapadumāni, paṭhavitalaṃ bhiṇditvā daṇḍakapadumāni pupphiṃsu. Sabbo mahā samuddo pañcavaṇṇa padumasañchanno ahosi tiyojana sahassavitthato pana himavā ghanabaddhamorapiñchakalāpo viya nirantaraṃ mālādāmagavakkhito viya suṭṭhu pīḷetvā ābaddhapupphavaṭaṃsako viya supūrita pupphacaṅgeṭakaṃ viya ca atiramaṇīyo ahosi.

Yamakasālā bhummadevatāni sañcālitakkhaviṇdhaṭapā tathāgatasarīrassa uparipupphāni vikiranti. Dibbānipi maṇdārava pupphāni antalikkhā patanti. Tāni honti suvaṇṇa vaṇṇāni paṇṇacchattappamāṇāni mahātumbamattaṃ reṇu gaṇhanti na kevalañca maṇdārava pupphāneca, aññānipi sabbāni pāricchattaka pupphādīni suvaṇṇavaṅgoṭakāni rajatacaṅgoṭakāni ca pūretvā pūretvā tidasa purepi brahmalokepi ṭhitāhi devatāhi vividhāni antarā avippakiṇṇāneva hutvā āgantvā pattakiṃjakkha reṇu cuṇṇehi tathāgatassa sarīrameva okīranti na kevalañca devatānaṃyeva nāga supaṇṇa manussānampi upakappana caṇdana cuṇṇāni na kevalañca caṇdanacuṇṇāneva kāḷānusārī tagara lohitacaṇdanādi sabbagaṇdhajātacuṇṇāni, haritālañjana suvaṇṇa rajata cuṇṇāni, sabbagaṇdhavāsa vikatiyo suvaṇṇa rajatādisamugge pūretvā cakkavāḷa mukhavaṭṭiādisu ṭhitāhi devatāhi paviddhā antarā avippakiritvā tathāgatasseva sarīraṃ okiranti dibbānipi turiyāni antalikkhe vajjanti. Na kevalañca tāniyeva sabbānipi tantibaddha cammapariyonaddha susirādi bhedāni dasasahassacakkavāḷe deva-nāgava-supaṇṇa-manussānaṃ turiyāni ekacakkavāḷe sannipatitvā antalikkhe vajjanti.

Varacāraṇadevatā kira nāmekā dīghāyukā devatā mahāpuriso manussapathe nibbattitvā buddho bhavissatīti sutva paṭisaṇdhidivase gaṇhitvā gamissāmāti mālā ganthituṃ ārabhiṃsu tā gaṇthamānā va mahāpurise mātukucchiyaṃ nibbatte tumbhe kassa gaṇthathāti vuttā na tāva tiṭṭhāti kucchito nikkhamana divase gahetvā gamissāmāti āhaṃsu puna nikkhentoti sutvā mahābhinikkhamanadivase gamissāmāti mahābhinikkhamanaṃ nikkhantoti sutvā abhisambodhi divase gamissāmāti. Ajja abhisambuddhoti sutvā dhammacakkappavattanadivase gamissāmāti dhammacakkaṃ pavattayīti sutvā yamakapāṭihāriyadivase gamissāmāti. Ajja yamakapāṭihāriyaṃ karīti sutvā devo rohanadivase gamissāmāti. Ajja devorohanaṃ karīti sutvā āyusaṅkhārossajjane gamissāmāti āyusaṅkhāraṃ ossajīti sutvā na tāva niṭṭhāti parinibbānadivase gamissāmāti:

[SL Page 019] [\x 19/]

Ajja bhagavā yamakasālānamantare dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagato balava paccusamaye parinibbāyissati tumhe kassa gaṇthathāti vuttā pana kinnāmetaṃ ajjeva mātukucchiyaṃ paṭisaṇdhiṃ gaṇhi ajjeva kucchito nikkhanto, ajjeva mahābhinikkhamanaṃ nikkhami. Ajjevabuddho ahosi ajjeva dhammacakkaṃ pavattayi. Ajjeva yamakapāṭihāriyaṃ akāsi. Ajjeva devalokā otinaṇṇā. Ajjeva āyusaṅkharaṃ ossaji. Ajjeva kira parinibbuto. Nanu nāma dutiya divase yāgupāna kālamattampi ṭhātabbaṃ assa, dasa pāramiyo pūretvā buddhattaṃ pattassa nāma ananucchavikanti apari niṭṭhitāva mālāyo gahetvā āgamma anto cakkavāḷe okāsaṃ ālabhamānā cakkavāḷa mukhavaṭṭiyaṃ labhitvā ādhāvantiyo hatthena hatthaṃ gīvāya gīvaṃ gahetvā tīṇi ratanāni ārabbhadvattiṃsamahapurisalakkhaṇāni chabbaṇṇaraṃsiyo dasapāramiyo addhacchaṭṭhāni jātakasatāni cuddassa buddhañāṇāni ārabbha gāyitvā tassa tassa avasāne sahāya he sahāya heti vadanti. Idametaṃ paṭiccavuttaṃ-dibbānipi saṃgītāni antalikkhe vattantiti.

Bhagavā pana evaṃ mahatiyā pūjāya vattamānayā paṭhamayāme mallānaṃ dhammaṃ desesi majjhimayāme subhaddassa dhammaṃ desetvā taṃ maggaphale patiṭṭhāpesi pacchimayāme bhikkhu ovaditvā balava paccūsa samaye mahāpaṭhaviṃ kampento anupādisesāya nibbānadhātuyā parinibbāyi parinibbute pana bhagavati lokanāthe ānaṇdatthero mallarājunaṃ taṃ pavattiṃ āroceti te sutvāva gaṇdhamālaṃ sabbañca tālāvacaraṃ pañca ca dussayugasatāni ādāya gantvā bhagavato sarīraṃ naccehi - gītehi - vāditehi - mālehi - gaṇdhehi sakkarontā garukarontā mānentā - pūjentā celavitānāni karontā maṇḍala mālāni paṭiyādentā evaṃ tā divasaṃ vītināmesuṃ.

Atha devatānañca kosinārakānaṃ mallānañca etadahosi-ativikālo kho ajja bhagavato sarīra jhāpetuṃ, svedāni bhagavato sarīraṃ jhapessāmāti tathā dutiyampi divasaṃ vītināmesuṃ. Tathā tatiyaṃ catutthaṃ pañcamaṃ chaṭṭhampi divasaṃ vītināmesuṃ satta me divase devatā ca dosinārakā mallā ca bhagavato sarīraṃ dibbehi mānusakehi ca nacchehi - gītehi - vāditehi - mālehi - gaṇdhehi sakkāronto garukarontā mānentā pūjentā nagaramajjhena nīharitvā yattha makuṭabaṇdhanaṃ nāma mallānaṃ cetiyaṃ tattha nikkhipiṃsu

Tena kho pana samayena kusinārā yāva saṇdhisamala saṃkaṭīrājannumattena odhinā maṇdārava pupphena satthatā hoti atha kho

[SL Page 020] [\x 20/]

Kosinārakā mallā bhagavato sarīraṃ cakkavattissa sarīraṃ viya ahatena vatthena veṭhesuṃ ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṃ vihatena kappāsena veṭhetvā ahatena vatthena veṭhesuṃ. Eteneva nayena pañcahiyugasatehi veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjetvā sabbagaṇdhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ. Tena kho pana samayena āyasmā mahā kassapo pāvāya kusināraṃ addhānamagga paṭipanno hoti mahatābhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi tena kho pana samayena there cittaṃ pasādetvā sagge nibbattā devatā tasmiṃ samāgame theraṃ adisvā kuhinnu kho amhākaṃ kulupaga theroti āvajjento antarāmaggapaṭipannaṃ disvā amhākaṃ kulupaga there avaṇdite citako mā pajjalitthāti adhiṭṭhihiṃsu.

Atha kho cattāro mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nicatthā vī saṃratanasatikaṃ caṇdanacitakaṃ ālimpessāmāti aṭṭhapi solasapi dvattiṃsāpi janā hutvā yamaka ukkayo gahetvā tālavaṇeṭahi vijantā bhastāni dhamantā na sakkontiyeva aggiṃ gāhāpetuṃ. Atha kho kosinārakā mallā citakassa apajjalana kāraṇaṃ āyasmantaṃ anuruddhaṃ pucchitvaṃ devatānaṃ abhippāyaṃ sutvā mahākassapo kira bho pañcahi bhikkhusatehi saddhiṃ dasabalassa pāde vaṇdissāmīti āgacchati tasmiṃ kira anāgate citako na pajjalati kīdiso bhoso bhikkhu kālo odāto dīgho rasso evarūpe nāma bho bhikkhumhi ṭhito kiṃ dasabalassa parinibbānaṃ nāmāti deci gaṇdhamālādi hatthā paṭipathaṃ gacchiṃsu keci vīthiyo vicittā katvā āgamanamaggaṃ olokayamānā aṭṭhaṃsu. Atha kho āyasmā mahākassapo yena kusinārā makūṭabaṇdhanaṃ nāma mallānaṃ cetiyaṃ, yena bhagavato citako tenupasaṅkami. Upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā āvajjentova sallakkhesi-imasmiṃ ṭhāne pādāti tate pādasamīpe ṭhatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya arasahassa patimaṇḍitā dasabalassa pādā saddhiṃ kappāsa paṭalehi pañcadussayugasatāni suvaṇṇadoṇiṃ vaṇdanacitakañca dvedhā katvā mayhaṃ uttamaṅge sirasi patiṭṭhahantūti adhiṭṭhāsi saha adhiṭṭhāna cittena tāni dussayugādini dvedhā katvā valāhakantarā puṇṇacaṇdo viya pādā nikkhamiṃsu.

Thero vikasita rattapaduma sadise hatthe pasāretvā suvaṇṇavaṇṇe satthu pāde yāva gopphakā bāḷhaṃ gahetva attano siravare patiṭṭhāpesi mahājano taṃ acchariyaṃ disvā ekappahāre neva mahānādaṃ nadi. Gaṇdhamālādīhi pūjetvā yathāruciṃ vaṇdi. Eva

[SL Page 021] [\x 21/]

Pana therena ca mahājanena ca tehi ca pañcahi bhikkhusatehi vaṇdita mattetherassa hatthato muñcitvā alattaka vaṇṇāni bhagavato pādatālāni dāruādisu kiñci acāletvāva yathāṭṭhāne patiṭṭhahiṃsu. Bhagavato pādesu nikkhamantesu vā pavisantesu vā kappāsaaṃsu vā dasātantu vā telabiṇdu vā dārukhaṇḍaṃ vā ṭhānā calitaṃ nāma nāhosi. Sabbaṃ yathāṭṭhāne ṭhitameva ahosi. Uṭṭhahitvā pana atthaṅgate caṇde viya suriye viya ca tathāgatassa pādesu antarahitesu mahājano mahākaṇditaṃ kaṇdi. Parinibbutakālato adhikataraṃ kāruññaṃ ahosi atha kho devātānubhāvena panesa citake samantato ekappahāreneva pajjali. Jhāyamānassa bhagavato sarīrassa chavi camma maṃsādīnaṃ neva chārikāmattampi antamaso paññāyittha na masi, sumana makula sadisā pana dhotamutta sadisā suvaṇṇasadisā ca dhātuyo avasissiṃsu.

Dīghāyuka buddhānaṃ hi sarīraṃ suvaṇṇakkhaṇdhasadisaṃ ekaghanameva hoti. Bhagavā pana ahaṃna ciraṃ ṭhatvā ṭhatvā parinibbāyāmi. Mayhaṃ sāsanaṃ na tāva sabbattha vitthāritaṃ, tasmā parinibbutassapi me sāsaṣamattampi dhātuṃ gahetvā attano attano vasanaṭṭhāne cetiyaṃ katvā paricaranto mahājano saggaparāyano hotiti dhātūnaṃ vikiraṇaṃ adhiṭṭhāsi. Kati panassa dhātuyo vippakiṇṇā, kati na vippakiṇṇāti catasso dāṭṭhā, dve akkhakā, uṇhīsanti imā sattadhātuyo na vippakiṇṇā. Sesā vippakiriṃsu. Tattha sabbakhuddakā dhātu sāsapa bījamattā ahosi mahādhātu majjhe bhinna taṇḍulamattā. Atimahatī majjhe bhinnamugga bījamattā ahosi.

Daḍḍhe kho pana bhagavato sarīre ākāsato aggabāhumattāpi jaṅghamattāpi tālakkhaṇdhamattāpi udakadhārā patitvā citakaṃ nibbāpesi na kevalaṃ ākāsatoyeva parivāretvā ṭhitasālarukkhānampi sākhattara viṭapantarehi udakadhārā nikkhamitvā nibbāpesuṃ, bhagavato citako mahanto, samantā paṭhaviṃ bhiṇditvā taṃṅgalasīsamattā udakavaṭṭi eḷika vaṭaṃsaka sadisā gantvā citakameva gaṇhi mallarājāno ca suvaṇṇaghaṭe rajataghaṭe ca pūretvā ābhata nānāgaṇdhodakena suvaṇṇa rajatamayehi aṭṭhadantakehi vikiritvā caṇdanacitakaṃ nibbāpesuṃ. Tattha citake jhayamāne parivāretvā ṭhita sālarukkhānaṃ sākhantarehi viṭapantarehi pattantarehi ca jāle uggacchante pattaṃ vā sākhā vā daḍḍhā nāma natthi kipillikāpi makkaṭakāpi pāṇakāpi jālānaṃ antare neva vicaranti.

Ākāsato patita udakadhārāsupi sālarukkhehi nikkhantaudakadhārāsupi paṭhaviṃ bhiṇditvā nikkhanta udakadhārāsupi dhammatāva pamāṇaṃ

[SL Page 022] [\x 22/]

Evaṃ citakaṃ nibbāpetvā pana mallarājāno saṇthāgāre catujātigaṇdha paribhaṇḍaṃ kāretvā lāja pañcamāni pupphāni vikiritvā upari celavitānaṃ baṇdhāpetvā suvaṇṇatārakāhi khacetvā tattha gaṇdhadāma mālādāma ratanadāmāni olambetvā satthāgārato yāva makuṭa baṇdhana saṅkhātā sīsappasādhana maṅgalasālā tāva ubhohi passehi sāṇikilañja parikkhepaṃ kāretvā upari celavitānaṃ baṇdhāpetvā suvaṇṇatārakāhi khacetvā tatthāpi gaṇdhadāma mālādāma ratanadāmāni olambetvā maṇidaṇḍehi pañcavaṇṇadhaje ussapetvā samantā dhajapatākā pirikkhipitvā sittasammaṭṭhāsu vīthisu kadaliyo puṇṇaghaṭe ca ṭhapetvā daṇḍadīpikā jāletvā alaṅkata hatthikkhaṇdhe sahadhātūhi suvaṇṇadoṇiṃ ṭhapetvā mālāgaṇdhādīhi pūjetvā sādhukīḷaṃ kīḷantā antonagaraṃ pavesetvā saṇthāgāre sarabhamaya pallaṅke ṭhapetvā upari setacchattaṃ dhārayitvā satti hatthehi purisehi parikkhipāpetvā hatthīhi kumbhena kumbhaṃ paharantehi parikkhipāpetvā tato assehi gīvāya gīvaṃ paharantehi tato rathehi āṇikoṭiyā āṇikoṭiṃ pahantehi tato yodhehi bāhūhi bāhuṃ paharantehi tesaṃ pariyante koṭiyā koṭiṃ paharamānehi dhanūhi parikkhipāpesuṃ.

Iti samantā yojanappamāṇaṃ ṭhānaṃ sannāhagacchitaṃ viya katvā ārakkhaṃ saṃvidahiṃsu. Kasmā panete evamakaṃsūti. Ito purimesu dvīsu sattāhesu te bhikkhusaṅghassa ṭhānanisajjokāsaṃ karontā khādanīya bhojanīyaṃ saṃvidahantā sādhukīḷāya okāsaṃ na labhiṃsu tato tesaṃ ahosi - imaṃ sattāhaṃ sādhukīḷaṃ kīḷissāma. Ṭhānaṃ kho panetaṃ vijjati yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocīdeva āgantvā dhātuyo gaṇhayya-tasmā ārakkhaṃ ṭhapetvā kīḷissāmāti tena te evamakaṃsu.

Atha kho assosi kho rājā māgadho ajātasattu bhagavā kira kusinārāyaṃ parinibbutoti kathaṃ assosi paṭhamamevassa amaccā sutvā cintayiṃsu: satthā nāma parinibbuto, na so sakkā puna āhariṃtu pothujjanika saddhāya pana amhākaṃ raññā sadiso natthi. Sace esa imināva niyāmena suṇissati, hadayamassa eḷissati rājā kho panambhehi anurakkhitabboti te tisso suvaṇṇadoṇiyo āharitvā catumadhurassa pūretvā rañño santikaṃ gantvā etadavocuṃ. Dve amhehi supinako diṭṭho tassa paṭighātatthaṃ tumhehi dukūlapaṭṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati evaṃ catumadhuradoṇiyaṃ nipajjituṃ vaṭṭatīti. Rājā atthavarakānaṃ vacanaṃ sutvā evaṃ hotu tātā'ti sampaṭicchitvā tathā akāsi.

[SL Page 023] [\x 23/]

Atheko amacco alaṅkāraṃ omuñcitvā kese parikiriya yāya disāya satthā parinibbuto tadabhimukho hutvā añjalimpaggayha rājānaṃ āha- devamaraṇato muñcanakasatto nāma natthi. Amhākaṃ āyuvaddhakenā cetiyaṭṭhānaṃ puññakkhettaṃ abhisekapiṭṭhikā bhagavā satthā kusinārāyaṃ parinibbutoti rājā sutvā visaññī jāto catumadhuradoṇi usumaṃ muñci rājānaṃ ukkhipitvā dutiyāya doṇiyā nipajjāpesuṃ so saññaṃ labhitvā tāta kiṃ vadathāti pucchi. Satthā mahārāja parinibbutoti, puna visaññi jāto catumadhuradoṇiṃ usumaṃ muñci. Atha naṃ tatopi ukkhipitvā tatiyāya doṇiyā nipajjāpesuṃ so puna saññaṃ paṭilabhitvā tāta kiṃ vadathāti pucchi satthā mahārāja parinibbutoti. Rājā puna visaññī jāto ca madhuradoṇi usumaṃ muñci.

Atha naṃ tatopi ukkhipitvā nahāpetvā matthake ghaṭehi udakaṃ āsiñciṃsu rājā saññaṃ paṭilabhitvā āsanā uṭṭhāya gaṇdhaparibhāvīte maṇivaṇṇakese suvaṇṇaphalaka vaṇṇāya piṭṭhiyaṃ pakiritvā pavāḷaṅguravaṇṇāhi suvaṭṭitaṅgulīhi suvaṇṇabimbaka vaṇṇaṃ uraṃ saṃsibbanto viya gahetvā paridevamāno ummattakaveseneva antaravīthiṃ otiṇṇo so alaṅkata nāṭaka parivuto nagarā nikkhamma jīvakambavanaṃ gantvā yasmiṃ ṭhāne nisinnena bhagavatā dhammo desito taṃ oloketvā bhagavā sabbaññä nanu me imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha tumhe sokasallaṃ vinodayittha. Tumhe mayhaṃ sokasallaṃ nīharittha. Ahaṃ tumhākaṃ saraṇaṃ gato. Idāni pana me paṭivacanampi na detha bhagavāti punappuna paridevitvā nanu bhagavā ahaṃ aññadā evarūpe kāle tuṭṭhe mahābhikkhusaṅghaparivārā jambudīpatale cārikaṃ carathāti suṇāma idāni pana ahaṃ tumhākaṃ ananurūpaṃ ayuttaṃ pavattiṃ suṇāmīti evamādīni ca vattā saṭṭhimattāhi gāthāhi bhagavato guṇaṃ anussaritvā cintesi mama paridevite neva na sijjhati. Dasabalassa dhātuyo āharāpessāmiti mallarājunaṃ dūtañca paṇṇañca pāhesi.

Bhagavāpi khattiyo, ahampi khattiyo, ahampi arahāmi bhagavato sarīrānaṃ thūpañca mahañca kāretunti pesetvā pana sace dassanti suṇdaraṃ, no ce dassanti āharaṇupāyena āharissāmīti caturaṅginiṃ senaṃ sannayhitvā sayampi nikkhantoyeva yathā ca ajātasattu evaṃ vesāliyaṃ licchavirājāno kapilavatthumhi sakyarājāno allakappake bulayo rāmagāmake koḷiyā veṭhadīpake brāhmaṇo pāvāyañca mallā dūtaṃ pesetvā sayampi caturaṅginiyā senāya nikkhamiṃsuyeva tattha pāceyyakā sabbehi āsannatarā

[SL Page 024] [\x 24/]

Kusinārāto tigāvutantare nagare vasanti. Bhagavāpi pāvaṃ pavisitvā kusināraṃ gato. Mahāparihārā panete rājāno parihārā kāreṃntāva pacchato jātā. Te sabbepi sattanagaravāsino āgattvā amhākaṃ dhātuyo vā dentu yuddhaṃ vāti kusinārā nagaraṃ parivārayiṃsu.

Tato mallarājānoetadavocuṃ-bhagavāamhākaṃgāmakkhette parinibbuto, na mayaṃ satthu sāsanaṃ pahiṇimha na gattvā ānayimha. Satthā pasa sayameva āgantvā sāsanaṃ pesetvā amhe pakkosapesi tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati na taṃ amhākaṃ detha sadevake loke buddharatanasamaṃ ratanaṃ nāma natthi, evarūpaṃ. Uttamaṃ ratanaṃ labhitvā mayaṃ na dassamāti evaṃ te kalahaṃ vaḍḍhetvā na kho pana tumhehiyeva mātu thanato khiraṃ pītaṃ, amhehipi pītaṃ tumheyeva purisā amhe na purisā hotu hotūti aññamaññaṃ ahaṃkāraṃ katvā sāsana paṭisāsanaṃ pesentā aññamaññaṃ mānagajjitaṃ gajjiṃsu yuddhe pana sati kosinārakānaṃ yeva jayo abhavissa, kasmā dhātupāsanatthaṃ āgatā devatā tesaṃ pakkhāahesuṃ.

Tato doṇo brāhmaṇo imaṃ vivādaṃ sutvā ete rājāno bhagavate parinibbutaṭṭhāne vividaṃ karonti na kho panetaṃ patirūpaṃ alaṃ iminā kalahena cūpasamessāmi na nti uṇṇatappadese ṭhatvā dvebhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca tattha paṭṭhamakabhāṇavāre tāva ekapadampi te na jāniṃsu dutiyaka bhāṇavāra pariyosāne 'ācariyassa viya bhosaddo, ācariyassa viya bho saddo'ti sabbe nī ravā ahesuṃ sakalajambudīpatale kira kulaghare jāto yebhuyyena tassa na antevāsiko nāma natthi atha so te attano vacanaṃ sutvā tuṇhībhūte viditvā puna etadavoca

"Suṇantu bhonto mama ekavākyaṃ
Amhākaṃ buddho ahu khantivādo,
Na hi sādhayaṃ uttama puggalassa
Sarīrabhaṅge siyā sampahāro
Sabbeva bhonto sahitā samaggā
Sammodamānā karomaṭṭhabhāge,
Vitthārikā hontu disāyu thūpā
Bahujjano cakkhumato pasanno"ti.

Tatrāyamattho "amhākaṃ buddho ahu khantivādo"ti buddhabhūmiṃ appatvāpi pāramiyo pūrento khantivāda tāpasakāle dhammapālakumāra kāle chaddantahatthikāle bhūridatta nāgarāja kāle
[SL Page 025] [\x 25/]

Campeyya nāgarāja kāle saṅkhapāla nāgarāja kāle mahākapikāle aññesupi bahūsu jātakesu paresu kopaṃ akatvā khantimeva akāsi. Khantimeva vaṇṇayi, kimaṅga pana etarahi iṭṭhāniṭṭhesu tādilakkhaṇaṃ patto sabbathāpi amhākaṃ buddho khantivādo ahosi.

Tassa evaṃ vidhassa na hi sādhaya uttamapuggalassa sarīrabhaṅge siyā sampahāro, "na hi sādhayanti" na hi sādhu ayaṃ, "sarīrabhaṅgeti sarīra bhaṅganimittaṃ dhātukoṭṭhāsahetūti attho "siyā sampahāro"ti āyudha sampahāro na hi sādhu siyāti vuttaṃ hoti. "Sabbeva bhonto sahitā"ti sabbeva bhavanto sahitā bhotha mā bhijjittha. "Samaggāti" kāyena vācāya ca ekasannipātā ekavacanā samaggā bhotha "sammodamānā"ti cittenāpi aññamaññaṃ modamānā bhotha. 'Karomaṭṭhabhāge"ti bhagavatā sarīrāni aṭṭhabhāge karoma. "Cakkhumato"ti pañcahi cakkhuhī cakkhutā buddhassa, na kevalaṃ tumheyeva bahujjano pasanno tesu ekopi laddhu ayutto nāma natthiti bahuṃ kāraṇaṃ vatvā saññāpesi.

Atha sabbepi rājāno evamāhaṃsu-tena hi brāhmaṇa tvaññeva bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajāhīti. Evaṃ bhoti kho doṇo brāhmaṇo tesaṃ rājūnaṃ paṭissutvā dhātuyo samaṃ suvibhattaṃ vibhaji.

Tatrāyamanukkamo doṇo kira tesaṃ paṭissutvā suvaṇṇadoṇiṃ vivarāpesi. Rājāno āgantvā doṇiyaṃ yevatā suvaṇṇavaṇṇā dhātuyo disvā bhagavā sabbaññä pubbe mayaṃ tumhākaṃ dvattiṃsa lakkhaṇa patimaṇḍitaṃ chabbaṇṇabuddharasmikhacitaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma idāni pana suvaṇṇavaṇṇā dhātuyova avasiṭṭhā jātā, na yuttamidaṃ bhagavā tumhākanti parideviṃsu. Brāhmaṇo tasmiṃ samaye tesaṃ pamattabhāvaṃ ñatvā dakkhiṇadāṭhaṃ gahetvā veṭhantare ṭhapesi atha pacchā samaṃ suvibhattaṃ vibhaji. Sabbāpi dhātuyo pākatika nāḷiyā soḷasa nāḷiyo ahosuṃ. Ekeka nagaravāsino dve dve nāḷiyo labhiṃsu.

Brāhmaṇassa pana dhātuyo vibhajantasseva sakkodevānamiṇdo kena nu kho sadevakassa lokassa kaṅkhācchedanāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitāti olokento brāhmaṇena gahitāti disvā brāhmaṇo dāṭhāya anucchavikaṃ sakkāraṃ kātuṃ na sakkhissati gaṇhāmi nanti veṭhantarato gahetvā suvaṇṇa caṅgoṭake ṭhapetvā devalokaṃ netvā

[SL Page 026] [\x 26/]

Cuḷāmaṇī cetiye patiṭṭhāpesi brāhmaṇopi dhātuyo vibhajitvā dāṭhaṃ apassanto kena me ṭhā gahitāti pucchitumpi nāsakkhi. Nanu tayā dhātuyo vibhajitā, kiṃ tvaṃ paṭhamaṃyeva attano dhātūhi atthibhāvaṃ na aññāsīti, attani dosāropanaṃ sampassamāno mayhampi koṭṭhāsaṃ dethāti vattumpi nāsakkhi.

Tato ayaṃ suvaṇṇakumbhopi dhātugatikoyeva yena tathāgatassa dhātuyo minitā. Imassāhaṃ thūpaṃ karissāmīti cintetvā imaṃ me bhonto kumbhaṃ dadantūti āha tato rājāno brāhmaṇassa kumbhamadaṃsu pipphalivaniyāpi kho moriyā bhagavato parinibbutabhāvaṃ sutvā bhagavāpi khattiyo, mayampi khattiyo mayampi, arahāma labhituṃ bhagavato sarīrānaṃ bhāganti dūtaṃ pesetvā yuddha sajjā nikkhamitvā āgatā tesaṃ rājāno evamāhaṃsu - natthi bhagavato sarīrānaṃ bhāgo, vibhattāni bhagavato sarīrāni ito aṅgāraṃ garathāti. Te tato aṅgāraṃ hariṃsu.

Atha kho rājā ajātasattu kusinārāya ca rājagahassa ca antare pañcavīsati yojanamaggaṃ aṭṭha usabhavitthataṃ samatalaṃ kāretvā sādisaṃ mallarājāno makuṭabaṇdhanassa ca saṇthāgārassa ca antare pūjaṃ kāresuṃ tādisaṃ pañcavīsatiyojanepi magge pūjā kāretvā lokassa anukkaṇṭhanatthaṃ sabbattha antarāpaṇe pasāretvā suvaṇṇadoṇiyaṃ pakkhittadhātuyo sattipañjarena parikkhipāpetvā attano vijite pañcayojanasata parimaṇḍale manusse sannipātāpesi.

Te dhātuyo gahetvā kusinārāto dhātukīḷaṃ kīḷantā nikkhamitvā yattha yattha vaṇṇavantāni pupphāni passanti, tattha tattha dhātuyo satti antare ṭhapetvā tesaṃ pupphānaṃ khīṇakāle gacchanti. Rathassa dhuraṭṭhānaṃ pacchimaṭṭhāne sampatte satta divase sādhukīḷaṃ kīḷanti evaṃ dhātuyo gahetvā āgacchantānaṃ sattavassāni sattamāsāni satta ca divasāni vitivattāni micchādiṭṭhikā samaṇassa gotamassa parinibbuta kālato paṭṭhāya balakkārena sādhukīḷikāya upaddutamhā, sabbe no kammantā naṭṭhāti ujjhāyantā manaṃ padūsetvā chaḷāsītisahassamattā apāye nibbattā, khīṇāsava āvajjitvā mahājano manaṃ padūsetvā apāye nibbattoti sakkaṃ devarājānaṃ disvā dhātu āharaṇupāyaṃ karissāmāti tassa santikaṃ gantvā tamatthaṃ ārocetvā dhātu āharaṇupāyaṃ kārohi mahārājāti āhaṃsu.
Sakko āha "puthujjano nāma ajātasattunā samo saddho natthi, na so mama vacanaṃ karissati api ca kho māravibhisakasadisaṃ vibhīsakaṃ dassessāmi yakkha gāhaka khipanaka arocake karissāmi

[SL Page 027] [\x 27/]

Tumhe 'mahārāja amanussā kupitā, dhātuyo āharāpethāti'. Vadeyyātha evaṃ so āharāpessatīti. Atha kho sakko taṃ sabbaṃ akāsi.

Therāpi rājānaṃ upasaṅkamitvā mahārāja amanussā kupitaṃ, dhātuyo āharāpehīti bhaṇiṃsu rājā na tāva bhante mayhaṃ cittaṃ tussati. Evaṃ santepi āharatūti āha sattame divase dhātuyo āhariṃsu. Evaṃ āhatadhātuyo gahetvā rājā rājagahe thupamakāsi itarepi rājāno attano attano balānurūpena nīharitvā sakasakaṭṭhāne thūpamakaṃsu. Doṇipi brāhmaṇo piphphalīvaniyāpi moriyā sakasakaṭṭhāne thūpamakaṃsūti.

Eko thūpo rājagahe - eko vesāliyā pure,
Eko kapilavatthusmiṃ - eko ca allakappake.

Eko thūpo rāmagāme - eko ca veṭhadīpake,
Eko pāceyyake malle - eko ca kusinārake.

Ye te sārīrikā thūpā - jambuvadīpe patiṭṭhitā.
Aṅgārakumbhathūpehi - dasa thūpā bhavanti te.

Dasāpi thūpā purisuttamassa ye-
Yathānurūpaṃ nararāja pūjitā,
Sabbena lokena sadevakena te-
Namassaneyyāca bhavanti sabbadāti.

Dasathūpakathā.

10
Evaṃ patiṭṭhitesu pana thūpesu mahākassapatthero dhātūnaṃ antarāyaṃ disvā ajātasattuṃ upasaṅkamitvā mahārāja ekaṃ dhātunidhānaṃ kātuṃ vaṭṭatiti āha sādhu bhante nidhānakammaṃ tāva mama hotu, dhātuyo pana kathaṃ āharāpemiti. Na mahārāja dhātu āharaṇaṃ tuyhaṃ bhāro, amhākaṃ bhāroti. Sādhu bhante tumhe dhātuyo āharatha. Ahaṃ dhātunidhānaṃ karissāmīti. Thero tesaṃ tesaṃ rājakulānaṃ paricaraṇamattakameva ṭhapetvā sesedhātuyo āhari.

Rāmagāme pana dhātuyo nāgā gaṇhiṃsu tāsaṃ antarāyo natthi, anāgate laṅkādīpe mahāvihāre mahācetiyamhi nidhiyissa nīti. Tā na āharittha, sesehi sattahi nagarehi āharitvā rājagahassa pācīna dakkhina disābhāge ṭhapetvā imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakañca mā uṭṭhahatūti adhiṭṭhāsi.

[SL Page 028] [\x 28/]
Rājā taṃ ṭhānaṃ khaṇāpetvā tato uddhaṭa paṃsunā iṭṭhikā kāretvā asīti mahāsāvakānaṃ thūpe kāreti idha rājā kiṃ kārehīti pucchantānampi mahāsāvakānaṃcetiyā nīti vadanti na koci dhātunidhānabhāvaṃ jānāti asītihatthagambhīre pana tasmiṃ padese jāte heṭṭhā lobhasattharaṃ sattharāpetvā tattha thūpārāme cetiya gharappamāṇaṃ tambalohamayaṃ gehaṃ kārāpetvā aṭṭhaṭṭha hari caṇdanādimaye karaṇḍe ca thūpe ca kārāpesi.

Atha kho bhagavato dhātuyo haricaṇdana karaṇḍe pakkhipitvā taṃ haricaṇdanaṃ karaṇḍaṃ aññasmiṃ haricaṇdana karaṇḍe tampi aññasminti evaṃ aṭṭha haricaṇdana karaṇḍe ekato katvā eteneva upāyena aṭṭha karaṇḍe aṭṭhasu haricaṇdana thūpesu aṭṭha haricaṇdanathūpe aṭṭhasu lohitacaṇdana karaṇḍesu, aṭṭha lohitacaṇdanakaraṇḍe aṭṭhasu lohitacaṇdanathūpesu, aṭṭhalohita caṇdanathūpe aṭṭhasu dantakaraṇḍesu, aṭṭha dantakaraṇḍe aṭṭhasu dantathūpesu, aṭṭhadantathūpe aṭṭhasusabba ratanakaraṇḍesu, aṭṭha sabba ratanakaraṇḍe aṭṭhasu sabbaratanathūpesu, aṭṭha sabbaratana thūpe aṭṭhasu suvaṇṇakaraṇḍesu. Aṭṭhasuvaṇṇakaraṇḍe aṭṭhasu suvaṇṇathūpesu, aṭṭhasuvaṇṇathūpe aṭṭhasurajatakaraṇḍesu, aṭṭha rajatakaraṇḍe aṭṭhasu rajatathūpese aṭṭha rajatathūpe aṭṭhasu maṇikaraṇḍesu aṭṭhamaṇikareṇḍaaṭṭhasuvaṇṇathūpesu, aṭṭha maṇithūpe aṭṭhasu lohitaṅka karaṇḍesu, aṭṭhalohitaṅka karaṇḍe aṭṭhasu lohitaṅkathūpesu, aṭṭha lohitaṅkathūpe aṭṭhasu masāragallathūpesu, aṭṭha masāragallathūpe aṭṭhasu phalika karaṇḍesu, aṭṭha phaḷika karaṇḍe aṭṭhasu phaḷikathūpesu pakkhipi sabba uparimaṃ phaḷikacetiyaṃ thūpārāma cetiyappamāṇaṃ ahosi.

Tassa uparisabbaratanamayaṃ gehaṃ kāresi tassa upari suvaṇṇamayaṃ, tassa upari rajatamayaṃ, tassa upari tambalohamayaṃ gehaṃ kāresi tattha sabbaratanamayaṃ vālukaṃ okiritvā jalaja thalaja pupphānaṃ sahassāni vippakiritvā addhacchaṭṭhāni jātakasatāni āsīti mahāthere suddhodana mahārājānaṃ mahāmāyādeviṃ satta sahajāte sabbānetāni suvaṇṇamayāneva kāresi pañcapañcasate suvaṇṇarajatamaye puṇṇaghaṭe ṭhapāpesi pañcasuvaṇṇadhajasate pañcasate suvaṇṇadīpake ca kārāpetvā sugaṇdhatelassa pūretvā tesu dukūlavaṭṭiyo ṭhapesi.

Athāyasmā mahākassapo mālā mā milāyantu. Gaṇdhā mā vinassantu, dīpā mā vijjhāyantūti adhiṭṭhahitvā suvaṇṇapaṭṭaakkharāni chiṇdāpesi. Anāgate piyadāso nāma kumāro chattaṃ

[SL Page 029] [\x 29/]

Ussāpetvā asoko nāma dhammarājā bhavissati so imaṃ dhātuyo vitthārikā karissatīti rājā sabbapasādhanehi pūjetvā ādito paṭṭhāya dvāraṃ pidahanto nikkhami tambalohadvāraṃ pidahitvā āviñjana rajjuyaṃ kuñcikamuddikaṃ baṇdhi tattheva mahantaṃ maṇikkhaṇdhaṃ ṭhapesi anāgate daḷiddarājāno imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karontūti akkharāni chiṇdāpesī.

Sakko devarājā vissakammaṃ āmantetvā 'tāta, ajātasattunā dhātunidhānaṃ kataṃ. Ettha ārakkhaṃ ṭhapehi'ti pahiṇi so āgantvā vāḷasaṅghāṭayantaṃ yojesi. Kaṭṭharūpakāni tasmiṃ dhātugabbhe phaḷikavaṇṇa khagge gahetvā vātasadisena vegena anupariyāyantaṃ yojetvā ekāya eva āṇivā baṇdhitvā samantato giñjaka vasathākārena silāparikkhepaṃ katvā upari ekāya pidahitvā paṃsuṃ pakkhipitvā bhūmiṃ samaṃ katvā tassupari pāsāṇathūpaṃ patiṭṭhāpesi.

Dhātunidhāna kathā

11
Evaṃ niṭṭhite dhātunidhāne yāvatāyukaṃ ṭhatvā thero parinibbuto, rājāpi yathākammaṃ gato, tepi manussā kālakatā, aparabhāge piyadāso kumāro chattaṃ ussāpetvā asoko nāma dhamma rājā hutvā tā dhātuyo gahetvā jambudīpe caturāsītiyā cetiya sahassesu patiṭṭhāpesi. Kathaṃ biṇdusārassa kira ekasataṃ puttā ahesuṃ te sabbe asoko attanā saddhiṃ ekamātikaṃ tissa kumāraṃ ṭhapetvā ghātesi. Ghātento cattāri vassāni anabhisitto rajjaṃ kāretvā catunnaṃ vassānaṃ accayena tathāgatassa parinibbānato dvinnaṃ vassasatānaṃ upari aṭṭhārasame vasse sakalajambudīpe ekarajjābhisekaṃ pāpuṇi.

Abhisekānubhāvena imā rājiddhiyo āgatā mahāpaṭhaviyā heṭṭhā yojanappamāṇe āṇā pavatti, tathā upari ākāse, anotattadahato aṭṭhahi kājehi soḷasa pānīyaghaṭe divase divase devatā āharanti. Yato sāsane uppannasaddho hutvā aṭṭha ghaṭe bhikkhusaṅghassa adāsi dve ghaṭe saṭṭhimattānaṃ tipiṭaka bhikkhunaṃ dveghaṭe aggamahesiyā asaṇdhimittāya cattāro ghaṭe attanā paribhuñji. Devatā eva himavante nāgalatā dantakaṭṭha nāma atthi siniddhā mudukaṃ rasavantaṃ, taṃ divase divase ābhiranti yena rañño ca aggamahesiyā ca soḷasannaṃ nāṭakasahassānaṃ saṭṭhimattānaṃ bhikkhusahassānaṃ devasikaṃ dantapoṇakiccaṃ nipphajji.

[SL Page 030] [\x 30/]

Devasikamevassa devatā agadāmalakaṃ agadaharīṭakaṃ suvaṇṇavaṇṇañca gaṇdhasampannaṃ ambapakkaṃ āharanti tathā chaddanta dahato pañcavaṇṇaṃ nivāsana pārupaṇaṃ, pītakavaṇṇaṃ hatthapuñchanaka paṭṭaṃdibbañcajānakaṃ āharanti devasikameva panassa anulepagaṇdhaṃ pārupanatthāya asuttamayikaṃ sumanapupphapaṭaṃ mahārahañca añjanaṃ nāgabhavanato nāgarājāno āharanti. Chaddantadaheyeva uṭṭhitassa sālino nava cāha sahassāni divase divase suvā āharanti. Mūsikā nitthusa kaṇe karonti ekopi khaṇḍataṇḍulo na hoti. Rañño sabbaṭṭhānesu ayameva taṇḍulo paribhogaṃ gacchati. Madhumakkhikā madhuṃ karonti. Kammārasālāsu acchā kūṭaṃ paharanti. Dīpikā cammāni cālenti karavīka sakuṇā āgattvā madhurassaraṃ vikujentā rañño balikammaṃ karonti.

Imāhi iddhīhi samannāgato rājāeka divasaṃ suvaṇṇa saṅkhalika baṇdhanaṃ pesetvā catunnaṃ buddhānaṃ adhigata rūpadassanaṃ kappāyukaṃ mahākāḷa nāgarājānaṃ ānayitvā setacchattassa heṭṭhā mahārahe pallaṅke nisīdāpetvā aneka satavaṇṇehi jalaja thalaja pupphehi suvaṇṇapupphehi ca pūjaṃ katvā sabbālaṅkāra patimaṇḍitehi ca soḷasahi nāṭaka sahassehi samantato parikkhipitvā anantañāṇassa tāva me saddhammavara cakkavattino sammāsambuddhassa rūpaṃ imesaṃ akkhīnaṃ āpāthaṃ karohīti nibbattāsīti anubyañjana patimaṇḍitaṃ dvattiṃsa mahā purisa lakkhaṇa sassirīkatāya vikasita kamalupphala puṇḍarīka patimaṇḍitamiva salilatalaṃ tārāgaṇaraṃsijāla visaravipphutasobhāsamujjalamivagaganatalaṃ nīla-pīta-lohitādi bheda vicittavaṇṇaraṃsi vinaddha byāmappabhā parikkhepa vilāsitāya sañjhappabhānurāga iṇdadhanu vijjullatā parikkhittamiva kanakagiri sikharaṃ nānāvirāga vimalaketumālā samujjalitacārumatthakasobhaṃ nayanarasāyanamiva brahmadeva-manuja nāga-yakkha gaṇānaṃ buddharūpaṃ passanto sattadivasaṃ akkhipūjaṃ nāma akāsi

Rājā kira abhisekaṃ pāpuṇitvā tīṇiyeva saṃvaccharāni bāhiraka pāsaṇḍaṃ parigaṇhi catutthe saṃvacchare buddhasāsane pasīdinaṃ brāhmaṇa jātiya pāsaṇḍānañca paṇḍaraṅga paribbājakānañca saṭṭhisahassamattānaṃ niccabhattaṃ paṭṭhapesi.

Asoko pitarā pavattitaṃ dānaṃ attano antepure tatheva dadamāno ekadivasaṃ sīhapañjare ṭhito upasama paribāhirena

[SL Page 031] [\x 31/]

Ācārena bhuñjamāne asaṃyatiṇdriye avinita iriyāpathe disvā cintesi īdisaṃ dānaṃ upaparikkhitvā yuttaṭṭhāne dātuṃ vaṭṭatiti evaṃ cintetvā amacce āha. Gacchatha bhaṇe attano attano sādhusammate samaṇa brāhmaṇe antepuraṃ atiharatha, dānaṃ dassāmāti amaccā sādhu devāti rañño paṭissutvā te te paṇḍaraṅga paribbājakājīvaka nigaṇṭhādayo ānetvā ime mahārāja amhākaṃ arahantoti āhaṃsu.

Atha rājā antepure uccāvacāni āsanāni paññāpetva āgacchantūti vatvā āgatāgate āha attano attano anurūpe āsane nisīdathāti ekacce bhaddapīṭhake ekacce phalakapīṭhakese nisīdiṃsu. Taṃ disvā rājā natthi etesaṃ antesāroti ñatvā tesaṃ anurūpaṃ khādanīyaṃ bhojanīyaṃ datvā uyyojesi.

Evaṃ gacchante kāle eka divasaṃ sīhapañjare ṭhito addasa nigrodha sāmaṇeraṃ rājaṅgaṇena gacchantaṃ dantaṃ guttaṃ santiṇdriyaṃ iriyāpatha sampannaṃ. Ko panāyaṃ nigrodho nāma, biṇdusāra rañño jeṭṭhaputtassa sumanarāja kumārassa putto. Tatrāyaṃ ānupubbī kathā-biṇdusāra rañño kira dubbalakāleyeva asoka kumāro attanā laddhaṃ ujjenirajjaṃ pahāya āgantvā sabbaṃ nagaraṃ attano hatthagataṃ katvā sumana rājakumāraṃ aggahesi.

Taṃ divasameva sumanassa rājakumārassa sumanā nāma devī paripuṇṇagabbhā ahosi. Sā aññātakavesena nikkhamitvā avidūre aññataraṃ caṇḍālagāmaṃ saṇdhāya gacchanti, jeṭṭhaka caṇḍālassa gehato avidūre ekasmiṃ nigrodha rukkhe adhivatthāya devatāya ito sumaneti vahantiyā saddaṃ sutvā tassā samīpaṃ gatā devatā attano ānubhāvena ekaṃ sālaṃ nimmiṇitvā ettha vasāhiti padāsi. Sā taṃ sālaṃ pāvisi. Gatadivaseyeva puttaṃ vijāyi.

Sā tassa nigrodha devatāya pariggahitattā nigrodhotveva nāmaṃ akāsi. Jeṭṭhaka caṇḍālo daṭṭhadivasatoppabhūti taṃ attano sāmidhītaraṃ viya maññamāno nibaddhaṃ vaṭṭaṃ paṭṭhapesi. Rājadhītā tattha satta vassāni vasi. Nigrodhakumāropi sattavassiko jāto tadā mahāvaruṇatthero nāma eko arahā dārakassa hetusampadaṃ disvā viharamāno sattavassikodāni dārako kālo naṃ pabbājetunti cintetvā rājadhītayā ārocāpetvā nigrodhakumāraṃ pabbājesi. Kumāro khuraggeyeva arahattaṃ pāpuṇi. So ekadivasaṃ pātova sarīraṃ paṭijaggitvā

[SL Page 032] [\x 32/]
Ācariyupajjhānaṃ vattaṃ katvā pattacīvaramādāya mātuupāsikāya gehadvāraṃ gacchāmīti nikkhami mātu nivesanaṭṭhānañcassa dakkhiṇadvārena nagaraṃ pavisitvā nagaramajjhena gantvā pācīnadvārena nikkhamitvā gantabbaṃ hoti tena ca samayena asoko dhammarājā pācīna disābhimukho sīhapañjare caṅkamati.

Taṃ khaṇaṃyeva sigrodho sāmaṇero rājaṅgaṇaṃ pāpuṇi santiṇdriyo santamānaso yugamattaṃ pekkhamāno. Tena vuttaṃ. Ekadivasaṃ sīhapañjare ṭhito addasa nigrodhasāmaṇeraṃ rājaṅgaṇena gacchantaṃ dantaṃ guttaṃ santiṇdriyaṃ iriyāpatha sampannanti. Disvā panassa etadahosi: ayaṃ jano sabbopi vikkhittacittohantamagapaṭibhāgo, ayampana dārako avikkhittacitto ativiyassa alokita vilokitaṃ sammiñjana pasāraṇañca sobhati, addhā etassa abbhantare lokuttaradhammo bhavissatīti rañño sahadassaneneva sāmaṇere cittaṃ pasīdi. Pemaṃ saṇṭhahi kasmā? Pubbe kira puñña karaṇakāle esa rañño jeṭṭhabhātā vāṇijako ahosi.

Atha rājā sañjātapemo sabahumāno sāmaṇeraṃ pakkosathāti amacce pesesi aticirāyatīti puna dve tayo pesesi turitaṃ āgacchatūti sāmaraṇero attano pakatiyā eva agamāsi rājā patirūpāsanaṃ ñatvā nisīdathāti āha. Ito cito ca oloketvā natthidāni añño bhikkhuti samussita setacchattaṃ rājapaḷlaṅkaṃ upasaṅkamitvā pattagahaṇatthāya rañño ākāraṃ dassesi. Rājā taṃ pallaṅkaṃ samīpaṃ gacchantaṃ disvā evaṃ cintesi. Ajjevadāni ayaṃ sāmaṇero imassa gehassa sāmiko bhavissati. Sāmaṇero rañño hatthe pattaṃ datvā pallaṅkaṃ abharuhitvā nisīdi.

Rājā attano atthāya sampāditaṃ sabbaṃ yāgu-kajjaka bhatta vikatiṃ upanāmesi. Sāmaṇero attano yāpanamattameva sampaṭicchi. Bhattakiccāvasāne rājā āha satthārā tumhākaṃ dinnovādaṃ jānāthāti jānami mahārāja ekadesenāti. Tāta, mayhampi naṃ kathehīti sādhu mahārājāti rañño anurūpaṃ dhammapade appamāda vaggaṃ anumodanatthāya abhāsi.

Rājā pana appamādo amatapadaṃ, pamādo maccuno padanti sutva ca, aññātaṃ tāta pariyosāpehīti āha anumodanāvasāne dvattiṃsa dhurabhattāni labhitvā puna divase dvattiṃsa bhikkhu gahetvā rājantepuraṃ pavisitvā bhattakiccamakāsi rājā aññepi dvattiṃsa bhikkhu tumhehi saddhiṃyeva bhikkhaṃ gaṇhantūti eteneva upāyena divase divase vaḍḍhāpente

[SL Page 033] [\x 33/]

Saṭṭhi sahassānaṃ brāhmaṇa paribbājakānaṃ bhattaṃ upacchiṇditvā anto nivesane saṭṭhisahassānaṃ bhikkhunaṃ niccabhattaṃ paṭṭhapesi, nigrodhatthera gateneva pasādena, nigrodhattheropi rājānaṃ saparisaṃ tīsu saraṇesu pañcasu ca sīlesu patiṭṭhāpetvā buddhasāsane pothujjanikena pasādena acalappasādaṃ katvā patiṭṭhāpesi.

Puna rāja asokārāmaṃ nāma mahāvihāraṃ kārapetvā saṭṭhisahassānaṃ bhikkhūnaṃ bhattaṃ paṭṭhapesi. Sakalajambudīpe caturāsītiyā nagarasahassesu caturāsīti vihārasahassāni kārāpesi. Caturāsīti cetiyasahassa patimaṇḍitāni dhammeneva no adhammena, ekadivasaṃ kira rājā asokārāme mahādānaṃ datvā saṭṭhisahassa saṅkhassa bhikkhusaṅghassa majjhe nisajja saṅghaṃ catūhi pavcayehi pavāretvā imaṃ pañhaṃ pucchi bhante bhagavato desita dhammo nāma kittako hotīti. Mahārāja nava aṅgāni, khaṇdato caturāsīti dhammakkhaṇdha sahassānīti.

Rājā dhamme pasīditvā ekekaṃ dhammakkhaṇdhaṃ ekekena vihārena pūjessāmīti ekadivasameva channavuti koṭidhanaṃ vissajjetvā amacce āṇāpesi. Etha bhaṇe ekekasmiṃ nagare ekamekaṃ vihāraṃ kārentā caturāsītiyā nagarasahassesu caturāsīti vihārasahassāni kārāpethāti sayañca asokārāme asoka mahāvihāratthāya kammaṃ paṭṭhapesi.

Saṅgho iṇdaguttattheraṃ nāma mahiddhiyaṃ mahānubhāvaṃ khīṇāsavaṃ navakammādhiṭṭhāyakaṃ adāsi. Thero yaṃ yaṃ na niṭṭhāti taṃ taṃ attano ānubhāvena niṭṭhāpesi. Evaṃ tīhi saṃvaccharehi vihārakammaṃ niṭṭhāpesi. Ekadivasameva sabbanagarehi paṇṇāni āgamiṃsu amaccā rañño ārocesuṃ. Niṭṭhitāni deva caturāsīti vihārasahassānīti atha rājā bhikkhusaṅghaṃ upasaṅkamitvā bhante mayā caturāsīti vihārasahassāni kāritāni dhātuyokuto labhissāmīti puca pucchi.

Mahārāja dhātunidhānaṃ nāma atthīti suṇoma. Na pana paññāyati asukāṭṭhāneti rājā rājagahe cetiyaṃ bhiṇdāpetvā dhātuṃ apassanto paṭipākatiyaṃ kāretvā bhikkhu-bhikkhuniyo-upāsaka-upāsikāyoti catasso parisā gahetvā vesāliṃ gato. Tatrāpi alabhitvā kapiḷavatthuṃ, tatrāpi alabhitvā rāmagāmaṃ gato, rāmagāme nāgā cetiyaṃ bhiṇdituṃ na adaṃsu. Cetiye nipatita kuddālo khaṇḍākhaṇḍaṃ hoti evaṃ tatrāpi alabhitvā allakappaṃ-pāvaṃ-kusināranti sabbattha cetiyāti bhiṇditvā dhātuṃ alabhitvā

[SL Page 034] [\x 34/]

Paṭipākatikāni katvā rājagahaṃ gantvā catasso parisā sannipātetvā atthi kenaci sutapubbaṃ asukaṭṭhāne nāma dhātu nidhānanti pucchi.

Tattheko visaṃvassa satiko thero asukaṭṭhāne dhātunidhānanti na jānāmi. Mayhaṃ pana pitāmahatthero mayi sattavassikakāle mālācaṅgoṭakaṃ gāhāpetvā ehi sāmaṇera, asuka gacchantare pāsānathūpo atthi, tattha gacchāmāti gantvā pūjetvā imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇeroti āha. Ahaṃ ettakameva jānāmi mahārājāti āha.

Rājā etadeva ṭhānanti vatvā gacche harāpetvā pāsāṇathūpaṃ paṃsuñca apanetvā heṭṭhā sudhābhūmiṃ addasa. Tato sudhañca iṭṭhakāyo ca harāpetvā anupubbena pariveṇā oruyha satta ratanavālikaṃ asīti hatthāni ca kaṭṭharūpāni samparivattantāni addasa. So yakkha dāsake pakkosāpetvā balikammaṃ kāretvāpi neva antaṃ na koṭiṃ pannanto devatā namassamāno ahaṃ imā dhātuyo gahetvā caturāsītiyā vihārasahassesu nidahitvā sakkāraṃ karomi mā devatā antarāyaṃ karentūti āha.

Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantetvā āha. Tāta, asoko dhammarājā dhātuyo nīharissāmīti pariveṇaṃ otiṇṇo, gantvā kaṭṭharūpāni hārehīti so pañcacūḷagāma dārakavesenāgantvā rañño purato dhanukahattho ṭhatvā hāremi mahārājāti āha. Hara tātāti. Saraṃ gahetvā saṇdhimhiyeva vijjhi, sabbaṃ vippakirīyittha

Atha rājā āciñjane baddha kuñcika muddikaṃ gaṇhi, maṇikkhaṇdhaṃ passi, anāgate daḷiddarājāno imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karontūti pana akkharāni disvā kujjhitvā mādisaṃ nāma rājānaṃ daḷiddarājāti cattu yuttanti punappuna ghaṭetvā dvāraṃ vicaritvā antogehaṃ paviṭṭho. Aṭṭhārasa vassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva pajjalanti niluppala pupphāni taṃ khaṇaṃ āharitvā āropitāni viya, pupphasaṇtharo taṃ khaṇaṃ saṇthato viya, gaṇdhā taṃ muhuttaṃ piṃsitvā ṭhapitā viya.

Rājā suvaṇṇapaṭṭaṃ gahetvā anāgate piyadāsonāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati so imā dhātuyo gahetvā vitthārikā karissatīti vācetvā diṭṭho'haṃ ayyona mahākassapattherenāti vatvā vāmahatthaṃ ābhujitvā dakkhiṇahatthena appoṭhesi.

So tasmiṃ ṭhāne paricaraṇaka dhātumattakameva ṭhapetvā sesadhātuyo sabbā gahetvā dhātugharaṃ pubbe pihitanayeneva

[SL Page 035] [\x 35/]

Pidahitvā sabbaṃ yathā pakatiyāva kāretvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesudhātuyo patiṭṭhāpesi evaṃ jambudīpatale asoko dhammarājā caturāsiti cetiya sahassāni kārāpesi.

Sabbe thūpā sabbalokekadīpā
Sabbesaṃ ye saggamokkhāvahā ca, hitvā sabbaṃ kiccamaññaṃ janena
Vaṇdayyā te sabbathā sabbakālanti

Caturāsīti sahassa thūpakathā

12
Evaṃ asoko dhammarājā caturāsīti vihārasahassamahaṃ katvā mahāthero vaṇditvā pucchi dāyādomhi bhante buddhasāsane'ti. Kissa dāyādo tvaṃ mahārāja, bāhirako tvaṃ sāsanassāti. Bhante channavutikoṭidhanaṃ vissajjetvā caturāsīti vihārasahassāni sacetiyāni kārāpetvā ahaṃ na dāyādo, aññe ko dāyādoti, paccaya dāyako nāma tvaṃ mahārāja, yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsane dāyādo nāmāti.

Evaṃ vutte asoko rājā sāsane dāyādabhāvaṃ patthayamāno avidūre ṭhitaṃ mahiṇdakumāraṃ disvā sakkhissasitvaṃ tāta pabbajitunti āha. Kumāro pakatiyā pabbajitukāmo rañño vacanaṃ sutvā ativiya pāmojjajāto pabbjāmi deva, maṃ pabbājetvā sāsane dāyādo hothāti āha tena ca samayena rājadhītā saṅghamittāpi tasmiṃ ṭhāne ṭhitā hoti taṃ disvā āha-'tvampi amma pabbajituṃ sakkhissasī'ti, sādhu tātāti sampaṭicchi.
Rājā putta na manaṃ labhitvā pahaṭṭhacitto bhikkhusaṅghaṃ upasaṅkamitvā bhante ime dārake pabbājetvā maṃ sāsane dāyādaṃ karothāti saṅgho rañño vacanaṃ sampaṭicchitvā kumāraṃ moggaliputta tissattherena upajjhāyena mahādevattherena ca ācariyena pabbajjāpesi. Majjhantikattherena ācariyena upasampādesi upasampadāmālakeyeva sahapaṭisambhidāhi arahattaṃ pāpuṇi.

Saṅghamittāyapi rājadhītāya ācariyā āyupālattheri nāma, upajjhāyā pana dhammapālattherī nāma ahosi. Atha mahiṇdatthero upasampanna kālatoppabhūti attano upajjhāyasseva santike dhammañca vinayañca pariyāpuṇanto dvepi saṅgitiyo āruḷhaṃ tipiṭaka saṅgahītaṃ sāṭṭhakathaṃ theravādaṃ tiṇṇaṃ vassānaṃ abbhantare uggahetvā attano upajjhāyassa antevāsikānaṃ sahassamattānaṃ bhikkhūnaṃ pāmokkhaṃ ahosi.
[SL Page 036] [\x 36/]

Tena kho pana samayena moggaliputtatissatthero kattha nu kho anāgate sāsanaṃ suppatiṭṭhitaṃ gaveyyāti upaparikkhanto paccantimesu janapadesu suppatiṭṭhitaṃ bhavissatīti ñatvā tesaṃ tesaṃ bhikkhūnaṃ bhāraṃ katvā te te bhikkhu tattha tattha pesesi.

Majjhantikattheraṃ kasmīra gaṇdhāra raṭṭhaṃpesesi tvaṃ etaṃ raṭṭhaṃ gantvā tattha sāsanaṃ patiṭṭhāpehīti mahādevattheraṃ tatheva vatvā mahiṃsakamaṇḍalaṃ pesesi. Rakkhitattheraṃvanavāsīṃ, yonakadhammarakkhitattheraṃ aparantakaṃ, mahādhammarakkhitattheraṃ mahāraṭṭhaṃ mahārakkhitattheraṃ yonaka lokaṃ. Majjhimattheraṃ himavantadesa bhāgaṃ, soṇattheraṃ-uttarattherañca suvaṇṇabhūmiṃ.
Attano saddhivihārikaṃ mahiṇdattheraṃ iṭṭiyattherena uttiyattherena bhaddasālattherena sambalattherena ca saddhiṃ tambapaṇṇidīpaṃ gantvā ettha sāsanaṃ patiṭṭhāpethāti. Sabbepi taṃ taṃ disābhāgaṃ gacchantā attapañcamā agamiṃsu sabbepi therā gatagataṭṭhāne manusse pasādetvā sāsanaṃ patiṭṭhāpesuṃ.

Mahiṇdatthero pana tambapaṇṇidīpaṃ gantvā sāsanaṃ patiṭṭhāpehīti upajjhāyena bhikkhusaṅghena ca ajjhiṭṭho kālo nu kho me tambapaṇṇidīpaṃ gantuṃ noti upadhārento muṭasīvarañño mahallakabhāvaṃ cintesi. Ayaṃ mahārājā mahallako, na sakkā imaṃ gaṇhitvā sāsanaṃ paggahetuṃ, idāni panassa putto devānampiyatisso rajjaṃ kāressati. Taṃ gaṇhitvā sakkā bhavissati sāsanaṃ paggahetuṃ, haṇda yāva so samayo āgacchati tāva ñātake olokema, puna'dāni imaṃ janapadaṃ āgaccheyyāma vā na vāti.

So evaṃ cintetvā upajjhāyañca bhikkhusaṅghañca vaṇditvā asokārāmato nikkhamma tehi iṭṭiyādīhi catūhi therehi saṅghamittāya puttena sumanasāmaṇerena bhaṇḍukenaka ca upāsakena saddhiṃ rājagahanagara upavattake dakkhiṇa girijanapade cārikaṃ caramāno ñātake olokento cha māse atikkāmesi athānupubbena mātunivesanaṭṭhānaṃ veṭisa nagaraṃ nāma sampatto sampattañca pana theraṃ disvā theramātā devī pāde sirasā vaṇditvā bhikkhaṃ datvā theraṃ attanā kataṃ veṭisagiri vihāraṃ nāma āropesi.

Thero tasmiṃ vihāre nisanno cintesi amhākaṃ idha kattabba kiccaṃ niṭṭhitaṃ. Samayo nu kho idāni laṅkādipaṃ gantunti. Tato cintesi-anubhavatu tāva me pitarā pesitaṃ

[SL Page 037] [\x 37/]
Abhisekaṃ devānampiyatisso ratanattayaguṇañca suṇātu, chaṇatthañca nagarato nikkhamitvā missakapabbataṃ abhirūhatu tadā taṃ tattha dakkhissāmāti. Athāparaṃ ekamāsaṃ tattheva vāsaṃ kappesi.

Māsātikkame sakkodevānamiṇdo mahiṇdattheraṃ upasaṅkamitvā etadavoca. 'Kālakato bhante muṭasīvarājā, idāni devānampiyatissa rājā rajjaṃ kāreti. Sammāsambuddhena ca tumhe vyākatā anāgate mahiṇdo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatī'ti. Tasmā tiha vo bhante kālo dīpavaraṃ gamanāya, ahampi vo sahāyo bhavissāmī.

Thero tassa vacanaṃ sampaṭicchitvāattasattamo veṭisa pabbatavihārā vehāsaṃ uppatitva anurādhapurassa puratthimāya disāya missakapabbate patiṭṭhahi yaṃ etarahi cetiyapabbatotipi sañjānanti tassamiṃ divase tambapaṇṇidipe jeṭṭhamūla nakkhattaṃ nāma hoti rājā nakkhattaṃ ghosāpetvā chaṇaṃ karothāti amacce āṇāpetvā cattālīsa purisa sahassaparivāro nagarambhā nikkhamitvā yena missakapabbato tena pāyāsi migavaṃ kīḷitukāmo atha tasmiṃ pabbate adhivatthā devatā rañño there dassessāmīti rohita migarūpaṃ gahetvā avidūre tiṇapaṇṇāni khādamānā viya carati.

Rājā disvā ayuttaṃ dāni pamattaṃ vijjhitunti jīyaṃ poṭhesi. Mago ambatthalamaggaṃ gahetvā palāyituṃ ārabhi rājāpi piṭṭhito piṭṭhito anubaṇdhanto ambatthalameva āruhi. Migo therānaṃ avidūre antaradhāyi.

Mahiṇdatthero rājānaṃ avidūre āgacchantaṃ 'mamaṃ yeva rājā passatu, mā itare'ti adhiṭṭhahitvā 'tissa! Tissa! Ito ehī'ti āha. Rājā sutvā cintesi-imasmiṃ tambapaṇṇidīpe jāto maṃ tissoti nāmaṃ gahetvā ālapituṃ samattho nāma natthi. Ayampana chinnabhinnapaṭadharo bhaṇḍukāsāva vasano maṃ nāmena ālapati, ko nu kho ayaṃ bhavissati manusso vā amanusso vāti. Thero āha.

Samaṇā mayaṃ mahārāja - dhammarājassa sāvakā,
Taveva anukampāya - jambudīpā idhāgatāti.

Tena samayena devānampiyatissa rājā ca asokadhammarājā ca adiṭṭha sahāyakā honti. Devānampiyatissa raññe ca puññānubhāvena chātapabbatapāde ekasmiṃ veḷugumbe tisso veḷuyaṭṭhiyo nibbattiṃsu ekā latāyaṭṭhi nāma, ekā pupphayaṭṭhi nāma ekā sakuṇayaṭṭhi nāma. Tāsu latāyaṭṭhi sayaṃ rajatavaṇṇā hoti taṃ alaṅkaritvā uppannalatā kañcana vaṇṇā khāyati pupphayaṭṭhiyaṃ

[SL Page 038] [\x 38/]

Pana nīla-pīta-lohita-odāta-kāḷavaṇṇāni pupphāni sucibhattavaṇṭa patta kiñjakkhā hutvā khāyanti sakuṇayaṭṭhiyaṃ haṃsakukkuṭa-jīvaṃjīvakādayo sakuṇā nānāppakārāni ca catuppadāni sajīvāni viya khāyanti samuddatopissa muttā-maṇi-veḷuriyādi anekavihitaṃ ratanaṃ uppajji.

Tambapaṇṇiyaṃ pana aṭṭhamuttaṃ uppajjiṃsu-bhayamuttā gajamuttā rathamuttā āmalakamuttā calayamuttā aṅgulīveṭhakamuttā kakudhaphalamuttā pākatikamuttāti so tā ca yaṭṭhiyo tā ca muttāyo aññca bahuṃ ratanaṃ asokassa dhammarañño paṇṇākāratthāya pesesi. Asokopi pasīditvā pañca rājakakudhabhaṇḍāniceva aññe ca abhisekatthāya bahūpaṇṇākāre pahiṇi. Na kevalañca etaṃ āmisa paṇṇākāraṃ, imaṃ kira dhamma paṇṇākārampi pesesi.

"Ahaṃ buddhañca dhammañca-saṅghañca saraṇaṃ gato,
Upāsakattaṃ vedesiṃ-sakyaputtassa sāsane,

Imesu tīsu vatthūsu-unnamesu naruttama,
Cittaṃ pasādayitvāna-saddhāya saraṇaṃ vajā'ti."

Rājā avirasutaṃ sāsanapavattiṃ anussaramāno therassa taṃ "samaṇāmayaṃ mahārāja dhammarājassa sāvakā"ti vacanaṃ sutvā ayyā nu kho āgatāti tāvadeva āvudhaṃ nikkhipitvā ekamantaṃ nisīdi sammodanīyaṃ kathaṃ kathayamāno, sammodanīyakathaṃ kurumāne yeva tasmiṃ tānipi cattālīsa purisasahassāni āgantvā taṃ parivāresuṃ. Tadā thero itarepi jane dassesi.

Rājā disvā ime kadā āgatāti pucchi mayā saddhiṃyeva mahā rājāti. Idāni pana jambudīpe añññopi evarūpā samaṇā santīti. Mahārāja etarahi jambudīpo kāsāva pajjoto isivātaparivāto, tasmiṃ-

"Te vijjā iddhipattā ca cetopariyāya kocidā,
Khīṇāsāva arahanto-bahū buddhassa sāvakāti"

Atha rājā bhante sve rathaṃ pesessāmi. Taṃ abhirūhitvā āgaccheyyāthāti vatvā pakkākami thero acirapakkantassa rañño sumaṇasāmaṇeraṃ āmantesi ehi tvaṃ sumana dhammasavanakālaṃ ghosehīti sāmaṇero abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhahitvā samāhitena cittena sakalatambapaṇṇidīpaṃ sācento dhammasavanakālaṃ ghosesi.

Sāmaṇerassa saddaṃ sutvā bhummā devatā saddamanussāvesu, etenupāyena yāva brahmalokā saddo abbhuggañchi. Tena

[SL Page 039] [\x 39/]

Saddena mahādevatā sannipāto ahosi thero mahantaṃ devatā santipātaṃ disvā samacittasuttantaṃ kathesi. Kathā pariyosāne asaṅkheyyānaṃ devānaṃ dhammābhisamayo ahosi. Bahū nāga supaṇṇā ca saraṇesu patiṭṭhahiṃsu. Atha tassā rattiyā accayena rājā therānaṃ rathaṃ pesesi. Therā na mayaṃ rathaṃ āruhāma. Gaccha tvaṃ, pacchā mayaṃ āgacchissāmāti vatvā vehāsaṃ abbhuggantvā anurādhapurassa pacchimadisāya paṭhamaka cetiyaṭṭhāne otariṃsu.

Rājāpi sārathiṃ pesetvā anto nivesane maṇḍapaṃ paṭiyādetvā cintesi 'nisīdissanti nu kho ayyā āsane na nisīdissantī"ti. Tassevaṃ cintayantasseva sārathi nagaradvāraṃ patvā addasa there paṭhamataraṃ āgantvā kāyabaṇdhanaṃ baṇdhitvā cīvaraṃ pārupante, disvā ativiya pasannamānaso hutvā āgantvā rañño ārocesi āgatā deva therāti.

Rājā rathaṃ āruḷhāti pucchi na ārūḷhā deva, api ca pacchato nikkhamitvā paṭhamataraṃ āgantvā pācīnadvāre ṭhitāti. Rājā rathaṃ na ārubhiṃsūtī sutvā tena hi bhaṇe bhummattharaṇa saṅkhepena āsanāni paññāpethāti vatvā paṭipathā āgamāsi amaccā paṭhaviyaṃ taṭṭikaṃ paññāpetvā upari kojavakādīni vicittattharaṇāni paññāpesuṃ rājāpi gantvā there vaṇditvā mahiṇdattherassa hatthato pattaṃ gahetvā mahatiyā pūjāya ca sakkārena ca there paṇītena khādanīyena bhojanīyena sahatthā santappetvā anulādevī pamukhā pañca itthisatāni therānaṃ abhivādanaṃ pūjāsakkārañca kāronatūti pakkosāpetvā ekamantaṃ nisīdi. Thero rañño saparijanassa dhammaratanavassaṃ vassento petavatthuṃ-vimānavatthuṃ-saccasaṃyuttañca kathesi. Taṃ sutvā tānipi pañca itthisatāni sotāpattiphalaṃ sacchikariṃsu.

Tadā nāgarā therānaṃ guṇe sutvā there daṭṭhuṃ na labhāmāti upakkosanti atha rājā idha okāso natthīti cintetvā, 'gacchatha bhaṇe hatthisālaṃ paṭijaggitvā vālukaṃ okiritvā pañcavaṇṇāni pupphāni vikiritvā vitānaṃ baṇdhitvā maṅgala hatthiṭṭhāne therānaṃ āsanāni paññāpethā'ti āha, amaccā tathā akaṃsu.

Thero tattha gantvā nisīditvā devadūtasuttantaṃ kathesi kathā pariyosāne pāṇasahassaṃ sotāpattiphale patiṭṭhahi tathā hatthisālā sambādhāti dakkhiṇadvāre naṇdanuyyāne āsanaṃ paññāpesuṃ. Thero tattha nisīditvā āsivisopama suttantaṃ kathesi. Tampi sutvā pāṇasahassaṃ sotāpattiphalaṃ paṭilabhi evaṃ

[SL Page 040] [\x 40/]

Āgatadivasato dutiyadivase aḍḍhateyyānaṃ pāṇasahassānaṃ dhammābhisamayo ahosi.

Therassa naṇdanavane āgatāgatāhi kulitthīhi kulasuṇhāhi kulakumārīhi saddhi samodamānasseva sāyaṇhasamayo jāto, thero kālaṃ sallakkhetvā gacchāmi'dāni missaka pabbatanti uṭṭhahi. Amaccā mahāmeghavanuyyāne there vāsesuṃ rājāpi kho tassā rattiyā accayena therassa samīpaṃ gantvā sukhasayitabhāvaṃ pucchitvā kappati bhante bhikkhusaṅghassa ārāmoti pucchi. Thero kappati mahārājāti āha.

Rājā tuṭṭho suvaṇṇa bhiṃkāraṃ gahetvā therassa hatthe udakaṃ pātetvā mahāmeghavanuyyānaṃ adāsi thero punadivasepi rājageheyeva bhuñjitvā naṇdanavane anamataggiyāni kathesi. Puna divase aggikkhaṇdhopama suttantaṃ kathesi. Eteneva upāyena satta divasāni kathesi aḍḍha nacamānaṃ pāṇasahassānaṃ dhammābhisamayo ahosi. Sattame divase pana thero antopure rañño appamāda suttantaṃ kathayitvā cetiyagirimeva agamāsi.

Atha kho rājā thero āyācito sayamevāgato, tasmā tassa anāpucchā gamanampi bhaveyyāti cintetvā rathaṃ abhirūhitvā, cetiyagiriṃ agamāsi mahatā rājānubhāvena gantvā therānaṃ santikaṃ upasaṅkamanto ativiya kilantarūpo hutvā upasaṅkami. Tato naṃ thero āha kasmā tvaṃ mahārāja evaṃ kilama māno āgatoti. Tumhe mama gāḷhaṃ ovādaṃ datvā idāni gantukāmā nukhoti jānanatthaṃ bhanteti. Na mayaṃ mahārāja gantukāmā, api ca vassupanāyika kālonamāyaṃ samaṇena nāma vassupanāyikaṃ ṭhānaṃ ñātuṃ vaṭṭatīti. Rājāpi kho taṃkhaṇaṃyeva karaṇḍaka cetiyaṅgaṇaṃ parikkhipitvā aṭṭhasaṭṭhiyā leṇesu kammaṃ paṭṭhapetvā nagarameva agamāsi.

Tepi thero mahājanaṃ ovadamānā cetiyagirimhi vassaṃ vasiṃsu. Athāyasmā mahāmahiṇdo vutthavasso pavāretvā kattikapuṇṇamāyaṃ uposathadivase rājānaṃ etadavoca ciradiṭṭho no mahārāja sammāsambuddho abhivādana paccupaṭṭhāna añjali kamma sāmīci kamma karaṇaṭṭhānaṃ natthi, tenamhaṃ ukkaṇṭhitāti tanu bhante tumhe avocuttha parinibbuto sammāsambuddhoti kiñcāpi mahārāja parinibbuto, athassa sarīradhātuyo tiṭṭhantīti. Aññā tambhante thūpaṃ patiṭṭhāpemi bhūmibhāgaṃ vicinathāti. Api ca dhātuyo kuto lacchāmīti sumanena saddhiṃ mantehi mahārājāti rājā sumanaṃ upasaṅkamitvā pucchi'kutodāni bhantedhātuyo lacchāmā'ti

[SL Page 041] [\x 41/]

Sumano āha-appossukko tvaṃ mahārāja, vīthiyo sodhāpetvā dhaja patāka puṇṇaghaṭādīhi alaṅkārāpetvā saparijjano uposathaṃ samādiyitvā sabbatālāvacare upaṭṭhapetvā maṅgalahatthiṃ sabbālaṅkārehi patimaṇḍitaṃ kāretvā upari vassa setacchattaṃ ussāpetvā sāyaṇhasamaye mahānāgavanuyyānābhimukho yā hi addhā tasmiṃ ṭhāne dhātuyo lacchasiti, rājā sādhūti sampaṭicchi. Thero cetiyagirimeva agamiṃsu.

Tatrāyasmā mahiṇdatthero sumana sāmaṇeramāha- gaccha tvaṃ sāmaṇera jambudīpe ayyakaṃ asokadhammarājānaṃ upasaṅkamitvā mama vacanena evaṃ vadehi 'sahāyo te mahārāja devānampiya tisso buddhasāsane pasanno thūpaṃ patiṭṭhāpetukāmo tumhākaṃ kira hatthe bhagavato paribhuttapatto cevadhātu ca atthi, tamme dethā'ti taṃ gahetvā sakkaṃ devarājānaṃ upasaṅkamitvā tumhākaṃ kira mahārāja hatthe dve dhātuyo atthi dakkhiṇadāṭhā ca dakkhiṇakkhakañca, tatotumhe dakkhiṇadāṭhaṃpūjetha, dakkhiṇakkhakaṃ pana mayhaṃ dethāti, evañca naṃ vadehi kasmā tvaṃ mahārāja amhe tambapaṇṇidīpaṃ pahiṇitvā pamajjitthāti.

Sādhu bhanteti kho sumano therassa vacanaṃ sampaṭicchitvā tāvadeva pattacīvaramādāya vehāsamabbhuggantvā pāṭaliputtadvāre oruyha rañño santikaṃ gantvā tamatthaṃ ārocesi rājā tuṭṭho sāmaṇerassa hatthato pattaṃ gahetvā bhojetvā bhagavato pattaṃ gaṇdhehi ubbaṭṭetvā varamuttasadisānaṃ dhātūnaṃ pūretvā adāsi.

So tuṃ gahetvā sakkaṃ devarājānaṃ upasaṅkami sakko devārājā sāmaṇeraṃ disvā kiṃ bhante sumana āhiṇḍasīti āha. Tvaṃ mahārāja amhe tambapaṇṇidīpaṃ pahiṇitvā kasmā pamajjasīti, tappamajjāmi bhante, vadehi kiṃ karomīti. Tumhākaṃ kira hatthe dve dhātuyo atthi dakkhiṇadāṭhā ca dakkhiṇakkhakañca, tato tumhe dakkhiṇadāṭhaṃ pūjetha dakkhiṇakkhakaṃ pana mayhaṃ dethāti. Sādhu bhanteti kho sakko devānamiṇdo yojanappamānaṃ maṇithūpaṃ ugghāṭetvā dakkhiṇakkhakaṃ nīharitvā sumanassa adāsi.

So taṃ gahetvā cetiyagirimhiyeva patiṭṭhāsi atha kho mahiṇdapamukhā sabbe te mahānāgā asokadhammarājena dinna dhātuyo cetiyagiriyamhiyeva patiṭṭhāpetvā dakkhiṇakkhakaṃ ādāya vaḍḍhamānakacchāyāya mahānāga vanuyyānamagamaṃsu. Rājāpi kho sumanena vuttappakāraṃ pūjāsakkāraṃ katvā hatthikkhaṇdhavaragato sāyaṃ maṅgalahatthimatthake setacchattaṃ dhārayamāno mahānāga vanuyyānaṃ sampāpuṇi.

[SL Page 042] [\x 42/]

Athassa etadahosi- sace ayaṃ sammāsambuddhassa dhātu, chattaṃ apanamatu, maṅgalahatthi jaṇṇukehi bhūmiyaṃ patiṭṭhāhatu, dhātu caṅgoṭakaṃ mayhaṃ matthake patiṭṭhahatūti saha rañño cittuppādena chattaṃ apanami hatthijaṇṇukehi patiṭṭhahi dhātucaṅgoṭakaṃ rañño matthake patiṭṭhahi rājā amatenevābhisittagatto paramena pītipāmojjena samannāgato hutvā pucchi dhātuṃ bhante kiṃ karomīti. Hatthikumbhiyeva tāva mahārāja ṭhapehīti. Rājā dhātuvaṅgoṭakaṃ hatthikumbhe ṭhapesi. Pamudito nāgo kuñcanādaṃ nadi mahāmegho uṭṭhahitvā pokkharavassaṃ vasisi ukadapariyantaṃ katvā mahābhūmicālo ahosi paccantepi nāma sammāsambuddhassa dhātuyo patiṭṭhahissantīti.

Atha so hatthināgo aneka tālāvacaraparivuto ativiya uḷārena pūjāsakkārena sakkariyamāno pacchimadisābhimukho hutvā apasakkanto yāva nagarassa puratthima dvāraṃ tāva gantvā puratthimena dvārena nagaraṃ pavisitvā sakalanagare uḷārāya pūjāya kayirāmānāya dakkhiṇadvārena nikkhamitvā thūpārāmassa pacchimadisābhāge pabhejavatthu nāma kira atthi tattha gantvā puna thūpārāmābhimukho eva paṭinivatti. So ca purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ dhammakarakaṃ kāyabaṇdhanaṃ udakasāṭīkaṃ patiṭṭhāpetvā katacetiyaṭṭhānaṃ hotī. Tadetaṃ vinaṭṭhesupi cetiyesu devatānubhāvena kaṇṭaka samākiṇṇasākhāhi nānāgacchehi parivutaṃ tiṭṭhati. Mā naṃ koci ucciṭṭhā suvimala kacavarehi saṇdusesīti.

Atha tassa hatthino purato gantvā rājapurisā sabba gacche chiṇditvā bhūmiṃ sodhetvā taṃ hatthatalasadisaṃ akaṃsu. Hatthināgo gantvā taṃ ṭhānaṃ purato katvā tassa pacchimadisābhāge bodhirukkhaṭṭhane aṭṭhāsi. Athassa matthakato dhātuṃ oropetuṃ ārabhiṃsu nāgo oropetuṃ na deti. Theraṃ pucchi, kasmā bhante nāgo dhātuṃ oropetuṃ na detīti
Āruḷhaṃ mahārāja oropetuṃ na vaṭṭatiti. Tasmiñca kāle abhayavāpiyā udakaṃ jinnaṃ hoti samantā bhūmi phalitā suuddharā mattikapiṇḍā. Tato mahājano sīghasīghaṃ mattikaṃ āharitvā hatthakumbhappamāṇaṃ vatthumakāsi. Tāvadeva thūpakaraṇatthaṃ iṭṭhikā kātuṃ ārabhiṃsu. Yāva iṭṭhikā pariniṭṭhanti tāva hatthināgo katipāhaṃ divā bodhirukkhaṭṭhāne hatthisālāyaṃ tiṭṭhati. Rattiyaṃ thūpapatiṭṭhāna bhūmiyaṃ pariyāyati.

Atha vatthuṃ vināpetvā rājā theraṃ pucchi, kīdiso bhante thūpo kātabboti. Vīhirāsi sadiso mahārājāti, sādhu bhanteti rājā

[SL Page 043] [\x 43/]

Jaṅghappamāṇaṃ thūpaṃ cināpetvā dhātuoropanatthāya mahāsakkāraṃ kāresi.

Tato sakalanāgarā ca jānapadā ca dhātumha dassanatthaṃ santipatiṃsu sannipatite ca tasmiṃ mahājane dasabalassa dhātu hatthikumbhato sattatālappamānaṃ vehāsamabbhuggantvā yamakapāṭihāriyaṃ dassesi. Tehi tehi dhātuppadesehi chabbaṇṇaraṃsiyo udakadharā ca aggikkhaṇdhā ca pavattanti. Sāvatthiyaṃ gaṇḍambamūle bhagavatā dassita pāṭihāriya sadisaṃ eva pāṭihāriyaṃ ahosi. Tañca kho neva therānubhāvenana devatānubhāvena, api ca kho buddhānaṃ yeva ānubhāvena bhagavā kira dharamānova adhiṭṭhāsi - tambapaṇṇidīpe anurādhapurassa dakkhiṇadisābhāge purimakānaṃ tiṇṇaṃ buddhānaṃ cetiyaṭṭhāne mama dakkhiṇakkhakadhātu patiṭṭhāna divase yamakapāṭihāriyaṃ hotūti.

Evaṃ acintiyā buddhā-buddhadhammā acintiyā,
Acintiyesu pasannānaṃ-vipāko hoti acintiyoti.

Dhātusarīrato nikkhanta udakaphusitehi sakalehi tambapaṇṇidīpatale na koci aphuṭṭhokāso nāma ahosi. Evamassa taṃ dhātu sarīraṃ udakaphusitehi tambapaṇṇitthalassa paridāhaṃ vūpasametvā mahājanassa pāṭihāriyaṃ dassetvā otaritvā rañño matthake patiṭṭhāsi rājā saphalaṃ manussattapaṭilābhaṃ maññamāno mahantaṃ sakkāraṃ katvā dhātuṃ patiṭṭhāpesi. Saha dhātupatiṭṭhānena mahābhūmicālo ahosi niṭṭhite pana thūpe rājā ca rājā bhātikā ca deviyo ca de-nāga-yakkhānaṃ vimbhayakaraṃ paccekaṃ thūpamakaṃsu.

Evaṃ jino dhātusarīrakena
Gato pi santiṃ janatāhitañca
Sukhañca dhammā bahudhā kareyya
Ṭhito hi nāthonukaraṃ kareyya

Sādhujana manopasādanatthāya kate thūpavaṃse thūpārāma kathā,

13
Niṭṭhitāya pana dhātupūjāya patiṭṭhite dhātuvare mahiṇdatthero mahāmeghavanuyyānameva gantvāvāsaṃ kappesi. Tasmiṃ kho pana samaye anulādevī pabbajitukāmā hutvā rañño ārocesi. Rājā tassā vacanaṃ sutvā theraṃ etadavoca: bhante anulādevī pabbajitukāmā, pabbājetha nanta na mahārāja amhākaṃ mātugāmaṃ pabbājetuṃ kappati. Pāṭaliputte pana mayhaṃ bhagini saṅghamittā therī nāma atthi, taṃ pakkosāpehi mahārāja, imasmiñca dīpe

[SL Page 044] [\x 44/]
Purimakānañca tiṇṇaṃ sammāsambuddhānaṃ bodhi patiṭṭhaṃsi amhākampi bhagavato sarasa raṃsijāla vissajjanakena bodhinā patiṭṭhātabbaṃ, tasmā sāsanaṃ pahiṇeyyasi yathā saṅghamittā bodhiṃ gahetvā āgaccheyyāti.

Rājā therassa vacanaṃ sampaṭicchitvā amaccehi saddhiṃ mantento ariṭṭhaṃ nāma attano bhāgineyyaṃ āha sakkhissasi tvaṃ tāta pāṭalīputtaṃ gantvā mahābodhinā saddhiṃ ayyaṃ saṅghamittattheriṃ ānetunti sakkhissāmi deva sace me pabbajjaṃ anujānissasīti.

Gaccha tāta theriṃ ānetvā pabbajjāhīti. So rañño ca therissa ca sāsanaṃ gahetvā therassa adhiṭṭhānavasena ekadivase na jambukolapaṭṭanaṃ gantvā nāvaṃ abhirūhitva samuddaṃ atikkamitvā pāṭalīputtaṃ gantvā rañño sāsanaṃ ācikkhi-putto te deva mahiṇdathero evamāha. Sahāyassa kira te devānampiyatissassa bhātujāyā anulādevī nāma pabbajitukāmā, taṃ pabbājetuṃ ayyaṃ saṅghamittattheriṃ pahiṇeyyātha, ayyāya eva ca saddhiṃ mahābodhinti.

Therassa sāsanaṃ ārocetvā saṅghamittattheriṃ upasaṅkamitvā evamāha. Ayye tumhākaṃ bhātā mahiṇdatthero maṃ tumhākaṃ santikaṃ pesesi devānampiyatissa rañño bhātujāyā anulādevī nāma pañcahi kaññāsatehi pañcahi ca antepurisā satehi saddhiṃ pabbajitukāmāti, taṃ kira āgantvā pabbājethāti.

Sā tāva deva turita turitā gantvā raññā taimatthaṃ ārocetvā gacchāmahaṃ mahārāja tambapaṇṇidīpanti āha.

Tena hi amma mahābodhiṃ gahetvā gacchāhīti vatvā pāṭalīputtato yāva mahābodhi tāva maggaṃ paṭijaggāpetvā sattayojanāyāmaya tiyojana vitthatāya mahatiyā senāya pāṭaliputtato nikkhamitvā ariyasaṅghaṃ ādāya mahābodhisamīpaṃ agamāsi.

Senāya samussita dhajapatākaṃ nānāratana vicittaṃ anekālaṅkāra patimaṇḍitaṃ nānāvidha kusuma samākiṇṇaṃ aneka turiya saṃghraṭṭhaṃ mahābodhiṃ parikkhipi tato rājā puppha-gaṇdha-mālādīhi pūjetvā tikkhattuṃ padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vaṇditvā uṭṭhāya añjalimpaggayha ṭhatvā saccavacanakiriyāya bodhiṃ gaṇhitukāmo ratanapīṭhaṃ āruyha tulikaṃ gahetvā manosilāya lekhaṃ katvā yadi mahābodhinā laṅkādīpe patiṭṭhātabbaṃ, yadi cāhaṃ buddhasāsane nibbematiko bhaveyyaṃ, mahābodhi sayameva imasmiṃ suvaṇṇakaṭāhe patiṭṭhahatūti saccakiriyamakāsi saha

[SL Page 045] [\x 45/]

Saccakiriyāya bodhisākhā manosilāya paricchinnaṭṭhānehi chiṇditvā gaṇdha kalala pūrassa suvaṇṇakaṭāhassa upari aṭṭhāsi.

Tato rājā mahābodhiṃ bodhimaṇḍato mahantena sakkārena pāṭalīputtaṃ ānetvā sabbaparihārāni datvā mahābodhiṃ gaṅgāya nāvaṃ āropetvā sayampi nagarato nikkhamitvā viñjhāṭaviṃ samatikkamma anupubbena sattadivasehi tāmalittiṃ anuppatto antaramagge deva-nāga-manussā uḷāraṃ mahābodhi pūjamakaṃsu.

Rājāpi samuddatīre sattadivasāni mahābodhiṃ ṭhapetvā mahantaṃ sakkāraṃ katvā bodhimpi saṃṅghamittattherimpi saparivāraṃ nāvaṃ āropetvā gacchati vatare dasabalassa sarasa raṃsijālā muñcamāno mahābodhi rukkhoti kaṇditvā añjalimpaggahetvā assūni pavattayamāno aṭṭhāsi sāpi kho mahābodhi samarūḷhanāvā passato passato mahārājassa mahāsamuddatalaṃ pakkhaṇdi mahāsamuddepi samantā yojanaṃ vīci vūpasantā pañcavaṇṇāni padumāni pupphitāni antalikkhe dibbaturiyāni vajjiṃsu ākāse jala thala sannissitāhi devatāhi pavattitā ativiya uḷāra pūjā ahosi. Evaṃ mahatiyā pūjāya sā nāvā jambukolapaṭṭanaṃ pāvisi.

Devānampiyatissa mahārājāpi uttaradvārato paṭṭhāya yāva jambukolapaṭṭanā maggaṃ sodhāpetvā alaṅkārāpetvā nagarato nikkhamana divase uttaradvāra samīpe saddasālāvatthusmiṃ ṭhito tāya vibhūtiyā mahāsamudde āgacchantaṃyeva mahābodhiṃ therassānubhāvena disvā tuṭṭhamānaso nikkhamitvā sabbaṃ maggaṃ pañcavaṇṇehi pupphehi okiranto antarantarā pupphaagghiyāni ṭhapento ekāheneva jambukolapaṭṭanaṃ gantvā sabbatālāvacara parivuto puppha dhūpagaṇdhādīhi pūjayamāno galappamaṃnaṃ udakaṃ oruyha āgato vata redasabalassa sarasa raṃsijālaṃ vissajjanako bodhirukkhoti pasannacitto mahābodhiṃ ukkhipitvā uttamaṅge sirasmiṃ patiṭṭhapetvā mahābodhiṃ parivāretvā āgatehi soḷasahi jātisampannakulehi saddhiṃ samuddato paccuttaritvā samuddatīre bodhiṃ ṭhapetvā tīṇi divasāni sakala tambapaṇṇi rajjena pūjesi.

Atha catutthe divase mahābodhiṃ ādāya uḷāraṃ pūjaṃ kurumāno anupubbena anurādhapuraṃ sampatte anurādhapurepi mahāsakkāraṃ katvā cātuddasī divase vaḍḍhamānakacchāyāya mahābodhiṃ uttaradvārena pavesetvā nagaramajjhana atiharitvā dakkhiṇadvārena nikkhamitvā dakkhiṇadvārato pañcadhanu satike ṭhāne yattha
[SL Page 046] [\x 46/]

Amhākaṃ sammāsambuddho nirodha samāpattiṃ samāpajjitvā nisīdi. Purimakā ca tayo sammāsambuddhā samāpattiṃ appetvā nisīdiṃsu. Yattha ca kakusaṇdhassa bhagavato sirīsabodhi, konāgamanassa bhagavato udumbarabodhi, kassapassa bhagavato nigrodhabodhi, patiṭṭhāpesi -tasmiṃ mahāmeghavanuyyānassa tilakabhūte katabhūmi parikamme rājavatthudvārakoṭṭhakaṭṭhāne mahābodhiṃ patiṭṭhāpesi.

Evaṃ laṅkāhitatthāya-sāsanassaca vuddhiyā,
Mahāmeghavane ramme-mahābodhi patiṭṭhitoti.

Bodhi āgamana kathā

14
Anulādevī pañcahi kaññāsatehi pañcahi antepurisā satehīti mātugāmasahassena saddhiṃ saṅghamittattheriyā santike pabbajitvā nacirasseva saparivārā arahatte patiṭṭhāsi. Ariṭṭhopi kho rañño bhāgineyyo pañcahi purisa satehi saddhiṃ therassa santike pabbajitvā saparivāro nacirasseva arahatte patiṭṭhāsi. Athekadivasaṃ rājā bodhiṃ vaṇditvā therena saddhiṃ thūpārāmaṃ gacchati. Tassa lohapāsādaṭṭhānaṃ sampattassa purisā pupphāni āhariṃsu rājā therassa pupphāni adāsi. Thero pupphehi lohapāsādaṭṭhānaṃ pūjesi pupphesu bhūmiyā patita mattesu mahābhūmicālo ahosi:

Rājā kasmā bhante bhūmi calitāni pucchi. Imasmiṃ mahārāja okāse anāgate saṅghassa uposathāgāraṃ bhavissati. Tassetaṃ pubbanimittanti āha. Puna tassa mahācetiyaṭṭhānaṃ sampattassa campaka pupphāni abhihariṃsu. Tānipi rājā therassa adāsi. Thero mahācetiyaṭṭhānaṃ pupphehi pūjetvā vaṇdi tāvadeva mahāpaṭhavī saṃkampi. Rājā bhante kasmā paṭhavī kampitthāti pucchi. Mahārāja imasmiṃ ṭhāne anāgate buddhassa bhagavato asadiso mahāthūpo bhavissati. Tassetaṃ pubbanimittanti āha. Ahameva karomi bhanteti. Alaṃ mahārāja tumhākaṃ aññaṃ bahuṃ kammaṃ atthi. Tumhākaṃ pana nantā duṭṭhagāmaṇī abhayo nāma kāressatīti.

Atha rājā sace bhante mayhaṃ nantā karissati. Kataṃyeva mayāti dvādasahatthaṃ pāsāṇatthamhaṃ āharāpetvā devānampiyatissa rañño nattā duṭṭhagāmaṇi abhayo nāma imasmiṃ padese thūpaṃ karotīti akkharāni likhāpetvā patiṭṭhāpesīti atha devānampiyatissarājā cetiyapappate nihitā sammāsambuddha bhutta patta pūretvā āhaṭā dhātuyohatthikkhaṇdhena āharāpetvā

[SL Page 047] [\x 47/]

Sakalatambapaṇṇidīpe yojane yojane thūpaṃ kāretvā dhātuyo patiṭṭhāpesi bhagavato pattaṃ pana rāja geheyava ṭhapetvā pūjamakāsīti.
Nidhāpetvāna sambuddha-dhātuyo pattamattakā,
Kārāpesi mahārāja-thūpe yojana yojaneti.

Yojanathūpa kathā

Atha rājā aññāni ca bahūni puññakammāni katvā cattālīsa vassāni rajjaṃ kāresi. Tassa accayena taṃ kaniṭṭho uttiya rājā dasavassāni rajjaṃ kāresi. Tassa accayena taṃ kaniṭṭho mahāsīvo dasavassāneva rajjaṃ kāresi tassa accayena tassāpi kaniṭṭho sūratisso dasavassāneva rajjaṃ kāresi tato assanāvika puttā dve damiḷā sūratissaṃ gahetvā dvevīsa vassāni dhammena rajjaṃ kāresuṃ. Te gahetvā muṭasīvassa rañño putto aselo nāma dasavassāni rajjaṃ kāresi atha coḷaraṭṭhato agantvā eḷāro nāma damilo asela bhūpatiṃ gahetvā catucattālīsa vassāni rajjaṃ kāresi eḷāraṃ gahetvā duṭṭhagāmaṇi abhayo rājā ahosi.

Tadatthadīpanatthaṃ ayama nupubba kathā

15
Devānampiyatissa rañño kira dutiyabhātiko uparājā mahānāgo nāma ahosi. Atha rañño devī attano puttassa rajjaṃ icchanti taracchanāvā vāpiṃ karontassa uparājassavisena ambaṃ yojetvā ambamatthake ṭhapetvā pesesi deviyi putte, uparājena saddhiṃ gato bhājane vivaṭe sayameva amabaṃ gahetvā khāditvā kālamakāsi uparājā taṃ kāraṇaṃ ñatvā deviyā bhīto tatoyeva attano deviñca balavāhanañca gahetvā rohaṇaṃ agamāsi. Tassa aggamahesi antarāmagge yaṭṭālavihāre nāma puttaṃ vijāyi tassa tissoti bhātunāma'makaṃsi.

So tato gantvā mahāgāme vasanto rohaṇe rajjaṃ kāresi tassa accayena tassa putto yaṭṭālatisso mahāgāme yeva rajjaṃ kāresi. Tassa accayena tassāpi putto goṭhābhayo nāma tattheva rajjaṃ kāresi. Goṭhābhayassa putto kākavaṇṇatisso nāma tattheva rajjaṃ kāresi. Kākavaṇṇatissa rañño kira kalyāṇitissa rañño dhītā vihāramahādevī nāma aggamahesi ahosi sā rañño piyā ahosi manāpā. Rājā tāya saddhiṃ samaggavāsaṃ vasanto puññāni karonto vihāsi. Athekadivasaṃ devī rājageheyeva bhikkhusaṅghassa mahādānaṃ datvā

[SL Page 048] [\x 48/]

Sāyaṇhasamaye gaṇdhamālādīni gāhāpetvā dhammaṃ sotuṃ vihāraṃgatā, tattha nipannaṃ bāḷhagilānaṃ āsannamaraṇaṃ sīlavantaṃ sāmaṇeraṃ disvā gaṇdhamālādīhi pūjetvā attano sampattiṃ vaṇṇetvā mama puttabhāvaṃ patthetha bhanteti yāci.

So na icchi, yāpi punappuna yāci yeva. Sāmaṇeropi evaṃ sante sāsanānuggahaṃ kātuṃ sakkātisampaṭicchitvā gatinimittavasena upaṭṭhitampi devalokaṃ chaḍḍetvā nikantivasena suvaṇṇa sivikāya gacchantiyā deviyā kucchimhi paṭisaṇdhiṃ gaṇhi.

Sā dasamāsaccayena puttaṃ vijāyi. Tassa gāmaṇi abhayoti nāmaṃ kariṃsu. Aparabhāge aparampi tassa tissoti nāmaṃ kariṃsu. Gāmaṇi kumāro kamena vaḍḍhento soḷasa vassiko hutvā hatthassa tharā sippesu kovido tejobala parakkama sampanno ahosi. Atha kho kākavaṇṇatissa rājā naṇdhimitto-suranimmalo-mahāseno-goṭhayimbaro-theraputtābha- yo-bharaṇo-veḷusumano -khañcadevo-phussadevo-labhiyyavasabhoti ime dasāmahāyodhe puttassa santike ṭhapetvā vāsesi.

Tesaṃ uppattikathā mahāvaṃsato gahetabbā rājā dasamahāyodhānaṃ puttassa sakkārasamaṃsakkāraṃ kāresi tissakumāraṃ janapada rakkhanatthāya dīghavāpiyaṃ ṭhapesi athekadivasaṃ gāmiṇī kumāro attano balavāhana sampattiṃ disvā damiḷehi saddhiṃ yujjhassāmīti rañño kathāpesi. Rājā puttaṃ anurakkhanto alaṃ oragaṅganti nivāresi. So yāva tatiyaṃ kathāpesi rājā kujjhitvā hemasaṅkhalikaṃ karotha baṇdhitvā rakkhissāmīti. Abhayo pitu rañño kujjhitvā palāyitvā malayaṃ agamāsi tato paṭṭhāya pitari duṭṭhattā duṭṭhagāmaṇīti paññāto rājā puttānaṃ kalahaṭṭhānaṃ āgamanatthāya yodhehi sapathaṃ kāresi.

Atha kākavaṇṇatissa rājā catusaṭṭhivihāre kāretvā catusaṭṭhi saṃvaccharāneva ṭhatvā kālamakāsi tissakumāro pitukālakatabhāvaṃ sutvā dīghavāpito āgantvā pitu sarīrakiccaṃ kāretvā mātaraṃ - kaṇḍula hatthiñca gahetvā bhātu bhayā dīghavāpiṃ agamāsi. Amaccā sannipatitvā taṃ pavattiṃ vatvā duṭṭhagāmaṇitissa santikaṃ pesesuṃ. So taṃ sāsanaṃ sutvā bhuttasālaṃ āgamma bhātu santikaṃ dūte pesetvā tato mahāgāmaṃ āgantvā abhisekaṃ patvā mātaraṃ kaṇḍulahatthiñca pesetūti yāva tatiyaṃ bhātu santikaṃ lekhā pesetvā apesana bhāvaṃ ñatvā yuddhāya nikkhami. Kumāropi yuddhasajjohutvānikkhami. Cuḷaṅgaṇiya piṭṭhiyaṃ dvinnaṃ bhātūnaṃ mahāyuddhaṃ ahosi.

[SL Page 049] [\x 49/]

Te kira yodhā sapathassa katattā tesaṃ yuddhe sahāyā na bhaviṃsu. Tadā rañño anekasahassa manussā mariṃsu. Rājā parajjitvā tissāmaccaṃ dighatuṇikaṃ vaḷavañca gahetvā palāyi. Kumāro pacchato pacchato anubaṇdhi. Antare bhikkhu pabbataṃ māpesuṃ. Taṃ disvā kumāro bhikkhusaṅghassa kammanti ñatvā nivatti rājā palāyitvā kappaṇdakara nadiyā jalamālatitthaṃ nāma gantvaṃ chātomhiti āha. Amacco suvaṇṇasarake pakkhittabhattā niharitvā adāsi.

Rājā kālaṃ sallakkhetvā saṅghassa datvā bhuñjāmiti saṅghassa-amaccassa-vaḷavāya-attano cāti catubhāgaṃ katvā kālā ghosāpesi tadā piyaṅgudipato kuṭumbiyatissatthero nāma āgantvā purato aṭṭhāsi. Rājā theraṃ disvā pasannamānaso saṅghassa ṭhapitabhāgaṃ attano bhāgañca therassa patte pakkhipiṃ amaccopi attano bhāgaṃ pakkhipi vaḷavāpi dātukāmā ahosi. Tassābhippāyaṃ ñatvā amacco tassāpi bhāgaṃ patte pakkhipi.

Iti so rājā therassa paripuṇṇa bhattapattaṃ adāsi. Thero pattaṃ gahetvā gantvā gotamattherassa nāma adāsi. So pañcasata bhikkhu bhojetvā puna tato laddhehi bhāgehi pattapūretvā ākāse khipi patto gantvā rañño purato aṭṭhāsi tisso pattaṃ gahetvā rājānaṃ bhojetvā tato sayaṃ bhuñjitvā vaḷavaṃ bhojesi. Tato rājā sannāhaṃ cumbaṭakaṃ katvā pattaṃ vissajjesi. Tato gantvā therassa hatthe patiṭṭhāsi, rājā puna mahāgāmaṃ āgantvā senaṃ saṅkaḍḍivo saṭṭhisahassabalā gahetvā puna bhātarā saddhiṃ yujjhi tadā kumārassa aneka sahassaṃ manussā patiṃsu.

Kumāro palāyitvā vihāraṃ pavisitvā mahātherassa gehaṃ pāvisi.

Rājā pacchato pacchato anubaṇdhanto vihāraṃ paviṭṭhabhāvaṃ ñatvā nivatti pacchā therā te ubho bhātaro aññamaññaṃ khamāpesuṃ. Tadā rājā sassakammāni kāretuṃ tissakumāraṃ dīghavāpimeva pahiṇitvā sayampi bheraṃ carāpetvā sassakammāni kāresi. Atha mahājanassa saṅgahaṃkatvā kunte dhātuṃ nidhāpetvā balavāhana parivuto tissārāmaṃ gantvā saṅghaṃ vaṇditvā bhante sāsanaṃ jotetuṃ pāragaṅgaṃ gamissāmi sakkāretuṃ amhehi sahagāmino bhikkhu dethāti āha.

Saṅgho pañcasatabhikkhu adāsi. Rājā bhikkhusaṅghaṃ gahetvā kaṇḍulahatthimāruyha yodhehi parivuto mahatā balakāyena

[SL Page 050] [\x 50/]

Yuddhāya nikkhamitvā mahiyaṅgaṇaṃ āganantvā tattha damiḷehi saddhiṃ yujjhanto mahiyaṅgaṇe kañcuka thūpaṃ kāresi. Tassa thūpassa vibhāvanatthaṃ ayamānupubbakathā.

16
Bhagavā kira bodhite navame māse imaṃ dīpamāgantvā gaṅgātīre tiyojanāyate yojanavitthate mahānāgavanuyyāne yakkhasamāgamaṃ āgantvā tesaṃ yakkhānaṃ uparibhāge mahiyaṅgaṇa thūpassa ṭhāne vehāsayaṃ ṭhito vuṭṭhi vātaṇdhakārādīhi yakkhe santāsetvā tehi abhayaṃ yācito tumhākaṃ abhayaṃ dassāmi tumhe samaggā mayhaṃ nisīdanaṭṭhānaṃ dethāti āha.

Yakkhā, mārisa te imaṃ sakaladīpaṃ demi. Abhayaṃ no dehīti āhaṃsu. Tato bhagavā tesaṃ bhayaṃ apanuditvā tehi dinnabhabhūmiyaṃ cammakhaṇḍaṃ pattharitvā tattha nisinno tejokasiṇaṃ samāpajjitvā cammakhaṇḍaṃ samantato jāletvā vaḍḍhesi. Te cammakhaṇḍena abhibhūnā samantato sāgara pariyante rāsibhūtā ahesuṃ bhagavā iddhibalena giridīpaṃ nāma idhānetvā tattha yakkhe pavesetvā dīpaṃ yathāṭṭhāne ṭhapetvā cammakhaṇḍaṃ saṅkhipi tadā devatā samāgamo ahosi. Tasmiṃ samāgame bhagavā dhammaṃ desesi-tadā.

"Nekesaṃ pāṇakoṭīnaṃ-dhammābhisamayo ahū,
Saraṇesu ca sīlesu-ṭhitā āsuṃ asaṅkhiyā

Sotāpattiphalaṃ patvā-sele sumanakūṭake,
Mahāsumana deviṇdo-pūjiyaṃ yāci pūchiyaṃ.

Siraṃ parāmasitvāna-nilāmalasiroruhe,
Pāṇimatte adā kese tassa pāṇihito jino,

So taṃ suvaṇṇicaṅgoṭaṃ-carenādāya satthuno, nisinnaṭṭhāna racite-nānāratanasañcaye.

Uccato sattaratane-ṭhapetvāna siroruhe,
Taṃ iṇdanīla thūpena-pidahesi namassi ca"

Parinibbute pana bhagavati dhammasenāpati sāri puttattherassa antevāsiko sarabhū nāmeko thero citakato gīvaṭṭhidhātu gahetvā bhikkhu saṅghaparivuto āgantvā tasmiṃyeva cetiye patiṭṭhāpetvā meghavaṇṇapāsāṇehi chādetvā dvādasa hatthubbedhaṃ thūpaṃ kāretvā pakkāmi. Atha devānampiyatissa rañño bhātā cūḷābhayo nāma taṃ abbhutaṃ cetiyaṃ disvā tiṃsahatthubbedhaṃ cetiyaṃ kāresi. Idāni duṭṭhagāmaṇīpi abhayarājā mahiyaṅgaṇaṃ āgantvā tattha damiḷe maddanto asitihatthubbedhaṃ kañcukacetiyaṃ kāretvā pūjamakāsi.

[SL Page 051] [\x 51/]

Evamaccāyikaṃ kammaṃ-karontāpi guṇākarā,
Karonti puññaṃ sappaññā-saṃsārabhasa bhīrukāti.

Mahiyaṅgana thūpa kathā

17
Tato rājā damiḷehi saddhiṃ yujjhitvā chattadamiḷaṃ gaṇhitvā tatra bahu damiḷe ghātetvā ambatitthaṃ āgantvā ambadamiḷaṃ catūhi māsehi gaṇhi. Tato oruyha mahabbale sattadamiḷe ekāheneva gaṇhi tato antarasobbhe mahākoṭṭha damiḷaṃ-doṇagāme gavara damiḷaṃ-hālakole mahissariya damiḷaṃ-nāḷisobbhe nāḷika damiḷaṃ-dighābhasagallamhi dighābhaya damiḷaṃ gaṇhi. Tato kacchatitthe kiñcisīsa damiḷaṃ catūhi māsehi gaṇhi tato veṭha nagare tāḷa damiḷaṃ, bhāṇakadamiḷañca-vahiṭṭhe vahiṭṭha damiḷaṃ=gāmaṇimhi gāmaṇi damiḷaṃ-kumbugāmamhi kumbu damiḷaṃ-naṇdika gāmamhi naṇdika damiḷaṃ-khāṇugāmamhi khāṇu damiḷaṃ-tambunnagāmake mātula bhāgineyye dve damiḷe gaṇhi tadā-

"Ajānitvā sakaṃ senaṃ-ghātenti sajanā iti,
Sutvāna saccakiriyaṃ-akari tattha bhupati.

Rajjasukhāya vāyāmo-nāyaṃ mama kadāpi ca,
Sambuddhasāsanasseva-ṭhapanāya ayaṃ mama.

Tena saccena me senā-kāyopagata bhaṇḍakaṃ,
Jālavaṇṇaṃva hotūti-taṃ tatheva tadā ahu"

Evaṃ rājā gaṅgātīre damiḷe ghātesi. Ghātita so sabbe āgantvā vijita nagare pavisiṃsu. Tadā rājā vijita nagaraṃ gaṇhituṃ vīmaṃsanatthāya āgacchantaṃ naṇdhimittaṃ disvā kaṇḍulaṃ muñcesi. Kaṇḍulopi taṃ gaṇhituṃ āgañchi tadā naṇdhimitto hatthetahi ubho dante bāḷhaṃ gahetvā pīḷetvā ukkuṭikaṃ nisīdāpesi. Rājā ubho vimaṃsetvā vijitanagaraṃ āgato. Tato dakkhiṇadvāre yodhānaṃ mahāsaṅgāmo ahosi puratthimadvāre veḷusumano assaṃ āruyha bahū damiḷe ghātesi damiḷā anto pivisitvā dvāraṃ thakesuṃ. Tato rājā yodhe vissajjesi, kaṇḍulahatthi naṇdhimitto suranimmalo ca dakkhiṇadvāre kammaṃ kariṃsu mahāsoṇo goṭhayimbaro theraputtābhayo cāti ime tayo itaresu tīsu dvāresu kammaṃ kariṃsu.

Tañca nagaraṃ parikhāttaya parikkhittaṃ, daḷha pākāra gopuraṃ, ayo dvārayuttaṃ ahosi kaṇḍulo jāṇuhi ṭhatvā silā sudhā iṭṭhakā bhiṇditvā ayodvāraṃ pāpuṇi tadā damiḷā gopure ṭhatvā

[SL Page 052] [\x 52/]

Nānāvudhāni khipiṃsu pakka ayoguḷe cevapakkaṭṭhita silesañca hatthipiṭṭhiyaṃ pakkhipiṃsu: tadā kaṇḍulo vedanaṭṭo udakaṭṭhānaṃ gantvā udake ogāhi. Tadā goṭhayimbaro na idaṃ surāpānaṃ bhavati. Ayodvāra vighāṭanaṃ nāma, gaccha dvāraṃ vighāṭehīti āha. Taṃ sutvā jātābhimāto kuñcanādaṃ katvā udana uggamma thale aṭṭhāsi atha hatthivejjo silesaṃ dhovitvā osadhaṃ akāsi.
Tato rājā hatthiṃ āruyha pāṇinā kumbhe parāmasitvā sakala laṅkātale rajjaṃ tava dammīti tosetvā varabhojanaṃ bhojetvā vaṇaṃ sāṭakena veṭhetvā suvammītaṃ katvā vammapiṭṭhiyaṃ mahisacammaṃ sattaguṇaṃ katvā baṇdhitvā tassupari telacammaṃ baṇdhitvā taṃ vissajjesi so asani viyagajjanto gantvā dāṭhāhi padaraṃ vijjhitvā pādena ummāraṃ hani. Dvāraṃ bāhāhi saddhiṃ ayodvāraṃ mahāsaddena bhūmiyaṃ pati. Gopure dabbasambhāraṃ pana hatthipiṭṭhiyaṃ patantaṃ disvā naṇdhimitto bāhāhi paharitvā pavaṭṭesi tadā kaṇḍulo dāṭhāpīḷanaveraṃ chaḍḍhesi.

Tato kaṇḍulo attano piṭṭhiṃ ārūhanatthāya naṇdhimittaṃ olokesi. So tayā katamaggena na pavisissāmīti aṭṭhārasa hatthubbedhaṃ pākāraṃ bāhunā paharitvā aṭṭhusahappamāṇaṃ pākārappadesaṃ pātetvā suranimmalaṃ olokesi sopi tena katamaggaṃ anicchanto pākāraṃ laḍḍītvā nagarabbhantare pati goṭhayimbaropi - soṇopi - theraputtābhayopi ekeka dvāraṃ bhiṇditvā pavisiṃsu-tato.

"Hatthi gahetvā rathacakkaṃ-mitto sakaṭa pañjaraṃ,
Nāḷikerataruṃ goṭho-nimmalo khaggamuttamaṃ.

Tālarukkhaṃ mahāsoṇo-theraputto mahāgadaṃ,
Visuṃ visuṃ vīthigatā-damiḷe nattha cuṇṇayuṃ"

Evaṃ vijitanagaraṃ catūhi māsehi bhiṇditvā damiḷe māretvā tato garilokaṃ nāma gantvā giriya damiḷaṃ aggahesi. Tato mahela nagaraṃ gantvā catūhi māsehi mahela rājānaṃ gaṇhiṃ tato rājā anurudhapuraṃ gacchanto paritokāsapabbate nāma khaṇdhāvāraṃ nivāsetvā tattha taḷākaṃ kāretvā jeṭṭhamūlamāsamhi udakakīḷaṃ kīḷi. Eḷāropi duṭṭhagāmaṇissa āgatabhāvaṃ sutvā amaccehi saddhiṃ mantetvā sve yuddhaṃ karissāmāti nicchayaṃ akāsi punadivase sannaddho mahāpabbata hatthiṃ āruyha mahā balakāya parivuto nikkhami. Gāmaṇīpi mātarā saddhiṃ mantetvā dvattiṃsa bala koṭṭhake kāretvā chattadhare rājarūpake tattha tattha ṭhapesi. Abbhantara koṭṭhake sayaṃ aṭṭhāsi.

[SL Page 053] [\x 53/]

Tato saṅgāme vattamāne eḷāra rañño dīghajattu nāma mahā yodho khaggaphalakaṃ gahetvā bhūmito aṭṭhārasa hatthaṃ nabhamuggantvā rājarūpaṃ chiṇditvā paṭhamaṃ bala koṭṭhakaṃ bhiṇdi evaṃ sesepi balakoṭṭhake bhiṇditvā mahāgamaṇinā ṭhataṃ balakoṭṭhakaṃ āgami. Tadā suranimmalo rañño parigacchantaṃ disvā attano nāmaṃ sāvetvā taṃ akkosi taṃ sutvā dīghajantu paṭhamaṃ imaṃ māremīti kujjhitvā ākasamabbhuggantvā attanopari otarantaṃ disvā saranimmalo attano phalakaṃ upanāmesi. Itaropi phalakena saddhiṃ taṃ bhiṇdissa mīti cintetvā phalakaṃ pahari. Itaro phalakaṃ muñci, dīghajantu phalakaṃ chiṇdanto bhūmiyaṃ pati. Suranimmalo taṃ sattiyā pahari, phussadevo taṃ khaṇe saṅkhaṃ dhami, asanisaddo viya ahosi ummādappattā viya manussā ahesuṃ. Tato damiḷa senā bhijjittha, eḷāro palāyittha tadāpi bahu damiḷe ghātesuṃ.

"Tattha vāpijalaṃ āsi-hatānaṃ lohitāvilaṃ,
Tasmā kulatthavāpīti-nāmato vissutā ahū

Carāpetvā tahiṃ bheriṃ-duṭṭhagāmiṇi bhūpati,
Na hanissatu eḷāraṃ-maṃ muñciya paro iti.

Sannaddho sayamāruyha-sannaddhaṃ kaṇḍulaṃ kariṃ,
Eḷāraṃ anubaṇdhanto-dakkhiṇadvāra māgami.

Pure dakkhiṇabhāgamhi-ubho yujjhiṃsu bhūmipā,
Tomaraṃ khipi eḷāro-gāmaṇi taṃ avañcayi

Vijjhāpesi ca dantehi-taṃ hatthiṃ sakahatthinā,
Tomaraṃ khipi eḷāro-sahatthi tattha so pati,

Tato vijita saṅgāmo-sayoggabalavāhano,
Laṅkā ekātapattaṃ so-katvāna pāvisi puraṃ."

Atha rājā nagare bheriṃ carāpetvā samantā yojanappamāṇe manusse sannipātetvā eḷāra rañño sarīraṃ mahantaṃ sakkāraṃ kāretvā kūṭāgārena netvā jhāpetvā tattha teciyaṃ kāretvā parihāramadāsi. Ajjapi rājāno taṃ padesampatvā bheriṃ na vādāpenti. Evaṃ duṭṭhagāmaṇi abhaya mahārājā dvattiṃsa damiḷa rājāno māretvā laṅkādīpaṃ ekacchattamakāsi.

Yadā duṭṭhagāmaṇi vijitaṃ nagaraṃ gaṇhi tadā dīghajantu yodho eḷāraṃ upasaṅkamitvā attano bhāgineyyassa bhallukassa yodha bhāvaṃ ācikkhitvā idhāgamanatthāya tassa santikaṃ pesesi. Bhallukopi eḷārassa daḍḍhadivasato sattame divase saṭṭhiyā

[SL Page 054] [\x 54/]

Purisa sahassehi saddhiṃ otiṇṇo rañño matabhāvaṃ sutvāpi lajjāya yujjhissāmīti mahātitthato nikkhamitvā kolambahālake nāma gāme khaṇdhāvāraṃ nivesesi. Rājāpi tassā 'gamanaṃ sutvā sannaddho kaṇḍulaṃ āruyha yodhaparivuto mahatā balakāyena abhinikkhami. Phussadevopi pañcāvudha sannaddho rañño pacchimāsane nisīdi. Bhallukopi pañcāvudha sannaddho hatthiṃ āruyha rājābhimukho agañchi. Tadā kaṇḍulo tassa vegamaṇdi bhāvatthaṃ sanikaṃ sanikaṃ paccosakaki senāpi hatthinā saddhiṃ tatheva paccosakaki.

Rājā phussadevaṃ āha ayaṃ hatthi pubbe aṭṭhavīsatiyā yuddhesu apaccosakakitvā idāni kasmā pana paccosakkatīti. So āhādeva. Amhākameva jayo ayaṃ gajo jayabhūmiṃ avekkhanto paccosakkati jayabhūmiṃ patvā ṭhassatīti: nāgopi paccosakakitva pura devassa passe mahāvihāra sīmante aṭṭhāsi.

Tato bhalluko rājābhimukhā āgantvā rājānaṃ uppaṇḍesi rājāpi khaggatalena mukhaṃ pidhāya taṃ akkosi rañño mukhe vijjhissāmīti saraṃ khipi. So khaggatala māgaccabhūmiyaṃ pati, bhalluko mukhe viddhesmiti saññāya ukkuṭṭhi, akāsi tadā rañño pacchimāsane nisinno phussadevo rañño kuṇḍalaṃ ghaṭento tassa mukhe kaṇḍaṃ pātesi rañño pāde katvā patamānassa jāṇumhi aparena kaṇḍena vijjhitvā rañño sīsaṃ katvā pātesi. Rājā laddhajayo nagaraṃ āgantvā saraṃ āharāpetvā puṅkhena ujukaṃ ṭhapāpetvā taṃ pamāṇaṃ kahāpaṇarāsiṃ katvā phussadevassa adāsi.

Evaṃ laṅkārajjaṃ ekacchattaṃ katvā rājā yodhānaṃ yathānurūpaṃ ṭhānantaraṃ adāsi. Theraputtābhayo pana dīyamānaṃ ṭṭhānantaraṃ na gaṇhi kasmā na gaṇhasiti pucchino yuddhaṃ atthi mahārājāti āhaṃ. Idāni ekarajje kate kiṃ nāma yuddhanti pucchite kilesa corehi yujjhissa mīti āha. Rājā punappunaṃ nivāresi sopi punappuna yācitvā rājānuññāya pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā pañca khīṇāsavasata parivāro ahosi.

Tato rājā attano pāsādatale sirīsayanagato mahatiṃ sampattiṃ oloketvā akkhobhiṇi senāghātaṃ anussari. Anussarantassa rañño mahantaṃ demanassaṃ uppajji sagga maggantarāyo me bhaveyyāti.

Tadā piyaṅgudīpe arahanto rañño paricitakkaṃ ñatvā taṃ assāsetuṃ aṭṭha arahante pesse. Te āgantvā āgatabhāvā

[SL Page 055] [\x 55/]

Nivedetvā pāsādatalaṃ abhiruhiṃsu rājā there vaṇditvā āsane nisīdāpetvā āgata kāraṇaṃ pucchi. Therāpi āgata kāraṇaṃ vatvā rañño tena kammunā sagga-mokkhantarāyabhāvaṃ bodhetva pakkamiṃsu rājā tesaṃ vacanaṃ sutvā assāsaṃ paṭilabhitvā vaṇditvā (te vissajjetvā) sirisayanagato puna cintesi.
Mātipitaro kho pana mā co kadācipi vinā saṅghena āhāraṃ bhuñjathāti amhehi sapathaṃ kāresuṃ bhikkhusaṅghassa adatvā bhuttaṃ atthi nu kho natthiti cintayanto satisammosena saṅghassa adatvā pātarāsakāle paribhuttaṃ ekaṃyeva maricavaṭṭiṃ addasa. Disvā ca ayuttaṃ mayā kataṃ daṇḍakammaṃ me kātabbantī cintesi atha rājā chattamaṅgala sattāhe vītivatte mahatā rājānubhāvena mahantena kīḷāvidhānena udakakīḷaṃ kīḷituṃ abhisittānaṃ rājunaṃ cārittānu pālanatthañca tissavāpiṃ agamāsi. Rañño sabbaṃ paricchadaṃ upāhanachattāni ca maricavaṭṭi vihāraṭṭhānamhi ṭhapayiṃsu.

Tatrāpi thūpaṭṭhāne rājapurisā rañño sadhātukaṃ kuntaṃ ujukaṃ ṭhapesuṃ. Rājā divasabhāgaṃ orodha parivuto kīḷitvā sāyaṇhe jāte nagaraṃ gamissāma kuntaṃ vaḍḍhethāti āha. Rājapurisā kuntaṃ gaṇhantā cāletuṃ nāsakkhiṃsu rājasena, taṃ acchariyaṃ disvā samāgantvā gaṇdhamālādīhi pūjesi rājāpi mahantaṃ acchariyaṃ disvā haṭṭhamānaso samantā ārakkhaṃ saṃvidahitvā nagaraṃ pāvisi.

Tato rājā kuntaṃ parikkhipāpetvā cetiyaṃ taṃ parikkhipāpetvā vihārañca kāresi. Vihāro tīhi saṃvaccharehi niṭṭhāsiṃ rājā vihāramahatthāya saṅghaṃ sannipātesi bhikkhūnaṃ satasahassāni bhikkhunīnaṃ navuti sahassāni sannipatiṃsu tasmiṃ samāgame rājā saṅghaṃ vaṇditvā evamāha bhante vissaritvā vinā saṅghena maricavaṭṭikaṃ paribhuñjiṃ tadatthaṃ daṇḍakammaṃ me hotūti-sacetiyaṃ maricavaṭṭiyaṃ vihāraṃ kāresiṃ patigaṇhātu bhante saṅgho sacetiyaṃ vihāranti dakkhiṇodakaṃ pātetvā bhikkhusaṅghassa vihāraṃ adāsi.

Vihārassa samantato bhikkhusaṅghassa nisīdanatthāya mahantaṃ maṇḍapaṃ kāresi maṇḍapa pādā abhayavāpiyā jale patiṭṭhitā ahesuṃ. Sesokāse kathācanatthi. Tattha bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ mahādānaṃ datvā sabbaparikkhāraṃ adāsi. Tattha saṅghattherena laddha parikkhāro satasahassagghanako ahosi
[SL Page 056] [\x 56/]

Evaṃ-

"Yuddhe dāne ca sūrena-sūrinā ratanattame,
Pasannāmalacittena-sāsanujjotanatthinā.

Raññā kataññänā tena-thūpakārāpanādito,
Vihāramahanantāni - pūjetuṃ ratanattayaṃ.

Pariccattadhanānettha-anagghāni vimuñciya,
Sesāni honti ekāya-ūnā visatikoṭiyo."

Evaṃ sapañño bhidūre asāre,
Dehe dhane saṅgamatikkamitvā
Katvāna puññaṃ sukhasādanatthaṃ,
Sāraṃ gahetuṃ satataṃ yateyyāti.

Marīcavaṭṭi vihāra kathā.

18
Tato rājā cintesi mahāmahiṇdatthero kira mama ayyakassa devānampiyatissa rañño evamāha. Nattā te mahārāja duṭṭhagāmaṇi abhayo visaṃ hatthasatikaṃ sovaṇṇamāliṃ thūpaṃ kāressati. Saṅghassa ca uposathāgārabhūtaṃ navabhūmakaṃ lohapāsādaṃ kāressatīti cintetvā ca pana olokento rājagehe karaṇḍake ṭhapitaṃ suvaṇṇapaṭṭalekhaṃ disvā taṃ vācesi. Anāgate cattālīsaṃ vassasataṃ atikkamma kākavaṇṇatissassa putto duṭṭhagāmaṇi abhayo idañcidañca kāressatīti sutvā haṭṭho udaggo appoṭhesi-ayyena kira vatamhi diṭṭho mahā mahiṇdenāti.

Tato pātova mahāmeghavanaṃ gantvā bhikkhusaṅghaṃ sannipātetvā etadavoca: bhante bhikkhusaṅghassa uposathāgāraṃ katvā devavimāna sadisaṃ pāsādaṃ kāressāmi devalokaṃ pesetvā paṭe vimānākāraṃ likhāpetvā me dethāti: saṅgho aṭṭha khīṇāsave pesesi. Te tāvatiṃsabhavanaṃ gantvā dvādasayojanubbedhā aṭṭhacattālīsa yojana parikkhepaṃ kūṭāgāraṃ sahassa patimaṇḍitaṃ navabhūmakaṃ sahassagabbhaṃ khīraṇa devadhītāya puññānubhāvanibbattaṃ ākāsaṭṭhaṃ ratanapāsādaṃ oloketvā hiṅgulakena paṭe tadākāraṃ likhitvā ānetvā bhikkhusaṅghassa adaṃsu saṅgho rañño pāhesi.

Taṃ disvā rājā tuṭṭhamānaso tadā taṃ lekhatulyaṃ lohapāsādaṃ kāresi. Kammantārambha kāle pana catusu dvāresu aṭṭhasatasahassāni hiraññāni ṭhapāpesi tadā catusu dvāresu sahassa sahassaṃ vatthapuṭāni ceva guḷa-tela-sakkhara-madhupurā anekasahassacāṭiyo

[SL Page 057] [\x 57/]

Ca ṭhapāpesi. Pāsāde amūlakena kammaṃ na kātabbanti bheriṃ cārapetvā amūlakena katakammaṃ agghāpetvā kārakānaṃ mūlaṃ dāpesi. Pāsādo ekekena passena hatthasata hatthasatappamāṇo ahosi tathā ubbedhana, navabhūmāyo cassa ahesuṃ ekekissā bhūmiyā sataṃ sataṃ kūṭāgārāni, tāni sabbānipi ratanakhacitāni ceva suvaṇṇa kiṅkiṇikāpanti parikkhittāni ca ahesuṃ tesaṃ kūṭāgārāni nānāratana bhūsikā pavāḷa vedikā ceva, tāsaṃ padumāni ca nānāratana vicittāneva ahesuṃ. Tathā sahassagabbhā ca nānāratana khacitā sīyapañjara vibhūsitā ca. Vessavanassa nārivābhanayānaṃ sutvā tadākāraṃ majjhe ratana maṇḍapaṃ kāresi.
So anekehi ratanatthambhehi sīhavyagghādi rūpehi devatā rūpehi ca patimaṇḍito samantato olambaka muttā jālena ca parikkhitto ahosi pavāḷavedikā cassa pubbe vuttappakārāva sattaratana vicittamaṇḍapa majjhe pana eḷikamaya bhūmiyā dantamaya pallaṅko ahosi apassenampi dantamayameva, so suvaṇṇasuriyamaṇḍalehi rajata caṇda maṇḍalehi muttāmaya tārakāhi ca vicitto tattha tattha yathārahaṃ nānāratanamaya padumāni ceva pasāda janakāni ca jātakāni antarantarā suvaṇṇalatāyo ca kāresi. Tattha mahagghaṃ paccattharaṇaṃ attharitvā manuññaṃ danta vijaniṃ ṭhapesi. Pavāḷamaya pādukā kāresi. Tathā pallaṅkassopari eḷikabhūmiyā patiṭṭhitaṃ rajatamayadaṇḍaṃ setaccattaṃ kāresi. Tattha sattaratanamayāni aṭṭhamaṅgalāni antarantarā ca maṇimuttāmayā catuppāda pantiyo ca kāresi. Chattante cassa ratanamaya ghaṇṭāpantiyo olambiṃsu.

Pāsādo chattaṃ pallaṅko maṇḍapo cāti cattāro anagghā ahesuṃ mahagghāni mañcapīṭhāni paññatvo tattha mahagghāni kambalāni bhummattharaṇāni attharāpesi āvamana kumhi uḷuṅko ca sovaṇṇamayāyeva ahesuṃ. Sesa paribhoga bhaṇḍesu vattabbameva natthi dvārakoṭṭhakopi manohara pākārena parikkhitto. Tambalohiṭṭhikābhi pana chāditattā pāsādassa lohapāsādoti vohāro ahosi.

Evaṃ tāvatiṃsabhavane devasabhā viya pāsādaṃ niṭṭhāpetvā saṅghaṃ sannipātesi. Maricavaṭṭi vihāramage viya saṅgho sannipati. Paṭhamabhūmiyaṃ puthujjanā yeva aṭṭhaṃsu dutiyabhūmiyā tepiṭakā, tatiyādisu tīsu bhūmisu kamena sotāpanna - sakadāgāmi - anāgāmino, upari catusu bhūmisu khīṇāsavā yeva aṭṭhaṃsu. Evaṃ saṅghaṃ sannipātetvā saṅghassa pāsādaṃ datvā maricavaṭṭi vihāramahe viya sattāhaṃ mahādānamadāsīti.

[SL Page 058] [\x 58/]

"Pāsādahetu cattāni-mahācāgena rājinā,
Anagghāni ṭhapetvāna-ahesuṃ tiṃsakoṭiyo."

Pahāya gamanīyantaṃ-datvāna dhanasañcayaṃ,
Anugāmidhanaṃ dānaṃ-evaṃ kubbanti paṇḍitā

19
Athekadivasaṃ rājā satasahassaṃ vissajjetvā mahābodhi pūjaṃ kāretvā nagaraṃ pavisanto thūpaṭṭhāne patiṭṭhitaṃ silāthūpaṃ disvā mahiṇdattherena vuttavacanaṃ anussaritvā mahāthūpaṃ kāressāmīti katasanniṭṭhāno nagaraṃ pavisitvā mahaṃtalaṃ āruyha subhojanaṃ bhuñjitvā sirisayanagato evaṃ cintesi mayā damiḷe maddamānena ayaṃ loko ativiya pīḷito, kena nu kho upāyena lokassa piḷanaṃ akatvā dhammena samena mahā cetiyassa anucchavikaṃ iṭṭhakā uppādessāmīti taṃ cintitaṃ chattaṃ adhivatthā devatā jānitvā rājā evaṃ cintesīti ugghosesi.

Paramparāya devalokepi kolāhalamahosi taṃ ñatvā sakko devarājaṃ vissakammaṃ āmantetvā 'tāta! Vissa kamma! Duṭṭhagāmaṇi abhaya mahārājā mahā cetiyassa iṭṭhakatthāya cintesi. Tvaṃ gantvā uttarapasse nagarato yojanappamāṇe ṭhāne gambhira nadiyā tīre iṭṭhakā māpetvā ehi'ti pesesi.

Taṃ ñatvā vissakamma devaputto āgantvā tatthe va mahācetiyānucchavikaṃ iṭṭhakā māpetvā devapurameva gato. Puna divase eko sunakhaluddo sunakhe gahetvā araññaṃ gantvā tattha tattha vicaranto taṃ ṭhānaṃ patvā iṭṭhakā adisvā ca nikkhami. Tasmiṃ khaṇe ekā bhummā devatā tassa iṭṭhakā dassetuṃ mahantaṃ godhāvaṇṇaṃ gahetvā luddassa sunakhānañca attānaṃ dassetvā tehi anubaddho iṭṭhakābhimukhaṃ attvā antaradhāyi.

Sunakhaluddo iṭṭhakā disvā amhākaṃ rājā thūpaṃ kāretukāmo, mahanto vata no paṇṇākāro laddhoti haṭṭhamānaso puna divase pātoca āgantvā attanā diṭṭhaṃ iṭṭhaka paṇṇākāraṃ rañño nivedesi. Rājā taṃ sāsanaṃ sutvā attamano hutvā tassa mahantaṃ sakkāraṃ kāretvā taṃ yeva iṭṭhaka gopanaṃ kāresi. Tato rājā ahameva iṭṭhakolokanatthāya gacchāmi - kuntaṃ vaḍḍhethāti āha.

Tasmiṃ yeva khaṇe puna aññaṃ sāsanaṃ āhariṃsu. Nagarato tiyojanamatthake ṭhāne pubbuttarakaṇṇe ācāra viṭṭhigāme tiyāmarattiṃ abhippavaṭṭe deve soḷasa karīsappamāṇe padese suvaṇṇabījāni uṭṭhahiṃsu. Tāni pamāṇato ukkaṭṭhāni vidatthippamāṇāni. Omakāni aṭṭhaṅgulappamāṇāni ahesuṃ, atha vibhātāya

[SL Page 059] [\x 59/]

Rattiyā gāmavāsino suvaṇṇabijāni disvā rāchā'rahaṃ vata bhaṇḍaṃ uppannanti samantato ārakkhā saṃvidahitvā suvaṇṇabījāni pātiyaṃ pūretvā āgantvā rañño dassesuṃ rājā tesampi yathārahaṃ sakkāraṃ kāretvā te yeva suvaṇṇa gopake akāsi.

Atha tasmiṃyeva khaṇe aññaṃ sāsanaṃ āhariṃsu. Nagarato pācīnapasse sattayojana matthako ṭhāne pāragaṅgāya tambaviṭṭhi nāma janapade tambalohaṃ uppajji. Gāmikā pātiṃ pūretvā tambalohaṃ gahetvā āgantvā rañño dassesuṃ rājā yathānurūpaṃ sakkāraṃ tesampi kāretvā te yeva gopake akāsi.

Tadanantaraṃ aññaṃ sāsanaṃ āhariṃsu. Purato catuyojanamatthako ṭhāne pubbadakkhiṇa kaṇṇe sumanavāpigāme uppalakuruviṇda missakā bahū maṇayo uppajjiṃsu gāmikā pātiṃ pūretvā āgantvā mānayo rañño dassesuṃ. Rājā tesampi sakkāraṃ kāretvā teyeva gopake akāsi.

Tadanantaraṃ aññampi sāsanaṃ āhariṃsu. Nagarato dakkhiṇa passe aṭṭhayojana matthake ṭhāne ambaṭṭhakola janapade ekasmiṃ leṇe rajataṃ uppajji tasmiṃ samaye nagaravāsiko eko vāṇijo bahūhi sakaṭehi haḷiddi siṅgiverādīnamatthāya malayaṃ gato, leṇassa avidūre sakaṭāni muñcitvā patodadāruṃ pariyesanto taṃ pabbataṃ abhirūḷho ekaṃ paṇasayaṭṭhiṃ addasa.

Tassa mahantaṃ cāṭippamāṇaṃ ekameva paṇasa phalaṃ naruṇayaṭṭhiṃ nāmetvā heṭṭhā pāsāṇapiṭṭhiyaṃ aṭṭhāsi. So taṃ phalabhārena namitaṃ disvā upagantvā hatthena parāmasitvā pakkabhāvaṃ ñatvā vaṇṭaṃ chiṇdi paṇasayaṭṭhi uggantvā yaṭāṭṭhānaṃ aṭṭhāsi vāṇijo aggaṃ datvā bhuñjissāmīti cintetvā kālaṃ ghosesi. Tadā cattāro khīṇāsava āgantvā tassa purato pāturahesuṃ. Vāṇijo te disvā attamano pāde vaṇditvā nisīdāpetvā tassa phalassa vaṇṭāsamantā vāsiyā tacchetvā apassayaṃ luñcitvā apanāmesi. Samantato yusaṃ otaritvā apassayānitaṃ āvāṭaṃ pūresi vāṇijo manosilodakavaṇṇa paṇasayusaṃ patte pūretvā adāsi. Te khīṇāsavā tassa passantasseva ākāsamabbhuggantvā pakkamiṃsu.

So puna kālaṃghosesi aññe cattaro khīṇāsavā āgamiṃsu. Tesampi hatthato patte gahetvā suvaṇṇavaṇṇehi pana samiñjehi pūretvā adāsi tesu tayo therā ākāsena pakkamiṃsu itaro iṇdaguttatthero nāma khīṇāsavo tassa taṃ

[SL Page 060] [\x 60/]

Rajataṃ dassetukāmo upari pabbatā otaritvā tassa leṇassa avidūre nisīditvā paṇasa miñjaṃ paribhuñjati upāsako therassa gatakāle avasesa miñjaṃ attanāpi khāditvā sesakaṃ bhaṇḍikaṃ katvā ādāya gacchanto theraṃ disvā udakañca pattadhovanasākhañca adāsi.

Theropi leṇadvārena sakaṭa samīpagāmi maggaṃ māpetvā iminā maggena gaccha upāsakāti āha. So theraṃ vaṇditvā tena maggena gacchanto leṇadvāraṃ patvā samantā leṇaṃ olokento taṃ rajatarāsiṃ disvā rajatapiṇḍaṃ gahetvā cāsiyā chiṇditvā rajatabhāvaṃ ñatvā mahantaṃ sajjhapiṇḍaṃ gahetvā sakaṭa santikaṃ gantvā tiṇodaka sampanne ṭhāne sakaṭāni nivesetvā lahuṃ anurādhapuraṃ gantvā raññño dassetvā tamatthaṃ nivedesi rājā tassāpi yathārahaṃ sakkāraṃ kāresi.

Tadantaraṃ aññampi sāsanaṃ āhariṃsu nagarato pacchima disābhāge pañca yojana matthake ṭhāne uruvela pabbata mahāmalakamattā pacāḷa missakā saṭṭhi sakaṭappamāṇamuttā samuddato thalamuggamiṃsu kevaṭṭā disvā rājārahaṃ vata bhaṇḍaṃ uppannanti rāsiṃ katvā ārakkhaṃ datvā pātiṃ pūretvā āgantvā rañño dassetvā tamatthaṃ nivedesuṃ. Rājā tesampi yathārahaṃ sakkāraṃ kāresi.

Puna aññaṃ sāsanaṃ āhariṃsu nagarato pacchimuttara kaṇṇe sattayojana matthake ṭhāne peḷivāpi gāmassa vāpiyā otiṇṇa kaṇdare pulina puṭṭhe nisadapotappamāṇa dīghato vidatthicaturaṅgulā ummāpupphavaṇṇā cattāro mahāmaṇi uppajjiṃsu. Atheko matto nāma sunakhaluddo sunakhe gahetvā tattha vicaranto taṃ ṭhānaṃ patvā disvā rājārahaṃ vata bhaṇḍanti vālikāhi paṭicchādetvā āgantvā rañño nivedesi. Rājā tassāpi yathārahaṃ sakkāraṃ kāresi. Evaṃ rājā thūpatthāya uppannāni iṭṭhakādīni tadaheva assosi iṭṭhaka rajatānaṃ uppannaṭṭhānaṃ teneva nāmaṃ labhi.

Thūpasādhana lābha kathā

20
Atha rājā thūpatthāya uppannāni suvaṇṇādīni āharāpetvā bhaṇḍāgāresu rāsiṃ kāresi tato sabbasambhāre samatte visākha puṇṇamuposathadivase patta visākha nakkhatte mahāthūpakaraṇatthāya bhūmiparikammaṃ ārabhi. Rājā thupaṭṭhāne patiṭṭhāpitaṃ silāthūpaṃ harāpetvā thirabhāvatthāya samantato hatthipākāra pariyantaṃ gambhīrato sataratanappamāṇaṃ bhūmiṃ khanāpetvā paṃsuṃ

[SL Page 061] [\x 61/]
Apanetvā yodhehi guḷapāsāṇe attharāpetvā kammārakūṭehi āhanāpetvā cuṇṇavicuṇṇe kāresi.

Tato cammavinaddhehi pādehi mahā hatthīhi maddāpetvā pāsāṇakoṭṭimassupari navanīta mattikaṃ attharāpesi. Ākāsa gaṅgāyahi tipatitaṭṭhāne udakabindūni uggantvā samantā tiṃsa yojanappamāṇapadese patanti yattha sayañjātasālī uppajjatti taṃ ṭhānaṃ niccameva tintattā nintasīsakoḷaṃ nāma chātaṃ. Tattha mattikā sukhumuttā navanīta mattikāti vuccati.

Taṃ tato khīṇasavā sāmaṇerā āharanti tāya sabbattha mattikākiccanti ñātabbaṃ. Mattikopari iṭṭhakā attharāpesi. Iṭṭhakopari kharasukammaṃ, tassoparikuruviṇdapāsāṇaṃ, tassopariayojālaṃ, tassopari khīṇāsava sāmaṇerehi himavantato āhaṭaṃ sugaṇdhamārumbaṃ, tassopari khīrapāsāṇaṃ, tassopari eḷikapāsāṇaṃ, tassopari sīlaṃ attharāpesi. Sabbamattikākicce navanītamattikā eva ahosi.

Silāsatthāropari rasodaka santintena kapittha niyyāsena aṭṭhaṅgulabahalatambalohapaṭṭaṃ, tassopari tilatelayantintāya manosilāya sattaṅgula bahalaṃ rajatapaṭṭaṃ attharāpesi evaṃ rājā sabbākārena bhūmiparikammaṃ kārāpetvā āsāḷahi sukkapakkhassa cātuddasa divase bhikkhusaṅghā sannipātetvā evamāha. Sve puṇṇamuposathadivase uttarāsāḷha nakkhattena mahācetiye maṅgaliṭṭhakaṃ patiṭṭhāpessāmi sve thūpūṭṭhāne sabbo saṅgho santipatatūti nagare bheriṃ carāpesi mahājano uposathiko hutvā gaṇdhamālādīni gahetvā thūpaṭṭhāne sannipatatūti.

Tato visākhasiri devanāmake dve amacce āṇāpesi. Tumhe gantvā mahā cetiyaṭṭhānaṃ alaṅkarothāti. Te gantvā samantato rajatapaṭṭavaṇṇavālukaṃ okīrāpetvā lājapañcamakāni pupphāni vikiritvā kadalitoraṇaṃ ussāpetvā puṇṇaghaṭe ṭhapāpetvā maṇivaṇṇe veḷumhi pañcapaṇṇadhajaṃ baṇdhāpetvā gaṇdhasampannāni nānāvidha kusumānisaṇtharāpetvā nānāppakārehi taṃ ṭhānaṃ alaṅkariṃsu.

Atha rājā sakalanagarañca vihāragāmi maggañca alaṅkārāpesi pabhātāya rattiyā nagare catusu dvāresu massu kammatthāya nahāpite, nahāpanatthāyanahāpanake, alaṅkāratthāya kappakeva nānāvirāga vattha gaṇdhamālādīni ca sūpavyañjana sampannāni madhurabhattāni ca ṭhapāpetvā sabbe nagarā ca jānapadā ca yathāruciṃ massūkammaṃ kāretvā nahātvā bhuñjitvā vatthābharaṇādīhi alaṅkaritvā mahācetiyaṭṭhānaṃ āgacchantūti āyuttakehi ārocāpesi.

[SL Page 062] [\x 62/]

Sayampi sabbābharaṇa vibhūsito cattālīsa purisa sahassehi saddhiṃ uposako hutvā anekehi sumaṇḍita pasādhitehi amaccehi gahitārakkho alaṅkatāhi devakaññā̆pamāhi nāṭakitthihi parivuto amaragaṇa parivuto devarājā viya attano sirisampattihā mahājanaṃ tosayanto anekehi turiya saṅghuṭṭhehi vattamānehi aparaṇhe mahāthūpaṭṭhānaṃ upagañji. Mahā cetiyaṭṭhāna maṅgalatthāya puṭabaddhāni vatthāni aṭṭhuttara sahassaṃ ṭhapāpesi. Catusu passesu vattharāsiṃ kāresi tela-madhu-sakkara-phāṇitādīni ca ṭhapāpesi.

Atha nānādesato bahū bhikkhū āgamiṃsu rājagahā samantā iṇdiguttatthero nāma asīti bhikkhusahassāni gahetvā ākāsenāgañchi tathā bārāṇasiyaṃ isipatane mahā vihārato dhammasenatthero nāma dvādasa bhikkhusahassāni. Sāvatthiyaṃ jetavana vihārato piyadassi nāma thero saṭṭhi bhikkhu sahassāni vesāliyaṃ mahā vanato buddharakkhitatthero aṭṭhārasa bhikkhu sahassāni, kosambiyaṃ ghositārāmato mahādhammarakkhitatthero tiṃsa bhikkhusahassāni. Ujjeniyaṃ dakkhiṇagiri mahā vihārato dhammarakkhitatthero cattālīsa bhikkhusahassāni-

Pāṭaliputte asokārāmato mittiṇṇatthero bhikkhūnaṃ satasahassāni saṭṭhiñca sahassāni gaṇdhāra raṭṭhato attinna thero nāma bhikkhūnaṃ dve satasahassāni asītiñca sahassāni. Mahāpallava bhogato mahādevatthero bhikkhūnaṃ cattāri satasahassāni saṭṭhiñca sahassāni yonakaraṭṭhe alasaṇdā nagarato yonaka dhammarakkhitatthero tiṃsa bhikkhu sahassāni. Viñjhāṭavivattaniya senāsanato uttaratthero asīti bhikkhusahassāni. Mahābodhimaṇḍa vihārato cittaguttatthero tiṃsa bhikkhusahassāni vanavāsibhogato caṇdaguttatthero asīti bhikkhusahassāni. Kelāsa mahāvihārato suribhaguttatthero channavuti sahassāni gahetvā ākāsenāgañchi.

"Bhikkhūnaṃ dīpavāsīnaṃ-āgatānañca sabbaso,
Gaṇanāya paricchedo-porāṇehi na bhāsito,

Samāgatānaṃ bhikkhūnaṃ-sabbesaṃ taṃ samāgame,
Vuttā khīṇāsavāyeva-te channavuti koṭiyo."

Atha saṅgho parikkhitta pavāḷavedikā viya majjhe rañño okāse ṭhapetvā aññamaññaṃ aghaṭṭetvā aṭṭhāsi. Pācinapasse buddharakkhitanāmako khīṇāsāvatthero attanāsadisanāmake pañcasatakhīṇāsave gahetvā aṭṭhāsi. Tathā dakkhiṇapasse pacchimapasse

[SL Page 063] [\x 63/]

Uttarapasse ca dhammarakkhita - saṅgharakkhita - ānaṇda nāmakā khīṇāsavattherā attanā sadisanāmake pañcapañcasata khīṇāsave gahetvā aṭṭhaṃsu piyadassi nāma khīṇāsavatthero mahābhikkhusaṅghaṃ gahetvā pubbuttara kaṇṇe aṭṭhāsi.

Rājā kira saṅghamajjhaṃ pavisantoyeva sace mayā kayiramānaṃ cetiyakammaṃ anantarāyena niṭṭhaṃ gacchati pācina-dakkhiṇa-pacchima-uttarapassesu buddharakkhita-cammarakkhita-saṅgharakkhita-ānaṇda nāmakā therā attanāsadisanāmake pañcapañcasatabhikkhu gahetvā tiṭṭhantu piyadassi nāma thero pubbuttarakaṇṇe bhikkhusaṅghaṃ gahetvā tiṭṭhatūti cintesi. Therāpi rañño adhippāyaṃ ñatvā tathā ṭhitāti vadantī siddhatthero pana maṅgalo-sumano-padumo-sīvali-caṇdagutto-suriyagutto-iṇdagu- tto-sāgaro-cittaseno -jayaseno-acaloti imehi ekādasahi therehi parivuto puṇṇaghaṭe pūrato katvā puratthābhimukho aṭṭhāsi.

Atha rājā tathā ṭhitaṃ bhikkhusaṅghaṃ disvā pasannacitto gaṇdhamālādīhi pūjetvā padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā puṇṇasaṭaṭṭhānaṃ pavisitvā suyaṇṇakhīle paṭimukkaṃrajatamayaṃ paribbhamana daṇḍaṃ vijjamānamātāpitūnaṃ ubhato sujātena sumaṇḍita pasādhitena abhimaṅgala sammatena amaccaputtena gāhāpetvā mahantaṃ cetiyāvaṭṭaṃ kāretuṃ ārabhi. Tathā kārentaṃ pana siddhatthatthero nivāresi. Evaṃ kirassa ahosi - yadi mahārājā mahantaṃ cetiyaṃ karoti, aniṭṭhiteyeva marissati anāgate dupparihariyañca bhavissatīti. Tasmiṃ khaṇe bhikkhusaṅgho mahā rāja thero pāṇḍito, therassa vacanaṃ kātuṃ vaṭṭatīti āha.

Rājā bhikkhusaṅghassa adhippāyaṃ ñatvā thero karotīti maññamāno kīdisaṃ bhante pamāṇaṃ karomīti āha. Thero mama gatagataṭṭhānato cetiyāvaṭṭaṃ karohīti vatvā upadisanto āvijjhitvā agamāsi. Rājā therassa vuttanayena cetiyāvaṭṭaṃ kāretvā theraṃ upasaṅkamitvā nāmaṃ pucchitvā gaṇdhamālādīhi pūjetvā vambatvā parivāretvā ṭhite sesa ekādasa there ca upasaṅkamitvā pūjetvā vaṇditvā tesaṃ nāmāni ca pucchitvā paribbhamana daṇḍagāhakassa amacca puttassa tāma pucchi.

Ahaṃ deva suppatiṭṭhita brahmā nāmāti vutte tava pitā kiṃ nāmoti pucchitvāna naṇdiseno nāmāti vutte mātunāmaṃ pucchi. Sumanādevī nāmāti vutte sabbesaṃ nāmāni abhimaṅgalasammatāni, mayā kayaramānaṃ cetiyakammaṃ avassaṃ niṭṭhānaṃ gacchatiti haṭṭho ahosi, tato rājā majjhe aṭṭha suvaṇṇa

[SL Page 064] [\x 64/]

Ghaṭe rajataghaṭe ca ṭhapāpetvā te parivāretvā aṭṭhuttarasayassa puṇṇaghaṭe ṭhapāpesi.

Atha aṭṭha suvaṇṇiṭṭhakā ṭhapāpesi. Tāsu ekekaṃ parivāretvā aṭṭhuttarasata aṭṭhuttarasata rajatiṭṭhakāyo. Aṭṭhuttarasata aṭṭhuttarasata vatthāni ca ṭhapāpesi. Atha suppatiṭṭhita brahmanāmena amaccaputtena ekaṃ suvaṇṇiṭṭhakaṃ gāhāpetvā tena sadisa nāmehi ca jīvamānaka mātāpitūhi sattahi amaccaputtehi sesa sattiṭṭhakāyo gāhāpesi.

Tasmiṃ khaṇe mittatthero nāma puratthima disābhāge paribbhamita lekhāya bhūmiyaṃ gaṇdhapiṇḍaṃ ṭhapesi. Jayasenatthero nāma udakaṃ āsiñcitvā santintetvā samaṃ akāsi. Suppatiṭṭhitabrahmā bhadda nakkhattena evaṃ nānāvidha maṅgalānisaṅkhaṭaṭṭhāne paṭhamaṃ maṅgalikaṭṭhakaṃ patiṭṭhāpesi. Sumanattheronāma jātisumanapupphehi taṃ pūjesi. Tasmiṃ khaṇe udakapariyantaṃ katvā mahāpaṭhavi kampo ahosi. Eteneva nayena sesa sattiṭṭhakāyopi patiṭṭhāpesuṃ.

Tato rājā rajatiṭṭhakāyopi patiṭṭhāpetvā gaṇdhamālādīhi pūjetvā maṅgalavidhānaṃ niṭṭhāpetvā suvaṇṇapelāyapupphāni gāhāpetvā pācīnapasse bhikkhusaṅghassa purato ṭhitaṃ mahā buddharakkhitattheraṃ upasaṅkamitvā gaṇdhamālādīhi pūjetvā vaṇditvā therassa parivāretvā ṭhita bhikkhūnañca nāmāni pucchitvā tato dakkhiṇapasse ṭhitaṃ mahādhammarakkhitattheraṃ pacchimapasse ṭhitaṃ mahāsaṅgharakkhitattheraṃ uttarapasse ṭhitaṃ ānaṇdattherañca upasaṅkamitvā gaṇdhamālādīhi pūjetvā pañcapatiṭṭhitena vaṇditvā tatheva nāmāni pucchitvā pubbuttara kaṇṇaṃ gantvā tattha ṭhitaṃ piyadassi mahātheraṃ vaṇditvā pūjetvā nāmāni pucchitvā santike aṭṭhāsi.

Thero maṅgalaṃ vaḍḍhento rañño dhammaṃ desesi. Maṅgalapariyosāne sampatta gihiparisāsu cattālīsa sahassāni arahanto patiṭṭhahiṃsu. Cattālīsa sahassāni sotāpattiphalo sahassaṃ sakadāgāmiphale, sahassaṃ anāgāmiphale, bhikkhūnaṃ pana aṭṭhārasasahassāni arahattaṃ pāpuṇiṃsu. Bhikkhunīnaṃ catuddasa sahassānīti.

Thūpāramha kathā

21
Tato rājā bhikkhusaṅghaṃ vaṇditvā yāca mahācetiyaṃ niṭṭhātināva me bhikkhusaṅgho bhikkhaṃ gaṇhātūti āha. Bhikkhū nādhivāsesu, anupubbena yācanto upallabhikkhūnaṃ sattāhaṃ adhivāsanaṃ labhitvā thūpaṭṭhānassa samantato aṭṭhārasasu ṭhānesu maṇḍape

[SL Page 065] [\x 65/]

Kārayitvā bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ mahādānaṃ datvā sabbesaṃ yeva tela-madhu-pāṇitādi bhesajjaṃ datvā bhikkhusaṅghaṃ vissajjesi tato nagare bheriṃcārāpetvā sabbe iṭṭhaka vaḍḍhaki santipātesi. Te pañcasatamattā ahesuṃ.

Tesu eko ahaṃ rañño cittaṃ ārādhetvā mahācetiyaṃ kātuṃ sakkomīti rājānaṃ passi rājā kathaṃ karosīti pucchi. Ahaṃ deva pesikānaṃ sataṃ gahetvā ekāhaṃ ekaṃ paṃsusakaṭaṃ khepetvā kammaṃ karomīti āha. Rājā evaṃ sati paṃsurāsikaṃ bhavissati. Tiṇarukkhādīni uppajjissanti addhānaṃ nappavattatīti taṃ paṭibāhi.

Añño ahaṃ purisasataṃ gahetvā ekāhaṃ ekaṃ paṃsugumbaṃ khepetvā kammaṃ karomīti āha.

Añño paṃsūnaṃ pañcammaṇāni khepetvā kammaṃ karomīti āha.

Añño dve ammaṇāni khepetvā kammaṃ karomīti āha. Tepi rājā paṭibāhi yeva.

Atha añño paṇḍito iṭṭhaka vaḍḍhakī ahaṃ deva udukkhale koṭṭetvā suppehi vaṭṭetvā nisadepiṃsitvā paṃsūnaṃ ekammaṇaṃ ekāheneva khepetvā pesikānaṃ sataṃ gahetvā kammaṃ karomīti āha.

Rājā evaṃ sati mahācetiye tiṇādīni na bhavissanti ciraṭṭhitikañca bhavissatiti sampaṭicchitvā puna pucchi-kiṃ saṇṭhānaṃ pana karissasīti.

Tasmiṃ khaṇe vissakamma devaputto vaḍḍhakissa sarīre adhimucci. Vaḍḍhakī suvaṇṇapātiṃ pūretvā udakamāharāpetvā pāṇinā udakaṃ gahetvā udakapiṭṭhiyaṃ āhani. Eḷikaghaṭa sadisaṃ mahantaṃ udakabubbulaṃ uṭhṭhāsi. Deva īdisaṃ karomīti āha.

Rājā sādhūti sampaṭicchitvā tassa sahassagghanakaṃ sāṭaka yugalaṃ, sahassagghanakaṃ yeva puṇṇakaṃ nāma suvaṇṇālaṅkāraṃ sahassagghanakā pādukā, dvādasa kahāpana sahassāni ca datvā anurūpaṭṭhāne gehañca khettañca dāpesi.

Tato rājārattibhāge cintesi kathaṃ nāma manusse apīletvā iṭṭhakā āharāpeyyanti devatā rañño cittaṃ ñatvā cetiyassa catusu dvāresu ekekadivasappahoṇakaṃ katvā tassā yeva rattiyā iṭṭhakārāsiṃ akaṃsu vihātāya rattiyā manussā disvā rañño ārocesuṃ. Rājā tussitvā vaḍḍhakiṃ kamme paṭṭhapesi. Devatā eteneva nayena yāva mahācetiyassa niṭṭhānaṃ tāva

[SL Page 066] [\x 66/]

Ekekassa divasassa pahoṇakaṃ katvā iṭṭhakā āhariṃsu. Sakaladivasabhāge kammaṃ kataṭṭhāne mattikā iṭṭhaka cuṇṇaṃ vāpi na paññāyati. Rattiyaṃ devatā antaradhāpenti.

Atha rājā mahācetiyekammakārāyacatuparisāyahattha kammamūlatthaṃcatusu dvāresu ekekasmiṃ dvāre soḷasa kahāpana sahassāni vatthālaṅkāra - gaṇdha - māla - tela - madhu - pāṇita - pañcakaṭuka bhesajjāni nānāvidha sūpavyañjana saṃyuttaṃ bhattaṃ yāgukhajjakādīni aṭṭhavidha kappiyaya pānakāni pañcavidha mukhavāsa sahita tāmbūlāni ca ṭhapāpetvā mahācetiye kammaṃ karontāgahaṭṭhā vā pabbajitā vā yathājjhāsayaṃ gaṇhantu mulaṃ agahetvā kammaṃ karontānaṃ kātuṃ na dethāti āṇāpesi.

Atheko thero cetiyakamme sahāya bhāvaṃ icchanto kammakaraṇaṭṭhāne mattikā sadisaṃ katvā attānaṃ abhisaṅkhaṭaṃ mattikā piṇḍaṃ ekena hatthena gahetvā aññena mālā gahetvā mahācetiyaṅgaṇaṃ āruyha rājakammike vañcetvā vaḍḍhakissa adāsi. So gaṇhantova pakatimatti kā nā bhavatīti ñatvā therassa mukhaṃ olokesi tassākāraṃ ñatvā tattha kolāhala mahosi anukkamena rājā sutvā āgantvā vaḍḍhakiṃ pucchi-tuyhaṃ kira bhaṇe eko bhikkhu amūlaka mattikāpiṇḍaṃ adāsīti.

So evamāha-yebhuyyena ayyā ekena hatthena pupphaṃ ekena mattikāpiṇḍe gahetvā āharitvā denti tenāhaṃ ajānitvā kamme upanesiṃ "ayaṃ pana āgantuko, ayaṃ nevāsikoti ettakaṃ jānāmīti." Tena hi taṃ theraṃ imassa dassehīti ekaṃ mahallaka balatthaṃ vaḍḍhakissa santike ṭhapesi vaḍḍhakī puna āgatakāle taṃ theraṃ balatthassa dassesi so taṃ sañjānitvā rañño ārocesi.

Rājā tassa saññaṃ adāsi. To tvaṃ tayo jātisumana makulakumbhe mahābodhi aṅgaṇe rāsiṃ katvā gaṇdhañca ṭhapetvā mahābodhi aṅgaṇaṃ gata kāle āgantukassa therassa pūjanatthāya rañño dāpitaṃ gaṇdhamālānti vatvā dehīti. Balattho rañño vuttanayeneva tassa bodhi aṅgaṇaṃ gata kāle taṃ gaṇdhamālaṃ adāsi.

Sopi somanassappatto hutvā selasaṇtharaṃ dhovitvā gaṇdhena paribhaṇḍaṃ katvā silāsaṇtharaṃ katvā pupphaṃ pūjetvā catusu ṭhānesu vaṇditvā pācīnadvāre añjaliṃ paggayha pītiṃ uppādetvā puppha pūjaṃ olokento aṭṭhāsi.

Balattho tasmiṃ kāle taṃ theraṃ upasaṅkamitvā vaṇditvā evamāha. Bhante tumhākaṃ cetiyakamme sahāyabhāvatthāya dinnassa

[SL Page 067] [\x 67/]

Amūlaka mattikāpiṇḍassa mūlaṃ dinnabhāvaṃ rājā jānāpeti attano vaṇdanena vaṇdāpetīti. Taṃ sutvā thero anattamano ahosi. Balattho tiṭṭhantu bhante tayo sumana makula kumbhātattakāneva suvaṇṇapupphānipi etaṃ mattikapiṇḍaṃ nāgghanti. Cittaṃ pasādetha bhanteti pakkāmi.

Tadā koṭṭhivālajanapade piyaṅgalla vihāravāsī eko thero iṭṭhakavaḍḍhakissa ñātako ahosi. So āgantvā vaḍḍhakinā saddhiṃ mantetvā dīgha bahala kiriyato iṭṭhakappamāṇaṃ jānitvā gantvā sahattheneva sakkaccaṃ mattikaṃ madditvā iṭṭhakaṃ katvā pacitvā pattatthavikāya pakkhipitvā paccāgantvā ekena hatthena rañño iṭṭhakaṃ ekena pupphaṃ gahetvā attano iṭṭhakāsa saddhiṃ rañño iṭṭhakaṃ adāsi. Vaḍḍhakī gahetvā kamme upanesi.

Thero sañjāta pīti somanasso mahācetiye kammaṃ karonto iṭṭha kasālapariveṇe vasati tassa taṃ kammaṃ pākaṭaṃ ahosi. Rājā vaḍḍhakiṃ pucchi-bhaṇe ekena kira ayyena amūlika iṭṭhakā dinnāti. Saccaṃ deva, ekena ayyena dinna iṭṭhakā amhākaṃ iṭṭhakāya sadisāti kamme upanesinti āha. Puna taṃ iṭṭhakaṃ sañjānāsīti raññā vutte ñātakānuggahena na jānāmīti āha.

Rājā yadi evaṃ taṃ imassa dannehīti balatthaṃ ṭhapesi so taṃ pubbe viya balatthassa dassesi. Balattho pariveṇaṃ gantvā santike nisīditvā paṭisaṇthāraṃ katvā bhante tumhe āgantukā nevāsikāti pucchi. Āgantukomhī upāsakāti. Katara raṭṭhavāsiko bhanteti koṭṭhivālajanapade piyaṅgalla vihāravāsimhi upāsakāti idheva vasatha gacchathāti. Idha na vasāma asukadivase gacchāmāti āha. Balatthopi ahampi tumhehi saddhiṃ āgamissāmi. Mayhampi gāmo etasmiṃ yeva janapade asuka gāmo nāmāti āha. Thero sādhūti sampaṭicchi. Balattho taṃ pavattiṃ rañño nivedesi.

Rājā balatthassa sahassagghanakaṃ vatthayugalaṃ mahagghaṃ rattakambalaṃ upāhanayugaṃ sugaṇdhatelanāḷiṃ aññca bahuṃ samaṇaparikkhāraṃ therassa dehīti dāpesi sopi parikkhāraṃ gahetvā pariveṇaṃ gantvā therena saddhiṃ rattiṃ vasitvā pāto saddhiṃ yeva nikkhamitvā anupubbena gantvā piyaṅgalla vihārassa dissamāne ṭhāne sītacchāyāya theraṃ nisīdāpetvā pāde dhovitvā gaṇdhatelena makkhetvā guḷodakaṃ pāyetvā upāhanaṃ paṭimuñcitvā idaṃ me parikkhāraṃ kulūpagatherassatthāya gahitaṃ, idāni tumhākaṃ dammi, idaṃ pana sāṭakayugaṃ mama puttassa maṅgalatthāya

[SL Page 068] [\x 68/]

Gahitaṃ, tumhe cīvaraṃ katvā pārupathāti vatvā therassa pādamūle ṭhapesi.

Thero sāṭakayugaṃ pattatthavikāya pakkhipitvā sesaparikkhāraṃ bhaṇḍikaṃ katvā upāhanaṃ āruyhaṃ kattayaṭṭhiṃ gahetvā maggaṃ paṭpajji. Balattho tena saddhiṃ thokaṃ gantvā "tiṭṭhatha bhante, mayhaṃ ayaṃ maggo"ti vatvā pubbe vuttanayeneva rañño sāsanaṃ therassa ārocesi

Thero taṃ sutvā mahantena parakkamena katakammaṃ akataṃ viya jātanti domanassappatto hutvā assudhāraṃ pavattetvā 'upāsaka tava parikkhāraṃ tvameva gaṇhāhī"ti ṭhitakova sabbāparikkhāraṃ chaḍḍesi balattho kiṃ nāma bhante vadatha esa rājā tuyhaṃ bhavaggappamāṇaṃ katvā paccayaṃ dentopi tava iṭṭhakānurūpaṃ kātuṃ na sakkoti. Kevalaṃ pana mahācetiye kammaṃ aññesaṃ apattakaṃ katvā karomīti adhippāyena evaṃ kāreti tumhe pana bhante attanā laddhaparikkhāraṃ gahetvā cittaṃ pasādethāti vatvā theraṃ saññāpetvā pakkāmi. Imasmiṃ pana cetiye bhatiyā kammaṃ katvā cittaṃ pasādetvā sagge nibbatta sattānaṃ pamāṇaṃ natthi.

Tāvatiṃsa bhavane kira nibbatta devadhītaro attano sampattiṃ oloketvā kena nu ko kammena imaṃ sampattiṃ labhimhāti āvajjamānā mahācetiye bhatiyā kammaṃ katvā laddhabhāvaṃ ñatvā bhatiyā katakammassāpi phalaṃ īdisaṃ, attano santakena kammaphalaṃ saddahitvā katakammassa phalaṃ kīdisaṃ bhavissatīti cintetvā dibbagaṇdhamālaṃ ādāya rattibhāge āgantvā pūjetvā cetiyaṃ vaṇdanti.

Tasmiṃ khaṇe bhātivaṅkavāsī mahāsīvatthero nāma cetiyaṃ vaṇdanatthāya gato, tā vaṇdantiyo disvā mahāsattapaṇṇirukkhasamīpe ṭhito tāsaṃ yathāruciṃ vaṇditvā gamanakāle pucchi: tumhākaṃ sarīrālokena sakalatambapaṇṇidipo ekāloko, kiṃ kammaṃ karitthāti bhante amhākaṃ santake katakammaṃ nāma natthi imasmiṃ cetiye manaṃ pasādetvā bhatiyā kammaṃ karimhāti āhaṃsu evaṃ buddhasāsane pasannacittena bhatiyā katakammampi mahapphalaṃ hoti. Tasmā-

"Cittappasādamattena-sugate gati uttamā,
Labbhatīti viditvāna-thūpapūjaṃ kare buddho"ti.

Evaṃ rājā cetiyakammaṃ kārāpento pupphadhānattayaṃ niṭṭhāpesi. Taṃ khīṇāsava thirabhāvatthāya bhūmisamaṃ katvā osīdāpesuṃ, evaṃ navavāre citaṃ citaṃ osīdāpesuṃ. Rājā kāraṇaṃ ajānanto

[SL Page 069] [\x 69/]

Anattamano hutvā bhikkhusaṅghaṃ sannipātesi. Asīti bhikkhusahassāni sannipatiṃsu rājā bhikkhusaṅghaṃ gaṇdhamālādīhi pūjetvā vaṇditvā pucchi 'bhante mahācetiye pupphadhānattayaṃ navavāre na jānāmī'ti bhikkhusaṅgho āha mahārāja tuyhaṃ kammassa vā jīvitassa vā antarāyo natthi. Anāgate thirabhāvatthāya iddhimantehi osīdāpitaṃ, ito paṭṭhāya na osīdāpessanti. Tvaṃ aññathattaṃ akatvā mahāthūpaṃ samāpehīti. Taṃ sutvā haṭṭho rājā thūpakammaṃ kāresi.

Dasapupphadhānāni dasahi iṭṭhakākoṭīhi niṭṭhanaṃ gamiṃsu puna pupphadhānattaye niṭṭhite bhikkhusaṅgho uttara-sumana nāmake dve khīṇāsava sāmaṇere āṇāpesi. Tumhe samacaturassaṃ aṭṭharatana bahalaṃ ekeka passato asīti asiti hatthappamāṇaṃ chamedaka vaṇṇapāsāṇe āharathāti. Te sādhūti sampaṭicchitvā uttarakuruṃ gantvā cuttappakārappamāṇe bhaṇḍipupphanihecha medavaṇṇapāsāṇe āharitvā ekaṃ pāsāṇaṃ dhātugabbhassa bhūmiyaṃ attharitvā cattāro pāsāṇe catusu passesu saṃvidhāya aparaṃ dhātugabbhaṃ pidahanatthāya pācīna disābhāge vāluka pākāra samīpe adissamānaṃ katvā ṭhapesuṃ.

22
Tato rājā dhātugabbhassa majjhe sabbaratanamayaṃ sabbākārasampannaṃ manoharaṃ bodhirukkhaṃ kāresi so hi iṇdanīlamaṇibhūmiyaṃ patiṭṭhito, tassamūlāni pacāḷamayāni, khaṇdho sirivacchādīhi aṭṭhamaṅgalikehi pupphapanti latāpanti catuppada haṃsapantihi ca vicitto aṭṭhārasa hatthubbedho rajatamayo ahosi.

Pañcamahāsākhāpi aṭṭhārasahatthāca, pattāpi maṇimayāni, paṇḍupattāni, hemamayāni, phalā pavāḷamayāni. Tathā aṅkuropari celavitānaṃ baṇdhāpesi. Tassa ante samannato muttamaya kiṅkiṇikajālaṃ olambati. Svaṇṇaghaṇṭāpanti ca suvaṇṇadāmāni ca tahiṃ tahiṃ olambanti vitānassa catusu kaṇṇesu navasatasahassagghanako ekeko muttākalāpo olambati. Tattha yathānurūpaṃ nānāratana katāneva caṇda-suriya-tārakārūpāni padumāni ca appitāni ahesuṃ. Mahagghāni anekavaṇṇāni aṭṭhuttara sahassāni vatthāni olambiṃsu.

Tato bodhirukkhassa samantato satta ratanamaya vedikā kāretvā mahāmalaka muttā attharāpesi muttā vedikānaṃ antare gaṇdhodaka puṇṇa sattaratanamaya puṇṇaghaṭa pantiyo ṭhapāpesi. Tāsu suvaṇṇaghaṭe pavāḷamayāni pupphāni ahesuṃ. Pavāḷaghaṭe suvaṇṇamayāni pupphāni. Maṇighaṭe rajatamayāni

[SL Page 070] [\x 70/]

Pupphāni rajataghaṭe maṇimayānipupphāti. Sattaratanaghaṭe sattaratanamayāni pupphāni ahesuṃ.

Bodhirukkhassa pācīna disābhāge ratanamaye koṭiagghanake pallaṅke ghanakoṭṭima suvaṇṇamayaṃ buddhapaṭimaṃ nisīdāpesi. Tassā paṭimāya vīsati nakhā akkhinaṃ setaṭṭhānāni ca phaḷakamayāni. Hatthatala pādatala dantāvaraṇāni akkhīnaṃ rattaṭṭhātāni ca pavāḷamayāni kesa bhamukāni akkhinaṃ kāḷakaṭṭhānāni ca iṇdanīla maṇimayāni uṇṇālomaṃ panaṃ rajatamayaṃ ahosi. Tato sahampati mahā brahmānaṃ rajatacchattaṃ dhāretvā ṭhinaṃ kāresi. Tatā dvīsu devalokesu devatāhi saddhiṃ vijayuttarasaṅkhaṃ gahetvā abhisekaṃ dadamānaṃ sakkaṃ devarājānaṃ pañcasikha devaputtaṃ beḷuva paṇḍu vīṇamādāya gaṇdhabbaṃ kurumānaṃ. Mahākāḷa nāgarājānaṃ nāgakaññāparivutaṃ nānāvidhenathutighosena tathāgataṃ vaṇṇentaṃ kāresi.

Vasavattimārampana bāhusahassaṃ māpetvā tisūla muggarādi nānāvudhāni gahetvā sahassakumbhaṃ girimekhala hatthikkhaṇdha māruyha mārabalaṃ parivāretvā bodhimaṇḍaṃ āgantvā aneka bhiṃsanakaṃ kurumānaṃ kāresi. Sesāsu disāsu pācīna disābhāge pallaṅkasadise koṭi koṭi agghanake tayo pallaṅke attharāpetvā dantamayaṃ daṇḍaṃ pavāḷavījaniṃ ṭhapāpesi. Bodhikkhaṇdhaṃ ussīsake katvā nānāratanaṃ maṇḍitaṃ koṭiagghanakaṃ rajata sayanaṃ attharāpesi.

Dasabalassa abhisambodhimpatvā animisena cakkhunā bodhipallaṅkaṃ olokitaṭṭhānaṃ sattāhameva ratanacaṅkame caṅkamitaṭṭhānaṃ olokitaṭṭhānaṃ sattāhameva ratanacaṅkame caṅkamitaṭṭhānaṃ ratanagharaṃ pavisitvā dhammasammasitaṭṭhānaṃ mucaliṇdamūlaṃ gantvā nisinnassa* mucaliṇdena nāgena sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā ṭhitaṭṭhānaṃ, tato ajapāla nigrodha mūlaṃ gantvā nisinnaṭṭhānaṃ, tato rājāyatanaṃ bhojane upanīte catumahārājehi upanīta pattapaṭiggahaṇaṃ kāresi

Tato brahmāyācanaṃ dhammacakkappavattanaṃ sasapabbajjaṃ, bhaddavaggiya pabbajjaṃ, tebhātika jaṭila damanaṃ, laṭṭhivanuyyāne bimbisāropagamaṇaṃ, rājagahappavesanaṃ, veḷuvana paṭiggahaṇaṃ asīti mahāsāvake ca kāresi tato kapilavatthugamanaṃ ratanacaṅkame ṭhataṭṭhānaṃ, rāhulapabbajjaṃ, naṇdrapabbajjaṃ jetavanapaṭiggahaṇaṃ, gaṇḍambamūle yamaka pāṭihārikaṃ devaloke
* "Nisinne"ti katthaci.

[SL Page 071] [\x 71/]

Abhidhamma desanā devorohaṇa pāṭīhīraṃ therapañha samāgamañca kāresi.

Tathā mahāsamayasutta-rāhulovāda sutta-maṅgasuttapārāyana sutta samāgamaṃ dhanapāla-āḷavaka-aṅgulimāla-apalāla damanaṃ āyusaṅkhāra vossajjanaṃ sūkaramaddava pariggahaṇaṃ siṅgivaṇṇa vatthayuga paṭiggahaṇaṃ pasannodakapānaṃ parinibbānaṃ devamanussa paridevanaṃ mahākassapattherassabhagavatopādavaṇdanaṃ sarīra ṅahanaṃ agginibbānaṃ āḷāhanasakkāraṃ deṇena brāhmaṇena katadhātu vibhāgañca kāresi.

Tathā addhacchaṭṭhāni jātakasatāni kāresi. Vessantarajātakaṃ pana kārento sañjaya mahārājaṃ phusatīdeviṃ maddideviṃ jāliya kumāraṃ kaṇhājinañca kāresi. Tato paṇḍava hatthidānaṃ satta sataka mahādānaṃ nagara vilokanaṃ siṇdhavadānaṃ devatāhi rohitatha vaṇṇena rathassa vahanaṃ rathadānaṃ sayamevoṇata dumato phalaṃ gahetvā dārakānaṃ madhumaṃsa dinna nesādassa suvaṇṇa sūcidānaṃ vaṅkapabbatakucchimhi pabbajjāvesena vasitaṭṭhānaṃ pūjakassa dārakadānaṃ sakkabrāhmaṇassa bhariyaṃdānaṃ pūjakassa devatānubhāveka dārake gahetvā gantvā sañjaya nariṇdassa purato gataṭṭhānaṃ tato vaṅkapabbatakucchiyaṃ channaṃ khattiyānaṃ samāgamaṃ vessantarassa maddiyā ca abhisekaṃ pattaṭṭhānaṃ nakarampaviṭṭhe sattaratanavassaṃ vassitaṭṭhānaṃ tato cavitvā tusitapure nibbattaṭṭhānañca sabbaṃ vitthārena kāresi.

Tato dasa sahassa cakkavāḷadevatāhi buddha bhāvāya āyācitaṭṭhānaṃ apunarāvattanaṃ mātukucchiokkamanaṃ mahāmāyādeviṃ suddhodana mahārājaṃ lumbinīvane jātaṭṭhānaṃ antalikkhato dvinnaṃ udakadhārānaṃ patanaṃ uttarābhimukhaṃ sattapadavītihāra gamanaṃ kāḷadevaḷassa jaṭāmatthake mahāpurisassa pādapatiṭṭhāna anativattamānāya jambucchāyāya dhātīnaṃ pamādaṃ disvā sirisayane pallaṅke nisīditvā jhānasamāpannaṭṭhānañca kāresi.

Tato rāhula mātaraṃ rāhula bhaddakañca kāresi tato ekūna tiṃsavassakāle uyyāne kīḷatatthāya gamana samaye jiṇṇa vyādhita mata saṅkhyāte tayo devadūte disvā nivattanaṭṭhānaṃ catutthavāre pabbajitarūpaṃ disvā sādhupabbajjāti cittaṃ uppādetvā uyyānaṃ gantvā uyyānasiriṃ anubhavitvā sāyaṇha samaye nahātvā maṅgala silāpaṭṭe nisinnamatta vissakaṭṭhānā alaṅkaraṇaṭṭhāṇaṃ tato majjhimarattiyaṃ nāṭakānaṃ vippakāraṃ disvā kaṇthaka haya varamāruyha) mahābhinikkhamaṇaṃ nikkhamitaṭṭhānaṃ dasa sahassa) cakkavāḷa devatāhi kata pūjāvidhiṃ kaṇthakanivattana

[SL Page 072] [\x 72/]

Cetiyaṭṭhānaṃ anomā nadītīre pabbajjaṃ rājagahappavesanaṃ paṇḍava pabbataccha yāya rañño bimbisāramma rajjakaraṇatthāya āyācanaṃ sujātāya dinna khīrapāyāsa paṭiggahaṇaṃ nerañjarāya nadiyā tīre pāyāsa paribhogaṃ nadiyā pātivissaṭṭhaṃ pāṭihāriyaṃ sālavane divāvihāra gataṭṭhānaṃ sotthiyena dinna kusatiṇapaṭiggahaṇaṃ bodhimaṇḍaṃ āruyha nisinnaṭṭhānañca sabbaṃ vitthārena kāresi.

Tato mahiṇdatthera pamukhe satta saha āgate ca kārāpesi. Catusu disāsu khaggahatthe cattāro mahārājāno kāresi tato dvattiṃsa devaputte tato suvaṇṇa daṇḍa dīpakadhārā dvattiṃsa devakumāriyo tato aṭṭhavīsati yakkhasenāpatino tato añjaliṃ paggayha ṭhita devatāyo tato ratanamaya puppakalāpe gahetvā ṭhita devatāyo tato suvaṇṇaghaṭe gahetvā ṭhiti devatāyo tato naccanaka devatāyo tato turiyavādaka devatāyo tato pacceka satasahassagghanake dasahatthappamāṇe ādāse gahetvā ṭhita devatāyo tato tatheva satasahassagghanaka puppha sākhāyo gahetvā ṭhitadevatāyo tato caṇdamaṇḍale gahetvā ṭhitadevatāyo suriyamaṇḍale gahetvā ṭhitadevatāyo tato padumāni gahetvā ṭhita devatāyo tato chattāni gahetvā ṭhitadevatāyo tato vicittavesadhare malladevaputte tato dussapoṭhana devatāyo tato ratanagghike gahetvā ṭhitadevatāyo tato dhammacakkāki gahetvā ṭhitadevatāyo tato khaggadharā devatāyo tato pañcahatthappamāṇa gaṇdhitelapūritā dukūlavaṭṭiyaṃ pajjalita dīpakañcanana pātiyo sīsehi dhāretvā ṭhitadevatāyo ca kārāpesi.

Tato catusukaṇṇesuphaḷikamayaagghiya matthake cattāromahāmaṇa ṭhapāpesi catusu kaṇṇesu suvaṇṇa-maṇi-mutta-vajirānaṃ cattāro rāsiyo kāresi tato meghavaṇṇa pāsāṇabhittiyaṃ vijjullatā kāresi tato ratana latāyo tato cāḷavijatiyo tato niluppale gahetvā ṭhita nāgamaṇavikāyo kāresi.

Rājā ektikāni rūpakāni ghanakoṭṭima suvaṇṇeheva kāresi. Avasesampi pūjāvidhiṃ sattarataneheva kāresīti. Ettha ca vuttappakārampana pūjanīyabhaṇḍaṃ anantamaparimāṇaṃ hoti tathā hi ambapāsānavāsī cittaguttattheronāma heṭṭhā lohapāsāde sannipatitānaṃ dvādasannaṃ bhikkhusahassānaṃ dhammaṃ kathento rathavinītasuttaṃ ārabhitvā mahā dhātunidhānaṃ vaṇṇento ekacce na saddahissantīti maññamāno osakkitvā kathesi. Tasmiṃ khaṇe koṭapabbatavāsī mahā

[SL Page 073] [\x 73/]

Tissatthero nāma khīṇāsavo avidūre nisīditvā dhammaṃ suṇanto āvuso dhammakathika tava kathāto parihīnampi atthi. Apacco sakakitvā vitthārena kathehīti āha. Atha imasmiṃ yeva dīpe bhātiya mahārājā nāma saddo pasanno ahosi so sāyaṃ pātaṃ mahacetiyaṃ vaṇditvāva bhuñjati. Ekadivasaṃ vinicchaye nisīditva dubbīnicchitaṃ aṭṭaṃ vinicchinanto atisāyaṃ vuṭṭhito thūpavaṇdanaṃ vissaritvā bhojane upanīte hatthaṃ otāretvā manusse pucchiajja mayā ayyako vaṇdito na vaṇditoti. Porāṇaka rājāno hi satthāraṃ ayyakoti vadanti. Manussā na vaṇdito devāti āhaṃsu.

Tasmiṃ khaṇe rājā hatthena gahita bhattapiṇḍaṃ pātiyaṃ pātetvā uṭṭhāya dakkhiṇadvāraṃ vivarāpetvā āgantvā pācīna dvārena mahācetiyaṅgaṇaṃ āruyha vaṇdanto anto dhātugabbhe khīṇāsavānaṃ dhammaṃ osāraṇasaddaṃ sutvā dakkhiṇadvāreti maññamāno tattha gantvā adisvā eteneva nayena itarānipi dvārāni gantvā tatthāpi adisvā ayyā dhammaṃ osārento vicarantīti maññamāno olokanatthāya catusu dvāresu manusse ṭhapetvā sayaṃ puna vicaritvā apassanto manusse pucchitvā bahiddhā natthi bhāvaṃ ñatvā anto dhātugabbhe bhavissatiti sanniṭṭhānaṃ katvā pācīnadvāre āsannatare mahā cetiyābhimukho hatthapāde pasāretvā jīvituṃ pariccajitvā daḷhasamādānaṃ katvā nipajji. Sace mā ayyā dhātugabbhaṃ na olokāpenti-sattāhaṃ nirāhāro hutvā sussamāno bhūsamuṭṭhi viya vippakiriyamānopi na uṭṭhahissāmīti. Tassa guṇānubhāvena sakkassa bhavanaṃ uṇhākāraṃ dassesi.

Sakko āvajjanto taṃ kāraṇaṃ ñatvā agantvā dhammaṃ osārentānaṃ therānaṃ evamāha. Ayaṃ bhante rājā dhammiko buddhasāsane pasanno imasmiṃ ṭhāne sajjhāyana saddaṃ sutvā dhātugabbhaṃ apassitvā na uṭṭhahissāmīti daḷhasamādānaṃ katvā nipanno sace dhātugabbhaṃ na passati tattheva marissati. Taṃ pavesetvā dhātu gabbhaṃ olokāpethāti. Therāpi tassa anukampāya dhātugabbhaṃ dassetuṃ ekaṃ theraṃ āṇāpesuṃ rājānaṃ ānetvā dhātugabbhā olokāpetvā pesehīti. So rañño hatthe gahetvā dhātugabbhaṃ pavesetvā yathāruciṃ vaṇdāpetvā sabbaṃ sallakkhitakāle pesesi rājā nagaraṃ gantvā aparena samayena dhātugabbhe attanā diṭṭharūpakesu ekadesāni suvaṇṇakhacitāni kāretvā rājaṅgaṇe mahantaṃ maṇḍapaṃ kāretvā tasmiṃ

[SL Page 074] [\x 74/]

Maṇḍape tāni rūpakāni saṃvidahāpetvā nagare sannipātetvā dhātugabbhe mayā diṭṭhāni suvaṇṇarūpakāni īdisāni āha. Tesaṃ rūpakānaṃ niyāmena katattā niyāmaka rūpakāni nāma jātāni.

Rājā saṃvacchare saṃvacchare tāni rūpakāni nīharāpetvā nāgarānaṃ dassesi paṭhamaṃ dassitakāle nāgarā pasīditvā ekeka kulato ekekaṃ dārakaṃ nīharitvā pabbājesuṃ. Puna rājā ayyā etaṃ pakāraṃ ajānanakā bahū tesampi ārocessāmīti vihāraṃ gantvā heṭṭhā lohapāsāde bhikkhusaṅghaṃ sannipātetvā sayaṃ dhammāsanagato tiyāma rattiṃ dhātugabbhe adhikāraṃ kathetvā pariyosāpetumasakkāntoseva uṭṭhāsi. Tattheko bhikkhu rājānaṃ pucchi-mahārāja tvaṃ pātarāsabhattaṃ bhūtvā āgatosi. Tiyāma rattiṃ vaṇṇento dhātugabbhe pūjāvidhimpi pariyosāpetuṃ nāsakkhi aññampi bahuṃ atthiti.

Rājā kiṃ katheta bhante, tumhākaṃ mayā kathitaṃ dasabhāgesu ekabhāgampi nappahoti. Ahampana mayā sallakkhita mattameva kathesiṃ. Anantaṃ bhante dhātugabbhe pūjāvidhānanti āha evaṃ anantaṃ pūjanīyabhaṇḍaṃ samacaturasse ekeka passato asīti asīti hatthappamāṇe dhātugabbhe nirantaraṃ katvā puretumpi na sukaraṃ, pageva yathārahaṃ saṃvidhātu tiṭṭhatu tāva dhātugabbho yāva mahācetiye vāluka pākāra paricchedā nirantaraṃ puretumpi na sakkā. Tasmā taṃ sabbaṃ pūjanīyabhaṇḍaṃ tattha kathaṃ gaṇhīti yadettha vattabbaṃ porāṇehi vuttameva.

Nigro dhapiṭṭhi tepiṭaka mahāsīvatthero kira rājagehe nisiditvā rañño dasabala sīhanādasutataṃ kathento dhātunidhānaṃ vaṇṇetvā suttantaṃ vinivaṭṭesi. Rājā therassa evamāha-ayaṃ bhante dhātugabbhā samacaturasso, ekekapassato asīti asīti hatthappamāṇe ettakāni pūjanīya bhaṇḍāni ettha ṭṭhitānīti ko saddahessatiti. Thero āha. Iṇdasālaguhākittakappamāṇāti tayā sutapubbāti. Rājā khuddaka mañcakappamāṇā bhanteti āha.
Tato thero āha, mahārāja amhākaṃ satthārā sakkasasa sakka pañhasuttantaṃ kathanadivase guhāya kittakā parisā osaṭāti sutapubbāti. Rājā dvīsu bhante devalokesu devatāti āha. Evaṃ sante tampi asaddaheyyaṃ nu mahārājāti therena vutte rājā taṃ pana devānaṃ deviddhiyā ahosi deviddhi nāma acinteyyā bhanteti āha.

Tato thero mahārāja taṃ ekāyayeva deviddhiyā ahosi. Idaṃ pana rañño rājiddhiyā devānaṃ deviddhiyā ariyānaṃ ariyiddhiyāti

[SL Page 075] [\x 75/]

Imāhi tīhi iddhīhi jātanti avoca. Rājā therassa vacanaṃ sādhūti sampaṭicchitvā theraṃ setacchattena pūjetvā matthake chattaṃ dhārento mahā vihāraṃ ānetvā puna mahācetiyassa sattāhaṃ chattaṃ datvā jāti sumanapuppha pūjaṃ akāsīti. Etassatthassa sādhanatthameva aññānipi bahūni vatthūni dassitāni tāni kintehīti amhe upekkhitāni ettha ca rājā mahesakkho mahānubhāvo pūritapārami katābhinīhāroti tassavasena rājiddhiveditabbā sakkena āṇattena vissakammunā devaputtena ādito paṭṭhāya āvisitvā katattā tassa vasena devidadhi veditabbā, kammādhiṭṭhāyaka iṇdaguttatthero khuddānukhuddakaṃ kammaṃ anuvidhāyanto kāresi na kevalaṃthero yeva, sabbepi ariyā attanā attanā kattabba kiccesu ussukkamāpannāyeva ahesunti imāhi tīhi iddhīhi katanti veditabbaṃ.

Vuttaṃ hetaṃ mahāvaṃso.

Iṇdagutta mahāthero-chaḷabhiñño mahāmati,
Kammādhiṭṭhāyako ettha-sabbaṃ saṃvidahi imaṃ.
Sabbaṃ rājiddhiyā etaṃ devatānañca iddhiyā.
Iddhiyā ariyānañca-asambādhā patiṭṭhita"nti.

Dhātugabba rūpavaṇṇanā kathā.

23
Evaṃ rājā dhātugabbhe kattabba kammaṃ niṭṭhāpetvā cātuddasi divase vihāraṃ gantvā bhikkhusaṅghaṃ sannipātesi, sannipatti bhikkhū tiṃsa sahassāni ahesuṃ rājā bhikkhusaṅghaṃ vaṇditvā evamāha. Dhātugabbhe mayā kattabbakammaṃ niṭṭhāpitaṃ, sve āsāḷabhimuposatha divase uttarasāḷha nakkhattena dhātunidhānaṃ bhavissati dhātuyo janātha bhanteti bhikkhusaṅghassa bhāraṃ katvā nagaramevāgañji

Atha bhikkhusaṅgho dhātu āharaṇakaṃ bhikkhuṃ gavesanto pūjā pariveṇa vāsikaṃ soḷasa vassuddesikaṃ chaḷabhiññaṃ soṇuttaraṃ nāma sāmaṇeraṃ disvā taṃ pakkosāpetvā āvuso soṇuttara rājā dhātugabbhaṃ niṭṭhāpetvā dhātu ābharaṇaṃ bhikkhusaṅghassa bhāramakāsi. Tasmā tayā dhātuyo āharitabbāti āharāmi bhante dhātuyo kuto lacchāmīti pucchi tassa bhikkhusaṅgho evamāha. Āvuso soṇuttara tatāgato maraṇamañce nipanno sakkaṃ devarājānaṃ āmantetvā mayhaṃ aṭṭhadoṇappamāṇesu sārīrika dhātusu ekaṃ doṇaṃ koḷiyarājuhi sakkataṃ, anāgate tambapaṇṇi dīpe mahācetiye patiṭṭhahissatīti āha.
[SL Page 076] [\x 76/]
Atha bhagavati parinibbute doṇa brāhmaṇo dhātuyo aṭṭha koṭṭhāse katvā aṭṭhannaṃ nagaravāsīnaṃ adāsi te attano attano nagare cetiyaṃ kāretvā parihariṃsu tesu rāmagāme koḷiyehi katacetiye mahoghena bhinne dhātukaraṇḍako samuddaṃ pavisitvā ratanavālukā piṭṭhe chabbaṇṇaraṃsi samākiṇṇo aṭṭhāsi.

Nāgā disvā mañjerika nāga bhavanaṃ gantvā mahākāḷa nāga rañño ārocesuṃ so dasakoṭi nāga sahassa parivuto āgantvā gaṇdhamālādīhi pūjetvā suvaṇṇa-pavāḷa-miṇi-rajatadhaje ussāpetvā pañcaṅgika turiya paggahīta nānāvidha nāga nāṭakānaṃ majjhahato dhākukaraṇḍaṃ maṇicaṅgoṭake ṭhapetvā sīsenādāya mahāsakkāra sammānaṃ karonto nāgabhavanaṃ netvā channavuti koṭidhane pūjetvā sabbaratanehi cetiyañca cetiyagharañca māpetvā dhātuyo pariharati. Mahākassapatthero ajātasattuno dhātunidhānaṃ karonto rāmagāme dhātuyo ṭhapetvā sesa dhātuyo āharitvā adāsi rājā rāmagāme dhātuyo kasmā nāhaṭāti pucchi.

Thero mahārāja tāsaṃ antarāyo natthi anāgate tambapaṇṇidīpe mahācetiye patiṭṭhahissantīti āha. Asoko dhammarājāpi dhātunidhānaṃ ugghāṭetvā olokento aṭṭhamaṃ dhātudoṇaṃ adisvā aparaṃ dhātuṃ doṇaṃ kattha bhanteti pucchi mahārāja taṃ koḷiyehi gaṅgātīre kata cetiye patiṭṭhitaṃ, mahoghena cetiye bhinne mahāsamuddaṃ pāvisi.

Taṃ nāgā disvā attano nāgabhavanaṃ netvā pariharantīti khīṇāsavā āhaṃsu rājā nāgabhavanaṃ nāma mama āṇāpavattanaṭṭhānaṃ, tampi āharāmi bhanteti āha. Mahārāja tā dhātuyo anāgate tambapaṇṇidīpe mahācetiye patiṭṭhahissantiti nivāresuṃ. Tasmā tvaṃ mañcherika nāga bhavanaṃ gantvā taṃ pavattiṃ nāga rañño nivedetvā dhātuyo āhara, sve dhātu nidhānaṃ bhavissatīti. Soṇuttaro sādhūti sampaṭicchitvā attano pariveṇaṃ agamāsi.

Rājāpi nagaraṃ antvā nagare bheriṃ carāpesi- sve dhātunidhānaṃ bhavissati nāgarā attano attano vibhavānurūpena alaṅkaritvā gaṇdhamālādīni gahetvā mahācetiyaṅgaṇaṃ otarantuti. Sakkopi vissakammaṃ āṇāpesi-sve mahācetiye dhātunidhānaṃ bhavissati. Sakala tampapaṇṇidīpaṃ alaṅkarohīti. So punadivase ekūnayojanasatikaṃ tambapaṇṇidīpaṃ kasīṇamaṇḍalaṃ viya samaṃ katvā rajatapaṭṭasadisaṃ vālukākiṇṇaṃpañcavaṇṇapupphasamākūlaṃ

[SL Page 077] [\x 77/]

Katvā samantato puṇṇaghaṭapantiyo ṭhapāpetvā sāṇīhi parikkhipitvā upari celavitānaṃ baṇdhitvā paṭhavitale thalapadumāni ākāse olambaka padumāni dassetvā alaṅkata devasabhaṃ viya sajjesi. Mahāsamuddañca sannisinnaṃ pañcavidha padumasañcannaṃ akāsi.

Dhātu ānubhāvena sakala cakkavāḷaṃ gabbhokkamanābhisambodhikālādisu viya sajjitaṃ ahosi nāgarāpa nagara vīthiyo sammajjitvā muttāphala sadisaṃ vālukaṃ okiritvā lājapañcamaka pupphāni samokiritvā nānāvirāga dhajapaṭākāyo ussāpetvā suvaṇṇaghaṭa kadalitoraṇa mālagaghikādīhi alaṅkaritvā nagaraṃ sajjesu. Rājā nagarassa catusu dvāresu anāthānaṃ manussānaṃ paribhotthāya nānāppakāra khādanīya bhojanīya gaṇdhamāla vatthābharaṇa pañcavidhi mudhavāsa sahita tāmbulāni ca ṭhapāpesi.

Atha rājā sabbābharaṇa vibhūsito kumuda pannavaṇṇa catusiṇdhavayutta rathavaramāruyha alaṅkataṃ kaṇḍulaṃ hatthiṃ purato katvā suvaṇṇacaṅgoṭakaṃ sīse katvā setacchattassa heṭṭhā aṭṭhāsi. Tasmiṃ khaṇe sakkaṃ devarājānaṃ devaccharā viya nānābharaṇavibhūsitā devakaññäpamā aneka sahassa nāṭakitthiyo ceva dasamahāyodhā ca caturaṅginī senā ca rājānaṃ parivāresuṃ.

Tathā aṭṭhuttara sahassa itthiyo ca puṇṇaghaṭe garahatvā parivāresuṃ. Aṭṭhuttara sahassa aṭṭhuttara sarassappamāṇe yeva purisā ceva itthiyo ca pupphasamuggāni daṇḍadīpikā nānāvaṇṇa dhaje ca gahetvā parivāresuṃ. Evaṃ rājā mahantena rājānubhāvena naṇdanavanaṃ nikkhanta devarājā viya nikkhami. Tadā nānāvidha turiya ghosehi ceva hatthassa ratha saddehi ca mahāpaṭhavibhijjanākārappattā viya ahosi.

Tasmiṃ khaṇe soṇuttaro attano pariveṇeyeva nisinno turiya ghosena rañño nikkhantabhāvaṃ ñatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā adhiṭṭhayā paṭhaviyaṃ nimujjitvā mañjerika nāgabhavane mahākāḷānāgarañño purato pāturahosi. Nāgarājā soṇuttaraṃ disvā uṭṭhāyāsanā abhivādetvā gaṇdhodakena pāde dhovitvā vaṇṇa gaṇdha sampanna kusumehi pūjetvā ekāmantaṃ nisīditvā kuto āgatattha bhanteti pucchi tambapaṇṇi dīpato āgatamhāhi vutte kimatthāyāti pucchi.

Mahārāja tambapaṇṇidīpe duṭṭhagāmaṇi abhaya mahārājā mahā cetiyaṃ kārento dhātuyo bhikkhusaṅghassa bhāramakāsi. Mahāvihāre tiṃsamattāni bhikkhusahassāni sannipatitvā mahāthūpatthāya

[SL Page 078] [\x 78/]
Ṭhapitadhātuyo mahākāḷa nāga rañño santike ṭhitā, tassa taṃ pavattiṃ kathetvā dhātuyo āharāti maṃ pesesuṃ, tasmā idhāgatomhīti āha.

Taṃ sutvā nāgarājā pabbatena viya ajjhotthaṭo mahantena madāmanassena abhibhūto evaṃ cintesi mayaṃ pana imā dhātuyo pūjetvā apāyato muñcitvā sagge nibbattissamāti amaññimha. Ayaṃ pana bhikkhu mahiddhiko mahānubhāvo, sace imā dhātuyo imasmiṃ ṭhāne ṭhito bhaveyyuṃ, amhe abhibhavitvāpi gaṇhituṃ sakkuṇeyya. Dhātuyo apanetuṃ vaṭṭatīti cintetvā parisaṃ olokento parisa pariyante ṭhitaṃ vāsuladattaṃ nāma attano bhāgineyyaṃ disvā tassa saññamadāsi so mātulassa adhippāyaṃ ñatvā cetiyagharaṃ gantvā dhātukaraṇḍakaṃ ādāya gilitvā sinerupabbata pādamūlaṃ gantvā-

Yojanasatāmāvaṭṭaṃ dīghaṃ tisata yojanaṃ,
Phaṇānekasahassāni-māpisitvā mahiddhiko,
Sineru pādamūlamhi-dhumāyanto ca pajjalaṃ,
Ābhujitvāna so bhoge-nipajji vālukātale.

"Anekāni sahassāni-attanā sadise ahi,
Māpayitvā sayāpesi-samantā parivārite,
Bahū devā ca nāgā ca-osariṃsu tahiṃ tadā,
Yuddhaṃ ubhinnaṃ nāgānaṃ-sassissāma mayaṃ iti."

Tato nāgarājā bhāgineyyena dhātuyo apanītabhāvaṃ ñatvā evamāha- mama santike dhātuyo natthi, tumhe idha papañca akatvā sīghaṃ gantvā bhikkhusaṅghassa taṃ pavattiṃ ārocetha bhikkhusaṅgho aññato dhātuṃ pariyesissatīti sāmaṇero ādite paṭṭhāya dhātu āgamanaṃ vatvā dhātuyo tava santikeyeva, papañcaṃ akatvā dehīti codesi.

Tato nāgarājā sāmaṇerena mūlamhi gahitabhāvaṃ ñatvā yena kenaci pariyāyena dhātuyo adatvāva pesituṃ vaṭṭatīti cintetvā sāmaṇeraṃ dhātugharaṃ netvā cetiyañca cetiyagharañca dassesi. Taṃ pana cetiyañca cetiyagharañca sabbaratanamayameva ahosi.

Vuttaṃ hetaṃ mahāvaṃse

"Anekadhā anekehi ratanehi susaṅkhataṃ,
Cetiyaṃ cetiyagharaṃ-passa bhikkhu sunimmita"nti.

Dassetvā ca pana cetiyagharato oruyha addhacaṇdakapāsāṇe pavāḷapadumamhi ṭhatvā imassa cetiyassa cetiyagharassa ca agghaṃ

[SL Page 079] [\x 79/]

Karohi bhanteti āha sāmaṇero na sakkoma mahārāja agghaṃ kātuṃ, sakalepi tambhapaṇṇidīpe ratanāni imaṃ addhacaṇdaka pāsāṇaṃ nāgghatīti āha.

Nāgarājā evaṃ sante mahāsakkāraṭṭhānato appasakkāraṭṭhānaṃ dhātūnaṃ nayanaṃ ayuttaṃ nanu bhikkhūti āha. Sāmaṇero evamāhamahārāja buddhā nāma dhammagarukā, na āmisa garukaṃ, tumhesu cakkavāḷappamāṇaṃ ratanagharaṃ māpetvā sabbaratanassa pūretvā dhātuyo pariharantesupi ekanāgopi dhammābhisamayaṃ kātuṃ samattho nāma natthi yasmā-

"Saccābhisamayo nāga-tumhākampi na vijjati.
Saccābhisamayaṭṭhānaṃ-netuṃ yuttaṃ hi dhātuyo.
Saṃsāradukkhamokkhāya-uppajjanta tathāgatā, buddhassa vetthādīppāyo-tena nessāmi dhātuyo.
Dhātunidhānaṃ ajjeva-so hi rājā karissati.

Tasmā papañcamakaritvā-lahuṃ me dehi dhātuye"ti-āha. Evaṃ vutte nāgarājā appaṭihāno yutvā attano bhāgineyyena dhātuyo gopitoti maññamāno evamāha. Tumhe bhante cetiye dhātūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā ajānantā dehi dehīti vadatha. Ahaṃ natthīti vadāmi. Sace passatha gahetvā gacchathāti. Gaṇhāmi mahārājāti, gaṇha bhikkhūti. Gaṇhāmi mahārājāti, gaṇha bhikkhūti tikkhattuṃ paṭiññaṃ gahetvā.

"Sukhumaṃ karaṃ māpayitvā-thikkhū tatra ṭhitoca so,
Bhāgineyyassa vadane-hatthampakkhippa tāvade,
Dhātukaraṇḍamadāya-tiṭṭha nāgāti bhāsiha,
Nimujjitvā paṭhaviyaṃ-pariveṇamhi uṭṭhahi."

Tadā sāmaṇerassa nāgena saddhiṃ yuddhaṃ passissāmāti samāgatā deva-nāga parisāpa bhikkhunāgassa vijayaṃ disvā haṭṭhā pamodito dhātuyo pūjayantāva teneva saha āgamuṃ, nāgarājā sāmaṇerassa gata kāle bhikkhuṃ vañcetvā pesitomhīti haṭṭhatuṭṭho dhātuyo gahetvā āgamatthāya bhāgineyyassa sāsanaṃ pesesi.

"Bhāgineyyo'tha kucchimhi-apassitvā karaṇḍakaṃ,
Paridevamāno āgantvā-mātulassa nivedayi.
Tadā so nāgarājāpi-vañcitamha mayaṃ iti,
Paridevi nāgā sabbepi-parideviṃsu piṇḍitā."

[SL Page 080] [\x 80/]

Tato nāgabhavane sabbe nāgā samāgantvā kese muñcitvā ubhohi hatthehi hadaye gahetvā nīluppala sadisehi nettehi vilīna sokamiva assudhāraṃ pavattayamānā-

"Paridevamānā āgantvā-nāgā saṅghassa santike,
Bahudhā parideviṃsa-dhātāharaṇa dukkhitā"ti

Paridevitvā ca bhikkhusaṅghassa evamāhaṃsu- bhante kassaci pīḷaṃ akatvā amhākaṃ puññānubhāvena labhitvā cīraparihaṭa dhātuyo kasmā anavasesaṃ katvā aharāpetha amhākaṃ saggamokkhantarāyaṃ karothāti.

'Tesaṃ saṅgho'nukampāya-thokaṃ dhātumadāpayi,
Te tena tuṭṭhā gantvāna-pūjābhaṇḍāni āharuṃ"

Tato sakko devānamiṇdo vissakammaṃ āmantetvā sāmaṇerassa uṭṭhitaṭṭhāne sattaratanamayaṃ maṇḍapaṃ māpehīti āha. So tasmiyeva khaṇe maṇḍapaṃ māpesi atha sakko dvīsu devalokesu devaparisāya parivuto suvaṇṇacaṅgoṭakena saddhiṃ ratana pallaṅkamādāya āgantvā tasmiṃ maṇḍape patiṭṭhāpetvā sāmaṇerassa hatthato dhātukaraṇḍakaṃ gahetvā tasmiṃ pallaṅke patiṭṭhāpesi. Tadā-

'Brahmā chattamadhāresi-santusito vālavijaniṃ,
Maṇitālavaṇṭaṃ suyāmo-sakko saṅkhantu sodakaṃ,

Cattāro tu mahārāja-aṭṭhaṃsu khaggapāṇino,
Samuggahatthā dvattiṃsā-devaputtā mahiddhikā.

Pāricchattaka pupphehi pūjayantā tahiṃ ṭhitā,
Kumāriyopi dvattiṃsā-daṇḍidīpadharā ṭhitā.

Palāpetvā duṭṭhayakkhe-yakkhasenāpati pana
Aṭṭhavīsati aṭṭhaṃsu-ārakkhaṃ kurumānakā

Vīṇaṃ vādayamānova-aṭṭhā pañcasikho tahiṃ,
Raṅgabhūmiṃ māpayitvā-timbarū turiyaghosavā.

Anekā devaputtā ca-sādhugītappayojakā,
Mahākālo nāgarājā-thūyamāno anekadhā

Dibbaturiyāni vajjanti-dibbasaṅgiti vattati,
Dibbagaṇdhā ca vassāni-vassāpenti ca devatā."

Tadā iṇdaguttatthero mārassa paṭibāhanatthāya cakkavāḷapariyantaṃ katvā ākāse lohachattaṃ māpesi. Pañcanikāyika

[SL Page 081] [\x 81/]

Therā dhātuyo parivāretvā pañcasu ṭhānesu nisīditvā gaṇasajjhāyamakaṃsu. Tasmiṃ kāle rājā taṃ ṭhanaṃ āgantvā sisato suvaṇṇa caṅgoṭakaṃ otāretvā dhātu caṅgoṭakaṃ attano caṅgoṭake ṭhapetvā pallaṅke patiṭṭhāpetvā gaṇdhamālādīhi pūjetvā pañcapatiṭṭhitena vaṇditvā sirasi añjaliṃ paggayha akkhīni ummīletvā olokento aṭṭhāsi.
Tasmiṃ khaṇe dhātumatthake setacchattaṃ dissati chattagāhaka brahmā na dissati. Tathā tālavaṇṭa vijani ādayo dissanti gāhakā na dissanti dibbaturiyaghosa saṅgitiyo suyyanti gaṇdhabba devatā na dissanti. Rājā etaṃ acchariyaṃ disvā iṇdaguttattheraṃ evamāha-devatā dibbachattena pūjesuṃ ahaṃ mānusa kacchattena pūjemi bhanneti. Thero yuttaṃ mahārājāti āha. Rājā attano suvaṇṇapiṇḍike setacchattena pūjetvā suvaṇṇabhiṃkāraṃ gahetvā abhisekodakaṃ datvā taṃ divasaṃ sakalatambapaṇṇi dīpe rajjaṃ adāsi.

Tato sabbaturiyāni paggaṇhiṃsu, gaṇdhamālādīhi pūjetva mahantaṃ sakkāramakaṃsu puna rājā theraṃ pucchi - amhākaṃ satthā dibbamānusakāni dve chattāni dhāresi bhante. Na dve chattāni tīṇi chattāni mahārājāti. Aññaṃ chattaṃ napassāmi bhanneti. Sīlapatiṭṭhaṃ samādhidaṇḍakaṃ iṇdriyasalākaṃ balamālaṃ maggaphalapatta sañchannaṃ vimuttivarasetacchattaṃ ussāpetvā ñāṇābhisekampatto dhammaratana cakkaṃ pavattetvā dasasahassa cakkavāḷesu buddharajjaṃ hatthagataṃ katvā rajjaṃ kāresīti rājā tīṇicchatta dhārakassa satthuno tikkhattuṃ rajjaṃ dammīti tikkhattuṃ dhātuyo rajjena pūjesi.

Tato rājā devamanussesu dibbagaṇdhamālādīhi pūjentesu anekesu turiyaghosa saṅgitesu vattamānesu dhātukaraṇḍakaṃ sīsenādāya ratanamaṇḍapato nikkhamitvā bhikkhusaṅgha parivuto mahācetiyaṃ padakkhiṇaṃ katvā pācīnadvārenāruyha dhātugabbhaṃ otari. Tato mahācetiyaṃ parivāretvā channavuti koṭippamāṇa arahanto aṭṭhaṃsu.

Rājā sīsato dhātukaraṇḍakaṃ otāretvā mahārahe sayanapiṭṭhe ṭhapessāmīti cintesi tasmiṃ khaṇe dhātukaraṇḍako rañño sīsato satta tālappamāṇe ṭhāne gantvā sayameva vicari dhātuyo ākāsamuggantvā dvattiṃsa mahā purisalakkhaṇa asiti anubyañjanā byāmappabhā patimaṇḍitaṃ ketumālopa sobhitaṃ nila-pīta-lohitādi bheda vicitra raṃsijālā samujjalaṃ buddhavesaṃ gahetvā

[SL Page 082] [\x 82/]

Gaṇḍambamūle yamaka pāṭihāriyaṃ sadisa yamaka pāṭihāriyaṃ akaṃsu. Taṃ dhātupāṭihāriyaṃ disvā pasīditvā arahattampattā devamanussā dvādasakoṭiyo ahesuṃ. Sesaphalattayaṃ pattā gaṇanapathamatītā ahesuṃ. Evaṃ dhātuyo anekadhā pāṭihāriyaṃ dassetvā buddhavesaṃ vissajjetvā karaṇḍakaṃ pavisitvā tena saddhiṃ otaritvā rañño sīse patiṭṭhahiṃsu.

Rājā amatena viya abhisitto saphalaṃ manussatta paṭilābhaṃ maññamāno ubhohi hatthehi dhātukaraṇḍakaṃ gahetvā nāṭaka parivuto alaṅkata sayana samīpaṃ gantvā dhātucaṅgoṭakaṃ ratanapallaṅke ṭhapetvā gaṇdhavāsitodakena hatthe dhovitvā vatujātiya gaṇdhena ubbaṭṭetvā ratanakaraṇḍakaṃ vicaritvā dhātuyo gahetvā evaṃ cintesi.

"Anākulā kehicipi yadi hessasti dhātuyo,
Janassa saraṇaṃ hutvā yadi ṭhassanti dhātuyo.

Satthunipannā kārena parinibbāna mañcake,
Nipajjantu supaññatte-sayanamhi mahārahe"ti

Evaṃ cintetvā pana varasayanapiṭṭhe dhātuyo ṭhapesi tasmiṃ khaṇe dhātuyo raññā cintita niyāmeneva mahārahe sayane buddhavesena sayiṃsu.

"Āsāḷahi sukkapakkhassa pannarasa uposathe,
Uttarāsāḷha nakkhatte evaṃ dhātu patiṭṭhitā.

Saha dhātu patiṭṭhānā akampittha mahāmahī, pāṭihīrāni nekāni pavattiṃsu anekadhā."

Tadahi udakapariyantaṃ katvā ayaṃ mahāpaṭhavī saṅkampi sampakampi sampavedhi, mahāsamuddo saṅkhūbhi, ākāse vijjullatā nicchariṃsu. Khaṇikavassaṃ vassi, cha devalokā ekakolāhala mahosi rājā etaṃ acchariyaṃ disvā pasanno attano kañcana mālika setacchattena dhātuyo pūjetvā tambapaṇṇidipe rajjaṃ sattāhaṃ datvā tiṃsa satasahassagghanakaṃ alaṅkāra bhaṇḍaṃ omuñcitvā pūjesi. Tathā sabbāpi nāṭakitthiyo amaccā sesa mahājano devā ca sabbābharaṇāni pūjesuṃ tasmā-

Tiṭṭhantaṃ sugataṃ tilokamahitaṃ yo pūjaye sādaraṃ,
Yo vā sāsapa bījamattampi taṃ dhātuṃ naro pūjaye.

Tesaṃ puññaphalaṃ samānamīti taṃ cittappasāde same,
Ñatvā taṃ parinibbutepi sugate dhātuṃ budho pūjaye'ti.

[SL Page 083] [\x 83/]

Tato rājā cīvaravatthāni ceva guḷa-sappi ādi bhesajjāni ca saṅghassa datvā sabbarattiṃ gaṇasajjhāyaṃ kāresi puna divase nagare bheriṃ carāpesi mahājano imaṃ sattāhaṃ gaṇdhamālādīni ādiya gantvā dhātuyo vaṇdatūti iṇdaguttattheropi sakala tambapaṇṇi dīpe manussā dhātuyo vaṇditukāmā, taṃ khaṇaṃyeva āgantvā vaṇditvā yathāṭṭhānaṃ gacchantūti adhiṭṭhāsi.

Te tatheva dhātuyo vaṇditvā gamiṃsu rājā sattāhaṃ saṅghassa mahādānaṃ pavattetvā sattāhassa accayena dhātugabbhe mayā kattabbakiccaṃ niṭṭhāpitaṃ, dhātugabbhaṃ pidahatha bhanteti saṅghassa ārocesi. Saṅgho uttarasumana sāmaṇere āmantetvā tumhehi pubbe āhaṭa medavaṇṇa pāsāṇena dhātu gabbhaṃ pidahathāti āha. Te sādhūti sampaṭicchitvā dhātugabbhaṃ pidahiṃsu.

Tato khīṇāsavā dhātugabbhe gaṇdhā mā susantu mālā mā milāyantu. Dīpā mā nibbāyantu ratanāni mā vivaṇṇāni hontu pūjanīyabhaṇḍāni mā nassantu. Medavaṇṇa pāsāṇā saṇdhiyantu, paccatthikānaṃ okāso mā hotūti adhiṭṭhahiṃsu.

Evaṃ rājā dhātu nidhāpetvā puna nagare bheriṃ carāpesi mahā cetiye dhātuṃ nidhāpetvā dhātuṃ āharitvā nidhānaṃ karontūti. Mahājano attano attano balānurūpena suvaṇṇa rajatādi karaṇḍe kārāpetvā tattha dhātuyo patiṭṭhāpetvā dhātunidhānassupari medavaṇṇa pāsāṇa piṭṭhiyaṃ nidahiṃsu. Sabbehi sannihita dhātuyo sahassamattā ahesunti.

Iti sādhujana manopasādanatthāya kate thūpavaṃse dhātunidhāna kathā niṭṭhitā.

24
Tato rājā taṃ sabbaṃ pidahetvā cetiyaṃ karonto udarena saddhiṃ caturassa koṭṭhakaṃ niṭṭhāpesi atha chattakamme sudhākamme ca aniṭṭhiteyeva māraṇantika rogena gilāno hutvā dīghavāpito kaniṭṭhabhātaraṃ pakkosāpetvā cetiye aniṭṭhitaṃ chattakammaṃ sudhākammañca sīghaṃ niṭṭhāpetvā maṃ tosehi tātāti āha. So rañño dubbalabhāvaṃ ñatvā antare aniṭṭhitakammaṃ kātuṃ na sakkāti suddhavatthehi kañcukaṃ kāretvā cetiye paṭimuñcāpetvā cittakārehi kañcuka matthake vedikā ca puṇṇaghaṭa pañcaṅguli pantiyo ca kārāpesi.

Naḷakārehi veḷumaya chattaṃ kāretvā kharapattamaye caṇdasuriyamaṇḍale muddhani vedikā kāretvā lākhākukuṭṭhakehi taṃ vicittaṃ katvā thūpakammaṃ niṭṭhitanti rañño arocesi rājā tena hi

[SL Page 085] [\x 85/]

Maṃ mahācetiyaṃ dassehīti vatvā sivikāya nipajjitvā cetiyā padakkhiṇaṃ katvā dakkhiṇadvāre bhūmisayanaṃ paññāpetvā tattha nipanno dakkhiṇena passena sayitvā mahāthūpaṃ vāmapassena sayitvā lohapāsādaṃ olokento pasanna citto ahosi. Tadā rañño sāsanassa bahūpakārabhāvaṃ sallakkhetvā gilāna pucchanatthāya tato tato āgatā bhikkhu channavuti koṭiyo rājānaṃ parivāretvā aṭṭhaṃsu. Tato saṅgho vagga vaggā hutvā gaṇasajjhāyaṃ akāsi

Rājā tasmiṃ samāgame theraputtābhayattheraṃ adisvā evaṃ cintesi. So mayi damiḷehi saddhiṃ aṭṭhavīsati mahāyuddhe kayiramāse apaccosakakitvā idāni maraṇayuddhe vattamāṇe mayhaṃ parājayaṃ disvā maññe nāgacchatīti. Tadā thero kariṇda nadī sīse pajjalita pabbate vasanto rañño parivitakkaṃ ñatvā pañcasata khīṇāsava parivusetā ākāsenāgantvā rañño purato pāturahosi.

Rājā theraṃ disvā attano purato nisīdāpetvā evamāha bhante tumhehi saddhiṃ dasamahā yodhe gahetvā damiḷehi saddhi yujdhiṃ. Idāni ekakova maccūnā saddhiṃ yujjhituṃ ārabhiṃ. Maccu sattumpana parājetuṃ na sakkomīti. Tato-

Theraputtābhayatthero mā bhāyi manujādhipa,
Kilesa sattuṃ ajinitvā ajeyyo maccūsattuko.

Iti vatvā evaṃ anusāsi. Mahārāja sabboyeva loka sannivāse jātiyā anugato, jarāya anusaṭo, vyādhinā abhibhūto, maraṇena abbhāhato. Tetāha-

"Yathāpi selā vipulā-nahaṃ āhacca pabbatā,
Samantā anupariyeyyuṃ-nippothentā catuddisaṃ

Evaṃ jarā ca maccu ca-adhivattanti pāṇino,
Khattiyo brāhmaṇe vesse sudde caṇḍāla pukkuse,
Na kiñci parivajjeti-sabbamevābhimaddati.

Na tattha hatthinaṃ bhūmi-na rathānaṃ na pattiyā,
Na cāpi mantayuddhena-sakkā jetuṃ dhanena vā"ti.

Tasmā idaṃ maraṇaṃ nāma mahāyasānaṃ mahāsammatādīnaṃ mahā puññānaṃ jotiyādīnaṃ mahāthāmānaṃ baladevādīnaṃ iddhimantānaṃ mahāmoggallānādīnaṃ paññāvantānaṃ sāriputtādīnaṃ sayambhūñāṇena adhigata saccānaṃ, paccekabuddhānaṃ sabbaguṇasamannāgatānaṃ sammāsambuddhānampi upari nirāsaṅkameva patati kimaṅgapanaññesu sattesu.

[SL Page 085] [\x 85/]

Tasmā-

Mahāyasā rājavarā gatā te sabbe mahāsammata ādayopi,
Aniccabhāvaṃ baladeva ādi mahābalā ceva tathā gamiṃsu.

Ye puññavantāni gatā pasiddhiṃ mahaddhanaṃ jotiyameṇḍakādī,
Upāvisiṃ vaccumukhaṃ sabhogā sabbepi te rāhumukhaṃ sasīva

Yo iddhimantesu tathāgatassa puttesuseṭṭho iti vissutopi,
Thero mahārājasaheva iddhibalena so maccumukhaṃ paviṭṭho.

Sabbesu sattesu jinaṃ ṭhapetvā nevatthi paññāya samopi yena,
So dhammasenāpati sāvakopi gato mahārāja aniccataṃ'ca.

Sayambhūñāṇassa balena santiṃ gatā mahārāja sayambhūnopi,
Sabbepi te ñāṇabalūpa pannā aniccataṃ neva atikkamiṃsu.

Tilokanātho purisuttamo so aniccabhāvaṃ samatikkamitvā,
Nāsakkhi gantuṃ sugatopi rāja aññesu sattesu kathāva natthi.

Tasmā mahārāja bhavesu sattā sabbepi nāsuṃ maraṇā vimuttā,
Sabbampi saṅkhāragataṃ aniccaṃ dūkkhaṃ anattāti vicintayassu

"Dutiye attabhāvepi dhammacchaṇdo mahā hi te,
Upaṭṭhite devaloke hitvā dibbasukhaṃ tuvaṃ.

Idhāgamma bahuṃ puññaṃ akāsi ca anekadhā,
Karaṇampeka rajjassa sāsanajjotanāya te.

Mahā rāja kataṃ puññaṃ yāvajja divasā tayā,
Sabbaṃ anussaretheva sukhaṃ sajju bhavissati.

Taṃ sutvā tuṭṭhamānaso rājā bhante tumhe maccuyuddhepi apassayāti vatvā laddhassāso puññapotthakaṃ vācetuṃ āṇāpesi lekhako puññapotthakaṃ evaṃ vācesi.

"Ekūnasatavihārā mahārājena kāritā,
Ekūnasatakoṭīhi vihāro maricaṭṭi ca,

Uttamo lohapāsādo tiṃsakoṭīhi kārito,
Mahāthūpe anagghāni kāritā catuvīsati.

Mahāthūpamhi sesāni karitāni subuddhinā,
Koṭisahassaṃ agghanti mahārāja tayā puna.

Koḷamba nāma maleya akkhakkhāyika chātake,
Kuṇḍalāni mahagghāni duve datvāna gaṇhiya.
[SL Page 086] [\x 86/]

Khīṇāsavānaṃ pañcannaṃ mahātherānamuttamo,
Dinno pasannacittena kaṅgu ambila piṇḍako.

Cūḷaṅgaṇiya yuddhamhi parajjhitvā palāyatā,
Kālaṃ ghosāpayitvāna āgatassa vihāyasā.

Khīṇāsavassa yatino attānamanapekkhiya,
Dinnaṃ saraka bhattanti puññapotthaṃ avācayi.

25
Taṃ sutvā rājā tussitvā ṭhapehi ṭhapehi bhaṇeti vatvā evamāha. Maricavaṭṭi vihāramahasattāhe thūpāramhasattāhe ca cātuddisa ubhato saṅghassa mahārahaṃ mahādānaṃ pavattesiṃ. Catuvīsati mahāvisākhapūjā kāresiṃ tambapaṇṇidīpe mahābhikkhusaṅghassa tikkhattuṃ cīvaramadāsiṃ satta satta dīnāni laṅkā rajjaṃ sāsanassa pañcakkhattuṃ adāsiṃ sappi sannitta suparisuddha vaṭṭiyā dvādasaṭhānesu, sattaṃ dīpasahassaṃ jālesiṃ aṭṭhārassu ṭhānesu gilānānaṃ vejjehi bhesajjañca bhattañca niccaṃ dāpesi. Catucattālīsa ṭhānesu telullopakañca adāsiṃ. Tattakesu yeva ṭhānesu ghatapakkajālapūve bhattena saddhiṃ niccaṃ dāpesiṃ.

Māse māse aṭṭhasu uposathadivasesu laṅkādīpe sabbavihāresu dīpatelaṃ dāpesiṃ. Āmisa dānato dhammadānaṃ mahantanti sutvā heṭṭhaṃ lohapāsāde dhammāsane nisīditvā maṅgala suttaṃ osāretuṃ ārabhitvāpi saṅgha gāravena osāretuṃ nāsakkhiṃ. Tato paṭṭhāya dhammadesake sakkaritvā sabbavihāresu dhammakathaṃ kathāpesiṃ ekekassa dhammakathikassa nāḷa nāḷippamāṇāni sappiphāṇita sakkharāni caturaṅgula muṭṭhippamāṇaṃ yaṭṭhimadhukaṃ sāṭakadvayañca māsassa aṭṭhasu uposatha disesu dāpesiṃ. Etaṃ sabbampi issariye ṭhatvā dinnattā mama cittaṃ sa ārādheti. Jīvitaṃ pana anapekkhitvā duggatena mayā dinnadānadvayameva ārādhetīti.

Taṃ sutvā abhayatthero mahārāja pasādanīyaṭṭhāneyeva pasādaṃ akāsi taṃ pana piṇḍapātadvayaṃ parissa pīḷaṃ akatvā laddha dhammika paccayattā attānaṃ anavaloketvā asajjamānena dinnattā paṭiggāhakānaṃ yāvadatthaṃ katvā dinnattā pītipāmojjaṃjanayitvā balava saddhāya dinnattā deyyadhammassa niravasesaṃ paribhogaṃ gatattāti imehi pañcahi kāraṇehi mahantatti vatvā mahārāja kaṅgu ambili piṇḍagāhakattheresu maliyamahādevatthero samantakūṭe pañcannaṃ bhikkhusatānaṃ datvā paribhuñji paṭhavi cālanaka dhammaguttatthero kalyāṇīya vihāre pañcannaṃ bhikkhusatānaṃ datvā paribhuñji.

[SL Page 087] [\x 87/]

Talaṅgaravāsī dhammaguttattheropi piyaṅgudīpe dvādasannaṃ bhikkhusahassānaṃ datvā paribhuñji. Maṅgaṇavāsī cuḷatissatthero kelāsakūṭe vihāre saṭṭhisahassānaṃ bhikkhūnaṃ datvā paribhuñji mahābhaggattheropi ukkānagara vihāre sattasatānaṃ bhikkhūnaṃ datvā paribhuñji saraka bhattagāhakatthero pana piyaṅgudīpe dvādasannaṃ bhikkhusahassānaṃ datvā paribhogamakāsīti vatvā rañño cittaṃ hāsesi.

Rājā cittaṃ pasādetvā evamāha-ahambhante catuvīsati vassāni rajjaṃ kārento bhikkhusaṅghassa pahūpakāro ahosiṃ. Kāyopi me saṅghassa upakārako hotu saṅghadāsassa me sarīraṃ mahācetiyassa dassanaṭṭhāne saṅghassa kammamālake jhāpethāti. Tato kaniṭṭhaṃ āmantetvā 'tāta! Tissa! Mahāthūpe aniṭṭhitaṃ kammaṃ sādhukaṃ niṭṭhāpesi. Sāyaṃ pāto ca mahāthūpe pupphapūjaṃ kāretvā tikkhattuṃ upahāraṃ kārehi. Mayā ṭhapitaṃ dānavaṭṭaṃ sabbaṃ aparihāpetvā saṅghassa kattabbakiccesu sadā appamatto hohī'ti anusāyitvā tuṇhi ahosi.

Tasmiṃ khaṇe bhikkhu gaṇasajjhāyaṃ ārabhiṃsu devatā pana chadeva lokato cha rathe gahetvā ādāya paṭipāṭiyā ṭhapetvā mahārāja amhākaṃ devaloko ramaṇīyo, amhākaṃ devaloko ramaṇīyoti vatvā attano attano devalokaṃ āgamanatthāya yāciṃsu rājā tesaṃ vacanaṃ sutvā yāvāhaṃ dhammaṃ suṇāmi- tāva adhivāsethāti te hatthasaññāya nivāresi saṅgho gaṇasajjhāyaṃ nivāresīti maññitvā sajjhāyaṃ ṭhapāpesi.

Rājā kasmā bhante gaṇasajjhāyaṃ ṭhapethāti āha. Mahārāja tayā hatthasaññāya nivāritattāti. Bhante tumhākaṃ saññaṃ nādāsiṃ. Devatā chadevalokato cha rathe ānetvā attano attano devalokaṃ gantuṃ yācanti tasmā tesaṃ yāvāhaṃ dhammaṃ suṇāmi tāva āgamethāti saññaṃ adāsinti taṃ sutvā keci ayaṃ rājā maraṇabhayabhito vippalapati, maraṇato abhāyanaka satto nāma natthīti maññiṃsu.

Tato abhayatthero āha kathaṃ mahārāja saddahituṃ sakkā cha devalokato cha rathā ānītāti taṃ sutvā rājā ākāse pupphadāmāni khipāpesi. Tāni gantvā visuṃ rathadhure olambiṃsu mahājano ākāse olambantāni pupphadāmāni disvā nikkaṅkho ahosi.

Tato rājā theraṃ pucchi-katamo pana bhante devaloko ramaṇīyoti. Tusitabhavanaṃ pana mahārāja ramaṇīyaṃ, buddhabhāvāya samayaṃ olokento metteyyo bodhisattopi tasmiṃ yeva vasatīti āha.

[SL Page 088] [\x 88/]

Taṃ sutvā rājā tasmiṃ ālayaṃ katvā mahāthūpaṃ olokento nipannova cavitvā suttappabuddho viya tusita bhavanato āhaṭa. Rathe nibbattitvā attano katapuññassa thalaṃ mahājanassa pākaṭaṃ kātuṃ ratheyeva ṭhatvā dibbābharaṇa vibhūsito mahājanassa passantasseva tikkhattuṃ mahāthūpaṃ padakkhiṇaṃ katvā bhikkhusaṅghañca vaṇditvā tusitabhavanaṃ agamāsi.

Evaṃ asāre nicaye dhanānaṃ aniccasaṅghaṃ sattaṃ sapaññā,
Katvana cāgaṃ ratanattayamahi ādāya sāraṃ sugatiṃ vajanti.

Rañño nāṭakatthiyo matabhāvaṃ ñatvā yattha ṭhitā makuḷaṃ mocayiṃsu tatthaṃ ṭhāne katasālā makuḷamuttasālānāmajātā. Rañño sarīrasmiṃ citakaṃ āropite yattha mahājano hatthe paggahetvā viraci. Tattha katasālā viracitthasālā nāma jātā. Rañño sarīraṃ yattha jhāpesuṃ - so sīmāmālako rājamālako nāma jāto. Atha rañño kaniṭṭhabhātā saddhātissamahārājā nāma hutvā cetiye aniṭṭhataṃ jattakammaṃ sudhākammañca niṭṭhāpetvā thūpamakāsīti

Iti sādhujana manopasādanatthāya kate thūpavaṃse mahācetiye katā niṭṭhitā

26
Etarahi duṭṭhagāmaṇi abhaya mahārājassa pitā kākavaṇṇatissa rājā metteyyassa bhagavato pitā bhavissati. Vihāramahādevī mātā bhavissati. Duṭṭhagāmiṇi abhayo aggasāvako bhavissati. Kaniṭṭho dutiya sāvako bhavisasati. Rañño pitucchā anuḷādevī aggamahesī bhavissati. Rañño putto sāli rājakumāro putto bhavissati. Bhaṇḍāgārika saṅghāmacco aggupaṭṭhāko bhavissati tassāmaccassa dhītā aggupaṭṭhāyikā bhavissatīti evaṃ sabbepi katādhikārā hetu sampannā tassa bhagavato dhammaṃ sutvā dukkhassantaṃ karitvā anupādisesāya nibbānadhātuyā parinibbāyissantī ti.

Ettāvatā ca

27
Mahiṇdasena nāmamhi vasanto pariveṇake,
Pattacīvarapādo? Yo piṭakattaya pārago.

Saddhāsilaguṇupeto sabbasattahite rato,
Tena sādhu samajjhiṭṭho yamahaṃ kātumārabhiṃ.

Sodāni niṭṭhaṃ sampatto thūpavaṃso anākulo,
Paripuṇṇo saṅkhathā sādhu paṇḍitehi pasaṃsito

[SL Page 089] [\x 89/]

Yaṃ pattaṃ kusalaṃ kammaṃ karontena imaṃ mayaṃ,
Tena etena puññena sattā gacchantu nibbutiṃ,

Anantarāyena yathā ca siddhiṃ
Mūpāgato thūpavarassa vaṃso
Tatheva saddhammasitā janānaṃ
Mano rathā sīghamupentu siddhiṃ.

Parisambhidāmaggassa yena līlattha dīpani
Ṭīkā viracitā sādhu saddhammodaya kāminā.

Tathā pakaraṇe saccasaṅkhepe atthadīpanā,
Dhīmatā sukatā yena suṭṭhu sīhaḷa bhāsato

Visuddhimagga saṅkhepe yena atthappakāsanā,
Yogī namupakārāya katā sīhaḷabhāsato.

Parakkama nariṇdassa sabbabhūpāna ketuno,
Dhammāgāre niyutto yo piṭakattaya pārago.

Sāsanaṃ suṭṭhitaṃ yassa antevāsika bhikkhusu,
Tena vācissaratthera pādena likhito ayanti.

Thūpavaṃso niṭṭhito.