[CPD Classification 2.9.17'1]
[SL Vol Lok-d ] [\z Lok-d /] [\w I /]
[SL Page 001] [\x 1/]

Lokappadīpasāro.

Namo tassa bhagavato arahato sammāsambuddhassa.

Seṭṭhaṃ seṭṭhadadaṃ buddhaṃ
Loke lokagganāyakaṃ
Lokabandhuṃ mahāvīraṃ
Lokanāthaṃ namāmahaṃ.

Lokanāthena tenā'pi lokekācariyena yo,
Pūjito tañca saddhammaṃ vande gambhīramuttamaṃ.

Loke lokagganāthassa puttabhūtaṃ gaṇuttamaṃ
Puññakkhettaṃ sukhesīnaṃ vandāmi sirasā ahaṃ.

Vandatto vipulaṃ puññaṃ ucciniṃ ratanattayaṃ
Tassa tejena hantvāna antarāye asesato.

Karissāmi samāsena sāraṃ lokappadīpakaṃ
Tilokappabhavaṃ sammā ñāpetuṃ jinadesitaṃ.

Nissāya muninā vuttaṃ sesagandhesu sārakaṃ
Gahetvā bhaññamānaṃ me nisāmayatha sādhuka'nti.

Tattha lokappadīpaka'nti ti lokassa uppattidīpakaṃ. Tattha loko'ti tividholoko, saṃkhāraloka, sattaloka, okāsalokavasena. Tattha, "ekoloko sabbe sattā āhāraṭṭhitikā"ti āgataṭṭhāne saṃkhāraloko veditabbo, "sassato loko'ti vā asassato loko'ti vā"ti āgataṭṭhāne sattaloko veditabbo "yāvatā candimasuriyā pariharanti disā bhanti virocanā, tāva sahassadhā loko ettha te vattati vaso"ti āgataṭṭhāne okāsaloko veditabbo, tathāhi.

"Ekoloko? Sabbesattā āhāraṭṭhitikā, dve lokā? Nāmañca rūpañca, tayo lokā? Tisso vedanā, cattāro lokā? Āhārā, pañca lokā? Pañcupādānakkhandhā,

[SL Page 002] [\x 2/]
Saṃkhāralokaniddeso.
Cha lokā? Cha ajjhattikāni āyatanāni, sattalokā? Sattaviññāṇaṭṭhitiyo, aṭṭhalokā? Aṭṭhalokadhammā, nava lokā? Nava sattāvāsā, dasa lokā? Dasa āyatanāni, dvādasa lokā? Dvādasa āyatanāni, aṭṭhārasa lokā? Aṭṭhārasa dhātuyo'ti" tattha eko loko'ti pucchā. Sabbe sattā āhāraṭṭhitikā'ti vissajjanaṃ. Iminā nayena sabbapadesu pucchā vissajjanaṃ veditabbaṃ tattha eko'ti ekavidho. Loko'ti lujjana palujjanatthena loko āhāraṭṭhitikā'ti paccayaṭṭhitikā paccayāyattavuttikā'ti attho. Paccayattho[a] hettha āhāra saddo "ayamāhāro anuppannassa kāmacchandassa uppādāyā"ti ādisu viya. Evaṃ sabbe sattā'ti iminā asaññīsattā'pi pariggahītā honti sā panāyaṃ āhāraṭṭhitikā nippariyāyato saṃkhāradhammo na sabbadhammo'ti. Āhāraṭṭhitikatā'ti[b] āgataṭṭhāne saṃkhāraloko veditabbo'ti yadi evaṃ sabbe sattā'ti idaṃ kathanti? Puggalādhiṭṭhānaṃ desanā'ti nāyaṃ doso. Kasmā pana? Bhagavā katthaci puggalādhiṭṭhānaṃ desanaṃ deseti katvthaci dhammādhiṭṭhānaṃ desanaṃ deseti desanā vilāsato veneyyajjhāsayato ca. Desanāvilāsaṃ pattāhi buddhā bhagavanto, te yathāruci katthaci puggalādhiṭṭhānaṃ katvā katthaci dhammādhiṭṭhānaṃ katvā dhammaṃ desenti. Ye pana veneyyā sāsanakkamaṃ[c] anotiṇṇā tesaṃ puggalādhiṭṭhānaṃ desanaṃ desenti. Yepana sāsanakkamaṃ[c ] otiṇṇā tesaṃ dhammādiṭṭhānadesanaṃ desenti. Sammutisaccavisayā puggalādhiṭṭhānaṃ desanā, itarā paramatthasaccavisayā, purimā karuṇānukūlā itarā paññānukūlā.

Nāmañca rūpañcā'ti ettha nāmagahaṇena nibbāṇassa agahaṇaṃ tassa alokasabhāvattā. Nanu ca āhāraṭṭhitikāti ettha paccayāyattavuttitāya maggaphaladhammānaṃ pi lokatā āpajjatī'ti pariññeyyānaṃ dukkhasaccadhammānaṃ idha loko'ti adhippetattā, athavā lujjati palujjatī'ti yo gahito tathā nahoti so loko'ti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā'ti, tasmā nāmagahaṇena ekāsītilokiyacittāni dvepaññāsacetasikā ca gahitā'ti daṭṭhabbaṃ, rūpagaha
-----------------------------------------------------------------
[A] paccayāyatto, katthaci.
[B] āhaāhāraṭṭhitikatāti, sāratthadīpanīyaṃ.
[C] sāsanukkamaṃ, potthakesu.

[SL Page 003] [\x 3/]

Ṇena mahābhūtaṃ upādārūpavasena sabbampi aṭṭhavīsatividhaṃ rūpaṃ gahitaṃ'ti veditabbaṃ, tisso vedanāti, sukhadukkhaupekkhāvasena, cattāro āhārāti, kabaḷiṅkārāhāro phassāhāro manosaṃcetanāhāro viññāṇāhāro, tattha kabaḷiṅkārāhāro, ojaṭṭhamakarūpaṃ āharatīti āhāro, phassā tisso vedanā āharatī'ti āhāro manosaṃcetanā tīsu bhavesu paṭisandhiṃ āharatī'ti āhāro. Viññāṇaṃ paṭisandhikkhaṇe nāmarūpaṃ āharatī'ti āhāro upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Cha ajjhattikāni āyatanānīti, cakkāyatanādī manāyatanapariyantāni satta viññāṇaṭṭhitiyo'ti, nānattakāyā nānattasaññino, nānattakāyā ekatta saññino, ekattakāyā nānattasaññino, ekattakāyā ekattasaññino, iminā nayena sesapadesu'pi attho veditabbo.

Sabbe manussā chakāmāvacarā devā ekacce vinipātikā nānāttakāyā nānattasaññino'ti vuccanti aparimāṇesuhi cakkavālesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dve'pi ekasadisā natthi ye'pi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā ekasadisā'va honti, tesampi ālokita vilokita kathita hasita gamanaṭhānādīhi viseso hotiyeva. Paṭisandhisaññā[a] pi nesaṃ tihetukā'pi ahetukā'pi hoti. Tasmā sabbe manussā nānattakāyā nānattasaññino. Chakāmāvacaradevesu ca kesañcikāyo nīlo hoti kesañci pītādivaṇṇo. Paṭisandhi'pi nesaṃ tihetukā'pi ahetukā'pi hoti tasmā nānattakāyā nānattasaññino. Ekacce vinipātikā pana catuapāya vinimmuttakā uttaramātā yakkhiṇī, piyaṅkaramātā, dhammaguttā'ti evamādayo daṭṭhabbā. Etesaṃ hi odātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti manussānaṃ viya duhetukatihetukāhetukavasena paṭisandhisaññā'pi, te pana devā viyanamahesakkhā kapaṇamanussā viya appesakkhā dukkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti ekacce kāḷapakkhe dukkhitā. Juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipātattāsukhasamussayato vinipāto etesaṃ atthīti vinipātikā'ti vuttā.
----------------------------------
[A] saññāvasena, katthaci.

[SL Page 004] [\x 4/]

[A]satī'pi devattabhāve dibbasampatti abhāvato. Yesaṃ panettha tihetukā tesaṃ dhammābhisamayo hoti piyaṅkaramātā hi yakkhiṇī paccusasamaye anuruddhattherassa dhammaṃ sajjhāyato sutvā puttaṃ saññāpentī āha.

Māsaddaṃ kari piyaṅkara! Bhikkhu dhammapadāni bhāsati
Api dhammapadaṃ vijāniya paṭipajjema hitāya no siyā

Pāṇesu saṃyamāmase sampajānamusā na bhaṇāmase
Sikkhema susīlamattano api muccema pisācayoniyā'ti.

Evaṃ puttakaṃ saññāpetvā taṃ divasemeva sotāpatti phalaṃ pattā. Uttaramātā pana bhagavato dhammaṃ sutvā sotāpannā jātā. Evamime'pi kāyassa ceva paṭisandhisaññāya ca nānattā nānattakāyā nānattasaññino tveva saṃkhaṃ gacchanti. Brahmapārisajja brahmapurohitamahābrahmasaṅkhātā pana hīnamajjhimapaṇītabhedabhinnena paṭhamajjhānena nibbattā brahmakāyikā ceva catusu apāyesu sattā ca nānattakāyā ekattasaññinoti vuccanti. Etesu hi brahmakāyikesu brahmapurohitānaṃ kāyo brahmapārisajjehi pamāṇato vipulataro hoti. Mahābrahmāṇaṃ kāyo pana brahmapurohitepi pamāṇato vipulataro hoti. Kāmañca tesaṃ pabhāvasena'pi kāyo heṭṭhimehi uḷārataro hoti. Tampana idha appamāṇaṃ tathāhi parittābhādīnaṃ parittasubhādīnañca kāye sati'pi pabhāvematte ekattakāyātveva vuccanti. Evamime brahmakāyikā kāyassanānattā, paṭhamajjhānavipākavasena paṭisandhisaññāya ekattā, nānattakāyā ekattasaññino. Yathāca te evaṃ catusu apāyesu sattā nirayesu hi kesañci gāvutaṃ kesañci aḍḍhayojanaṃ kesañci yojanaṃ attabhāvo hoti. Devadattassa pana yojanasatiko jāto. Tiracchānesu'pi keci buddakā keci mahantā pettivisaye'pi keci saṭṭhihatthā keci asīti hatthā honti, keci suvaṇṇā keci dubbaṇṇā. Tathā kālakañjā asurā. Apica dīghapiṭṭhika[b] peta saṭṭhiyojanikā'pi honti. Paṭisandhisaññā pana sabbesaṃ akusalavipākā hetukā'ca hoti iti āpāyikā'pi nānāttakāyā ekattasaññino tveva saṃkhaṃ gacchanti.
---------------------------------------------------------
[A] satīpi devatā veditabbasampatti abhāvato. Aññattha,
[B] asurā aññattha.

[SL Page 005] [\x 5/]

Dutiyajjhānabhūmikā pana parittābhā appamāṇābhā ābhassarā ekattakāyā nānattasaññino'ti tesaṃ hi sabbesaṃ kāyo ekappamāṇova hoti. Paṭisandhisaññā pana dutiyatatiyajjhāna vipākavasena nānā hotīti.

Parittasubha appamāṇasubha subhakiṇṇā pana tatiyajjhānabhūmikā ekattakāyā ekattasaññino. Tesaṃ vuttanayena kāyassa ceva catutthajjhānavipākavasena paṭisandhisaññāya ca ekatta vehapphalā'pi imaṃ yeva catutthaṃ viññāṇaṭṭhitiṃ bhajanti kāyassa ceva pañcamajjhāna vipākavasena paṭisandhisaññāya ca ekarūpattā. Suddhāvāsā pana apunarāvattanato vivaṭṭapakkhe ṭhitā na sabbakālikā kappasatasahassaṃ api asaṃkheyyampi buddhasuñño loke na uppajjanti. [A]dhammacakkappavattiya, bhagavato bandhāvāraṭṭhānasadisā honti. Tasmā nevaviññāṇaṭṭhitiṃ na sattāvāsaṃ bhajantī'ti vadanti. Mahāsivattheropana "na kho pana so sattāvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehi" ti iminā suttena suddhāvāsā'pi catutthaviññāṇaṭṭhitiṃ catuttha sattāvāsaṃ bhajantī ti vadati. Taṃ appaṭibāhiyattā suttassa anuññātaṃ, tasmā asaññasattaṃ apanetvā parittasubhādisu akaniṭṭhapariyosānāsu navasu bhūmisu sattā ekattakāyā ekattasaññinoti gahetabbā.

Asaññasattā pana viññāṇabhāvā ettha saṃgahaṃ na gacchanti tathāhi anuppanne buddhe titthāyatane pabbajitā vāyokasiṇa parikammaṃ katvā catutthajjhānaṃ nibbattetvā tayo vuṭṭhāya idha cittaṃ vattitaṃ dukkhaṃ, cittassa nāma abhāvo yeva sādhu cittaṃ hi nissāya vadhabandhanādipaccayaṃ dukkhaṃ uppajjati, citte asati natthetanti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṃ katvā rūpapaṭisandhivasena asaññabhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi,so tena iriyāpathena nibbattitvā pañcakappasatāni ṭhito vā nisinno vā hoti. Evaṃ cittavirāgabhāvanāvasena tesaṃ tattha viññāṇuppatti na hotītiviññāṇābhāvato viññāṇaṭṭhitiṃ te na bhajanti. Nevasaññānāsaññāyatanaṃ pana yatheva saññāya evaṃ viññāssāpi sukhumattā viññāṇaṭhitisu saṃgahaṃ na gacchanti. Taṃhi saññāya viya viññā
--------------------------------------
[A] dhammacakkavattissa, aññattha.

[SL Page 006] [\x 6/]

Ṇassā'pi saṃkhārāvasesasukhumabhāvāpannattā paribyattaviññāṇakiccābhāvato neva viññāṇaṃ hoti na aviññāṇaṃ hotīti nevaviññāṇāviññāṇaṃ. Tasmā paripphuṭaviññāṇakiccavantisu viññāṇaṭṭhitisu saṃgahaṃ na gacchanti, tasmā vinipātikehi saddhiṃ chakāmāvacaradevā manussā ca nānattakāyā nānattasaññino. Paṭhamajjhānabhūmikā apāyasattā ca nānattakāyā ekattasaññino, tatiyajjhānabhūmikā asaññasattaṃ vajjetvā sesā catutthajjhānabhūmikā ca ekattakāyā ekattasaññino'ti imā catasso viññāṇaṭhitiyo nevasaññānāsaññāyatanaṃ vajjetvā ākāsānañcāyatanādi heṭṭhimārūpattayena saddhiṃ sattaviññāṇaṭṭhitiyo'ti veditabbā'ti.

Aṭṭhalokadhammāti "lābho alābho ayaso yasoca, nindā pasaṃsā ca sukhaṃ ca dukkhanti" ime aṭṭha lokassa dhammattā lokadhammā. Imehi sattalokassa avassabhāvino dhammā. Tasmā etehi vinimmutto nāma koci sattonatthi. Tehi aparāparaṃ kadāci lokaṃ anupatanti. Kadāci loko te anupatati vuttampicetaṃ "aṭṭhimebhikkhave lokadhammā lokaṃ anu parivattanti, loko ca aṭṭhalokadhammaṃ anuparivattitī,ti', ghāsacchādanādīnaṃ laddhalābho. Tāni eva laddhabbato' lābho. Tadabhāve alābho. Lābhagahaṇena cettha tabbisayo anurodho gahito alābhagahaṇena virodho. Evaṃ yasādisu'pi tabbisaya anurodha virodhānaṃ gahaṇaṃ veditabbaṃ. Lābhe pana āgate ālābho āgato yeva hotī'ti lābhoca alābhoca vutto. Yasādisu'pi esevanayo tathāca lohite sati [a] tadupaghātavasena pubbo viya lābhādisu anurodhe sati alābhādisu virodho laddhāvasaro evahoti. Navasattāvāsā'ti heṭṭhāvutta sattaviññāṇaṭṭhitiyo eva. Asaññasattacatutthārūpehi saddhiṃ navasattāvāsāti vuccanti.

Sandhisaññāya nānattā kāyassā'pica nānato
Nānattakāya [b] saññīti kāmasugatiyo matā

Paṭhamajjhānabhūmī ca caturāpāya bhūmiyo
Nānattakāyā ekatta saññīti samudīrito

Ekattakāyā nānatta, saññī dutiyabhūmikā
Ekattakāyā ekatta saññī upari rūpino
---------------------------------------------------------
[A] rūpaghātavasena, potthakesu. [B] nānattakāyā, potthakesu,

[SL Page 007] [\x 7/]

Viññāṇaṭṭhitiyo satta tihā rūppehi heṭṭhato
Asaññettha nagayhanti viññāṇā bhāvato sadā

Catutthārūpabhūmīca puthuviññāṇa hānito
Tadvayampi gahetvāna sattāvāsā naveritā'ti.

Sattā āvasanti etesūti-sattāvāsā nānattakāyā nānattasaññī ādibhedā sattanikāyā. Te hi sattanikāyā tappariyāpannānaṃ sattānaṃ tāya eva tappariyāpannatāya ādhāro viya vattabbataṃ arahanti. Samudāyadhāratāya avayavassa "yathā rukkhe sākhā"ti suddhāvāsānampi sattāvāsagahaṇena kāraṇaṃ heṭṭhā vuttameva.

Dasāyatanānīti arūpasabhāvaṃ manāyatanaṃ rūpārūpādimissakaṃ dhammāyatanañca ṭhapetvā kevalaṃ rūpadhammānaṃ yeva vasena cakkhāyatanādayo pañca, rūpāyatanādayo pañcā'ti, dasāyatanāti vuttāni manāyatanadhammāyatanehi pana saddhiṃ tāni yeva dvādasāyatanānīti vuttāni. Kasmā panettha cakkhādayo āyatanānī'ti vuccanti? Āyatanato, āyānaṃ vā tananato, āyatassaca nayanato=āyatanāni, āyānaṃ vā tananato, āyatassaca nayanato=āyatanāni, cakkhurūpādisu hi taṃ taṃ cittadvārārammaṇacittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti,=uṭṭhahanti,=ghaṭanti,=vāyamanti, teca pana āyabhūte dhamme tanonti,=vitthārenti, idaṃca anamatagge saṃsāre pavattaṃ ativiya āyataṃ saṃsāradukkhaṃ yāva na nivattati tāva nayanti,=pavattayanti, tasmā āyatanānīti vuccanti. Api ca nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, saṃjātidesaṭṭhena, kāraṇaṭṭhena, ca āyatanāni. Tathāhi. Loke issarāyatanaṃ, vāsudevāyatana"nti ādisu nivāsaṭṭhānaṃ āyatananti vuccati. "Suvaṇṇāyatanaṃ rajatāyatana"nti ādisu ākaro. Sāsane pana "manorame āyatane sevantīnaṃ vihaṅgamā"ti ādisu samosaraṇaṭṭhānaṃ "dakkhiṇāpatho gunnaṃ āyatana"nti ādisu saṃjātideso. "Tatra tatreva sakkhi bhabbataṃ pāpuṇāti sati sati āyatane"ti kāraṇā āyatananti vuccati. Cakkhuādisu ca te te cittacetasikā dhammāvasanti tadāyatana vuttitāyāti cakkhādayo tesaṃ nivāsanaṭṭhānaṃ. Cakkhādisuca te ākiṇṇā, tannissitattā tadārammaṇattā vā'ti cakkhādayo'va tesaṃ ākāro. Tattha tattha vatthudvārārammaṇavasena samosaraṇatoca cakkhādayo ca nesaṃ samosaraṇaṭṭhānaṃ. Tannissayā

[SL Page 008] [\x 8/]

Rammaṇabhāvena tattheva uppattito ca cakkhādayo'va nesaṃ saṃjāti deso. Cakkhādīnaṃ abhāvena abhāvato cakkhādayo'ca tesaṃ kāraṇanti yathāvuttenatthena ca cakkhuṃ vataṃ āyatanaṃcāti= cakkhāyatanaṃ. Evaṃ sesāni'pi imāneva pana dvādasāyatanāni cakkhuviññāṇādīhi jahi viññāṇehi saddhiṃ aṭṭhārasa vidhānādito dhātuyoti vuccanti. Tathāhi. Cakkhādīhi ekeko dhammo yathāsambhavaṃ vidhāti, vidhīyate, vidhānaṃ, vidhīyate etāya, etthavā dhiyatī ti,=dhātūti vuccati. Lokiyāhi dhātuyo kāraṇabhāvena vavatthitā hutvā anekappakāraṃ saṃsāradukkhaṃ vidahanti bhārahārehi bhāro viya satthehi dhīyanti dukkhavidhānamattameva cetā avassavattanato etāhica kāraṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati tathā vihitaṃ ca taṃ etasseva dhīyati ṭhapīyati tasmā dhātuyoti vuccanti. Apica yathātitthiyānaṃ attānāma sabhāvato natthi na eva metā pana attano sabhāvaṃ dhārentīti dhātuyo yathā ca loke vicittā haritālamanosilādayo selā [a] vayavādhātuyoti vuccanti evametā'pi dhātuyo. Evametāpi dhātuyo viya dhātuyo vicittā hetā ñāṇavineyyavayavāti.[B] yathā vā sarīrasaṃkhātassa samudayassa avayavabhūtesu rasasoṇitādisu aññamaññavisabhāga lakkhaṇa paricchinnesu dhātusamaññā. Ema metesu'pi pañcakkhandhasaṃkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. Aññamañña visabhāgalakkhaṇa paricchinnā hete cakkhādayo'ti. Apica dhātūti nijjīvamattassetaṃ adhivacanaṃ tathāhi bhagavā, "cha dhātuyo ayaṃ bhikkhave purisoti." Ādīsu jīvasaññā samūhananatthaṃ dhātudesanaṃ akāsi. Tasmā nijjivatthena'pi dhātuyoti vuccanti. Ettha ca āhāraṭṭhitikā'ti paccayā yattavuttitā[c] vacanena saṃkhārānaṃ aniccatā, tāya ca yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattāti vacanato dukkhānattatā ca pakāsitā hotī'ti tīnipi sāmaññalakkhaṇāni gahitāni nāmanti cattāro arūpino khandhā te ca atthato phassādayo. Rūpanti bhūtūpādāyarūpāni tāni ca atthato paṭhaviādayo'ti aviseseneva lakkhaṇato saṃkhārā gahitā taggahaṇene'va ye tesaṃ visesā kusalādayo hetuādayo ca tehi gahitā eva hontī'ti āha, evamanekanayavicittaṃ su dubbudhaṃ saṃkhāralokaṃ yovasabhāvato samudayato nirodhato
-------------------------------------------------------------
[A] sesāvayavā. Katthaci. [B] ñāṇañeyya, aññattha.
[C] vuttivacanena,-potthake.

[SL Page 009] [\x 9/]

Nirodhūpāyato sabbathā avedi, tasmā so sammāsambuddho lokavidū'ti vuccati. Evarūpo lokuttamo lokavidū sammāsambuddho sadevakehi lokehi sādaro hutvā sammāvandanīyo hotī'ti. Etthe'daṃ vuccati evaṃ anekehi nayehi cittaṃ saṃkhāralokaṃ nipuṇaṃ asesaṃ sudubbuddhaṃ lokavidū avedi taṃ buddhaseṭṭhaṃ sirasā namāmīti.

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre saṃkhāralokaniddeso nāma.

Paṭhamo paricchedo.
-------------
1 Athāparaṃ pavakkhāmi sattalokassa sambhavaṃ
Munivuttānusārena yathāsambhavato kathaṃ. 2
Sattavisattatāyeva rūpadālambaṇepana
Satto lokiyatī ettha kusalākusalampi ca.
3 Tampākaṃ cātilokoti sattalokoti sammato
So loko duvidho hoti bhabbābhabbādibhedato.
4 Kāmarūpārūpalokabhedena tividho mato
Aṇḍajā ca jalābujā saṃsedajopapātikā.
5 Yonibhedena loko yaṃ hoti sabbo catubbidho
Niraye hotideve ca ye nekā opapātikā.
6 Petaloke tiracchāne bhummadeve ca mānave
Asure ca catasso'pi bhavantī'ti pakāsitā.
7 Tatiyo nirayaṃ petā tiracchānā ca mānavā
Sabbe devāti pañcāha padvanimmalalocano.
8 Tāvatiṃsesu devesu vepacittāsurāgatā
Kālakañjāsurānāma gatā petesu sabbathā.
9 Evaṃtatiyavasenā'pi loko pañcavidho bhave
Nirayo vuccate tattha yathāsambhavato kathaṃ.
10
Sajīvo kāḷasutto ca saṃghāto dveva roruvā
Tāpanocapatāpo ca mahāvīci athāparo.[A]
-----------------------------------------------
[A] saṃjīvo kālasutto ca saṃghāto roruvo tathā
Mahāroruva tāpāca patāpoca avīcica-aññattha

[SL Page 010] [\x 10/]
Nirayagatiniddeso.
11
Iccete aṭṭhanirayā mahāghorā bhayānakā
Catukkaṇṇā catudvārā vibhattā bhāgaso mitā.
12
Ayopākārapariyantā ayasā paṭikujjitā
Tesaṃ ayomayā bhūmi jalitā tejasā yutā.
13
Samantā yojanasataṃ pharitvā tiṭṭhanti sabbadā
Ākiṇṇā luddakammehi paccekā soḷasussadā.
14
Abbhantaraṃ panetesaṃ vitthataṃāyatampi ca
Ubbhedā'pi ca aṭṭhannaṃ samānā parimāṇato.
15
Yojanasataṃ satadveva bhavatīti vijāniyaṃ
Navayojanikā bhitti puthulā uparīpi ca.
16
Ayokapālaṃ heṭṭhā'pi ayobhūmi'ca tattakā
Samantā ussadene'va saddhiṃ dasasahassakaṃ.
17
Dasasahassakaṃ ye'va yojanānaṃ bhavantite
Samodhānavasenete chattiṃsavasataṃsiyuṃ.
18
Imesaṃ pana aṭṭhannaṃ nirayānaṃ catūsuhi
Disāsu dasadisāsveva yamalokā bhavantihi
19
Lohakumhiva simbalīvanaṃ asinakhāpica
Tambodakaṃ ayogulo esopabbata mevaca.
20
Thusanadī sītanadī sunakhanirayo tathā
Yaṃtathā sānanirayo yamalokā ime dasa.
21
Imesaṃ pana aṭṭhannaṃ nirayānaṃ catūsu'pi
Disāsu yamarājāno cattāro va bhavanti hi
22
Siriguttaamaccā'pi tatheva caturo siyuṃ
Yuttāyuttaṃ vicārentā yathākammānusāsakā.
23
Nirayapālakācāpi bahukā yamarakkhasā
Karontā kammakaraṇā vicaranti bhayānakā. 24
Samodhānavasenete yamalokā'pi sabbathā
Vīsādhikaṃ tisataṃca bhavantīti vijāniyā.
25
Imesuṃ pana aṭṭhannaṃ nirayānaṃ samantato
Ussadanirayānantu āyuṃ nāmadva sabbaso
26
Vattuṃ na sakkā sesena ekaccaṃ kathayāmahaṃ
Tesuuppanna sattānaṃ kammaṃdukkhaṃ anappakaṃ.

[SL Page 011] [\x 11/]

27 Nasakkā sabbaso vattuṃ pavakkhāmi samāsato
Mātalī devaputtena nemirañño padassitaṃ
28
Sabbaṃ taṃ nirayaṃ cāpi sajīvassasamīpakā
Ussadanirayācāpi ekacce yamalokikā.
29
Dassitā itiviññeyyā paṇḍitena nayaññunā
Nirayapālakānāma natthīticavipucchite.
30
Natthīti paṭijānantaṃ suttaṃnehī [a] tiabravī
Itivutte paravādi suttamāharisīghaso.
31
Navesaguṇopipetirājā somoyamovessavanocarājā
Sakkānikasmā nihananti tattha itopanunnaṃ paraloka mattanti.
32
Evaṃsutte samānīte nirayapālakāpana
Atthiyevā'ti vatvāna sakavādī punāparaṃ
33
Tamenaṃ bhikkhave niraye nirayapālakā pana
Tattaṃ ayokhilaṃ hatthe gamenti dutiye'pi ca.
34
Tattaṃ ayokhilaṃ pāde gamenti dutiye'pi ca
Tattaṃ ayokhilaṃ majjhe urasmiṃpatihaññati.
35
So tattha niraye tibbā kharā kaṭukavedanā
Vediyatīti ādinā suttamāhari sīghaso.
36
Tasmā natthisabhāvena nirayapālakātahiṃ
Vohārā pana attheva itiñeyyaṃ vijānatā.
37
Gūthanirayanāmo ca kukkulā kūṭasimbalī
Asipattavanaṃcā'pi tathākhārodakā nadī.
38
Khura [b] ghaṭṭitamaggoca lohakumbhi punāparaṃ
Kālahatthimahāyanto aññe'pi narakā bahu.
39
Abbudaṃ nirabbudaṃ dveva ahahaṃ ababaṃ'pi ca
Aṭaṭañca sogandhikaṃ uppalaṃ padumaṃ tathā.
40
Ete sabbe'pi nirayā mahāghorā bhayānakā
Avīcinirayasse'va parivārā bhavanti te.
41
Sajīvādinirayānaṃ āyuṃ vakkhāmi sādhukaṃ
Tathābbudā'di nirayassa āyudvāpisa māsato
---------------------------------------------------------------
[A] nahīti-kattha.

[SL Page 012] [\x 12/]

42
Cātummahārājikā devatāyu yaṃ sajivanāme niraye karattikaṃ
Rattiṃdivātiṃsaṃca māsamekakaṃ tene'va māsena ca dvādasāpana.
43
Saṃvaccharaṃ tena'ca padvakaṃ sataṃ āyūni sajīvaka nāmake tahiṃ
Devindapuramhi yamāyukadva taṃ rattiṃdivo kāḷaka suttanāmake.
44
Rattiṃdivātiṃsaṃca māsamekakaṃ tene'va māsena ca dvādasāpana
Saṃvaccharaṃ tena sahassakaṃ pana āyuppamāṇaṃ ahu kāḷasuttake.
45
Yāmavhaye devapure yamāyukaṃ saṃghāṭanāme niraye'ka rattikaṃ
Rattiṃdivā tiṃsadva māsamekakaṃ tene'va māsena ca dvādasāpana
46
Saṃvaccharaṃ tena sahassakaṃdve saṃghāṭanāme ahuāyumattaṃ
Āyuppamāṇaṃ tusite puramhi rattiṃdivo roruvanāma ketaṃ
47
Rattiṃdivātiṃ sañcamāsamekakaṃ tenevamāse na cadvādasāpana
Saṃvaccharaṃtena catussahassakaṃ āyuppamāṇaṃ ahuroruvamhica
48
Yaṃāyumattaṃnimmāṇaratimhi rattiṃdivo jeṭṭhakarorucetaṃ
Rattiṃdivātiṃsañcamāsamemakaṃ tenevamāsenacadvādasāpana.
49
Saṃvaccharaṃ aṭṭhasahassakantaṃ āyumahāroruvanāmakamhi
Yaṃāyumattaṃ vasavattikamhi rattiṃdivo tāpana nāmakamhi.
50
Rattiṃdivātiṃsadvamāsamekakaṃ teneva māsena ca dvādasāpana
Saṃvaccharaṃ soḷasasahassakampana āyuppamāṇaṃ ahutāpanamhi.
51
Ghore mahātāpananāmakamhi āyu upaḍḍhantarakappameva
Tassā tighorāya avīciyā'pi āyuppamāṇantarakappameva.
52
Catasso māgadheyyāhi nāliyo kosale pure
Ekanāli tilānantu pamāṇaṃ kittakanti ce.

[SL Page 013] [\x 13/]

53
Aṭṭhalakkhatilā nālī nāliyā caturā ḷhakaṃ
Āḷhakā caturo doṇo catudoṇā ca māṇikā.
54
Catasso māṇikā khārī kārī vīsati vāhako
Ekavāho tilānaṃtu pamāṇaṃ kittakantice.
55
Koṭīnaṃ catusataññeva adhikā navakoṭiyo
Tato saṭṭhica lakkhāni bhavantīti vijāniyaṃ.
56
Tato satassa vassānaṃ [a] satassa accayenatu
Ekeke hārite sabbaṃ khīye natveva abbudo.
57
Tato vīsaguṇaṃ katvā āyu ñeyyaṃ nirabbude
Tato vīsaguṇaṃ katvā ahahe āyu jāniyaṃ.
58
Tato vīsaguṇaṃ katvā ababe niraye'pica
Tato vīsaguṇaṃ katvā aṭaṭe niraye pica.
59
Āyuppamāṇaṃ viññeyyaṃ paṇḍitena nayaññunā
Tato vīsaguṇaṃ katvā āyu sogandhike pica.
60
Tato vīsaguṇaṃ katvā uppale niraye'pica
Āyuppamāṇaṃ viññeyyaṃ paṇḍitena nayaññunā.
61
Tato vīsaguṇaṃ katvā padume niraye'pica
Āyuppamāṇaṃ viññeyyaṃ paṇḍitena nayaññunā.
62
Padume niraye tasmiṃ bhikkhu kokāli nāmako
Aggasāvake parajjhitvā paccatīti jino bravī.
63
Dosamohābhibhūtena pāṇaghātaṃ karonti ye
Te narā parusā pāpā saṃjīve upapajjare.
64
Sajotibhūte te tattha hantvā hantvā vichindayuṃ
Saṃjīvanti hatā hatā tasmā saṃjīva nāmako.
65
Vijjhantā ye aññamaññaṃ ghāṭentā corakāpica
Parapāṇaṃ viheṭhentā saṃjīve te vīpaccayuṃ.
66
Mātāpitusu mittesu guṇavantesu dūsakā
Narā asaccavādā te kāḷasūttamhi jāyare.
67
Kāḷasuttaṃ pasāretvā tacchanti dārukaṃ viya
Kakacehica te tattha chindanti yamarakkhasā.
---------------------------------------------------------
[A] vassasata sahassassa-potthakesu
Vassa satassa vassasahassassa-suttanipāte
Vassa satassa vassa satassa-netti: aṭṭhakathāyaṃ

[SL Page 014] [\x 14/]

68
Yato tato so nirayo kāḷasuttanti sammato
Ajelaka mahāsādi sasamūsika sūkare.
69
Hananti pāṇino caññe saṃghātaṃ yanti te narā
Nānā nanā[a] mahisādi nānākāyā virūpakā.
70
Hatthipālādikā ceva sārathica bhavanti te
Saṃhatā tattha ghātenti sammā vā haṇanaṃ yato
71
Tato saṃghātanāmena sammato nirayo ayaṃ
Yesaṃ manassa santāpaṃ sattānaṃ ye karonti hi
72
Kūṭakā ye ca māyāvī te yanti roruvaṃ narā
Ghoragginā'va ḍayhantā jalamānā nirantaraṃ
73
Ghoraṃ ravaṃ vimuñcanti tasmā so roruvo mato
Buddhasaṃghaguruddabbaṃ hataṃ yehi pi luñcitaṃ [b]
74
Te mahāroruvaṃ yanti ye ca nikkhittahārino
Ghorattā aggitāpassa ravassā'pi mahantatā
75
Mahāroruvapaññattī hotitassā'ti dīpaye
Dāvādidāhanedāhā pāṇāni adahittha yo
76
So jāluddalane jantu tāpane paccate ravaṃ
Tibbaṃvā pana santāpaṃ gatānaṃ ca nirantaraṃ
77
Dukkhaṃ nirantaraṃ tasmiṃ tasmā no tāpano mato
Kusanākusalā dhammā natthī'ti ye pakāsakā
78
Ucchedadiṭṭhiṃ gaṇhantā sattā tappanti te tahiṃ
Vipallāsagatā niraye patāpane vipaccare
79
Patāpīyanti sattā'pi tatthaṭṭhā tikkhaagginā
Santattā tisayenā'pi tasmāvuttopatāpano
80
Adhimattāni pāpāni avisaṅkā caranti ye
Niraye te mahāghore uppajjanti asaṃsayaṃ
81
Mātunaṃ pitunaṃcāpi arahantānañca ghātakā
Saṃghassabhedakā'ceva lohituppādakā'pica
82
Paṃcānantarikā ete bodhisattassaghātakā
Guṇādhikānaṃ mārentā thūpaṃbodhiṃca bhedakā
-----------------------------------------------------
[A] nānānāmā-katthaci.
[B] dukkhinaṃ-potthakesu.

[SL Page 015] [\x 15/]

83
Buddhasaṃghānamāyatta vatthūnaṃ hārakā'pi ca
Mittaddūhī ca sabbe te uppajjanti avīciyaṃ
84
Averesu ca mittesu guṇātirekajantusu
Jāyāsu aparajjhantā musāvādī ca jantuyo
85
Suraṃpivantā gāmaṃ vā ghātentā pi'ca ye narā
Sassatucchedavādā ca dussīlā pi ca ye narā
86
Te sabbe pi narā tattha vipaccanti avīciyā
Tatra uppannasattānaṃ kāyo tigāvuto pi ca
87
Ekayojaniko ceva hoti dviyojano pi ca
Devadattassa kāyo tu satayojanikoccate
88
Sīsaṃ ayokapalle tu paviṭṭhaṃ bhamukopari
Pādā yāvagoppakāpi paviṭṭhā ayabhūmiyaṃ
89
Tattāyabhūmiyā saṅku yāvasīsā bhinikkhami
Puratthimāya bhīttiyā nikkhamma ayasaṅku ca
90
Vijjhitvāna uraṃ tassa bhitthiyaṃ pacchime'hani
Dakkhiṇāya ca bhittiyā nikkhamma ayasaṅku ca
91
Vijjhitvā dakkhiṇaṃ passaṃ bhittiyaṃ uttarehani
Dvepihatthatalāviddhā dakkhiṇuttara bhittisu
92
Evaṃ so niccale buddhe parajjhitvāna dummati.
Niccaloyeva hutvāna paccati niraye bhusaṃ
93
Tipucuṇṇaṃva pakkhittaṃ sampuṇṇaṃnāliyaṃ tahiṃ
Paccamānakasattānaṃ hoti puṇṇaṃ nirantaraṃ
94
Evaṃ vipaccamānānaṃ sattānaṃ kammapaccayā
Gacchantā ṭhitakāvā'pi dhāvantā pica te narā
95
Aññamaññaṃ naghaṭṭesuṃ aññamaññaṃ napassisuṃ.
Mahāsaddaṃ karontānaṃ saddampi nasuṇiṃsu te
96
Evaṃ dukkhānubhottānaṃ sattānaṃ kammapaccayā
Puratthimāya bhittiyā accimanto samuṭṭhito
97
Dahanto pāpakammante pacchimāyā bhihaññati,
Pacchimāya ca bhittiyā accimanto samuṭṭhito
98 Dahanto pāpakammante puratthāyā bhihaññati, dakkhiṇāya ca bhittiyā accimanto samuṭṭhito

[SL Page 016] [\x 16/]

99
Dahanto pāpakammante uttarāyā bhihaññati
Uttarāya ca bhittiyā accimanto samuṭṭhito
100
Dahanto pāpakammante dakkhiṇāyābhihaññati
Heṭṭhimāya samuṭṭhāya accimanto bhayānako
101
Dahanto pāpakammante uparimāyābhihaññati.
Uparimāya bhittiyā accimanto samuṭṭhito
102
Dahanto pāpakammante heṭṭhimāyā bhihaññati
Sattā nantaritāyeva dukkhā nantaritāya ca
103
Jālānantaritāyā'pi nirayo so avīcito
Tasmiṃ niraye mahādukkhaṃ devadattonubhoti hi
104
Taṃ yeva kāraṇaṃ katvā rājā milindanāmako
Nāgasenavhayaṃ theraṃ pucchi pañhesu kovido
105
Bhagavā bhante kāruṇiko sabbaññūti pavuccati
Tathā ce devadattamhi kasmā dayā na vijjati
106
Yasmā pabbājito eso saṃghabhedaṃ karissati
Lohituppādakaṃcā'pi devadatto karissati
107
Tato avīciniraye mahādukkhānu bhossati
Iti ñatvā dayāpanno taṃ nāpabbajayī yadi
108
Īdisaṃ bahukaṃ dukkhaṃ kasmā so anubhossati
Tasmā bhante kīdisoti tato thero tamabravī
109
Saccameva mahārāja! Sabbaññū so dayāluko
Apabbajitako eso devadatto bahuṃ pana
110
Akusalaṃ caritvāna nirayasmiṃ avīciyaṃ
Bahuvāraṃ pacitvāna mahādukkhānubhossati
111
Mayā pabbājito cāpi saṃghabhedaṃ karissati
Lohituppādakaṃ cāpi karissati asaṃsayaṃ
112
Tato rogāturo ante vandanatthaṃ mamantikaṃ
Mañcenānīyamāno'pi appatvā dvārasantikaṃ
113
Jetavanavihārassa samīpe bhumigālane
Mamaguṇaṃ saritvāna saraṇaṃ so gamissati
114
Imehi aṭṭhehi tamagga puggalaṃ devāti devaṃ naradammasārathiṃ
Samantacakkhuṃ satapuññalakkhaṇaṃ pāṇehi buddhaṃ saraṇaṃ gatosmī'ti

[SL Page 017] [\x 17/]

115
Imaṃ tu saraṇaṃ gāthaṃ vatvā tassa anantaraṃ
Paṭhaviṃ pavisitvāna paccissati avīciyaṃ
116
Paccitvā avasānamhi tasmā dukkhā pamuccaye
Tassa kammassa tejena addhānenāgate pana
117
Paccekabuddhabhāvaṃ so aṭṭhissarotināmakaṃ
Labhitvā sabbadukkhamhā muccissatīti addasa
118
Disvānetaṃ sakalampidukkhā muttassa kāraṇaṃ
Pabbajjāpesi sambuddho devadattaṃ dayāluko'ti.
119
Evaṃ vissajjite pañhe rājā āha punā'paraṃ
Tenahi bhante upamaṃ karohi sādhukaṃ mama
120
Tato thero'pi upamaṃ samāharati taṃkhaṇe
Yathā pana mahārāja puriso rogapīḷito
121
Bhojanaṃca assapāyaṃ bhuñjitumpana icchati
Jirāpetuṃ nasakkoti rogo'pi adhiko ahu
122
Taṃ purisantu kāruññā vejjā ca ñātakādayo
Bhojanañca asappāyaṃ adāpetvāna rakkhisuṃ
123
Tadā so puriso te saṃyācate ca punappunaṃ
Tathā'pi te adāpetvā yāvadosakkhayā pana
124
Tato dese khayaṃ patte bhojanaṃ tassa dāpayuṃ
Tato so bhojanaṃ bhutvā sukhī bhavati sabbadā
125
Tasmāhi te mahārāja vejjā ca ñātakādayo
Hitakāmā'ti vā sabbe noca hitāvahā'ti vā
126
Vattabbāti ca vutte so rājā theraṃ idabravi
Hitakāmāva sabbe te neva ahitakāmakā
127
Evameva mahārāja sabbaññū so dayāluko
Karuṇāyeva taṃ buddho pabbājesīti jāniyaṃ
128
Tadā ca rājāmilindo bhante kallosi tabravī
Sukhaṃ ayo'ti saṃkhātaṃ yamhi so noca labbhati
129
Niggatāyo'ti nirayo itivuttotadaññūhi
Katapāpo hi yaṃ dukkhaṃ satajālanirantaraṃ
130
Jalamānaṅgapaccaṅgo anubhoti avīciyaṃ
Vissaraṃ vīravanto ca vidhāvanto itocito

[SL Page 018] [\x 18/]
131
Tassekadesamattampi ko samattho vibhāvituṃ
Yassāyomayamonaddhaṃ kapālaṃ bahalaṃ pica
132
Anto aggijjalādittaṃ anantaṃ aṇṇavodakaṃ
Catuddisāto pekkhantaṃ khaṇenayadisussati
133
Tassanto vattamānassa sukhumālassudīrato
Vilīyamānagattassa āturassa vihaññato.
134
Kilantassa patantassa mucchantassa muhuṃ muhuṃ
Āsābhaṅgāhi tunnassa āyāsenāpi tappato.
135
Vilapantassa karuṇaṃ anāthassa vicintato
Asayhamatulaṃ tibbaṃ kodukkhaṃ vaṇṇayissati.
136
Simbaliṃāyasatthulaṃ solasaṅgula kaṇṭakaṃ
Jālamālāparikkhittaṃ uddhaṃyojana muggataṃ.
137
Caṇḍehi yamadūtehi unnayanto punappunaṃ
Viddhopatodayaṭṭhīhi sattiyādīhi vā hato.
138
Viphālitaṅgapaccaṅgo vicaranto pi vissaraṃ
Bhīto rudammukho dīno āruhanto punappunaṃ.
139
Ubbattetvāna tu mukhaṃ udikkhanto ca rakkhase
Bhayena ca nimīlento aṃgamaṅgopagūhayaṃ.
140
Aladdhālīyanaṭṭhānaṃ vedhamāno vicetano
Anubhoti bhusaṃ dukkhaṃ tassa kā upamā siyā.
141
Ekantadukkhā nirayā yato evaṃ sudāruṇā
Anakkhāṇena vattabba mititasmā jinobravi.
142
Yathāca antaraṃ dūraṃ aggino candanassaca
Tatheva antaraṃdūraṃ nirayaggi idhagginaṃ.
143
Tisattisata viddhassa yaṃ dukkhamavicintiyaṃ
Taṃ nerayikadukkhassa himavā sāsapantaraṃ.
144
Taṃhinerayikaṃ dukkhaṃ phusitvā veditabbakaṃ
Vadanto pivanissesaṃ kathaṃ taṃ dīpayissati.
145
Etthaaggiti vutte ca kinnupādo dahissati
Asaddahanto akkanto dukkhaṃ pappoti dāruṇaṃ.
146
Tasmāisīnaṃ vacanaṃ saddahanto vicakkhaṇo
Pāpakammaṃ vivajjetvā nataṃ pappoti ālayaṃ.

[SL Page 019] [\x 19/]

147
Kaṇṭakenavivaddhassa ghatabinduvilīyanaṃ
Yāvatāaggitāpopi patikāropi dukkaṭo.
148
Nekavassasahassesu nirayetikhinagginā
Ekajālikatānaṃ ko dukkhassakkhamanaṃvade.
149
Ekaggikkhandhabhūtā'pi kammena parirundhitā
Niraye yadi jīvanti aho kammaṃ sudāruṇaṃ.
150
Atimandasukhassatthaṃ yaṃ muhuttena kibbisaṃ
Kataṃ tassātulaṃ kālaṃ phalaṃ yadipi īdisaṃ.
151
Kohi mānusadukkhena mahantenā'pi addito
Muhuttampi anummatto kare pāpādaraṃ naro.
152
Aho mohānubhāvoyaṃ yenāyaṃ parimohito
Evaṃ dukkhāvahaṃ kammaṃ karotica sukhatthiko.
153
Bhāyitabbaṃ hi pāpāto evaṃ dukkhaphalaṃ yato
Kusale ādaro niccaṃ kattabbo dukkhabhīrunā'ti
154
Iti ca amitadukkhā dukkhite sabbasatte
Akusalabalabhūte bhūtato saṃviditvā
Vividhakusalamaggaṃ maggayantā susanto
Paramaamatamaggaṃ maggayantā bhavantu

Itisujanappasādasaṃvegatthāya kate lokappadīpakasāre nirayagati niddeso nāma
Dutiyo paricchedo.
--------------
1 Athāparaṃ pavakkhāmi petalokassa sambhavaṃ
Muni vuttānusārena yathāsambhavato kathaṃ
2 Asaṃvibhāgasīlā ye yathāsatti yathābalaṃ
Issālukā maccharino te petesūpajāyare
3 Anekānīhi dukkhāni anubhutvāpi sañcitā
Lobhadiggahitā ante yadipetabhavāvahā
4 Atthāatthāti te loko kimatthamabhijappati
Ādimajjhantabhāvesu ye anatthāvahā ime
5 Sakammavāritannāpā āhāratthamatanditā
Itocitoca payatā iti petāti sammatā

[SL Page 020] [\x 20/]
Petagatiniddeso.
6 Buppipāsāparissantā kisā thūlasirā tathā
Dissamānaṭṭhisaṇṭhānā viralantara phāsukā
7 Piṭṭhikaṇṭaka mallīna paṭicchātodarattacā
Apakkasukkhalābūva vallitāpanna aṅgatā [a]
8 Tacaṭṭhinahārusesaṅga parininnakkhigaṇḍakā [b] dīghabyākulakekehi andhakārīkatānanā [c]
9 Parūḷhakacchanakhalomā sukkhakaṇha valittavā
Virūpateva ekattha piṇḍitā sabbalokikā
10
Pacchānutāpadukkhena accantaparisositā
Paccakkhato alakkhiyā iti diṭṭhehi lakkhiyā
11
Anacchāditakopīnā aladdhannalavodakā
Jighacchāpariḷāhena parissantā sayanti te
12
Nekavassasahassesu tesaṃ āsāvivaddhano
Ehibhuñjapivāhīti saddo sūyati rittako
13
Asamatthāpi te sabbe athodana jalāsayā
Mahādukkhena vuṭṭhanti aññoññamavalambiya
14
Uṭṭhānaturitā petā byathantā patamānakā
Parimocenti ālagge asamatthasabhāvato
15
Pavedhamānaṃ abalaṃ pabalotvaṃ palambasi
Ahonikkāruṇosi tvaṃ itisammāniyojiya
16
Uṭṭhahitvā patante te jalacchāyāva cañcale
Aladdhapubbalābhāsā uṭṭhāpeti punappunaṃ
17
Aṭṭhisaṃghāṭamattānaṃ uṭṭhānabyasanaṃ kathaṃ
Anussaranto dhāreyya jīvitaṃ karuṇāparo
18
Ajja amhehi saddoyaṃ yato jāto bhisuyyati
Udakaṃ udakañceti assasiṃgova abbhuto
19
Ito tatoca vattantā paṭicchantāva añjasi
Apassantā ca dātāraṃ dhāvanti ca diso disaṃ
20
Tato muhuttamattena tesaṃ āyāsakārako
Kaṇṇedaḍḍhasalākāva natthisaddopi vijjati
----------------------------------------------------------
[A] vallitāpannaāsatā-potthakesu,
[B] parininnakkhikaṇṭakā-potthakesu,
[C] antakārikatānatā, andhakārikatānarā-potthakesu.

[SL Page 021] [\x 21/]

21
Kinnasossanti te petā natthisaddaṃ sudāruṇaṃ
Yehi santesu deyyesu khittā natthīti yācakā.
22
Tevisādaparissantā sabhāvenāpi dubbalā
Patanti tālacchinnāva vicchinnāsā visaññino.
23
Yaṃjighacchādukhaṃ loke ekāhacchinnabhattato
Dussahantaṃca petānaṃ ko dukkhaṃ cintayissati.
24
Kesañci romakūpehi jālāmālāsamuṭṭhitā
Dahanti sakalaṃ dehaṃ aggijālā vasāsayaṃ
25
Kucchijighacchādāhena bāhirantena agginā
Cittaṃ pacchānutāpena petānaṃ dayhatesadā.
26
Vicchadditaṃnuṭṭhubhitaṃ vijātānaṃ ca yaṃ malaṃ yadaññcāpi asuciṃ lokenātijigucchiyaṃ.
27
Tadatthañcāpite petā dhāvantā nekayojanaṃ
Acchinditvāna aññoññaṃ labhanti nalabhantica
28
Chāyāātapataṃ yanti rittatañca mahāsarā
Uṇhāca honti petānaṃ vātā pakatisīlatā.
29
Phussanti aggijālāva sisirācandaraṃsiyo
Sabbaṃ viparitaṃ hoti yaṃ loke sādhusammataṃ.
30
Petaloke bhavaṃ dukkhaṃ anantaṃ sattajīvakā
Kathannū vaṇṇiyantīca bindumattañca vaṇṇitaṃ. =========================
Sāmaññadukkhavaṇṇanā niṭṭhitā.
-------------------
31
Evaṃsāmaññatovatvā petadukkhaṃ samāsato
Athāparaṃ pavakkhāmi petadukkhaṃ savatthukaṃ.
32
Itodvānavutīkappe phussotināmanāyako
Āsikāsītinagare rājātujaya senako.
33
Mahārājā pitā tassa mātātu sirimāvhayā
Mahesī āsi phussassa sambuddhassa sirīmato.
34
Tadā ca so mahārājā buddhādiratanattaye
Uppādayitvā mamattaṃ catuhi paccayehi'pi.

[SL Page 022] [\x 22/]

35
Sayameva upaṭṭhāsi sabbakālaṃ sasādaro
Upaṭṭhāpetu maññesaṃ nadadāti kadācipi.
36
Tadāssa rājino puttā tayo rājakumārakā
Upāyene va temāsaṃ upaṭṭhātuṃ labhiṃsute.
37
Tadā tesaṃ janapade niyuttapurisassatu
Pesayitvāna sandesaṃ sabbakiccaṃ vidhāpayuṃ.
38
Tadā so puriso cāpā vihārañca mahārahaṃ
Sabbe dātabbavatthūni saṃvidhāya visesato.
39
Punāpi dūtaṃ pāhesi niṭṭhitaṃ kāriyaṃ iti
Taṃ sutvāna kumārā te tuṭṭhahaṭṭhā pamoditā.
40
Aḍḍhateyyasahassehi posehi parivāritā
Pabbajitvāna sambuddhaṃ upaṭṭhantā va sādaraṃ.
41
Sakaṃ gāmaṃ nayitvāna sabbadānaṃ adāpayuṃ
Tadā tasmiṃ ca gāmamhi niyutto puriso pica.
42
Bhaṇḍāgārika poso ca saddho sabhariyo ahu
Te janā buddhapamukhaṃ saṃghaṃ sammā upaṭṭhahuṃ.
43
Ekacco cāpi purisā dānaṃ sammā pavattayuṃ
Aññe asaddhā bahukā taṃ dānaṃ nappavattayuṃ.
44
Ekacce puttadārānaṃ bhojāpetvā sayampica
Bhuñjitvāna yathākāmaṃ dānaggampi ca jhāpayuṃ.
45
Tato vasse atikkante sambuddhe ca pavārite
Rājaputtā bhagavato katvā sakkāra muttamaṃ.
46
Bhagavantaṃ purakkhatvā gamiṃsu pitu santikaṃ
Bhagavā tatra nagare sambuddho parinibbuto.
47
Rājā ca rājaputtā ca parivārā ca sādhukaṃ
Janā sabbe'pi dhāvantā saggaṃ te upapajjare.
48
Paṭihatā duhadayā cavantā nirayaṃ gatā
Dvīsu etesu pakkhesu tidivā tidivaṃ tathā
49
Nirayato ca nirayaṃ saṃsarantā punappunaṃ
Kappā dvānavutī tītā bhaddakappe ime pana.
50
Petesu yeva uppannā tadā buddho anuttaro
Kakusandhoti nāmena tuppajjati vināyako.

[SL Page 023] [\x 23/]

51
Tadā sabbe manussāpi datvā dānaṃ anappakaṃ
Petānaṃ uddisāpesuṃ te ca petā samāgatā.
52
Taṃ dānaṃ anumodantā mucciṃsu petabhāvato
Taṃ disvā pana te petā sambuddhaṃ taṃ supucchisuṃ.
53
Kadā pana mayaṃ bhante imamhā attabhāvato
Muccissāmāti sambuddho olokento mahādayo.
54
Anāgataṃsañāṇena dīghaddhānaṃ vipassiya
Parinibbāṇato mayhaṃ bhūmiyāyojanuggate [a]
55
Konāgamana nāmeko sambuddho dipaduttamo
Uppajjissati taṃ evaṃ pucchissathāti abravi.
56
Tate kantarakappamhi atīte so jino ahu
Tadā sabbe manussā'pi dānaṃ datvā jinassatu.
57
Dānaṃ ñātipetānaṃ uddisāpesu sādarā
Taṃ petā anumodantā mucciṃsu petabhāvato.
58
Te disvā pana te petā pucchiṃsu taṃ jinampi ca
So konāgamano buddho olokento pureviya.
59
Anāgatasmiṃ uppannaṃ kassapaṃ nāma nāyakaṃ
Pucchathāti pavutte te gatā potā samālayā.
60
Tato antarakappamhi atīte kassapo jino
Loke pāturahū satthā lokasāmi tathāgato.
61
Tadā sabbe manussā,pi samāgantvā kutūhalā
Mahādānaṃ daditvāna petānaṃ uddisāpayuṃ.
62
Tato tesaṃ ñātipetā anumodiya sādaraṃ
Petattabhāvā muccitvā sukhaṃ dibbaṃ labhiṃsute.
63
Te disvāna ime petā patihatamatā janā
Upasaṃkamma sambuddhaṃ idaṃ vacanaṃ mabravuṃ.
64
Bhante sabbe ime petā labhiṃsu dibbasampadaṃ
Kadāmayaṃ labhissāma ācikkha cakkhumā iti.
65
Tadā so kassapo buddho passanto sabbadassiko
Anāgataṃ sañāṇena passitvā imamāhaca.
66
Pacchā antarakappamhi atikkante mahādayo
Gotamo nāma sambuddho bhavissati tadā pana.
---------------------------------------------
[A] bhūmiyojana muggate-potthakesu,

[SL Page 024] [\x 24/]
67
Ito dvanavuti kappe ñātibhūto mahāyaso
Bimbisāro nāma rājā bhavissati hi so pana
68
Buddhappamukha saṃghassa datvā dānaṃ anappakaṃ
Tumhākaṃ uddisitvāna udakaṃ pātayissati.
69
Tadā sabbe'pi petattā muccitvāna asaṃsayaṃ
Dibbasukhaṃ labhitvāna tuṭṭhahaṭṭhā bhavissare.
70
Evaṃ vutte ca te petā sveyeva pana labhissatha
Iti vuttaṃva maññitvā tuṭṭhahaṭṭhatarā ahuṃ.
71
Atha buddhantare tīte amhākaṃ bhagavā pana
Loke uppajji te cāpi rājaputtā tayo janā.
72
Magadharaṭṭhe mahāsāḷa kulamhi brāhmaṇe vare
Nibbattitvāna nikkhamma pabbajitvāna bāhire.
73
Gayāsīsamhi jaṭilā tayo āhuṃ sujeṭṭhakā
Jeṭṭhaposo janapade rājā'sī bimbisārako.
74
Bhaṇḍāgārikapuriso visākhosi gahapati
Jāyā'ssa dhammadinnā'si puññakārāca sesakā.
75
Tasseva bimbisārassa ahesuṃ parivārakā
Buddhabhūto'si bhagavā dhammacakkappavattiyaṃ.
76
Pañcavaggiye vibodhetvā yasattherādike'pica
Bodhetvā bhaddavaggiye gantvāna uruvelakaṃ.
77
Aḍḍhateyya sahassena isinā parivārito
Tayo jaṭile bodhetvā tehi yeva purakkhato.
Agamā rājagahaṃ buddho magadhānaṃ giribbajaṃ.
78
Atharājagahaṃ vararājagahaṃ
Munirājavare nagarūpagate
Nararājavaro munirājavaraṃ
Namituṃ upasaṅkami sīghataraṃ.
79
Athakho bhagavā sujanaṃ narapaṃ
Nijasantikamāgata māgadhakaṃ
Varaseṭṭhadadaṃ nijadhammavaraṃ
Kathayittha tadā varamokkhadadaṃ.
80
Atha rājavaro jinadhammavaraṃ
Savaṇīyataraṃ varadaṃ suṇiya
Paṭhamaṃ varamaggaphalaṃ alabhi
Parivārajanehi saheva tahiṃ.
[SL Page 025] [\x 25/]

81
Tato ca so mahārājā laddhā pīti manuttaraṃ
Svātanāyaca sambuddhaṃ nimantetvā nivattiya.
82
Gantvā sake niketamhi mahādānaṃ vidhāpayi
Tadā sabbe'pi te petā somanassā idabravuṃ.
83
Amhe suve mahārājā mahādānaṃ dadissati
Amhākaṃ uddisitvā'va udakaṃ pātayissatī.
84
Mayaṃ sabbe'pi gantvāna anumodissāma taṃiti
Vatvā sabbe samāgantvā rañño gehe ṭhitā ahuṃ.
85
Atha punadivase so bhikkhusaṅghena saddhiṃ
Narapati varagehaṃ pāvisī buddhaseṭṭho
Atha narapati seṭṭho seṭṭhadānaṃ varehi
Parivisiya jinantaṃ khajjabhojjādikehi.
86
Jinavaravaradānaṃ cintayanto narindo
Naudisi varadānaṃ ñātipetādikānaṃ
Atha ca parama dukkhā dukkhitā rattibhāge
Narapati varagehe vissaraṃ te akaṃsu.
87
Atha narapati seṭṭho bheravaṃ taṃ dusaddaṃ
Suṇiya ativa bhīto dukkhito dummano'hu
Athava sugata buddhaṃ pucchituṃ so pabhāte
Upagamiya pavattiṃ bhāsitabbaṃ kathesi.
88
Tato taṃ bhagavā āha natthi tena upaddavo
Itā dvānavutikappe tuyhaṃ ñāti bahūjanā
89
Petaloke samuppannā ekaṃbuddhantarampana
Tameva patthayantā te vicariṃsuca sālayā.
90
Dānaṃ buddhassa datvāna amhākaṃ uddisissatī
Iti tesaṃ taṃ dānaṃ na uddissituvaṃ pana.
91
Tena te vīcchinnāsā akaṃsu vissaraṃ ravaṃ iti vuttetu te raññā[a] bhante dinne idāni'pi.
92
Labhissantīti vutto[b] so labhissantīti abravī
Tadā ajjatanā yeva rājā buddhaṃ nimattiya.
93
Nivattitvā sakaṃ gehaṃ mahādānaṃ vidhāpiya
Ārocāpesi sambuddhaṃ kālaṃ dānaṃ visārado
--------------------------------------------------------
[A] sorājā-potthakesu, [b] vutte-potthakesu.

[SL Page 026] [\x 26/]

94
Atha buddhopi gantvāna sasaṃgho lokanāyako
Mahārahampi paññatte nisīdi varamāsane
95
Tadā petā samāgantvā labheyyāma mayaṃ iti
Tirokuḍḍādi ṭhānesu aṭṭhaṃsu anumodituṃ
96
Yadā sabbe'pi te petā pākaṭā honti rājino.
Tathā yeva adhiṭṭhāsi sabbadassi jino tadā.
97
Tasmā sabbe'pi te petā pākaṭā tassa rājino
Tato rājā somanasso hutvā sammāva ādaro.
98
Idaṃ me ñātinaṃ hotu sukhitā hontu ñātayo
Itivatvāna āsiñci satthuno dakkhiṇodakaṃ.
99
Kaṅkhaṇe yeva petānaṃ sītodaka supūritā
Pañcapaduma sañchannā jāyiṃsu udakālayā.
100
Tattha nahātvā pivitvā āsuṃ suvaṇṇavaṇṇakā
Paṭippassaddhadarathā vūpasannapipāsitā
101
Tato ca yāgu bhattaṃ ca datvā khajjādi nappakaṃ
Uddisi taṅkhaṇa ññeva dibbannapana khajjakā.
102
Nibbattiṃsuca te tāni bhutvāna pīnitindriyā
Ahesuṃ atha vatthāni senāsanāni dāpiya.
103
Uddisi taṅkhaṇe yeva dibbañca vatthayānakaṃ
Ahesuṃ dibbapāsādā sabbā rañño supākaṭā.
104
Attamano tato rājā ahosi bhagavā pana
Raññova anumodatthaṃ imā gāthā abhāsayī.
105
Tiro kuḍḍesu tiṭṭhanti sandhi siṃghāṭakesu ca
Dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ.
106
Pahūte annapānamhi khajjabhojje upaṭṭhite
Natesaṃ koci sarati sattānaṃ kammapaccayā.
107
Evaṃ dadanti ñātīnaṃ ye honti anukampakā
Suciṃ paṇītaṃ kālena kappiyaṃ pāna bhojanaṃ.
108
Idaṃ vo ñātīnaṃ hotu sukhitāhontu ñātayo
Teca tattha samāgantvā ñātipetā samāgatā
109
Pahūte annapānamhi sakkaccaṃ anumodare
Ciraṃ jīvantu noñāti yesaṃhetu labhāmase.

[SL Page 027] [\x 27/]

110
Amhākañca katā pūjā dāyakāca anipphalā
Nahi tattha kasīatthi gorakkhettha navijjati.
111
Vanijjātādisī natthi hiraññena khayā khayaṃ
Ito dinnena yāpenti petā kālakatā tahiṃ.
112
Unname udakaṃ vaṭṭhaṃ yathāninnaṃ pavattati
Ema meva ito dinnaṃ petānaṃ upakappati.
113
Yathā vārivahā pūrā paripūrenti sāgaraṃ
Eva meva ito dinnaṃ petānaṃ upakappati.
114
Adāsi me akāsi me ñātimittā sakhācame
Petānaṃ dakkhiṇaṃ dajjā pubbe kata manussaraṃ.
115
Nahiruṇṇaṃ vā sokovā yācaññā paridevanā
Nataṃ petānamatthāya evaṃ tiṭṭhanti ñātayo
116
Ayaṃkho dakkhiṇā dinnā saṃghamhi suppatiṭṭhitā
Dīgharattaṃ hitāyassa ṭhānaso upakappati. 117
So ñātidhammo ca ayaṃ nidassito
Petānaṃ pūjā ca katā uḷārā
Balaṃca bhikkhūnamanuppadinnaṃ
Tumhehi puññaṃ pasūtaṃ anappakaṃ'ti.
118
Desanā pariyosāne caturāsīti sahassakā
Pāṇā dhammābhisamayā āsuṃ saṃviggamānasā.
119
Tathā dutiye divase tatiye'pi catutthake
Yāvasattamadivasā dhammābhisamayā ahuṃ.

Tirokuḍḍasuttaṃ.
----------
120
Laṅkādīpe vatthugāme mahādevo upāsako
Saddhopasanno dhammajīvi sassakāle araññako
121
Khettassāsannakuṭiyā nipanno hoti rakkhituṃ
Tatoca aḍḍharattiyā peto aññataropana.
122
Annapānāni yācanto roditvāna mahāpathe
Gacchati tassa taṃ saddaṃ sutvā devo upāsako.
123
Uṭṭhahitvāna dūrato paṭipucchittha taṃ pana
Konu kho āsi tvaṃ samma rattiṃ nimmānuse vane.

[SL Page 028] [\x 28/]

124
Annapānaṃhi yācanto vilapantoca gacchasi.
Evaṃ vutte ca so poto idaṃ vacana mabravi.
125
Ahaṃ hi samma petosmi maccheravasamāgato.
Pāpakammaṃ karitvāna petalokaṃ upāgato.
126
Aññātako anāthohaṃ natthi me koci dāyako
Etamaññe panicchanti bhutvā pītvā yathā sukhaṃ.
127
Hatthiassarathādīhi yāyanti ca disodisaṃ
Alaṅkārehi maṇḍetvā sanāthā kāmakāmino.
128
Taṃ sutvāna mahādevo taṃ petaṃ etadabravi.
Kuhiṃlabhiṃsu eteti kissa tvaṃ mata nalabbhasi.
129
Itivutte tu so peto mahā devaṃ idabravī
Bodhipiṭṭhījanapade bahūjanā samāhitā.
130
Annapāpāni datvāna ñātipetāna muddisuṃ
Te ñātipetā āgantvā anumodiṃsu sādarā.
131
Tena te vijahitvāna petabhāvaṃ jigucchiyaṃ
Atīvaparamaṃ sobhaṃ dibbarūpaṃ labhiṃsu te
132
Te disvā paridevāmi vilapāmi mahāpathe
Gacchamānova socanto yācamāno punappunaṃ.
133
Itivutte mahādevo taṃ petaṃ idamabravi
Jahitvāna manussattaṃ petalokaṃ gatā ca ye.
134
Tesaṃ uddissa dentā te ñātakāvā aññātakā
Itivuttetu so poto mahādevaṃ idabravi.
135
Aññātakā ñātakā vā tesaṃ uddissa denti ye
Yadipetā numodanti taṃ tesaṃ upakappati.
136
Itivutte mahādevo taṃ petaṃ idamabravi
Sādhukaṃ tvaṃ anumoda suvedānaṃ dadāmihaṃ.
137
Sīlavantesu taṃ dānaṃ anna pānādikampica
Tatheva uddisissāmi anumodatuvaṃ pana.
138
Itivatvā mahādevo rattiyā accayenatu
Sajjetvā annapānañca aṭṭha bhikkhu nimantiya
139
Te bhikkhu sagharaṃ netvā nisīdā petva āsane
Pānīyaṃ yāgu bhattaṃca datvā petassa uddisi.

[SL Page 029] [\x 29/]

140
Taṃ peto anumoditvā devattaṃ alabhī tadā
So peto dibbarūpena āgantvā avidūrato.
141
Ṭhitoyeva mahādevaṃ imaṃ gāthaṃ abhāsatha
Uṭṭhehi samma kiṃ sesi passa sandiṭṭhikaṃ phalaṃ.
142
Sumittaṃ purisaṃ laddhā pattosmi paramaṃ sukhaṃ
Tato upāsakocāpi saddaṃ sutvāna tassataṃ
143
Nikkhamitvāna kuṭiyā taṃ petaṃ etadabravi
Kissadūre ṭhito samma āgaccha mama santikaṃ.
144
Alaṃkataṃ taṃ passāmi kissa lajjasi maṃ tuvaṃ
Lajjāmi samma naggosmi sāṭakaṃ natthi me pana.
145
Sabbāni paripuṇṇāni tasmā tiṭṭhāmi ārakā
Ekaṃ me sāṭakaṃ atthi gaṇhāhi tvaṃ dadāmite.
146
Sāṭakaṃ tvaṃ nivāsetvā āgaccha mama santikaṃ
Evaṃ vuttetu sopeto mahādevaṃ edabravi.
147
Evaṃ dinnā na mehonti sāṭakāni satānipi
Sīlavantesu yaṃ dinnaṃ taṃ petā paribhuñjare
148
Tadāca so mahādevo tassacca yena rattiyā
Aṭṭhabhikkhū nimantetvā bhojāpetvāna sabbaso.
149
Ekekassaca bhikkhuno datvāna yugasāṭakaṃ udakaṃ pātayitvāna tassapetassa uddisi.
150
Tato peto rattibhāge obhā setvāna sabbadhī
Devatta rūpo āgantvā sabbālaṃkāra bhūsito
Mahādevassa purato ṭhatvāna idamabravi.
151
Mātāpitūhi naṃ kātuṃ ñātisālohi tehivā
Kātuṃ sudukkaraṃ kammaṃ akāsitvaṃ sahāyaka.
152
Tenāhampi upakāraṃ karissāmi tavā iti
Taṃ bāhāya gahetvāna netvāna vaṭamūlakaṃ
153
Tisso nīdhi padassesi suvaṇṇādīhi pūritā
Gahetvāna imaṃ sabbaṃ paribhuñja yathāsukhaṃ.
154
Puñña kammaṃ karitvāna mayhaṃ ca dehi pattikaṃ
Iti vatvā gharaṃ netvā anādiyaṃ parehica.

[SL Page 030] [\x 30/]
155
Vatvāna antaradhāyī devaputto mahiddhiko
Tasmāhi buddhi sampannā atthakāmā hitesino.
156
Maccheraṃ vijahitvāna hontu dāne sadā ratā
Mahādevo viya tepi bhavantu bahukā janā.
157
Etā disāni sutvāna ñāti petāna muddisaṃ
Dānaṃ dhammena dātabbaṃ dhammakāmena viññunāti.

Mahādevavatthu.
----------
158
Laṅkādīpe rohaṇamhi bhikkū tesaṭṭhimattakā
Vandanatthaṃ mahābodhiṃ gantvāna jambudīpakaṃ.
159
Tato kameṇa gacchantā mahāraññaṃ pavesayuṃ
Tattha maggavimūḷhā te hatthīnaṃ maggamādiya.
160
Maggoti maññamānā taṃ paṭipannāca bhikkhavo
Divasehi ca tīheva gantvāna te mahāvane.
161
Mahāpāsāṇa sadisaṃ eka kosappamāṇakaṃ
Petaṃ nipannakaṃ disvā pāsāṇotica maññasuṃ.
162
Ārohitvā tatosabbe nipannā bhikkhavo ahuṃ
Mahāthero panuṭṭhāyaṃ caṃkaṃ manto vipassiya.
163
Saṇṭhānaṃ hatthapādānaṃ disvā peto ayaṃ pana
Napāsāṇoti ñātvāna bhikkhu pakkosi tāvade.
164
Ehāvuso otaratha na pāsāṇo ayaṃ iti
Iti vuttāca te sabbe otaranti ca sīghaso.
165
Sīsaṃ ukkhipi peto'pi mahāthero apucchitaṃ
Ekakosappamāṇo te kāyo pāsāṇa sannibho.
166
Ṭhānaṃ caṅkamaṇaṃ natthi kiṃ kammaṃ pakataṃ tayā
Peto ahamasmi bhante manusseko pure ahuṃ.
167
Kassapa buddhakālamhi saṅgha santaka nāsako
Ārāma khetta vatthūnī nāsetvā saṅgha santake
168
Evarūpāni dukkhāni anubhutvāna sabbaso
Petabhāvā cavitvāna avīciṃ hi bhavissahanti
169
Mahāthero pi tampucchi kiṃtvaṃ sammā bhikaṅkhasi
Peto pipāsito mayhaṃ mukhe siñcatha pāniyaṃ.

[SL Page 031] [\x 31/]

170
Saṭṭhimattā'pi te bhikkhū otaritvā nadimpana
Pattehi pāniyaṃ netvā tassa mukhe asecayuṃ.
171
Paṭhamayāmato yāva aruṇuggamanā pana
Siñcante pica petassa jivhā api na temati.
172
Thero taṃ apucchi amho kiñcissādaṃ labhe iti
Peto yadihi me bhante sahassā pica bhikkhavo.
173
Siñcantu sattarattampi jivhaggampi na temaye
Kuto kaṇṭhaṃ paviseyya kimatthāya sukhaṃ labhe.
174
Sace tumhehi siñcitaṃ udakaṃ yadi megalaṃ
Atikkameyya petattā bhaveyyā haṃ amuttako.
175
Edisaṃ kaṭukaṃ kammaṃ saṅghasantakanāsane
Mahādukkhā vahantanti ñatvā taṃ parivajjaye.
176
Mayā saha saṅghadabbaṃ bhuṃñjisu ñātakā api
Mayā saheva petattaṃ upagacchiṃsu te pica.
177
Iti vatvāna so peto bhikkhu pucchittha sādaro
Tumhe bhante kassa sissā tuyhaṃ ācariyopi ko.
178
Itivutte mahāthero taṃ petaṃ idamabravi.
Sakyarājakule jāto jino gottena gotamo.
179
So amhaṃ bhagavā satthā tassa sissagaṇāmayaṃ
Vandanatthaṃ mahābodhiṃ laṅkādīpā idhāgamunti.
180
Aho gotama sambuddho uppanno lokanāyako
Sattāhā haṃ atikkante bhavissāmī avīciyaṃ.
181
Kassapassaca buddhassa gotamassa ca satthuno
Antaramhi ayaṃ bhūmi vaḍḍhitā sattagāvutaṃ.
182
Vassānañca asaṅkheyyā atikkantā bahūpana
Petaloke bahū dukkhaṃ pāpakaṃ anubhomahaṃ.
183
Idānipi avīciyaṃ bhotabbaṃ tassa sesakaṃ
Samādā lobhajaṃ pāpaṃ evaṃ tu vipulaṃ gataṃ.
184
Evaṃ dosāvahaṃ hoti saṅghasantaka nāsanaṃ
Guṇāvahampi vā tesaṃ ye taṃ rakkhanti sabbadā.
185
Tumhe tu gacchathedāni jālā jālenti me tanuṃ
Maṃ disvā appamādena yuñjatha buddhasāsane.

[SL Page 032] [\x 32/]

186
Iti vutte tu te bhikkhu tato kiñci apakkamuṃ
Tadā tassa sarīramhi aggikkhandho samuṭṭhahi
187
Te ca bhikkhū rattibhāge gantvā gāvutamattakaṃ
Saṃviggahadayā hesuṃ sabbe visesa lābhino

Pāsāṇapetavatthu.
-----------
188
Laṅkādīpe sambahulā bhikkhū saddhā pasannakā
Vandanatthaṃ mahābodhiṃ jambudīpaṃ gatā ahuṃ
189
Tato kamena gantvāna mahāraññaṃ supāvisuṃ
Tattha te maggasammuḷhā paribbhantā diso disaṃ
190
Hatthiyūthagataṃ maggaṃ disvā taṃ paṭipannakā
Hutvā aññataraṃ petaṃ silāpabbatamuddhanī
191
Aḍḍha sarīraṃ nimuggaṃ disvā posoti cintayuṃ
Yena so puriso peto tena te upasaṅkamuṃ
192
Upasaṃkamma taṃ thero maggaṃ pucchitu mabravi
Sattarattiṃdivaṃ amho maggamūḷhā mayaṃ pana
193
Silāmajjhe ṭhitoyeva maggaṃ dassehi bhikkhunaṃ'ti
Tassa taṃ vacanaṃ sutvā poto taṃ idamabravī
194
Sattarattindivaṃ sabbe maggamūḷhā gamittha vo
Catubuddhantareyeva maggamūḷho ṭhito ahaṃ.
195
Evaṃ vutte tu taṃ petaṃ mahāthero idabravī
Evaṃ sudīghamaddhānaṃ kissatvaṃ maggamohito.
196
Kovā panattha sammatvaṃ kiṃvā kammaṃ kataṃ purā
Iti therena puṭṭhotu peto theraṃ idabravī
197
Kakusandhajino loke uppajji lokanāyako
Manussohaṃ tadā āsiṃ pāpakammaratonaro.
198
Pāpakammaṃ karitvāna petalokagato ahuṃ
Catuyojanaāyāme selapabbata muddhani
199
Pāpakammena jātohaṃ catubuddhantaraṃ gataṃ
Kammakkhayaṃ napassāmi kadā kammakkhayo mama.
200
Iti vuttetu mahāthero taṃ petaṃ idamabravī
Kena samma vijānāsi buddhabhūtassa kāraṇaṃ.
201
Iti vuttetu so peto taṃ theraṃ idamabravi
Gabbhokkante vijāteva bujjhante dhamma desane.

[SL Page 033] [\x 33/]

202
Āyussanteva nibbāṇe bahukā honti vimhayā
Itivuttetu taṃ thero ke te sammaṃsuvimbhayā.
203
Iti vuttetu so peto taṃ theraṃ etadabravi
Ākāse sela sikhare silāyaṃ dharaṇītale.
204
Jaleva padumā honti disvā jānāmahaṃ tadā
Tassa taṃ vacanaṃ sutvā mahāthero idabravi.
205
Evaṃ accantakaṭukaṃ mahādukkhaṃ anappakaṃ
Bahuvassāni labbhosi kissa kammassidaṃ phalaṃ.
206
Therassa vacanaṃ sutvā peto taṃ etadabravī
Bhante atītakālamhi kakusandho vināyako.
207
Loke uppajjisambuddho tadāhaṃ kassako bhaviṃ
Saṃghakhettasamīpamhi mama khettaṃ ṭhitaṃ ahu
208
Khetta dvayamariyāde ussitaṃ sela thambhakaṃ
Uddharitvāna saṃghassa khette nikhanitaṃ mayā.
209
Saṃgha khette parajjhitvā jātohaṃ selamuddhanī
Jātaṭṭhānā naiñjāmi [a] passa kammassidaṃ phalaṃ.
210
Itivatvāna so peto bhikkhu pucchittha sādaraṃ
Tumhe sabbepi bhaddantā kassa sissagaṇā iti.
211
Taṃsutvāna mahāthero taṃ petaṃ etadabravi
Pūretvā pāramī sabbā patto sambodhi muttamaṃ.
212
Gottena gotamo buddho tassa sissagaṇāmayaṃ
Iti vuttetu so peto idaṃ vacana mabravi.
213
Saccaṃ gotama sambuddho uppanno loka nāyako
Ahaṃ sattāhatikkante bhavissāmi avīciyaṃ.
214
Tattha asayha matūlaṃ mahā dukkhānu bhossahaṃ
Jinassa kakusandhassa gotamassa ca satthuno.
215
Etthantare'yaṃ vasudhā vaḍḍhitā catuyojanaṃ
Ekagāvuta ūṇaṃca vassānaṃ gaṇanā bahu
Asaṃkheyyā atikkantā kadā muccāmi dukkhato.
---------------------------------------------
[A] icchāmi=potthakesu.

[SL Page 034] [\x 34/]

216
Evaṃ dosāvahaṃ hoti saṃghasantaka nāsanaṃ
Guṇāvahampi taṃ tesaṃ yetaṃ rakkhanti sabbadā
217
Evaṃ ananta dukkhāni jāyanti kammapaccayā
Iti ñatvāna pāpāni sammāva parivajjaye.

Pāsāṇa thambha petavatthu.
---------------
218
Tamba paṇṇiyadīpamhi bahukā bhikkhavo pana
Vanda natthaṃ mahābodhiṃ gacchiṃsu jambudīpakaṃ.
219
Gacchantā anupubbena bahukā rājadhāniyo
Atikkamitvā te bhikkhū mahāaṭavimāgatā.
220
Araññe satta divasaṃ cariṃsu maggamūḷhakā
Te tattha hatthi yūthānaṃ maggaṃ disvāna taṃ pana.
221
Maggo ayanti saññāya āsu taṃ paṭi pannakā
Tato aññataraṃ petaṃ naṅgalamhi ayomaye.
222
Mahante balivadde ca yojitvāna mahākasiṃ
Kasantaṃ petakaṃ disvā manussotica saññiya.
223
Avidūre ṭhito thero taṃ maggaṃ paripucchati
Satta rattiṃ divaṃ amhe magga mūḷhā bhavāmase.
224
Maggaṃ desehi bhikkhūnaṃ yadi jānāsi kassaka
Itivuttetu so peto taṃ theraṃ etadabravi.
225
Sattarattiṃ divaṃ sabbe maggamūḷhā bhavitthavo
Ahaṃ ekantara kappo maggamūḷho bhavāmiti
226
Tassa taṃ vacanaṃ sutvā taṃ thero etadabravi
Evaṃsu dīghamaddhānaṃ kena tvaṃ maggamuyhito.
227
Kovā panettha tvaṃ samma kiṃvā kammaṃ kataṃ pure
Iti vuttetu so poto taṃ theraṃ etadabravi
228
Kāle kassapa buddhassa manusso kassako ahaṃ
Mukhena pāpakaṃ katvā kasi petatta māgato,
229
Napivāmi na bhuñjāmi āsanaṃ sayanaṃ kuto
Nicca rattiṃ divaṃ sohaṃ kasanto yeva sañcariṃ.
230
Evaṃ mayhaṃ kasantassa kāyo jalati rattiyaṃ
Yuganaṅgalagoṇā ca jalanti phālapācanaṃ

[SL Page 035] [\x 35/]

231
Dayhamānassa kāyassa petalokāgatassame
Ayaṃ ca mahatī bhūmi vaḍḍhitā satta gāvutaṃ.
232
Evaṃ bahūni vassāni dukkhā kāyika mānasaṃ
Abhibhūto va dayhāmi passa kammassidaṃ phalaṃ.
233
Tassa taṃ vacanaṃ sutvā thero taṃ etadabravi
Kīdisaṃ kaṭukaṃ kammaṃ kiṃ mukhena kataṃ tayā.
234
Taṃ sabbaṃ sotu micchāmi kathehi pucchito mama
Therassa vacanaṃ sutvā peto taṃ etadabravi.
235
Sādhu sabbe samāgantvā suṇātha mama bhāsato
Taṃ kammaṃ byākarissāmi yaṃ kammaṃ pakataṃ mayā
236
Addhānamhi atītamhi nagare kāsīnāmake
Kikīnāma mahārājā rajjā kāresi bhūpati
237
Tassa rañño taṃ nagaraṃ nissāya kassapo jino
Vassaṃ vasitvā cārikaṃ caramāno mahādayo.
238
Sattānaṃ anukampāya amhaṃ gāmaṃ upāgami
Tasmiṃ gāme janā sabbe samāgantvā kutūhalā
239
Kassapaṃ taṃ mahāvīraṃ nimantesuṃ sasāvakaṃ
Ahaṃca tasmiṃ samaye paṃsunaṃgala tālakaṃ.
240
Gaṇhitvā tena gacchāmi kasi kammassa kāraṇā
Mama disvā aññataro atthakāmo hitesiko.
241
Mameva anukampāya idaṃ vacana mabravi
Ayañca kassapo buddho sampanno lokanāyako.
242
Taṃ sabbe sādhu pūjenti kiṃ tvaṃ samma na pūjasi
Iti vutte ahaṃ tassa kodhaṃ katvāna sīghaso.
243
Avattabbaṃ kataṃvocaṃ kodhena parimohito
Yadikassapa sambuddho mayhaṃ khettaṃ kasissati
244
Evāhaṃ pūjayissāmi noce pūje kathaṃiti
Evaṃ vācaṃ udaditvā tato kāla kato ahaṃ.
245
Petattabhāvaṃ patvāna vedemi dukkhavedanaṃ
Mahā dukkhānu bhontaṃmaṃ disvā saṃviggamānasā
246
Sabbe paṇḍitā tumhe yuñjatha dukkha muttiyā
Iti vatvāna sopeto bhikkhu pucchi tato paraṃ

[SL Page 036] [\x 36/]
247
Tumhetu kassa sissāti kathetha mama pucchitāti
Yo so dasabalo satthā vesārajja visārado.
248
Gottena gotamo buddho tassa sissagaṇā mayaṃ
Iti vuttetu sopeto taṃ theraṃ etadabravī.
249
Saccaṃ gotama sambuddho uppanno lokanāyako
Sattā hehaṃ atikkante bhavissāmi avīciyaṃ.
250
Kassapassaca buddhassa gotamassaca satthuno
Etthantare yaṃ vasudhā uggatā satta gāvutā.
251
Vassānamhi asaṃkheyyā atikkantā bahūpica
Pattassa petalokamme kammapāko nakhīyati
252
Avīciṃhi ito gantvā bhottabbaṃ tassa sesakaṃ
Mohādi pāpakaṃ kammaṃ evantu vipulaṃ gataṃ.
253
Evaṃ dosāvahaṃ hoti aparaddhaṃ guṇādhike
Sukhāvahaṃpi taṃ hoti tesu cittappasādanaṃ
254
Ettakavācādosena dukkhaṃpattaṃ anūnakaṃ
Viramantuca sabbepi vācādosā asaccatoti.

Kasi petavatthu.
--------
255
Tamba paṇṇiya dīpamhicetiya pabbate kira
Vasataññataro bhikkhu sambahulehi bhikkhuhi
256
Saddhiṃ gantvāna so gāmaṃ āgantvā pitunā saha
Cetiyagiri vihāramhi ārāmikassa hatthato.
257
Attano pitu atthāya aḍḍhanālika taṇḍulaṃ
Sve dassāmīti cintetvā saṃghasantakamādiya.
258
So tassā yeva rattiyā taṃ adatvā matoahu
Tato gāmadvayassāpi cetiya pabbatassaca
259
Antare petako hutvā mahādukkhānubhosica
Tadāhi piṇḍacāriko bhikkhu taṃ maggamādiya.
260
Gacchanto pacchime yāme jalamānaṃ tamaddasa
Disvāna taṃ paṭipucchi bhikkhu so karuṇāparo.
261
Dīghakāyo suduggandho iggikkhandhova dissati
Aṭṭhicammāvanaddhova konutvaṃ idha tiṭṭhasīti.

[SL Page 037] [\x 37/]

262
Peto hamasmiṃ bhaddante dukkhito buppipāsito.
Appakaṃ pāpakaṃ katvā petalokaṃ idhā gato.
263
Tassa taṃ vacanaṃ sutvā thero taṃ etadabravi
Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
264
Kissa kammavipākena petalokaṃ idhāgato
Iti vutte tu taṃ thero peto so etadabravī.
265
Bhikkhu ahaṃ pure hutvā vasiṃ cetiyapabbate.
Pituno bhojanatthāya taṇḍulaṃ pariyesayaṃ
266
Nāladdhaṃ pariyesitvā tato rāmikahatthato
Saṃghasantaka sambhutaṃ aḍḍhanālika taṇḍulaṃ.
267
Svenāliṃ paripūretvā dassāmīti pagaṇhiya
Adatvā rattibhāgamhi kālaṃ katvā idhā gato'ti.
268
Tassa taṃ vacanaṃ sutvā thero taṃ etadabravī
Etaṃ bhikkhuṃ pajānāmi sīlavā so bahussuto.
269
Ediso silasampanno kena gaccheyya duggatiṃ
Therassa vacanaṃ sutvā peto theraṃ idabravī
270
Evaṃ so sīlasampanno sutavā sāsane rato.
Saṃghasantakaharaṇaṃ accāsanne cipaccati.
271
Yaṃ kiñcisaṃghikaṃ bhaṇḍaṃ appanti nābhimaññatha
Vipākakāle taṃ kammaṃ vipulena vipaccati.
272
Iti vutte mahātero taṃ petaṃ etadabravī
Kiṃ nāma kusalaṃ katvā tuyhaṃ dukkho itosiyāti.
273
Therassa vacanaṃ sutvā peto taṃ etadabravi
Girito yāva taṃ gāmaṃ gāvuta ttayamantare.
274
Sakaṭaṃ sampayojetvā ṭhapetvāna nirantaraṃ
Taṇḍulaṃ paripūretvā yadisaṃghassa dassatha.
275
Evāhaṃ parimuccāmi imāya petayoniyā
Evaṃ vepullataṃ pattaṃ aḍḍhanālika taṇḍulaṃ.
276
Yadipana nalabhāpetha mayhaṃ mutti sudullabhāti
Tato thero pabhātamhi atikkantāya rattiyā.
277
Anurādhapuraṃ gantvā saddhātissassa rājino
Puratoṭṭhāsi pattena sa rājāpatta maggahī

[SL Page 038] [\x 38/]

278
Gahetvā cāpi taṃ theraṃ pucchi āgata kāraṇaṃ
Tatothero taṃ pavattiṃ vitthārena pavedayī
279
Tassa taṃ vacanaṃ sutvā saddhātisso mahipati
Tigāvutantare ṭhāne sakaṭe paṭipāṭiyā.
280
Taṇḍule heva pūretvā uddisitvāna petakaṃ
Tassa petassa bhotūtī siñcitvā dakkhiṇodakaṃ.
281
Bhikkhu saṃghassa dāpesi puññakāmo narādhipo
Petopi anumoditvā petattā muttako ahu
282
Tato ca rattibhāge āgantvā therasantikaṃ
Therassa vandanaṃ katvā obhāsento ṭhito ahū
283
Taṃ disvāna tato thero pucchati karuṇākaro
Paramamakuṭa dhāro sabbālaṃkāra bhusito
284
Sugandha gandhavilitto ko nu tvaṃ idha māgato
Therassa vacanaṃ sutvā devo taṃ etadabravi
285
Bhante ahaṃ pure āsīṃ peto dukkhena pīḷito
Mahādukkhānubhontaṃ maṃ disvāna karuṇākaro.
286
Mahārañño nivedetvā mahantaṃ dāna muttamaṃ
Dāpayitvāna saṃghassa uddisāpesi maṃpana
287
Mahārājā mahādānaṃ datvā maṃ uddisī tadā
Anumoditvāna taṃ dānaṃ mutto petatta bhāvato
Alabhiṃ devasampattiṃ ananta karuṇākara.
288
Yathā ahaṃ sukhappatto modāmi kāma kāmiko
Tatheva tvaṃ mahāvīra modāhi kāmakāmiko

Aḍḍhataṇḍula nāli petavatthu.
------------------
289
Tamba paṇṇiya dīpamhi janapadamhī rohaṇe
Dīghāvuko mahāthūpo ahosi tassa santako.
290
Patāko tatta ukkhitto khettekaṅgumhi yassatu
Apati khettasāmīca āhiṇḍanto vipassiya.
291
Gaṇhanto akkharaṃdisvā lobha cittena jijjayi.
Pārupitvāna taṃ vatthaṃ pakkāmi so sakaṃ gharaṃ
292
Kālantarena matvā so petattaṃ samupāgami
Sahassaguṇa mayopaṭṭaṃ dhārenno jalamānako.

[SL Page 039] [\x 39/]

293
Sajoti bhutā hiṇḍanto gantvā majjhima yāmake
Aññatarassa bhikkhuno santike āhu sotthiko.
294
Disvā petaṃ ṭhitaṃ thero pucchituṃ etadabravi
Sabbo kāyo paṭicchanno lopaṭṭāva guṇṭhito.
295
Aggijālāhi santatto konutvaṃ idha tiṭṭhasīti
Therassavacanaṃ sutvā peto taṃ etada bravi.
296
Peto hamasmi bhaddante ayopaṭṭāva guṇṭhito.
Sahassa paṭaleneva saṃtattena carāmahaṃ.
297
Petassa vacanaṃ sutvā thero taṃ etadabravi
Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
298
Kena kamma vipākena ayo paṭṭena dayhasīti
Therassa vacanaṃ sutvā peto taṃ etadabravi.
299
Manussohaṃ tadāhutvā bahūdhana kuṭumbiko
Bahu khettāni pekkhanto viharanto itogato
300
Mahādīghāvu thūpamhā patākā pavanā bhatā
Aneka gāvutaṃ gantvā mama khette patiṭṭhitā.
301
Taṃ disvā pica hatthena gaṇhanto taṃ vipassiya
Akkharāni pivācetvā lobhena taṃ samaggahiṃ
302
Gahetvā taṃ pārupitvā agacchiṃ sagharaṃ yato
Tato kālaṃ karitvāna petalokā gato ahaṃ
303
Sahassapaṭaleneva ayopaṭṭāva guṇṭhito
Tāni paṭṭāni me kāyaṃ santhatāni dahantica
304
Assādaṃ natthi me kiñci dukkhameva nirantaraṃ
Āsanaṃ sayanaṃ natthi annapānaṃ kuto mama
305
Accantaṃ dukkhito santo maraṇaṃ me navijjati
Tassa taṃ vacanaṃ sutvā thero taṃ etadabravī.
306
Kiṃ kammaṃ te karissāmi muñcāmi kena hetunā
Buddhe dhammeca saṃgheca dhajaṃ dassāmihaṃ tava
307
Iti vutte tu so peto taṃ theraṃ etadabravi
Yadi vatthasahassānaṃ paṭākā ābhatā idha
308
Dīghāvuthūpe pūjetha evaṃ muttibhavissati.
Iti vatvāna so peto tatthevantaradhāyiti.

[SL Page 040] [\x 40/]

309
Tato thero pabhātāya rattiyā sīghaso pana
Paṭākā pariyesitvā laddhā paṇṇāsamattakā.
310
Dīghāvuthūpe pūjetvā thero petassa uddisi
Rattibhāge punāgantvā peto theraṃ idabravī.
311
Aṭṭhaṅgulappamāṇamme vivaṭaṃ matthakaṃ iti
Thero punapi maggitvā paṇṇāsā pūjitā tato.
312
Tadāpi aṭṭhaggulakaṃ vivaṭaṃ hoti tassatu
Sahassamhi paripuṇṇe sakalaṃ vivaṭaṃ ahu
313
Tato puna divase so sabbālaṅkāra bhūsito
Āgantvā aḍḍharattiyā vanditvā purato ṭhito.
314
Taṃ disvāna ca so thero pucchituṃ etadabravi
Vaṇṇavā abhirūposi sabbābharaṇa bhūsito.
315
Suddhavattho sugandhosi konutvamasi mārisa
Therassa vacanaṃ sutvā devaputto idabravī
316
Bhiṃsarūpo pure āsiṃ ayo paṭṭehihāriko
Santattehi sahassehi mahādukkhānu bhosahaṃ.
317
Evaṃ dukkhānu bhuttaṃ maṃ uddhāresi bhavaṃ pana
Mayhaṃ mātā pitūnañca ñātakānañca sabbaso
318
Kattabbakiccakaṃ yeva katvādāsi sukhaṃ mama
Tava mettānubhāvena muccitvā peta bhāvato.
319
Devattabhāvaṃ laddhāna vandituṃ idha āgato
Yathā ahampi dukkhamhā muccitvāna sukhe ṭhito
320
Tathā tuvaṃ mahāvīra hohi aggasukhe ṭhito'ti
Evaṃ vatvāna sodetvā puna theraṃ ida bravī
321
Bhante buddhe ca dhamme ca saṃghe cāpi anuttare
Appakampikataṃ pāpaṃ anantadukkha māvahaṃ.
322
Tatheva tīsu vatthusu pūjampi katamappakaṃ
Anantaphaladaṃ hoti sampattittaya sādhakaṃ
323
Tasmā tīsupi vatthusu nakattabbaṃ parajjhanaṃ
Pūjādikaṃva kattabbaṃ sabbasampattikāminā.
324
Edaṃ vatvāna so peto theraṃ katvā padakkhiṇaṃ
Sādarenābhivanditvā tatthevantara dhāyiti

Patākāpetavatthu.
[SL Page 041] [\x 41/]

325
Yakkhapetaṃ paṭicceva rājāmilinda nāmako
Nāgasenavhayaṃ theraṃ pucchi pañhesu kovido
326
Bhante atthi ca petānaṃ yakkhānaṃ maraṇaṃ iti
Atthīti vutto so rājā kuṇapesaṃ navijjati
327
Tesaṃ kuṇapagandho vā navijjatīti abravī
Vijjatītica vuttetu kathaṃ bhante ti abravī.
328
Tato tamabravī thero vijjati kuṇapampi ca
Migasūkararūpādi paṭaṅgādi pirupakaṃ
329
Iti vuttetu so rājā taṃ theraṃ etadabravī
Kallosi bhante pañhesu na aññe hi ca abravī.
330
Petā bahuvidhā honti ahetukādikā pica
Yebhuyyena ahetūti vuccantīti vijāniyaṃ.
331
Piyaṅkarassa mātāca mātāca uttarassa'pi
Etesaṃ vinipātānaṃ dhammābhisamayo ahu.
332
Tāsu piyaṅkara mātā therassa nuruddhassatu
Sutvā sajjhāyana saddaṃ suṇantī sādarā ahu
333
Paccūse chātabhāvena rodantaṃ sakaputtakaṃ
Saññāpetuñca sā petī idaṃ vacana mabravī
334
Māsaddaṃ kari piyaṃkara=pe=pisāca yoniyā.
335
Evaṃ puttaṃ saññapetvā suṇantī dhammamuttamaṃ
Taṃ divasaṃhi sampattā sotāpatti phaluttamaṃ
336
Uttarassaca mātāpi satthuno dhammadesanaṃ
Suṇantī sādarāyeva sotā pattiphale ṭhitā.
337
Yecaññe vinipātāpi santi visesalābhino
Tasmā tesu sahetūpi saṃvijjantīti abravī
338
Petā bahuvidhā honti paradattūpajīvino
Nijjhāmataṇhikā ceva petāca khuppipāsakā
339
Paṃsu pisāca kāceva kālakañjāsurāpica
Etesu pana petesu paradattūpajīvino
340
Sattāhabbhantare dānaṃ anumoditvāva muccare
Nijjhāmataṇhikā petā khuppipāsā tathāpica

[SL Page 042] [\x 42/]

341
Ete sabbe mahāpetā nekabuddhantare ṭhitā
Ñātīhi dinnakaṃ dānaṃ anumoditvāva muccare
342
Paṃsupisācakā nāma asuciṭṭhāna sambhavā
Khelasiṃghānikādīni bhuñjantā vicaranti te.
343
Ekabhesajjamūlakaṃ gahetvāna karenatu
Adissamānā gacchanti bhesajjeheva dissare.
344
Kālakañjāsurānāma petā honti bhayānakā
Tesaṃ tigāvuto deho mukhaṃsuci visaṃviya.
345
Kakkaṭakkhīva akkhinī bahinikkhamma tiṭṭhare
Sīsūpari mukhaṃ cāpi akkhīni vāpi dissare.
346
Onametvāna sisante bhuñjantica pivantica
Santattāyomayeheva muggarehica pothiya
347
Aññamaññasarīramhi uṭṭhitaṃ pubbalohitaṃ
Bhuñjantā honti te petā nissirikā bhayānakā.
348
Petānaṃ eva uddissa dinnadānaṃ vipucchituṃ
Milindarājā taṃ theraṃ nāgasenaṃ idabravi.
349
Dāyakā pana sabbe hi bhante ñātīna muddisa
Petānaṃ denti taṃ dānaṃ tesaṃva upakappati?
350
Tassa taṃ vacanaṃ sutvā thero taṃ etadabravi.
Ṭhāneyeva mahārāja noca aṭṭhānake iti.
351
Tatoca rājā taṃ theraṃ pucchi pañhesu kovido
Katamaṃ pana taṃ ṭhānaṃ aṭṭhānaṃ katamaṃ iti.
352
Tassataṃ vacanaṃ sutvā thero taṃ etadabravi.
Niraye upapannāca tiracchāna gatāpica.
353
Manussesu ca devesu uppannā honti ye janā
Te sabbe api aṭṭhānā tesaṃ taṃ nūpakappati.
354
Ñātisā lohitā ceva petalokūpapajjare
Tesaṃ eva ca taṃ dānaṃ ṭhānaso upakappati. 355
Sabbesampi ca petānaṃ paradattūpajīvino
Petā ati lahuṭṭhānā santāhenapi labbhare.
356
Aññe nijjhāmataṇhikā petā ca khuppipāsino
Anekantara kappesu atīte svevalabbhare.

[SL Page 043] [\x 43/]

357
Itivutte tu therena rājā taṃ etadabravī
Bhante yadi ca te ñāti taṃ ṭhānaṃ nopapajjare.
358
Ke vā bhuñjanti taṃdānaṃ vadethā'tica abravi.
Tato thero mahārāja aññe ñātī hi bhuñjare.
359
Te caññe cāpi natthī ce bhante ke taṃca bhuñjare
Taṃdānaṃhi mahārāja dāyakāyeva bhuñjare.
360
Iti vuttetu taṃ rājā bhante katvā sakāraṇaṃ
Vadethā'tica vutto so tassa āhari kāraṇaṃ
361
Mahārāja idhe kacce sālohitā ca ñātakā
Sajjetvāna surābhattaṃ ñātigehaṃ gatā ahu.
362
Te tattha ñātake disvā tesaṃ sabbaṃ adāpayuṃ
Yadi natthi paraṃ tattha surābhattaṃ kathaṃ kare.
363
Chaḍḍenti vāpi te novā itivutte narādhipo
Kuto chaḍḍenti te bhante teyeva paribhuñjare.
364
Evameva mahārāja natthi ce ñātakā tahiṃ
Dāyakāyeva bhuñjanti tassa dānassa taṃ phalaṃ.
365
Evaṃ vuttetu so rājā taṃtheraṃ etadabravi.
Kallosi bhante pañhesu natthañño tavasādiso.
366
Petavatthuppakaraṇe bahukā vatthu sesakā
Oloketvāna te tasmiṃ gahetabbā va viññunā
367
Itica sakala pete tibbadukkhānu bhonte
Akusala bala bhūte bhūtato saṃviditvā.
Tividhakusalaṃ kammaṃ sañcayanto anantaṃ.
Tividhasukha mahantaṃ vāyame seṭṭha magganti.

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre petagati niddeso nāma

Tatiyo paricchedo.
-------------
1.
Athāparaṃ pavakkhāmi tiracchānassa sambhavaṃ
Jinavuttānu sārena yathāsambhavato kathā
2 Paṭisandhi vaseneva sabbo ekavidho bhave
Ahetukāva etesaṃ paṭisandhiti jāniyaṃ

[SL Page 044] [\x 44/]

3 Diṭṭhā diṭṭha vasenete tiracchānā dvidhāsiyuṃ
Pakati cakkhunāyeva diṭṭhādiṭṭhā viñāyare
4 Dīghamajjhima rassānaṃ vasena tividhaṃ matā
Anumajjha mahantānaṃ vasenāpi tidhā siyuṃ.
5 Aṇḍajāca jalābujā saṃsedajopapātikā
Iti bhedena sabboyaṃ tiracchāno catubbidho.
6 Apadā dipadā ceva catuppada bahuppadā
Iti bhedena sabboyaṃ tiracchāno catubbidho.
7 Apadā ahimacchādi dipadā pakkhi jātikā
Catuppadāca sīhādi vicchikādi bahuppadā.
8 Sabbepime tiracchānā aññamañña vihesakā
Tenetesamaraññepi sukhaṃ natthi kadācipi.
9 Vyagghotu sūkaraṃkhāde sappādimpana sūkaro
Sappotu maṇḍukaṃ bhakkhe maṇḍuko khudda pānake.
10
Yathāpi thalajā evaṃ jalajāpica pānakā
Mahante khuddakaṃ khāde khuddako atikhuddakaṃ.
11
Khādati tena te niccaṃ sasokā dukkhapīḷitā
Sayanti ceva tiṭṭhanti vīcarantica sabbadā.
12
Manussāsannakedese tiracchāne anekadhā
Tacamaṃsānamaṭṭhīnaṃ dantasiṃgādi kāraṇā.
13
Manussā haññare tetu pāpakammānu bhontihi
Tiracchāne bhavaṃ dukkhaṃ evamāhaṃsu pubbakā.
14
"Dunniggame mahādukkhe tibbarāge mahā bhaye
Vidhammasaññe jāyanti tiracchāne pi pāpake [a]
15
Tiriyato eva cintenti gacchantica sayantica
Tiro gaticchā dhammesu tiracchānā tatomatā.
16
Tiracchajāti saṃkhāhi tatatthehipi [b] dukkarā
Tāsudukkhaṃ mahantaṃko sakalaṃ vaṇṇayissati.
17
Pūtimacche vaṇe vāpi tathā candanikāya vā
Tuthitāsuciduggandhe pheṇile samale pivā
----------------------------------------------------------
[A] pāpato, saddhammopāyane. [B] katatthehipi, sa:pāyane.

[SL Page 045] [\x 45/]

18
Kecisattā vijāyanti jāyanti vicarantica
Khādanti kāmaṃ sevanti sayantica miyantica.
19
Atho imasmiṃ dehepi sakalāsuci ākare.
Asīti kulamattāni kimīṇaṃ niyatānahuṃ.
20
Tesaṃ saputtadārānaṃ yato sutigharo ayaṃ
Pavuddhikalahaṭṭhānaṃ caṃkamo sayanīgharo.
21
Khādaniyammalaṭṭhānaṃ rogabhogādi bhūmica
Dehavicchaḍḍha naṭṭhānaṃ susānaṃca idaṃyato.
Tato dehe virajjanti narajjanti vipassino.
22
Accantā sucijātānaṃ amejjhāhāra bhājinaṃ
Cintā vicchaḍḍhanakari kimutajāti dassanaṃ
23
Jātā khalu tiracchāne thalajā jalajāpivā
Aññoññama pi bhītāva sayanti vicarantica.
24
Vālaloma nakhanahāru maṃsasiṅgaṭṭhi kādinaṃ
Kāraṇā keci niddosā mārayanti anekadhā.
25
Cammuppāṭana dukkhena phandantā gāviādayo
Yaṃ dukkha madhigacchanti kānu tassopamā siyā.
26
Vijjhitvā akkhi yugalaṃ vilambitvā avaṃsirā
Nīyantā māraṇatthāya dukkhaṃ papponti aṇḍajā.
27
Sajivāca jale uṇhe khipitā paccamānakā
Yaṃ dukkhamadhigacchanti taṃ ko khalu minissati.
28
Adiṭṭha pubba thalakā avicchinnodakeratā
Niddayehi manussehi sajivāva samuddhaṭā.
29
Nihitā lūkha paṃsumhi pāsāṇena samutthaṭā
Samudditāpāturitā khuppipāsā balāhatā.
30
Karuṇaṃ parikūjantā samātāpitu bandhavā
Aladdha parivattantā anantarita vedanā.
31
Yaṃdukkhamadhi gacchanti niddosā saṃkha sippikā
Tesaṃ dukkhaṃ sabhāvampi nāhaṃ sakkomi dipituṃ.
32
Vahanti avasā keci daṇḍaṅkusa kasāhatā
Patodapaṇṇi pāṇīhi bahuso paritajjitā.

[SL Page 046] [\x 46/]
Tiracchānagatiniddeso.
33
Baddhā nekehi rajjūhi aladdhacchanda cārino
Pabalā dubbale sante sakammaparināmitā.
34
Yesaṃ sabbaṃ parāyattaṃ chandacāro na vijjati
Tesaṃ dukkhassa pariyantaṃ tadañño kohi ñassati.
35
Keci yuttā rathadhūre naṅgale sakaṭe pivā
Vahanti vaṇitakkhandhā tajjitā ati bhāriyaṃ.
36
Nāhaṃ sakkomi vahituṃ uṇho chāto pi pāsino
Bhāriyaṃ tica vattumpi tesaṃ satti na vijjati.
37
Tesaṃ āro payitvāna avisayhaṃ mahābharaṃ
Asamatthe ṭhite dīne tāḷayanti punappunaṃ.
38
Kaḍḍhanti nāsārajjumpi vālaṃ nibbeṭhayanti ca
Nibbijjhanti patodehi paṇhī hi paharantica.
39
Dahantivāla mūlaṃsa piṭṭhi passodarādisu
Kaṇṇe chindanti tajjanti vilikkhanti ca sabbaso. 40
Te bhītā uṭṭhahantā ca patantā asamatthato
Yaṃ dukkha madhigacchanti konu taṃ dīpayissatī.
41
Tiracchānesu lokesu devataṃsā tisammatā
Rasaggassopadānena mātāca paripositā.
42
Manuññā maṃgalā puññā suddhidātica saññitā
Tāsampi dukkha matulaṃ tattha aññesu kā kathā.
43
Pāde khāṇusu bandhitvā katvā aggiṃ samantato
Tasite puna pāyetvā duppeyyaṃ lavaṇodakaṃ.
44
Viritte puna pāyetvā sudukkhaṃ kaṭukodakaṃ.
Mahādaṇḍehi nekehi ākoṭetvāna niddayaṃ.
45
Jīvagāhavi dayhantā yavane gāvi ādayo
Mahādāha parissantā passantā pāpajaṃ phalaṃ.
46
Vissaraṃ viravantāva nissasaṃtāva āyataṃ milātadīna vadanā udikkhantā ito tato.
47
Yaṃ dukkhamanu bhontīhi savaṇepi asāhiyaṃ
Taṃ dukkhaṃ cintayaṃtassa hadayaṃ phalatīvame.
48
Yāhi bālattane nāma sabbalokānukampiye
Anukampā vipannāva sā tiracchāna jātiyaṃ.

[SL Page 047] [\x 47/]

49
Taṃkathaṃ iti ceviññū vade visada matthato
Asahantā viyo gantuṃ muhuttaṃpica mātuyā.
50
Pillakā atimandattā anāthā sayitā tahiṃ.
Kathaṃ nadissate ammā tadā pātoca niggatā.
51
Kinnu me pillakā atthi iticintā pi natthivā
Iti cintā parāhutvā kūjantā dīna locanā.
52
Udikkhantā gatadisaṃ ussiṅghantā disodisaṃ
Disvāna mātaraṃ sāyaṃ gocarāto samāgataṃ.
53
Pahaṭṭhā paṭidhāvanti pāmojjubbilla bhāvato
Vissatthe mātupemena vilaṃghante samantato.
54
Lālante kaṇṇapucchepi salīlopagate vate
Chāte yāte thanampātuṃ mātā noti sinehato.
55
Taruṇo karuṇakkhīhi cañcalehi udikkhi tā
Jaḍḍhetvā puttapemañca adiṭṭhāya paruddataṃ.
56
Taṃkhaṇeneva aññāva jātā mātāpi puttake
Viravante cakaruṇaṃ endante yadi khādati.
57
Ito paraṃ kiṃvattabbaṃ bhayaṃ tiriya sambhavaṃ
Yattha gacchati puttānaṃ mātuto pima hābhayaṃ.
58
Yatthanatthihi vissambho lajjādhammo satīpivā
Akattabbanti vātamhā kathaṃniggamanaṃsiyā.
59
Ayaṃhi dunniggamano niccubbiggo mahādukho
Aññoññabhakkho asivo mohajālāva guṇṭhito.
60
Sabbānattha samavāyo tiracchāno tisaññito
Saṃsāre saṃsarantānaṃ sakkilesāna nicchayā.
61
Siyāadiṭṭha saccānaṃ itisaṃvigga mānaso
Saccāhi samayatthāya parakkamati paṇḍitoti"

Sāmaññadukkhavaṇṇanā.
62
Evaṃ sāmaññato dukkhaṃ tiracchānesu sambhavaṃ
Vatvā dāni pavakkhāmi savatthuṃ sukha missakaṃ.
63
Apadā ahimacchādi dvīpadā pakkhijātikā
Catuppadāca sīhādi vicchikādi bahuppadā.

[SL Page 048] [\x 48/]

64
Apadesu hināgatto dipadesu supaṇṇako
Ājāneyyo catuppāde hasthi assoca uttamo.
65
Tattha nāgo mahātejo āsivisesu uttamo mahāghoraviso ceva sukhasampatti saṃyuto.
66
Tatthāsivi sajātīpi bhedena caturo siyuṃ
Kaṭṭhamukho satthamukho aggimukho tatoparo.
67
Putimukhopi iccete caturo āsivisāpana
Daṭṭha diṭṭha phuṭṭhavāta visānaṃ pana bhedato.
68
Katvā catuguṇo kekaṃ solase te bhavantihi
Āgataviso na ghoro ghoro nāgata vīsako.
69
Āgata visoca ghoroca naghoro nā gatoviso
Itibhedā catuguṇaṃ katvā te catu saṭṭhikā.
70
Aṇḍajāca jalābujā saṃsedajopapātikā
Iti bhedā catuguṇaṃ katvā te pana sabbathā.
71
Chapaṃca dvi sataṃceva bhavantīti vijāniyaṃ
Jale thale sujātānaṃ vasena dviguṇaṃ kataṃ.
72
Dvādasādhikapañcasataṃ bhavantīti vijāniyaṃ
Te sabbe kāmarūpīca akāmarūpīca bhedato.
73
Dviguṇaṃ katvā sahassañca adhikaṃ catu vīsati
Āsivisā bhavantīti jānitabbaṃ ca viññunā.
74
Āsittaṃva visaṃ yassa asitamassa visantivā
Asiviya visaṃ yassa tato āsiviso mato
75
Nāgesu nāgarājāno sukhappattā mahiddhikā
Sattaratana pākāre pāsāde rata nāmaye.
76
Dibbasukhaṃnu bhontāpi saccabodhāya ārakā
Sabbe ahetukā honti tasmā dukkhā ime ahu.
77
Tatoyevaca sabbepi bodhisattā mahāyasā
Campeyya bhuridattāca saṃkhapālādayo pica.
78
Nāgattabhāvā mokkhāya daḷhaṃ katvāna mānasaṃ
Manussapathamāgantvā kariṃsute uposathaṃ.
79
Samuddodaka piṭṭheva bahunāgā vasanti yaṃ
Saputtadārā vasanti nāgiyo gabbhinī ahuṃ.

[SL Page 049] [\x 49/]
80
Tadāhi nāgiyo sabbā samāgantvāna mantayuṃ
Yadimayaṃ idha yeva vijāyeyyāma puttake.
81
Te amhaṃ puttakā sabbe udakā visivegasā
Kilamissanti vattantā assāsaṃ na labhissare.
82
Tato supaṇṇa vātampi sahituṃ nalabhissare
Tasmā mayā himavantaṃ gamissāmāti cintayuṃ
83
Cintetvāna tadā sabbā nimujjitvāna nāgiyo
Udakeyeva gantvāna mahānadiṃ upāgamuṃ.
84
Nadiyā anusārena patvāna himavantakaṃ
Tasmiṃ soṇṇaguhādīsu nisīditvāna nāgiyo.
85
Puttake tā vijāyetvā rakkhayantipi nāgiyo
Jaṇṇumatte ukadamhi kīḷāpetvāna te pana.
86
Niccakālūdakeyeva kīḷā petvāva vaḍḍhite
Ekabbyāma dibbyāmādi attabhāve ṭhitepana.
87
Sattaratana nāvāyo māpayetvā tatoparaṃ.
Mahāvitānaṃ bandhitvā sattaratana cittakaṃ.
88
Sabbe nāgā samāgantvā parivāretvāna sabbaso
Mahāsamajjakaṃ katvā nayiṃsu sakaṭṭhānakaṃ.
89
Tato udaka piṭṭheva vaḍḍantā nāgadārakā
Byāmasata mattakāpi kāyā tesaṃ bhavantihi.
90
Tato aññe apādesu mahantāmaccha jātikā.
Ānandoca ajjhāroho [a] mahātimi timiṅgalo.
91
Timira piṅgalo ceva timindo timievaca.
Etehesuṃ sattamacchā mahākāyā bhayānakā
92
Etesvādi tayomacchā yojanāṇaṃ pamāṇato.
Paṃca paṃca satā honti tayosatā sahassikā.
93
Supaṇṇo pakkhiṇaṃ seṭṭho tassaca parimāṇato
Diyaḍḍhayojana sataṃ bhavatīti vijāniyaṃ.
94
Paññāsayojanotassa hoti dakkhiṇa pakkhako
Tathevavāma pakkhopi piñjotusaṭṭhi yojano.
----------------------------------------------
[A] ajjhohāro-potthakesu.

[SL Page 050] [\x 50/]

95
Tiṃsayojanikā gīvā sīsantu nava yojanaṃ
Dvādasayojanā pādā supaṇṇassāti jāniyaṃ.
96
Supaṇṇoso pakkhirājā dutiyālinde sineruno
Atthi simbalī daho so paññāsayo janāyato.
97
Parikkhi pitvā taṃ dahaṃ mahantaṃ simbalīvanaṃ
Atthi tasmiṃ vaneyeva mahāsimbali pādape
98
Vasati sabbakālaṃ so rājā supaṇṇa nāmako
Tasmiṃ supaṇṇa kavātaṃ kātuṃ āraddhakepana.
99
Sattaṭṭhayojanasata ṭṭhānaṃ na ppahotihi
Tato caleke parāya uppatitvā sakālayā
100
Samuddapiṭṭhe āsinaṃ nāgarājaṃ vipassiya
Gaṇhituṃpatate sīghaṃ jalaṃsaṃ khubbhate tadā.
101
Tathāsogaruḷogaṇhaṃ pannagaṃ bhakkha mattano
Samantāyojanasataṃ vikkhobhetī ca sāgaraṃ.
102
Paṇṇagaṃ solabhitvāna adhosīsaṃ viheṭṭhasaṃ
Ādāya so pakkamati yathākāmaṃ dijuttamo.
103
Garuḷo sabbapannage gaṇhituṃ sakkuneyyavā
Novāti ce nasakkoti sabbaso yeva gaṇhituṃ.
104
Dhataraṭṭho mahārājā kambalassatarāpica
Sattantara samuddesu nāgarājā mahiddhikā.
105
Bhummaṭṭhā pabbataṭṭhāca vimānesu ṭhitāpica
Te sabbe nāgarājāno nasakkonti ca gaṇhituṃ
106
Dataraṭṭhā dayo ceva kambalassa tarādayo
Ete senāpatī yuddhe supaṇṇāpi camūpati.
107
Tasmāca te aññamaññaṃ passantāpi vivajjayuṃ
Sattantara samuddesu paṭhavī pabbate suca
108
Nāgāhi garuḷe disvā nilīyanti ito tato
Tasmāva te supaṇṇāpi nevasakkonti gaṇhituṃ.
109
Catuppādeda ājāniyo uttamoti pakāsito
Hatthivevāpi assāpi ājānīyyā catuppadā.
110
Kālāvakañca gaṅgeyyaṃ paṇḍaraṃ tamba piṅgalaṃ
Gandhamaṅgala hemañca uposatha chaddanti medasa.

[SL Page 051] [\x 51/]

111
Dasannaṃ purisānaṃyaṃ balaṃ kālāca kassataṃ
Yaṃpurisa satānantu balaṃgaṅgeyya hatthino.
112
Iminā cakkamaṃ katvā dasadaseva vaḍḍhitaṃ
Koṭisata purisānaṃ yaṃ balaṃ taṃ uposathe.
113
Koṭisahassa posānaṃ yaṃbalaṃ taṃ chaddantake
Dasachaddanta nāgānaṃ yaṃbalaṃ taṃ jinassatu.
114
Balaṃ purisa gaṇanā koṭisata sahassakaṃ
Bhavatītica viññyeṃ paṇḍitena nayaññunā.
115
Chaddanto so nāgarājā uccatosīti hatthako
Vīsuttara satāyāmo dantātu tiṃsa hatthakā.
116
Paṇṇarasa ratanā vattā chahiraṃsihi sobhitā
Chaddanto nāma sonāgo chaddanta nāmake dahe.
117
Suppatiṭṭhita nigrodho tedasayoja nuggato
Aṭṭhasahassa pāroha maṇḍito ati rocati.
118
Tassa mūlamhi gimhesu nivasati so gajuttamo
Tassajāyāduve aggā ahesuṃ seta hatthinī.
119
Mahāsubhaddanā mekā ekā cūlasubhaddakā
Vāsesuṃ soṇṇa guhāya dvādasayojanāyatu
Nisīdi saparivāro sabbakālaṃ gajuttamo.
120
Rakkhanti taṃ aṭṭhasahassanāgā
Īsādantā vāta javāpahārino
Tiṭṭhanti tehimūlaṃ passantā
Kuppanti vātassa īritassa.
121
Santi aññe mahānāgā hatthi hatthinī yopica
Kālā nīlā sitā rattā santi lohita kāpica.
122
Te sabbe nāgarājassa atthāya bhisamūlakaṃ
Phalapupphā dikañceva pariyesanti sabbadā.
123
Yadāca so nāgarājā kātuṃ udaka kīḷakaṃ
Otarato dake tassa sarīraṃseta hatthinī.
124
Parimajjantānahā petvā dvebhaddāpica nahāpayi
Udakatopi otiṇṇaṃ nāgarājaṃ chaddantakaṃ.
125
Alaṃkariṃsu pupphehi uppalādīhi sabbaso
Tāpisabbe na hāyitvā otiṇṇā parivārayuṃ.

[SL Page 052] [\x 52/]

126
Tatoca so nāgarājā saparivāro vijambhayaṃ
Nigrodhamūla māgantvā aṭṭhāsi nijaālaye.
127
Tatovadanti vattabbaṃ sakalantaṃ asesato
Chaddanta jātakeyeva gahetabbaṃ vibhāvinā
128
Valāhakula sañjāto assarājā valāhako
Sabbeseto muñjakeso kākasīso mahiddhiko.
129
Surattamukha pādoca bhītānaṃ khema kārako
Vātavegā kāsago seṭṭho ajāneyyo mahabbalo.
130
Cakkavāla parikkhitta pākāre paridhāviya
Purebhattaṃ sakaṭṭhānaṃ pāpuṇātihi sīghaso
131
Tato aññe catuppadā santi seṭṭhāti sammatā.
Sīhoca asabhoceva usabho nisabho pica.
132
Tesu sīho paṇḍusīho kālasīho catubbidho
Tiṇasīhoca kesaro munindena pakāsito.
133
Catubbidhesu sīhesu kesaro yeva uttamo
Gavasahassa jeṭṭhako usabhoti vijāniyaṃ.
134
Gavasahassa jeṭṭhako nisabhotica sammato
Gavasatasahassassa jeṭṭhako asabhomato.
135
Mahā bhāravaho eso sabba seto pasārito
Asanipātasaddena akampanīya jātiko.
136
Añehica asaṃhīro īdiso āsa bhuttamo
Ete sabbe tiracchānā ahetu paṭisandhikā.
137
Saddhamma saññārahitā sadāubbigga jīvitā
Satthārādesite dhamme neva sakkonti bujjhituṃ.
Abhabbakāva tesabbe dukkhamūla sadā ahuṃ.
138
Evaṃ tiracchāna gatā sudukkhā dukkhena dukkhā vigatā bhavanti
Evaṃhi ñatvāna tiracchabhāvā sammā vimokkhāya careyya dhammaṃ

Itisujanappasāda saṃvegatthāyakate lokappadīpakasāre tiracchānagati niddesonāma

Catuttho paricchedo. --------------

[SL Page 053] [\x 53/]

1 Athāparaṃ pavakkhāmi manussānaṃ gatimpica
Munivuttānu sārena yathāsambhavato kathaṃ.
2 Ādikappamhi sambhutā manutī nāmakā narā
Tesaṃ apaccambhūtattā manussā tica vuccare.
3 Athāpī satisūrattā brahmacariya yogato
Mano ussanna metasaṃ tasmā manussa nāmakā.
4 Manussajāti sāmaññā sabbo eka vidho bhave
Bhabbā bhabba vasenete manussā duvidhā siyuṃ.
5 Ahetuka duhetuka tihetuka pabhedato
Sabbe manussā tividhā bhavantīti vijāniyaṃ
6 Khattiya brāhmaṇavessa suddavaṇṇappa bhedato
Manussā catudhāhonti tatrādo khattiyo varo.
7 Ādikappe mahārājā puññavanto mahiddhiko
Mahājana sammatattā mahāsammata nāmako.
8 Khettādhipati bhutattā khattiyo ti ca nāmako
Tassa puttotu rojo ca tassa tu vararojako.
9 Tathā kalyāṇakādveca upoghatā duvetathā
Mandhātā varamandhātā tato cetiya nāmako
10
Mucala kāmakā ceva mahāmucala nāmako
Mucalindo sagaro ceva samuddo devaka nāmako.
11
Bharato bhagīratho ceva rucīca surucī pica
Patāpo mahāpatāpo panādāca tathāduve.
12
Sudassano ca meru ca tathā eva duveduve
Acchimā cā pirājāno tassaputtappa puttakā.
13
Asaṃkheyyā yukā ete aṭṭhavīsati bhūmipā
Kusāvatiṃ rajagahaṃ mithilaṃcāpi āvasuṃ.
14
Tato satañca rājāno chappaññāsañca saṭṭhica
Caturāsīti sahassāni chattiṃsāca tatopare.
15
Dvattiṃsaṃ aṭṭha vīsañca dvāvīsati tato pare aṭṭhārasa sattarasa pañcadasa catuddasa
16
Navasatta dvādasaṃca pañcavīsa tato pare
Pañca visañca dvāvīsa dvā dasaca navā pica.

[SL Page 054] [\x 54/]
Manussagatiniddeso.
17
Caturāsīti sahassāni makhādevā dikāpica
Caturāsīti sahassāni kalārajanakādayo.
18
Soḷasa yāva okkākā tassa puttapa puttakā
Ime visuṃ vīsuṃ rajjaṃ kamato anu sāsayuṃ.
19
Okkāmukho jeṭṭha putto okkā kassaca rājino
Nipuno candimā canda mukho ca sivisañjayo.
20
Vessantaro mahārājā jālīva sihavāhano [a]
Sīhassaro ca iccete tassaputta paputtakā.
21
Dve asīti sahassāni sīhassarassa rājino
Puttappa putta rājāno jayaseno tadantimo.
22
Ete kapilavatthusmiṃ sakyarājāti vissutā
Sihahanu mahārājā jayasenassa atrajo.
23
Jayasenassa dhītāca nāmenā si yasodharā
Devadahe devadahasakko nāmāsibhūpati
24
Añjano cātha kaccānā āsuṃ tassa sutā duve
Mahesī āsi kaccānā rañño sīhahanussa sā
25
Āsi añjana sakkassa mahesī sā yasodharā
Añjanassa duve dhītā māyā cātha pajāpati
26
Puttā duve daṇḍapāṇi suppabuddho ca sākiyo
Pañcaputtā duve dhītā āsuṃ sīhahanussatu.
27
Suddhodano dhotodano sakyā sukkāmitodanā
Amitā pālitā [d] cāti ime pañca ime duve.
28
Suppabuddhassa sakkassa mahesī amitā ahu
Tassāsuṃ bhaddakaccānā devadatto duve sutā.
29
Māyā pajāpatī ceva suddhodana mahesiyo
Suddhodana mahārañño putto māyāya nojino
30
Mahāsammata vaṃsamhā asambhinno mahāmuni
Evaṃ pavatte sañjāto sabbakhattiya muddhani.
31
Siddhatthassa kumārassa bodhisattassa tassatu
Mahesī bhaddakaccānā putto tassā ti rāhulo -----------------------------------------------------
[A] pamitā, aññattha. [B] sivibāhano-potthakesu.

[SL Page 055] [\x 55/]

32
Bimbisāro ca siddhattha kumāroca sahāyakā
Ubhinnaṃ pitaro cāpi sahāyā eva te ahuṃ
33
Bodhisatto bimbisārā pañca vassādhiko ahu.
Ekūnatiṃso vayasā bodhisatto bhinikkhami.
34
Padahitvāna chabbassaṃ bodhiṃ patvā kameṇa ca
Pañcatiṃsotha vayasā bimbisāra mupāgami.
35
Bimbisāro paṇṇarasa vasse sa pitarāsayaṃ
Abhisitto mahāpuñño patto rājassa tassatu.
36
Patte soḷasame vasse satthā dhamma madesayī
Dvepaṇṇāseva vassāni rajjaṃ kāresi so pana
37
Rajje samāpaṇṇarasa pubbe jinasamāgamā
Sattatiṃsa samātassa dharamāne tathāgate.
38
Bimbisāra suto jāta sattu taṃ ghatiyā mari
Rajjaṃ dvattiṃsa vassāni mahāmittadu kārayi.
39
Ajātasattuno vasse aṭṭhame muni nibbuto
Pacchā so kārayī rajjaṃ vassāni catu vīsati.
40
Pañcanetto jino pañca cattāḷīsa samāsamo
Ṭhatvā sabbāni kiccāni katvā lokassa sabbathā.
41
Kusinārāya mallānaṃ yamasālāna mantare.
Uttarasīsakaṃ katvā supaññatte mahārahe.
42
Nipanno dakkhiṇā passā sīhaseyyaṃ mahāmuni
Dhātubheda mabhedañca dhātuyā pāṭihāriyaṃ
43
Kāretuṃ so adhiṭṭhāya visākhapuṇṇamāsiyaṃ
Parinibbāyi sambuddho bhumicālo mahā ahū.
44
Pāṭihīrā bahū honti accherāca bahū tadā
Tadā te mallarājāno samāgantvā kutūhalā.
45
Rodantā paridevantā katvā pūjaṃ anappakaṃ
Sattāhaṃ sādhukīḷanaṃ kārāpetvāna sabba so.
46
Ahatehi ca vatthehi kappāsa picunā saha
Jinaṃ pañca satakkhattu veṭhayitvāna sādhukaṃ.
47 Sattaratana cittāya sovaṇṇa mañjusāyatu
Pakkhipitvāna pūjentā makuṭabandhana cetiye.

[SL Page 056] [\x 56/]

48
Visuttarasatucchamhi citake candanāmaye
Āropayitvā jhāpesuṃ sarīraṃ satthuno pana
49
Sammā anavasesañca jhāyī dhātūca sissayī
Sabbantovatthakaṃ cekaṃ sabba bāhiramekakaṃ.
50
Dve najjhāyiṃsu vatthāni sesā jhāyiṃsu sabbaso
Chādetvā sakalaṃ dhātu sobhantī yeva tiṭṭhare.
51
Uṇhīsaṃ catudāṭhā ca akkhakā dve ca satthuno
Asambhinnā vimāsatta sesā bhinnāca dhātuyo.
52
Bhinnamuggappamāṇāca bhinnataṇḍula sannibhā
Mahantā majjhimā ceti khuddakā sāsasūpamā.
53
Mahantā suvaṇṇa vaṇṇā ca majjhimā muttikāppabhā
Khuddakā makulāvaṇṇā tidhā bhijjhiṃsu dhātuyo. 54
Aṭṭha sārīrikāthūpā navamo tumbacetiyo
Dasamaṅgārathūpo ca ete seṭṭhasukhappadā.
55
Aṭṭhadoṇā cakkhumato sarīrā
Sattadoṇaṃ jambudīpe mahenti
Ekañcadoṇaṃ purisuttamassa
Rāmagāme nāgarājā mahenti.
56
Ekādāṭhā tidasapure ekānāgapure ahu
Ekāgandhāravisaye ekāsi puna sīhale.
57
Kesā lomādikā dhātu adaḍḍhā honti te pica
Devā hariṃsu ekekaṃ cakkavālaṃ paramparā.
58
Mahākassapa nāmo so dighadassī mahāmuni
Anāgate chandavatā kātuṃ dhātuṃ nidhāpayī.
59
Ajātasatturājā pi therassa vacanampati
Dhātunidhāna matulaṃ akāsi kusalatthiko.
60
Tassa putto dayabhaddo ghātitvā taṃ narādhipaṃ
Rajjaṃ soḷasavassāni kāresi mittaduhiko.
61
Udayabhaddaputto taṃ ghātetvā anuruddhako
Anuruddhassa puttotaṃ ghātetvā muṇḍa nāmako.
62
Mittadduno dummatino te pirajjamakārayuṃ
Tesaṃ ubhinnaṃ rajjesu aṭṭhavassānatikkamuṃ.
----------------------------------------------------------
[A] kumbha-aññattha.

[SL Page 057] [\x 57/]

63
Muṇḍassa putto pitaraṃ ghātetvā nāgadāsako
Catuvīsati vassāni rajjaṃ kāresi pāpako.
64
Pitughātakavaṃsoya miti kuddhātha nāgarā
Nāgadāsakarājānaṃ apanetvā samāgatā.
65
Susunāgoti paññātaṃ amaccaṃ sādhusammataṃ
Rajje samabhi siñciṃsu sabbesaṃ hitamānasā.
66
So aṭṭhārasavassāni rājā rajjamakārayi
Kāḷāsoko tassa putto aṭṭhavīsati kārayi.
67
Atīte dasame vasse kāḷāsokassa rājino
Sambuddhaparinibbāṇā evaṃ vassa sataṃ ahu.
68
Tadā vesāliyā bhikkhū dasasahassā samāgatā
Dasavatthūni dīpentā 'akaṃsu dhammasaṃgahaṃ.
69
Te sabbe pica maddetvā yasaserā dayo puna
Sattā satā arahantā akaṃsu dhammasaṃgahaṃ
70
Kāḷāsokassa puttātu ahesuṃ dasabhātukā
Dvāvīsati te vassāni rajjaṃ samanusāsayuṃ.
71
Navanandā tato āsuṃ kameneva narādhipā
Te pi dvāvīsavassāni rajjaṃ samanusāsayuṃ.
72
Moriyānaṃ khattiyānaṃ vaṃsajātaṃ sirīdharaṃ
Candaguttoti paññātaṃ bhaṇaka [a] brāhmaṇo tato.
73
Navamaṃ dhananandaṃ taṃ ghātetvā caṇḍakodhasā
Sakala jambudīpamhi rajje samabhi siñci so.
74
So catuvīsati [b] vassāni rājā rajjamakārayī
Tassa putto bindusāro aṭṭhavīsati kārayī.
75
Bindusāra sutā āsuṃ sataṃ ekoca vissutā
Asoko āsi sabbesu uggatejo mahiddhiko.
76
Vemātika bhātareso hantvā ekūnakaṃ sataṃ
Sakale jambudīpamhi ekarajjamapāpuṇi
77
Jinanibbāṇato pacchā pure tassābhisekaho
Aṭṭhārasavassa satadvaya mevaṃ vijāniyaṃ.
----------------------------------------------
[A] cāṇakko-aññattha. [B] catuttiṃsa-mahāvaṃse.

[SL Page 058] [\x 58/]

78
Patvā catūhi vassehi ekarajjaṃ mahāyaso
Pure pāṭaliputtasmiṃ attānaṃ abhisiñcayī.
79
Abhisekānu bhāvena ākāse bhūmiyaṃ pica
Yojane yojane niccaṃ āṇā pavattitā ahu.
80
Anotattā dakakāje aṭṭhānesuṃ dine dine.
Tato aṭṭha ghaṭe niccaṃ bhikkhusaṃghassa dāpayī
81
Dve ghaṭe saṭṭhimattānaṃ tepiṭaka bhikkhunaṃ dade
Dve asandhimittāya deviyā dāpayī sadā
82
Cattāroca ghaṭe niccaṃ attanā paribhuñjati
Nāgalatādantakaṭṭhaṃ ānesuṃ himavantato.
83
Soḷasitthisahassānaṃ saṭṭhisahassa bhikkhuno
Yena devasikaṃ danta poṇa kiccaṃ nipaccati.
84
Agadāmalakañceva tathāgada harītakī
Tatova ambapakkañca vaṇṇagandharasuttamaṃ.
85
Tathā chaddantadahato pañcavaṇṇaṃ nivāsanaṃ
Pāvāraṇampi ānesuṃ pītaka hatthacolakaṃ.
86
Dibbannapānakaṃ niccaṃ āhariṃsuca devatā
Sumanaṃ pupphathālakaṃ [a] asuttaṃ dibbagandhakaṃ
87
Vilepanaṃ ca añjanañca nāgabhavanato haruṃ
Chaddantadahano navuti vāha sahassataṇḍulā.
88
Divase divase sūkā āharantica sabbadā
Te sabbe mūsikā ceva karonti nitthusaṃ tato.
89
Te sabbe taṇḍulā suddhā akhaṇḍā akaṇaṃpica
Taṇḍulehica teheva bhattaṃ rājakule ahu.
90
Akaṃsu satataṃ tassa madhūni madhumakkhikā
Tathā kammārasālāsu acchā kūṭā pahārayuṃ.
91
Karavīkā sakuṇikā manuññā madhurassarā
Akaṃsu tassa gantvāna rañño madhura vassitaṃ.
92
Rājābhisitto so'soko kaṇiṭṭhaṃ tissanāmakaṃ
Bhātikaṃ sodariyakaṃ uparajje bhisiñcihi.
93
Evaṃ aneka iddhīhi sampanno so mahīpati
Ekasmiṃ divase soṇṇa saṃkhalikaṃ vipesiya

[SL Page 059] [\x 59/]

94
Catunnaṃ tītabuddhānaṃ adhigata sudassanaṃ
Kappāyukaṃ kālanāmaṃ nāgarājāna māniya
95
Setacchattassa heṭṭhāva pallaṅke ratanāmaye.
Nisīdāpiya sammāva pupphagandhehi pūjito.
96
Soḷasitthi sahassehi samantā laṅkatehi so
Parikkhipitvā sammāva evamāha mahāyaso.
97
Nāgarājatuvaṃ dāni sambuddhassa sirīmato
Rūpaṃ imesaṃ akkhīnaṃ sammā pātukarohi'ti.
98
Vatvā kālena nimmitaṃ sabbalakkhaṇa maṇḍitaṃ
Vyāmappabhāparikkhittaṃ anekasata vimhayaṃ.
99
Taṃbuddharūpaṃ sattāhaṃ akkhipūjāya pūjayī
Dassitaṃ nāgarājena satthu rūpaṃ suvimbhayaṃ
100
Jīvamānaka buddhassa rūpaṃ kīdisaṃ bhave
Iti vatvāna so rājā saddho āsi pasannako
101
Tato nigrodha therassa ovāde ca patiṭṭhiya
Asokārāmakaṃ nāma katvā seṭṭhaṃ vihārakaṃ.
102
Saṭṭhisahassa bhikkhūnaṃ bhojāpesi ca sabbadā
Sakale jambudīpamhi caturāsīti sahassake
103
Nagare caturāsīti sahassāni vihārake
Caturāsīti sahassāni cetiyānica kārayi
104
Dhammakkhandhaṃ pūjanatthaṃ dhammeneva mahīpati
Chanavutikoṭidhanaṃ ekadine visajjiya.
105 Āṇāpetvā amacce so ekeka nagare pana
Ekekañca vihārantu kārāpethāti pesiya,
106
Sayañca asokārāme vihāratthāya ārabhi
Indaguttaṃ mahiddhikaṃ kammādhiṭṭhāya kammani.
107
Saṃgho adāsi theropi yaṃ yaṃ kammaṃ na niṭṭhati.
Attano ānubhāvena taṃ taṃ niṭṭhāpayī sadā.
108
Evaṃhi tīhi cassehi kammaṃ niṭṭhāpayī tadā
Sabbehi nagareheva ekadivasa mevaca
109
Paṇṇāni sampāpuṇiṃsu taṃ rañño paṭivedayuṃ
Taṃ sutvāna mahārājā hutvā pasanna mānaso.
[SL Page 060] [\x 60/]

110
Mahabheriṃ [a] carāpesi satthu sāsana māmako
Ito sattadivasānaṃ accayena bhavissati.
111
Vihārassa maho sabbe aṭṭhasīlaṃ samādiya
Anto bahica nagare pūjaṃ samārabhantuti.
112
Tato satta divasānaṃ accayena mahīpati
Caturaṅginisenāya samantā parivārito.
113
Agamāsi sakārāmaṃ bhindanto viya mediniṃ
Saṃghamajjhamhi aṭṭhāsi vanditvā saṃghamuttamaṃ.
114
Tasmiṃ samāgame āsuṃ asīti bhikkhu koṭiyo
Ahesuṃ satasahassā tesaṃ khīṇāsavāyatī
115
Navuti satasahassāni āsuṃ bhikkhuniyo tahiṃ
Khīṇā savā bhikkhuniyo sahassaṃ āsi tā sutu.
116
Lokavivaraṇaṃ nāma pāṭihīra makaṃsu te
Khīṇāsavā pasādatthaṃ dhammāsokassa rājino
117
Caṇḍāsokoti ñāyittha pure pāpena kammunā
Dhammāsokoti ñāyittha pacchā puññena kammunā.
118
Samuddapariyantaṃ so jambudīpaṃ samantato
Passī sabbavihāreca nānāpūjā vibhūsite.
119
Atīva tuṭṭho te disvā saṃghaṃ pucchi nisīdiya
Kassa bhante pariccāgo mahā sugatasāsane.
120
Thero moggali putto so rañño pañhaṃ viyākari
Dharamāne pi sugate natthi vāgī tayā samo.
121
Taṃ sutvā vacanaṃ bhiyyo tuṭṭho rājā apucchitaṃ
Buddhasāsanadāyādo hoti kho mādiso iti
122
Thero ca rājaputtassa mahindasso panissayaṃ
Tatheva rājadhitāya saṅghamittāya pekkhiya 123
Sāsanassābhi vuddhiṃ ca taṃ hetuka mavekkhiya
Paccābhāsatha rājānaṃ so sāsana dhuraṃdharo.
124
Tādiso pi mahācāgī dāyādo sāsanassa na
Paccayadāyako yeva uccate manujādhipa.
----------------------------------------------------
[A] mahābheriṃ-potthakesu.

[SL Page 061] [\x 61/]

125
Yotu puttaṃ dhītaraṃvā pabbajjāpeti sāsane
So sāsanassa dāyādo hoteva dāyako pica.
126
Sāsanassātha dāyāda bhāvamicchaṃ mahīpati
Mahindaṃ saṅghamittañca ṭhite tattha apucchatha.
127
Pabbajissatha kiṃ tātā pabbajjā mahatī matā
Pituno vacanaṃ sutvā pitaraṃ te abhāsisuṃ.
128
Ajjeva pabbajissāma sace tvaṃ deva icchasi
Amhañca lābho tayhañca pabbajjāya bhavissati.
129
Uparājassa pabbajjā kālato pabhūtihi so
Pabhuti aggibrahmassa pabbajjākata nicchayā.
130
Uparajjaṃ mahindassa dātukāmo pi bhūpati
Tato pi adhikā sāti pabbajjāyeva roca yi.
131
Piyaṃ puttaṃ mahindañca buddharūbalerito [a]
Pabbajjāpesi sumati saṃghamittañca dhītaraṃ.
132
Tadā vīsati vasso so mahindo rājanandano
Saṃghamittā rājadhītā aṭṭhārasa samātadā.
133
Tadaheva ahūtassa pabbajjā upasampadā
Pabbajjā sikkhādānañca tassā ca tadahe ahu.
134
Upajjhāyo kumārassa ahu moggaliyātrajo
Pabbājesi mahādeva tthero majjhantiko pana.
135
Kammavācaṃ akā tasmiṃ yo pasampadamaṇḍale
Aharattaṃ susampatto pabhinna paṭisambhido
136
Saṃghamittā yupajjhāyā dhammāpālāti vissutā
Ācariyā āyupālīti kāle sāpi anāsavā.
137
Ubho sāsana pajjotā laṅkādīpopa kārino
Chaṭṭhe vasse pabbajiṃsu dhammāsokassa rājino.
138
Mahāmahindo vassehi tīhi dīpappasādako.
Piṭakattaya muggaṇhī upajjhāyassa santike.
139
Sābhikkhunī candalekhā mahindabhikkhu sūriyo
Sambuddha sāsanākāsaṃ tosadā sobhayuṃ tadā[a]
--------------------------------------------------
Buddharūpaṃ baleritaṃ-potthakesu.

[SL Page 062] [\x 62/]

140
Devānampiya tisso ca laṅkādīpamhi issaro.
Asoko dhammarājāca etā diṭṭhasahāyakā
141
Bhavanti tasmā hi yeva asoko so mahīpati
Attano puññatejena uppannaṃ vividhaṃ dhanaṃ.
142
Dussādikañca vividhaṃ bhesajjaṃ añjanādikaṃ
Lohitacandanañcā pi pesesi tassa rājino.
143
Pesetvā saraṇattañca buddhādi ratanattaye
Kārāpesi mahārājā attanā samakaṃ piyo.
144
Pubbe kira tayo āsuṃ bhātaro madhuvāṇijā
Eko madhuṃ vikkiṇāti āharanti madhuṃ duve.
145
Paccekabuddhe bhikkhante madhutthaṃ kumbhadāsikā
Madhuṭṭhānaṃ padassesi sakahatthaṃ pasāriya.
146
Vaṇijjo so madhuṃ datvā patthesi ekarajjakaṃ
Dāsi savattakaṃ datvā mahesittamapanthayi.
147
Dve bhātaropi āgantvā sutvā taṃ kāraṇaṃ tadā
Abhāsitabbaṃ bhāsitvā pacchā te anumodisuṃ.
148
Asoko madhudo tesu mittā devītu ceṭikā
Caṇḍālavādī nigrodho tisso so pāravādiko.
149
Jambudīpe rājavaṃso dīpito paṭipāṭiyā
Evaṃca jambudīpamhi kathetvā rājavaṃsakaṃ.
150
Laṃkādīpe rājavaṃsaṃ kathessāmi samāsato
Vaṅgesu vaṅganagare vaṅgarājā ahu pure.
151
Kāliṅgarañño dhītā'si mahesī tassa rājino
So rājā deviyā tassā ekaṃ alabhi dhītaraṃ.
152
Nemittā byākaruṃ tassā saṃvāsaṃ migarājino
Atīva rūpinī āsī atīva kāmagiddhinī
153
Teneva deviyā cāpi lajjāyāsi jigucchitā
Ekākinī sā nikkhamma sericāri sukhatthinī.
154
Satthena saha aññātā agā magadhagāminā
Lāḷaraṭṭhe aṭaviyā sīho satthamabhiddhavi.
----------------------------------------------
[A] te sadā-potthakesu.

[SL Page 063] [\x 63/]
155
Aññattha sesā dhāviṃsu sīhāgatadisaṃ tu sā
Gaṇhitvā gocaraṃ sīho gacchaṃ disvā tamāgataṃ.
156
Ratto upāga lālento naṅguṭṭhaṃ paṇṇakaṇṇake
Sā taṃ disvā saritvāna nemittavacanaṃ pure.
157
Abhītā tassa aṅgāni rañjayanti parāmasi
Tassā phassenātiratto piṭṭhiṃ āropiyāsu taṃ.
158
Sīho sakaguhaṃ gantvā tāya saṃvāsa mācarī
Tena saṃvāsa manvāya kālena yamake duve.
159
Puttañca dhītarañcāpi rājadhītā janesi sā
Puttassa hatthapādāsuṃ sīhākārā tato akā.
160
Nāmena sīhabāhuṃ taṃ dhitaraṃ sīhasīvaliṃ
Putto soḷasavasso so mātaraṃ pucchi saṃsayaṃ
161
Tuvaṃ pitā ca no amma kasmā aññādisā iti
Sā sabbamabravī tassa kinnu yāmāti sobravī
162
Guhaṃ thaketi tāto te pāsāṇenāti abravi
Mahāguhāya thakanaṃ khandhenādāya so akā.
163
Ekāheneva paññāsa yojanānaṃ gatāgataṃ
Gocarāya gate sīhe dakkhiṇasmiṃhi mātaraṃ
165
Vāme kaniṭṭhaṃ katvāna tato sīghaṃ apakkami
Nivāsetvāna sākhaṃte paccantagāma māgamuṃ
166
Nisinno tarumūle so kammantaṃ saṃvidhāpayaṃ
Disvā te pucchi tāvoca aṭavivāsino mayaṃ.
167
Iti so dāpayī tesaṃ vatthāni dhajinīpati
Tāni hesuṃ uḷārāni bhattaṃ paṇṇesu dāpayī.
168
Suvaṇṇa bhājanā nāsuṃ tesaṃ puññena tāni'pi
Tena so vimbhito pucchi kenu tumhe camūpati.
169
Tassa sā jāti gottāni rājadhitā nivedayī
Pitucchādhītaranti so ādāya dhajanī pati.
170
Gantvāna vaṃganagaraṃ saṃvāsaṃ tāya kappayī
Sīhopi migarājā so guhāyaṃ puttake'pica

[SL Page 064] [\x 64/]
171
Dārañcāpi apassitvā mahādukkhena pīlito
Anvesaṃ puttadāraṃ so gāmesu nigamesu ca.
172
Pattaṃ taṃ manujā disvā palāyiṃsu ito tato
Tato sabbe samāgantvā rañño taṃ paṭivedayuṃ
173
Sīho pīḷeti teraṭṭhaṃ taṃ deva paṭisedhayāti
Taṃ sutvāna mahārājā mahāyodhe mahabbale.
174
Mahāsakkāraṃ katvāna idaṃ vacana mabravī
Tumhesu tātā konāma sīhaṃ gaṇhitu mussahe
175
Iti vutte tu sabbe'pi tuṇhi āsuṃ tato pana
Nisedhanaṃ alabhanto hatthikkhandhagataṃ pure.
176
"Ādetu sīhādāyīti" sahassaṃ so pavārayī
Tatheva deva sahassāni tīniapi narissaro.
177
Tato ca so sīhabāhu mātaraṃ etadabravi
Amma dhanaṃ gahetvāna sīhaṃ ghāte mahaṃ iti
178
Dvīsu vāresu vāresi mātā sīhabhujaṃ sutaṃ
Aggahī tatiye vāre sīhabāhu apucchiya.
179
Mātaraṃ tisahassaṃ taṃ ghātetuṃ pitaraṃ sakaṃ
Rañño kumāraṃ dassesuṃ taṃrājā etadabravī
180
Gahito yadi sīho te dammiraṭṭhaṃ taveva ca
So gantvāna guhādvāraṃ sīhaṃ disvāna ārakā.
181
Ṭhitaṃ putta sinehena vijjhituṃ taṃ saraṃ khipi
Saro nalāṭamāhacca mettacittena tassatu.
182
Kumārassa pādamūle nivatto pati bhūmiyaṃ
Tathāpi yāva dutiyaṃ tato kujjhi migādhipo
183
Tato khitto saro tassa kāyaṃ nibbhijja nikkhami.
Sakesaraṃ sīhasīsaṃ ādāya sa puraṃ agā
184
Matassa vaṅgarājassa sattāhāni tadā ahu
Raññe aputtakattā ca patītā cassa kammunā.
185
Sutvā ca rañño nattattaṃ saṃjānetvā ca mātaraṃ
Amaccā sannipatitā akhilā ekamānasā.
186
Sihabāhu kumāraṃ taṃ 'rājā hohī"ti abravuṃ
So rajjaṃ sampaṭicchitvā datvā taṃ sakamātuyā.

[SL Page 065] [\x 65/]
187
Sīhasīvalī mādāya jātabhūmiṃ gato sayaṃ
Nagaraṃ tattha māpesī sīhapuranti nāmakaṃ.
188
Araññe yojana sate gāme cāpi nivesayī
Lāḷaraṭṭhe pure tasmiṃ sīhabāhu narādhipo
189
Rajjaṃ kāresi katvāna mahesiṃ sīhasivaliṃ
Mahesī soḷasakkhattuṃ yamakeca duve duve
190
Putte janayi kāle sā vijayo nāma jeṭṭhako
Sumitto nāma dutiyo sabbe dvattiṃsa puttakā.
191
Kālena vijayaṃ rājā uparajjebhisiñcayī
Vijayo visamācāro āsi tamparisāpica
192
Sahassāni anekāni dussahāni kariṃsu te
Kuddho mahājano rañño tamatthaṃ pativedayī.
193
Rājā te saññapetvāna puttaṃ ovadi sādhukaṃ
Sabbaṃ tatheva dutiyaṃ ahosi tatiyaṃ pana.
194
Kuddho mahājano āha puttaṃ ghātehi te iti
Rājātha vijayaṃ pattaṃ parivārehi tassa te.
195
Sattasatāni purise kāretvā addhamuṇḍake
Nāvāya pakkhipitvāna vissajjāpesi sāgare.
196
Tathā tesañca bhariyāyo tathevaca kumārake
Visuṃ visuṃ te vissaṭṭhā purisitthi kumārakā.
197
Visuṃ visuṃ dīpakamhi okkamiṃsu vasiṃsuca
Naggadīpo'ti [a] ñāyittha kumārokkanta dīpako
198
Mahilokkantadīpotu mahilo dīpako [b] iti
Suppārake pattanamhi vijayo pana okkami.
199
Parisā sāhasenettha bhīto nāvaṃ punāruhi
Laṅkaṃ so vijayo nāma sīhabāhu narindajo.
200
Kumāro buddhaseṭṭhassa patto nibbāna vāsare
Patvā sabbaññutaṃ buddo katvā lokahitaṃ tato.
201
Parinibbāṇa mañcamhi nibbuto lokanāyako
Devatā santipātamhi mahantamhi mahāmuni.
202
Sakkaṃ tattha samīpaṭṭhaṃ avoca vadataṃ varo
Vijayo lāḷavisayā sīhabāhu narindajo.
------------------------------------------
[A] niggarepo'ti-potthake. [B] mahindadīpakā-mahāvaṃse.
[SL Page 066] [\x 66/]
203
Eso laṅkamanuppatto bhaccasattasatānugo
Patiṭṭhissati devinda laṃkāyaṃ mama sāsanaṃ.
204
Tasmā saparivāraṃ taṃ rakkha laṅkañca sādhukaṃ.
Tathāgatassa devindo vācaṃ sutvāva sādaro.
205
Devāyuppalavaṇṇassa laṅkārakkhaṃ samappayī
Sakkena uttamatto so laṅkāmāgamma sajjukaṃ.
206
Paribbājaka vesena rukkhamūlaṃ upāvisi
Vijayappamukhā sabbe taṃ upecca apucchiṃsu.
207
Ayaṃ bho konu dīpoti laṅkādīpoti so bravī
Sa sanni manujā ettha naca hessati vo bhayaṃ.
208
Iti vatvā kuṇḍikāya te jalena nisiñciya
Suttañca tesaṃ hatthesu lagetvā nabhasāgamā
209
Dassesi soni rūpena paricārika yakkhiṇī
Eko taṃ vāriyantepi rājaputte tamanvagā. 210
Gāmammi vijjamānamhi bhavanti sunakhā iti
Tassā ca sāminī tattha kuveṇī nāmayakkhiṇī.
211
Nisīditvā rukkhamūle kantantī tāpasī viya
Disvāna so pokkharaṇiṃ nisinnaṃ taṃ ca tāpasiṃ.
212
Tattha nahātvā pivitvā ca ādāyaca mulālaye
Vāriñca pokkhareheva uṭṭhāsī sā tamabravi.
213
"Bhakkhosi mama tiṭṭhā"ti aṭṭhā baddhova so naro
Parittasuttatejena bhakkhituṃ sā nasakkuni.
214
Yāciyantopi taṃ suttaṃ nādā yakkhiṇiyā naro
Taṃ gahetvāna bandhitvā kāsuyā khipi yakkhiṇī
215
Yathā eko tathā tathā oḍḍi sattasatāni pi
Anāyantesu sabbesu vijayo bhayasaṅkito
216
Pañcāyudhena sannaddho gantvā pokkharaṇiṃ tato
Apassi muttiṇṇapādaṃ passi tañceva tāpasiṃ
217
Imāya khalu bhaccā me gahitānū ti cintiya
Kinnapassi bhacce me bhoti tvaṃ iti āha taṃ.
218
Kiṃ rājaputtabhaccehi piva nahāyā ti āha sā
Yakkhiṇī tāca jānāti mama jātinti nicchito.

[SL Page 067] [\x 67/]
219
Saṃvadhāmiti taṃ vatvā dhanuṃ sandhāyupāgato
Yakkhiṃ ādāya gīvāya anāgatabhayena so
220
Vāma hatthena kesesu gahetvā dakkhiṇena tu.
Ukkhipitvā asiṃ āha macce me dehi dāni taṃ
221
Māremīti bhayaṭṭāsā jīvitaṃ yāci yakkhiṇī
Dehi me jīvitaṃ sāmi rajjaṃ dassāmi te ahaṃ.
222
Karissāmitthi kiccaṃ ca aññaṃ kiñci yathicchitaṃ
Adubbhatthāya sapathaṃ tassā sā yakkhiṇī akā.
223
Ānehi macce sīghanti uttamattāva sā nayi
"Ime chātā"ti vuttā sā taṇḍulādīni niddisi.
224
Bhakkhitānaṃ vāṇijānaṃ nāvaṭṭhaṃ vividhaṃ bahuṃ
Bhaccā te sādhayitvāna bhattāni byañjanāni ca.
225
Rājaputtaṃ bhojayitvā sabbe cāpi abhuñjisuṃ
Dāpitaṃ vijayenaggaṃ yakkhi bhuñjiya pīṇitā.
226
Soḷasavassikaṃ rūpaṃ māpayitvā manoharaṃ
Rājaputtaṃ upāgañchi sabbābharaṇa bhūsitā.
227
Māpesi rukkhamūlasmiṃ sayanañca mahārahaṃ.
Sāniyā suparikkhittaṃ vitānasamalaṅkataṃ.
228
Taṃ disvā rājatanayo pekkhaṃ atthamanāgataṃ
Katvāna tāya saṃvāsaṃ nipajji sayane sukhaṃ.
229
Sāniṃ parikkhipitvāna sabbe bhaccā nipajjasuṃ
Rattiṃ turiyasaddañca sutvā gītaravañca so.
230
Apucchi sahasemānaṃ "kiṃ saddo" iti yakkhiṇiṃ
Rajjaṃ ca sāmino deyyaṃ sabbe yakkhe ca ghātiya.
231
Manussa vāsakaraṇā yakkhā maṃ ghātayanti hi
Iticintiya yakkhīsā abravī rājanandanaṃ.
232
Sirīsa vatthunāmetaṃ sāmi yakkhapuraṃ iti
Tattha jeṭṭhassa yakkhassa laṅkānagara vāsino.
233
Kumārikā idhānītā tassā mātā ca āgatā
Āvāhamaṅgale tasmiṃ sattāhaṃ ussavo mahā.
234
Vattate tattha saddoyaṃ mahā hesa samāgamo
Ajjeva yakkhe ghātehi nahi sakkā ito paraṃ.

[SL Page 068] [\x 68/]
235
So āhā dissamāne te ghātessāmi kathaṃ ahaṃ
Tattha saddaṃ karissāmi tena saddesa ghātaya.
236
Āyudhaṃ menubhāvena tesaṃ kāye patissati
Tassā sutvā tathā katvā sabbe yakkhe aghātayi.
237
Sayampi laddhavijayo yakkharājapasādhano
Pasādhanehi sesehi taṃ taṃ bhaccaṃ pasādhayī.
238
Katipāhaṃ vasitvettha tambapaṇṇi mupāgami
Māpayitvā tabbaṇṇi nagaraṃ vijayo tahiṃ.
239
Vasi yakkhiṇiyā saddhiṃ amaccaparivārito.
Nāvāya bhūmimotiṇṇā vijayappamukhānarā.
240
Kilantā pāṇinā bhūmi ālambiya nisīdisuṃ
Tamba bhūmirajophuṭṭhā tambapāṇi yato ahu.
241
So dese ceva dīpoca tambapaṇṇi tato ahu.
Sīhabāhu narindo so sīhaṃ ādinnako iti
242
Sīhaḷo tena sambandhā ete sabbeva sīhaḷā
Tattha tattha ca gāme te tassā maccā nivesayuṃ
243
Anurādhanāmagāmo kadambanadisantike
Gambhiranadiyā tīre upatisso purohito
244
Upatissagāmaṃ māpesi anurādhasusa uttare
Ujjeniṃ uruvelañca vijitaṃ nagaraṃ tathā.
245
Aññe tayo amaccātu māpayiṃsu visuṃ visuṃ
Nivāsetvā janapadaṃ sabbe maccā samecca taṃ.
246
Avacuttha mayaṃ sabbe icchāma tamabhisiñcituṃ
Iti vutto rājaputto na icchi abhisiñcanaṃ
247
Vinā khattiya kaññāya abhisekaṃ mahesiyā
Athā maccā sāmino te abhiseke katādarā.
248
Dukkaresupi kiccesu tadatthaṃ yeva cintiya
Paṇṇākāre mahārahe maṇi muttādike bahu.
249
Gāhāpayitvā pāhesuṃ dakkhiṇaṃ madhurampuraṃ
Paṇḍurājassa dhitutthaṃ sāmino sāmibhattino.
250
Aññesañcāpi dhitutthaṃ amaccānaṃ janassa ca
Sīghaṃ nāvāca gantvāna dūtā te madhurampuraṃ.

[SL Page 069] [\x 69/]
251
Paṇṇākārañca lekhañca tassa rañño adāpayuṃ
Tato rājā amaccehi mantayitvā sadhītaraṃ.
252
Pāhetukāmo maccānaṃ aññesañcāpi dhīrato.
Laddhā ūnasataṃ kaññā atha bheriṃ carāpayī.
253 Laṅkāya dhītugamanaṃ icchamānā narā idha
Nivāsayitvā dviguṇaṃ gharadvāresu dhītaro.
254
Ṭhapentu tena liṅgena ādiyissāma tāiti
Evaṃ laddhā bahū kaññā tappayitvāna taṃ kulaṃ
255
Sampanna sabbā laṅkāraṃ dhītaraṃ saparicchadaṃ.
Sabbā tā laddhasakkārā kaññāyo ca yathārahaṃ.
256
Rājārahaṃca hatthassa rathapesiya kārake
Aṭṭhārasannaṃ seṇīnaṃ sahassaṃ ca kulāni so.
257
Lekhaṃ datvāna pāhesi vijayassa jitārino
Mahātitthe otariṃsu sabo pica mahājano.
258
Teneva pattanaṃ taṇhi "mahātitthaṃ"ti vuccati
Vijayassa duve puttā tassā yakkhiṇiyā ahu.
259
Rājakaññāgamaṃ sutvā vijayo āha yakkhiṇiṃ
Gacchidāni tuvaṃ bhoti ṭhapetvā puttake duve
260
Manussā amanussehi bhāyantīhi sadā iti
Taṃ sutvā yakkhabhayato bhītaṃ taṃ āha yakkhiṇiṃ
261
Mā cintayi sahassena dāpayissāmi te baliṃ
Punappunaṃ taṃ yācayitvā ubho ādāya puttake.
262
Bhītāpi sā maraṇato laṅkāpura mupāgami
Putte bahi nisīdetvā sayaṃ pāvisi taṃ puraṃ.
263
Sañjānitvāna taṃ yakkhiṃ paviṭṭhaṃ nagaraṃ pana
Saṃkhubhiṃsu pure yakkhā eko sāhasiko pana. 264
Ekapāṇippahārena māresi yakkhiṇiṃ tadā
Tassā tu mātulo yakkho nikkhamma nagarābahi.
265
Disvā te dārake pucchi tumhe kassa sutā iti
Kuveṇiyāti sutvāna mātā vo māritā idha
266
Tumhe pi disvā māreyyuṃ palāyātha lahuṃ iti
Aguṃ sumanakūṭaṃ te palāyitvā tato lahuṃ.

[SL Page 070] [\x 70/]
267
Vāsaṃ kappesi jeṭṭho so putto tāya kaṇiṭṭhiyā
Putta dhītāhi vaḍḍhitvā rājānuññāya te vasuṃ
268
Paṇḍurājassa dūtā te paṇṇākāre samappayuṃ
Vijayassa kumārassa rājadhītādikāca tā.
269
Katvā sakkāra sammānaṃ dūtānaṃ vijayo pana
Ādāyathārahaṃ kaññā amaccānaṃ janassa ca.
270
Yathāvidhi ca vijayaṃ sabbe maccā samāgatā.
Rajje samabhi siñciṃsu kariṃsuca mahāchanaṃ.
271
Tato so vijayo rājā paṇḍurājassa dhītaraṃ
Mahatā parihārena mahesitte bhisecayi.
272
Dhanāni so amaccānaṃ adāsi sasurassatu
Anuvassaṃ saṅkhamuttaṃ paṇṇākāraṃ apesayī.
273
So tambaṇṇi nagare dhammena vijayo tadā
Aṭṭhatiṃsa samāyeva rajjaṃ kāresi bhūpati.
274
Vijayo so mahārājā vaye antimake ṭhito
Iti cintayi vuddhohaṃ naca vijjati me suto.
275
Kicchena vāsitaṃ raṭṭhaṃ nasseyya mama accaye
Āṇāpeyyaṃ rajjahetu sumittaṃ bhātaraṃ mama.
276
Athā maccehi mantetvā lekhaṃ tattha visajjayi
Lekhaṃ datvāna vijayo nacirena divaṃ gato.
277
Tasmiṃ mate amaccāte pekkhantā khattiyāgamaṃ
Upatissagāme ṭhatvāna rajjaṃ samanusāsayuṃ
278
Mate vijayarājamhi khattiyā gamanā purā
Ekaṃ vassaṃ ayaṃ laṅkā dīpo āsi arājiko.
279
Tasmiṃ sīhapure tassa sīhabāhussa rājino
Accayena sumitto so rājā tassa suto ahu.
280
Tassa puttā tayo āsuṃ maddarājassa dhituyā
Dūtā sīhapuraṃ gantvā rañño lekhaṃ adaṃsu te.
281
Lekha sutvāna so rājā putto āmantayī tayo
Ahaṃ mahallako tātā eko tumhesu gacchatu.
282
Laṅkaṃ nekaguṇaṃ kantaṃ mama bhātussa santakaṃ.
Tassaccayena tattheva rajjaṃ kāretu sobhanaṃ.

[SL Page 071] [\x 71/]
283
Kaṇiṭṭhako paṇḍuvāsu devo rājakumārako
Gamissāmīti cintetvā ñatvā sotthi gatimpica.
284
Pitarā samanuññāto dvattiṃsā maccadārake
Ādāya āruhī nāvaṃ paribbājakaliṅgavā
285
Mahākandara najjāte mukhadvāramhi otaruṃ.
Te paribbājake disvā jano sakkari sādhukaṃ.
286
Pucchitvā nagaraṃ ettha upayantā kamena te
Upatissagāmaṃ sampattā devatā paripālitā.
287
Amaccānumato macco pucchi nemittakaṃ tahiṃ
Khattiyā gamanaṃ tassa so vyākāsi parampica
288
Sattame divase yeva te paribbājake tahiṃ
Patte disvāna pucchitvā amaccā te vijāniya.
289
Sattame divase yeva te paribbājake tahiṃ
Patte disvāna pucchitvā amaccā te vijāniya.
290
Taṃ paṇḍuvāsudevaṃ te laṅkārajje samappayuṃ
Mahesiyā abhāvā so natāva abhisecayi.
291
Amitodana sakkassa paṇḍusakko suto ahu
Ñatvā vināsaṃ sakyānaṃ so ādāya sakaṃ janaṃ
292
Gantvā aññātavesena gaṃgāpāraṃ tahiṃ puraṃ
Māpetvā tattha kāresi rajjaṃ satta sutelabhi.
293
Dhītā kaṇiṭṭhikā āsi bhaddakaccāna nāmikā
Sovaṇṇamaya itthīva surūpā abhipatthitā.
294
Tadatthaṃ sattarājāno paṇṇākāre mahārahe.
Pesesuṃ rājino tassa bhīto rājūhi so pana.
295 Ñatvāna sotthigamanaṃ abhiseka phalampi ca
Saha dvattiṃsa itthīhi nāvaṃ āropiyāsu taṃ.
296
Gaṅgāyaṃ khipi gaṇhantu pahu me dhītaraṃ iti
Gahetuṃ te nasakkhiṃsu nāvā sā pana sīghagā
297
Dutiye divase yeva goṇagāmaka pattanaṃ
Pattā pabbajitā kārā sabbā tā tattha otaruṃ.
298
Pucchitvā nagaraṃ ettha tā kamena payantiyo
Upatissagāmaṃ sampatvā devatā paripālitā.

[SL Page 072] [\x 72/]
299
Nemittikassa vacanaṃ sutvā tatthāgatāpi tā
Disvā amacco pucchitvā rañño santika mappayī.
300
Taṃ paṇḍuvāsudevaṃ te amaccā suddhabuddhino
Rajje samabhisiñciṃsu puṇṇasabba manorathā.
301
Bhaddakaccāna nāmaṃ taṃ rājakaññaṃ surūpiniṃ
Tassa rañño mahesitte abhisiṃñciṃsu nāgarā.
302
Mahesī janayī putte dasa ekaṃ ca dhītaraṃ
Sabbajeṭṭho bhayo nāma cittānāma kaṇiṭṭhikā.
303
Passitvā taṃ viyākaṃsu brāhmaṇa mantapāragā
Rajjahetu suto assā ghātayissati mātule.
304
"Ghātessāma kaṇiṭṭhinti" nicchite bhātarābhayo
Vāresi kāle vāsesuṃ gehe taṃ ekathambhake.
305
Rūpenummādayī nare diṭṭhamattāva sā yako
Tato ummāda cittāti nāmaṃ sopapadaṃ labhi
306
Sutvāna laṅkāgamanaṃ bhaddakaccāna deviyā
Mātarā coditaṃ tassā bhātaro pañca āgamuṃ.
307
Disvāna tampi laṅkindaṃ kaṇiṭṭhiñca tato paraṃ raññā sukatasakkārā laṅkādīpamhi cāsayuṃ
308
Rāmena vusitaṭṭhānaṃ rāmaṭṭhāna [a]nti vuccati
Uruvelānurādhānaṃ nivāsāca tathā tathā
309
Tathā vijitadīghāvu rohaṇanaṃ nivāsakā
Laṅkindo abhayaputtaṃ uparajjebhi siñcayī
310
Dīghāyussa kumārassa tanayo dighagāminī
Sutvā ummāda cittaṃ taṃ tassaṃ sevaca kārattha.
311
Gantvopa tissagāmattaṃ apassi manujādhipaṃ adā sahoparājena rājupaṭṭhāna massa so.
312
Vātapānaka jiddena taṃ upecca ṭhitātu sā
Disvāna gāminiṃ cittā rattacittāha dāsitaṃ.
313
"Ko eso"ti tato sutvā mātulassa suto iti
Dāsiṃ tattha niyojesi sandhiṃ katvāna so tato.
------------------------------------------
[A] rāmagoṇaṃ-mahāvaṃse

[SL Page 073] [\x 73/]
314
Tāya saddhiṃ sayitvāna paccuseyeva nikkhami
Sā tena aggahī gabbhaṃ gabbhe parinate pana.
315
Mātu ārocayī dāsi mātā pucchiya dhītaraṃ
Rañño ārocayī rājā āmantetvā sute'bravī.
316
Posiyo sohi amhehi dema tasseva taṃ iti
Putto ce mārayissāma tanti tassa adaṃsu te.
317
Pasūtikāle sampatte sūtigehaṃ ca pāvisi
Saṅkitvā gopakaṃ cittaṃ kāḷavelañca dāyakaṃ.
318
Ghātayiṃsu tadā yakkhā hutvā gabbhaṃ surakkhisuṃ
Cittā sā janayī puttaṃ sā dāsīpana dhītaraṃ.
319
Cittā sahassaṃ dāpetvā tassā puttaṃ adāpayi
Tassā tu dhītaraṃ tampi nipajjāpesi santike.
320
Dhītā laddhāti sutvāna tuṭṭhā rājasutā ahu
Mātā ca mātumātā ca ubho pana kumārakaṃ.
321
Mātā mahassa nāmañca jeṭṭhassa mātulassa ca
Ekaṃ katvāna kāresi paṇḍukābhaya nāmakaṃ.
322
Laṅkādīpe paṇḍuvāsu devo rajjamakārayi
Tiṃsa vassāni jātamhi mato so paṇḍukābhaye.
323
Tasmiṃ mate janāsabbe abhayaṃ jeṭṭhakaṃ sutaṃ
Rajjābhisekaṃ akaruṃ bhātaroca samāgatā
324
Ummāda cittāyā nattā dāsi ādāya dārakaṃ
Samugge pakkhipitvāna dvāra maṇḍalakaṃ agā.
325
Rājaputtā pi migavaṃ gatā disvāna tampana
"Kuhiṃyāsi" "kimetanti" pucchitā sā idabravī
326
Dvāramaṇḍalakaṃ sāmi dhitu me guḷapūvakaṃ
Āharāmīti uttā te oropehīti abravuṃ.
327
Citto ca kāḷavelo ca tassa rakkhāya niggatā
Mahantaṃ sūkaraṃ vesaṃ taṅkhaṇe yeva dassayuṃ.
328
Te taṃ samanubandhiṃsu sā tamādāya tatragā
Dārakañca sahassaṃ ca āyuttassa adā raho
329
Tasmiṃ yeva dine tassa bhariyā janayi sutaṃ
Yamake janayi putte bhariyā meti posito.

[SL Page 074] [\x 74/]
330
So sattavassiko cāpi taṃ vijāniya mātulā
Hantuṃ sarasi kīḷante dārake ca payojayuṃ.
331
Jalaṭṭharukkha susiraṃ jalacchādita chiddakaṃ
Nimujjamāno chiddena pavisitvā ciraṃ ṭhito.
332
Tato so mārako sabbe mārayittha kumārake
Rañño ārocayī sabbe kumārā māritā iti.
333
Tato so cirakālena nemitte pucchiya tato.
Gopālakehi kīḷanti vutte māriṃsu te pica
334
Tasmiṃ dine kumāro so gehe hutvāva muccayī
Tato te mārakāhaṃsu sabbe te māritā iti.
335
Athāpi tena tenāpi kāraṇena nirantaraṃ
Mārāpentāpi māretuṃ na sakkontīti mātulā.
336
Tato ca so kameneva patto soḷasavassikaṃ
Tato mātā sahassaṃca datvā rakkhaṃ ca ādisi.
337
Āyuttako nimantetvā kumārassa hi mātuyā
Sahassaṃ ceva sovaṇṇaṃ sahassapurisampi ca.
338
Uyyojesi kumāraṃ taṃ paṇḍula brāhmaṇantikaṃ
Tato ca so kumāropi gantvā maṇḍalagāmakaṃ.
339
Dhanaṃ dāsi brāhmaṇassa pucchi so sabbakāraṇaṃ
Tato ca so paṇḍulopi tāta tvaṃ paṇḍukābhayoti.
340
Āmāti vutte jānitvā kumāraṃ etadabravī
Bhavissasi tuvaṃ rājā vassāni samasattati
341
Rajje patiṭṭhahitvāna saddho puññaṃ karissasi
Iti vatvā brāhmaṇopi attano puttakena ca.
342
Saddhiṃ candakumārena sikkhāpayi susikkhītaṃ
Tato ca so mahābhogī brāhmaṇo paṇḍulo pana.
343
Sadhanampi bahuṃ datvā yuddhaṃ kārehi tvaṃ iti.
Vutte tu so kumāropi yuddhatthāyā bhinikkhami.
344
Mahatā parivārena girikaṇḍaka pabbataṃ
Agamāsi kumāro so senāya parivārito.
345
Girikaṇḍasivo nāma paṇḍukābhaya mātulo
Taṃ paṇḍuvāsu devenadinnaṃ bhuñjati desakaṃ.

[SL Page 075] [\x 75/]
346
Tadā karīsasataṃ pakkaṃ so lavāpeti khattiyo
Tassa dhītā rūpavatī pālā nāmāsi khattiyā.
347
Sā mahāparivārena yānamāruyha sobhanaṃ
Pitu bhattaṃ gāhayitvā lāvakānañca gacchati.
348
Kumārassa manussā taṃ disvā tattha kumārikaṃ
Ārocesuṃ kumārassa kumāro sahasā nugo.
349
Dvedhā taṃ parisaṃ katvā sakaṃ yānamapesayi
Tadantikaṃ sapariso "kā tvaṃ yāsīti" pucchi taṃ.
350
Tāya vutte sa sabbasmiṃ tassa sārattamānaso
Attano saṃvibhāgatthaṃ bhattamāyāci khattiyo.
351
Sā samoruyha yānamhā adā sovaṇṇa pātiyā
Bhattaṃ nigrodha mūlasmiṃ rājaputtassa khattiyā.
352
Gaṇhi nigrodhapaṇṇāni bhojetuṃ sesake jane
Sovaṇṇa bhājanānāsuṃ tāni paṇṇāni taṅkhaṇe.
353
Tāni disvā rājaputto saritvā dvija bhāsitaṃ
Mahesī bhāvayoggā me kaññā laddhāti tussi so
354
Sabbe bhojāpayitvā pi taṃ na khīyittha bhojanaṃ
Ekassa paṭiviṃsova gahito tattha dissatha.
355
Evaṃ puññakhalūpetā sukumāla kumārikā
Suvaṇṇapāli nāmena tatoppabhūti āsi sā.
356
Taṃ kumāriṃ gahetvāna yānamāruyha khattiyo
Mahābala paribbuḷho haṭṭhatuṭṭho apakkami.
357
Taṃ sutvāna pitā tassā nare sabbe apesayī
Te gantvā kalahaṃ katvā tajjitā tehi āgamuṃ.
358
Kalahanagaraṃ nāma gāmo tattha kato ahu
Taṃ sutvā bhātaro tassā pañca yuddhāya āgamuṃ.
359
Te sabbe paṇḍulasūto, cando yeva aghātayī
Lohitasarakhaṇḍāti tesaṃ yuddhamhī ahū.
360
Mahatā balakāyena tato so paṇḍukābhayo
Gaṃgāya pārime tīre doḷapabbatakaṃ agā.
361
Tattha cattāri vassāni vasi taṃ tepi mātulā
Sutvā evaṃ gataṃ jātaṃ yuddhatthaṃ samupāgamuṃ.
[SL Page 076] [\x 76/]
362
Khandhāvāraṃ nivāsetvā dhumarakkhana gantike
Bhāgineyyena yujjhiṃsu bhāgineyyotu mātule.
363
Anubandhi orahaṅgaṃ palāpetvā nivattayi
Tesañca khandhāvāramhi duve vassāni so vasī.
364
Gantvopatissa gāmante tamatthaṃ rājino bravuṃ
Rājā lekhaṃ kumārassa sarahassaṃ sa pāhini.
365
"Bhuñjassu pāragaṃgaṃ tvaṃ māgā oraṃ tato" iti
Taṃ sutvā satta kujjhiṃsu bhātaro navarājino.
366
Upatthamho tvamevāsi ciraṃ tassa idānitu
Raṭṭhaṃ adāsi tasmā tvaṃ māressāmāti abravuṃ.
367
So tesaṃ rajja mappesi te tissaṃ nāma bhātaraṃ
Sabbeva saṃhitākaṃsu rajjassa parināyakaṃ.
368
Eso vīsati vassāni abhayo bhayadāyako
Tattho patissagāmamhi rājā rajjamakārayī.
369
Vasanti dhūmarakkhāge sare tumbariyaṅgane
Carate vaḷavārūpā yakkhiṇī balavāmukhī [a]
370
Eko disvāna setaṅgaṃ rattapādaṃ manoramaṃ
Ārocesi kumārassa vaḷavetthīdisī iti.
371
Kumāro rasmimādāya gahetuṃ taṃ upāgami
Pacchako āgataṃ disvā bhītā tejena tassa sā
372
Dhāvi'nantaradhāyitvā dhāvantiṃ anubandhi so
Dhāvamānā saraṃ taṃ sā pariyāyati sattakaṃ.
373
Otaritvā mahāgaṅgaṃ uttaritvā tato pana
Dhūmarakkhaṃ pabbataṃ taṃ sattakkhattuṃ parikkhipi.
374
Taṃ saraṃ puna tikkhattuṃ pariyāyitvāna sā puna
Gaṅgaṃ kacchapatitthena samosari tahiṃtu so.
375
Gahesi taṃ vāladhimhi tālapattaṃ ca toyagaṃ
Tassa puññānu bhāvena so ahosi mahāasi.
376
Uccāresi asiṃ tassā māremīti tamāha sā
Rajjaṃ te sāmi dassāmi māmaṃ mārayī iti.
---------------------------------------------
[A] cetiya nāmikā-mahāvaṃse.

[SL Page 077] [\x 77/]
377
Gīvāya taṃ gahetvāna vijjhitvā asikoṭiyā
Nāsāya rajjuyā bandhi sā ahosi vasānugā.
378
Gantvā taṃ dhūmarakkhaṃ so tamāruyha mahabbalo
Tattha cattāri vassāni dhūmarakkhanage vasi.
379
Tato nikkhamma sabalo āgamāriṭṭha pabbataṃ
Yuddhakāla mapekkhanto tattha satta samā vasi.
380
Dve mātule ṭhapetvāna tassa sesaṭṭhamātulā
Yuddhasajjā ariṭṭhaṃ taṃ upasaṃkamma pabbataṃ.
381
Khandhāvāraṃ nivāsetvā pabbatassa samantato
Parikkhipitvā aṭṭhaṃsu rājāno aṭṭha mātulā
382
Mantetvā yakkhiṇiyā so tassā vacanayuttiyā
Datvā rājaparikkhāraṃ paṇṇākārāyudhānica.
383
Gaṇhatha sabbānetāni khamāpessāmi vo ahaṃ.
Iti vatvāna pesesi kumāro purato balaṃ,
384
Gaṇhissāma paviṭṭhaṃ taṃ vissatthesu ca tesu so
Āruyha vakkha vaḷavaṃ mahābala purakkhato
385
Yuddhāya pāvisi yakkhī mahārāva marāvi sā
Anto bahi balaṃ cassa ukkuṭṭhiṃ mahatiṃ akā
386
Kumāra purisā sabbe parasenā nare bahu
Ghātetvā mātule aṭṭha sīsarāsi makaṃsu te
387
Senāpati palāyitvā gumbaṭṭhānaṃ sa pāvisi
Senāpatigumbakoti tena esa pavuccati.
388
Upari ca tālasīraṃ sīsarāsiṃ supassiya
Lābūrāsīva iccāha tenāsī lābugāmako
389
Evaṃ vijita saṅgāmo tato so paṇḍukābhayo
Ayyakassanurādhassa vasanaṭṭhānamāgami. 390
Attano rājagehaṃ so tassa datvāna ayyako
Aññattha vāsaṃ kappesi sotu tasmiṃ ghare vasi.
391
Pucchāpetvāna nemittaṃ vatthuvijjā viduṃ tathā
Māpetuṃ nagaraṃ tasmiṃ gāmeyeva amāpayī.
392
Nivāsattānurādhassa anurudhapuraṃ ahu
Nakkhattenānurādhena patiṭṭhāpita tāyaca.
[SL Page 078] [\x 78/]
393
Āṇāpetvā mātulānaṃ chattaṃ jātassare idha
Dhovāpetvā dhārayitvā taṃ sareyeva vāranā
394
Attano abhisekaṃ so kāresi paṇḍukābhayo
Suvaṇṇapāli deviṃtaṃ mahesittebhisecayi.
395
Adā candakumārassa porobhiccaṃ yathāyidhi
Ṭhānantaraṃ ca sesānaṃ vaccānaṃ ca yathārahaṃ.
396
Mātuyā upakārattā attanoca mahīpatiṃ
Aghātetvā va jeṭṭhaṃ taṃ mātulaṃ abhayaṃ pana.
397
Rattiṃ rajjaṃ adā tassa ahu nagaraguttiyo
Tadupādāya nagare ahū nagaraguttikā.
398
Sasuraṃ taṃ aghātetvā girikaṇḍasivampica
Girikandaresu tasseva mātulassa adāsi so.
399
Saraṃ tañca khanāpetvā kārāpesi bahūdakaṃ
Jaye jalassa gāhena jayavāpīti taṃ ahu.
400
Kāḷavelaṃ nivāsesi yakkhaṃ purapuratthime
Yakkhaṃ tu cittarājaṃ taṃ heṭṭhā abhayavāpiyā.
401
Pubbopakāradāsiṃ taṃ nibbattaṃ yakkhayoniyā
Purassa dakkhiṇe dvāre so kataññū nivesayī.
402
Anto narindavatthussa vaṇavāmukha yakkhiṇiṃ
Nivesesi baliṃ tesaṃ añññesaṃ cānuvassakaṃ.
403
"Dāpesi chanakāletu cittarājena so pana
Samāsane nisīditvā dibbamānusa nāṭakaṃ.
404
Kārento bhiramī rājā khiḍḍhārati samappito
Tato aññesu gāmesu taṃ taṃ kiccamakārayī
405
Paṇḍukābhaya rañño ca abhayassa ca antare
Rājasuññāni vassāni ahesuṃ dasa satta ca.
406
So paṇḍukābhayo rājā vassāni samasattati
Anurādhapure ramme rajjaṃ kāresi issaro
407
Tassaccaye tassa putto muṭasīvoti vissuto
Suvaṇṇapāliyā putto patto rajjamanākulaṃ.
408
Mahāmeghavanu yyānaṃ nānārāmopa sobhitaṃ
Phalapupphadu mūpetaṃ so rājā kārayī puraṃ.

[SL Page 079] [\x 79/]
409
Uyyānaṭṭhāna gahaṇe mahāmegho akālajo
Pāvassi tena uyyānaṃ mahāmeghavanaṃ ahu.
410
Saṭṭhivassāni muṭasīvo rājā rajjamakārayī
Anurādhapuravare laṅkābhūvaraṇe subhe.
411
Tassa puttā dasa āsuṃ aññamañña hitesino
Duve dhītā anukūlā kulā nuvacchivikā ahuṃ.
412
Devānampiyatissoti vissuto dutiyo suto
Tesu bhātusu sabbesu puññatejādhiko ahu.
413
Devānampiyatisso so rājāsi pitu accaye.
Tassābhisekena tadā bahūnacchariyā nahuṃ.
414
Laṃkādīpamhi sakale nidhayo ratanānica
Anto ṭhitāni uggantvā paṭhavītala māruhuṃ.
415
Laṅkādīpa samīpamhi bhinnanāvāgatāni ca
Tattha jātānica thalaṃ ratanāni samāruhuṃ.
416
Jāta pabbata pādamhi tisso ca veluyaṭṭhiyo
Jātāratha patodena samānā parimāṇato
417
Tāsu ekā latāyaṭṭhi rajatābhā tahiṃ latā
Suvaṇṇavaṇṇā rucirā padissanti manoramā
418
Ekātu pupphayaṭṭhiti nāmajātā tahiṃ pana
Nānāni nānāvaṇṇāni pupphā dissanti sabbadā.
419
Ekā sakuṇayaṭṭhiti tahiṃ pakkhimihā ahuṃ nānā ca nānāvaṇṇā ca sajīvā viya dissare.
420
Hayagajarathāmalakā valayaṅguli veṭhakā
Kakudhathala pākatikā iccete aṭṭhajātito.
421
Muttā samuddā uggatā tīreyeva taṭā viya
Devānampiya tissassa ṭhitā puññavijambhitā.
422
Indanīla veluriya lohitaṃka maṇicime
Ratanāni ca nekāni muttā tā tā ca yaṭṭhiyo.
423
Sattāhabbhantareyeva rañño santika māruhuṃ
Tāni disvā patīto so rājā iti vicintayī
424
Ratanāni anagghāni dhammāsoko imāni me
Sahāyo rahate nāñño tassa dassaṃ imāna to.

[SL Page 080] [\x 80/]
425
Devānaṃ piyatisso ca dhammāsoko ca te ime
Adiṭṭhasahāyakā honti cirappabhuti bhūpatī.
426
Bhāgineyyaṃ mahāraṭṭhaṃ amaccapamukhaṃ tato
Dījaṃ amaccaganakaṃ rājā te caturo jane.
427
Dūte katvāna pāhesi baloghaparivārito
Gāhāpetvā anagghāni ratanāni imāni so.
428
Maṇivikatī tisso tā tisso ca rathayaṭṭhiyo
Saṃkhaṃ ca dakkhiṇā vattaṃ muttājāti ca aṭṭha tā.
429
Āruyha jambukolamhī nāvaṃ sattadinena te
Sukhena titthaṃ laddhāsuṃ sattāhena tato pana.
430
Pāṭaliputtaṃ gantvāna dhammāsokassa rājino
Adaṃsu paṇṇākāre te disvā tāni pasīdiya.
431
Ratanānīdisānettha natthi me iti cintiya
Adāsenā patiṭṭhānaṃ tuṭṭho riṭṭhassa bhūpati.
432
Porohiccaṃ brāhmaṇassa daṇḍanāyakataṃ pana
Adāsi tassa maccassa seṭṭhittaṃ gaṇakassa tu.
433
Tesaṃ anappake bhoge datvā vāsagharāni ca
Sahāmaccehi mantetvā passitvā paṭipābhataṃ.
434
Vālavījanimuṇhisaṃ khaggaṃ chattaṃ ca pādukaṃ
Molipaṭṭaṃ ca pāmaṃgaṃ bhiṅkāraṃ haricandanaṃ.
435
Adhovimaṃ vatthayugaṃ mahagghaṃ hatthapuñjaniṃ
Nāgāhaṭaṃ candanaṃ ca aruṇābhaṃ ca mattikaṃ.
436
Anotattodakaṃ ceva gaṅgāsalilameva ca
Saṃkhaṃ ca nandiyāvattaṃ vaḍḍhamānaṃ kumārikaṃ.
437
Hemabhājanabhaṇḍaṃ ca sīvikaṃ ca mahārahaṃ
Harītakī āmalakaṃ mahagghaṃ agadosadhaṃ.
438
Sukāhatānaṃ sālīnaṃ saṭṭhivāha satāni ca abhisekopakaraṇaṃ paraṃ tadabhisekataṃ.
439
Datvā kāle sahāyassa paṇṇākāraṃ narissaro dūtaṃ pāhesi saddhammaṃ paṇṇākāramimaṃ pica.
440
Ahaṃ buddhaṃ ca dhammaṃ ca saṃghaṃ ca saraṇaṃ gato
Upāsakattaṃ vedemi sakyaputtassa sāsane.

[SL Page 081] [\x 81/]
441
Tvametāni ratanāni uttamāni naruttama
Cittaṃ pasādayitvāna saddhāya saraṇaṃ vaja
442
Karotu me sahāyassa abhisekaṃ puno iti
Vatvā sahāyamacce te sakkaritvātha pesayi.
443
Paṃcamāse vasitvāna te maccā tīvasakkatā
Vesākhasukkapakkhādi dine dūte viniggatā.
444
Tambalittiya māruyha nāvaṃ tejambu kolake
Oruyha bhūpaṃ passiṃsu pattā dvādasiyaṃ iti.
445
Adaṃsu paṇṇākāre te dūtā laṅkādhipassa te tesaṃ mahantaṃ sakkāraṃ laṅkādhipati kārayī.
446
Te māgasiramāsassa ādicandodaye dine
Abhisittaṃ pilaṅkindaṃ amaccā sāmibhattino.
447
Dhammāsokassa vacanaṃ vatvā sāmīhite ratā
Punopi abhisiṃciṃsu laṅkāhitasukhe rataṃ.
448
Vesākhapuṇṇamāyaṃ so devānaṃ piyatissako
Laṅkindo so mahārājā punopi abhisecayi.
449
Thero moggaliputto so jinasāsana jotako
Niṭṭhāpetvāna saṃgītiṃ pekkhamāno anāgataṃ
450
Sāsanassa pitiṭṭhānaṃ paccantesu apekkhiya
Pesesi kattike māse te tethere tahiṃ tahiṃ.
451
Theraṃ kasmīragandhāraṃ majjhantikamapesayi
Apesayi mahādevaṃ theraṃ mahisamaṇḍalaṃ.
452
Vanavāsiṃ apesesi theraṃ rakkhitanāmakaṃ
Tathāparantakaṃ yona dhammarakkhita nāmakaṃ.
453
Mahāraṭṭhaṃ mahādhamma rakkhitatthera nāmakaṃ
Mahārakkhita theraṃ taṃ yonalokamapesayi.
454
Pesesi majjhimattheraṃ hivavantappadesakaṃ
Suvaṇṇabhūmiṃ theredve sonamuttamameva ca
455
Mahāmahindatheraṃ taṃ theraṃ ittiyamuttiyaṃ
Sambalaṃ bhaddasālaṃ ca paṃca saddhivihārike.
456
Laṃkādīpe manuññamhi manuññajinasāsanaṃ
Patiṭṭhāpetha tumheti paṃcathere apesayi

[SL Page 082] [\x 82/]
457
Mahāmahindathero so tadā dvādasavassiko
Upajjhāyena ānatto saṃghena ca mahāmati.
458
Laṃkādīpaṃ pasādetuṃ kālaṃ pekkhaṃ vicintayi
Vuddho mūṭasivo rājā rājā hotu suto iti.
459
Tadantare ñātigaṇaṃ daṭṭhuṃ katvāna mānasaṃ
Upajjhāyaṃ ca saṃghaṃ ca vanditvā pucchi bhūpatiṃ.
460
Ādāya caturo there saṃghamittāya atrajaṃ
Sumanasāmaṇeraṃ ca jaḷabhiññaṃ mahiddhikaṃ. 461
Ñātīnaṃ saṃgahaṃ kātuṃ agamā dakkhiṇāgiriṃ
Tathā tattha paraṃ tassa cha māsā samatikkamuṃ.
462
Kamena vedisagiraṃ nagaraṃ mātudeviyā
Sampatvā mātaraṃ passi devī disvā piyaṃ sutaṃ.
463
Bhojayitvā saparīsaṃ attanāyeva kāritaṃ
Vihāraṃ vedisagiriṃ theraṃ āropayī sutaṃ.
464
Avantiraṭṭhaṃ bhuñjanto pitarā dinnamattano
So asokakumāro hi ujjenigamane purā
465
Vedise nagare vāsaṃ upagantvā tahiṃ subhaṃ
Deviṃ nāmalabhitvāna kumāriṃ seṭṭhidhitaraṃ.
466
Saṃvāsaṃ tāya kappesi gabbhaṃ gaṇhiya tena sā
Ujjeniyaṃ kumāraṃ taṃ mahindaṃ janayī subhaṃ.
467
Vassadvayamatikkamma saṃghamittaṃ ca dhītaraṃ
Tasmiṃ kāle vasati sā vedise nagare tahiṃ.
468
Thero tattha nisīditvā kālaṃ ca iti cintayī
Pitarā me pahitaṃ taṃ abhiseka mahussavaṃ.
469
Devānaṃ piyatisso so mahārājā nubhotu ca
Vatthuttayaguṇaṃ cāpī sutvā jānātu dūtato.
470
Ārohatu missanagaṃ jeṭṭhamāsassuposathe
Tadaheva gamissāma laṃkādīpa varaṃ mayaṃ
471
Mahindo upasaṃkamma mahindatthera muttamaṃ
Yāhi laṃkaṃ pasādetuṃ sambuddhenāpi byākato.
472
Mayampi tatthopatthambhā bhavissāmāti abravi
Deviyā bhaginīdhītu putto bhaṇḍukanāmako.

[SL Page 083] [\x 83/]
473
Therena deviyā dhammaṃ sutvā desitamevatu
Anāgāmi phalaṃ patvā vasi therassa santike.
474
Tattha māsaṃ vasitvāna jeṭṭhamāsassuposathe
Thero catuhi therehi sumanenātha bhaṇḍunā.
475
Saddhiṃ tena gahaṭṭhena naratāñattihetunā
Tasmā vihārā ākāsaṃ uggantvāna mahiddhiko.
476
Gaṇena sahitāgamma laṃkaṃ missakapabbate
Aṭṭhāsi pīlukūṭamhi rucirambhatthale vare.
477
Devānaṃ piyatisso so rājā salilakīḷakaṃ
Katvā nagaravāsīnaṃ migavaṃ kīḷituṃ agā.
478
Cattāḷīsa sahassehi posehi parivārito
Dhāvanto padasā yeva agā so missakaṃ nagaṃ
479
Thero dassetumicchanto devo tasmiṃ mahīdhare
Gumbaṃ bhakkhayamāno ca aṭṭhā gokaṇṇarūpavā.
480
Rājā disvā pamattaṃ taṃ na yuttaṃ vijjhituṃ iti
Jiyāsaddamakā dhāvī gokaṇṇo pabbatantaraṃ
481
Rājānudhāvi so dhāvaṃ therānaṃ santikaṃ gato
There diṭṭhe narindena sayamantaradhāyi so.
482
Thero bahusu diṭṭhesu atibhāyissatī iti
Attānameva dassesi passitvā taṃ mahīpati.
483
Bhīto aṭṭhāsi taṃ thero "ehi tissāti" abuvi
Tissoti vacaneneva rājā yakkhoti cintayī.
484
Samaṇā mayaṃ mahārāja dhammarājassa sāvakā
Tameva anukampāya jambudīpā idhāgatā.
485
Iccāha thero taṃ sutvā rājā vītabhayo ahu
Saritvā sakhisaṃdesaṃ samaṇā iti nicchito.
486
Dhanuṃ sarañca nikkhippa upasaṃkamma taṃ isiṃ
Sammodamāno theramhi so nisīdi tadantike
487
Tadā tassa manussā te āgamma parivārayuṃ
Tadā sese ca dassesi mahāthero sahāgate.
488
Te disvā abravī rājā kadā me āgatā iti
Mayā saddhiṃ ti therena vutte pucchi idaṃ pana.

[SL Page 084] [\x 84/]
489
Santi īdisakā aññe jambudīpe yatī iti
Āha kāsāvapajjoto jambudīpo yatīhi tu.
490
Tevijjā iddhipattā cetopariyakovidā
Dibbasotārahanto ca bahū buddhassa sāvakā
491
Pucchi kenāgatatthāti na thalena na vārinā
Āgatamhāti vutte so vijāni nabhasāgamaṃ.
492
Vīmaṃsaṃ so mahāpañño paññaṃ pañhamapucchi taṃ
Puṭṭho puṭṭho viyākāsi taṃ taṃ pañhaṃ mahīpati.
493
Rukkhoyaṃ rāja kiṃnāmo? Ambo nāma ayaṃ taru
Idaṃ muñciya atthambo? Santi ambatarū bahū.
494
Idaṃ ca ambaṃ tecambe muñciyatthi mahīruhā?
Santi bhante bahū rukkhā anambā pana te taru.
495
Aññe ambe anambe ca muñciyatthi mihīruhā?
Ayaṃ bhante ambarukkho paṇḍitoti narissaro.
496
Santi te ñātakā rājā? Santi bhante bahū janā santi aññātakā rāja? Santi aññātakā bahū.
497
Ñātake te ca aññāte muñciyaññepi atthinu?
Ahameva bhante sādhu tvaṃ paṇḍitosi narissara.
498
Paṇḍitoti viditvāna cūlahatthipadopamaṃ
Suttantaṃ desayī thero mahīpassa mahāmati.
499
Desaṇāpariyosāne saddhiṃ tehi narehi so
Cattāḷīsasahassehi saraṇesu patiṭṭhahi.
500
Tato ca so mahārājā gantvāna sakamandiraṃ
Theraṃ netvā sakaṃ gehaṃ annapānehi tappayī.
501
Mahāmeghavanuyyānaṃ attano pitusantakaṃ
Demi saṃghassa datvāna dakkhiṇodakamākiri.
502
Tadā mahī akampittha naccamānāva pītiyā
Kasmā kampati bhūmīti bhūmipālo apucchi taṃ.
503 Sammā patiṭṭhitaṃ dīpe sāsaṇaṃ iti so bravī
Tato paṭṭhāya so rājā kattabbaṃ kusalaṃ bahuṃ.
504 Cetiyādiṃ kāretvāna bodhipūjaṃ ca nappakaṃ
Dhammena rajjaṃ kārento bhikkhusaṃghaṃ upaṭṭhahi.

[SL Page 085] [\x 85/]
505
Aṭṭhārasamhi vassamhi dhammāsokassa rājino
Mahāmeghavanārāme mahābodhipatiṭṭhahi.
506
Tato dvādasamevasse mahesi tassa rājino
Piyā asandhimittā sā matā sambuddha māmikā.
507
Tato catutthe vassamhi dhammāsoko mahīpati
Aññaṃ itthiṃ mahesitte ṭhapesi visamāsayaṃ.
508
Tato tu tatiye vasse sā bālā rūpamāninī
Mayā pica ayaṃ rājā mahābodhiṃ mamāyati.
509
Iti kodhavasaṃ gantvā attano natthakārikā
Maṇḍukaṇṭakayogena mahābodhiṃ aghātayi.
510
Tato catutthe vassamhi dhammāsoko mahāyaso
Aniccataṃva sampatto sattatiṃsasamāimā.
511
Devānaṃ piyatisso hi rājā dhammaguṇe rato
Mahāvihāre navakammaṃ tathā cetiya pabbate.
512
Thūpārāme navakammaṃ niṭṭhāpetvā yathārahaṃ
Dīpappasādakaṃ theraṃ pucchi pucchita kovidaṃ.
513
Kārāpessāmahaṃ bhante vihāre subahū idha
Patiṭṭhapetuṃ thūpesu kathaṃ lacchāma dhātuyo.
514
Sambuddha pattaṃ pūretvā sumanenāhaṭā idha
Cetiya pabbate rāja ṭhapitā atthi dhātuyo.
515
Hatthikhandhe ṭhapetvā tā dhātuyo idhaāhara
Itivutto sa therena tathā āhari dhātuyo.
516
Vihārekārayitvāna ṭhāne yojana yojane
Dhātuyo tattha thūpesu nidhāpesi yathārahaṃ.
517
Sambuddha bhuttaṃ pattaṃtu rājā vatthughare subhe
Ṭhapayitvāna pūjesi nānāpūjāhi sabbadā.
518
Pañcasatehissarehi mahātherassa santike
Pabbajjavasitaṭṭhāno issara samaṇako ahu.
519
Pañca satehi vessehi mahātherassa santike
Pabbajja vasitaṭṭhāno tathāvessa girī ahu.
520
Yā yā mahā mahindena therena vasitā guhā
Pabbatesu vihāresu sā mahinda guhā ahū.

[SL Page 086] [\x 86/]
521
Mahāvihāre paṭhamaṃ dutiyaṃ ceti yavhayaṃ
Thūpārāmantu tatiyaṃ thūpa pubbaṃ imaṃ subhaṃ.
522
Catutthātu mahābodhi patiṭṭhā pana mevaca
Thūpaṭṭhāniya bhūtassa pañcamaṃ pana sādhukaṃ.
523
Mahācetiya ṭhānamhi silā thūpassa cāruno
Sambuddha bimba dhātussa [a] patiṭṭhā pana mevaca.
524
Issara samaṇaṃ jaṭṭhaṃ tissavāpiṃtu sattamaṃ
Aṭṭhamaṃ paṭhamaṃ thūpaṃ navamaṃ vessa gavhayaṃ.
525
Upāsikāvhayaṃ rammaṃ tathā hatthāḷha kavhayaṃ
Bhikkhunūpassaye dveme bhikkhunī phāsu kāraṇa.
526
Hatvāḷhake osaritvā bhikkhunīnaṃ upassaye
Gantvāna bhikkhu saṃghena bhattaggahaṇa kāraṇā.
527
Mahāpālināma bhatta sālaṃ sūpagharaṃ subhaṃ
Sabbupakaraṇūpetaṃ sampanna paricārikaṃ.
528
Tathā bhikkhu sahassassa saparikkhāra muttamaṃ
Pavāraṇāya dānañca anuvassaka mevaca.
529
Nāgadīpe jambukola vihāraṃtamhi paṭṭane
Tissamahā vihārañca pācīnārāma mevaca
530
Iti etāni kammāni laṅkājanahitatthiko
Devānaṃ piyatisso so laṅkindo puññapaññavā.
531
Paṭhameyeva vassamhi kārāpesi guṇappiyo
Yāvajīvantu nekāni puññakammāni ācini.
532
Ayaṃ dīpo ahūphīto vijite tassarājino
Vassāni cattāḷīsaṃ so rājā rajja makārayī.
533
Tassaccaye taṃ kaniṭṭho [b] khattiyo iti vissuto
Rāja putto aputtotaṃ rajjaṃ kāresi sādhukaṃ.
534
Mahā mahinda therotu jinasāsana muttamaṃ
Pariyattiṃ paṭi pattiṃca pativedhaṃca sādhukaṃ
535
Laṅkādīpamhi dīpetvā laṅkādīpo mahāgaṇī
Laṅkāya satthu kapposo katvā lokahitaṃ bahuṃ.
------------------------------------------------------
[A] gīvā-aññattha. [B] uttiyo-mahāvaṃse

[SL Page 087] [\x 87/]
536
Tassa khattiya rājassa jayavassamhi aṭṭhame
Cetiya pabbate vasaṃ saṭṭhivasso'va saṃvasī.
537
Assa yujassa māsassa sukkapakkhaṭṭhame dine
Parinibbāyi tena taṃ dinaṃ taṃ nāmakaṃ ahu.
538
Taṃsutvā khattiyo rājā sokasallasamappi to
Gantvā theraṃ ca vanditvā kanditvā bahudhā bahuṃ.
539
Āsittagandhatelāya lahuṃ sovaṇṇa doniyā
Thera dehaṃ khipā petvā taṃdoniṃ sādhu phussi taṃ
540
Sovaṇṇakūṭāgāramhi ṭhapāpetvā alaṃkate
Kūṭāgāraṃ gāhayitvā kārento sādhu kīḷanaṃ.
541
Mahatāca jano ghena āgatena tato tato
Mahatāca baloghena karonto pūjanā vidhiṃ.
542
Alaṃ katena maggena bahudhālaṃkataṃ puraṃ
Ānayitvāna nagare cāretvā rājavīthiyā.
543
Mahāvihāraṃ ānetvā ettha pañhamba mālake
Kūṭāgāraṃ ṭhapāpetvā sattāhaṃ so mahīpati.
544
Toraṇaddhaja pupphehi gandhapuṇṇaghaṭehi ca
Vihāretu samantāca maṇḍetvā yojanattayaṃ.
545
Mahārājānubhāvena dīpaṃtu sakalaṃpana
Ānubhāvena devānaṃ tathevā laṃkataṃ ahū.
546
Nānāpūjaṃ kārayitvā taṃsattāhaṃ mahīpatī
Puratthima disābhāge therānaṃ gandhamālake.
547
Kāretvā gandha citakaṃ mahāthūpaṃ padakkhiṇaṃ
Karonto tattha netvātaṃ kūṭāgāraṃ manoramaṃ.
548
Citakamhi ṭhapāpetvā sakkāraṃ aggikaṃ akā
Cetiyaṃ cettha kāresi gāhāpetvāna dhātuyo.
549
Upaḍḍhadhātuṃ gāhetvā cetiya pabbate pica
Sabbesu ca vihāresu thūpaṃkāresi khatti yo.
550
Isino dehanikkhepa kataṭṭhānaṃ hitassataṃ
Vūccate bahumānena isībhumaṅgaṇaṃ iti.
551
Tatoppabhuti ariyānaṃ samantā yojanattaye.
Sarīraṃ āharitvāna tamhi desamhi ḍayhati.

[SL Page 088] [\x 88/]
552
Saṃghamittā mahātherī mahābhiññā mahāmatī
Katvā sāsana kiccāni tathā lokahitaṃ bahuṃ.
553
Ekūna saṭṭhi vassā sā khattiyasseva rājino
Vassamhi navame kheme hatthāḷhaka upassaye.
554
Vasantī parinibbāyī rājātassāpi kārayī
Therassa viya sattāhaṃ pūjā sakkāra muttamaṃ.
555
Sabbālaṃkatalaṃkā therassa viya āsica
Kūṭāgāra gataṃ therī dehaṃ satta dinaccaye.
556
Nikkhā metvāna nagarā thūpārāma purattha to
Citta sāla samīpamhi mahābodhi padassaye.
557
Theriyā vutta ṭhānamhi aggikicca makārayī
Thūpaṃca tattha kāresi khattiyo so mahīpati.
558
Paṃcapi te mahātherā therādiṭṭhāni no pica
Tathāneka sahassāni bhikkhu khīṇāsavā pica.
559
Saṅghamittāpabhutayo tāca dvādasa theriyo
Khīṇāsavā bhikkhuṇiyo sahassāni bahussutā.
560
Mahāpaññā iddhimantā vinayādi jināgamā
Jotayitvāna kālena gatā tā niccatā vasaṃ.
561
Dasavassāni sorājā rajjaṃ kāresi khattiyo
Evaṃ aniccatā esā sabbasoka vināsini.
562
Khattiyassa kaniṭṭhotu magāsīvo tadaccaye
Dasavassāni kāresi rajjaṃ sujana sevito.
563
Bhaddasālamhi so there pasīditvā manoramaṃ
Kāresi purimāyantu vihāraṃ nagaraṃ gaṇaṃ.
564
Mahāsiva kaniṭṭhotu sūratisso tadaccaye
Dasavassāni kāresi rajjaṃ puññesu sādaro
565
Anappakaṃ puññarāsiṃ saṃcayanto manorame
Vihāre bahuke ṭhāne kāretvā so mahī patī
566
Pure rajjāca rajjeca saṭṭhivassāni sādhukaṃ
Kāresi kusale dhamme ratanattaya gāravo
567
Tadaññaṃ vaṃsa sambhūtā damiḷā senaguttikā
Sūratissaṃ mahī patiṃ taṃ gahetvā mahabbalā.

[SL Page 089] [\x 89/]
568
Duve dvādasa vassāni rajjaṃ dhammena kārayuṃ
Tegahetvā aselotu muṭasīvassa atrajo.
569
Sodariyānaṃ bhātūnaṃ navamo bhātuko tato
Anurādha pure rajjaṃ dasavassāni kārayī.
570
Colaraṭṭhā idhāgamma rajjattaṃ uju jātiko
Eḷāronāma damiḷo gahetvā seḷabhūpatiṃ.
571
Vassānaṃ cattāḷīsañca cattārica akārayi
Rajjavohāra samaye majjhatto mitta sattusu.
572
Sayanassa siropasse ghaṇṭhaṃ so dīgha yottakaṃ
Lambāpesi virocetuṃ icchantehi vinicchayaṃ.
573
Eko puttoca dhītāca ahesuṃ tassa rājino
Rathena tissavāpiṃ so gacchanto bhumipālajo.
574
Taruṇaṃ vacchakaṃ magge nipannaṃ saha dhenukaṃ
Gīvāya kkamma cakkena asañcicca aghātayī.
575
Gantvāna dhenu ghaṇṭhaṃ taṃ ghaṭṭesi ghaṭṭitāsayā
Rājā teneva cakkena sīsaṃ puttassa chedayi.
576
Dījapotaṃ tālarukkhe eko sappo abhakkhayi
Taṃ potamātā sakuṇī gantvā ghaṇṭha maghaṭṭayi.
577
Ānāpetvāna taṃ rājā kucchiṃ tassa vipāḷiya
Potakaṃ nīharāpetvā tāle sappaṃ samappayi.
578
Ratanattayassa ratanataṃ tassa ca guṇasārataṃ
Ajānantopi so rājā cārittamanupālayaṃ.
579
Cetiyapabbataṃ gantvā bhikkhusaṃghaṃ pavāriya
Āgacchanto rathagato rathassa yugakoṭiyā
580
Akāsi jinathūpassa ekadesassa bhañjanaṃ amaccā deva thūpo no tayā bhinnoti āhutaṃ.
581
Asañcicca kate pesa rājā oruyha sandanā
Cakkena mama sisaṃpi chindathāti pathe sayi.
582
Purahiṃsa mahārāja satthā no neva icchati
Thūpaṃ pākatikaṃ katvā khamāpehīti āhu taṃ.
583
Te ṭhapetuṃ pañcadasa pāsāṇe pātite tahiṃ
Kahāpanasahassāni adā pañcadaseva so.

[SL Page 090] [\x 90/]
584
Ekā mahallikā vīhiṃ sosetuṃ ātape khipi
Devo akāle vassitvā tassā vīhi atemayi.
585
Vīhiṃ gahetvā gantvā sā ghaṇṭaṃ taṃ samaghaṭṭayi
Akālavassaṃ sutvāna vissajjetvā tamitthikaṃ.
586
Rājā dhammamhi vattanto kālevassaṃ labhe iti
Tassā vinicchayatthāya upavāsaṃ nipajji so.
587
Baliggāhī devaputto rañño tejena otthaṭo
Gantvā cātummahārāja santikaṃ taṃ nivedayi.
588
Tetamādāya gantvāna sakkassa paṭivedayuṃ
Sakko pajjuṇṇamāhūya kāle vassaṃ upādisi.
589
Baliggāhi devaputto rājino taṃ nivedayi
Tadā pabhūti taṃ rajje divā devo navassatha.
590
Rattiṃ devo nusattāhaṃ vassi yāmamhi majjhime
Puṇṇānahesuṃ sabbattha khuddakāvāṭa kānipi.
591
Eḷāraṃ ghātayitvāna rājāhu duṭṭhagāmaṇī
Tadatthaṃ dīpanatthāya anupubbakathā ayaṃ.
592
Devānaṃ piyatissassa rañño dutiyabhātiko
Uparājā mahānāgo nāmāhu bhātuno piyo.
593
Rañño devī saputtassa bālā rajjābhi kāmini
Uparājavadhatthāya jātacittā nirantaraṃ.
594
Vāpiṃ taracchanāmaṃ sā kārāpentassa pāhiṇi
Ambaṃ visena yojetvā ṭhapetvā ambamatthake.
595
Tassā putto sahagato uparājena bālako bhājane vivaṭeyeva taṃ ambaṃ khādiyāmari.
596
Uparājā tatoyeva sadārabalavāhano
Rakkhituṃ sakamattānaṃ rohanābhimukho agā.
597
Yaṭṭhālaya vihāramhi mahesī tassa gabbhinī
Puttaṃ janesi so tassa bhātu nāmamakārayi.
598
Tato gantvā rohaṇaṃ so rohaṇe issaro khile
Mahābhogo mahāgāme rajjaṃ kāresi khattiyo.
599
Kāresi so nāgamahāvihāraṃ sakanāmakaṃ
Uddhakandarakādīca vihāre kārayī bahu

[SL Page 091] [\x 91/]
600
Yaṭṭhālayakatisso so tassa putto tadaccaye
Tattheva rajjaṃ kāresi tassa putto bhayotathā
601
Goṭhābhayasuto kākavaṇṇatisso ti vissuto
Tadaccaye tassa suto rajjaṃ kāresi khattiyo.
602
Vihāradevī nāmāsi mahesi tassa rājino
Saddhassa saddhāsampannā dhītā kalyāṇirājino.
603
Kalyāṇiyaṃ narindohi tisso nāmāsi khattiyo
Devisaññoga janita kopo tassa kaṇiṭṭhako.
604
Bhīto tato palāyitvā ayyakhattiya nāmako
Aññattha vasi sodeso tena taṃ nāmako ahu.
605
Datvā rahassalekhaṃ so bhikkhuvesadharaṃ naraṃ
Pāhesi deviyā gantvā rājadvāre ṭhito tu so
606
Rājagehe arahatā bhuñjamānena sabbadā
Aññāyamāno therena rañño gharamupāruhi
607
Therena saddhiṃ bhuñjitvā rañño saha viniggame
Pātesi bhūmiyaṃ lekhaṃ pekkhamānāya deviyā
608
Saddena tena rājā taṃ nivattitvā vilokayaṃ
Ñatvāna lekhasandesaṃ kuddho therassa dummatī.
609
Theraṃ taṃ purisaṃ tañca mārāpetvāna kodhasā samuddasmiṃ khipāpesi kujjhitvā tena devatā
610
Samuddenottharāpesuṃ taṃ desaṃ sotu bhūpati
Attano dhītaraṃ suddhaṃ devīnāmaṃ surūpiniṃ.
611
Likhitvā rājadhītāti sovaṇṇukkhaliyā lahuṃ
Nisīdāpiya tattheva samuddasmiṃ visajjayi.
612
Okkantaṃ taṃ tato laṅke kākavaṇṇo mahīpati
Abhisecayi tenāsi vihāropapada hvayā
613
Tissamahāvihārañca tathā cittalapabbataṃ
Kamittavālaṃ [a] kūṭāliṃ vihāre evamādike.
614
Kāretvā suppasannena manasā ratanattaye
Upaṭṭhahi sadā saṅghaṃ paccayehi catubbhi so
615
Koṭipabbata nāmamhi vihāre sīlavattimā
Tadā ahu sāmaṇero nānāpuññakaro sadā
--------------------------------------------------
[A] gamiṭṭhavāliṃ-ma: va:

[SL Page 092] [\x 92/]
616
Sukhenārohaṇatthāya ākāse cetiyaṅgane
Ṭhapesi tīni sopāṇe pāsāṇaphalakāni so
617
Adāpānīya dānañca vattaṃ saṅghassacākari
Sadā kīḷantakāyassa tassābādho mahā ahu.
618
Sivikāya tamānetvā bhikkhavo katavedino
Saṅghupassaya [a] pariveṇe tissārāme upaṭṭhahuṃ
619
Sadā vihāradevī sā rājagehe susaṅkhate
Purebhattaṃ mahādānaṃ datvā saṅghassa saññatā
620
Pacchābhattaṃ gandhamālaṃ bhesajjavasanānica
Gāhayitvā gatārāmaṃ sakkarontī yathārahaṃ.
621
Tadā tameva katvā sā saṅghattherassa santike
Nisīdi dhammaṃ desento thero taṃ idamabravī
622
Mahāsampatti tumhehi laddhāyaṃ puññakammunā
Appamādova kātabbo puññakamme idānipi
623
Evaṃ vuttā tusā āha kiṃ sampatti ayaṃ idha
Yesaṃ no dārakā natthi vāñjha sampatti tena no
624
Jaḷabhiñño mahāthero puttalābhamapekkhiya
Gilānaṃ sāmaṇeraṃ taṃ passa devīti abravī
625
Sā gantvā sannamaraṇaṃ sāmaṇera mavoca taṃ
Patthehi mama puttattaṃ sampattī mahatīhi no
626
Na icchatīti ñatvāna tadatthaṃ mahatiṃ subhaṃ
Pupphapūjaṃ kārayitvā puna yāci sumedhasā.
627 Evampānicchamānassa atthāyupāyakovidā
Nānābhesajja vatthāni saṅghe datvā tayācitaṃ
628
Patthesi so rājakulaṃ sā taṃ ṭhānaṃ anekadhā
Alaṅkaritvā vanditvā yānamāruyha pakkami.
629
Tato cuto sāmaṇero gacchamānāya deviyā
Tassā kucchimhi nibbatti taṃ jānitvā nivatti sā.
630
Rañño taṃ sāsanaṃ datvā raññā saha punāgami
Sarīrakiccaṃ kāretvā sāmaṇerassu bhopi te
------------------------------------------------
[A] silāpassaya-ma: vaṃse.

[SL Page 093] [\x 93/]
631
Tasmiṃ yeva pariveṇe vasantā santamānasā
Mahādānaṃ pavattesuṃ bhikkhusaṅghassa sabbadā.
632
Tasseva dohaḷo āsi mahāpuññāya deviyā
Usabhamattaṃ madhugaṇḍaṃ katvā ussīsake sayaṃ.
633
Vāmetarena passena nipannā sayane subhe
Dvādasannaṃ sahassānaṃ bhikkhūnaṃ dinnasesakaṃ.
634
Madhuṃ bhuñjituṃ kāmāsi atha eḷāra rājino
Yodhānaṃ maggayodhassa sīsacchinnāsidhovanaṃ
635
Tasseva sīse ṭhatvāna pātumeva akāmayi
Anurādhapurasseva uppalakkhettato pana.
636
Ānituppalāmālañca amilātaṃ piḷandhituṃ
Taṃ devī rājino āha nemitte pucchi bhūpati.
637
Taṃ sutvā āhu nemittā devī putto nighātiya
Damiḷe katvekarajjaṃ sāsanaṃ jotayissati.
638
Edisaṃ madhugaṇḍaṃ yo dassesi tassa vīdisaṃ
Sampattiṃ demi seṭṭhanti ghosāpesi mahīpati.
639
Goṭhasamuddavelante madhupuṇṇaṃ nikujjitaṃ
Nāvaṃ disvāna ācikkhi rañño jānapado naro.
640
Raññā deviṃ tahiṃ netvā maṇḍapamhi susaṅkhate
Yathicchitaṃ tāya madhuṃ paribhogaṃ akārayī.
641
Itare dohaḷe tassā sampādetuṃ mahīpati
Velusumana nāmantaṃ yodhaṃ tattha niyojayi.
642
Sonurādhapuraṃ gantvā rañño maṅgalavājino
Gopakena akā mettiṃ tassa kiccañca sabbadā.
643
Tassa vissatthataṃ ñatvā pātova uppalānasiṃ
Kadambanadiyā tīre ṭhapāpetvā asaṅkito.
644
Assaṃ netvā tamāruyha gaṇhitvā uppalānipi
Nivedayitvā attānaṃ assavegena pakkami
645
Sutvā rājā gahetuṃ taṃ mahāyodha mapesayi
Dutiyaṃ sammataṃ assaṃ āruyha sonudhāvi taṃ
646
So gumbanissito assa piṭṭheyeva nisīdiya
Entassa piṭṭhito tassa ubbayhāsiṃ pasārayi.
[SL Page 094] [\x 94/]
647
Assavegena yantassa sīsaṃ chindi ubho haye
Sīsañcādāya sāyaṇhe mahāgāma mupāgami.
648
Dohaḷe te ca sā devi paribhuñji yathāruci
Rājā yodhassa sakkāraṃ kārāpesi yathārahaṃ.
649
Sā devī samaye dhaññaṃ janayī putta muttamaṃ
Mahārājakule tasmiṃ ānandopi mahā ahu.
650
Tassa puññānubhāvena tadaheva upāgamuṃ
Nānāratana sampannā satta nāvā tato tato.
651
Tasseva puññatejena chaddantakulato karī
Hatthicchāpaṃ āharitvā ṭhapetvā idha pakkami.
652
Taṃ titthasaratīramhi disvā gumbantare ṭhitaṃ
Kuṇḍalo [a] nāma bālisiko rañño ācikkhitāvade.
653 Pesetvācariye rājā tamānapiya posayi
Kuṇḍalo [a] iti ñāyittha diṭṭhattā kuṇḍalena so
654
Suvaṇṇabhājanādīnaṃ puṇṇanāvā idhā gatā
Iti rañño nivedesuṃ rājā tānāharāpayī.
655
Puttassa nāmakaraṇe maṅgalamhi mahīpati
Dvādasa sahassasaṅkhaṃ bhikkhusaṃghaṃ nimanteyi.
656
Evaṃ cintesi yadime putto laṅkātale khile
Rajjaṃ gahetvā sambuddha sāsanaṃ jotayissati.
657
Aṭṭhuttara sahassañca bhikkhavo pavisantuca
Sabbe te uddhapattañca cīvaraṃ pārupattu ca.
658
Paṭhamaṃ dakkhiṇaṃ pādaṃ ummāranto ṭhapentu ca
Ekacchattayutaṃ dhamma karakaṃ nīharantu ca
659
Gotama nāmako thero patigaṇhātu puttakaṃ
Sova saraṇasikkhāyo detu sabbaṃ tathā ahu
660
Sabbaṃ nimittaṃ disvāna tuṭṭhe citte mahīpati
Saṃghassa pāyasaṃ datvā nāmaṃ puttassa kārayī.
661
Mahāgāme nāyakattaṃ pitunāmañca attano
Ubho katvāna ekajjhaṃ gamaṇi abhayo iti
------------------------------------------------- [A] kaṇḍula-mahāvaṃse.

[SL Page 095] [\x 95/]
662
Mahāgāmaṃ pavisitvā navame divase tato
Saṅgamaṃ deviyā kāsi tena gabbhaṃ agaṇhi sā
663
Kāle jātaṃ sutaṃ rājā tissa nāmaṃ akārayi
Mahatā parivārena ubho vaḍḍhiṃsu dārakā.
664
Sitthappavesamaṅgala kāle dvinnaṃ visārado
Bhikkhusatānaṃ pañcannaṃ dāpayitvāna pāyasaṃ.
665
Tehi upaḍḍhe bhu tamhi gahetvā thokathokanaṃ
Sovaṇṇasarakenesaṃ deviyā saha bhūpati.
666
Sambuddha sāsanaṃ tumhe yadichaḍḍhetha puttakā.
Mā jīratu kucchigataṃ idaṃ voti adāpayi.
667
Viññāya bhāsitatthaṃ te ubho rājakumārakā
Pāyāsaṃ taṃ abhuñjiṃsu tuṭṭhacittāmataṃ viya.
668
Dasa dvādasa vassesu tesaṃ vīmaṃsanatthiko
Tatheva bhikkhu bhojetvā tesaṃ ucciṭṭha bhojanaṃ.
669
Gāhāpetvā taṭṭakena ṭhapāpetvā tadantike
Tibhāgaṃ so karitvāna idamāha mahīpati.
670
Kuladevatānaṃ no tātā bhikkhūnaṃ vimukhā mayaṃ
Nahessāmāti cintetvā bhāgaṃ bhuñjathimantica
671 Dve bhātaro mayaṃ niccaṃ aññamañña mabhedakā
Bhavissamāti cintetvā bhāgaṃ bhuñjathimampica.
672
Amataṃ viya bhuñjiṃsu te dve bhāge ubhopica
Nayujjhissāma damiḷehi iti bhuñjathimanti ca.
673
Evaṃ vutte tu tisso so pāṇinā khipi bhojanaṃ
Gāmaṇī bhattapiṇḍantu khipitvā sayanaṃ gato.
674
Saṅkhipitvā hatthapāde nipajji sayane sayaṃ
Devī gantvā tosayantī gāmaṇiṃ etadabravī.
675
Pasāritaṅgo sayane kinna sesi sukhaṃ suta
Gaṅgāpāramhi damiḷā ito gāmā mahodadhi.
676
Kathaṃ pasāritaṅgohaṃ nipajjāmīti so bravī
Sutvāna tassādhippāyaṃ tuṇhi āsi mahīpati.
677
So kameṇābhi vaḍḍhento ahu soḷasa vassiko.
Bālalakkhaṇa rūpehi tejo jīvaguṇe hica.

[SL Page 096] [\x 96/]
678
Aggo ahu mahākāyo so ca kuṇḍalavāraṇo
Nandimitto suranimalo mahāseno goṭhayimbaro
679
Theraputto bhayo bharaṇo velusumano tathevaca
Khañjadevo phussadevo labhiyavasabho iti.
680
Ete dasamahāyodhā tassahesuṃ mahabbalā
Ekoko tesu yodhesu dasahatthibalo ahu.
681
Ekekassa parīvāra yodhā dasadase bahu.
Tesañcāpi parīvāra yodhā dasadase bahu.
682 Tesañcāpi parīvāra yodhā dasadase bahu
Ekādasasahassā ca dasuttara satampica.
683
Yodhā sampiṇḍitā honti balavantā visāradā
Tesaṃ gahitakhaggāhi dīghaso catuhatthakā.
684
Caturaṅgulekaratana puthulāva bhavantihi
Hatthassadhanukammesu kusalo katupāsano.
685
So gāmaṇirājaputto mahāgāme vasī tadā
Rājā rājasutaṃ tissaṃ dīghavāpimhi vāsayi.
686
Ārakkhituṃ janapadaṃ sampannabalavāhanaṃ. Kumāro gāmaṇī kāle sampassanto sakaṃ balaṃ.
687
Yujjhissaṃ damiḷehīti pitu rañño kathāpayi
Rājā naṃ anurakkhanto "oragaṅgaṃ alaṃ" iti.
688
Vāresi yāva tatiyaṃ so tatheva kathāpayi
Pitā me puriso bhonto nevaṃ vakkhati tenidaṃ.
689
Piḷandhatūti pesesi itthālaṅkāramassa so
Rājāha tassa kujjhitvā karotha hemasaṅkhaliṃ.
690
Tāya naṃ bandhayissāmi nāññathā rakkhiyo hi so
Palāyitvāna malayaṃ kujjhitvā pituno agā
691
Duṭṭhattāyeva pitari āhu taṃ duṭṭhagāmaṇiṃ
Rājātha ārabhī kātuṃ mahāduggaha [a] cetiyaṃ
692
Niṭṭhite cetiye saṅghaṃ sannipātayi bhūpati
Dvādasettha sahassāni bhikkhū cittala pabbatā.
693
Tato tato dvādaseva sahassāni samāgamuṃ
Katvāna cetiya mahaṃ rājā saṅghassa sammukhā.
---------------------------------------------------
[A] mahānuggala-ma: va:

[SL Page 097] [\x 97/]
694 Sabbe yodhe samānetvā kāresi sapathaṃ tadā
Puttānaṃ kalahaṭṭhānaṃ na gacchissāma no iti.
695
Akaṃsu sapathaṃ sabbe taṃ yuddhaṃ tena nāgamuṃ
Catusaṭṭhi vihāre so kārāpetvā mahīpati.
696
Tatthakāneva vassāni ṭhatvā kālamakāsi so
Rañño sarīraṃ gāhetvā channayānena rājini
697
Netvā tissamahārāmaṃ taṃ saṃghassa nivedayī
Sutvā tissakumārotu gantvāna dīghavāpito
698
Sarīrakiccaṃ kāretvā sakkaccaṃ pituno sayaṃ
Mātaraṃ kuṇḍalaṃ hatthiṃ ādiyitvā mahabbalo
699
Bhātu bhayā dīghavāpiṃ agamāsi lahuṃ tato.
Taṃ pavattiṃ nivedetuṃ duṭṭhagāmaṇi santikaṃ.
700
Lekhaṃ datvā visajjesuṃ sabbe maccā samāgatā
So guttahālaṃ āgantvā tattha cāre visajjiya
701
Mahāgāma mupāgantvā sayaṃ rajjebhisecayi
Mātatthaṃ kuṇḍalatthañca bhātu lekhaṃ visajjayi.
702
Aladdhā yāvatatiyaṃ yuddhāya tamupāgami
Ahu dvinnaṃ mahāyuddhaṃ cūlaṅganiya piṭṭhiyaṃ.
703
Tattha nekasahassāni patiṃsu rājino narā
Rājā ca tissā macco ca valavā dīgha tūnikā.
704
Tayo yeva palāyiṃsu kumāro anubandhi te ubhinnamantare bhikkhū māpayiṃsu mahīdharaṃ.
705
Taṃ disvā bhikkhusaṅghassa kammaṃ iti nivatti so
Kappakandara najjā so jīvamāli mupāgato.
706
Rājāha tissā maccantaṃ chātajjhattā mayaṃ iti suvaṇṇa sarake khitta bhattaṃ nīhari tassa so
707
Saṃghassa datvā bhuñjanato kāretvā catubhāgikaṃ
Ghosaya kālaṃ iccāha tisso kālamaghosayi.
708
Sutvāna dibbasotena rañño sikkhāya dāyako
Thero piyaṅgudīpaṭṭho theraṃ tattha niyojayī.

[SL Page 098] [\x 98/]
709
Tissakuṭumbikasutaṃ so tattha nabhasāgamā
Tassa tisso karā pattaṃ ādāyadāsi rājino.
710
Saṃghassa bhāgaṃ sambhāgaṃ rājā patte khipāpayī
Sabhāgaṃ khipi tisso ca sabhāgaṃ vaḷavāpica.
711
Na icchi tassā bhāgañca tissopattamhi pakkhipi
Bhattassa puṇṇa pattaṃ taṃ adā therassa bhūpati.
712
Adā gotamatherassa so gantvā nabhasā lahuṃ
Bhikkhūnaṃ bhuñjamānānaṃ datvā ālopabhāgaso.
713
Pañcasatānaṃ so thero laddhehi tu tadantikā
Bhāgehi pattaṃ pūretvā ākāse khipi rājino.
714
Gataṃ disvā gahetvā taṃ tisso bhojesi bhūpatiṃ
Bhuñjitvāna sayañcāpi vaḷavañca abhojayī
715
Sannāhaṃ cumbaṭaṃ katvā rājā pattaṃ visajjayī
Gantvāna so mahāgāmaṃ samādāya balaṃ puna.
716
Saṭṭhisahassaṃ yuddhāya gantvā yujjhi sabhātarā
Rājāvaḷava māruyha tisso kuṇḍalahatthinaṃ.
717
Dve bhātaro samāgacchuṃ yujjhanāya raṇe tadā
Rājā kariṃ karitvanto vaḷavaṃ maṇḍalaṃ akā.
718
Tathāpi jiddaṃ nodisvā laṃghāpetuṃ matiṃ akā
Vaḷavaṃ laṃghayitvāna hatthinaṃ bhātikopari.
719
Tomaraṃ khipi cammañca yathā jijjati piṭṭhiyaṃ
Anekāni sahassāni kumārassa narā tahiṃ.
720
Patiṃsu yuddhe yujjhantā bhijji ceva mahabbalaṃ
Ārohakassa vekallā itthi maṃ laṃghayī iti.
721
Kuddho karī taṃ cālento rukkhameka mupāgami
Kumāro āruhī rukkhaṃ hatthi sāmimupāgamī.
722
Tamāruyha palāyantaṃ kumāramanu bandhiso
Pavisitvā vihāraṃ so mahātheragharaṃ gato.
723
Nipajji heṭṭhā mañcassakumāro bhātuno bhayā
Pasārayi mahāthero cīvaraṃ tattha mañcake.
724
Rājāanupadaṃ gantvā kuhiṃ tissoti pucchata
Mañce natthi mahārāja iti thero avoca taṃ.

[SL Page 099] [\x 99/]
725
Heṭṭhā mañceti jānitvā tato nikkhamma bhūpati
Samantato vihārassa rakkhaṃ kārayī tampana.
726
Mañcakamhi nipajjetvā datvā upari cīvaraṃ
Mañcapādesu gaṇhitvā cattāro daharā yatī.
727
Matabhikkhuniyāmena kumāraṃ bahi nīharuṃ
Nīyamānantu taṃ ñatvā idamāha mahīpati.
728
Tissa tvaṃ kuladevānaṃ sīse hutvāna nīyasi
Balakkārena gahaṇaṃ kuladevehi natthi me
729
Guṇaṃtvaṃ kuladevānaṃ sareyyāsi kadācipi
Tato yeva mahāgāmaṃ agamāsi mahīpati.
730
Āṇāpesica tattheva mātaraṃ mātugāravo
Vassāni aṭṭhasaṭṭhiṃ so aṭṭhadhammaṭṭhamānaso
731
Aṭṭhasaṭṭhi vihāre ca kārāpesi mahīpati
Nikkhāmito so bhikkhūhi tisso rājasuto pana
732
Dīghavāpiṃ tato yeva agamaññataro viya
Kumāro godhagattassa tissattherassa āha so
733
Sāparādho ahaṃ bhante khamāpessāmi bhātaraṃ
Veyyāvaccakarākāraṃ tissaṃ pañcasatāni ca.
734
Bhikkhūna mādiyitvāso thero rājamupāgami
Rājaputtaṃ ṭhapetvāna thero sopāṇamatthake
735
Sasaṃgho pāvisi saddho nisīdāpiya bhumipo
Upānayi yāguādiṃ thero pattaṃ pidhesi so
736
Kinti vutte bravī tissaṃ ādāya āgatāiti
Kuhiṃ coroti vuttova ṭhitaṭṭhānaṃ nivedayī.
737
Vihāradevī gantvāna chādiyaṭṭhāyī puttakaṃ
Rājāha theraṃ ñāto vo dāsabhāvo idāni no
738
Sāmaṇeraṃ pesayetha tumhe me satta vassikaṃ
Janakkhayaṃ vināyeva kalaho nabhaveyya no.
739
Rājā saṃghassa doseso saṃgho daṇḍaṃ karissati
Hessatānāgataṃ kiccaṃ tumheyāgādi gaṇhatha.
740
So taṃ datvāna saṃghassa pakkositvāna bhātaraṃ
Tatveva saṃghamajjhamhi nisinno bhātarā saha

[SL Page 100] [\x 100/]
741
Bhuñjitvā ekato yeva bhikkhusaṃghaṃ visajjayī.
Sassakammāni kāretuṃ tissaṃ tattheva pāhiṇi.
742
Sayampi bheriñcāretvā sassakammāni kārayī
Duṭṭhagāmaṇirājātha katvāna janasaṃgahaṃ.
743
Kunte dhātuṃ nidhāpetvā sayoggabalavāhano
Gantvā tissamahārāmaṃ vanditvā saṃgha mabravī.
744
Pāragaṅgaṃ gamissāmi jotetuṃ sāsanaṃ ahaṃ
Sakkātuṃ bhikkhavo detha amhehi sahagāmino. 745
Maṅgalañceva rakkhā ca bhikkhūnaṃ dassanaṃhi no
Adāsi daṇḍakammatthaṃ saṅgho pañcasataṃ yatī
746
Bhikkhusaṃghaṃ tamādāya tato nikkhamma bhūpati
Sodhāpetvāna malaye idhāgamana mañjasaṃ.
747
Kuṇḍalaṃ hatthimāruyha yodhehi parivārito
Mahatā balakāyena yuddhāya abhinikkhami
Mahāgāmena sambaddhā senāgā guttahālakaṃ [a]
748
Athaca narapati so mātuyāmantayitvā
Sakalabalasamūhe soḷasucce ṭhapetvā
Navanarapatirūpaṃ ṭhāpayitvāna tesu
Sayamatha sitachattaṃ dhārayanto agañcchi
749
Athava damiḷarājā dīghajantādi yodhe
Sakalajanasamūhe sannipāte karitvā. Mama nagarasamīpaṃ gāmaṇī yujjhanatthaṃ
Samupagami sayodho sopi rājāca yodho.
750
Athamayamiha yuddhaṃ kārayissāma tumhe
Samaracaturayodhā kinnumaññātha sabbe
Athaca paramayodhā dīghajattādayo pi
Suṇiya mahipavācaṃ mantayitvāna sabbe.
751
Narapativara amhe sveva yuddhaṃ karoma
Itica paramayodhā tassa rañño kathetvā
Atha punadivasasmiṃ te tano tena raññā
Saha samarapedesaṃ yujjhituṃ āgamiṃsu.
752
Athaca paramayodho dīghajantābhidhāno
Pavara ratana khaggaṃ so gahetvā karena
Gagana tala mabhīto ṭṭhārasuccaṃ balena
Paṭhamaka balakoṭṭhe maññamāno tirājā.
-----------------------------------------------
[A] bhuttasālā-saravāhiniya.

[SL Page 101] [\x 101/]
753
Paṭhamaka balakoṭṭhaṃ bhindamāno kamena
Narapativaraṭhānaṃ koṭṭhakaṃ āgamāsi
Athaca uparī rañño āgatuṃ dīghajantuṃ
Avaci pharusuvācaṃ nimmalo taṃtu sūro
754
Athaca ativa kuddho otaritvāna hantuṃ
Paharī ca asinā taṃ māraṇatthaṃ nimīlaṃ.
Phalaka mupanayī so kampayantova tañca
Parinamitamatho taṃ sattiyā haññi sūro.
755
Athaca vijayasaṅkhaṃ phussadevo dhamittha
Sakaladamiḷasenā bhijjitāyeva hesuṃ
Athaca damiḷarājaṃ tappadesā nivattaṃ
Nihani damiḷasenaṃ sabbaso tamhi ṭhāne
756
Tato ca so mahārājā abhayo duṭṭhagāmaṇī
Carāpetvā tahiṃ bheriṃ eḷāraṃ mā pamuñcathātī.
757
Sannaddho sayamāruyha sannaddhaṃ kuṇḍalaṃ kariṃ
Eḷāraṃ anubandhanto dakkhiṇa dvāramāgami.
758
Pure dakkhiṇa bhāgamhi ubho yujjhiṃsu bhūmipā tomaraṃ khipi eḷāro gāmaṇī tamavañcayī.
759
Vijjhāpesica dantehi taṃ hatthiṃ sakahatthinā
Tomaraṃ khipi eḷāraṃ sahatthi tattha so pati.
760
Tato vijita saṃgāmo sayoggabalavāhano
Laṅkaṃ ekātapattaṃ so katvāna pāvisi puraṃ.
761
Pure bheriṃ carāpetvā samantā yojane jane.
Sannipātiya kāresi pūjaṃ eḷāra rājino.
762
Taṃ dehapatitaṭṭhāne kūṭāgārena jhāpayī.
Cetiyaṃ tattha kāresi parihāramadāsi ca. 763
Ajjāpi laṅkāpatino taṃ padesasamipagā
Teneva parihārena navādāpenti tūriyaṃ.
764
Evaṃ dvattiṃsa damiḷa rājāno duṭṭhagāmaṇī
Gaṇhitvā ekachantena laṅkārajjamakāsi so.
765
Bhinnamhi vijitanagare yodho so dīghajantuko
Eḷārassa nivedetvā bhāgineyyassa attano.

[SL Page 102] [\x 102/]
766
Tassa bhallukanāmassa bhāgineyyassa yodhataṃ
Pesayidhā gamanatthaṃ tassa sutvāna bhalluko.
767
Eḷāradaḍḍhadivasā sattame divase idha
Purisānaṃ sahassehi saṭṭhiyā saha otari.
768
Otinno so suṇitvāpi patanaṃ tassa rājino
Yujjhissāmiti lajjāya mahātitthā idhāgamā.
769
Khandhāvāraṃ nivesesi gāme koḷambahālake
Rājā tassāgamaṃ sutvā yujjhāya abhinikkhami.
770
Yuddhasannāha sannaddho hatthimāruyha kuṇḍalaṃ
Hatthassarathayodhehi pattihi ca anūnako.
771
Ummādaphussadevo so dīpe aggadhanuggaho
Tappacchatohu sannaddho sesayodhāca anvaguṃ
772
Pavatte tumule yuddhe sannaddho bhalluko tahiṃ
Rājābhimukhamāyāsi nāgarājātu kuṇḍalo.
773
Taṃvegamandibhāvatthaṃ paccosakki saniṃ saniṃ
Rājāha pubbe yuddhesu aṭṭhavīsatiyā ayaṃ.
774
Napaccosakki kiṃ etaṃ phussadevopi āha so
Jayo no paramo deva jayabhūmiṃ ayaṃ gajo.
775
Pacco sakkati pekkhanto jayaṭṭhānamhi ṭhassati.
Nāgotha pacco sakkitvā puradevassa passato.
776
Mahāvihāra sīmante aṭṭhāsi suppatiṭṭhito
Tatraṭṭhite nāgarāje bhalluko damiḷo tahiṃ
777
Rājabhimukhamāgantvā uppaṇḍesi mahīpatiṃ.
Mukhampidhāya khaggena rājā akkosi tampana.
778
Rañño mukhamhi pātemi iti kaṇḍañca so khipi
Āhacca so khaggatalaṃ kaṇḍo pi pati bhūmiyaṃ
779
Mukhe viddhoti saññāya ukkuṭṭhiṃ bhalluko akā.
Rañño pacchā nisinno so phussadevo mahabbalo.
780
Kaṇḍaṃ khipi mukhe tassa ghaṭṭanto rājakuṇḍalaṃ
Rājānaṃ pādato katvā patamānassa tassatu.
781
Khipi taṃ aparaṃ kaṇḍaṃ vijjhitvā tassa jannukaṃ
Rājānaṃ sīsato katvā pātesi lahuhatthako.

[SL Page 103] [\x 103/]
782
Bhalluke patite tasmiṃ jayanādo pavattayī
Phussadevo tahiṃ yeva ñāpetuṃ sesamattano.
783
Kaṇṇavalliṃ sakaṃ chetvā pasataṃ lohitaṃ sayaṃ
Raññe dassesi taṃ disvā rājā taṃ pucchikiṃ iti.
784
Rājadaṇḍo kato meti so avoca mahīpatiṃ
Ko te dosoti vuttoca āha kuṇḍalaghaṭṭanaṃ.
785
Adosaṃ dosasaṃñāya kimevaṃ kari bhātika
Iti vatvā mahārājā kataññū idamāhaca.
786
Kaṇḍānucchaviko tuyhaṃ sakkāro hessate mahā
Ghātetvā damiḷe sabbe rājā laddhajayo tato.
787
Pāsādatalamāruyha sīhāsanagato tahiṃ
Nāṭakāmaccamajjhamhi phussadevassa taṃ saraṃ.
788
Āṇāpetvā ṭhapāpetvā puṃkhena ujukaṃ talaṃ
Kahāpanehi kaṇḍaṃ taṃ āsitto uparūpari.
789
Chādāpetvāna dāpesi phussadevassa taṅkhaṇe
Narindapāsādatale narindotha alaṅkate.
790
Sugandhadīpujjalite nānāgandha samāyute
Nāṭakajanayogena accharāhi vibhūsite.
791
Anagghattharaṇatthiṇṇe muduke sayane subhe
Sayito sirisampattiṃ mahatiṃ api pekkhiya.
792
Kataṃ akkhohiṇīghātaṃ saranto nasukhaṃ labhi
Piyaṅgudīpe rahanto ñatvā taṃ tassa takkitaṃ
793
Pāhesuṃ aṭṭhārahante tamassāsetu missaraṃ
Āgamma te aḍḍharatte rājadvāramhi otaruṃ.
794
Nivedi gabbhāgamanaṃ pasādatala māruhuṃ
Vanditvā te mahārājā nisīdāpiya āsane.
795
Katvā vividha sakkāraṃ pucchi āgatakāraṇaṃ
Piyaṅgudīpe saṅghena pesitā manujādhipa.
796
Tamassāsayituṃ amhe itirājā punāha te
Kathannubhante assāso mama hessati yena me 797
Akkhohiṇi mahāsenā ghāto kārā pito iti
Saggamaggantarāyoca natthi te tena kammunā.

[SL Page 104] [\x 104/]
798
Diyaḍḍhamanujā cettha ghātitā manujādhipa
Saraṇesu ṭhito eko pañcasīlepi cāparo.
799
Micchādiṭṭhica dussīlā sesā pasu samā matā
Jotayissasi cevatthaṃ bahudhā buddhasāsanaṃ
800
Manovilekhaṃ tasmā tvaṃ vinodaya narissara
Iti vutto mahārājā tehi assāsamāgato.
801
Vanditvā te visajjetvā sayito puna cintayi
Vinā saṅghena āhāraṃ mābhuñjetha kadācipi.
802
Iti mātā pitā hāre sapiṃsu dahareva no
Adatvā bhikkhusaṅghassa bhuttaṃ atthīnu no iti.
803
Addasa pātarāsamhi ekammarica vaṭṭikaṃ
Saṃghassa aṭṭhapetvāca paribhuttaṃ satiṃ vinā.
804
Tadatthaṃ daṇḍakammaṃ me kattabbaṃ ti vicintayī
Ekarajjaṃ kārayitvā laṅkādīpe mahāyaso.
805
Ṭṭhānantaraṃ saṃvidahi yodhānaṃ so yathārahaṃ
Theraputtābhayo yodho dīyamānaṃ na icchi taṃ.
806
Pucchito ca kimatthaṃti yuddhamatthīti abravī
Ekarajje kate yuddhā kinnāmantica pucchica.
807
Yuddhaṃ kilesa corehi karissāmi sudujjayaṃ
Icceha māha taṃ rājā punappuna nisedhayī.
808
Punappunaṃ so yācitvā rājānuññāya pabbaji
Pabbajitvāca kālena arahattamapāpuṇi.
809
Pañcakhīṇāsavasataṃ parivāro ahosica
Chattamaṅgalasattāhe gate gatabhayo bhayo.
810
Rājākatābhiseko ca mahatāvibhavena so
Tissavāpimagākīḷā vidhinā samalaṅkataṃ.
811
Kiḷituṃ abhisittānaṃ cārittaṃ cānurakkhituṃ
Rañño paricchadaṃ sabbaṃ upāyanasatāni ca.
812
Maricavaṭṭivihārassa ṭhānamhi ṭhapayiṃsu ca
Tattheva thūpaṭṭhānamhi sadhātuṃ kuntamuttamaṃ.
813
Ṭhapesuṃ kuntadhārakā ujukaṃ rājamānusā
Sahorodho mahārājā kīḷitvā salile divā.

[SL Page 105] [\x 105/]
814
Sāyamāha "gamissāma kuntaṃ ānetha bho iti cāletuṃ naṃ nasakkhiṃsu kuntaṃ rājādhikārikā
815
Gandhamālāhi pūjesuṃ rājasenā samāgatā
Rājāmahantaṃ accheraṃ disvā taṃ haṭṭhamānaso.
816
Vidhāya tattha ārakkhaṃ pavisitvā puraṃ tato
Kuntaṃ parikkhipāpetvā cetiyaṃ tattha kārayī.
817
Thūpaṃ parikkhipāpetvā vihārañca akārayī
Tīhi vassehi niṭṭhāyi vihāraṃ so narissaro
818
So saṃghaṃ sannipātesi vihāramaha kāraṇā
Bhikkhūnaṃ satasahassāni tato bhikkhuṇiyo pana.
819
Navutiñca sahassāni abhiviṃsu samāgatā
Tasmiṃ samāgame saṃghaṃ idhamāha mahīpati.
820
Saṃghaṃ bhante vissaritvā bhuñjiṃ marica vaṭṭikaṃ.
Tassa taṃdaṇḍakammaṃ me bhavatūti akārayi.
821
Sacetiyaṃ maricavaṭṭi vihāraṃ sumanoharaṃ
Patigaṇhātu taṃ saṃgho iti so dakkhiṇodakaṃ.
822
Pātetvā bhikkhusaṃghassa vihāraṃ sumano adā
Vihāre taṃ samantāca mahantaṃ maṇḍapaṃ subhaṃ.
823
Kāretvā tattha saṃghassa mahādānaṃ pavattayī
Pāde patiṭṭhapetvā pi jale abhayavāpiyā.
824
Tato so maṇḍapo āsi sesokāse kathāvakā
Sattāhaṃ annapānādiṃ datvāna manujādhipo.
825
Adā sāmaṇakaṃ sabbaṃ parikkhāraṃ manoharaṃ ahu satasahassaggho parikkhāro sa ādiko.
826
Ante sahassagghanako sabbaṃ saṅgho ca taṃlabhi
Yuddhe dāne ca sūrena sūrinā ratanattaye.
827
Pasannāmala cittena sāsanujjota natthinā
Raññā kataññunā tena thūpakārāpanādito.
828
Vihāramahanantāni pūjetuṃ ratanattayaṃ
Pariccattadhanānettha anagghāni vimuñciya.
829
Sesānī honti ekāya ūnavīsati koṭiyo
Tato rājā vicintesi vissutaṃ sussutaṃ sutaṃ.

[SL Page 106] [\x 106/]
830
Mahāpañño pahāpuñño paññāya katanicchayo dīpappasādako thero rājino ayyyakassa me.
831
Evaṃ kirāha nattā te duṭṭhagāmaṇi bhūpati
Mahāpañño mahāthūpaṃ soṇṇamāliṃ manoramaṃ.
832
Vīsaṃ hatthasataṃ uccaṃ kāressati anāgate
Puno uposathāgāraṃ nānāratanamaṇḍitaṃ.
833
Navabhūmaṃ karissati lohapāsāda meva ca iti cintiya bhūmindo likhitvevaṃ ṭhapāpitaṃ.
834
Pekkhāpento rājagehe ṭhitaṃ eva karaṇḍake
Soṇṇaṃ paṭṭaṃ laddhāna lekhaṃ tattha avācayi.
835
Chattiṃsa satavassāni [a] atikkamma anāgate
Kākavaṇṇa suto duṭṭha gāmaṇīmanujādhipo.
836
Idañcidañca evañca kāressatīti vācitaṃ sutvā haṭṭho udānetvā appoṭesi mahīpati
837
Tato pātova gantvāna mahāmeghavanaṃ subhaṃ
Sannipātaṃ kārayitvā bhikkhu saṃghassa abravī
838
Vimānatulyaṃ pāsādaṃ kārayissāmi vo ahaṃ
Dibbaṃ vimānaṃ pesetvā tulyaṃ lekhaṃ dadātha me
Bhikkhu saṃgho visajjesi aṭṭha khīṇāsave tahiṃ.
839
Laṅkāya so narindo damiḷajanagaṇe gāmiṇivho jinitvā
Laṅkāyaṃ ekarajjaṃ atulasirisukhaṃ vindamāno mahantaṃ
Eke te nekakoṭī nihatajanagaṇe sabbaso so saritvā
Seṭṭhaṃ puññaṃ karitvā akusalaphalato muccayissāmahanti.
840
Saṃghassatthāya seṭṭhaṃ vararatanamayaṃ devavyamhaṃva sobhaṃ
Pāsādaṃ kātukāmā dasasatakirasseva vijjotamānaṃ
Gantvā ārāmaseṭṭhaṃ pavarayatigaṇaṃ vandamāne kathetvā
Saṃghānattaṭṭhabhikkhū gaganatalagatā khīraṇissā vimānaṃ.
841
Disvā tasseva rūpaṃ likhiya varapaṭe ānayitvāna rañño
Dassesuṃ tampi disvā pamuditahadayo taṃ vimānaṃ va sabbaṃ
Katvā thamhiṃ sahassaṃ varakanakacitaṃ seṭṭhagabbhaṃ sahassaṃ
Kūṭāgārehi sobhaṃ navabhuvanadharaṃ tambalohena chādī,
--------------------------------------------------- [A] cattāḷīsasataṃ vassa-ma: vaṃse,

[SL Page 107] [\x 107/]
842
Muttājālāvanaddhaṃ varamaṇikhacitaṃ soṇṇasambhārasiddhaṃ
Soṇṇabhā svābhiyuktaṃ suratana khacitaṃ soṇṇa pallaṅkaseṭṭha
Ṭhāpetvā tassa majjhe samaratanamayaṃ ropayitvā dhajañca
843
Ṭhāpetvā saṅghabhattaṃ tahiṃ tiṃsakoṭibbayena
Pāsādaṃ niṭṭhapetvā varatanamayaṃ bhājanampī ṭhapesi
Sabbaṃ bhaṇḍaṃ ṭhapetvā sanarapati jalaṃ siñcayitvā karena
Pāsādaṃ dāsi saṃghe pamuditahadayo icchamānova santiṃ.
844
Tato ca so mahārājā pāsādasmiṃ tahiṃ pana
Tambalohena chādesi lohapāsāda nāmako.
845
Puthujjane vasāpesi heṭṭhimāyā ca bhūmiyā
Dutiyāyaṃ vasāpesi tipeṭakadharā yatī.
846
Sotāpannādayo bhikkhū tatiyādisi bhumisu
Uddhaṃ catusu bhūmīsu arahante vasāpayī
847
Pasādassa mahāraṭṭhe sabbantu pūjanāvidhiṃ
Varicavaṭṭimahārāma maheviya sa kārayī.
848
Tato so satasahassaṃ vissajjetvā mahīpati
Kārāpesi mahābodhiṃ pūjaṃ suḷāramuttamaṃ.
849
Tato puraṃ pavisanto thupaṭṭhāne nivāsitaṃ
Passitvāna silāthūpaṃ saritvā pubbakaṃ sutiṃ.
850
Kāressāmi mahāthūpaṃ itihaṭṭho mahātalaṃ
Āruyha rattiṃ bhuñjitvā sayito iti cintayī
851
Damiḷe maddamānena lokoyaṃ pīḷito mayā.
Nasakkā balimuddhattuṃ taṃ vajjiya baliṃ ahaṃ.
852
Kārayanto mahāthūpaṃ kathaṃ dhammena iṭṭhikā
Uppādessāmi iccevaṃ cintayantassa cintanaṃ.
853
Chattamhi devatā jāni tato kolāhala ahu
Devesu ñatvā taṃ sakko vissakammāna mabravi
854
Iṭṭhakatthaṃ cetiyassa rājā cintesi gāmaṇī
Gantvā purā yojanamhi gambhīranadisantike.
855
Māpehi iṭṭhakaṃ tattha iti sakkena codito
Vissakammo idhāgamma māpesi tattha iṭṭhakā.
[SL Page 108] [\x 108/]
856
Pabhāte luddako tattha sunakhehi caraṃ agā
Godhā rūpena dassesi luddakaṃ bhummadevatā.
857
Luddo taṃ anubandhanto gantvā disvāna iṭṭhakā
Antarahitāya godhāya iti cintesi so tahiṃ.
858
Kāretu kāmo kira no mahāthūpaṃ mahīpati
Upāya namidaṃ tassa iti gantvā nivedayī.
859
Tassa taṃ vacanaṃ sutvā piyaṃ janahitatthiyo
Rājā kāresi sakkāraṃ mahantaṃ tuṭṭhamānaso.
860
Purā pubbuttare dese yojanattaya matthake
Ācāraviṭṭhigāmamhi soḷasakarise tale.
861
Suvaṇṇabījā uṭṭhiṃsu vividhāni pamāṇato
Vidatthukkaṭṭhamānāni heṭṭhā aṅguli mattakā.
862
Suvaṇṇa puṇṇaṃ taṃ bhūmiṃ disvā taṃ gāmavāsikā
Suvaṇṇapātiṃ ādāya gantvā rañño nivedayiṃ
863
Purā pācīna passamhi sattayojana matthake
Gaṃgāpāre tambapiṭṭhe tambalohaṃ samuṭṭhahi
864
Taṃgāmikā tambaloha bījamādāya pātiyā
Rājānamupasaṃ kamma tamatthañca nivedayuṃ
865
Pubbadakkhiṇadesamhi purato catuyojane
Sumanavāsi gāmamhi uṭṭhahiṃsu maṇī bahu.
866
Uppalakuru vindehi missakeneva gāmikā
Ādāya pātiyā eva gantvā rañño nivedayuṃ.
867
Purato dakkhiṇāpasse aṭṭhayojana matthake
Ambaṭṭhakola leṇamhi rajataṃ upapajjatha,
868
Nagare vāṇijo eko adāya sakaṭe bahu
Malayā siṅgiverādiṃ ānetuṃ malayaṃ gato,
869
Lenassa avidūramhi sakaṭāni ṭhapāpiya
Patoda dāramicchanto āruhī sa mahīdharaṃ
870
Pātippamāṇakaṃ pakkaṃ pakkākārena nāmitaṃ
Disvā panasalaṭṭhiñca pāsāṇaṭṭhañca taṃ phalaṃ,
871
Vaṇṭe taṃ vāsiyā chetvā dassāmagganti cintiya
Kālaṃ ghosesi taṃ sutvā cattāro "nāsavā" gamuṃ,

[SL Page 109] [\x 109/]
872
Haṭṭho so te 'bhivādetvā nisīdāpiya sādaro
Vāsiyā vaṇṭasāmantā tacaṃ chetvā apassayaṃ,
873
Siñcitvā so rasapuṇṇaṃ yusaṃ pattehi ādiya
Caturo yusapūre te patte te samadāsi so,
874
Te taṃ gahetvā pakkāmuṃ kālaṃ ghosesi so puna
Aññe khīṇāsavā therā cattāro tattha āgamuṃ,
875
Tesaṃ patte gahetvā so paṇasa miñjāhi pūriya
Pādāsi te apakkāmuṃ tato eko na pakkami,
876
Rajataṃ tassa dassetuṃ orohitvā tato hi so
Nisajjalenā sannamhi tā miñjā paribhuñjatha,
877
Sesā miñjā vāṇijopi bhuñjitvā yāvadatthakaṃ
Bhaṇḍikāya gahetvāna sesā thera padānugo,
878
Gantvāna theraṃ passitvā veyyāvaccamakāsica
So thero lena dvārena tassa maggaṃ amāpayī
879
Theraṃ vandiya so tena gacchanto lenamaddasa
Lenadvāramhi ṭhatvā taṃ rajatampi apassi so,
880
Sakaṭāni [a] ṭhapāpetvā sajjhupiṇḍaṃ tamādiya
Anurādhapurāgamma rañño dassesi vāṇijo,
881
Purato pacchime passe pañca yojana matthake
Uruvela paṭṭane muttā mahāmalaka mattiyo,
882
Pavālantarikā saddhiṃ samuddā thalamokkamuṃ
Kevaṭṭā tā samānetvā rañño santikamānayuṃ
883
Purato uttare passe sattayojana matthake
Keṭivāmika [b] gāmassa vāpiṃ pakkantakandare,
884
Jāyiṃsu vālukāpiṭṭhe cattāro uttamā maṇī
Nisata potappamāṇā ummāpuppha nibhā subhā,
885
Te disvāna maṇī luddo āgantvā rājasantikaṃ
Evarūpā maṇī diṭṭhā mayā iti nivedayi.
886
Iṭṭhakādīni ca tāni mahāpuñño mahīpati
Mahāthūpattha muppannā niti ñatvā pamodito.
--------------------------------------------------
[A] sakaṭesu-potthakesu, [b] peḷivāpika ma: vaṃse.

[SL Page 110] [\x 110/]
887
Yathānurūpaṃ sakkāraṃ tesaṃ katvā sumānaso
Te eva rakkhake katvā sabbāni āharāpayī.
888
Evaṃ samatte sambhāre vesākha puṇṇamāsiyaṃ
Patte vesākha nakkhatte mahāthūpattha mārabhi.
889
Hāretvāna tahiṃ gacche thūpaṭṭhāna makhānayi
Sattahatthe mahīpālo thirīkātumanekadhā.
890
Yodhehi āharāpetvā gulapāsānake tahiṃ
Kūṭehi paharāpetvā pāsāṇe cuṇṇite atha.
891
Cammāvanaddhapādehi mahāhatthīhi maddayī
Bhūmiyā thirabhāvatthaṃ atthānattha vicakkhaṇo
892
Ākāsagaṅgā patita ṭṭhāne satata tintake.
Mattikā sukhumā tattha samantā tiṃsa yojane
893
Navanīta mattikā tesaṃ sukhamattā pavuccati
Khīṇāsava sāmaṇerā mattikā āharuṃ tato.
894
Ābhataṃ sāmaṇerehi himavantā sugandhakaṃ
Santharāpesi bhūmindo eḷikantu tatopari.
895
Pāsāṇe santharāpesi eḷikāsanthatopari
Sabbattha mattikā kicce navanītavhaye ahu.
896
Nīyāsena kapitthassa santintena rasodakā
Aṭṭhaṅgulaṃ bahalato lohapaṭṭaṃ tato pari.
897
Manosilā tilatela madditāya tatoparī
Mahāthūpa patiṭṭhāna ṭṭhāne evaṃ hi kārayī.
898
Kāretvā parikammāni vippasannena cetasā
Āsāḷha sukkapakkhassa divasepi catuddase.
899
Kāretvā bhikkhusaṃghassa sannipāta midaṃ varaṃ
Mahācetiya atthāya bhadantā maṅgaliṭṭhakaṃ
900
Patiṭṭhapessaṃ sve ettha sabbo saṅgho sametu no
Buddhapūjāya yogena mahājana hitatthiko
901
Mahājano posathiko gaṇṭamālāni gaṇhiya
Mahāthūpa patiṭṭhānaṭṭhānaṃ yātu suve iti.
902
Cetiyaṭṭhāna bhūsāya amacceva niyojayi
Anekehi pakārehi te taṃ ṭhānamalaṅkaruṃ
[SL Page 111] [\x 111/]
903
Nagaraṃ sakalaññeva maggaṃ ceva idhāgataṃ
Anekehi pakārehi alaṅkārayi bhūpati.
905
Sabhāyañca catudvāre nagarassa ṭhapāpayi
Nahāpite nahāpate kappake ca bahū tathā.
906
Vatthāni gandhamālāca annāni madhurāni ca
Mahājanatthaṃ bhūmindo mahājanahito rato.
907
Paṭiyattāni etāni ādiyitvāna yathā ruci
Sabbe jānapadā ceva thūpaṭṭhāna mupāgamuṃ
908
Sumaṇḍitehi neketi ṭhānantara vidhānato
Ārakkhito amaccehi yathā ṭhānaṃ mahīpati.
909
Sumaṇḍitāhi nekehi devakañño pamāhi ca
Nāṭakitthihi paribbuḷho sumaṇḍita pasādito
910
Cattāḷīsa sahassehi posehi parivārito
Nānāturiya saṃghuṭṭho devarāja vilāsavā
911
Mahāthūpa patiṭṭhānaṃ ṭhānaṭhāna vicakkhaṇo
Sāyaṇheva upāgañchi nandayanto mahājane.
912
Aṭṭhuttara sahassaṃ so sāṭakāni ṭhapāpiya
Puṭabaddhāni majjhamhi catupasse tato pana.
913
Vatthāni rāsiṃkāresi anekāni mahīpati
Madhusappi guḷādiñca maṅgalatthaṃ ṭhapāpayī.
914
Tasmiṃ ṭhāne āgamiṃsu jambudīpe mahiddhikā
Nānādisāhi bhikkhavo pūjanatthaṃ asesato.
915
Laṅkādīpaṭṭhakā bhikkhū āgacchiṃsu asesato
Puthujjanādayo cāpi arahantāpi sabbaso.
916
Tasmā puthujjanānañca sotāpannā dinampica gaṇanāya paricchedo porāṇehi nabhāsito. 917
Samāgatānaṃ sabbesaṃ bhikkhūnaṃ taṃ samāgame
Sapaṭisambhidā eva vuttā channavuti koṭiyā.
918
Te mahācetiyaṭṭhānaṃ parivāretvā yathārahaṃ
Majjhe ṭhapetvā okāsaṃ rañño aṭṭhaṃsu bhikkhavo.
919
Pavisitvā tahiṃ rājā bhikkhusaṅghaṃ tathā ṭhitaṃ
Disvā pasanna cittena vanditvā haṭṭhamānaso.

[SL Page 112] [\x 112/]
920
Gandhamālāhi pūjetvā katvāna taṃ padakkhiṇaṃ
Majjhe puṇṇaghaṭaṭṭhānaṃ pavisitvā samaṅgalaṃ
921
Suvaṇṇagghī paṭimukkaṃ paribbhamana daṇḍakaṃ
Rajatena kataṃ suddhaṃ saddhāpīti balodayo.
922
Gāhayitvā amaccena paṇḍitena sujātinā
Abhimaṅgala bhūtena bhūtabhūti parāyano.
923
Mahantaṃ cetiyaṃ vaṭṭaṃ kāretuṃ katanicchaye
Bhūmāpayitumāraddho parikammita bhūmiyaṃ.
924
Siddhattho nāma nāmena mahāthero mahiddhiko
Tathā karontaṃ rājānaṃ dīghadassi nivārayī.
925
Evaṃ mahantaṃ thūpañca ayaṃ rājārabhissati
Thūpe aniṭṭhite yeva maraṇaṃ assa hessati.
926
Bhavissati mahanto ca thūpo duppaṭisaṅkharo
Iti so nāgataṃ passa mahantaṃ taṃ nivārayiṃ.
927
Saṅghassa ca anuññāya therasambhāvanāya ca
Mahantaṃ kattukāmopi gaṇhi therassa bhāsitaṃ.
928
Therassa upadesena tassa rājā akārayī
Majjhimaṃ cetiyāvaṭṭaṃ patiṭṭhāpetra miṭṭhikā
929
So vaṇṇa rajate ceva ghaṭe majjhe ṭhapāpayī
Aṭṭhaṭṭha aṭṭhitussāho parivāro yato pana.
930
Aṭṭhuttara sahassañca ṭhapāpesi nave ghaṭe
Aṭṭhuttara aṭṭhuttare vatthānantu sate pana
931
Iṭṭhikā pavarā aṭṭha ṭhapāpesi visuṃ visuṃ
Sammatena amaccena bhūsitena anekadhā.
932
Tato ekaṃ gāhayitvā nānāmaṅgala saṅkhate
Puratthima disābhāge paṭhamaṃ maṅgaliṭṭhikaṃ
933
Patiṭṭhāpesi sakkaccaṃ manuññe gandhakallale
Jātisumana pupphesu pūjitesu tahiṃ pana.
934
Ahosi paṭhavikampo sesā sattapi iṭṭhakā
Patiṭṭhāpesiṃ maccehi maṅgalānica kārayī.
935
Evaṃ āyāḷhamāsassa sukkapakkhamhi sammate
Uposathe paṇṇarase patiṭṭhāpesi iṭṭhakā

[SL Page 113] [\x 113/]
936
Cātuddase ṭhite tattha mahāthere anāsave
Vanditvā pūjayitvāna suppatītaka mānaso.
937
Pubbuttara disaṃ gantvā piyadassiṃ anāsavaṃ
Vanditvāna mahātheraṃ aṭṭhāsi tassa santike.
938
Maṅgalaṃ tattha vaḍḍhento tassa dhamma mabhāsi so
Therassa desanā tassa janassāhosi sātthikā.
939
Tecattāḷīsa sahassāni dhammā bhi samayā ahuṃ
Cattāḷīsa sahassāni sotāpannā ahuṃ tahiṃ.
940
Sahassaṃ sakadāgāmi anāgāmi ca tattakaṃ
Sahassaṃ yeva arahanto tatthā hesuṃ gihījanā
941
Aṭṭhārasa sahassāni bhikkhū bhikkhuṇiyo pana
Cuddaseva sahassāni arahatte patiṭṭhahuṃ.

Thūpāramhakathā.
--------
942
Vanditvāna mahārājā sabbaṃ saṅghaṃ nimantayi
Yāvacetiya niṭṭhānā bhikkhaṃ gaṇhatha me iti.
943
Saṅgho taṃ nādhivāsesi anupubbena so pana
Yācanto yāvasattāhaṃ alabhiṃ adhivāsanaṃ.
944
Alanthopaḍḍha bhikkhūhi te laddhā sumano so
Aṭṭhārasasu ṭhānesu thūpaṭṭhānasamantato.
945
Maṇḍapaṃ kārayitvāna mahādānaṃ pavattayī
Sattāhaṃ tattha saṅghassa tato saṃghaṃ visajjayī.
946
Tato bheriṃ carāpetvā iṭṭhakāvaḍḍhakī lahuṃ
Sannipātesi te āsuṃ pañcamatta satāni hi.
947
Kathaṃ karissasī te ko pucchito āha bhūpati
Paṃsusakaṭaṃ khepetvā patiṭṭhāpessāmi cetiyaṃti
948
Taṃ rājā patipāhesi tato upaḍḍupaḍḍhakaṃ
Vadantānaṃ nivāresi thirakāmo mahīpati
949
Atheko paṇḍito vyatto vaḍḍhakī āha bhupatiṃ
Udukkhale koṭṭayitvā ahaṃ suppehi mattikaṃ.
950
Piṃsāpayitvā tisade ekaṃ paṃsūna ammaṇaṃ
Khepayitvā niṭṭhapeyyaṃ cetiyaṃ sumanoramaṃ.

[SL Page 114] [\x 114/]
951
Itivuttetu aññāsi tiṇādīnettha nosiyā
Cetiyamhīti bhūmindo indatulya parakkamo
952
Kiṃ saṇṭhānaṃ cetiyaṃ taṃ karissasi tuvaṃ iti
Pucchitaṃ taṃ khaṇaññeva vissakammo tamāvisi.
953
Sovaṇṇapātiṃ toyassa pūrāpetvāna vaḍḍakī
Pāṇinā vārimādāya vāripiṭṭhiya māhani.
954
Phalikāgolasadisaṃ mahābubbula muṭṭhahi
Āhedisaṃ karissāmi tussitvānassa bhūpati.
955
Sahassaggha vatthayugaṃ tathālaṅkāra pādukā
Kahāpaṇāni dvādasa sahassāni padāpayi.
956
Iṭṭhakā āharāpessaṃ apīḷento kathaṃ nare
Iti rājā vicintesi rattiṃ ñatvāna taṃ marū.
957
Cetiyassa catudvāre āharitvāna iṭṭhakā
Rattiṃ rattiṃ ṭhapayiṃsu ekekāha pahonakā
958
Taṃ sutvā sumano rājā cetiya kammāmārabhi
Amūḷakaṃ hattha kammaṃ nakātabbanti ñāpayī.
959
Ekekasmiṃ dvārasmiṃ ṭhapāpayī kahāpaṇe
Soḷasa satasahassāni vatthāni subahūnica.
960
Vividhañca alaṅkāraṃ khajjabhojjaṃ sapānakaṃ
Gandhamāla guḷādiñca mukhavāsaka pañcakaṃ
961
Taṃ yathāruci gaṇhantu kammaṃ katvā yathāruci
Te tatheva apekkhitvā adaṃsu rājakammikā.
962
Mahāthūpe kayiramāne bhatiyā kammakārakā
Anekasatā sujanā cavantā sugatiṃ gatā
963
Cittappasāda mattena sugate gatimuttamā
Labbhatīti viditvāna thūpathūpaṃ kare buḍo.
964
Ettheva bhatiyā kammaṃ karitvā itthiyo duve
Tāvatiṃsamhi nibbattā mahāthūpamhi niṭṭhite.
965
Āvajjetvā pubbakammaṃ diṭṭhakammaphalā ubho
Gandhamālā ādiyitvā thūpaṃ pūjetu māgatā.
966
Gandhamālāhi pūjetvā cetiyaṃ abhivandisuṃ
Tasmiṃ khaṇe mahāgaṃgā [a] vāsi there mahāsivo.
----------------------------------------------------------
[A] bhātivaṃka ma: vaṃsa,

[SL Page 115] [\x 115/]
967
Rattibhāge mahāthūpaṃ vandissāmīti āgato
Taṃ disvāna mahāsatta paṇṇarukkha mupāgato.
968
Adassayitvā attānaṃ passi sampattimabbhutaṃ
Ṭhatvā tāsaṃ vandanāya pariyosāne apucchitā.
969
Bhāsito sakalo dīpo devo bhāsena vo idha
Kinnu kammaṃ karitvāna devalokaṃ ito gatā.
970
Mahāthūpe kataṃ kammaṃ tassa vyākāsi devatā
Evaṃ tathāgate tasmiṃ pasādehi mahamphalo
971
Pupphayānattayaṃ thūpe iṭṭhikāni citaṃ citaṃ
Samaṃ paṭhaviyā katvā iddhimantova sādayuṃ.
972
Navavāre citaṃ evaṃ sabbā osādayiṃsu te
Atha rājā bhikkhusaṅgha sannipāta makarayī.
973
Tatrā sītisahassāni sannipātamhi bhikkhavo
Rājā saṅghaṃ upāgamma pūjetvā abhivandiya
974
Iṭṭhakosīdane hetuṃ pucchi saṅgho viyākari
Ciraṭṭhitatthaṃ thūpassa iddhimantehi bhikkhuhi.
975
Kataṃ evaṃ mahārāja naidāni karissare
Aññathattaṃ akatvā tvaṃ mahāthūpaṃ samāpaya.
976
Taṃ sutvāttamano rājā thūpe kamma makārayi
Pupphayānesu dasasuiṭṭhikā dasakoṭiyo.
977
Bhikkhusaṃgho sāmaṇeraṃ uttaraṃ sumanampi ca
Cetiya dhātugabbhatthaṃ pāsāṇe medavaṇṇake,
978
Ārathāti yojesuṃ te gantvā uttaraṃ kuruṃ
Asītiratanāyāma vitthārera vibhāyure
979
Aṭṭhaṅgulāni bahale gaṇṭhipupphanibhe subhe
Cha medavaṇṇa pāsāṇe āhariṃsu khaṇe tato.
980
Pupphayānassa upari majjhe ekaṃ nipātiya
Catupassamhi caturo mañjusaṃ viya chādiya
981
Ekaṃ pidhānakatthāya disābhāge puratthime
Adassanaṃ karitvāte [a] ṭhapayiṃsu mahiddhikā.
----------------------------------------------
[D] āsanaṃ tārayitvāna-potthakesu.

[SL Page 116] [\x 116/]
982
Majjhamhi dhātugabbhassa tassa rājā akārayī
Ratanamayaṃ bodhirukkhaṃ sabbākāra manoramaṃ.
983
Aṭṭhārasarataniko khandho sākhassa pañca ca
Pavālamayamūlo so indanīle patiṭṭhito
984
Susuddha rajatakhandho maṇipattehi sobhito
Hemamaya paṇḍupatta phalo pavāla aṅkuro.
985
Aṭṭha maṅgalikā tassa khandho pupphalatā pica
Catuppadānaṃ pantīca haṃsapanti ca sobhanā.
986
Uddhaṃ cāru vitānante muttākiṅkini jālakaṃ
Suvaṇṇaghaṭa pantīca dāmānica tahiṃ tahiṃ.
987
Vitāna catukonamhi lambiṃsu muttadāmakā
Navasatasahassaggho ekeko āsi lambito
988
Ravindutārārūpāni nānāpadumakāni ca
Ratanehi katāneva vitāne appitānahuṃ
989
Aṭṭhuttarasahassāni vatthāni vividhāni ca
Mahagghanānāraṅgāni vitāne lambitā nahuṃ.
990
Bodhiṃ parikkhipitvāna nānāratana vedikā
Mahāmalaka muttā hi santhārotu tadantare
991
Nānā ratana pupphānaṃ catugandhudakassa ca
Puṇṇa puṇṇa ghaṭapanti bodhimūle katā nahuṃ
992
Bodhipācīna paññatte pallaṅke koṭi agghake
Sovaṇṇa buddhapaṭimaṃ nisīdāpayi bhāsuraṃ.
993
Sarīrāvayavā tassā paṭimāya yathārahaṃ
Nānāvaṇṇehi ratanehi katā surucirā ahuṃ.
994
Mahābrahmā ṭhito tattha rajatacchattadhārako
Vijayuttara saṅkhena sakko ca abhisekado
995
Vīṇāhattho pañcasikho kālanāgo sanāṭako
Sahassahattho māroca sahatthi saha dhītuhi [b]
996
Pācīnapallaṅkanibhā tīsu sesa disāsupi
Koṭi koṭi dhanagghāva pallaṅkā atthatā ahuṃ.
-------------------------------------------------
[B] sahakiṅkaro ma: vaṃse.

[SL Page 117] [\x 117/]
997
Bodhiṃ ussīsake katvā nānāratana maṇḍitaṃ
Koṭidhanagghakaṃ yeva paññattaṃ sayanaṃ ahu.
998
Sattasattāha ṭhānesu tattha tattha yathārahaṃ
Adhikāre akāresi brahmāyācana mevaca
999
Dhammacakkappavattiñca pabbajjampi yasādinaṃ
Bhaddavaggiyānaṃ pabbajjaṃ jaṭila damanampi ca.
1000
Bimbisārāgamañcāpi rājagahappavesanaṃ
Veluvanassa gahaṇaṃ asīti sāvake tathā,
1001
Kapiḷavatthu gamanañca tattheva ratanacaṅkamaṃ
Rāhulananda pabbajjaṃ gāhaṃjetavanassa ca
1002
Ambamūle pāṭihīraṃ tāvatiṃsamhi desanaṃ
Devorohana pāṭihīraṃ therapañhe samāgamaṃ,
1003
Mahāsamaya suttantā rāhulovāda meva ca
Mahāmaṅgala suttañca dhanapāla samāgamaṃ.
1004
Ālavakaṅguli mālañca apalāladamanampi ca
Pārāyanaka samitiṃ āyuvossajjanaṃ tathā.
1005
Sūkaramaddavaggāhaṃ siṅgivaṇṇayugassa ca
Pasannodaka pānañca parinibbāṇa mevaca.
1006
Devamanussa paridevaṃ therena pādavandanaṃ
Dahanaṃ agginibbāṇaṃ tattha sakkāra mevaca
1007
Dhātuvibhāgaṃ doṇena pāsādajanakāni ca
Yebhuyyena akāresi jātakāni sujātimā.
1008
Vessantara jātakantu vitthārena akārayi
Tusitā purato yāva bodhimaṇḍaṃ tathevaca.
1009
Catuddisaṃ te cattāro mahārājā ṭhitā ahuṃ
Tettiṃsa devaputto ca dvattiṃsā ca kumāriyo.
1010
Yakkhasenāpatī aṭṭha vīsatī ca tato pari
Añjaliṃ paggahā devā pupphapuṇṇaghaṭā tato:
1011
Naccakā devatā ceva turiya vādakadevatā
Adāsagāhakā devā pupphasākhadharā tathā.
1012
Padumaggāhakādevā aññe devāca nekadhā
Ratanagghiya pantīca dhammacakkāna mevaca,

[SL Page 118] [\x 118/]
1013
Khaggadharā devapanti devā pātidharā tato
Tesaṃ sīse pañcahatthā gandhatelassa pūritā,
1014
Dukūlavaṭṭikāpanti sadā pajjalitā ahu
Phalikagghicatukkaṇṇe ekeke ca mahāmaṇiṃ.
1015
Suvaṇṇamaṇimuttānaṃ rasayo vajirassa ca
Catukkaṇṇesu cattāro katāhesuṃ pabhassarā.
1016
Medavaṇṇaka pāsāṇa bhittiyaṃ eva ujjalā
Vijjutā appitā āsuṃ dhātugabbhehi bhūsitā.
1017
Rūpakānettha sabbāni dhātugabbhe manorame
Ghanakoṭṭima hemassa kārāpesi mahīpati
1018
Indagutto mahāthero chaḷabhiñño mahāmatī
Kammādhiṭṭhāyako ettha sabbaṃ saṃvidahī imaṃ.
1019
Sabbaṃ rājaddhiyā ettha devatānañca iddhiyā
Iddhiyā ariyānañca asambādhaṃ patiṭṭhitaṃ.

Thūpakaraṇa kathā.
--------
1020
Dhātugabbhamhi kammāni niṭṭhāpetvaṃ arindamo
Sannipātaṃ kārayitvā saṅghassa idamabravī,
1021
Dhātugabbhamhi kammāni mayā niṭṭhāpitāni ti
Suve dhātu nidhessāmi bhante jānātha dhātuyo
1022
Idaṃ vatvā mahārājā nagaraṃ pāvisī tato
Dhātu āharakaṃ bhikkhuṃ bhikkhusaṅgho vicintayī,
1023
Sonuttaraṃ nāmayatiṃ pūjā pariveṇa vāsikaṃ
Dhātābhihāra kammamhī chaḷabhiññaṃ niyojayī,
1024
Cārikaṃ caramānamhi nāthe lokahitāya hi
Nanduttaroti nāmena gaṅgātīramhi mānavo,
1025
Nimantetvā bhisambuddhaṃ sasaṅghaṃ so abhojayī
Satthā payāgapaṭṭhāne sasaṅgho nāvamāruhi,
1026
Tattha bhaddaji therotu chaḷabhiñño mahiddhiko
Jalapakkhalitaṭṭhānaṃ disvā bhikkhu idaṃ vadi,
1027
Mahāpanāda bhūtena mayā vuttho suvaṇṇayo
Pāsāde patito ettha pañcavīsati yojano.

[SL Page 119] [\x 119/]
1028
Taṃ pāpuṇitvā gaṅgāya jalaṃ pakkhalitaṃ idha
Bhikkhū asaddahantā te satthuno taṃ nivedayuṃ,
1029
Tato satthā viyākāsi bhaddajisseva bhikkhuno
Pubbakammābhibhāvatthaṃ imā gāthā abhāsayī,
1030
Patādo nāma so rājā yassa thūpo suvaṇṇayo
Tiriyaṃ soḷasubbedho uccamāhu sahassadhā.
1031
Sahassa khaṇḍasatakhaṇḍa dhajāsuṃ haritāmayā
Anaccuṃ tattha gandhabbā chasahassāni sattadhā.
1032
Evametaṃ tadā āsi yathā bhāsati bhaddaji.
Sakko ahaṃ tadā āsiṃ veyyāvaccakaro tava.
1033
Evaṃ vatvā mahāvīro sabbadassī idabravī
Tenahi tvaṃ vinodehi sabbesaṃ saṃsayaṃ iti
1034
Itivutte tu se thero uggantvāna nabhotalaṃ
Ñāpetuṃ brahmalokehi vasavattisamatthataṃ.
1035
Iddhiyā nabhamuggantvā sattatālasame ṭhito
Dussathūpaṃ brahmaloke ṭhapetvā vaḍḍhite kare.
1036
Idhānetvā dassayitvā janassa puna taṃ tahiṃ
Ṭhapayitvā yathāṭhāne iddhiyā gaṅgamāgato.
1037
Pādaṅguṭṭhena pāsādaṃ gahetvā thūpikāya so
Ussāpetvāna dassetvā janassa khipi taṃ tahiṃ.
1038
Nanduttaro mānavako disvā taṃ pāṭihāriyaṃ
Parāyattamahaṃ dhātuṃ pahū ānayituṃ siyā.
1039
Iti patthesi tenetaṃ saṅgho sonuttaraṃ yatiṃ
Tasmiṃ kamme niyojesi soḷasavassikaṃ api.
1040
Āharāmi kuto dhātuṃ itisaṅghe mapucchi so
Kathesi saṃgho therassa tassa tā dhātuyo iti.
1041
Parinibbāṇa mañcamhi nipanno lokanāyako
Dhātūhipi lokahitaṃ kātuṃ devinda mabravī.
1042
Devindaṭṭhasu deṇesu mama sarīradhātusu
Ekaṃ doṇaṃ rāmagāme koḷiyehica sakkataṃ.
1043
Nāgalokaṃ tato nītaṃ tato nāgehi sakkataṃ
Laṅkādīpe mahāthūpe nidhānāya bhavissati.

[SL Page 120] [\x 120/]
1044
Mahākassapa theropi dīghadassī mahāyati
Dhammāsoka narindena dhātuvitthāra kāraṇā.
1045
Rājagahassa sāmante rañño ajātasattunā
Kārāpento mahādhātu nidhānaṃ sādhusaṅkhataṃ.
1046
Sattadoṇāni dhātūnaṃ āharitvāna kārayī
Rāmagāmamhi doṇantu satthu cittaññunāggahī.
1047
Mahādhātu nidhānantaṃ dhammāsokopi bhūpati
Passitvā aṭṭhamaṃ doṇaṃ āṇāpetuṃ matiṃ akā.
1048
Mahāthūpe nidhānatthaṃ vihitaṃ tuṃ jineti ti
Dhammāsokaṃ nivāresi tattha khīṇāsavā yatī.
1049
Rāmagāmamhi thūpotu gaṅgātīre kato tato
Bhijji gaṃgāya oghena so tu dhātukaraṇḍako.
1050
Samuddaṃ pavisitvāna dvidhā bhinno jale tahiṃ
Nānāratana pīṭhamhi aṭṭhā raṃsisamākulo.
1051
Nāgā disvā karaṇḍaṃ taṃ kālanāgassa rājino
Mañjerika nāgabhavanaṃ upagamma nivedayuṃ.
1052
Dasakoṭi sahassehi gantvā nāgehi so tahiṃ
Dhātu tā abhipūjetvā netvāna bhavanaṃ sakaṃ.
1053
Sabbaratana mayaṃ thūpaṃ tassopari gharantathā
Māpetvā sahanāgehi sadā pūjeti sādaro.
1054
Ārakkhā mahatī tattha gantvā dhātu idhānaya
Suve dhātunidhānaṃ hi bhūmipālo karissati.
1055
Garukaṃ saṅghavacanaṃ sutvā sādhuti so pana
Gantabbakālaṃ pekkhanto pariveṇa magā sakaṃ.
1056
Bhavissati suve dhātu nidhānanti mahīpati
Cāresi nagare bheriṃ sabbakicca vidhāyakaṃ.
1057
Nagaraṃ sakalaṃ ceva idhā gāmiñca añjayaṃ
Alaṅkāriya sakkaccaṃ nāgare ca vibhūsayi.
1058
Sakko devānamindoca laṅkādīpa masesakaṃ
Āmantetvā vissakammaṃ alaṃkārayi nekadhā.
1059
Nagarassa catudvāre vatthabhattādikāni so
Mahājana pabodhatthaṃ ṭhapāpesi narādhipo.

[SL Page 121] [\x 121/]
1060
Uposathe paṇṇarase aparaṇhe sumānaso
Paṇḍito rājakiccesu sabbālaṅkāra maṇḍito.
1061
Sabbāhi nāṭakitthīhi yodhehi parivārito
Mahatāca janoghena hatthi assarathehi ca.
1062
Nānāvidha vibhūsehi sabbaso parivārito
Āruyha so rathavaraṃ suseta catusindhavaṃ.
1063
Bhūsitaṃ kuṇḍalaṃ hatthiṃ kāretvā purato subhaṃ
Suvaṇṇa caṅgoṭa dharo setacchattassa heṭṭhato.
1064
Aṭṭhuttara sahassāni nāgaranāriyo subhā
Suvaṇṇaghaṭa bhusāyo taṃ rataṃ parivārayuṃ.
1065
Nānāpupphasamuggāni tatheva daṇḍadīpikā
Tattakā tattakāyeva dhārayitvāna itthiyo.
1066
Aṭṭhuttara sahassāni dārakā samalaṅkatā
Gahetvā parivāresuṃ nānāvaṇṇaddhaje subhe.
1067
Nānāturiya ghosehi anekehi tahiṃ tahiṃ
Hatthassa rathasaddehi bhindanto viya bhūtalaṃ.
1068
Yanto mahāmeghavana uyyānaṃ so mahāyaso
Yantova nandanavanaṃ devarājā asobhatha.
1069
Rañño niggamanārambhe pure turiyarāvakaṃ
Pariveṇe nisissova sutvā sonuttaro yati.
1070
Nimmujjitvā paṭhaviyaṃ gantvāna nāgamandiraṃ
Nāgarājassa purato tattha pāturahū lahuṃ.
1071
Vuṭṭhāya abhivādetvā pallaṅke taṃ nivesiya
Sakkaritvāna nāgindo pucchi āgatadesakaṃ.
1072
Tasmiṃ vutte atho pucchi tassāgamana kāraṇaṃ
Vatvādhikāraṃ sabbaṃ so saṃghasandesa mabravi.
1073
Mahāthūpa nidhānatthaṃ buddhena vihitā idha
Tava atthagatā dhātu dehi tākira me tuvaṃ.
1074
Taṃ sutvā nāgarājā so atīva domanassito
Pahū ayaṃ hi samaṇo balakkārena gaṇhituṃ.
1075
Tasmā aññattha netabbā dhātuyo iti cintayī
Tatthaṭhitaṃ bhāgineyyaṃ ākāreṇa nivedayī.

[SL Page 122] [\x 122/]
1076
Nāmena so vasu datto [a] jānitvā tassa iṅgitā.
Gantvā taṃ cetiyagharaṃ giḷitvā taṃ karaṇḍakaṃ
1077
Sineru pādaṃ gantvāna kuṇḍalāvattako sayi
Tiyojaka sataṃ dīgho bhogo yojanamattato.
1078
Anekāni sahassāni māpitāni phaṇānitu
Dhūmāyati pajjalati sayitvā so mahiddhiko
1079
Anekāni sahassāni attanā sadise agī
Māpayitvā sayāpesi samantā parivārite.
1080
Bahū nāgāca devāca osariṃsu tahiṃ tadā
Yuddhaṃ ubhinnaṃ nāgānaṃ passissāma mayaṃ iti
1081
Mātulo bhāgineyyena haṭā tā dhātuyo iti
Ñatvā theraṃ tā dhātu natthi me santike iti.
1082
Ādito yeva so thero tāsaṃ dhātūna māgamaṃ
Mantvāna nāgarājantaṃ dehi dhātūti abravi.
1083
Atha ñatvā saññapetuṃ theraṃ so uragādhipo taṃ ādā cetiya gharaṃ gantvā taṃ tassa vaṇṇayī.
1084
Anekadhā anekehi ratanehi susaṅkhataṃ
Seṭṭhena cetiyagharaṃ passa bhikkhu sunimmalaṃ.
1085
Laṅkādīpamhi sakale sabbāni ratanāni ca
Sopānante ṭhapitamhi nāgghantaññesu kā kathā.
1086
Mahāsakkāra ṭhānamhā appasakkāra ṭhānataṃ
Dhātūnaṃ nayanaṃ nāma nayuttaṃ bhikkhu vo idaṃ.
1087
Saccābhisamayo nāga tumhakaṃ hi navijjati
Saccābhisamayaṭṭhānaṃ netuṃ sakkāhi dhātuyo.
1088
Dhātunidhāna majjeva sohi rājā karissati
Tasmā papañcaṃ akatvā lahuṃ me dehi dhātuyo
1089
Nāgo āha sace bhante tuvaṃ passasi dhātuyo
Gaṇhitvā yāhi taṃ thero tikkhattuṃ ca anāpayi.
1090
Sukhumataraṃ māpayitvā thero tattha ṭhitova so
Bhāgineyyassa vadane hatthaṃ pakkhipi tāvade.
---------------------------------------------
[A] vāsuladatto-ma: vaṃse.

[SL Page 123] [\x 123/]
1091
Dhātukaraṇḍa mādāya tiṭṭhanāgāti bhāsiya
Nimmujjitvā paṭhaviyaṃ pariveṇamhi uṭṭhahi.
1092
Nāgarājā tato bhikkhu amhehi vañcito iti
Dhātu ānayanatthāya bhāgineyyassa pāhiṇi.
1093
Bhāgineyyotu kucchimhi apassitvā karaṇḍakaṃ
Paridevamāno āgantvā mātulassa nivedayī.
1094
Tadā so nāgarājāpi vañcitamhā mayaṃ iti
Paridevi nāgā sabbepi parideviṃsu paṇḍitā.
1095
Bhikkhunāgassa vijaye tuṭṭhā devā samāgatā
Dhātuyo pūjayantāva teneva saha āgamuṃ.
1096
Parivemānā āgantvā nāgā saṅghassa santike
Bahudhā parideviṃsu dhātāharaṇa dukkhitā.
1097
Tesaṃ saṅgho nukampāya thokaṃ dhātumadāpayī
Tena te tuṭṭhā āgantvā pūjābhaṇḍāni āharuṃ.
1098
Sakko ratanapallaṅkaṃ suvaṇṇacaṅgoṭa mevaca
Ādāya sahadevehi taṃ ṭhānaṃ samupāgato.
1099
Therassa uggataṭṭhāne kārite vissakammunā
Patiṭṭhapetvā pallaṅkaṃ suddhe ratana maṇḍape.
1100
Dhātukaraṇḍamādāya tassa therassa hatthato
Caṅgoṭake ṭhapetvāna pallaṅkapavare vasī.
1101
Brahmā chattamadhāresī tusito vālavījaniṃ
Maṇitāla vaṇṭaṃ suyāmo sakko saṅkhaṃ tu sodakaṃ.
1102
Cattāroca mahārājā aṭṭhaṃsu khaggapāṇino
Samuggahatthā tettiṃsa devaputtā mahiddhikā.
1103
Pāricchattaka pupphehi pūjayantā tahiṃ gatā
Kumārikāca dvattiṃsa daṇḍadīpaka dhārikā.
1104
Palāpetvā duṭṭhayakkhe yakkhasenāpatī pana
Aṭṭhavīsati aṭṭhaṃsu ārakkhaṃ kurumānakā.
1105
Vīṇaṃ cāraya mānova aṭṭhā pañcasikho tahiṃ
Raṅgabhūmiṃ sajjayitvā timbaru turiya ghosavā.
1106
Anekā devaputtā ca sādhugītappayojakā
Mahākālo nāgarājā thutamāno anekadhā.

[SL Page 124] [\x 124/]
1107
Dibbaturiyāni vajjanti dibbasaṃgīti vattati
Dibbagandhādi vassāni vassāpentica devatā
1108
So indaguttattherotu mārassa paṭisedhako
Cakkavāla samaṃ katvā loha chatta madhārayi.
1109
Dhātūnaṃ parito ceva tattha tatthe va paṃcasu
Dhātunidhānesu sajjhāyaṃ kariṃsu khalu bhikkhavo.
1110
Tatthāgamā mahārājā pahaṭṭho duṭṭhagāmaṇī
Sīsenādāya ānīte caṅgoṭamhi suvaṇṇake.
1111
Ṭhapetvā dhātu caṅgoṭaṃ patiṭṭhāpiya āsane
Dhātuṃ pūjiya vanditvā ṭhito pañjaliko tahiṃ.
1112
Dibbacchattā dikānettha dibbagandhā dikāni ca
Passitvā dibbaturiyāni sadde sutvā ca khattiyo
1113
Apassitvā brahmadevaṃ tuṭṭho acchariyabbhuto
Dhātuṃ chattehi pūjesi laṅkā rajjebhi siñcayi.
1114
Dibbacchattaṃ mānusaṃ ca vimutticchatta mevaca
Saha caṅgoṭakeneva sīsenādāya khattiyo
1115
Iti ticchatta dhārissa lokanāthassa satthuno
Tikkhattumeva me rajjaṃ dammīti haṭṭhamānaso
1116
Tikkhattumeva dhātūnaṃ laṅkārajjamadāsi so
Pūjayanto dhātuyo tā devehi mānusehica.
1117
Sahacaṅgoṭa keheva sīsenādāya khattiyo
Bhikkhu saṅgha paribbuḷho katvā thūpaṃ padakkhiṇaṃ
1118
Pācīnato āruhitvā dhātugabbhamhi otari
Arahantā chanavati koṭiyo thūpa muttamaṃ.
1119
Samantā parivāretvā aṭṭhaṃsu katapañjalī
Otaritvā dhātugabbhaṃ mahagghe sayane subhe.
1120
Ṭhapessāmīti cintente pītipuṇṇe narissare
Sadhātu dhātu caṅgoṭo uggantvā tassa sīsato.
1121
Sattatālappamāṇamhi ākāsamhi ṭhito tato
Sayaṃ karaṇḍo vivari uggantvā dhātuyo tato.
1122
Buddhavesaṃ gahetvāna lakkhaṇa byañjanujjalaṃ
Gaṇḍambamūle buddho va yamakaṃ pāṭihāriyaṃ.

[SL Page 125] [\x 125/]
1123
Akaṃsu dharamānena sugatena adhiṭṭhitaṃ
Taṃ pāṭihāriyaṃ disvā pasanne kaggamānasā.
1124
Devā manussā arahattaṃ pattā dvādasa koṭiyo
Sesāphalattayaṃ pattā atītā gaṇanāpathaṃ.
1125
Hitvā ca buddhavesaṃ taṃ karaṇḍamhi patiṭṭhahuṃ
Tato oruyha caṅgoṭo rañño sīse patiṭṭhahi.
1126
Sahindaguttattherena nāṭakīhi ca so pana
Dhātugabbhaṃ pariharaṃ patvāna sayanaṃ subhaṃ.
1127
Caṅgoṭaṃ ratanapallaṅke ṭhapāpetvā jutindharo
Dhovitvāna puno hatthe gandhavāsita vārinā
1128
Catujātiya gandhena ubbaṭṭetvā sagāravo
Karaṇḍaṃ vivaritvāna tāgahetvāna dhātuyo
1129
Iti cintesi bhūmindo mahājana hitatthiko
Anākulā kehi cipi yadi hessanti dhātuyo.
1130
Janassa saraṇaṃ hutvā yadi ṭhassanti dhātuyo
Satthu nipannākārena parinibbāṇa mañcake.
1131
Nipajjantu supaññatte āsanamhī mahārahe
Iti cintiya so dhātu ṭhapesi sayanuttame.
1132
Tadākārā dhātuyoca sayiṃsu sayanuttame
Āsāḷha sukkapakkhassa paṇṇarasa uposathe.
1133
Uttarāsāḷha nakkhatte evaṃ dhātu patiṭṭhitā
Sahadhātu patiṭṭhānā akampittha mahāmahī.
1134
Pāṭihīrāni nekāni pavattiṃsu anekadhā
Rājā pasanno tā dhātu setacchattena pūjayī.
1135
Laṅkāya rajjaṃ sakalaṃ sattāhāni adāsi ca
Kāye ca sabbālaṅkāraṃ dhātu gabbhamhi pūjayī.
1136
Tathānāṭakiyo maccā parisā devatā'pi ca
Vattha guḷa ghatādīni datvā saṃghassa bhūpati.
1137
Bhikkhūhi gaṇasajjhāyaṃ kāretvā khila rattiyaṃ
Tato ca so mahārājā pure bheriṃ carāpayi.
1138
Vandantu pi ca sattāhaṃ sabbe puññatthikā janā
Indagutto mahāthero adhiṭṭhāsi mahiddhiko.

[SL Page 126] [\x 126/]
1139
Dhātuvanditu kāmā ye laṅkādīpamhi mānusā
Taṃ khaṇaṃ yeva āgantvā vandantu dhātuyo idha.
1140
Yathā sakasakagharaṃ tathevā diṭṭhitaṃ ahu
So mahā bhikkhu saṃghassa mahārājā mahāyaso
1141
Mahādānaṃ pavattetvā sattāhaṃ ca nirantaraṃ
Ācikkhi dhātugabbhamhi kiccaṃ niṭṭhāpitaṃ mayā
1142
Dhātugabbhapidhānantu saṅgho jānitu marahati
Saṃgho te dve sāmaṇere tasmiṃ kamme niyojayī.
1143
Pidahiṃsu dhātugabbhaṃ pāsāṇenāhaṭena te
Mālettha mā milāyantu gandhā sussantu mā ime.
1144
Mā nibbāyantu dīpā ca mā kiñcāpi vipajjatu
Medavaṇṇa chapāsāṇā sandhiyantu nirantarā.
1145
Iti khīṇāsavā tattha sabbametaṃ adhiṭṭhahuṃ
Āṇāpesi mahārājā yathāsatti mahājano
1146
Dhātunidhānakānettha karotūti hitatthiko
Mahādhātu nidhānassa piṭṭhimhi ca mahājano
Akā sahassa dhātūnaṃ nidhānāni yathā balaṃ.
1147
Pidahāpiya taṃ sabbaṃ rājā thūpaṃ samāpayi
Caturassacayaṃ tattha cetiyamhi samāpayi.
1148
Aniṭṭhite chattakamme sudhākammeca cetiye
Māraṇantika rogena rājā āsi gilānako.
1149
Tissaṃ pakkosayitvā so kaniṭṭhaṃ dīghavāpito
Thūpe aniṭṭhitaṃ kammaṃ niṭṭhāpehīti abravī.
1150
Bhātuno dubbalattā so tunnavāyehi kāriya
Kañcukaṃ suddhavatthehi tena chādiya cetiyaṃ.
1151
Cittakārehi kāresi vedikaṃ tattha sādhukaṃ
Pantiṃ puṇṇaghaṭānañca pañcaṅgulika pattikaṃ
1152
Naḷakārehi kāresi chattaṃ velumayaṃ tathā
Kharapattamaye canda suriye muddavedikaṃ.
1153
Lākhākuṅkumake hetaṃ cittayitvā sucittikaṃ rañño nivedayī thūpe kātabbaṃ niṭṭhitaṃ iti.

[SL Page 127] [\x 127/]
1154
Sivikāya nipajjitvā idhāgantvā mahīpati
Padakkhiṇaṃ karitvāna sivikāyeva cetiyaṃ.
1155
Vanditvā dakkhiṇa dvāre sayane bhūmisatthate
Sayitvā dakkhiṇa passena so mahāthūpa muttamaṃ.
1156
Sayitvā vāmapassena lohapāsāda muttamaṃ passanto sumano āsi bhikkhusaṅgha purakkhato 1157
Gelañña pucchanatthāya āgatātu tato tato
Channavatikoṭi bhikkhū tasmiṃ āsuṃ samāgame.
1158
Gaṇasajjhāya makaru vaggabandhena bhikkhavo
Theraputtābhayattheraṃ tatthādisvā mahīpati.
1159
Aṭṭhavīsa mahāyuddhaṃ yujjhanto aparājayaṃ
Yo so na paccudāvatto mahāyodho vasī mama.
1160
Maccuyuddhamhi sampatte disvā maññe parājayaṃ
Idāni so ca nopeti thero therasutābhayo.
1161
Iti cintesi so thero jānitvā tassa cintitaṃ
Karindanadiyā tīre vasaṃ pañjali pabbate.
1162
Pañca khīṇā savasata parivārena iddhiyā
Nabhāsāgamma rājānaṃ aṭṭhāsi parivāriya.
1163
Rājā disvā pasanno taṃ purato ca nisīdiya
Tumhe dasamahāyodhe gaṇhitvāna pure ahaṃ.
1164 Yujjhiṃ idāni eko ca maccunā yuddhamārabhiṃ maccusattuṃ parājetuṃ nasakkomīti āhaca.
1165
Āhathero mahārāja mābhāyi manujādhipa
Kilesa sattuṃ ajinitvā ajeyyo maccusattuko
1166
Sabbampi saṅkhāra gataṃ avassaṃ yeva bhijjati
Tasmā aniccā saṅkhārā dukkhā nattāti cintiya.
1167
Dutiye attabhāvepi dhammacchando mahāhi te
Upaṭṭhite devaloke hitvā dibbaṃ sukhaṃ tuvaṃ
1168
Idhāgamma bahuṃ puññaṃ akāsi ca anekadhā
Karaṇampeka rajjassa sāsanujjotanāya te.
1169
Mahāpuññampi yāvajja divasāva tayā kataṃ
Sabbamanussaramevaṃte sukhaṃ sajju bhavissati.
[SL Page 128] [\x 128/]
1170
Therassa vacanaṃ sutvā rājā attamano ahu
Avassayo dviyuddhamhi tuvaṃ me'si abhāsi taṃ.
1171
Tadā patā harāpetvā pahaṭṭho puññapotthakaṃ
Vāvetuṃ lekhakaṃ āha so taṃ vācesi potthakaṃ.
1172
Ekūna sata vihārā mahārājena kāritā
Ekūna vīsakoṭīhi vihāro marica vaṭṭica.
1173
Uttamo lohapāsādo tiṃsakoṭīhi kārito
Mahāthūpe anagghāni kāritā catuvīsati.
1174
Mahāthūpamhi sesāni kāritāni subuddhinā
Koṭisahassaṃ agghanti mahārājāti vācayī.
1175
Koḷambanāma malaye akkhakkhāyika chātake
Kuṇḍalāni mahagghāni duve datvāna gaṇhiya.
1176
Khīṇāsavānaṃ pañcannaṃ mahātherānamuttamo
Dinno pasanna cittena kaṅguambila piṇḍako
1177
Cuḷaṅganiya yuddhamhi parājitvā palāyatā
Kālaṃ ghosāpayitvāna āgatassa vihāyasā.
1178
Khīṇāsavassa yatino attāna manapekkhiya
Dinnaṃ saraka bhattanti vutte āha mahīpati.
1179
Vihāramaṅgasattāhe pāsādassa mahe tato
Thūpārambhana sattāhe tadā dhātu nidhānake.
1180
Catuddisassa ubhato saṅghassa mahato mayā
Mahārahaṃ mahādānaṃ asesampi pavattitaṃ.
1181
Mahāvisākha pūjañca catuvārama kārayiṃ
Dīpe saṅghassa dvikkhattuṃ ticīvaramadāpayiṃ.
1182
Satta satta dināneva dīparajjamahaṃ imaṃ
Pañcakkhattuṃ sāsanamhi adāsiṃ haṭṭhamānaso.
1183
Satataṃ dvādasaṭṭhāne sappinā suddhavaṭṭiyā
Dīpasahassaṃ jālesiṃ pūjento sugataṃ ahaṃ.
1184 Niccaṃ aṭṭhārasaṭṭhāne vejjehi vihitaṃ ahaṃ
Gilānabhattaṃ bhesajjaṃ gilānāna madāpayiṃ.
1185
Catuttāḷīsaṭhānamhi saṅkhataṃ madhupāyasaṃ
Tattakeyeva ṭhānesu telullopakameva ca

[SL Page 129] [\x 129/]
1186
Ghate pakke mahājāla pūve ṭhānamhi tattake
Tatheva sahabhattehi niccameva adāpayiṃ
1187
Uposatha divasesu māse māse ca aṭṭhasu
Laṅkādīpe vihāresu dīpatelamadāpayiṃ.
1188
Dhammadānaṃ mahantanti sutvā āmisadānato
Lohapāsādake heṭṭhā saṅghamajjhamhi āsane
1189
Osāressāmi saṅghassa maṅgalasutta miccahaṃ
Nisinno osārayituṃ nāsakkhiṃ saṅghagāravā.
1190
Tatoppabhuti laṅkāyaṃ vihāresu tahiṃ tahiṃ
Dhammakathaṃ kathāpesiṃ sakkaritvāna desake. 1191
Dhammakathikatherassa sappiphāṇita sakkharaṃ
Nāḷiṃ nāḷimadāpesiṃ dāpesiṃ caturaṅgulaṃ.
1192
Muṭṭhikaṃ yaṭṭhimadhukaṃ dāpesiṃ sāṭakadvayaṃ
Sabbaṃ pissariye dānaṃ name hāseti mānasaṃ.
1193
Jīvitaṃ anapekkhitvā duggatena satā mayā
Dinnaṃ dānadvayaṃ eva taṃ me hāseti mānasaṃ.
1194
Taṃ sutvā abhayo thero taṃ dānadvayameva so
Rañño cittappasādatthaṃ saṃvaṇṇesi anekadhā.
1195
Tesu pañcasu theresu kaṅguambila gāhako
Maliyadeva mahāthero sumana kūṭamhi pabbate.
1196
Navannaṃ bhikkhusatānaṃ datvā taṃ paribhuñjiso
Paṭhavīpālako dhammaguttattherotu tampana.
1197
Kalyāṇika vihāramhi bhikkhūnaṃ bhājayaṃ tato
Parasaṭṭhisaṅkhānaṃ [a] paribhogamakāsayaṃ.
1198
Talaṅgavāsiko dhamma dinnatthero piyaṅguko
Dīpe dasa sahassānaṃ datvāna paribhuñji taṃ.
1199
Maṅganavāsiko khudda tissatthero mahiddhiko
Kelāse saṭṭhisahassānaṃ datvāna paribhuñji taṃ.
1200
Mahāvyaggho ca thero taṃ okkanarādha [b] vihārake
Datvā satānaṃ sattannaṃ paribhoga makāsayaṃ.
1201
Sarakabhattaggāhītu thero piyaṅgudīpake
Dvādasabhikkhu sahassānaṃ datvāna paribhuñji taṃ.
---------------------------------------------------
[A] dasaddhasatasaṃkhānaṃ-ma: va: [b] okkāgana-ma: va:

[SL Page 130] [\x 130/]
1202
Iti vatvā bhayatthero rañño hāsesi mānasaṃ
Rājā cittaṃ pasādetvā taṃ theraṃ idamabravī.
1203
Catuvīsati vassānaṃ saṃghassa upakārako
Ayaṃ me hotu kāyopi saṃghassa upakārako.
1204
Mahāthūpadassanaṭṭhāne saṃghassa kammamālake
Sarīraṃ saṅghadāsassa tumhe jhāpetha me iti
1205
Kaṇiṭṭhaṃ āha bho tissa mahāthūpe aniṭṭhitaṃ
Niṭṭhāpehi tuvaṃ sabbaṃ kammaṃ sakkacca sādhukaṃ.
1206
Sāyaṃ pāto ca pupphāni mahāthūpamhi pūjaya
Tikkhattuṃ upahārañca mahāthūpassa kāraya.
1207
Paṭiyāditaṃ ca yaṃ vaṭṭaṃ mayā sugata sāsane
Sabbaṃ aparihāpetvā tāta vattaya taṃ tuvaṃ.
1208
Saṃghassa tāta kiccesu māpamādittha sabbadā
Iti taṃ anusāsitvā tuṇhī āsī mahīpati.
1209
Taṅkhaṇaṃ gaṇasajjhāyaṃ bhikkhusaṃgho akāsi ca.
Devatā cha ratheceva chahi devehi ānayuṃ.
1210
Yācuṃ visuṃ visuṃ devā rājānaṃ te rathe ṭhitā
Amhākaṃ devalokaṃ tvaṃ ehi rājamanoramaṃ.
1211
Rājā tesaṃ vaco sutvā yāvadhammaṃ suṇomahaṃ
Adhivāsetha tāvāti hatthākārena vārayī.
1212 Vāreti gaṇasajjhāya miti mantvāna bhikkhavo
Sajjhāyaṃ ṭhapayuṃ rājā pucchi taṃ ṭhānakāraṇaṃ.
1213
Āgamethāti saññāya dinnattā ti vadiṃsu te
Rājā netaṃ tathā bhante iti vatvāna taṃ vadi.
1214
Taṃ sutvāna janā keci bhīto maccubhayā ayaṃ
Vippalapatīti maññiṃsu tesaṃ kaṅkhāvinodanaṃ.
1215
Kāretuṃ abhayatthero rājānaṃ evamāha so
Jānāpetuṃ kathaṃ sakkā ānītā te rathā iti.
1216
Pupphadāmaṃ khipāpesi rājā nabhasi paṇḍito
Tānilaggāni lambiṃsu rathisāsu visuṃ visuṃ.
1217 Ākāse lambamānāni tāni disvā mahājano
Kaṅkhaṃ paṭivinodesi rājā theramabhāsi taṃ.

[SL Page 131] [\x 131/]
1218
Katamo devalokehi rammo bhante ti sobravī
Tusitānaṃ puraṃ rāja rammaṃ iti sataṃ mataṃ.
1219
Buddhabhāvāya samayaṃ olokento mahādayo
Metteyyo bodhisattopi vasate tusite pure.
1220
Therassa vacanaṃ sutvā mahārājā mahāmati
Olokento mahāthūpaṃ nipannova nimīlayi.
1221
Cavitvā taṃ khaṇaṃyeva tusitā āgate rathe.
Nibbattitvā ṭhito yeva dibbadeho adassatha.
1222
Katassa puññakammassa phalaṃ dassetu mattano
Mahājanassa dassento attānaṃ samalaṅkataṃ.
1223
Rathaṭṭho yeva tikkhattuṃ mahāthūpaṃ padakkhiṇaṃ
Katvāna thūpaṃ saṃghañca vanditvā tusitaṃ agā.
1224
Nāṭakiyo idhāgantvā makuṭaṃ yattha mocayuṃ
Makuṭamuttasālāhi ettha sālā katā ahu.
1225
Citake ṭhapite rañño sarīramhi mahājano
Yattha viraviṃsu tattha sālā tannāmikā ahu:
1226
Rañño sarīraṃ jhāpesuṃ yasmiṃ nissīma mālake
So evamālako ettha vuccate rājamālako.
1227
Duṭṭhagāmini rājā so saddho dānaguṇe rato
Mettayyassa bhagavato hessati aggasāvako.
1228
Rañño pitā pitā tassa mātā mātā bhavissati
Saddhātisso kaniṭṭhotu dutiyo hessati sāvako
1229
Sālirājakumāro yo tassa rañño suto tu so
Metteyyassa bhagavato putto yeva bhavissati.
1230
Itica vacana seṭṭhaṃ seṭṭhakhīṇāsavānaṃ
Avitatha thirabhūtaṃ bhutato saṃviditvā
Sugatacarita sabbaṃ sabbaso cintayitvā
Tusiti pavarasattaṃ bodhisattaṃ bhajantu.

Abhaya duṭṭhagāmaṇirañño tusita devaloka gamanakathā niṭṭhitā. ----------------------------------------

[SL Page 132] [\x 132/]
1231
Duṭṭhagāmaṇī raññotu rajje phitā janā ahu
Sālirājakumārotu tassāsi vissuto suto.
1232
Atīva dhañño so āsi puñña kammarato sadā
Atīva cārurūpāya satto caṇḍāliyā ahu.
1233
Asokamālādeviṃ taṃ sambuddhaṃ pubba jātiyā
Rūpenāti piyāyanto so rajjaṃ neva kāmayī.
1234
Kena sā cārurūpasi kena caṇḍālikā ahu
Kena asoka mālāti nāmaṃ assāsi sā pana.
1235
Atīte jambudīpamhi nibbute kassape jine
Bārāṇasiṃ aññatarā duggatitthi mahallikā.
1236
Saṃghassa ca dvi bhikkhūnaṃ bhattāni deti sādaraṃ
Ekasmiṃ divase tassā gharaṃ pageva āgate.
1237
Bhikkhū disvāna sā gantvā bhattaṃyāvatu sijjhati
Tāva āsanasālāyaṃ nisīdathāti abravi.
1238
Te tattha dhammaṃ desentā nisīdanti ca bhikkhavo
Mahallikā ca bhattādiṃ niṭṭhapetvā ca sabbaso.
1239
Dhītaraṃ pesayī amma bhikkhu ānehi tvaṃ iti
Sā gantvāna tadā sīghaṃ dhammaṃ sutvā nisīdiya.
1240
Sādhukāraṃ pavattentī yāvaniṭṭhāna māvasi
Dhammakathāya osāne tikkhattuṃ sādhukārakaṃ
1241
Datvāna sādarā tesaṃ vanditvāna idabravi
Kālo bhante samāyantu piṇḍatthamhaṃ gharaṃ iti.
1242
Tato thokaṃ nivattitvā bhadantā āgatā iti
Ārocesi tadā mātā paribhāsiya āha taṃ
1243
Caṇḍāli suciraṃ kālaṃ katthaṭṭhāne ṭhitā tuva
Bhattādi sītalā jātā velā āsannakā iti.
1244
Mātuyā vacanaṃ sutvā kuddhā dhītāpi āha taṃ
Kissa rosasi caṇḍāli dhammo me suṇito tahiṃ.
1245
Evaṃ dhammaṃ suṇantiṃ maṃ kimatthaṃ paribhāsayi
Dhītuyā vacanaṃ sutvā mātā dhītara mabravī
1246
Tenahi dānaṃ bhikkhūnaṃ parivesa tuvaṃ iti
Tato pasannā sumanā bhikkhusaṃghaṃ upaṭṭhahuṃ.

[SL Page 133] [\x 133/]
1247
Evaṃ tā yāvajīvampi katvāna kusalaṃ bahuṃ
Āyūnaṃ pariyosāne devalokaṃ gatā ubho.
1248
Tattha jīvita pariyantaṃ bhutvā sampattiyo pana
Tato cutā manussesu mātāhu uttame kule
1249
Dhītātu caṇḍālakule mahābhoge mahaddhane
Mātu caṇḍāla vādena ahu caṇḍālagāmake.
1250
Tato cutā devalokaṃ agamaṃsu yathicchitaṃ
Tato cutā manussesu yathāvuttesu jāyaruṃ.
1251
Itimānusa lokacutā tidivaṃ
Tidivā ca cutā naraloka mimaṃ
Anusaṃsaritā punadeva imaṃ
Tidivaṃ agamuṃ varadānaratā.
1252
Devalokā manussesu saṃsarantisu tāsu hi
Ekabuddhantare tīte ṭhitā sīhaladīpake.
1253
Mātucaṇḍālavācāya ahu caṇḍālagāmake
Jeṭṭhakadhītādānāsi devakaññū pamā subhā.
1254
Dhammaṃ sutvā sādhukāra dānena mukhato pana
Asokamālāvaṇṇābhā raṃsimālā nigacchati.
1255
Sugandho ca sadā cāti tenāhā sokamālinī
Ekadā kira sā puraṃ āgacchati tadāpana,
1256
Rājaputto'pi āyāto senāya parivārito
Rājaputtāgamaṃ ñatvā maggā okkamma sāpana.
1257
Bhītā nissāya pākāraṃ aṭṭhāsi taṅkhaṇe pana
Rājāpitaṃ padisvāna itthirūpanti cintiya.
1258
Amho pākāra passamhi itthirūpaṃ manoramaṃ
Kena taṃ kāritaṃ ettha devakaññūpamaṃ subhaṃ.
1259
Tato taṃ purisāvocuṃ netaṃ devitthi rūpakaṃ
Ekā kumārikā deva bhittiṃ nissāya tiṭṭhatīti.
1260
Kumārikāti sutvāna rattacittodamabravi
Antopuraṃ pavesetha bhariyā me bhavissati.
1261
Tassa taṃ vacanaṃ sutvā te gantvā purisā lahuṃ
Gehaṃ netvā nahāpetvā nānālaṅkāra maṇḍitaṃ.

[SL Page 134] [\x 134/]
1262
Kārāpetvā kumārassa purisā te nivedayuṃ
Tato rājakumāro taṃ katvā sakkāra muttamaṃ
1263
Aggamahesiṭṭhānamhi ṭhapetvā saha saṃvasi
Taṃ sutvāna mahārājā abhayo duṭṭhagāmanī.
1264
Vaṃsānurakkhako neso pabbājessāmi naṃ iti
Kodhābhibhūto hutvāna puttasantika māgami.
1265
Kumāro otaritvāna pitupādāni vandati
Tato rājā abhiruhi puttassa bhavanaṃ subhaṃ.
1266
Asokamālinī devī rañño pādāni dhovituṃ
Soṇṇa bhiṅkāra mādāya āgacchati tadāpana.
1267
Taṃ disvāva mahārājā sāratto āha vimbhito
Aho rūpavatī esā sabbalakkhaṇa maṇḍitā.
1268
Īdisaṃ itthiratanaṃ kathaṃ sakkā visajjituṃ
Evaṃ so cintayitvāna putte kopaṃ vinodiya
1269
Napassa'nti kulagottaṃ satto etassa jantuno
Tathāpi rajjasukhato esāhu uttamā iti
Ettakameva vatvāso mahārājā nivattayī.
1270
Tassa rañño suto āsī sālināmo kumārako
Mahiddhiko mahāpuñño sabbaṭṭhānesu pākaṭo.
1271
Yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito
Pannākārasahassāni ānayiṃsu sadevakā.
1272
Kena so sālināmāsi kena āsi mahiddhiko
Kena so sabbaṭhānesu pannākāre bahū labhi.
1273
Laṅkādīpamhi atīte anurādhapure vare
Eko upāsako āsi kammāra kammakovido.
1274
Saddho pasanno so āsi buddhādiratanattaye
Tadā eko gahapati khettasamhāra kāraṇā.
1275
Sālimaṃsādi bahūke paṇṇākāre samāniyi
Te disvāna vicintesi paṇḍito kusalatthiko.
1276
Etaṃ sabbaṃ sukhettamhi ropayitvā asesato
Paṇṇākāra sahassaṃ va labhissāmi asaṃsayanti.

[SL Page 135] [\x 135/]
1277
Tadā piyaṅgudīpamhā bhikkhū khīṇāsavā tahiṃ
Cattārova samāyanti piṇḍatthaṃ so tadā pana. 1278
Haṭṭhatuṭṭho pavattesi gahetvā tepi āniya
Pubbapaññatte gharamhi nisīdāpiya āsane.
1279
Bhojāpetvā paṇītena piṇḍapātena sabbathā
Parivāretvāna pūjetvā patthanaṃ akarī tadā
1280
Iminā pana me bhante puññakammena nāgate
Paṇṇākārasahassaṃ me pātuhotu bhavābhave.
1281
Gāme vā yadivā raññe jalevā yadivā thale
Yaṃ yaṃ icchāmi taṃ sabbaṃ khippameva samijjhatuti.
1282
Itivara paṇidhānaṃ patthayitvāna tamhā
Supurita paritoso so ca vitvāttabhāvā.
Narapatibhaya rañño gāmanivhassa gehe
Apagami varadātā deviyā kucchiyā ca
1283
Tasmiṃ kucchigate yeva paṇṇākāraṃ anappakaṃ
Tamhā tamhā padesamhā āhariṃsu ca deviyā.
1284
Dasamāse paripuṇṇe vijāyati tadāpi ca
Sampatta paṇṇākāraṃ taṃ devī eva vicārayi.
1285
Vuddhippatte kumāramhi kumārasseva ānayuṃ
Paṇṇākāresu sabbesu sālī bahutarā ahuṃ.
1286
Tena sālikumāroti nāmaṃ tassa kataṃ ahu
Vayappatto kumāro so ānetvā sokamāliniṃ.
1287
Aggamahesiṃ katvāna piyavāsaṃ vasī tadā
Dhaññapuñño rājaputto sālināmoti vissuto.
1288
Tato ca so rājaputto sakapuññaṃ vimaṃsitu
Kālasseva ca vuṭṭhāya katvā sarīra jagganaṃ
1289
Rattavatthaṃ nivāsetvā katvaññātaka vesakaṃ
Pacchimadvārā nikkhamma araññe ekako vasī.
1290
Tasmiṃ khaṇe devasaṃghā mantayitvāna ekato
Suvaṇṇamayaṃ rūpimayaṃ tambakaṃsamayampi ca.
1291
Bhājanaṃ sakaṭasatehi kumārassābhi hārayuṃ taṃ netvāna sakaṃ hegaṃ cintetvāna tatheva so.

[SL Page 136] [\x 136/]
1292
Uttaradvārā nikkhamma vane eko nisīdayī
Tasmiṃ khaṇe manussāpi sammantetvāna ekato.
1293
Suddhasugandhasālīnaṃ sakaṭehi ca pañcahi
Satehi paripūretvā kumārassābhi hārayuṃ
1294
Te sabbepi gahetvāna sakagehaṃ gato ahu
Punapi rājaputto so puññakammaṃ vimaṃsituṃ.
1295
Pācīnadvārā nikkhamma araññe ekako vasī
Tadā aññe manussāpi mantayitvāna ekato.
1296
Ghataṃ sugandhaṃ manāpaṃ sakaṭehi ca pañcahi
Satehi paripūretvā kumārassāhi hārayuṃ.
1297
Punapi rājaputto so sakapuññaṃ vimaṃsituṃ
Dakkhiṇadvārā nikkhamma araññe ekako vasī.
1298
Tadā aññe manussāpi madhupāṇita sakkaraṃ
Pañcasata sakaṭehi pūrayitvābhihārayuṃ.
1299
Rājaputto pi taṃ sabbaṃ āharitvā sakaṃ gharaṃ
Samantā nagaresveva mama puññaṃ va atthinu
1300
Udāhu duradesepi atthi natthīti cintayī
Sakapuññaṃ vimaṃsituṃ asokamāliniyā saha.
1301
Rathamāruyha nagarā nikkhamitvāna ekako
Gacchamāno rājaputto cetiyagiri santikaṃ
1302
Patvā vanantaraṃ yeva chamāyaṃ so nisīdiya
Asokamālinī devī avhāya etada bravī.
1303
Bhadde chāto ahaṃ dāni bhattamānehi tvaṃ iti
Tassa taṃ vacanaṃ sutvā devī taṃ etadabravī.
1304
Ayyaputta brahāraññe nimmanusse kuto pana
Bhattaṃ labhissa'nti tato taṃ deviṃ etadabravī.
1305
Imaṃ patodaṃ gaṇhitvā etaṃ pahara pādapaṃ
Paharitvāna taṃ bhattaṃ ānehīti vadāhi tvaṃ
1306
Taṃ gahetvāna sā devī tathā vatvāna pādapaṃ
Paharitena patodena taṃ rukkha devatāya hi
1305
Sarīramhi paharitamhi sā ca taṃ etadabravī
Kasmā maṃ pahari ayye kiṃ doso mama santike ti.

[SL Page 137] [\x 137/]
1308
Chāto ahu rājaputto tassa āṇāya taṃ iti
Itivuttetu sā āha sabbaṃ sampāditaṃ mayā.
1309
Idāneva harissāmi sabbaṃ bhattādikaṃ sayaṃ
Iti vatvāna sā tattha sesadevehi āniya
1310
Maṇḍapaṃ tattha māpetvā ghosāpetvā tahiṃ tahiṃ
Sabbaṃ bhattādikaṃ netvā bhojāpenti ca devatā
1311
Tasmiṃ khaṇe kumārassa parivārā bahūjanā
Aneka sahassā sampattā tepi tattha abhuñjisuṃ.
1312
Tadā so rājaputtopi cetiyagiri vāsinaṃ
Mahādānampi datvāna bhojāpetvā sakaṃ janaṃ.
1313
Sattarattindivaṃ yeva araññe vasati tato
Nivattitvāna nagaraṃ agamāsi mahāyaso.
1314
Tato so pituno daṭṭhuṃ gantvāna rājamandiraṃ
Vanditvāna mahārājaṃ nisīdi yuttamāsane
1315
Taṃ disvāna mahārājā evamāha mahīpati
Sāli tvaṃ mama raṭṭhamhi nippīḷitvā mahājane
1316
Bhuñjitvāna yathākāmaṃ kasmā idāni āgato
Itivutte tu so āha nāhaṃ nippīḷayaṃ janaṃ.
1317
Devatā maṃ samāgantvā tadāraññe upaṭṭhahuṃ
Bhattādiñca āharitvā bhojāpiṃsu ca devatā
1318
Tāhi ānītabhattehi datvā dānaṃ yadicchakaṃ
Sattarattindivaṃ tattha vasitvāna nivattayiṃ.
1319
Iti vutte mahārājā vīmaṃsītvā vijāniya
Mahāpuñño kumāroti tuṇhī āsi mahīpati.
1320
Tato paṭṭhāya so āsi mahāpuññoti vissuto
Tasmā pi so rājabhāvaṃ rājaputto na icchati.

Sālirājassa uppattikathā.
----------------
1321
Duṭṭhagāmaṇibhātā so saddhātisso tadaccaye
Rajjaṃ kāresābhisitto aṭṭhārasasamāsamo
1322
Chattakammaṃ sudhākammaṃ hatthipākārameva ca.
Mahāthūpassa kāresi so saddhātissa nāmako.

[SL Page 138] [\x 138/]
1323
Dīpena lohapāsādo uḍḍayahittha susaṅkhato
Kāresi lohapāsādaṃ so sattabhūmakaṃ puna.
1324
Navutisata sahassaggho pāsādo āsi so tadā
Dakkhiṇāgirivihāraṃ dhākaleṇañca [a] kārayī.
1325
Kulambika vihārañca [b] tadā pettaṅgavālikaṃ
Veccavavattikañceva [c] dumbalavāpi tissakaṃ
1326
Dīghavāpimhi kāresi vihāre yojane pica
Dīghavāpi vihārañca kāresi sahacetiyaṃ
1327
Nānāratana sañchannaṃ tattha kāresi cetiyaṃ
Sandhiyaṃ sandhiyaṃ tattha rathacakkappamāṇakaṃ.
1328
Sovaṇṇamālaṃ kāretvā laggāpesi manoramaṃ
Caturāsīti sahassānaṃ dhammakkhandhāna missaro
1329
Caturāsīti sahassāni pūjācāpi akārayī
Evamādini puññāni katvāna kusalatthiko
1330
Rahogato nisīditvā evaṃ cintesi so tadā
Anappakaṃ bahuṃ puññaṃ puññakkhette kataṃ mayā.
1331
Dānavatthu suvisuddhaṃ sambuddhena suvaṇṇitaṃ
Tasmā suddhaṃ dānavatthuṃ karissāmīti cintayī
Deviyā santikaṃ gantvā evamāhamahīpati.
1332
Khettūpamā arahanto dāyakā kassakūpamā
Bījūpamaṃ deyyadhammaṃ ito nibbattate phalaṃ.
1333
Icceva buddhaseṭṭhena vuttattānussaraṃ ahaṃ
Etesu dānavatthusu parisuddhaṃ nahotihi.
1334
Tasmā bhadde dānavatthuṃ pariyesissāmi bhaddakaṃ
Bhatiṃ katvā laddhabhaṇḍaṃ ānessaṃ tava santikaṃ.
1335 Tato ahañca tvaṃ vāpi dassāma dānamuttamaṃ
Iti vatvā mahārājā kālassevābhi nikkhami.
1336
Rattavatthaṃ nivāsetvā gahetvā dhaññalāvakaṃ
Mahāmaggamhi aṭṭhāsi pucchanto āgate jane
--------------------------------------------
[A] kallakallena-ma: va: [b] kulumbāla-ma: va: [c] velaṅgaviṭṭita-ma: va:

[SL Page 139] [\x 139/]
1337
Kassa dhaññaṃ lāvitabbaṃ lavissāmi ahaṃ iti.
Tadā eko gahapati khettasāmīpi āgato.
1338
Tassa taṃ vacanaṃ sutvā taṃ rājānaṃ idabravī
Mālāva abhirūposi hatthapādāca sobhanā.
1339
Nivatthavatthaṃ sukhumaṃ bhatiko nīdiso iti.
Tassa taṃ vacanaṃ sutvā mahārājā idabravī
1340
Amho evaṃ navattabbaṃ surūpaṃ kiṃ kathaṃ tayā
Surūpo vā durūpo vā dhanasseva ca kāraṇā. 1341
Bhatikammakaro eva tasmā dassehi dhaññakaṃ
Iti vuttetu so gantvā khettaṃ khettassa sāmiko.
1342
Dassetvāna tahiṃ sassaṃ lavitabbaṃ idabravī
Mā tāva lāvayī gaṇha imaṃ sassaṃ yathicchitaṃ.
1343
Yattakaṃ gahituṃ sakkā gaṇhāhi tattakaṃ iti
Tassa taṃ vacanaṃ sutvā mahārājā mahabbalo.
1344
Khettasāmike sayante lācayitvāna dhaññakaṃ
Atthaṃ gatamhi suriye attano tthāya lāvitaṃ.
1345
Mahantaṃ dhaññakalāpa dvayamādāya pakkami
Ānetvā taṃ sakagehaṃ ṭhapetvā devisantike
1346
Taṃ devīca sayaṃ cāpi maddetvāna sahatthato
Dvinālimattaṃ taṇḍulaṃ karitvāna susādhukaṃ.
1347
Avasesena khīrañca sappisakkara mevaca
Gāhāpetvā mahārājā bhattaṃ niṭṭhāpayī tato.
1348
Ekaṃ dāsiṃ pakkosetvā evamāha narādhipo
Khippameva vihāraṃ tvaṃ gantvāna sīghasopana
1349 Ānehi ekaṃ bhikkhunti taṃ sutvā sīghameva sā
Agamāsi vihārantaṃ tadāpiyaṅgu dīpake
1350
Tissanāmo mahāthero dibbāya sotadhātuyā
Sutvāna rañño vacanaṃ ekaṃ khīṇāsavaṃ yatiṃ
1351
Laṅkādīpaṃ ito gantvā sanasālāya motara
Otaritvā yathābuḍḍhaṃ tiṭṭhāhi tvaṃ tato pana
1352
Ṭhitikāya ca sampattaṃ rañño bhattaṃ paṭiggaha
Itivuttetu so thero abbhuggantvā nabhotalaṃ
[SL Page 140] [\x 140/]
1353
Laṅkādīpe otaritvā bhikkhunaṃ paṭipāṭiyā
Aṭṭhāsi taṅkhaṇeyeva sā dāsīpi nivedayī
1354
Bhante tumhesu sabbesu ekaṃ saṅghena sammataṃ
Bhikkhuṃ ānehi bhikkhatthaṃ iti rājā apesayī
1355
Iti vutte ca dāsiyā te bhikkhu ṭhitikāya tu
Sampattaṃ taṃ arahantaṃ nīyādiṃsu ca dāsiyā
1356
Tadā taṃ sā bhivanditvā nimantitvā nivattayi
Rañño nivedayī deva esa'yyo āgato iti.
1357
Taṃ sutvāna mahārājā sīghaṃ vuṭṭhāya āsanā
Paccuggantvāna taṃ theraṃ pattaṃ gaṇhiya sādaraṃ.
1358
Gharaṃ netvāna taṃ theraṃ nisīdāpiya āsane
Omuñcitvāna sāṭakaṃ attano ca nivāsanaṃ.
1359
Pattadhāraṃ karitvāna saddho pasannamānaso
Patte pakkhippa bhattampi sappikhīrādikampica
1360
Vatthena saha taṃ pattaṃ ānetvā therasantikaṃ
Mayā bhante akattabbaṃ bhatiṃ katvāna dukkaraṃ.
1361
Sampāditaṃ idaṃ bhattaṃ patigaṇhiya sādhukaṃ
Mayhaṃ tāvaca nibbāṇaṃ hitatthāya tuvaṃ kuru.
1362
Iti vatvā mahārājā pattaṃ bhattena pūritaṃ
Adāsi theropi tadā taṃ pattaṃ patigaṇhiya.
1363
Icchitaṃ patthitaṃ sabbaṃ sabbasova samijjhatu
Iti vatvāna gehamhā pattamādāya nikkhami.
1364
Rājā dūraṃ gamī therā tadā thero nabhattalaṃ
Abbhuggantvāna iddhiyā pakkhirājava ambare.
1365
Yāva rañño cakkhupathaṃ tāvagantvāna taṅkhaṇe
Piyaṅgudīpaṃ patvāna taṃ therassa adā siso
1366
Tadā ca so mahāthero bhojayitvāna tampana
Sahassa arahantānaṃ paribhogama kārayī.
1367
Tato sopi mahārājā disvā taṃ pāṭihāriyaṃ
Pītiyāva abhissanto udānampi pavattayī.
1368
Aho dānaṃ varadānaṃ arahante patiṭṭhitaṃ.
Tato paṭṭhāya so rājā saddhātissoti pākaṭo.

[SL Page 141] [\x 141/]

Bhatikamma karaṇa kathā.
------------
1369
Ekadāpica so rājā saddho tisso mahīpati
Anekabhikkhu sahassaṃ jānāpetvāna sādaro
1370
Dātabbayuttakaṃ dānaṃ taṃ datvāna idabravī
Bhante tumhesu sabbesu ekaṃ saṅghena sammataṃ.
1371
Bahussutaṃ mahāpaññaṃ bhikkhuṃ ovādituṃ mama
Uddisatūti taṃ sutvā bhikkhusaṅgho avoca taṃ.
1372
Mahārāja imamhātu catuyojanamatthake
Araññāvāsiko thero kuṇḍalatisso ti vissuto
1373
So thero taṃ ovadituṃ samattho iti abravi
Taṃ sutvāna mahārājā tato sīghaṃ nivattayī.
1374 Caturaṅginisenāya samantā parivārito
Puna divase nagaramhā nikkhamitvāna sīghaso
1375
Taṃ theraṃ dassanatthāya taṃ padesaṃ upāgami.
Tattha ṭhatvā mahārājā evaṃ cintesi so tadā.
1376
Parivārena gamanaṃ therassa santikaṃmpi ca
Nayuttaṃ ahamekova passissaṃ paṭhamaṃ iti.
1377
Cintitvevaṃ mahārājā padasā ekakova so
Therassa vasanaṭṭhānaṃ agamāsi mahīpatī.
1378
Taṃ ñatvāna mahāthero evaṃ cintesi so tadā
Raññā saha vissāse natthi mayhaṃ payojanaṃ.
1379
Attano taṃ vihārañca māpetvā nīcavatthukaṃ
Dvattiṃsākārakaṃ sabbaṃ likhanto yeva bhūmiyaṃ.
1380
Dvārañcāpi thaketvāna nisīdati ca taṅkhaṇe
Rājāpi santikaṃ yeva taṃvihārassupāgamī.
1381
Upagantvā tālacchiddā taṃ theraṃ so valokayi
Disvā therassa ākāraṃ evaṃ cintesi so tadā.
1382
Hatthakukkuccako eso sakammapasuto ca so
Mayhaṃ ovāda dānatthaṃ nānārūpo ayaṃ iti.
1383
Cintitvevaṃ mahārājā tato sīghaṃ nivattiya
Upekkhakova hutvāna nisīdi sakamandire.

[SL Page 142] [\x 142/]
1384
Tato tu cirakālena saṅghaṃ āyāciso pana
Saṅgho punapi taṃ theraṃ eso yevāti uddisi. 1385
Dutiyampi so mahārājā taṃ theraṃ upasaṅkami
Tadāpi so mahāthero kuṇḍalatissa nāmako.
1386
Rañño ovādadānatthaṃ rañño gehaṃ gatena me
Kiṃ payojana miccevaṃ cintayitvā mahāmatī.
1387
Dutiyampi tathākāsi mahāthero mahiddhiko
Tato ca so mahārājā dutiyampi nivattayī.
1388
Majjhattakova hutvāna nisīdi sakamandire
Therassa guṇadesampi nakathesi mahīpati
1389
Tato tu cirakālena mahātherassa tassatu
Rogo uppajji sothero oloketvāna jīvitaṃ.
1390
Sakaṃ āyukkhayaṃ ñatvā evaṃ cintesi so tadā
Eso saddhātisso mayhaṃ ajānitvā guṇampana.
1391
Katvāna aññathattaṃ so katvā dosāna cintanaṃ
Nirayaṃ vāadhigaccheyya tasmā raññopi kāraṇā
1392
Adhiṭṭhānampi katvāna pahāya tampi kāraṇaṃ
Nibbāyissāmahaṃ evaṃ cintayitvā adhiṭṭhahi.
1393 Mayhaṃ nibbāṇa kālamhi jhāpanatthāya maṃ janā
Kūṭāgāre ṭhapetvāna pūjākāraṃ karissare.
1394
Tadā mayhaṃ sarīrampi tesaṃ hatthā vimucciya
Kūṭāgārena sahitaṃ abbhuggantvā nabhattalaṃ.
1395
Nabhasā rājagehaṃva gantvā raññā bhivandite
Nivattitvā tampadesā gantvāna nabhasā lahuṃ.
1396
Mahābyagghavhatherassa sahāyasseva santikaṃ
Mahājana parivāre tiṭṭhatu ambare tadā.
1397
Tadā silāmayo thūpo ṭhānato apagacchatu
Tato sahāyattherassa kūṭāgārena so pana
1398
Ākāseva nivattitvā citakamhi patiṭṭhatu.
Tato thūpe sakaṭṭhāne pakatiyā yeva tiṭṭhatū ti
1399
Evaṃ katvā adhiṭṭhānaṃ nibbuto so mahiddhiko
Tato tato janāsabbe samāgamma samantato.

[SL Page 143] [\x 143/]
1400
Tassa sarīraṃ pūjentā sakkarontā ca sādhukaṃ
Mañchusāyaṃ pakkhipitvā [a] kūṭāgāre ṭhapāpiya.
1401
Mahatā parihārena nayiṃsu citakantikaṃ
Sampatto citakāsannaṃ kūṭāgāro patiṭṭhahi
1402
Nasakkonteva cāletuṃ sabbe janā samāgatā
Tato taṃ nikkhamitvāna aṭṭhaṃsu te mahājanā.
1403
Tesaṃtu hatthato mutto kūṭāgāro tadāpana
Abbhuggantvāna ākāsaṃ gantvāna nabhasā tato.
1404
Rājagehassa purato patiṭṭhāsi nabhattale
Tato ca so mahārājā saddhātisso ti nāmako
1405
Nikkhamitvā sakā gehā orodhaparivārito
Vanditvā pūjayitvāna idaṃ vacanamabravī.
1406
Bhante tayi jīvamāne nākāsi karuṇaṃ mama
Aññathattaṃ mamaṃ katvā vijjamānattano guṇaṃ
1407
Paṭicchādesi sakalaṃ idāni yeva pākaṭaṃ
Tasmā bhante nibbutamhi karuṇā tayi sabbadā.
1408
Mayi atthīti maññāmi āgatasseva kāraṇā
Evaṃ vatvā mahārājā roditvāna tato paraṃ.
1409
Sabbaṃ dosaṃ khamāpetvā bhante yāthāti abravī
Tadā sopi nivattitvā ākāseneva sīghaso
1410
Mahābyagghiya therassa vasanaṭṭhāna māgamā
Rājāpi taṃ anubandhaṃ pacchato eva āgato.
1411
Tadā so byagghatherotu lohapāsādanāmake
Pāsāde bhikkhusaṅghassa dhammaṃ vāceti taṅkhaṇe.
1412
Kūṭāgāro nātidure ākāseva ṭhito ahu
Tadā silāmayo thūpo ahu antaravāsito.
1413
Tadā so byagghatheropi sutvā saddaṃ mahantakaṃ
Kimho eso mahāghoso kuto so āgato idha.
1414
Iti vuttetu taṃ theraṃ bhikkhu ārocayiṃsu te
Bhante tumhaṃ sahāyotu kuṇḍala tisso ti vissuto
1415
Thero so nibbuto santo tavasantikamāgato
Etasmiṃ kho mahati ghose mahārājāpi āgato
------------------------------------------------
[A] mañjuse pakkhipitvāna-potthakesu.

[SL Page 144] [\x 144/]
1416
Etantu kāraṇaṃ bhante jānitabbaṃ tayā iti
Tesaṃ taṃ vacanaṃ sutvā mahāthero mahiddhiko.
1417
Labhitvā dhammasaṃvegaṃ evaṃ cintesi so tadā
Eso thero atītepi idāni ceva me saha.
1418
Daḷhamitto ahu soti idāni pari nibbuto
Mayhaṃtu āyusaṃkhāro kīdisoti vipassiya
1419
Imasmiṃ divase yeva āyu khīyīti addasa
Sakkārantu labhissāmi nissāya kata puññake.
1420
Itivatvā khamāpetvā tato ntevāsike tahiṃ
Adiṭṭhānaṃ karitvāna abbhuggantvā nabhattalaṃ.
1421
Kūṭāgāraṃ pavisitvā nibbuto so mahiddhiko
Tato dvinnampi therānaṃ nivattitvāna dvepica.
1422
Kūṭāgārā citakesu patiṭṭhahiṃsu tāvade
Tato samuṭṭhahitvāna aggikkhandhā samantato.
1423
Jhāpesuṃ atha nissesaṃ sesiṃsu dhātumattakaṃ
Etaṃ acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ.
1424
Sabbe devā manussā ca ye tatthāsuṃ samāgatā
Sabbe te parideviṃsu kāruññaṃ vilapiṃsu ca.
1425
Tato te pūjayitvāna sakaṭṭhānaṃ nivattayuṃ
Etesu dvīsu theresu kuṇḍalatissa nāmako.
1426
Mahāthero atītamhi jambudīpassa issaro
Asoko dhammarājāsi ratanattaya gāravo.
1427
Byagghatthero mahānāmo tassa sahāyako ahu
Ete dvepi mahārājā laṅkāyaṃ parinibbutā
Etaṃ sīhalavatthumhi āgatattā mayā bhataṃ.

Ovādayācana kathā
1428
Tato paṭṭhāya so rājā saddhātisso ti nāmako
Bhikkhusaṅghe atirato saddho āsi pasannako.
1429
Bhikkhusaṅghe mahādānaṃ datvāna so mahīpati
Aṭṭhāraseva vassāni rajjaṃ kāresi sotadā.
1430
Evaṃ puññāni katvāna mahantāni mahīpati
Kāyassa bhedā devesu tusitesū papajjatha.
[SL Page 145] [\x 145/]
1431
Ito paresaṃ rājūnaṃ vaṃsassa kathanenatu
Visesassa abhāvena yaṃca vitthāritaṃ na ca
1432
Taṃ vaṃsaṃ icchamānena vitthārena vijānituṃ
Mahāvaṃsāva taṃ sabbaṃ gahetabbaṃ hi viññunā
1433
Vaṃsaṃ tu brāhmaṇādīnaṃ visesassa abhāvato
Tattha vitthārabhītā ca mayā vitthāritaṃ naca.
1434
Ito aññesu dīpesu tīsu uttaradīpake
Manussā tattha jāyantī amamā apariggahā.
1435
Nate bījaṃ pavapanti napinīyanti naṅgalā
Akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā.
1436
Tuṇḍikīre pacitvāna tato bhuñjanti bhojanaṃ
Anicchamānā pacituṃ kapparukkhāva bhuñjare.
1437
Kapparukkheva taṃ sabbaṃ suvaṇṇādi pasādhanaṃ
Bhattaṃ senāsanañceva vatthālaṅkāra kampica.
1438
Sabbupakaraṇañcāpi kapparukkhāva labbhare
Sattāhi tāva etesaṃ kīḷākāmaratī ahu.
1439
Ayaṃ itthi me bhariyā ayaṃ ca duhitā mama
Ayaṃ me itthi mātāti purisāpi nañāyare
1440
Itthi api najānanti ayaṃ me sāmiko iti
Ayaṃ putto me puriso ayaṃ pitā mamātivā.
1441
Aññamaññaṃ najānanti tasmā me amamā siyuṃ.
Gabbhaṃ dhārenti ye cāpi vijāyitvāva gacchare
1442
Dārakānaṃva puññena khīraṃ aṅguliyā ahu
Itthiyo pica passanti pivāpetvā va gacchare
1443
Te kumārāpi uṭṭhāya pakkamanti yathāruci
Yadā putto rattacitto ajānitvāna mātaraṃ
1444
Parāmasati tadāmātu thānā khīraṃ nigacchati
Tato mātā asammosā ratibhāvamatikkame.
1445
Pitādayo pi sabbe te dhītādīsu narajjare
Sabhāvena pañcasīle sadā honti patiṭṭhitā
Cavantā pica sabbe te sugatiṃ upapajjare.
1446
Vassānaṃ sahassaṃ āyu tesaṃ bhavanti sabbadā
Pubbavidehe sattasataṃ goyāne satapañcakaṃ.

[SL Page 146] [\x 146/]
1447
Jambudīpe aniyamaṃ kadāci dasavassakaṃ
Kadācipi asaṅkhayya vassaṃ āyuṃ vijāniyaṃ
1448
Iti ca manujaseṭṭhe seṭṭha vaṃsānuyāte
Sucaritabala bhūte bhūtato saṃviditvā
Atulakusala seṭṭhaṃ seṭṭhadaṃ sañcayantā
Atulamamatamaggaṃ maggayantā bhavantu.
1449
Laddhāna dullabhatarañca manussayoniṃ
Mokkhākaraṃ sugatasāsana mīdisañca
Sutvāna āsava harekahitañca dhammaṃ
Ko paññavā hi nipuṇaṃ nabhajeyya dhammaṃ

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre manussagatiniddeso nāma
Pañcamo paricchedo.
--------------
1 Athāparaṃ pavakkhāmi devatānaṃ gatimpi ca
Munivuttānusārena yathāsambhavato kathaṃ.
2 Kāmaguṇehi pañcahi jhānābhiññādikehi ca
Yasmā dibbanti kīḷanti tasmā devāti sammatā.
3 Devoti nāmasāmaññā sabbo ekavidho bhave
Bhummā bhummādibhedena devotu duvidho bhave.
4 Sammutidevopapatti visuddhadeva bhedato
Tividho hoti devoyaṃ tesu sammuti ādisu.
5 Rājā devī pabhūtayo sammutidevatā narā
Devabrahmādi sabbe te devāsuṃ upapattikā
6 Cha kāmāvacarā devā brahmā soḷasarūpino
Arūpinopi cattāro iti te tividhā siyuṃ.
7 Cātummahārājikā ca tāvatiṃsā ca yāmakā
Tusitā nimmāṇaratī devāca vasavattino.
8 Ime cha kāmāvacarā tesvādi dukabhūmikā
Paṭhavinissitā thala samuddaṭṭhā kāsaṭṭhakā.
9 Yāva cakkavālasīlā tāvatiṭṭhanti devatā
Tatopari sabbadevā ākāsaṭṭhāva honti te

[SL Page 147] [\x 147/]
10
Cattāroca mahārājā sakko devasuyāmako
Santusito suyāmoca vasavatticime kamā
11
Rājāno chasu devesu ādhipaccaṃ karonti te
Dvīsupi devalokesu sakko āsi mahissaro
12
Tasseva puññatejena vimāno āsi sobhano
Sahassa yojanubbedho vejayantoti nāmako.
13
Uppajjati sabhāvāpi sattasatikayojanā
Sudhammānāma uppajji vejayanto rathopica.
14
Diyaḍḍhayojana sato hatthi erāvaṇo pica
Dasasahassakaṃ ceva yojanānaṃ pamāṇato
15
Sattaratanapākāra parikkhittaṃ puraṃ ahu
Yāmādi devalokepi devarājūna muttamaṃ.
16
Yāmavhayaka nagarañca yānavanādikampi ca
Sabbaṃ asesaṃ hoteva visesassa abhāvato
Ganthavitthāra bhītena mayā vitthāritaṃ naca
17
Devalokese devānaṃ sampattina mahantataṃ
Konāma kathituṃ sakkā lokanāthaṃ vināparo.
18
Evaṃ mahantaṃ sampattiṃ katvāna kusalaṃ bahuṃ
Labhatītica ñatvāna sabbaṃ puññaṃ kare budho
19
Aṭṭhakkhaṇa vinimmuttaṃ khaṇaṃ paramadullabhaṃ
Upaladdhena kattabbaṃ puññaṃ paññavatā sadā
20
Tayo apāyā āruppā saññaṃ paccantimampica
Pañcindriyānaṃ vekallaṃ micchādiṭṭhica dāruṇā.
21
Apātubhāvo buddhassa saddhammāmata dāyino
Aṭṭhakkhaṇā asamayā iti ete pakāsitā
22
Kārente kammakaraṇaṃ niraye atidāruṇaṃ
Bhayānakaṃ bhave satto kathaṃ puññaṃ karissati
23
Saddhamma saññārahite sadā ubbigga jīvite
Tiracchāna bhave satto kathaṃ puññaṃ karissati
24
Gantvāna pettivisayaṃ santāsa pariposito
Khuppipāsā parissanto kathaṃ puññaṃ karissatī.

[SL Page 148] [\x 148/]
Sattalokaniddeso.
25
Accantā dhammabahule muninda suta vajjite
Paccanta visaye jāto kathaṃ puññaṃ karissati.
26
Jaḷo mūgādiko vāpi vipākāvaraṇe ṭhito
Gahaṇo pāyarahito kathaṃ puññaṃ karissati
27
Pakkhanto pāpikaṃ diṭṭhiṃ tabbathā anivattiyaṃ
Saṃsārakhāṇu bhūtesu kathaṃ puññaṃ karissati.
28
Buddhādicce anudite suddhimaggāva bhāsake
Mohandhakāre vattanto kathaṃ puññaṃ karissati.
29
Yaṃ bhavanāmayaṃ puññaṃ saddhābhisamayāvahaṃ
Tassa nokāsa bhāvena ete akkhaṇa sammatā.
30
Aṭṭhakkhaṇa vinimmutto khaṇo parama dullabho
Taṃ laddhā ko pamajjeyya sabbasampatti sādhakaṃ
31
Avekallaṃ manussattaṃ buddhādiccābhi maṇḍitaṃ
Sudullabhataraṃhi khaṇo nibbāṇa suddhiyā.
32
Hotu dukkarato ceva sāratoca mahagghato
Mahāsāraṃva ratanaṃ manussattaṃ sudullabhaṃ
33
Manussattassa hetūhi puññaṃ taṃ atidukkaraṃ
Lokehi puññakāmānaṃ mandatā tassa sādhikā
34
Puññassa dukkarattañca apuññasukarattanaṃ
Gharaṃ katvāna dānena dahanenaca vediyaṃ
35
Pāpe anādarenāpi satataṃ vattate mano
Puññe accādarenāpi nadiyā sādhitabbakaṃ.
36
Yathā dissanti sampuṇṇā apuññaphala bhūmiyo
Tathā puṇṇā nadissanti puññānaṃ phalabhūmiyo.
37
Kipillikānaṃ puñjo hi bilā ekā viniggato
Kinnu so nātiricceyya manusse jabbudīpake
38
Puññassa dukkarattā va manussattaṃ sudullabhaṃ bījābhāve phalābhavo alaṃ taṃ paribhāvituṃ
39
Yaṃ yamhi sammataṃ loke tattha taṃ sārasaññitaṃ
Tato sāraṃ manussattaṃ sādhusammata bhāvato.
40
Uḷāraphaladaṃ kammaṃ nibbāṇāvahameva ca
Idha ijjhati sabbanti ñeyyā ettha mahagghatā

[SL Page 149] [\x 149/]
41
Eva mādīhi hetūhi manussattaṃ sudullabhaṃ
Tassālābhetu saggādi sampatticāpi dullabhā.
42
Accantalāmakāyāpi attatthapaṭipattiyā
Labbhanīyaṃ manussattaṃ yadi evaṃ sudullabhaṃ.
43
Atho accantaseṭṭhāya parattha paṭipattiyā
Dukkarattassa upamā tilokepi navijjati.
44
Puttassa dukkhaṃ katvāpi loke attasukhatthike
Paratthaṃ paṭipajjanto kohi nāma bhavissati.
45
Asanthussa lokassa saraṇanti ayācito
Akataññussa duṭṭhassa ko siyā bhāravāhako
46
Narakaṅgāramajjhamhi ṭhapetvā sītalaṃ jalaṃ
Kociraṃ anurakkheyya sītibhāvaṃ aniddhimā.
47
Tatheva sattadosaggi sampaditte bhavāvaṭe
Karuṇā sītalībhāvaṃ pālayissati ko ciraṃ.
48
Parinubhaviyaṃ dukkhaṃ sabbaṃ attani ropituṃ
Yesaṃ niccaṃ avicchinno vimokkhanto manoratho
49
Rajjadānocitatayā buddharajjamasaṅkamaṃ
Ada dantā ciraṃ ṭhātuṃ lajjitā vābhinibbutā.
50
Ye paratthacarā loke vīrā sāraguṇākarā
Dukkarattaṃ hi viññātā ko tesaṃ paṭipattiyā
51
Avīcīva nirassādaṃ lokaṃ ñatvā dukhadditaṃ
Kevalaṃ parasattatthaṃ ko samatthovagāhituṃ
52
Yesaṃ nettādi dānesu pasannaruhirassa ca
Samānabhāvaṃ nopenti caturopi mahaṇṇavā.
53
Tesaṃ puññekadesampi saddhātā hi sudullabho
Kātuṃ tassādaraṃ katvā kohi nāma bhavissati.
54
Evaṃ sudullabhattāva paratthapaṭipattiyā
Buddhādiccodayo cāpi mato accanta dullabho
55
Buddhādicce anudite maggaṃ nibbāṇasādhakaṃ
Brahmindacandādiccāpi nasakkonti vibhāvituṃ.
56
Yathāṭṭhānasabhāvāya garubhāvena leḍḍuyā
Uddhaṃ khepena ākāse ṭhānaṃ atiparittakaṃ.

[SL Page 150] [\x 150/]
57
Desena sīdāpentassa tathevā pāya bhūmiyaṃ
Atīva bahukaṃ ṭhānaṃ mandaṃ sugatiyaṃ mataṃ.
58
Ekapuggalasuttena kāṇakacchupamena ca
Ubhinnaṃ dullabhattaṃ hi veditabbaṃ vijānatā.
59
Ubhayesaṃ samāyogo khaṇo accanta dullabho
Attadatthaparo viññū navirodheyya taṃ khaṇaṃ
60
Khaṇassa dullabhattāva buddhaputtā atanditā
Kāmaṃ taco nahārūca aṭṭhīca avasussatu
61
Adisvā accutaṃ santaṃ padaṃ sambuddhadesitaṃ
Natāva pallaṅkamimaṃ bhindissāmi kathañcana
62
Iti sabbādarenāpi bhāvetvā maggamuttamaṃ
Khaṇabhaṅgabhayātīta pattā parama nibbutiṃ.
63
Tesaṃ paramavīrānaṃ ussāhova acintiyo
Kiṃ na dīpeti amhākaṃ khaṇaggassāti pātanaṃ
64
Dullabhaṃ atipātiñca laddhā ṭhānamimaṃ budho
Jīvite jālamajjhaṭṭha makasasseva appake.
65
Appassādesu bhogesu nissāresu pabhaṅgusu
Sabbadā aghamūlesu asajjanto kathañcana
66
Jano jīvitukāmoca viditaṃ visabhojanaṃ
Pāpaṃ samparivajjetvā puññakammarato siyā

Aṭṭhakkhaṇa paridīpana kathā niṭṭhitā.
---------------------

67
Evaṃ aṭṭhakkhaṇamuttaṃ buddhādiccādi maṇḍitaṃ
Laddhā khaṇantu navamaṃ sutvā saddhammadesanaṃ.
68
Saddho pasanno hutvāna buddhādiratanattaye
Sabbadā puññakammaṃ ca kare seṭṭhasukhatthiko.
69
Annaṃ pānaṃ vatthaṃyānaṃ mālāgandhavilepanaṃ
Seyyāvasatha padīpeyya yuttaṃ satto dade sadā.
70
Evaṃ dānamayaṃ puññaṃ nipphādetvāna sādhukaṃ
Tato paraṃ pañcasīlaṃ niccaṃ rakkheyya sādhukaṃ
71
Cātuddasiṃ paṇṇarasiṃ yāva pakkhassa aṭṭhamiṃ
Pāṭihāriya pakkhañca aṭṭhaṅga susamāhitaṃ.
[SL Page 151] [\x 151/]
72
Uposathaṃ upavasetha sadā sīlesu saṃvuto
Evaṃ sabbaṃtu kusalaṃ karontā yāvajīvakaṃ.
73
Ito cutā manussattā saggaṃ gacchanti netare
Teca saggagatā tattha modanti kāmakāmino.
74
Vipākaṃ saṃvibhāgassa anubhonti amaccharā
Ye caññepi narā honti puññakāma sukhatthikā.
75
Ārāmaropā vanaropā ye janā setukārakā
Papañca udapānañca ye dadanti upassayaṃ
76
Tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati
Dhammaṭṭhā sīlasampannā te janā saggagāmino
77
Te ca saggahatā tattha modanti kāmakāmino
Vipākaṃ saṃvibhāgassa anubhonti amaccharī.
78
Ye bodhirukkhaṃ ropenti jalaṃ siñcanti ye janā
Cetiyaṃ buddharūpañca karonti kārayanti ca.
79
Pabbajanti sayaṃ ceva pabbājenti parampi ca
Baddhasīmampi yecañe bandhāpenti tato paraṃ.
80
Uposathādikāretuṃ bhikkhūnaṃ sīmamaṇḍalaṃ
Vihārampica sakkaccaṃ karonti kusalatthikā.
81
Ye caññe kaṭhinaṃ denti bhikkhusaṅghassa sādarā dīpasahassapūjañca pupphasahassapūjanaṃ.
82
Chattaṃ dhajaṃ patākañca pūjaṃ karonti ye narā
Te sabbe kusalaṃ katvā saggaṃ gacchanti dāyakā.
83
Te ca saggatā tattha modanti kāmakāmino
Vipākaṃ sakadānassa anubhonti amaccharī.
84
Salākabhattakañceva pakkhikañca uposathaṃ
Bhattañca sītakālamhi aggidānaṃ dadanti ye.
85
Osadha ghata bhesajjaṃ yāgupānañca sakkaraṃ
Sabbaṃ paccayadānañca ye dadanti punappunaṃ.
86
Te janā saggasampattiṃ labhanti vipulaṃ subhaṃ
Ye janā paṭipathe disvā bhikkhusaṃghañca sādarā.
87
Añjalimpaggahetvāna mettāyanti ca te tathā
Pasādasommanettena oloketvābhivandayuṃ.

[SL Page 152] [\x 152/]
88
Vihārampi ca ye gantvā vātena vippakīritaṃ
Buddhassa pūjitaṃ pupphaṃ saṃkaḍḍhetvāna sādhukaṃ
89
Cinitvā sobhanaṃ katvā vanditvāna nivattayuṃ
Te janā saggaṃ gacchanti labhanti vipulaṃ sukhaṃ.
90
Ekacce duggatā santā āmalaka harītakī.
Ucchukaṇḍādi mattampi datvā pasannamānasā
91
Saggaṃ gacchanti te cāpi labhanti vipulaṃ sukhaṃ
Tesu sabbesu devesu ye devā appamattakaṃ.
92
Puññakammaṃ karitvāna saggaṃ gacchanti te pana
Khiḍḍāpadosikā ceva honti manopadosikā.
93
Khiḍḍāpadosikā tesu laddhā sampattimuttamaṃ
Sampattiṃ taṃ nasakkoti ciraṃ kātuṃ tato pana
94
Accharānaṃ sahassena saheva nandane vane
Uyyānakīḷaṃ kīḷitvā pammussa bhattakālakaṃ
95
Ñatvāna taṃ sadā sabbe orodha paricārake
Rodante paridevante so cavitvāna taṅkhaṇe.
96
Yathākammaṃ gato tena khiḍḍāpadosiko ahu
Ekaccopana devotu laddhā sampatti muttamaṃ
97
Sahassadeva kaññāhi samantā parivārito
Setacchattañca dhāretvā sabbālaṅkāra laṅkato.
98
Rathayānena sāyanto hoti maggantare pana
Eko taṃ sadiso devo ratheneva samāgato
99
Tamatikkamma purato virocanto va gacchati
Taṃ disvā itaro devo evaṃ cintiya kodhasā.
100
Aladdhapubbasampattiṃ labhitvāna ayaṃ pana
Mānatthaddho ahutassa kiṃ etenāti cintayī.
101
Purato'pi ca so devo kodhasā iti cintayi
Mama puññavasā etā laddhā sampattiyo mayā.
102
Usūyani kimatthaṃ tvaṃ iti cintayi taṃkhaṇe
Orodhānaṃ rudantānaṃ dvepica visuṃ sīghaso.
103
Yathākammaṃ gatā tepi tena manopadosikā
Yathāpi ca mahantamhi tilakkhammaṇappavesane.

[SL Page 153] [\x 153/]
104
Koṭṭhāgāre'mahantampi catupañcakanālike
Dhaññānaṃ vikirantetu na paññāyati sabbathā.
105
Tatheva devalokamhi sampattiṃ appapuññako
Anubhontuṃ na sakkoti sīghameva vinassati.
106
Ekaccetu narā puññaṃ mahantaṃ yāvajīvakaṃ
Kāretvāna cutā tamhā devalokūpapajjare.
107
Te janā heṭṭhato yāva vasavatti bhavūpagā
Sampattimanu bhuñjantā viharanti tahiṃ tahiṃ.
108
Tato heṭṭhākameneva sampatti manubhuñjare
Mahārājika lokamhi sampattiṃ yāvajīvakaṃ.
109
Navutivassalakkhañca ṭhatvā tamhā cutā pana
Tāvatiṃse va koṭiṃ ca saṭṭhilakkhañca vassakaṃ.
110
Ṭhatvā sampattiyo bhutvā cutā tamhā tatopari
Yāmāyaṃ yāvajīvante cuddaseva ca koṭiyo.
111
Tāḷīsalakkhaadhikaṃ ṭhatvā sampattiyo pi ca
Bhutvā tamhā cutā uddhaṃ tusite upapajjare
112
Sattapaññāsa koṭīnaṃ saṭṭhilakkhādhikampi ca
Vassānaṃ gaṇanā tattha bhūtvā sampattiyo pana.
113
Tamhā cutāpi uddhaṃte nimmāṇa rati bhūmiyaṃ
Dvisatañceva koṭīnaṃ tiṃsā cāpi punāparaṃ.
114
Tāḷīsalakkhaṃ vassānaṃ bhutvā sampattiyo pana
Tamhā cutā ca uddhaṃ ca vasavattīti nāmake.
115
Devaloke uppajjitvā yāvajīvaṃva te narā
Navasatañcekavīsaṃ vassānaṃ koṭiyo tathā.
116
Vassasatasahassāni saṭṭhiñca vasavattisu
Mahāsampattiyo tepi anubhontā kameṇatu.
117
Heṭṭhimadevalokato āgantvā paṭipāṭiyā
Punapi uddhaṃ gacchanti sampattiṃ anubhonti te.
118
Imināva niyāmena ekabuddhantarampi ca
Devalokeva sampattiṃ anubhontā caranti te.
119
Tasmāhi atthakāmena labhitvā navamaṃ khaṇaṃ
Puññakammaṃ sadāyeva kattabbaṃ dukkhabhīrunā.

[SL Page 154] [\x 154/]
120
Sotāpatti phalappattā mahāpuññā mahiddhikā
Mahāupāsikānāma visākhā iti vissutā
121
Anātha piṇḍiko seṭṭhi sakko cūlaratho pica
Tato mahāratho cāpi nāgadanto ti nāmako.
122
Anekavaṇṇadevo ca ime satta sudhāsino
Vattābhiratikā honti vattajjhāsayakā pica.
123
Atimahantaṃ puññaṃ te katvāna tidivaṃ gatā
Tasmāva kāmāvacare devalokampi heṭṭhato
124
Yāvajīvaṃca ṭhatvāna kamena paṭipāṭiyā
Vasavattidevaloke ṭhatvāna yāvajīvakaṃ.
125
Tatuddhaṃ brahmalokampi gantvāna paṭipāṭiyā
Tasmiṃ tasmiṃ brahmaloke ṭhatvāna yāva jīvakaṃ
126
Kappassa tatiyabhāgaṃ upaḍḍhakappamevaca
Ekakappaṃ dvikappañca caturaṭṭhaca soḷasa.
127
Dvattiṃsa catusaṭṭhiṃca pārisajjādi bhūmīsu
Sampattiṃ anubhontā te suddhāvāsaṃ gamissare.
128
Tatthapi avihāyañca kappampica sahassakaṃ
Atappāyaṃ dvisahassaṃ sudassābhūmiyaṃ pana.
129
Catusahassakappaṃva ṭhatvā sudassi bhūmiyaṃ
Aṭṭha kappasahassānaṃ ṭhatvāna yāvajīvakaṃ.
130
Akaniṭṭhabhavaṃ gantvā tattha kappāni soḷasa
Sahassānañca ṭhatvāna nibbāyissanti te pana.
131
Ekabīja kolaṃ kola sattakkhattuparo iti
Vuttehi tīhi maggehi ñātabbāva vibhāvinā.
132
Kāmāvacara devesu ye devā bahisāsane
Puññaṃ kammaṃ bahuṃ katvā saggaṃ gacchanti te pana
133
Sāsane kusalaṃ katvā buddhādi ratanattaye
Pasīditvā samuppannā navakā devatā pana.
134
Dibbena āyunā ceva vaṇṇe naca sukhenaca
Yasena ādhippaccena adhigaṇhanti pañcahi.
135
Khettūpamā arahantā dāyakā kassakūpamā
Bījūpamaṃ deyyadhammaṃ tasmiṃ hoti mahapphalaṃ.

[SL Page 155] [\x 155/]
136
Sāsanato bahiddhātu silavantā sudullabhā
Tasmiṃ dana mahantamhi na hoti vipulaṃ phalaṃ.
137
Sabbesu devalokesu surammaṃ tusitaṃ varaṃ
Itiñatvā bodhisattā tasmiṃ ca upajjisuṃ.
138
Idāni tusite tasmiṃ metteyyo iti nāmiko
Bodhisatto mahāvīro rajjaṃ kāreti issaro.
139
Panidhānaṃ karitvā so muhuttaṃ jinasantike
Laddhavyākaraṇo hutvā daḷhaṃ katvāna mānasaṃ.
140
Kappānaṃ satasahassaṃ soḷasa ca asaṃkhiyaṃ
Pūretvā pāramī sabbā samattiṃsati sabbaso.
141
Vessantarattasadise osāne attabhāvake
Ṭhatvā datvā puttadāre cavitvāna gato pana.
142
Amhākampana buddhassa abhisambodhito pure
Tasmiṃ tusita puramhi nibbattitvā mahādayo.
143
Anubhutvāna sampattiṃ desento dhammamuttamaṃ
Mahataṃ devasaṃghānaṃ vasate purisuttamo.
144
Mettayya suttapadassa atthasaṃ vaṇṇanāyatu
Amataṃ dharā nāmāya ābhataṃ aparampi ca.
145
Taṃ bhāgadānaṃ samanussaranto
Gacchāmi sohaṃ tusitaṃ surammaṃ
Yatthaṭṭhito so ajito mahesī
Anāgate hessati kaṃkhachedoti.
146
Sīhaḷānaṃva vatthumhi āgataṃ tañca sādhukaṃ
Metteyyo so niṭṭhaṃ patto gantvāna tusitaṃ puraṃ.
147
Buddhabhāvāya samayaṃ olokento mahodayo
Metteyyo bodhisattopi vasate tusite pure.
148
Mahākhīṇāsavo thero abhayo iti vissuto
Rañño ovādadānatthaṃ avoca dīghadassiko ti
149
Mahāvaṃse āgatattā vīmaṃsetvāna sādhukaṃ
Pāramīniṭṭhitampatto metteyyo iti cintaye.
150
Chaṭṭhetu devalokamhi māra rājā duve siyuṃ
Eko saddho pasīditvā jinaseṭṭhamhi sādaro.

[SL Page 156] [\x 156/]
151
Ekotu duṭṭhacittova hutvā bhagavati agāravo
Bodhimūlepi taṃ buddhaṃ yuddhatthaṃ samupāgato.
152
Diyaḍḍhayojana sataṃ girimekhala vāraṇaṃ
Āruhitvāna māpetvā sahassaṃ attano bhujaṃ.
153
Agahitagahaṇena gahetvā vividhāyudhaṃ
Sahuggaseno āgantvā sambuddhaṃ aparajjhiya.
154
Tato sambuddhatejena parājitvā sasenako
Palāyitvā dummano so nivatti sakaṭhānakaṃ.
155
Tadaññadevarājūnaṃ uppattikāraṇādikaṃ
Visesassa abhāvena mayā vitthāritaṃ naca.
156
Sabbesaṃ pana devānaṃ paricāraka itthiyo
Nibbattā sayane tesaṃ alaṅkārādi kārakā.
157
Sayanapasse pajāyanti pesakārādayo pana
Vimānanto uppajjanti tāsu natthi vinicchayo.
158
Tesaṃ sīmantareyeva yā kācipana itthiyo
Vimānena saheyeva uppajjanti tadāpana.
159
Amhākaṃ santakā esā amhākaṃ santakā iti
Kalahaṃ katvāna dve devā gantvā sakkassa santikaṃ.
160
Aṭṭaṃ karontā te sakko devaputte apucchiya
Kassāsannāti pucchitvā āsannaṃ va labhāpaye.
161
Tato dvinnampi āsannā itivutte mahissaro
Kassa vimānābhimukhaṃ katvā esā pajā jani.
162
Asukābhimukhaṃ katvā nibbattāti sutvā pana
Tassābhimukhaṭṭhānaṃ va labhāpeyya purindado.
163
Sace dvinnaṃ devatānaṃ majjheyeva na kassaci
Vimānampi vilokesi itivutte tu so pana.
164
Sakko tesaṃtu kalaha vūpasamanakāraṇā
Attano santakaṃ kāre nadade tesu kassaci.
165
Devānaṃtu sarīrassa ābhā dvādasayojanaṃ
Pharati sabbādāyeva vatthālaṅkārakādinaṃ.
166
Uyyāna kapparukkhānaṃ obhāsāpica tattakā
Te sabbe kusalaṃ katvā devalokūpapajjare.

[SL Page 157] [\x 157/]
167
Mahantaṃ kusalaṃ katvā mahāpuññā mahiddhikā
Dīghāyukā ciraṭṭhāyī honti sabbesu devatā.
168
Karontā appakaṃ puññaṃ appāyukā bhavanti te
Khiḍḍāpadosikā ceva devā manopadosikā.
169
Mahāsampatti yuttāpi acirena cavanti te
Bhummaṭṭhapabbataṭṭhānaṃ rukkhadevāna māyuno.
170
Niyamo natthi ekacce kappāyū appakāyuca
Appāyuka manussāyu paricchedo navijjati.
171
Tathāhi kālo mandhātā yakkhā keci cirāyuno
Rukkhadevāna mekacco rukkhadevo mahiddhiko.
172
Mahārukkhaṃ sakalaṃva labhitvāna vase tahiṃ
Vimāne issaro hutvā sampatti anubhoti ca.
173
Ekacco rukkhasākhaṃva labhitvāna tadā pana
Vimāne vasati tesu sākhaṭṭho sākhanāsane.
174
Vimāno nassati yeva uddhaṭṭho pana tiṭṭhati
Khandhe bhinnepi ce mūlaṃ atthi sa tāvatiṭṭhati.
175
Naṭṭhe vimāne te devā mahārājūna santikaṃ
Gantvā nivedayitvāññaṃ ṭhānaṃ yācanti te pana.
176
Tadā tesaṃ mahārājā aññaṃ rukkhaṃ padāpaye
Evaṃ heṭṭhimadevānaṃ uppattikārakā dikaṃ.
177
Tato uparidevānaṃ kathissaṃ āyumādikaṃ
Yāni paññāsa vassāni manussānaṃ dinaṃ tahiṃ.
178
Tiṃsarattindivā māso māsā dvādasa vaccharaṃ
Tena saṃvaccharenāyu dibbapañcasataṃ mataṃ.
179
Vassasataṃ manussānaṃ tāvatiṃse karattikaṃ
Tiṃsarattindivā māsā māso dvādasa vaccharaṃ.
180
Tena saṃvaccharenāyu dibbavassasahassakaṃ
Manussavassagaṇanā tikoṭi saṭṭhilakkhakā.
181
Tato ṭhatvā catuguṇaṃ katvāna uparūpari
Devānaṃ āyu viññeyyaṃ paṇḍitena nayaññunā.
182
Tasmā yāmadevaloke dibbavassavasenatu
Dvisahassaṃ manussānaṃ vassānaṃ gaṇanāyatu.

[SL Page 158] [\x 158/]
183
Cattāḷīsa lakkhādikā cuddaseva ca koṭiyo
Tusite catusahassaṃ dibbaṃ manussato pana.
184
Saṭṭhilakkhādikā yeva sattapaññāsa koṭiyo
Nimmānaratidevānaṃ dibbaṃ aṭṭhasahassakaṃ.
185
Dvisataṃ ceva tiṃsañca vassānaṃ koṭiyo tathā
Vassasatasahassāni tāḷīsañca tahiṃ siyuṃ.
186
Soḷasasataṃ vassāni manussānaṃ dinaṃ tahiṃ
Tiṃsarattindivā māso māsā dvādasa vaccharaṃ.
187
Tena saṃvaccharenāyu sahassāni viraṭṭha ca
Honti dibbagaṇanāya manussagaṇanāyatu.
188
Navasataṃ cekavīsaṃ vassānaṃ koṭiyo tathā
Vassasata sahassāni saṭṭhica vasavattisu.
189
Āyukammoha yakkhayā āhārassa khayenavā
Kopena vāpi te devā cavanti devalokato.
190
Tāvatiṃsehi devehi vepacittādayo surā
Samānā āyuādīhi iti ñeyyā vibhāvinā.
191
Sabbehi etaṃ katapuññakehi
Sulabbhanīyaṃ surasampadānaṃ.
Itīhi mantvā satataṃ mahanto
Bhaveyya puññopa vayamhi sañño.

Kāmāvacara devāna muppatti kathā.
----------------------

192
Athāparaṃ pavakkhāmi uppattiṃ brahmaṇo pica
Munivuttānurūpena yathāsambhavato kathaṃ 193
Brahmāṇa pārisajjā ca tathā brahmapurohitā.
Mahābrahmā cāpi ime paṭhamajjhāna bhūmikā
194
Parittābha ppamāṇābhā ābhassarāti me tayo
Dutiyā dutiyajjhāna bhūmikā iti sammatā.
195
Parittasubhakāceva appamāṇa subhāpica
Subhakiṇṇā ca iccete tatiyajjhāna bhūmikā.
196
Vehapphalā saññasattā avihātappakāpica
Sudassā sudassīceva akaniṭṭhā ca sattime.

[SL Page 159] [\x 159/]
197
Catutthajjhāna sambhūtā bhūmikāti pakāsitā
Jhāyino amitābhāyaṃ pītibhakkhā mahaddhikā.
198
Brahmāṇe te sukhaṃtesaṃ namuni vaṇṇayissati
Kappassa tatiyaṃ bhāgaṃ jīvanti tesu heṭṭhimā.
199
Brahmapurohitopaḍḍhaṃ mahābrahmeka kappakaṃ
Asaṃkheyyassa kappassa vaseneva mudīrito.
200
Sabbakappesu viññāta vināsabhāvato bravī
Tato paresaṃ brahmāṇaṃ mahākappena dīpitaṃ.
201
Parittābhānaṃ dvekappā āyūti parikittitā.
Appamāṇābhānaṃ cattāri ābhassarāna maṭṭhaca.
202
Parittakasubhānantu āyu soḷasa kappakaṃ
Appamāṇa subhānantu āyu dvattiṃsa kappakaṃ
203
Subhakiṇṇaka devānaṃ kappāni catusaṭṭhica
Āyuppamāṇaṃ viññeyyaṃ paṇḍitena nayaññunā.
204
Vehapphalā saññasattā pañcakappasatāyukā
Avihānantu devānaṃ āyukappasahassakaṃ.
205
Atappānantu devānaṃ āyucadvisahassakaṃ
Sudassā brahmaṇo āyu catukappasahassakaṃ.
206
Aṭṭhakappasahassāyu sudassī brahmuṇo pana
Soḷasa kappasahassāni jīvanti akaniṭṭhakā.
207 Ākāsānañcāyatanaṃ viññāṇañcāyatanampi ca
Ākiñcaññāyatanaṃca nevasaññānāsaññakaṃ.
208
Iti bhedena āruppā catassova bhavanti hi
Tāsu bhūmisu catusu paṭhamāyatu bhūmiyā.
209
Brahmāṇaṃ vīsasahassa kappaṃ āyuti desitaṃ
Dutiya bhūmi brahmāṇaṃ cattāḷīsa sahassakaṃ.
210
Tatiya bhūmikā nāyu saṭṭhi kappasahassakaṃ
Caturāsītisahassa kappāyu uddhabhūmikā.
211
Brahmāṇaṃ pārisajjāca tathā brahma purohitā
Mahābrahmā pajāyanti paṭhamajjhāna bhūmiyaṃ.
212
Ime sabbepi brahmāṇo samānatalavāsino
Parittābhāppamāṇābhā jāyantābhassarā tathā.

[SL Page 160] [\x 160/]
213
Dutiyajjhānalābhino dutiyāya ca sandhiyā
Ime sabbepi brahmāṇo samānatala vāsino.
214
Parittasubhā appamāṇa subhāva subhakiṇṇakā
Tatiyāyatu jāyanti tatiyajjhāna bhūmikā.
215
Ime sabbepi brahmāno samānatalavāsino
Vehapphalā asaññīca samānatalavāsino
216
Vehapphā asaññīca suddhāvāsāti sattasu
Pañcamāyaca jāyanti asaññi cittavajjitā
217
Avihā ca atappā ca sudassā ca sudassino
Akaniṭṭhāti pañcete suddhāvāsā parūparī
218
Asamānatalavāsī brahmāṇoti pakāsitā
Anāgāmī asekkhāca vasanti tāsu pañcasu.
219
Ākāsānañcāyatana pākādīhi yathākathaṃ
Ākāsānañcāyatana bhūmikādisu jāyare.
220
Ādimaggayuto ettha puggalo nevavijjiti
Ariyā nopalabbhanti asaññāpāya bhūmisu.
221
Sesabhūmisu labbhanti ariyā anariyā pica
Parittaṃ paṭhamajjhānaṃ majjhimañca paṇītakaṃ
222
Bhāvetvā jāyare brahma pārisajjādi tīsupi
Tatheva dutiyajjhānaṃ tatiyañca yathākkamaṃ.
223
Bhāvetvā jāyare jhānaṃ parittābhādi tīsupi
Tathā catutthaṃ tividhaṃ bhāvetvāna samāhitā.
224
Parittasubhakādīsu tīsu jāyanti yogino
Pañcamaṃ pana bhāvetvā honti vehapphalūpagā.
225
Saññāvirāgaṃ bhāvetvā asaññī sūpapajjare,
Suddhāvāsesu jāyanti anāgāmika puggalā.
226
Āruppānitu bhāvetvā āruppesu yathākkamaṃ
Jāyantīti jino āha jātidassī mahāmuna.
227
Rūpāvacara cutiyā aheturahitā siyuṃ
Āruppā cutiyā honti heṭṭhimāruppa vajjitā.
228
Paramāruppa sandhīca tathākāme tihetukā
Evaṃ mahaggataṃ puññaṃ bhāvetvāna mahaggataṃ.
Pattātītaṃ mahaggataṃ icchābhāve mahaggataṃ.
1
[SL Page 161] [\x 161/]
241 Evaṃ āpāyike te akusalakaraṇeneva jāte sudukkhe sagge mānussalokesucaritacaraṇeneva sampattiyutte seṭṭhe sagge suramme atulasukhavare bhuñjamāneva deve sabbe sambujjhi buddho atulasivadadaṃ taṃhivandāmi niccaṃ.

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre sattaloka niddeso nāma
Chaṭṭho paricchedo.
-------------
1 Athāparaṃ pavakkhāmi okāsaloka kāraṇaṃ
Munivuttānu sārena yathāsambhavato kathaṃ.
2 Tattheka cakkavāḷantu āyāma parimaṇḍalā
Yojanānaṃ vaseneva pamāṇaṃ kittakanti ce.
3 Dvādasa satasahassāni catuttiṃsa satānica
Paññāsā yojanānīti cakkavāḷassa yāmakaṃ.
4 Sabbaṃ satasahassāni chattiṃsa parimaṇḍalaṃ
Dasaceva sahassāni aḍḍhuḍḍhāni satānica.
5 Duve satasahassāni cattārinahutānica.
Ettakaṃ bahalattena saṃkhātāyaṃ vasundharā

Tassāyeva sandhārakaṃ.
6 Cattāri satasahassāni saṭṭheva [a] nahutāni ca
Ettakaṃ bahalattena jalaṃ vāte patiṭṭhitaṃ.

Tassāpi sandhārako.
7 Nava satasahassāni māluto nabhamuggato
Saṭṭhiñceva sahassāni esā lokassa saṇṭhiti.

Evaṃ saṇṭhite lokasannivāse agyādīhi tīhi kāraṇehi kappavināso hoti. Tattha kappassa cattāri asaṅkheyyāni veditabbāni. "Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī"ti tattha saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo vinassamāno asaṃkheyyakappo so pana atthato kālo. Tadāpavattamānasaṃkhāravasena vināso veditabbo. Saṃvaṭṭato uddhaṃ tathāṭhāyī kālo saṃvaṭṭaṭṭhāyi. Vivaṭṭanaṃ nibbattanaṃ vaḍḍhamānaṃ vā vivaṭṭo vaḍḍhamāno asaṃkheyyakappo. Sopi atthato kālo
------------------------------------
[A] aṭṭheva-aññattha

[SL Page 162] [\x 162/]
Yeva. Tadāpavattamāna saṃkhāravasenassa vuḍḍhi veditabbā. Vivaṭṭato uddhaṃ tathā ṭhāyī kālo vivaṭṭaṭṭhāyī tattha tayo saṃvaṭṭā "tejo saṃvaṭṭo āposaṃvaṭṭo vāyosaṃvaṭṭo"ti tisso saṃvaṭṭasīmā ābhassarā subhakiṇṇā vehapphalāti. Yadā kappo tejena saṃvaṭṭati tadā ābhassarato heṭṭhā agginā ḍayhani yadā āpena saṃvaṭṭati tadā subhakiṇṇato heṭṭhā udakena viḷīyati yadāca vāyunā saṃvaṭṭati tadā vehapphalato heṭṭhā vātena vinassati. Vitthārato pana tīsupi saṃvaṭṭakālesu ekaṃ buddhakkhettaṃ vinassati. Buddhakkhettaṃ nāma tividhaṃ hoti. "Jātikkhettaṃ āṇākkhettaṃ visayakkhettaṃ"ti tattha jātikkhettaṃ dasasahassa cakkavāḷa pariyantaṃ hoti yā tathāgatassa paṭisandhigahaṇādisu kampati yattakehi ṭhānehi tathāgatassa paṭisandhiñāṇānubhāvo puññabalasamuttejito saraseneva paṭijambhati taṃ buddhaṅkurassa nibbattana khettaṃ nāmāti buddhakkhettanti vuccati tesaṃ majjhe ekaṃ vijāyanaṭṭhanabhūtaṃ cakkavāḷaṃ maṅgalacakkavāḷaṃ nāma āṇākkhettaṃ pana koṭisatasahassa cakkavāḷapariyantaṃ hoti. Yattha ratanasuttaṃ dhandhaparittaṃ moraparittaṃ dhajaggaparittaṃ āṭānāṭiya parittanti imesaṃ parittānaṃ ānubhāvo pavattati iddhimāhi ceto vasippatto āṇākkhettapariyāpanne yattha kattha ci cakkavāḷe ṭhatvā attano atthāya parittaṃ katvā tatthe va aññaṃ cakkavāḷaṃ gato pi kataparitto yeva hoti. Ekacakkavāḷe ṭhatvā sabbasattānaṃ atthāya paritte kate āṇākkhette sabbasattānampi abhisambhunāteva parittānubhāvo. Tattha devatāhi parittānaṃ sampaṭicchitabbato tasmātaṃ āṇākkhettanti vuccati visayakkhettaṃ pana anantāparimāṇaṃ anantāparimāṇesu cakkavāḷesu yaṃ yaṃ tathāgato ākaṃkhati taṃ taṃ jānāti ākaṅkhāpaṭibaddhavuttitāya buddhañāṇassa evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhamevahoti vinassantampi ekatova vinassati saṇṭhahantampi ekatova saṇṭhahati tassevaṃ vināso ca saṇṭhahaṇañca veditabbaṃ.

Yasmiṃ samaye kappo agginā nassati āditova kappavināsakamahāmegho uṭṭhahitvā koṭisatasahassa cakkavāḷe ekaṃ mahāvassaṃ vassati manussā tuṭṭhā sabbabījāni nīharitvā vapanti sassesu gokhāyitamattesu jātesu gadrabharavaṃ ravanto

[SL Page 163] [\x 163/]

Ekabindumpi navassati tadā pacchinnameva hoti vassaṃ idaṃ sandhāyahi bhagavatā "hoti so bhikkhave samayo yaṃ bahūni vassasatāni bahūni vassasahassāni devo navassatī"ti vuttaṃ vassūpajīvinopi sattā kālaṃ katvā parittābhādibrahmaloke nibbattanti, pupphaphalūpajīvino ca devatā evaṃ dīghe addhāne vītivatte tattha tattha udakaṃ parikkhayaṃ gacchati. Athānupubbena macchakacchapāpi kālaṃkatvā brahmaloke nibbattanti nerayikasattāpi. Tattha nerayikā sattamasuriyapātubhāve vinassantīti eke, jhānampana vinā natthi brahmaloke nibbatti. Etesañca keci dubbhikkhapīḷitā keci abhabbhā jhānādhigamāya te kathaṃ tattha nibbattantīti? Devaloke paṭiladdhajhānavasena tadāhi vassasatasahassaccayena kappavuṭṭhānaṃ bhavissatīti lokabyuhā nāma kāmāvacaradevāmuttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti "mārisā! Mārisā! Ito vassasatasahassassa accayena kappavuṭṭhānaṃbhavissati ayaṃ loko vinassati mahāsamuddopi ussussati ayaṃ ca mahāpaṭhavi sineruca pabbatarājā uḍḍayahissanti yāvabrahmalokā lokavināso bhavissati mettaṃ mārisā bhāvetha karuṇaṃ muditaṃ upekkhaṃ mārisā bhāvetha mātaraṃ upaṭṭhahatha pitaraṃ upaṭṭhahatha kule jeṭṭhāpacāyino hothā"ti. Te pana devā, "lokaṃ byuhenti sampiṇḍentīti" lokabyuhāti vuccanti. Te kira manussā disvā yattha katthaci ṭhitāpi nisinnāpi saṃvegajātā saṃvegapattā ca hutvā tesaṃ āsannaṭṭhāne sannipatanti kathampanete kappavuṭṭhānaṃ jātantīti? Dhammatāya sañcoditāti ācariyā, tādisa nimittadassanenāti eke, brahmadevatāhi uyyojitāti apare. Tesampana vacanaṃ sutvā yebhuyyena manussā ca bhummadevatāca saṃvegajātā aññamaññaṃ muducittā hutvā mettādīni puññāni karitvā devaloke nibbattanti tattha dibbasudhābhojanaṃ bhuñjitvā vāyo kasiṇe parikammaṃ katvā jhānampaṭilabhanti devānaṃ kira sukhasamphassa vātagahaṇa paricayena vāyokasiṇe jhānāni sukheneva ijjhanti. Tadaññe pana āpāyikā sattā aparāpariyavedanīyakammena devaloke nibbattanti. Aparāpariyavedanīyakammarahitohi saṃsāre saṃsaranto nāma natthi tepi tattha tatheva jhānaṃ paṭilabhanti. Evaṃ devaloke pana laddhajhānavasena sabbe'pi brahmaloke nibbattanti. Idañca

[SL Page 164] [\x 164/]
Yebhuyyavasena vuttaṃ kecipana apāyasattā saṃvaṭṭamānalokadhātuhi aññesu lokadhātusu'pi nibbattanti nahi sabbe apāyasattā tadā rūpārūpabhavesu uppajjantīti, sakkā viññātuṃ apāyesu dīghamāyukānaṃ devalokūpapattiyā asambhavato niyatamicchādiṭṭhiko pana visannamāne'pi kappe nirayato namuccatiyeva tasmā so tattha anibbattitvā piṭṭhicakkavāḷe nibbattati. Niyatamicchā diṭṭhiyā samannāgatassa bhavato vuṭṭhānaṃ nāma natthi tassahi samannāgatassa neva saggo atthi namaggo tasmā so saṃvaṭṭamānacakkavāḷato aññattha niraye nibbattitvā paccati kimpana piṭṭhicakkavāḷaṃ najhāyatīti? Jhāyati tasmiṃ jhāyamāne'pi esa ākāse ekasmiṃ padese paccatīti vadanti.

Vassupacchedato pana uddhaṃ dīghassa addhuno accayena dutiyo suriyo pātubhavati. Pātubhūte pana tasmiṃ neva ratti paricchedo nadivāparicchedo paññāyati. Eko suriyo udeti eko atthaṃ gacchatī. Avicchinnasuriyasantāpo loko hoti. Yathāca kappavuṭṭhānakālato pure uppannasuriyavimāne suriya devaputto hoti, evaṃ kappavināsakasuriyo natthi. Kappavuṭṭhānakāle pana yathā aññe kāmāvacaradevā evaṃ suriyadevaputto'pi jhānaṃ nibbattetvā brahmalokaṃ uppajjati. Suriya maṇḍalaṃ pabhassaratarañca tejavantatarañca hutvā pavattati. Taṃ antaradhāyitvā aññameva uppajjatīti apare. Tattha pakati suriye vattamāne ākāse valāhakā'pi dhūmasikhāpi caranti. Kappavināsakasuriye vattamāne vigatadhūmavalāhakaṃ ādāsamaṇḍalaṃ viya nimmalaṃ nabhaṃ hoti. Ṭhapetvā pañcamahānadiyo sesakunnadīādīsu udakaṃ sussati tato dīghassa addhuno accayena tatiyo suriyo pātubhavati, yassa pātubhāvā mahānadiyopi sussanti. Tato paraṃ dīghassa addhuno accayena catuttho suriyo pātubhavati, yassa pātubhāvā himavati mahānadīnaṃ pabhavā sīhapātako, haṃsapātako, kaṇṇamuṇḍako, rathakāradaho, anotattadaho, chaddantadaho, kuṇāladaho,ti ime satta mahāsarā sussanti. Tato paraṃ dīghassa addhuno accayena pañcamo suriyo pātubhavati, yassa pātubhāvā anupubbena mahāsamudde aṅgulipabbatemanamattampi udakaṃ nasaṇṭhāti. Tato'pi dīghassa addhuno accayena chaṭṭho suriyo pātubhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekadhūmaṃ hoti,

[SL Page 165] [\x 165/]
Pariyādinna sinehaṃ dhūmena yāyahi āpodhātuyā tattha tattha paṭhavīdhātu ābaddhattā sampiṇḍitā hutvā [a] tiṭṭhati sā chaṭṭhasuriya pātubhāvena parikkhayaṃ gacchati. Yathācidaṃ evaṃ koṭisatasahassa cakkavāḷāni'pi tatopi dīghassa addhuno accayena sattamo suriyo pātu bhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekajālaṃ hoti, saddhiṃ koṭisatasahassa cakkavāḷehi, yojana satidādibhedāni sinerukūṭāni palujjitvā ākāseyeva antaradhāyantī, aggijālā vuṭṭhahitvā cātummahārājike gaṇhāti, tattha kanaka vimāna ratanavimāna maṇivimānāni jhāpetvā tāvatiṃsabhavanaṃ gaṇhāti, eteneva upāyena paṭhamajjhānabhūmiṃ gaṇhāti, tattha tayopi brahmaloke jhāpetvā ābhassaraṃ āhacca tiṭṭhati. Tenavuttaṃ.

Bhūmito vuṭṭhito yāva brahmalokā vidhāvati
Acci accimato loke ḍayhamānamhi tejasā.

Sā yāva anumattampi saṅkhāragataṃ atthi tāva nanibbāyati. Sabbasaṃkhāraparikkhayā pana sappitelajhāpana aggisikhā viya chārikampi anavasesetvā nibbāyati heṭṭhā ākāsena sahaupariākāso eko hoti. Mahandhakāro evaṃ ekamasaṃkheyyaṃ ekaṅganaṃ patvā ṭhite lokasannivāse lokassa saṇṭhānatthāya devo vassituṃ ārabhati āditova antaraṭṭhake himapāto viya hoti. Tato kaṇamattā taṇḍulamattā muggamāsabadarāmalakaelālukakumbhaṇḍaalāpumattā udakadhārā hutvā anukkamena usabhadviusabhaaḍḍhagāvutagāvuta a ḍ ḍha yo ja na dviyojana dasayojana satayojana sahassayojanamattā hutvā koṭisatasahassa cakkavāḷabbhantaraṃ yāva avinaṭṭhabrahmalokā pūretvā antaradhāyati. Taṃ udakaṃ heṭṭhā ca tiriyañca vāto samuṭṭhahitvā ghanaṃ karotī, parivaṭumaṃ paduminīpatte udakabindu sadisaṃ kathaṃ tāvamahantaṃ udakarāsiṃ ghanaṃ karotītice? Vivarasampadāno. Taṃ hissa tahiṃ tahiṃ vivaraṃ deti, taṃ evaṃ vātena sampiṇḍiyamānaṃ ghanaṃ kayiramānaṃ anupubbena heṭṭhā otarati otiṇṇe otiṇṇe udake brahmalokaṭṭhāne brahmalokā kāmāvacara devalokaṭṭhāne devalokā ca pātubhavanti cātummahārājika tāvatiṃsā pana paṭhavisambandhatāya natāva pātubhavanti. Purimapaṭhaviṭṭhānaṃ otiṇṇe pana balavavātā uppajja
-------------------------------------------------------
[A] paṭhavīdhātuābaddhaṃ tāsampi ṭhitaṃ hutvā-potthakesu.

[SL Page 166] [\x 166/]
Nti te taṃ pidahitadvāre dhammakarake ṭhitaṃ udakamiva nirussāsaṃ katvā rumbhanti. Madhurodakaṃ parikkhayaṃ gacchamānaṃ uparirasapaṭhaviṃ samuṭṭhāpeti. Udakapiṭṭhe uppalinipattaṃ viya paṭhavi saṇṭhāti. Sā kaṇikārapupphamiva vaṇṇasampannā ceva hoti. Surabhigandhasampannā ca pakkhittadibbo janamiva rasasampannā ca nirudakapāyāsassa uparipaṭalaṃ viya santiṭṭhati ettha pana mahābodhipallaṅkaṭṭhānaṃ vinassamāne loke pacchāvinassati saṇṭhihamāne paṭhamaṃ saṇṭhāti. Tattha pubbanimittaṃ hutvā eko padumini gaccho uppajjati. Tassa sace buddhā uppajjanti pupphaṃ uppajjati. No ce na uppajjati. Uppajjamānañca sace eko buddho nibbattissati ekaṃ pupphaṃ uppajjati. Sace dve buddhā nibbattissanti, dve pupphāni uppajjanti. Sace tayo buddhā nibbattissanti. Tīni pupphāni uppajjanti sace cattāro buddhā nibbattissanti, cattāri pupphāni uppajjantī. Sace pañcabuddhā nibbattissantī, pañca pupphāni uppajjanti. Tāni ca kho pana ekasmiṃ yeva nāḷe kaṇṇikābaddhāni hutvā tiṭṭhantīti veditabbaṃ. Tadā mahābrahmā āgantvā taṃ nimittaṃ olokento sace pupphā nadissanti "nassati vata bho loko asaraṇo vata bho loko"ti saṃvegaṃ paṭicchāretvā nivattanti. Tadā ca ābhassarabrahmaloke paṭhamatarābhinibbattā āyukkhayā vā puññakkhayā vā tato cavitvā opapātikā hutvā idhūpapajjanti. Te honti sayaṃ pabhā antaḷikkhacarā. Te taṃ rasapaṭhaviṃ sāyitvā taṇhābhibhūtā āluppākāraṃ paribhuñjituṃ upakkamanti. Tadā tesaṃ sayampabhā antaradhāyati andhakāro hoti. Te andhakāraṃ disvā bhāyanti. Tato tesaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayantaṃ paripuṇṇa paṇṇāsayojanaṃ suriyamaṇḍalaṃ pātubhavati. Te taṃ disvā ālokaṃ paṭilabhimhāti haṭṭhatuṭṭhā hutvā amhākaṃ bhītānaṃ bhayaṃ nāsetvā sūrabhāvaṃ janīyamāno uṭṭhito tasmā suriyo hotuti suriyotvevassa nāmaṃ karonti atha suriye divasaṃ ālokaṃ katvā atthaṃ gate yampi ālokaṃ labhimha sopino natthīti punabhītā honti tesaṃ evaṃ hoti, "sādhuvatassa sace aññaṃ ālokaṃ labheyyāmā"ti. Tesaṃ cittaṃ ñatvā viya ekūna paññāsayojanaṃ candamaṇḍalaṃ pātubhavati te taṃ disvā bhīyyosomattāya haṭṭhatuṭṭhā hutvā amhākaṃ chandaṃ ñatvāviya uṭṭhito tasmā cando hotūti candotvevassa nāmaṃ karonti evaṃ candasuriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti.

[SL Page 167] [\x 167/]
Te ca kho apubbaṃ acarimaṃ phagguṇapuṇṇamidivaseyeva pātubhavanti. Kathaṃ? Yathā nāma kaṅgubhatte paccamāne ekappahāreneva bubbulakā uṭṭhahanti eke padesā thūpathūpā honti. Eke ninnaninnā eke samasamā evameva thūpathūpaṭṭhāne pabbatā honti ninnaninnaṭṭhāne samuddā samasamaṭṭhāne dīpāti. Atha tesaṃ sattānaṃ rasapaṭhavīṃ paribhuñjantānaṃ kamena ekacce vaṇṇavanto honti ekacce dubbaṇṇā honti, tattha vaṇṇavantā dubbaṇṇe atimaññanti tesaṃ atimānappaccayā sāpi rasapaṭhavi antaradhāyati. Bhūmipappaṭako pātubhavati atha tesaṃ teneva nayena so'pi antaradhāyati. Badālatā pātubhavati. Teneva nayena sāpi antaradhāyati. Akaṭṭhapāko sāli pātubhavati. Te sāli bhājane ṭhapetvā pāsāṇapiṭṭhiyaṃ ṭhapenti. Sayameva jālasikhā uṭṭhahitvā taṃ pacati so hoti odano sumanajātipupphasadiso na tassa sūpenavā byañjanenavā karaṇīyaṃ atthi yaṃ yaṃ rasaṃ bhuñjitukāmā honti taṃ taṃ rasaṃ va hoti. Tesaṃ taṃ oḷārikaṃ āhāraṃ āhārayataṃ tatoppabhūti muttakarīsaṃ sañjāyati. Tathāhi rasapaṭhavi bhūmipappaṭako badālatāta ime tāva paribhuttā sudhāhāroviya budaṃ vinodetvā rasaharaṇīhi rasameva paribruhantā tiṭṭhanti vatthuno pana sukhumabhāvena nissandasukhumabhāveneva gahaṇindanameva honti. Odano pana paribhutto rasaṃ vaḍḍhento'pi vatthuno oḷārikabhāvena nissandaṃ vissajjanno passāvaṃ karīsaṃ ca uppādeti atha nesaṃ nikkhamaṇatthāya vaṇamukhāni pabhijjantī. Purisassa purisabhāvo itthiyā itthibhāvo pātubhavati. Purimattabhāvesuhi pavattaupacārajjhānānubhāvena yāva sattasantānesu kāmarāgo vikkhambhanavegena samito na tāva bahalakāmarāgūpa nissayani itthi purisirndrayāni pāturahesuṃ yadāpanassa vicchinnatāya bahalakāmarāgo laddhāvasaro ahosi, tato tadupanissayāni itthipurisindriyāni sattānaṃ attabhāvesu paññāyiṃsu tadā itthi purisaṃ purisova itthiṃ ativelaṃ upanijjhāyati tesaṃ ativelaṃ upanijjhāyanapaccayā kāmapariḷāho uppajjati tato methunadhammaṃ patisevanti te asaddhamma patisevanapaccayā viññūhi garahiyamānā viheṭhiyamānā ca tassa asaddhammassa paṭicchādanahetu agārāni karonti te agāraṃ ajjhāvasamānāanukkamena aññatarassa alasajātikassa sattassa diṭṭhānugatiṃ āpajjantā sannidhiṃ karonti. Tatoppabhuti kaṇopi thusopi taṇḍulaṃ pariyonandhanti lāyitaṭṭha

[SL Page 168] [\x 168/]
Nampi nappaṭivirūhati. Te sannipatitvā anutthunanti pāpakāvata bho dhammā sattesu pātubhūtā mayaṃ hi pubbe manomayā ahumhāti aggaññasutte vuttanayena vitthāretabbaṃ tato mariyādaṃ ṭhapenti athaññataro satto aññassa bhāgaṃ adinnaṃ ādiyati taṃdvikkhattuṃ paribhāsetvā tatiyavāre pāṇileḍḍudaṇḍehi paharati. Te evaṃ adinnādānagarahamusāvāda daṇḍādānesu uppannesu sannipatitvā cintayanti, yannūnamayaṃ ekaṃ sattaṃ sammanneyyāma yo no sammā khīyitabbaṃ khīyeyya garahitabbaṃ garaheyya pabbājetabbaṃ pabbājeyya, mayampana sālīnaṃ bhāgamanuppadassāmāti evaṃ katasanniṭṭhānesu pana sattesu imasmiṃ tāva kappe ayameva bhagavā bodhisattabhūto tena samayena tesu sattesu abhirūpataro ca dassanīyataro ca mahesakkhataro ca buddhisampanno paṭibalo niggahapaggahaṃ kātuṃ te taṃ upasaṅkamitvā yācitvā sammanniṃsu so tena mahājanena sammatattā mahāsammato khettānaṃ adhipatīti khattiyo dhammena samena pare rañjetīti rājāti tīhi nāmehi paññāyittha. Yaṃ sandhāya vadanti.

Ādiccakulasambhūto suvisuddhaguṇākaro
Mahānubhāvo rājāsi mahāsammata nāmako

Yo cakkhubhūto lokassa guṇaraṃsisamujjalo
Tamonudo virocittha dutiyo viya bhānumā

Ṭhapitā yena mariyādā loke lokahitesinā
Vavatthitā sakkuṇanti navilaṅghayituṃ janā

Yasassīnaṃhi rājunaṃ lokasīmānurakkhinaṃ
Ādibhūtaṃ mahāvīraṃ kathayanti manūti yaṃ

Evaṃ yaṃ loke acchiyaṭṭhānaṃ bodhisattova tattha ādi puriso'ti. Evaṃ bodhisattaṃ ādiṃ katvā khattiyamaṇḍale saṇṭhite ekaccānaṃ sattānaṃ etadahosi, pāpakā vatabho dhammā sattesu pātubhūtā adinnādānaṃca paññayati garahā'pi paññāyati musāvādo'pi paññāyati daṇḍādānampi paññāyati, yannūna mayaṃ te pāpake asaddhamme male pavāheyyāmāti, araññāyatane paṇṇakuṭiyo katvā tattha vasantā gāmanigama rājadhānisu bhikkhāya caritvā jīvikaṃ kappayiṃsu. Evaṃ te akusaladhame pavāhenti bāhiraṃ karontīti brāhmaṇāti vuccanti. Ye pana tasmiṃ samaye methunadhammaṃ samādiyitvā gorakkhakamma

[SL Page 169] [\x 169/]
Vāṇijakamma kasikammādike vissute kammante payojesuṃ, te vessā ti vuccanti, ye pana tasmiṃ samaye paraviheṭhanādisu luddhācārā ahesuṃ te suddā'ti vuccanti. Evaṃ saṇṭhito pana kappo duvidho hoti, suññakappo asuññakappo"ti. Tattha suññakappe buddhapaccekabuddhacakkavattino na uppajjantī tasmā guṇavantapuggalarahito suññakappo'ti vuccati asuññakappo pañcavidho, sārakappo maṇḍakappo varakappo sāramaṇḍakappo bhaddakappoti. Tattha guṇasāra rahito kappo guṇasāruppādakassa ekassa sammā sambuddhassa pātubhāvena sārakappo'ti vuccati. Yasmiṃ pana kappe dve buddhā uppajjanti so maṇḍakappo nāma yasmiṃ pana kappe tayo buddhā uppajjanti, tesu paṭhamo dutiyaṃ lokanāthaṃ vyākaroti dutiyo tatiyanti tattha manussā pamuditahadayā attano patthitapaṇidhānavasena varayanti, tasmā varakappo'ti vuccati, yasmiṃ pana kappe cattāro buddhā uppajjanti, so purimakappato visiṭṭhatarattā sāramaṇḍakappo'ti vuccati. Yasmiṃ pana kappe pañca buddhā uppajjanti so bhaddakappo'ti vuccati. So atidullabho tasmiṃ pana kappe yebhuyyena sattā kalyāṇasukhabahulā honti yebhuyyena tihetukā kilesakkhayaṃ karonti. Duhetukā [a] sugatigāmi no honti. Ahetukā hetuṃ paṭilabhanti tasmā so kappo bhaddakappoti vuccati. Tattha kappa vināsakamahāmeghato paṭṭhāya yāva jālūpacchedo imaṃ paṭhamaṃ asaṃkheyyaṃ saṃvaṭṭo'ti vuccati, kappavināsakajālopacchedato yāva koṭisatasahassa cakkavāḷa paripūro sampattimahāmegho idaṃ dutiyamasaṃkheyyaṃ saṃvaṭṭaṭṭhāyī'ti vuccati. Sampattimahāmeghato yāva candimasuriyapātubhāvo idaṃ tatiyamasaṃkheyyaṃ vivaṭṭo'ti vuccati candimasuriya pātubhāvato yāva punakappavināsaka mahāmegho idaṃ catutthamasaṃkheyyaṃ vivaṭṭaṭṭhāyī'ti vuccati. Vivaṭṭaṭṭhāyī asaṃkheyyaṃ catusaṭṭhiantarakappasaṃgahaṃ, vīsati antarakappasaṃgahantikecī, sesāsaṃkheyyāni kālato te nasamappamāṇāneva, imāni cattāri asaṃkheyyāni eko mahākappo honti evaṃ tāva agginā vināsova saṇṭhahaṇañca veditabbaṃ.

Yasmiṃ samaye kappo udakena nassati, āditova kappavināsaka mahāmegho vuṭṭhahitvā'ti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso. Yathā tattha dutiyo suriyo
------------------------------------------
[A] tihetukā-potthakesu.

[SL Page 170] [\x 170/]
Evamidha kappavināsako khārūdakamahā megho vuṭṭhahati so ādito sukhumaṃ vassanto anukkamena mahādhārāhi koṭisatasahassa cakkavāḷāni pūrento vassati. Khārūdakena phuṭṭha phuṭṭhā paṭhavipabbatādayo viḷīyanti. Udakaṃ samantato vātehi dhārīyati, paṭhaviyā heṭṭhimantatoppabhuti. Yāva dutiyajjhānabhūmiṃ udakaṃ gaṇhāti. Te khārūdakena phuṭṭhaphuṭṭhā paṭhavīpabbatādayo udake pakkhittaloṇasakkharāviya viḷīyanti. Vātasmā paṭhavisandhārūdakena saddhiṃ ekūdakameva taṃ hotīti keci. Apare paṭhavī sandhārūdakaṃ taṃ sandhārakavāyukkhandhañca anavasesato vināsetvā sabbattha sayameva ekoghabhūto tiṭṭhatīti vadanti. Taṃ yuttaṃ upari chapi brahmaloke vīḷīyāpetvā subhakiṇṇaṃ āhacca tiṭṭhati. Tena vuttaṃ

Koṭisatasahassekaṃ cakkavāḷaṃ viḷīyati
Kupitena yadā loko salilena vinassatīti,

Taṃ yāva anumattampi saṃkhāragataṃ atthi tāva na vūpasammatī. Udakānugataṃ sabbaṃ saṃkhāragataṃ abhibhavitvā sahasā vūpasammati. Antaradhānaṃ gacchati. Heṭṭhā ākāsena saha upari ākāso eko hoti, mahandhakāro'ti sabbaṃ vuttasadisaṃ kevalaṃ panidha ābhassara brahmalokaṃ ādiṃ katvā loko pātubhavati. Subhakiṇṇato cavitvā ābhassaraṭṭhānādisu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappa vināsaka khārūdakūpacchedo idamekaṃ asaṃkheyyaṃ. Udakūpacchedato yāva sampattimahāmegho idaṃ dutiyamasaṃkheyyaṃ sampattimahāmeghato yāva candimasuriya pātubhāvo idaṃ tatiya masaṃkheyyaṃ. Candimasuriya pātubhāvato yāva kappavināsaka mahāmegho idaṃ catuttha masaṃkheyyaṃ imāni cattāri asaṃkheyyāni eko mahākappo honti. Evaṃ udakena vināso ca saṇṭhahaṇaṃ ca veditabbaṃ.

Yasmiṃ samaye kappo vātena vinassati āditova kappavināsaka mahāmegho vuṭṭhahitvāti pubbavuttanayeneva vitthāretabbaṃ ayampana viseso. Yathā tattha dutiyo suriyo evamidha kappavināsanatthaṃ vāto samuṭṭhāti so paṭhamaṃ thūlarajaṃ uṭṭhāpeti. Tato saṇharajaṃ sukhumālikaṃ sakkharapāsāṇādayoti, yāva kūṭāgāramatte pāsāṇe visamaṭṭhāne ṭhitamahārukkhe ca uṭṭhāpeti te paṭhavito nabhamuggatā puna patanti

[SL Page 171] [\x 171/]
Tattheva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Athānukkamena heṭṭhā mahāpaṭhaviyā vāto samuṭṭhahitvā paṭhaviṃ parivattetvā uddhamūlaṃ katvā ākāse khipati yojanasatappamāṇāpi paṭhavipadesā dviyojana tiyojana catuyojana pañcayojana satappamāṇāpica bhijjitvā vātavegukkhittā ākāseyeva cuṇṇavicuṇṇāhutvā abhāvaṃ gacchanti. Cakkavāḷapabbataṃ sinerupabbatampi vāto ukkhipitvā ākāse khipati. Te aññamaññaṃ abhihantvā cuṇṇavicuṇṇā hutvā vinassanti. Eteneva upāyena bhummaṭṭhakavimānāni ca ākāsaṭṭhakavimānānī ca vināsento chakāmāvacaradevaloke vināsetvā koṭisatasahassacakkavāḷāni vināsenti. Tattha cakkavāḷā cakkavāḷehi himavavtā himavantehi sinerū sineruhi aññamaññaṃ samāgantvā cuṇṇavicuṇṇā hutvā vinassantī. Paṭhavito yāva tatiyajjhānabhūmiṃ vāto gaṇhāti. Navāpi brahmaloke vināsetvā vehapphalaṃ āhacca tiṭṭhati. Tenavuttaṃ.

Koṭisatasahassekaṃ cakkavāḷaṃ viḷīyati.
Vāyodhātuppakopena yadā loko vinassatī.

Evaṃ so vāto paṭhavisandhāraka udakena taṃ sandhārakavāteneva saddhiṃ sabbasaṃkhāragataṃ vināsetvā sayampi vinassati, avaṭṭhānassa kāraṇābhāvato. Heṭṭhā ākāsena saha upariākāso eko hoti mahandhakāro'ti sabbaṃ vuttasadisaṃ, idhapana subhakiṇṇa brahmalokaṃ ādiṃ katvā loko pātubhavati. Vehapphalato cavitvā subhakiṇṇaṭṭhānādisu sattā nibbattanti. Tattha kappavināsaka mahāmeghato yāva kappavināsaka cātupacchedo idamekamasaṃkheyyaṃ vātupacchedato yāvasampattimahāmegho idaṃ dutiyamasaṃkheyyanti ādi vuttanayameva evaṃ vātena vināso ca saṇṭhahaṇañca veditabbaṃ.

Atha kiṃ kāraṇā evaṃ loko vinassatī yadipihi saṃkhārānaṃ ahetuko saṃkhārasarasa nirodho vināsakābhāvato santānanirodho pana hetu virahito natthi, yathā taṃ sattakāyesuhi bhājanaṃ lokassāti sahetukena vināsena bhavitabbaṃ tasmā kimevaṃ lokavināsa kāraṇanti? Akusalamūla kāraṇaṃ yathāhi tattha nibbattanaka sattānaṃ puññabalena paṭhamaṃ loko vivaṭṭati, evaṃ tesaṃ pāpabalena saṃvaṭṭati. Tasmā akusalamūlesu ussannesu evaṃ loko vinassati. Yathāhi rāgadosa

[SL Page 172] [\x 172/]
Mohānaṃ adhikabhāvena yathākkamaṃ rogantarakappo satthantarakappo dubbhikkhantara kappo'ti ime tividhā antarakappā vivaṭṭaṭṭhāyimhi asaṃkheyyakappe jāyanti. Evamete yathāvuttā tayo saṃvaṭṭā rāgādīnaṃ adhikabhāveneva honti, tattha rāge ussantatare agginā vinassati. Dose ussannatare udakena vinassati dosepi ussannatare adhikatarena dosena viya adhikatarena khārūdakena vināso yutto'ti keci pana dose ussantare agginā, rāge udakenāti vadanti tesaṃ kira ayamadhippāyo, pākaṭasattu sadisassa dosassa aggisadisatā apākaṭasattusadisassa rāgassa khārūdakasadisatā yuttā'ti. Mohe pana ussannatare vātena nassati. Evaṃ vinassanto'pi ca nirantarameva sattavāre agginā nassati aṭṭhamevāre udakena puna sattavāre agginā aṭṭhame udakenā'ti. Evaṃ aṭṭhaṭama vāre vinassanto sattakkhattuṃ udakena vinassitvā punasattavāre agginā nassati. Ettāvatā tesaṭṭhi kappā atītā honti. Etthantare udakena nassanavāraṃ sampattampi paṭibāhitvā laddhokāso vāto paripuṇṇa catusaṭṭhikappāyuke subhakiṇṇe viddhaṃsento lokaṃ vināseti. Etthapana rāgo sattānaṃ bahulaṃ pavattatīti rāgavasena bahuso lokavināso veditabbo tenānu porāṇā.

Sattasattagginā vārā aṭṭhame aṭṭhame dakā
Catusaṭṭhiyadāpuṇṇā eko vāyuvaro siyā

Agginā bhassarā heṭṭhā āpena subhakiṇṇato
Vehapphalato vātena evaṃ loko vinassati.

Evaṃ imehi tīhi kāraṇehi nassitvā saṇṭhite lokasannivāse candimasuriyānaṃ pātubhūtadivaseyeva sinerucakkavāḷa himavantapabbatā dīpasamuddā ca pātubhavantī. "Te ca kho apubbaṃ acarimaṃ phagguṇapuṇṇamīdivaseyeva pātubhavanti" iti vuttattā tesaṃ pavattiākāraṃ kathayissāmi.

Tattha cakkavāḷaṃ nāma sineru sattaparibhaṇḍa pabbatacatumahādīpa dvisahassa parittadīpa mahāsamuddehi upasobhitacakkavāḷasilāparikkhitaṃ ekaṃ cakkavāḷaṃ nāma. Tassa cakkavāḷassa āyāma vitthāra parimaṇḍalaṃ vuttanayeneva veditabbaṃ. Tampi pākaṭaṃ katvā vitthārena kathetuṃ punapi vakkhāmi,

[SL Page 173] [\x 173/]
Dvādasasatasahassāni catuttiṃsa satāni ca
Paññāsa yojanānīti cakkavāḷassa yāmakaṃ

Parikkhepato

Sabbaṃ satasahassāni chattiṃsa parimaṇḍalaṃ
Dasaceva sahassāni aḍḍhuḍḍhāni satānica-tattha-
Duve satasahassāni cattāri nahutāni ca
Ettakaṃ bahalattena saṃkhātāyaṃ vasundharā

Tassāyeva sandhārakaṃ

Cattāri satasahassāni aṭṭheva nahutānica
Ettakaṃ bahalattena jalaṃ vāte patiṭṭhitaṃ

Tassāpi sandhārako

Navasatasahassāni māluto nabhamuggato
Saṭṭhiñceva sahassāni esā lokassa saṇṭhiti.
Evaṃ saṇṭhite cettha yojanānaṃ

Caturāsīti sahassāni ajjhogāḷho mahaṇṇave
Accūggato tāvadeva sineru pabbatuttamo

Tato upaḍḍhupaḍḍhena pamāṇena yathākkamaṃ
Ajjhogālahuggatā dibbā nānāratana cittakā

Yugandharo īsadharo karavīko sudassano
Nemindharo vinatako assakaṇṇo giribrahā

Ete sattamahāsilā sinerussa samantato
Mahārājānamāvāsā devayakkhanisevitā

Yojanānaṃ satānucco himavā pañca pabbato
Yojanānaṃ sahassāni tīṇi āyatavitthato

Caturāsīti sahassehi kūṭehi patimaṇḍito
Tipañca yojanakkhandhā parikkhepā nagavhayā

Paññāsayojanakkhandhā sākhāyāmā samantato
Satayojana vitthiṇṇā tāvadeva ca uggatā

Jambu yassānubhāvena jambudīpo pakāsito
Dveasīti sahassāni ajjhogāḷho mahaṇṇave

Accuggato tāvadeva cakkavāḷa siluccayo
Parikkhipitvā taṃ sabbaṃ lokadhātu mayaṃ ṭhito

[SL Page 174] [\x 174/]
Tattha candamaṇḍalaṃ ekunapaññāsayojanaṃ, suriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassa yojanaṃ, tathā asurabhavanaṃ, avīcimahānirayo jambudīpo ca, aparagoyānaṃ sattasahassayojanaṃ, tathā pubbavidehaṃ, uttarakurū aṭṭhasahassayojano, eko eko cettha mahādīpo pañcasata pañcasata parittadīpaparivāro, taṃ sabbampi eka cakkavāḷikaṃ ekā lokadhātu, tadantaresu lokantarikanirayo evaṃ anantāni cakkavāḷāni. Tattha cakkavāḷanti cakkavāṭanti vattabbe cakkavāḷanti vohāragataṃ yasmā rathacakkaṃ viya samavaṭṭañca kūṭaṃ viya āvāṭākārañca tasmā cakkavāḷanti vuccati. Lokasandhārakakappena saṇṭhitaukadapaṭhaviyā bahalaṃ kathitaṃ. Tiriyaṃ ettakaṃ āvaṭṭaṃ ettakanti paricchedo na kathito. Lokavināsakāle yattakaṃ ṭhānaṃ vināsuppatti hoti tattake ṭhāne paṭhavi patiṭṭhitā. Tasmiṃ udakamatthake manussānaṃ nāvāviya phalakāni viyaca pattāni viyaca koṭisahassacakkavāḷāni ṭhitāni ceva aññamaññaṃ asambandhāni. Yadisamānāni nacaleyyuṃnti? Kathaṃ panime udakamatthake tiṭṭhanti? Nevatāvāyaṃ paṃsupaṭhavi udakamatthake ṭhitā, yadi tiṭṭheyya viḷīyetvā udake paviseyya. Paṃsupaṭhaviyā pana heṭṭhā silāpaṭhavi cakkavāḷa pabbatova ekābaddhā. Sace tesaṃ antaracchiddaṃvā bhaveyya bahi udakaṃ antopavisitvā cakkavāḷaṃ osīdāpeyya yasmāhi udakapaṭhaviyā udakassa pavisanokāso natthi tasmā udakapiṭṭhe nāvāviya tiṭṭhati. Kaṃsathāliyā thalaṃ viya silāpaṭhavi. Tassa mukhavaṭṭiviya cakkavāḷapabbataṃ. Tasmiṃ thālake ṭhapitabhājanaṃ viya paṃsupaṭhavi bhājane pakkhitta bahubyañjanarasaṃ viya ete cattāro sāgarā. Sabbesaṃ majjhe sineru pabbato pakatimanussānaṃ nāvāmajjhe ussāpitamahāthamho viya ṭhito. So sineru pabbato vaṭṭo, na caturasso caturasso bhaveyya catusu konesu pīṭhapādāviya cattāro kūṭā ādhārā bhaveyyuṃ. Vaṭṭattāyeva uddhane ṭhapitabhājanaṃ viya tikūṭe ṭhito. Tikūṭesu sineru pabbato catuyojana sahassappamāṇo pavisitvā ṭhito tasmā ayasaṇḍāsena gahito viya acalo tiṭṭhati. Tasmāyeva lokapaññattippakaraṇe sinerupabbato udake sitiyojana sahassaṃ ṭhitoti kathito. Tikūṭānaṃ majjhe'pi paṃsupaṭhavi atthiyeva paṃsupaṭhaviyaṃ ratanavālikāpiṭṭhe asurapuraṃ ahosi sace merupabbatova heṭṭhā thāliyaṃ "sineru bhikkhave pabbatarājā āyāmato caturāsīti

[SL Page 175] [\x 175/]
Yojanasahasso vitthārato ca caturāsīti yojanasahasso"tī bhagavatā vuttanti, tampi tassa tiriyamānaṃ dassetuṃ vuttaṃ. Yathā himavā pabbato āyāmavitthārena tisahassayojano'ti vutto, kiṃ sopi caturasso! Tathā cakkavāḷassā'ti? Tasmā taṃ pālivacanaṃ na caturassabhāvaṃ dīpeti. Athāpi vadeyya sace na caturasso,

Pācīnaṃ passaṃ rajataṃ dakkhiṇaṃ indanīlakaṃ
Pacchimaṃ passaṃ phalikaṃ uttaraṃ kañcanāmayaṃ'ti.

Kammā vuttanti? Tampi taṃdisābhāgaṃ gahetvā vuttaṃ tesaṃ vaṭṭattāyeva chattamaṇḍalikāviya sattakulapabbatāpi āvaṭṭena ṭhitā'ti tesaṃ antarantarā sīdantasamuddā sace te pabbatā āvaṭṭena te te samudde osīditvā na tiṭṭheyyuṃ sabbaṃ ekasamuddo bhaveyya. Cakkavāḷahimavanta sineru yugandharādisu pabbatesu mahāvātena paharitvā cakkavāḷacalanakāle mahoghaṃ hutvā sabbaṃ udakaṃ ekadisābhāgaṃ gaccheyya. Sabbe dīpā udakena nasseyyuṃ tasmā te pabbatā visuṃ visuṃ samudde otaritvā chattamaṇḍalikā viya ṭhitā, etamatthaṃ mahāparinibbāṇasuttante paṭhavikampanassa aṭṭhakāraṇaṃ vadantena bhagavatā yadā mahāvātā vāyanti tadā calantīti pāliyaṃ vuttaṃ. Tattha aṭṭhakathāyampi mahāvatthukattā calanabhāvo napaññāyati tadā calitā paṭhavi sabbadāpi calati. Tasmā udakaṃ etaṃ vaḍḍhati bhavissatīti vuttaṃ, tattha silāpaṭhavi cakkavāḷapabbato ca ekameva nāvāviya ṭhito ṭhitākāramattena dvedhā katvā heṭṭhā ṭhitaṭṭhānaṃ silāpaṭhavīti pariyante ṭhitaṭṭhānaṃ cakkavāḷapabbato'ti vohāraṃ kataṃ tattha silāpaṭhavītisahassādhikayo janasatasahassabahalā tathā cakkavāḷa pabbatassa ca bahalaṃ ca paṃsu paṭhaviyā bahalaṃ ca silāpaṭhaviṃca ekato katvā

Dvesatasahassāni cattāri nahutāni ca
Ettakaṃ bahalattena saṃkhātāyaṃ vasundharā

Tato heṭṭhā udakapaṭhavi tato heṭṭhā vātapaṭhavi tesaṃ heṭṭhā ajaṭākāso tesu paṃsupaṭhaviyaṃ sakalacakkavāḷaṃ paricchinditvā samantato cakkavāḷa pabbato ṭhito. Tassa orato loṇasāgaro tasmiṃ cattāro mahādīpā dvisahassa parittadīpā ahesuṃ. Tato sattakulapabbatā. Tesaṃ antarā sattasīdantasāgarā majjhe sineru pabbatarājā ṭhito. Sopana,

[SL Page 176] [\x 176/]
Caturāsīti sahassāni ajjhogāḷho mahaṇṇave
Accuggato tāvadeva sineru pabbatuttamo

Caturāsīti sahassāni ekamekena passato
Aṭṭhasaṭṭhi sahassāni satasahassañca uccato

Pācīnaṃ passaṃ rajataṃ dakkhiṇaṃ indanīlakaṃ
Pacchimaṃ phalikaṃ passaṃ uttaraṃ kañcanāmayaṃ

Vaṭṭo mudiṅgasaṇṭhāno sinerupabbatuttamo
Heṭṭhā upari vitthāro dasasahassayojanā

Pubbadakkhiṇapassehi nikkhantā cāssa raṃsiyo
Gantvā samuddapiṭṭhena cakkavāḷamhi tiṭṭhare
Dakkhiṇapacchimātoca pacchimuttarato'pi ca
Uttara pubbapassehi nikkhantā raṃsiyo'pi ca

Gantvā samuddapiṭṭhena cakkavāḷa silaṃhanī
Tāsaṃ rāsīnamantare cattāro sāgarā ahuṃ

Tato upaḍḍhupaḍḍhena pamāṇena yathākkamaṃ
Yugandharo īsadharo karavīko sudassano

Nemindharo vinatako assakaṇṇo giribrahā
Ete sīdantare nagā anupubbasamuggatā

Mahārājāna māvāsā devayakkhanisevitā
Parikkhipitvā taṃ giriṃ ṭhito karavīko giri

Parikkhipitvā taṃ giriṃ ṭhito īsadharo giri
Parikkhipitvā sineruṃ ṭhito yugandharo giri

Parikkhipitvā taṃ giriṃ ṭhito sudassano giri
Parikkhipitvā taṃ giriṃ assakaṇṇo ṭhito giri

Etesaṃ antarosīda samuddameru ādinaṃ
Uccappamāṇena samā gambhīrā puthulā pica

Aññesu pana ṭhānesu añño yeva anukkamo
Āgato taṃ vimaṃsitvā vaṇṇeyya paṇḍito naro

Tathāhi bhagavā āha sabbadassī tathāgato
Parisamajjhe nisinnova jātake nemināmake

Sahassayuttaṃ hayāvāhiṃ dibbaṃ yānamadhiṭṭhito
Yāyamāno mahārājā addasa sīdantare nage

[SL Page 177] [\x 177/]
Disvā nāmantayī dūtaṃ ime ke nāma pabbatā'ti
Sudassano karavīko īsadharo yugandharo

Nemindharo vinatako assakaṇṇo giribrahā
Ete sīdantare nagā anupubbasamuggatā

Mahārājāna māvāsā yāni tvaṃ rāja passasi.
Tattha aṭṭhakathāyampi katvāna sabbabāhiraṃ

Sudassanagiriṃ tamhā kathetvā paṭipāṭiyā
Assakaṇṇa giriṃ yeva katvāna merusantikaṃ

Vuttaṃ pamādalekhanti cintetha paṇḍito naro
Buddho sabbadassī so passitvā yeva cakkhunā

Kathitaṃ sakalaṃ petaṃ tasmā aññaṃ nahotiha
Duve satasahassāni pañceva nahutāni ca

Dvisahassañca adhikaṃ majjhāvaṭṭaṃ sineruno
Caturāsīti sahassāni ucco yugandharo giri

Tato upaḍḍhupaḍḍhena pamāṇena yathākkamaṃ
Ajjhogāḷhagatā ñeyyā pabbatā cāvasesakā

Yugandharasinerūnaṃ antare sīdasāgaro
Gambhīrā puthulācāpi meru uccappamāṇako

Yugandharaīsadhara girīnaṃ antare'pi ca
Samuddo pi yugandhagiriuccappamāṇako

Gambhīrā puthulā cāpi udakopari uccato
Sesānaṃ sāgarānampi evameva vijāniyaṃ

Yugandharassa girino anto āvaṭṭato pana
Sattasatasahassāni pañceva nahutāni ca

Chasahassāni viññeyyā yojanānaṃ pamāṇato
Bāhirena ca passena āvaṭṭassa pamāṇato

Aṭṭha satasahassāni aṭṭheva nahutāni ca
Dvisahassādhikāneva yojanāni bhavanti hi

Isindharassa girino anto āvaṭṭato pana
Ekādasa ca lakkhāni naveva nahutāni ca

Satteva ca sahassāni yojanāni bhavanti hi
Karavīrassa girino anto āvaṭṭato pana

[SL Page 178] [\x 178/]
Teraseva ca lakkhāni duveva nahutāni ca
Yojanāni bāhirena āvaṭṭena tu so pana

Tedasevaca lakkhāni pañceva nahutānica
Cattārica sahassāni yojanāni bhavanti hi

Sudassanassa girino āvaṭṭabbhantaro pana
Cuddasevaca lakkhāni nahutekaṃ tato paraṃ

Satta sahassaṃ ca sataṃ yojanānaṃ bhavanti hi
Bāhirāvaṭṭato yassa lakkhānaṃ va catuddasa

Tettiṃsañca sahassānaṃ aḍḍhateyya satampi ca
Nemindharassa girino āvaṭṭabbhantaro pana

Cuddaseva ca lakkhānaṃ catusaṭṭhisahassakaṃ
Sattasatañca paññāsa yojanānaṃ bhavantihi

Bāhirāvaṭṭato tassa yojanāni pamāṇato
Cuddaseva ca lakkhāni dvāsattati sahassakaṃ

Chasataṃ pañcavīsa ca yojanāni bhavanti hi
Vinatakassa giriso āvaṭṭabbhantaro pana

Cuddaseva ca lakkhāni aṭṭhāsīti sahassakaṃ
Tisataṃ pañcasattati yojanāni bhavantihi

Bāhirā vaṭṭato tassa yojanānaṃ pamāṇato
Cuddase vaca lakkhāni dvinavatī sahassakaṃ

Tisataṃ ceva dvādasa yojanāni bhavanti hi
Assakaṇṇassa girino āvaṭṭabbhantaro pana

Pañcadasevaca lakkhāni satamekaṃ asīti ca
Chayojanāni ñeyyāni bāhirā vaṭṭato pana

Pañcadasa ca lakkhāni sahassekasatampi ca
Sattati yojanānīti ñātabbāni nayaññunā

Vinatakassakaṇṇānaṃ majjhe sāgaro puthulato ekaṃ sahassaṃ tīṇi satāni dvādasayojanāni gambhīrato, vinatakasamīpetattako yeva pabbatassa uccappamāṇo, tato kamena uggantvā assakaṇṇasamīpe chasatachappaññāsayojano ahosi, assakaṇṇato bāhirapasse lonasāgaropi tattako yeva gambhīro. Cakkavāḷapabbatassa āyāmavitthārā vuttanayeneva veditabbā. Sineru vajjito cakkavāḷassa aḍḍha

[SL Page 179] [\x 179/]
Bhāvo pañcasatasahassāni ekūna saṭṭhisahassāni satta ca satāni pañcavīsati yojanāni sineru pabbatassa orimapassatopaṭṭhāya yāva jambudīpamajjhā tāva dvesata sahassāni ekūnāsīti sahassāni aṭṭhaca satāni saṭṭhiyojanā, sinerupabbatassa orimapassato paṭṭhāya yāva assakaṇṇapabbatassa pārimapassaṃ tāva dve satasahassāni tīni ca satānī saṭṭhiyojanāni, assakaṇṇapabbate bāhirapassato paṭṭhāya yāva jambudīpassa pariyantaṃ tāva loṇasāgaro chasaṭṭhisahassāni tīnica yojanāni, jambudīpo pana tiriyaṃ dasasahassayojano, loṇasāgaro'pi assakaṇṇa pabbatato paṭṭhāya kamena unnato dīpānaṃ patiṭṭhitaṭṭhāne katthacī byāmasatamatto'pi ahosi. Tato paṭṭhāya punapi ninno hutvā yāva cakkavāḷasamīpaṃ patvā dvāsītiyojana sahassa gambhīro ahosi. Jambudīpa majjhato paṭṭhāya yāvacakkavāḷapabbatā tāva loṇasāgaro dvesatasahassāni ekūnāsītisahassāni saṭṭhica yojanāni. Saṭṭhica ūnamadhikataṃ gaṇūpagataṃ nahotīti dve tīni yojanāni na lakkhīyanti. Assakaṇṇabāhirapassato paṭṭhāya yāva cakkavāḷapabbataṃ tāva tīni satasahassāni ekapaññāsahassāni tīni satāni pañcasaṭṭhiyojanāni, sakalacakkavāḷaṃ parikkhipitvā ṭhitacakkavāḷa pabbataṃ "dve asīti sahassāni, ajjhogāḷho mahaṇṇavo, accuggato tāvadeva, cakkavāḷe siluccayo, parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhitā"ti vuttanayene'va paribhaṇḍapabbatato bāhirasmiṃhi loṇasāgaro udakato tattha tattha samuggata paṭhaviyaṃ cattāro mahādvipā dmisahassaparittadīpā ca patiṭṭhahiṃsu. Tattha sineru pabbatamhi dakkhiṇapassassa indanīlavaṇṇattā tassa pabhāya paṭṭhito sāgaro'pi nīlo vīya hoti tasmā nīlasāgaronāma, pācinapassassa rajata vaṇṇā tassa pabhāya paṭṭhito sāgaro'pi seto khīravaṇṇo hoti tasmā khīrasāgaro nāma, pacchāmapassassa phalikavaṇṇattā tassa pabhāya paṭṭhito sāgaro phalikavaṇṇo hoti tasmā phalikasāgaro nāma, uttarapassassa suvaṇṇavaṇṇattā tassa pabhāya paṭṭhito sāgaro'pi pītavaṇṇo hoti tasmā so pitasāgaro nāmā'ti kariṃsu. Evaṃ cattāro'pi samuddā ṭhite sinerusmiṃ hi paricchinnā. Tattha nīlasāgaramajjhena dasasahassayojano jambudīpo ahosi. Tathā pañcasataparittadīpā, tidasasahassayojanato catusahassayojanappamāṇo udakena ajjhotthaṭo tisahassahojanamattameva manussāvāso hoti. Tiriyato tisahassayojano himavanto. Tenavuttaṃ,

[SL Page 180] [\x 180/]
Yojanānaṃ satānucco himavā pañcapabbato
Yojanānaṃ sahassāni tīṇi āyata vitthato
Caturāsīti sahassehi kūṭehi pati maṇḍito.

Jamburukkhassa pamāṇato,

Pañcasatayojanakkhandhā parikkhepā nagavhayā
Paññāsayojanakkhandhā sākhāya ca samantato

Satayojanavitthiṇṇā tāvadevaca uggatā
Jambū yassānubhāvena jambudīpo pakāsito

Etadeva pamāṇena,

Pāṭalī simbalī jambū devānaṃ pāricchattako
Kadambo kapparukkho ca sirīso vāpi sattime

Pāṭalī asurānañca supaṇṇānañca simbalī
Jambū idha manussānaṃ devānaṃ pāricchattako

Kadambo aparagoyāne kapparukkho ca uttare
Pubbavidehe sirīso ca kappaṭṭhāyī ima matā

Uddhapattā mahāsākhā ubbedhā parimaṇḍalā
Sabbe ekaparicchedā sabbe tiṭṭhanti sassatā.

Api cettha ayaṃ viseso veditabbo. Ayaṃ himavānāma pabbato samantato sandamāna pañcasatanadī vicitto āyāma vitthārenaceva gambhīratāya ca paññāsapaññāsayojanodiyeḍḍhayojanasataparimaṇḍalo. Anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho mandākini kuṇāladaho sīhappapātakoti sattamahāsarā patiṭṭhitā. Tesu anotatatte sudassanakūṭaṃ cittakūṭaṃ kālakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhito tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ. Tamevasara paricchādetvā ṭhitaṃ cittakūṭaṃ sabbaratanamayaṃ kālakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ sānumayaṃ, abbhantare muggavaṇṇa, kāḷānusāriyādi mūlagandho candanādi sāragandho saralādipheggugandho lavaṅgāditavagandho kapitthādi papaṭikāgandho sajjādi räsagandho tamālādi pattagandho punnāgakuṃkumādi pupphagandho jātiphalādiphalagandho sabbathā gandhabhāvato gandhagandhoti imehi dasahi gandhehi ussannaṃ nānappakāra osadhasañchannaṃ. Kāḷapakkhauposathadivase ādittamiva aṅgāraṃ

[SL Page 181] [\x 181/]
Jalitaṃ tiṭṭhati. Tattheva nandamūlakaṃ nāmapabbhāraṃ paccekabuddhānaṃ vasanokāso. Tisso guhāyo suvaṇṇaguhā maṇiguhā rajataguhā'ti. Tattha maṇiguhādvāre mañjūsako nāma rukkho.

Yojanaṃ ubbedhena yojanaṃ vitthārena. So yattakāni udake vā thale vā pupphāni sabbāni pupphati visesena paccekabuddhāgamanadivase tassa parito sabbaratanamālo hoti tattha sammajjanaka vāto kacavaraṃ chaḍḍeti. Samakaraṇavāto sabbaratanamayaṃ vālikaṃ samaṃ karoti. Siñnakavāto anotattadahato ānetvā udakaṃ siñcati. Sugandhakaraṇavāto sabbesaṃ gandharukkhānaṃ gandhaṃ āneti. Ocinakavāto pupphāni ocinitvā pāteti. Sattharanaka vāto sabbattha santharati. Sadā paññattāneva ca tattha āsanāni honti. Yesu paccekabuddhuppāda divase uposathadivase ca sabbe paccekabuddhā sannipatitvā nisīdanti. Ayaṃ tattha pakati, abhisambuddha paccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññe'pi paccekabuddhā vijjanti, tepi taṃ khaṇaṃ yeva sannipatitvā paññattāsanesu nisīdanti. Nisīditvā ca kañcideva samāpattiṃ samāpajjitvā uṭṭhahanti tato saṃghatthero adhunāgatapaccekabuddhaṃ sabbesaṃ anumodanatthāya kathamadhigatanti kammaṭṭhānaṃ pucchati. Tadāso attano udānavyākaraṇagāthaṃ bhāsati. Evamidaṃ gandhamādanakūṭaṃ paccekabuddhānaṃ āvāsaṭṭhānaṃ hotīti veditabbaṃ kelāsakūṭaṃ pana rajatamayaṃ sabbāni cetāni cittakūṭādīni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni sabbāni pana puthulato paññāsayojanāni āyāmato pana ubbedhato viya dviyojana satānevāti vadanti. Tāni sabbāni devānubhāvena nāgānubhāvena ṭhassanti. Nadiyopi tesu sandanti taṃ sabbampi udakaṃ anotattameva pavisati. Candamasuriyā dakkhiṇenavā uttarenavā gacchantā pabbatantarena tattha obhāsaṃ karonti ujuṃ gacchantā nakaronti. Tenevassa anotattanti saṃkhaṃ udapādi. Tattha ratanamaya manuñña so pāna silātalāni nimmacchakacchapādi phalika sadisa nimmaludakāni nahānatitthāni. Tadupabhogīnaṃ sattānaṃ sādhāraṇakammanāva supaṭiyattāni susaṇṭhitāni honti. Yesu buddha paccekabuddha khīṇāsavā da iddhimanto ca isayo nahāyanti. Devayakkhādayo uyyānakīḷaṃ kīḷanti tassa catusu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti. Yehi

[SL Page 182] [\x 182/]
Catasso nadiyo sandanti sīhamukhato nikkhantanadītīre sīhā bahutarā honti. Hatthi mukhādīhi hatthi assa usabhā. Puratthimadisato nikkhantanadī anotattaṃ padakkhiṇaṃ katvā itarā tisso anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchima disato ca uttaradisato ca nikkhanta nadiyo'pi tatheva padakkhiṇaṃ katvā pacchima himavanteneva uttarahimavantenevaca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato usabhamukhato nikkhantā nadīpana tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukapāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇa udakadhārāhutvā ākāsena saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇa udakadhārāhutvā ākāsena saṭṭhiyojanāni gantvā tiyaggale nāma pāsāṇe patitā bhinnapāsāṇā tiyaggalaja nāma pokkharaṇī jātā pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gatā. Tato ghanapaṭhaviṃ bhinditvā ummagganadī saṭṭhiyojanāni gantvā vijjhaṃ nāma tiracchāna pabbataṃ paharitvā hatthatale pañcaṅguli sadisā pañcadhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvaṭṭagaṃgā tivuccati. Ujukapāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne kaṇhagaṃgāti vuccati. Ākāsena saṭṭhiyojanāni gataṭṭhāne ākāsagaṃgāti, tiyaggalapāsāṇe paññāsayojanokāse ṭhitā tiyaggalapokkharaṇīti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne bahalagaṃgāti ummaggena saṭṭhiyojanāni gataṭṭhāne ummaggagaṅgāti vuccati. Vijjhaṃ nāma tiracchānapabbataṃ bhinditvā paharitvā pañcadhārā hutvā pavattitaṭṭhāne pana gaṃgā yamunā aciravatī sarabhū mahī paṃcadhā saṃkhaṃ gatā. Evametā pañca mahānadiyo himavantato pabhavanti chaddantadahassa panamajjhe dvādasayojanappamāṇe sevālaṃvā paṅkaṃvā natthi maṇikkhandhavaṇṇaṃ udakameva santiṭṭhati. Tadanantaraṃ yojanavitthataṃ suddhakaḷhāravanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ tadanantaraṃ yojanavitthatameva suddhaṃ nīluppalavanaṃ. Taṃ parikkhipitvā ṭhitaṃ yojanayojana vitthatāneva rattūppalasetuppala rattapaduma setapaduma kumudavanāni purimaṃ purimaṃ parikkhipitvā ṭhitāni imesampana sattannaṃ vanānaṃ samanantaraṃ sabbesampi kaḷhārādīnaṃ vasena vomissakavanaṃ yojanavitthatameva tāni parikkhipitvā ṭhitaṃ tadanantaraṃ nāgānaṃ patiṭṭhappamāṇe udake yojana vitthatameva

[SL Page 183] [\x 183/]
Rattasālivanaṃ tadanantaraṃ udakapariyante nīlapītalohitodāta surabhikusuma samākiṇṇaṃ khuddakagacchavanaṃ itiimāni dasavanāni yojana yojana vitthatāneva tato khuddaka rājamāsamahārājamāsamuggavanaṃ tadanantaraṃ tipusa elāluka alābu kumbhaṇḍa vallivanāni. Tato pūgarukkhappamāṇaṃ ucchuvanaṃ tato hatthi dantappamāṇaphalakaṃ kadalivanaṃ tato sālavanaṃ tadanantaraṃ pātippamāṇa phalaṃ paṇasavanaṃ tato madhuraphala beluvanaṃ tato kapitthavanaṃ tato vomissako mahāvanasaṇḍo. Tato veluvanaṃ veluvanaṃ parikkhipitvā sattapabbatā ṭhitā tesaṃ bāhirantato paṭṭhāya paṭhamo cullakāḷapabbato nāma dutiyo mahākāḷapabbato nāma tato udakapassa pabbato nāma tato candapassa pabbatonāma tato suriyapassa pabbato nāma tato maṇipassapabbato nāma sattamo suvaṇṇapabbato nāma so ubbedhato sattayojaniko chaddantadahaṃ parikkhipitvā pattassa mukhavaṭṭiya ṭhito. Tassa abbhantarima passa suvaṇṇavaṇṇaṃ tato nikkhantena obhāsena chaddantadaho samuggatabālasuriyo viyavirocati. Bāhirapabbatesupana eko ubbedhato chayojaniko eko pañca eko cattāri eko tīni eko dve eko yojanaṃ evaṃ sattapabbata parikkhittassa tassa dahassa pubbuttara kaṇṇodakapaharaṇokāse mahānigrodharukkho. Tassa khandho parikkhepato pañcayojaniko ubbedhato sattayojaniko catusu disāsu catasso sākhā chayojanikā uddhaṃ uggata sākhāpi chayojanikā iti so mūlato paṭṭhāya ubbedhena terasayojaniko sākhānaṃ orimantato yāva pārimantā dvādasa yojaniko aṭṭhahi pārohasahassehi patimaṇḍito muṇḍamaṇipabbato viya vilāsamāno tiṭṭhati. Chaddantadahassa pana pacchimadisābhāge suvaṇṇa pabbate dvādasa yojanikā kañcanaguhā chaddanto nāgarājā sarante aṭṭhasahassanāgaparivuto kañcanaguhāyaṃ vasati gimhakāle udakavātaṃ sampaṭicchamāno mahānigrodhamūle pārohantare tiṭṭhati mandākiniyāpana majjhe pañcavīsati yojana matteṭhāne sevālovā paṅkaṃvā natthi. Elikavaṇṇaṃ udakameva hoti tato paraṃ pana nāgānaṃ patiṭṭhappamāṇe udake aḍḍhayojana vitthataṃ setapadumavanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ tattha mūlālaṃ naṅgalasīsamattaṃ hoti. Bhisaṃ mahābheri pokkharappamāṇaṃ hoti. Tassa ekekasmiṃ

[SL Page 184] [\x 184/]
Pabbantare āḷhakappamāṇaṃ khīraṃ hoti. Kusumānaṃ pupphanasamaye vāto reṇuvaṭṭiṃ uṭṭhāpetvā paduminipattesu ṭhapeti. Tattha udakaphusitāni patanti. Tato ādiccapākena paccitvā pakka ayoghaṭikāviya pokkharamadhu tiṭṭhati. Tadanantaraṃ tāva mahantameva rattapadumavanaṃ, tadanantaraṃ nīluppalavanaṃ, rattuppalavanaṃ, tadantaraṃ sugandhasālivanaṃ, tadanantaraṃ elāluka alābukumbhaṇḍādīni madhurarasāni valliphalānitadanantaraṃ aḍḍhayojana vitthatameva ucchuvanaṃ tattha pugarukkhakkhandhappamāṇaṃ ucchutadantaraṃ kadalivanaṃ yato duvepakkāni khādantā kilamanti. Tadanantaraṃ mahāthālippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ ambavanaṃ, jambuvanaṃ, kapitthava nanti saṃkhepato tasmiṃ dahekhāditabbayuttakaṃ asukaphalaṃ nāma natthīti navattabbaṃ. Ayaṃ jambudīpo vitthārato dasasahassayojano tathā avīcinirayo tāvatiṃsabhavanaṃ asurabhavanaṃ ca jambudīpavaṇṇanāpaṇa sampattakāle amataṃdharānāmikāya anāgatavaṃsavaṇṇanāya vuttanayena gahetabbā. Sāyaṃ jambudīpo sakaṭapañjara saṇṭhāno, pubbavideho vaṭṭo ādāsasaṇṭhāno sattayojana sahassappamāṇo āyāmavitthārena, uttarakurū caturassa pīṭhasaṇṭhāno aṭṭhayojana sahassa parimāṇo āyāmavitthārena, apagoyānaṃ aḍḍhacanda saṇṭhānaṃ sattayojana sahassaparimāṇaṃ āyāmavitthārena, taṃ taṃ dīpavāsīnaṃ mukhaṃ taṃ taṃ dīpasaṇṭhānanti vadanti. Ekeko mettha mahādīpo pañca sattamattadīpaparivāro, evaṃ sineru sattapari bhaṇḍapabbataṃ catumahādīpa dvisahassaparittadīpa catumahāsāgara upasobhitaṃ cakkavāḷapabbata parikkhittaṃ upari chakāmāvacara devaloka soḷasarūpī brahmaloka catuarūpaloka patimaṇḍitaṃ lokadhātu ekaṃ cakkavāḷanti vuccati. Evarūpe cakkavāḷagabbhe dvecattāḷīsayojana sahassa parimāṇassa yugandharapabbatassa samākāse evaṃ mahiddhikā mahānubhāvā candimasuriyā nakkhattehi ca tārāgaṇehi ca parivutā virocamānā vicaranti. Tesu kassa kiṃ pamāṇaṃ, ko upari? Ko kasmiṃ vasati? Kosīghaṃ javati? Kati tesaṃ vīthiyo? Kathaṃ caranti? Kittake ṭhāne ālokaṃ karonti? Kimatthaṃ te rāhuasurindo gilatī? Vuccate. Tattha candamaṇḍalaṃ ujukaṃ āyāmato ca vitthārato ca ubbedhato ca ekūnapaññāsa yojanaṃ parimaṇḍalato pana tīhi yojanehi ūnadiyaḍḍhasatayojanaṃ suriyamaṇḍalampana ujukaṃ
[SL Page 185] [\x 185/]

Paññāsayojanaṃ parimaṇḍalato pana dviyo janasataṃ, tesu candamaṇḍalaṃ heṭṭhā, suriyamaṇḍalaṃ upari, antarā tesaṃ yojanaṃ hoti. Candassa heṭṭhi mantato suriyassa uparimantato yojanasataṃ hoti. Candavimānaṃ anto maṇimayaṃ bahirajatena parikkhittaṃ anto ca bahi ca sītala meva hoti. Suriyavimānaṃ anto kanakamayaṃ bahi phalikena parikkhittaṃ hoti. Anto ca bahi ca uṇhameva, cando ujukaṃ sanikaṃ gacchati. Tiriyaṃ sīghaṃ. Sohi amāvāsiyaṃ suriyena saddhiṃ gacchanto divase divase thokaṃ ohīyanto puṇṇamāsiyaṃ upaḍḍhamaggato ohīyati. Tiriyampana sīghaṃ gacchati. Tathāhesa ekasmiṃ māse kadāci uttarato kadāci dakkhiṇato sandissati. Candassaubhosu passesu nakkhattatārakā gacchanti. Cando dhenuviya vacchakaṃ taṃ taṃ nakkhattaṃ upasaṅkamati nakkhattāni pana attano attano gamanaṭṭhānaṃ navijahanti. Attano vīthiyā ca gacchanti. Suriyassa pana ujugamanaṃ sīghaṃ tiriyaṃ gamanaṃ dandhaṃ. Tiriyaṃ gamanaṃ nāma dakkhiṇadisato uttaradisāya uttaradisato dakkhiṇadisā gamanaṃ, chahimāsehi ijjhanato suriyā kālapakkha uposathe candena saheva gantvā tato pāṭipadadivase yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati, attano sīghagāmitāya tassa mandagāmitāyaca, atha candolekhāviya paññāyati tato parampi pakkhassa dutiyāyaṃ yojanānaṃ satasahassañca candamaṇḍalaṃ ohāya gacchati evaṃ divase divase yāva sukkhapakkha uposatha divasā satasahassaṃ satasahassaṃ ohāya gacchati. Atha cando anukkamena vaḍḍhitvā uposathadivase paripuṇṇo hoti. Anukkamena vaḍḍhamānaṃ cettha uparibhāgatopatita suriyālokāya heṭṭhato pavattāya suriyassa dūrībhāvena divase divase anukkamena parihāyamānāya attano chāyāyavasena anukkamena candamaṇḍalapadesassa vaḍḍhamānassa viya dissamānatāyāti veditabbaṃ. Tasmā anukkameneva vaḍḍhitvā viya uposathadivase puṇṇamāyaṃ paripuṇṇamaṇḍalo hutvā dissati. Atha suriyo pāṭipadadise yojanānaṃ satasahassaṃ dhāvitvā puna candamaṇḍalaṃ gaṇhāti candassa dandhagatitāya attano ca sīghagatitāya, tathā dutiyāya satasahassanti evaṃ yāva kāḷapakkha uposatha divasā satasahassaṃ satasahassaṃ dhāvitvā gaṇhāti. Atha cando anukkamena hāyitvā kāḷapakkha uposathadivase sabbaso na paññāyati. Anukkamena hāyamānatā cettha anukkamena vaḍḍhamānatāya vuttanayeneva veditabbā tattha pana
[SL Page 186] [\x 186/]
Chāyāya hāyamānatāya maṇḍalaṃ vaḍḍhamānaṃ viya dissati. Idha chāyāya vaḍḍhamānatāya maṇḍalaṃ hāyamānaṃ viya dissati. Tasmā anukkamena hāyitvā viya kāḷapakkha uposathadivase sabbaso napaññāyati. Candaṃ heṭṭhā katvā suriyo uparihoti mahatiyā pātiyā udakabhājanaṃ viya candamaṇḍalaṃ pithīyati. Majjhaṇhike gehacchāyā viya candassa chāyā napaññāyati. So chāyāya apaññāya mānāya dūre ṭhito taṃ divā padīpo viya sayampi na paññāyati. Imesampana ajavīthi govīthi nāgavīthīti tisso gamanavīthiyo honti. Tattha ajānaṃ udakaṃ paṭikkūlaṃ hoti. Hatthināgānaṃ manāpaṃ. Gunnaṃ sītuṇhasamatāya phāsuhoti. Tathāca yāya vīthiyā suriye gacchante vassavalāhakā devaputtā suriyābhitāpa santattā attano vimā vimānato na nikkhamanti. Kīḷāpasutā hutvā navivaranti. Tathākira suriyavimānaṃ pakatimaggato adho otaritvā vicarati. Tassa oruyha caraṇeneva vandavimānampi adho oruyha carati taggatikattā, tasmā sā vīthi udakābhāvena ajānurūpatāya ajavīthīti samaññaṃ gatā. Yāya pana vīthiyā suriye gacchante vassavalāhakadevaputtā suriyābhitāpābhāvato abhiṇhaṃ attano vimānato bahi nikkhamitvā kīḷāpasutā itocito vicaranti. Tadākira suriyavimānaṃ pakati maggato uddhaṃ āruyha carati. Tassa uddhaṃ āruyha caraṇeneva candavimānampi uddhaṃ āruyha carati, taggatikattā ca samāna gatinā vātamaṇḍalena vimānassa vellitabbattā, tasmā sā vīthi udakabahubhāvena nāgānurūpatāya nāgavīthīti samaññāgatā. Yadā suriyo uddhaṃ anārohanto adho ca anotaranto pakati maggeneva gacchati. Tadā vassavalāhakā yathā kālaṃ yathāruciṃ ca vimānato nikkhamitvā sukhena caranti. Tena kālenakālaṃ vassanato loke utusamatā hoti. Tāya utusamatāya hetubhūtā sā candima suriyānaṃ gati gavānurūpatāya govīthi'ti samaññaṃ gatā. Tasmā yaṃ kālaṃ candimasuriyā ajavīthiṃ ārohanti tadā devo ekabindumpi navassati yadā nāgavīthiṃ ārohanti tadā bhinnaṃ nabhaṃ paggharati. Yadā govithiṃ ārohanti, tadā utusamatā sampajjati. Yadā pana rājāno adhammikā honti tesaṃ adhammikatāya uparājasenāpatippabhutayo sabbe devabrahmāṇo ca adhammikā honti. Tadā tesaṃ adhammikatāya visamaṃ candimasuriyā pariharanti. Tadāhi bavhābādhakādi aniṭṭha phalupaya nissayabhūtassa yathāvuttaadhammikatā saññitassa sādhāraṇassa pāpakammassa balena visamaṃ vāyantena vāyunā vellīyamānassa

[SL Page 187] [\x 187/]
Candimasuriyā sineruṃ parikkhipantā visamaṃ parivattanti. Yathā maggena nappavattanti. Vāto yathāmaggena navāyati. Ayathāmaggena vāyanto ākāsaṭṭhaka vimānāni khobheti. Vimānesu khubhitesu devatānaṃ kīḷanatthāya cittāni na ramanti. Cittesu aramantesu sītuṇhabhedo utu yathākālena na sampajjati. Tasmiṃ asampajjante na sammā devo vassati. Kadāci vassati, kadāci navassati, katthaci vassati katthaci na vassati, vassanto'pi cappakāle aṅkurakāle nālakāle pupphakāle khīragahaṇādikālesu yathā yathā sassānaṃ upakāro na hoti tathā tathā vassati ca vigacchati ca tesa sassāni visamapākāni honti. Vigata gandharasādi sampattīni ekabhājane pakkhitta taṇḍulesu'pi ekasmiṃ padese bhattaṃ uttaṇḍulaṃ hoti. Ekasmiṃ atikilinnaṃ ekasmimpi samapākaṃ taṃ paribhuttaṃ kucchiyampi sabbaso aparinataṃ ekadesena parinataṃ suparinatanti evaṃ tīhiyeva pakārehi paccati pakkāsayaṃ na upagacchati tena sattā bavhābādhāceva honti appāyukā ca dhammikānaṃ pana rājūnaṃ kāle vutta vipariyayena candima suriyā samaṃpariharanti. Yathāmaggena vattanti, utusamatāva sampajjati. Candimasuriya chamāse sineruto bahinikkhamanti. Chamāse anto caranti tathā hi sineru samīpena taṃ padakkhiṇaṃ katvā gacchanto chamāse tato gamanavīthito bahiattano tiriyaṃ gamanena cakkavāḷābhimukhā nikkhamanti. Evaṃ chamāse khaṇe khaṇe sineruto apasakkanavasena tato nikkhamitvā cakkavāḷa samīpaṃ pattā, tato'pi chamāse khaṇe khaṇe apasakkanavasena nikkhamitvā sineru samīpaṃ pāpunanto anto vicaranto tehi āsāḷhamāse sineru samīpena caranti. Tato dvemāse nikkhamitvā bahi vicaranti. Paṭhama kattikamāse majjhena gacchanti. Tato cakkavāḷābhimukhā gantvā tato māse cakkavāḷasamīpena caritvā puna nikkhamitvā cittamāse majjhena gantvā tato pare dvemāse sinerumukhā pakkhanditvā puna āsāḷhe sineru samīpena caranti. Ettha ca sinerussa cakkavāḷassa ca yaṃ ṭhānaṃ dvemajjhaṃ tena gacchantā sineru samīpena carantīti veditabbā'ti. Sinerussa pana aggālindaṃ allīnā cakkavāḷa samīpena caraṇampi iminā ca nayena veditabbaṃ. Yathāpana sinerussa cakkavāḷassa ca ujukaṃ majjhena gacchanti. Tadā majjhena vicarantīti veditabbaṃ evaṃ vicarantova ekappahāreṇa tīsupi dīpesu ālokaṃ karonti. Ekekāya

[SL Page 188] [\x 188/]
Disāya nava nava yojana satasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti. Kathaṃ? Imasmiṃ pana dīpe suriyuggamanakālo pubbavidehe majjhaṇhiko hoti. Uttarakurusu atthaṅgamakālo aparagoyāne majjhimayāmo. Pubbavidehamhi uggamanakālo uttarakurusu majjhaṇhiko aparagoyāne atthaṅgamanakālo idha majjhimayāmo. Uttarakurusu uggamanakālo aparagoyāne majjhaṇhiko idha atthaṅgamanakālo pubbavidehe majjhimayāmo. Aparagoyāne dīpe uggamanakālo idha majjhaṇhiko videhe dīpe atthaṅgamanakālo uttarakurusu majjhimayāmo. Imasmiṃ hi ṭhita majjhaṇhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamana vasena upaḍḍhaṃ suriyamaṇḍalaṃ paññāyati. Aparagoyānavāsīnaṃ uggamanavasena upaḍḍhaṃ paññāyati. Evaṃ sesadīpesupi iti imināva pakārena tīsupi dīpesu ekappahāreneva candimasuriyā ālokaṃ dassentīti veditabbaṃ. Aññathā pana dvīsu eva dīpesu ekappahārena ālokaṃ dassenti. Yasmiṃ hi dīpe atthaṅgamanasena upaḍḍhaṃ suriyamaṇḍalaṃ paññāyati, atthaṅgamite tattha napaññāyati, ālokaṃ nadasseti. Dvīsu eva dīpesu paññāyati ekekāya disāya nava nava yojanasahassāni andhakāravidhamanampi imināva nayena daṭṭhabbaṃ. Tenāhu porāṇa-

Ādimhi kappamhi pajā manomayā
Mahiddhikā sayaṃ pabhāya rocisuṃ
Te bhojabhakkhena hatappabhā yadā
Tesaṃ tadā tumulatamosi loko

Tamehi bhītāmiti cintayiṃsu
Bhaveyya ālokavatassa bhaddaṃ
So sūrabhāvaṃ udayaṃ akāsi
Tenānu netaṃ suriyo'ti tassa

Te cintayuṃ atthamite imamhi
Ālokamaññampi bhaveyya bhaddaṃ
Ñatvāna tesaṃ chandantamuṭṭhahi
Tenāhu candoti hi nāmadheyyaṃ

Sanisākaro tesu vaseyya anto
Maṇinā kate bāhirake vimāna
Rajatā vanaddhe pavare manuññe
Sitappabhā bhāsura middhi māgare

[SL Page 189] [\x 189/]
Sobhānumā kanakamaye vimāne
Anto bahi elikamaye vaseyya
Uṇhappabhā adhika mahosi tena
Ubhayampi naṃ uṇhataraṃ tathāhi

Paññāsamekūnujukaṃ ahosi
Candassa gehaṃ parimaṇḍalena
Tiyojanenūna sataṃ diyaḍḍhaṃ
Taṃ yojanānaṃ tica māhanātho

Ahosi puṇṇaṃ ubhayampi tassa
Candassa vuttaṃ ūnakaṃ yamettha
So cuṇharaṃsi uparāsi cāri
Sa candimā tassa adhosi cārī

Majjhaṃ hi tesaṃ khalu yojananti
So lokanātho vadi lokadassi
Cando'jakaṃ āsi ca mandagāmi
Gatīna mando tiriyaṃ jukañca

Passesu nakkhattā vajanti tārā
Dhenūca cando piya cacchakaṃhi.
Taṃ taṃ hi nakkhatta mupeti sabbe
Te attano ṭhānaṃ navissajanti

Sīghaṃ jukaṃ gacchati cuṇharaṃsī
Tameva sīghaṃ tiriyaṃ na tassa
Sakāḷapakkhassa uposathassa
Pāṭipade gacchati yojanānaṃ

Satāna mekaṃ divase sahassaṃ
Ohāya candaṃ athanukkamena
Āpurato so khalu posathassa
Gateca dūraṃ suriye nabhamhi

Dhāvitvagaṇhāti punappamāṇaṃ-vuttantu nāthenayamatthi taṃno
So purato gacchati yojanānaṃ-dine dine hāyatitena cando
Atha kāḷapakkhassa uposathamhi-na nisākaro dissani sesatoti
Karoti taṃ hoti divākaro adho-patte mahantu paribhājanaṃ va

Majjhaṇhike geha gatāva chāyā-na paññāyati candimassa chāyā
Na paññāyate tāya ca sovacando-dūre ṭhitānaṃva divāpadīpo
So raṃsimā lokavidū munindo-abhāsi tesaṃ sasibhānumānaṃ
Ajebha govīthiti nāmadheyyā-tisso manuññāva visesavīthiyo

[SL Page 190] [\x 190/]
Vīthiṃ ajānaṃ hi yathā vajanti-devo na pāteti paneka binduṃ
Tathā hi tesaṃ pakatīpanesā-āpappiyā nahi meṇḍā bhavanti

Yathā ca te ibha vīthiṃ vajanti-bhinnaṃ nabhaṃ paggharatīva devo
Taṃ kissa hetu piyameva toyaṃ-tesaṃ gajānaṃ pavane ratānaṃ

Yadā ca te gorathiyaṃ kamanti-tucchaṃ tadāsitanidāghamappiyaṃ
Pihayanti te majjhima sītamuṇhaṃ-samāna dukkhaṃ sukhamicchamānā

Imamhi dīpamhi yadā udeti-majjhaṇhiko hoti videha dīpe
Kurumhi dīpamhi atthaṅgameti-goyāna dīpe bhavataḍḍharatti

Pubbe ca dīpe udeti kāle-majjhaṇhiko hoti ca uttarena
Goyāna dīpamhi ca atthameti-imamhi dīpamhi ca majjharatti

Kurumhi dīpamhi udeti kāle-majjhaṇhiko pacchimadīpakamhi
Imamhi dīpamhi ca atthameti-pubbe ca dīpe bhavataḍḍharatti

Goyānadīpamhi udetikāle-majjhaṇhiko hoti imamhidīpe
Pubbe ca dīpamhi ca atthameti-kurumhi dīpe bhavataḍḍharatti

Evaṃ mahiddhike mahānubhāve candimasuriye kiṃ rāhu gilatīti? Āma gilati rāhussa hi attabhāvo mahā uccatarena aṭṭhayojanasatāni cattāri ca yojana sahassāni, bāhantaramassadvādasayojanasatāni, bahalattena cha yojanasatāni, sīsaṃ navayojanasataṃ, lalāṭaṃ tiyojana sataṃ, bhamukantaraṃpaṇṇāsayojanaṃ sataṃ tiyojanaṃ sataṃ mukhaṃ tiyojana sataṃ gambhīraṃ hatthatala pādatalānaṃ puthulatā dviyojanasatāni, aṅgulipabbāni paṇṇāsayojanāni, so candimasuriye virocamāne disvā issāpakato tesaṃ gamanavīthiṃ otaritvā mukhaṃ vivaritvā tiṭṭhati. Candavimānaṃ vā suriya vimānaṃ vā tiyojana satike mahāniraye pakkhittaṃ viya hoti. Vimāne adhivatthā devatā maraṇabhaya tajjitā ekappahāreneva viracanti. So pana vimānaṃ kadāci hatthena chādeti. Kadāci hanukassaheṭṭhā pakkhipati. Kadāci jivhāya ca parimajjati. Kadāci avagaṇḍakārakaṃ bhuñjanto viya kapolantare ṭhapeti. Vegaṃ pana vāretuṃ na sakkoti. Sace vāressāmīti gaṇḍe katvā tiṭṭheyya matthakaṃ tassa bhinditvā nikkhameyya ākaḍḍhetvā vā naṃ onameyya tasmā vimānena saheva gacchati. Pubbe tādisaṃ karoti. Idāni parittatejena tādisaṃ kātuṃ, nasakkoti- taṃ dassentena idaṃ vuttaṃ.

[SL Page 191] [\x 191/]
Ekadā kira sambuddho-sāvatthiyaṃ narāsabho
Anāthapiṇḍikārāme-vasī jeta vanavhaye

Tadā ca candimaṃ rāhu-gaṇhāti bhayatajjito
Anussaranto sambuddhaṃ-imaṃ gāthaṃ abhāsatha

Namo te buddha vīratthu-vippamuttosi sabbadhi
Sambādha paṭi pannosmi-tassa me saraṇaṃ bhavāti.

Athakho bhagavā candaṃ-ārabbha devaputtakaṃ
Rāhuṃ imāya gāthāya-abhāsi karuṇākaro

Tathāgataṃ arahantaṃ-candimā saraṇaṃ gato
Rāhu candaṃ pamuñcassu-buddhā lokānukampakāti.

Tathāgataṃ arahantaṃ-candimā saraṇaṃ gato
Rāhu candaṃ pamuñcassu-buddhā lokānukampakāti.

Athakho candimaṃ rāhu-muñcitvā taramānako
Saṃviggo vepacittissa santikamhi ṭhito ahu

Atha kho vepacittīpi-asurindo'surandakaṃ
Rāhuṃ imāya gāthāya-abhāsi taṃkhane pana

Kinnu santhara mānova-rāhu candaṃ pamuñcasi
Saṃviggarūpo āgamma-kinnu bhītova tiṭṭhasīti.

Sattadhā me phale muddhā-jīvanto nasukhaṃ labhe
Buddhagāthābhi gītomhī-no ce muñceyya candimanti.

Evaṃ buddhassa āṇāya-idāni asurindako
Candaṃ nāsakkhi gilituṃ-hattheneva sachādayi

Ekadā suriyaṃ vāpi-gaṇhāti asurindako
Tadā ca so suriyopi-bhagavanta manussaraṃ

Jetavane santaṃva-saraṇatthaṃ bhayatajjito
Ajjhabhāsittha gāthāya-imāya taṃ khane pana

Namo te buddha vīratthu-vippamuttosi sabbadhi
Sambādha paṭipannosmi-tassa me saraṇaṃ bhavāti

Athakho bhagavā vāci-suriyaṃ deva puttakaṃ
Ārabbhimāhi gāthāhi-abhāsi so jinuttamo

Tathāgataṃ arahantaṃ-suriyo saraṇaṃ gato
Rāhu suriyaṃ pamuñcassu-buddhā lokānukampakā

Yo andhakāre tamasī pabhaṃkaro
Verocano maṇḍalī uggatejo
Mā rāhu gilī caraṃ anta likkhe
Pajaṃ mama rāhu pamuñca suriyanti

[SL Page 192] [\x 192/]
Athakho suriyaṃ rāhu-muñcitvā taramānako
Saṃviggo vepacittissa-santikamhi ṭhito ahu
Athakho vepacittīpi-asurindo'surindakaṃ
Rāhuṃ imāya gāthāya-abhāsi taṃ khane pana

Kinnu santhara mānova-rāhu suriyaṃ pamuñcasi
Saṃviggarūpo āgamma-kinnu bhītova tiṭṭhasīti

Sattadhā me phale muddhā-jīvanto na sukhaṃ labhe
Buddhagāthābhigītomhī-no ce muñceyya suriyanti.

Evaṃ buddhassa āṇāya-idāni asurinda ko
Suriyaṃ nāsakkhi gilituṃ-hattheneva achādayīti

Tīsu vīthīsu etāsu rāsiyo dvādasā siyuṃ
Te rāsi yojanantāva candopi suriyopi ca

Nakkhattā ca gahāceva sabbe gacchanti sabbadā
Nakkhattā ca gahācete na jahanti sakaṃ vīthiṃ

Dhenuva vacchakaṃ cando taṃ taṃ nakkhatta santikaṃ
Upasaṃkami nakkhattā sakaṭṭhāneva tiṭṭhare

Pakkhattayaṃ tiṭṭhati lohitaṅgo
Pakkhadvayaṃ sukkabudhā ravīca
Vassaṃ gurūpañca yanāni sāni
Dinadvayaṃ vāḍḍha dinañca cando

Usabhādi catasso pi rāsiyo ajavīthikā
Mīna mesatulā kaññā imegovīthi nāmakā

Vicchikādi catassotu nāgavīthiti saññitā
Jinālaṅkāra nāmevaṃ ābhatattā mayāpitaṃ

Anto ca bāhirañceva majjhe vāpi tayo vīthi
Ajāvīthīnaṃ yeva bhavantīti vijāniyā

Tiṇṇaṃ vīthina me tesaṃ vitthāraṃ parimaṇḍalaṃ
Ṭīkākārena sāminā vuttameva vadāmahaṃ

Sineruno ṭhitattānaṃ parato cakkavāḷakaṃ
Uttarabhāga pamāṇañca hitvāna orabhāgato

Sineru cakkavāḷānaṃ antaraṃ parimāṇato
Pañcasata sahassāni sahassā nūna saṭṭhi ca

Satāni satta ñeyyāni pañca vīsuttarāni ca
Majjhavīthi gato nāma tattha vemajjhato ravi

[SL Page 193] [\x 193/]
Majjhato yāva merumhā cakkavāḷāna mantaraṃ
Vemajjhato yadā hoti ubhayanta gato tadā

Majjhato yāva merumhā cakkavāḷā ca pabbatā
Duve sata sahassāni sahassānūna sīti ca

Aṭṭha sataṃ duve saṭṭhi yojanāni tigāvutaṃ
Ubhato antako meru cakkavāḷāna mantaraṃ

Ekaṃ sata sahassañca sahassā nūna tāḷisaṃ
Nava satāni cekatiṃsa yojanāni ca gāvutaṃ

Pamāṇo samantā ca maṇḍalaṃ majjhavīthiyā
Sata sahassā nūna vīsa sahassāneka tiṃsa ca

Sata mekañca viññeyyaṃ pañca sattati uttaraṃ
Dakkhiṇaṃ uttarañcāpi gacchanto pana bhānumā

Majjhavīthippamāṇena maṇḍaleneva gacchati
Gacchantoca panevaṃ so oruyhoruyha heṭṭhato

Āruyhāruyha uddhañce yato gacchati sabbadā
Tato gativasenassa duramaddhāna māsitaṃ

Tiṃsa sata sahassāni yojanāni ca māṇato
Tasmā so parito yāti tattakañca dine dine

Sahassamekaṃ pañcasataṃ catupaññāsa yojanaṃ
Tigāvutaṃ terasa sata tettiṃsa ratanānica
Aṭṭhaṅgulāni tiriyaṃ gacchateka dinaṃ ravi

Cattāḷīsa sahassāni chasatāni tigāvutaṃ
Yojanāni titā ḷīsaṃ māsenekena gacchati.

Te navuti sahassāni dvisataṃ sattasīti ca
Gāvutāni duvecāpi dvīhi māsehi gacchati

Imāya gatiyā anta vīthito vīthimantimaṃ
Gacchati chahi māsehi tīhi māsehi majjhimaṃ

Sineru santike anta vīthito pana bhānumā
Gacchante dvīhi māsehi assa dīpassa majjhato

Tasmā sīhala dīpassa majjhato meru antaraṃ
Duve satasahassāni vīsate nālikā nitu

[SL Page 194] [\x 194/]
Tettiṃsañca sahassāni aṭṭhārasa tigāvutaṃ
Cakkavāḷantarañcassa dīpassa ca majjhato

Tīni sata sahassāni sahassāni ca vīsati
Cha uttarāni pañceva satānekañca gāvutanti-

Evaṃ mahiddhikā mahānubhāvā candimasuriyā yaṃ sineruṃ pariharanti vicaranti tassa sineruto upari dasa sahassa yojanappamāṇaṃ āyāmavitthārena sattaratanamayaṃ pākāraparikkhittaṃ dvārasahassa yuttaṃ ārāma pokkharaṇi uyyānādīhi vicittaṃ tāvatiṃsa bhavanaṃ ahosi. Tattha sakkodevarājā rajjaṃ kāresi. Sakko kira magadharaṭṭhe macala gāme magho nāma mānavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto sālādikaṃ kattabbaṃ kusalaṃ katvā sattavatta padāni pūretvā tato cuto saddhiṃ parisāya deva loke nibbatti. Tato pubbadevā āgantuka devaputtā āgatā sakkāraṃ tesaṃ karomāti vatvā dibbapadumāni upanāmesuṃ. Upaḍḍharajjena ca nimantesuṃ. Sakko upaḍḍharajjena asantuṭṭho ahosi. Atha nevāsikā āgantuka sakkāraṃ karomāti gandhapānaṃ sajjayiṃsu. Gandhamadhutipi vuccati. So kira ativiya madhuro madanīyo eko madhuviseso. Sakko sakaparisāya saññaṃ adāsi, mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethāti. Te tathā akaṃsu. Nevāsika devaputtā suvaṇṇarasakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapaṭhaviyaṃ patitvā supiṃsu. Sakko gaṇhatha puttāti puttehi te pādesu gāhāpetvā sinerupādesu pātesi. Sakkassa puññatejena tadanuvattitāpi sabbe te tattheva patiṃsu. Te sineruno vemajjhagata kāle saññaṃ labhitvā attānaṃ suraṃ pivimhāti akaṃsu tato paṭṭhāya te asurā nāmajātā. Atha nesaṃ kammapaccayā utasamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojana sahassaṃ asura bhavanaṃ nibbatti. Pāricchattaka parimāna bhūtāya citta pāṭaliyā upasobhitaṃ sabbaṃ pākārādikaṃ tāvatiṃsa bhavana sadisaṃ. Tassa cittapāṭaliyā catusu passesu tiṃsayojanāyatā tadanurūpa vitthārā catasso silāpatthā paññattā ahesuṃ. Tesu puratthima disābhāgesu vepacitti asurindo rajjaṃ kāresi.

[SL Page 195] [\x 195/]
Sucittā nāma yuvarājā. Dakkhiṇa disābhāge sambaronāma asurindo rajjaṃ kāresi. Namucināma yuvarājā. Pacchima disābhāge balināma asurindo rajjaṃ kāresi. Asurojonāma yuvarājā. Uttara disābhāge mahārājonāma asurindo rajjaṃ kāresi. Rāhu asurindo nāma yuvarājā. Tesaṃ tesānaṃ asurindānaṃ nivāsanaṭṭhāna bhūtāni cattāri nagarānī tikūṭānaṃ majjhe pātubhavanti. Tāni kho pana nagarānipi sattaratanamaya pākāra parikkhittāni nānālaṅkāra sampannāva bhavantīti vadanti. Sakko tesaṃ nivattetvā anāgamanatthāya ārakkhaṃ ṭhapesi. Tattha udake nāgā ca balāhonti. Sinerussa paṭhamālinde etesaṃ ārakkhā, dutiyālinde supaṇṇānaṃ ārakkhā, tatiyālinde kumbhaṇḍānaṃ ārakkhā, catutthālinde yuddhasaṇṭhānaṃ visamacāri dānava yakkhānaṃ, pañcamālinde catusudisāsu catunnaṃ mahārājānaṃ ārakkhā ṭhapitā. Tena vuttaṃ.

"Antarā dvinnaṃ ayujjhapurāṇaṃ, pañcavidhā ṭhapitā abhirakkhā, uragakaroti payassa hāri madanayudhā caturo ca mahatthāti" te pana te asurā āyuvaṇṇa yasa issariya sampattīhi tāvatiṃsa sadisāva. Tasmā antare attānaṃ ajānitvā pāṭaliyā phuppitāya nayidaṃ devanagaraṃ tattha pāricchattako phupphati' idha pana citta pāṭali, jara sakkena mahā suraṃ pāyetvā vañcītvā devanagaraṃ ca gahitaṃ gacchāma tena saddhiṃ yujjhissāmāti hatthassarathe āruyha suvaṇṇa rajata maṇi phalakādi gahetvā yuddhasajjā hutvā asurabheriyo paharanto mahā samudde udakaṃ dvidhā bhinditvā uṭṭhahanti-te deve vuṭṭhe vammika makkhikā vammikaṃ viya sineruṃ abhirūhituṃ ārabhanti. Atha tesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ pana yuddhena kassaci chavi vā cammaṃ vā na jijjati. Na lohitaṃ uppajjati. Kevalaṃ kumārakānaṃ dārudaṇḍaka yuddhaṃ viya aññamaññaṃ santāsanamattameva hoti. Koṭi satāpi koṭi satasahassāpi nāgā tehi saddhiṃ yujjhitvā asura purameva pavesetvā nivattanti. Sace asurā balavantā honti. Atha nāgā osakkitvā dutiyālinde supaṇṇehi ekato hutvā yujjhanti. Supaṇṇādisupi esevanayo. Yadā panatāni pañcaṭṭhānāni asurā maddanti. Tadā ekato sampiṇḍāni ṭhitāni pañcabalāni osakkanti atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā vejayantaṃ

[SL Page 196] [\x 196/]
Nāma rathaṃ āruyha nikkhamati. So pana ratho diyaḍḍhayojana satāyāmo tassa pacchimantato paṇṇāsa yojano. Majjhe ratha pañjaro paññāsayojano, ratha sandhito yāva ratha sīsā paññāsa yojano. Tasmiṃ yojaniko pallaṅko atthato hoti. Tiyojanikaṃ setacchattaṃ matthake ṭhapitaṃ. Eke kasmiṃ yuge sahassa ājañña yutto. Sesālaṅkārassa pamāṇaṃ natthi. Dhajopanassa aḍḍhatiyāni yojanasatāni uggato. Yassa mandavāteritassa pañcaṅgika turiyasseva saddo niccharati. Rathasaddo ca dhaja saddo ca ājānīya saddo ca ekato hutvā samantā asani saddo viya hoti. So pana tassa puññappaccayena nibbatto cakkavāḷa pabbatepi sinerumhipi sammukhībhūte vinivijjhitvā ākasa gamana sadiseneva vegena gacchati. Sakko tesaṃ vacanaṃ sutvā evarūpaṃ attano rathavaramāruyha sayaṃ vānikkhamati. Ekaṃ vā puttaṃ pesetī. Ekasmiṃ divaseyeva nikkhamitvā asure yuddhena abbhuggantvā samudde pakkhipāpetvā catusu vāresu attano sadise indapaṭimā māpetvā ṭhapesi. Tasmā asurā nāgādayo jinitvā āgatāpi imā paṭimā disvā sakko nikkhantoti palāyanti. Evaṃ devāsura saṅgāme vattamāne vepacitti nāma jeṭṭho asurindo asure āṇāpesi. Sace mārisā asurā jineyyuṃ devo parājeyyuṃ-sakkaṃ devānamindaṃ gahetvā dvīsu hatthesu dvisu pādesu ka kaṇṭhepi pañcahi bandhanehi bandhitvā mama santikaṃ āṇeyyāthāti sakkopi tatheva āṇāpesi. Atheka divasaṃ saṅgāme vattamāne asurā parājiṃsu. Devā vepacittiṃ asurindaṃ gahetvā pañcahi bandhanehi devasaṅkhalikāya bandhitvā sakkassa devarañño santikaṃ nayiṃsu devasaṅkhalikā nāma nalina suttaṃ viya makkaṭakajāla suttaṃ viya cakkhussāpāthaṃ āgacchati. Iriyāpathaṃ rujjhati. Chettuṃ pana neva vāsiyāna pharasunāvā sakkotitepana citteneva bajjhanti. Citteneva muccanti. Vepacitti asurindo pana bandhitvā nisīdāpito asabbhāhi pharusāhi vācāhi sakkaṃ devānamindaṃ akkosati 'corosi bālosi mūḷhosi uṭṭhosi theṇosi gadubhosi nerayikosi tiracchāna gatosi natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṃkhitabbāti" imehi dasahi akkosa vatthuhi akkosati. Jarasakko sabbakāle jinissati yadā asurānaṃ jayo bhavissati. Tadā taṃ bandhitvā asurabhavanadvāre nipajjāpetvā phoṭāpessāmīti ādīni vatvā

[SL Page 197] [\x 197/]
Paribhāsati. Sakko pana vijitavijayo na taṃ manasi karoti. Mahāpaṭiggahaṇampanassa matthake vidhunanto sudhammadevasabhaṃ pavisaticeva nikkhamatica. Atha mātalī devasaṃgāhako cintesi kinnukho esa sakko imāni pharusavacanāni bhayena titikkhati udāhu adhivāsanakhantiyā samannāgato'ti vīmaṃsento imaṃ gāthamāha.

Bhayānumathavā sakka dubbalyānu titikkhasi
Suṇanto pharusaṃ vācaṃ sammukhā vepacittino'ti

Athasakko devarājā attano khantibalaṃ dīpento imā gāthā abhāsi.

Nāhaṃbhāyāmi dubbalyā khamāmi vepacittino
Kathā hi mādiso viññū bālena patisaṃyuje.

Yo have balavā santo dubbalassa titikkhati
Tamāhu paramaṃ khantiṃ niccaṃ khamati dubbalo

Tasse'va tena pāpiyo yo kuddhaṃ patikujjhati
Kuddhaṃ appati kujjhanto saṃgāmaṃ jeti dujjayaṃ

Uhinnamatthaṃ carati attano ca parassa ca
Paraṃ saṃkupitaṃ ñatvā yo sato upasammati.

Evaṃ sakko attano khantibalaṃ vaṇṇetvā "sapathaṃ karohi vepacitti adubhayā"ti āha. Tato sapathaṃ karonto asurindo imaṃ gāthamāha.

Yaṃ musā bhagato pāpaṃ yaṃ pāpaṃ ariyūpavādino
Mittadduno ca yā pāpaṃ yaṃ pāpaṃ akataññuno
Tameva pāpaṃ phusatu yo te dubbhe sujampati

Evaṃ taṃ sapathaṃ sammā kārāpetvā sujampati
Vepacittiṃ visajjesi tato veropasammati

Kena so vepacittīti nāmo asurindako
Kena parājito āsī iti ce kathayāmahaṃ

Devānaṃ asurānaṃ ca saṃgāmo vattatiyadā
Samuddapiṭṭheva honti ye bhuyyena te pana

Parājayo asurānaṃ hoti appajayo pana
Tadā ca vālikāpiṭṭhe rajatābhe manorame

[SL Page 198] [\x 198/]
Kalyāṇadhammā sīlavantā paṇṇasālā sumāpiya
Vasanti isayo sabbe jhāyino ca mahiddhikā

Yadā parājitā hutvā palāyantā surā pana
Devehi anubandhantā patvā isīnamassamaṃ

Ime sabbe'pi isayo jarasakkassa pakkhikā
Ime nissāya te devā anubandhanti no iti

Vadantā kodhasā tesaṃ isīnaṃ assamādikaṃ
Bhindantā paribhāsantā pavisanti sakaṃ puraṃ

Tato sabbe'pi isayo paṇṇasālaṃ punāparaṃ
Karitvāna tahiṃ ṭhāne vasiṃsu te punappunaṃ

Viddhaṃsanteva asurā tadā te isayo pana
Saṃgāme vattamānamhi sambarasseva santikaṃ

Gantvā sabbe'pi isayo ṭhatvā tasse'va santike
Abhayaṃ yācanatthāya idaṃ vacana mabravuṃ

Isayo sambaraṃ patvā yācanti abhaya dakkhiṇaṃ
Kāmaṃ karohi tvaṃ dātuṃ bhayassa abhayassa cā'ti

Tesaṃ taṃ vacanaṃ sutvā sambaro asurindako
Tesaṃ niggahaṇatthaṃ ca imaṃ gāthaṃ abhāsatha

Isīnaṃ abhayaṃ natthi duṭṭhānaṃ sakkasevinaṃ
Abhayaṃ yācamānānaṃ bhayameva dadāmivo'ti.

Atha te isayo sabbe vācaṃ sutvāna tassataṃ
Abhisapantā sambaraṃ imā gāthā abhāsayuṃ

Abhayaṃ yācamānānaṃ bhayameva dadāsi no
Patigaṇhāma te etaṃ akkhayaṃ hotu te bhayaṃ

Yādisaṃ vapate bījaṃ tādisaṃ harate phalaṃ
Kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakaṃ

Pavuttaṃ tāta te bījaṃ phalaṃ paccanubhossasī'ti
Evaṃ te isayo sabbe abhisapitvāna taṃ pana

Tato antaradhāyitvā samuddatīre sumāpitaṃ
Attano attanoyeva paṇṇasāla mupāgamuṃ

Athakho sambaronāma asurindo imehi tu
Abhisāpato paṭṭhāya divase divase pana

[SL Page 199] [\x 199/]
Tikkhattu mubbijji sohi bhutvā sāyamāsakaṃ
Sayanaṃ abhirūhitvā niddāyokkanta mattake

Samantā sattisatena ṭhatvāna pahaṭo viya
Upaṭṭhāti tadā tassa dasasahassayojanaṃ

Saddo asurabhavanaṃ saṃkhohaṃ ahu tāva te
Tadā sabbe asurā'gantvā tassarañño va santikaṃ

Kimidaṃ iti pucchiṃsu natthi kiñciti so bravi
Tadā majjhimayāme'pi pacchimayāmake'pi ca

Ubbijjittha tadā cā'pi sabbe gantvā va pucchiṃsu
Tatova so'pi lajjāya kathetuṃ neva sakkuni

Taṃ sabbe asurācā'pi mā bhāyitthā'ti abravuṃ
Tato paṭṭhāya tassevaṃ mahārogo upapajjati

Tikicchituṃ na sakkoti isīnaṃ dubbhīkāraṇā
Cittaṃ vepati [a] teneva vepacitta vhayo ahu

Api saṃgāmasīse'pi parājetvā palāyataṃ
Sakko labhitvā bodhesi isīsapathakāraṇaṃ

Kārāpetvāna sapathaṃ sakko cittaṃ vimocayī
Rogābhibhūto so āsi sakko taṃ passituṃ tadā

Āgacchati tadā sakkaṃ passitvā vepacittako
Tikicchāhi maṃ devinda iti vācaṃ abhāsayī

Atha sakko'pi taṃ āha asurinda sace tuvaṃ
Mā vāce sambarimāyaṃ tikicchissāmahaṃ tuvanti.

Tassa taṃ vacanaṃ sutvā vepacitti idaṃ bravi
Pucchissāmi ahaṃ yāva asure tāva mārisa

Tiṭṭhāhīti ca vatvāna asure paripucchi so
Vācemi mārisā sakkaṃ sambarimāyakaṃ iti

Tadā ca asurā sabbo evamāhaṃsu tassatu
Sabbarimāyaṃ ajānanto sakko pīḷeti no pana

Jānanto sambarimāyaṃ atirekaṃ karissati.
Ekassa attano hetu māyaṃ vāciya tassa tu

Mā amhe sabbe nāsehi sikkhāpetuṃ na vaṭṭati.
Itivutte vepacitti devindaṃ etada bravi
----------------------------------------------------------
[A] cittavepatti-potthakesu.

[SL Page 200] [\x 200/]
Pubbetu sambaro nāma asurindo purindada
Māyāvī māyaṃ yojetvā niraye paccate bhusaṃ

Tumhetu dhammikā santā kiṃ māyāya karissatha
Iti vatvā vepa citti imaṃ gāthaṃ abhāsatha

Māyāvī maghavā sakka devarājā sujampati
Upetī nirayaṃ ghoraṃ sambarova sataṃ samanti

Sakko pana vijānāti rogassuppatti kāraṇaṃ
Isivācāpadesena tesaṃ tu sapathena ca

Cittakkhe pā ayaṃ rogo jāyatīti tikicchituṃ
Khamāpetvāva muñceyya khamāpessāmi taṃ iti

Cintitvāna tikicchissaṃ itivattvā'pi tassa taṃ
Asikkhāpetukāmaṃ va ñatvāna tu tikicchanaṃ

Khamāpanaṃ isīnaṃ so akāretvā purindado
Taṃ padesā nivattitvā sakaṭṭhānaṃ apakkami.

Evaṃ sineruno heṭṭhā tikūṭānaṃ va majjhake
Suvaṇṇavālukāpiṭṭhe asurānaṃ puraṃ ahu

Tesaṃ ayujjhapurānaṃ duvinnaṃ antare pana
Aṭṭhasaṭṭhisahassāni ekalakkhañca yojanā

Bhavantitihi viññeyyā paṇḍitena nayaññunā
Taduddhadevalokānaṃ antaraṃ kathituṃ pana.

Dukkaraṃ tena gaṇanaṃ karontena nayaññunā
Caturāsītisahassa ṭṭhitaṃ katvā catugguṇaṃ

Catuddasasahassānaṃ adhikaṃ ca catussataṃ
Missitesu bhavekindaṃ sabbakindamidaṃ mataṃ

Tilakkhaṃ pañcanahutaṃ adhikañca catussataṃ
Tāvatiṃse kindamūnaṃ yāmāya kinda mekakaṃ

Dve tīni catupañcāpi cha satta aṭṭhameva ca
Nava dasekādasa ca dvādasa terasā'pi ca

Catuddasa pañcadasa soḷasa ca sattadasa
Yathākkamaṃva viññeyyaṃ tusinādisu bhūmisu

Sabakindesu misseyya caturāsīti sahassakaṃ
Tasmā evaṃ vijānīyaṃ sabbabhūmina mantaraṃ
[SL Page 201] [\x 201/]

Paṭhavītalato yāva tāvatiṃsassa antaraṃ
Caturāsītisahassa yojanāni bhavantihi

Tāvatiṃsa bhavanato yāva yāmāya antaraṃ
Catulakkhaṃ tinahutaṃ catusahassa mevaca

Catusatañca viññeyyaṃ yojanānaṃ pamāṇato
Yāmāto yāva tusitā sattalakkhaṃ tato paraṃ

Caturāsīti sahassañca aṭṭhasataṃ ca yojanā
Tusitā yāva nimmāṇā lakkhānekā dasā'pi ca

Pañcatiṃsa sahassāni dvisataṃ dvikayojanā
Nimmāṇato vasavatti antaraṃ yojanā pana

Catuddaseva lakkhāni pañcāsīti sahassakaṃ
Adhikaṃ cha sataṃ ñeyyaṃ paṇḍitena nayaññunā

Vasavattito yāva brahma pārisajjāna mantaraṃ
Aṭṭhāraseva lakkhāni chattiṃsa ca samāsakaṃ

Yojanā iti ñātabbaṃ viññunā hi nayaññunā
Pārisajjato parittābhā antaraṃ parimāṇato

Ekavīsa ca lakkhāni chaḷasīti sahassakaṃ
Catusatañca yojanā viññātabbaṃ nayaññunā

Parittābhā brahmalokā parittasubhakā pana
Pañcavīsati lakkhāni chattiṃsā ca sahassakaṃ

Aṭṭhasatañcayojanā bhavantīti vijāniyaṃ
Parittasubhakā yāva vehapphalātu antare

Aṭṭhavīsati lakkhāni sattāsīti sahassakaṃ
Adhikaṃ vīsataṃceva yojanānaṃ pamāṇato

Vehapphalato avihā tesaṃ ca antaraṃ pana
Dvattiṃsañca lakkhāni sattatiṃsa sahassakaṃ

Adhikaṃ pañca satañceva yojanānaṃ pamāṇato
Avihāto yāvatappā antaraṃ parimāṇato

Pañcatiṃ seva lakkhāni aṭṭhāsīti sahassakaṃ
Atappā sudassānantu antaraṃ parimāṇato

Navatiṃsa ca lakkhāni aṭṭhatiṃsa sahassakaṃ
Catusatañca yojanā bhavantīti vijāniyaṃ

[SL Page 202] [\x 202/]
Sudassā sudassīnaṃtu antaraṃ parimāṇato
Dvā cattāḷīsa lakkhāni aṭṭhāsīti sahassakaṃ

Aṭṭhasatañca viññeyyaṃ yojanāni pamāṇato
Sudassīto akaniṭṭhā antaraṃ parimāṇato

Cha cattāḷīsa lakkhāni navatiṃ ca sahassakaṃ
Adhikaṃ dvisatañce va yojanāni bhavantihi

Akaniṭṭhāto āruppā paṭhamabhūmikā pana
Navatāḷīsa lakkhāni navāsīti sahassakaṃ

Adhikaṃ chasataṃñce va yojanāni bhavantihi
Paṭhamāruppato yāva dutiyāruppa bhūmikā

Te paññāsañca lakkhāni cattāri nahutāni ca
Catusatañca viññeyyaṃ yojanānaṃ pamāṇato

Tatiyāruppato yāva catutthārūpabhūmikā
Saṭṭhisatasahassāni cattāri nahutāni ca

Yojanāni bhavantī ti viññātabbaṃ nayaññunā
Yojanā nāma duvidhā bhavanti parimāṇato

Byamhādi yojanañceva bhumādiyojanampi ca
Tesaṃ bhedantu dīpetuṃ evaṃ kathenti pubbakā

Chattiṃsa paramānūna meko nucchatiṃsa te
Tajjāri tāpi chattiṃsa rathareṇucchatiṃsa te

Likkhā tā satta ūkātā dhaññamāso'pi sattate
Sattāṅgula mamudviccha vidatthi tā duvesiyuṃ

Ratanaṃ tāni sattema yaṭṭhi tā vīsatū sabhaṃ
Gāvuta musabhāsīti yojanaṃ catugāvutaṃ

Iminā yojaneneva paṭhavīpabbatādinī
Antaraṃ sabbabhūmīnaṃ veditabbaṃ va viññunā

Dhanupañcasataṃ kosaṃ kosā cattāri gāvutaṃ
Gāvutānica cattāri yojananti pavuccati

Idañca yojanaṃ aññaṃ candasuriya pamāṇakaṃ
Vimānādi paricchedaṃ yojanaṃ aparampi ca

[SL Page 203] [\x 203/]
Vinayassa ca ṭīkāyaṃ vīthiparicchinnayojanaṃ
Sabbampi pañcaratana yaṭṭhīhi katayojanaṃ

Tasmā pana idaṃ sabbaṃ yojanaṃ khuddakaṃ iti
Sabbathāva vijāneyya nayaññu paṇḍito naro

Evaṃ sundarabhāvena saṃyuttaṭṭhakathāyahi
Yuttaṃ acchedakaṃ vācaṃ āharissāmi taṃ idha

Heṭṭhimā brahmalokamhā patitā mahatī silā
Ahorattena ekena aṭṭhatāḷīsa sahassakaṃ

Yojanāni patantāva catumāsena bhūmikaṃ
Tasmā bhūmitalāyāva brahmasajjāna mantaraṃ

Sattapaññāsa lakkhāni chanahutañca yojanā
Bhavantī ti hi ñā tabbaṃ paṇḍitena nayaññunā

Ubbhedaṃ catu ekaṃ ṭhatvā catusatena tu
Guṇito bhūmito yāva heṭṭhimā brahmalokato

Antaraṃ yojanaṃ hoti tasmāhu ati dūrakaṃ
Tato ati dūrataraṃ bhavagganti pakāsitaṃ

Bhavaggo tividho hoti puggalānaṃ pabhedato
Puthujjana bhavaggo ca bhavaggo ariyassa ca

Tathā sabba bhavaggo'ti bhavaggo tividho bhave
Puthujjanānaṃ bhavaggo vehapphalo'ti dīpito

Ariyānaṃ bhavaggotu akaniṭṭhā'ti dīpito
Nevasaññā nāsaññanta sabba bhavagga nāmako

Sabba bhavagge ṭhatvāna kūṭāgāra samā silā
Patitā tīhi vassehi dvīhi māsehi aṭṭhahi

Rattindivehi adhika catuvīsati ghaṭīhi ca [a]
Paṭhavītalamāpādi ekarattindive tulā

Aṭṭhatāḷīsa sahassa yojanāni tato tato
Pañca koṭyeka paṇṇāsa lakkhāni nahuta dvayaṃ

Tisasahassadvīsataṃca yojanāni bhavantihi
Ubbedhaṃ catu satta tīni ekaṃ tathāpica

Catu satena guṇitaṃ bhūmito ābhavaggikaṃ
Yojanaṃ iti viññeyyaṃ paṇḍitena nayaññunā
------------------------------------------------------
[A] yaṭṭhahi-potthakesu.

[SL Page 204] [\x 204/]
Dasakkharaṃ ekapātāchapātā ca vināḍikā
Vināḍi pañcadasa pādaṃ catuppādaṃca nāḍikā

Saṭṭhināḍi aho ratti tiṃsaratteka māsakaṃ
Dvādasa māsiyo vassaṃ evaṃ kālaṃ vijāniyaṃ

Yāca bhavagge ṭhatvāna patitā mahatī silā
Catumāsa pañca dina paññāsa ghaṭikāhitu

Ākiñcamhi sampattā tatiyāruppa bhūmiyaṃ
Tato nipātitā sīḷā temāsa aṭṭhavīsati

Dinehi dvattiṃsa ghaṭīhi pattā dutiya bhūmiyaṃ
Tato nipātitā sīḷā temāsa aṭṭhavīsati

Dinehi pañca dasahi ghaṭīhi adhikehi tu
Ākāsānañcā yatana paṭhamā ruppabhūmiyaṃ

Sampattā iti viññeyyaṃ tato tu patitā pana
Temāsa terasa dina satta paññāsa nāḍihi

Akaniṭṭhamhi sampattā tato nipātitā tusā
Temāsa cha divasehi navatiṃsa ghaṭīhi ca

Pāpaṇe sudassī bhūmiṃ dve māsekūna tiṃsati
Rattīhi visa nāḍīhi pattā hi sudassa bhūmiyaṃ

Tato nipātitā sāhi dvimāsehi vīsati
Dinehi tīhighaṭīhi atappābhūmi pāpuṇi

Tato nipātitā sāhi dvimāsehi catuddasa
Dinehi pañcatāḷīsa ghaṭīhi avihaṃ pati

Avihamhā patitā sāhi dvīhi māsehi sattahi
Rattīhi satta vīsehi ghaṭīhi adhikehi tu

Vehapphalaṃ sampattā tato nipatitā pana
Dvemāsa nava nāḍīhi tatiya jjhānaṃ bhūmiyaṃ

Pattā tato nipatitā māsadvi vīsarattiyā
Ekapaññāsa nāḍīhi dutiyajjhāna bhūmiyaṃ

Pattā tato nipatitā kūṭāgāra samāsilā
Ekamāsa paṇṇarasa dinehi adhikehi tu

Chattiṃsa ghaṭikāheva paṭhamajjhāna bhūmiyaṃ
Sampattā iti ñātabbā paṇḍitena nayaññanā

[SL Page 205] [\x 205/]
Tato nipatitā selā catumāsehi bhūmikaṃ
Evaṃtu tīhi vassehi dvemāsaṭṭha dinehitu

Catuvisati nāḍīhi paṭhavītala mapāpuṇi
Evaṃ sudīgha maddhānaṃ jhāna lābhī naro pana

Khaneneva upāgacchi ābhavaggesu bhūmisu
Ajjhānalābhī puññakaro kāmāvacara bhūmiyaṃ

Yāva vasavatti bhūmiṃ cutikkhaṇeva pāpuṇi
Tasmā hi sampajānena puññakamma mahaggataṃ
Puññakammaṃ sadāyeva kattabbaṃ sukha micchatā

Iti ca pavara seṭṭhaṃ seṭṭha buddhena vuttaṃ
Suṇiya pavara vācaṃ vāca seṭṭhaṃ idanti
Manasi kariya sādhu puññakammaṃ karonto
Marugaṇa varaṭhānaṃ so hi saṃpāpuṇeyya

Evaṃ sabbaññu buddho marugaṇa vasanaṭṭhāna bhūtaṃ uḷāraṃ
Ñatvā bhūmiṃ asesaṃ ativa varataraṃ ābhavaggampi ṭhānaṃ
Sammā desesi sabbaṃ sakalajanahitaṃ patthayanto munindo
Taṃ ṭhānaṃ pattukāmo sucarita varaṇe appamatto bhaveyya

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre okāsaloka niddeso nāma
Sattamo paricchedo.
--------------
1 Athā paraṃ pavakkhāmi "pakiṇṇaka" kathampi ca
Ādāya muninā vuttaṃ sesa ganthe va sārakaṃ
2 Ekopi puggalo loke uppajjati sace pana
Bahuno janassa atthāya hitāya ca sukhāya ca
3 Saṃvattati sadā yeva katamo ahu so pana
Arahaṃ sammā sambuddho iccāha lokanāyako
4 Dvepi me puggalā loke dullabhā katame ti ce
Yoca pubbakārī yoca kataññu katavedi ca
5 Mātā pitā ca ācariyā pubbakārīti'me matā
Anūpakārakaṃ aññaṃ upakāraṃ karonti ye
6 Te cāpi pubbakārīti vuttā ādicca bandhunā
Tesu ca mātā pitaro putte anupakārake

[SL Page 206] [\x 206/]
7 Āpādakā posakā ca vaḍḍhitā khīrapāyikā
Tasmā ca te pubbakārī pubbācariyā sammatā
8 Brahmāti mātā pitaro pubbācariyāni vuccare
Āhuneyyā ca puttānaṃ pajāya anukampakā
9 Tasmā hi te namasseyya sakkareyyātha paṇḍito
Annena atha pānena vatthena sayane na ca
10
Ucchādana nahānena pādānaṃ dhovanena ca
Idheva naṃ pasaṃsanti pecca sagge pamodati
11
Iti vutta niyāmena karaṃ paccupakārakaṃ
Kataññu katavedīti nāma mattaṃca so labhe
12
Paccupakāraṃ kātuṃ so nasakko teva sabbaso
Yo ca putto asaddhānaṃ susaddhā sampadā ya ca
13
Dussīlānaṃ susilatthaṃ sampadāpeti sādhukaṃ
Dānaṃ adātu kāmānaṃ dānaṃ dāpeti sādhukaṃ
14
Suṇāpeti ca saddhammaṃ kusale ca niyojayī
Kataññu katavedīnaṃ eso putto ca uttamo
15
Ācariyāhi sissānaṃ aladdhā upakārakaṃ
Vācāpenti avācantaṃ abbyattaṃ byattikaṃ karuṃ
16
Ajānantampi saddhammaṃ jānāpetvāna sabbaso
Ābhi samācārikampi vattaṃ sikkhāpaye yato
17
Diṭṭhe dhamme ca yaṃ atthaṃ yañcatthaṃ samparāyikaṃ
Amataṃ puramaggampi ācikkhitvāna sabbaso
18
Sissāna matthaṃ ācaranti tasmā te pubbakārino
Sissāpi tesu sakkaccaṃ katvāna ādarampana
19
Upaṭṭhahantā sussusā uṭṭhāne appamatta kā
Sādareneva sakkaccaṃ suṇantā dhamma muttamaṃ
20
Ovādakkhamakā hutvā pūrento sabbaso pana
Kataññu katavedīti sambuddhena pakāsitā
21
Tato aññe manussāpi aññesaṃ upakārakaṃ
Alabhantā upakāraṃ karonti pubbakārino
22
Tesantu te upakāraṃ jānetvāna parepi ca
Paccupakāraṃ vattanti kataññu katavedino

[SL Page 207] [\x 207/]
23
Evantu pubbakārīnaṃ kataññu katavedinaṃ
Dukkarattāva sambuddho dullabhā iti abruvi
24
Tatopi puggalāvuttā buddhena dicca bandhanā
Avakujja pañño cā pi atho uccaṅga paññiko
25
Puggalo ca puthupañño puggalā te tayo matā
Idhe kaccohi puggalo gantvā ārāma muttamaṃ
26
Dhammaṃ suṇanto tassādi majjha antaṃ na ñayani
Yathāpi kumbho nikkujjo tatrāsittodakaṃ pana
27
Na saṇṭhāti tathā eva dhammo citte na tiṭṭhati
Avakujja pañño nāmāyaṃ puggaloti pavuccati
28
Idhe kacco hi puggalo gantvā ārāma muttamaṃ
Dhammaṃ sutvāna dhammassa ādi majjhañca antakaṃ
29
Suṇanto manasākāsī pammussi vuṭṭhitakkhaṇe
Yathāpi khajjakaṃ bhojaṃ aṅke katvāna bhuñjiyo
30
Asaritvā uṭṭhahanto sabbaṃ patati bhūmiyaṃ
Evā yaṃ puggalo cāpi pamussi uṭṭhitakkhaṇe
31
Uccaṅga pañño nāmāyaṃ puggaloti pakāsito
Idhe kaccopi puggalo gantvā ārāma muttamaṃ
32
Dhammaṃ sutvāna sakkaccaṃ tassādī majjhamantikaṃ
Manasi karonto sutvāna uṭṭhito pana vissari
33
Yathāpi kumbho ukkujjo tatrā sitto dakaṃ pana
Saṇṭhāti no vivaṭṭati tathā tassāpi mānase
34
Dhammo tiṭṭhati sakkaccaṃ na paṃmussati kathañca pi
Īdiso puggalo yeva puthu paññoti vuccati
35
Avakujja pañño puriso dummedho avicakkhaṇo
Abhikkhaṇampice hoti gantā bhikkhūna santike
36
Ādiṃ kathāya majjhañca pariyosānañca tādiso
Uggahetuṃ na sakkoti paññā bhissa na vijjati
37
Uccaṅga pañño puriso seyyo etena vuccati
Abhikkhaṇampi ce hoti gantā bhikkhūna santike
38
Ādiṃ kathāya majjhañca pariyo sānañca tādiso
Nisinno āsane tasmiṃ uggahetvāna byañjanaṃ

[SL Page 208] [\x 208/]
39
Vuṭṭhito nappajānāti gahitaṃ pissa mussati
Puthu paññe ca puriso seyyo etehi vuccati
40
Abhikkhaṇampi ce hoti gantā bhikkhūna santike
Ādiṃ kathāya majjhañca pariyosānaṃca tādiso
41
Nisinno āsane tasmiṃ uggahetvāna byañjanaṃ
Dhāreti seṭṭha saṃkappo abyagga manaso naro
42
Dhammānudhamma paṭipanno dukkhassantaṃ karosiyā'ti
Tayopi puggalā vuttā buddhenā dicca bandhunā
43
Andho ca ekacakkhu ca vicakkhu cāpi te tayo
Yo naro dhana dhaññānaṃ bhogānaṃ lābhakāraṇaṃ
44
Najānāti labhitvāpi thiraṃ kātuṃ na ñāyati
Kusalā kusalañcāpi sāvajjañcā navajjakaṃ 45 najānāti na passati eso andhoti vuccati
Yo naro dhana dhaññānaṃ bhogānaṃ lābhakāraṇaṃ
46
Najānāti labhitvāpi thiraṃ kātuṃ na ñāyati
Kusalā kusalañcāpi sāvajjañcā na vajjakaṃ
47
Jānāti passatī ceva eso tu eka cakkhuko
Yo naro dhana dhaññānaṃ bhogānaṃ lābhakāraṇaṃ
48
Jānāti ca labhitvāpi thiraṃ kātuñca ñāyati
Kusalā kusalañcāpi sāvajjañcā na vajjakaṃ
49
Jānāti passatī ceva eso vutto dvicakkhukoti
Na ceva bhogā tathārūpā na ca puññāni kubbati
50
Ubhayattha kaliggāho andhassa hatacakkhuno
Athāparoyaṃ akkhāto ekacakkhu ca puggalo
51
Dhammā dhammena saṃsaṭṭhā bhogāni pariyesati
Theyyena kūṭakammena musāvādena cūbhayaṃ
52
Kusalo hoti saṅghātuṃ kāmabhogīca mānavo
Ito so nirayaṃ gantvā ekacakkhu vihaññati
53
Vicakkhu pana akkhāto seṭṭho purisa puggalo
Dhamma laddhehi bhogehi uṭṭhānādhi gataṃ dhanaṃ
54
Dadāti seṭṭha saṃkappo abyagga manaso naro
Upeki bhaddakaṃ ṭhānaṃ yattha gantvā na socati

[SL Page 209] [\x 209/]
55 Andhañca ekacakkhuñca ārakā parivajjaye
Dvicakkhuṃ pana sevetha seṭṭhaṃ purisa puggalanti
56
Aparepi tayo vuttā puggalā dicca bandhunā
Gūthabhāṇi pupphabhāṇi madhubhāṇīti'me tayo
57
Idhe kacco hi puggalo sabhāyaṃ ñātimajjhago
Sakkhi puṭṭho abhūtaṃ vaṃ bhūtaṃ bhūtaṃ abhūtakaṃ
58
Katvā bhaṇati so vutto puggalo gūthabhāṇiti
Ekacco hi sabhā majjhe ñāti majjhe thavā gato
59
Sakkhi puṭṭho musāvādaṃ akathentottano pivā
Parassa kāraṇāvāpi bhūtameva katheti yo
60
Ediso puggalo yeva pupphabhāṇīti vuccati
Ekaccohi naro loke musā vā pharusaṃ pivā
61
Samphappalāpaṃ vajjanto vācaṃ kaṇṇasukhaṃ bhaṇe
Īdiso puggaloyeva madhubhāṇīti vuccati
62
Tayova cakkavattino santo saṃvijjamānakā
Padesa cakkavattī ca cakkavattī ca dīpake
63
Mahissaro cakkavatti iti bhedā tayo siyuṃ
Attano vijite raṭṭhe yo rājā issaro ahu
64
Padesa cakkavattīti esa rājā pavuccati
Sakala jambudīpetu yo rājā issaro ahu
65
Sadīpacakkavattīti esa rājā pavuccati
Cāturanto mahā raṭṭho vijitāvi mahabbalo
66
Rājā rājā dhammarājā sabba rājūhi pūjito
Eso mahissaro rājā cakkavattīti nāmako
67
Evaṃ vuttetu buddhena tassaṃ parisatiṃ pana
Eko bhikkhu bhagavantaṃ vanditvā idamabravi
68
Sabbesaṃ rājūnaṃ rājā cakkavatti mahissaro
Cakkavatti dhammarañño rājāko sugataṃ iti
69
Tassa taṃ vacanaṃ sutvā bhagavā etadabravi
Dhammova cakkavattissa rañño rājā paro nahi
70
Ahañce bhikkhu lokaggo dhammarājā anuttaro
Tathāpi dhammo me rājā saddhammagaruko ahanti

[SL Page 210] [\x 210/]
Pakiṇṇakanayasāraniddeso. 71
Ekadā pi ca sambuddho patvā sambodhi muttamaṃ
So paṭhamābhi sambuddho nisinno ajapālake
72
Ahaṃ hi arahā loke aggo seṭṭho anuttaro
Tathāpi garukātabbaṃ pūjetabbaṃ vinā pana
73
Dukkho iti vicintetvā evaṃ cintesi so pana
Mayā hi garukātabbo pūjetabbo ca puggalo
74
Na vijjati tilokepi tasmā kaṃ pūjaye ahaṃ
Pati laddho mayā dhammo gambhīro duddaso tamo
75
Taṃ dhammaṃ yeva pūjetvā garuṃ katvāna sabbadā
Viharissanti tassevaṃ cintanaṃ cintitakkhaṇe
76
Brahmaloke mahābrahmā sahampatīti nāmako
Jānitvā taṃ khaṇeyeva otaritvāna sīghaso
77
Sambuddhaṃ upasaṃkamma sādareṇābhi vandiya
Sabbesaṃ buddhaseṭṭhānaṃ garukātabbaṃ bhāvakaṃ
78
Āharitvāna dīpetuṃ imā gāthā abhāsatha
Ye ca atītā sambuddhā ye ca buddhā anāgatā
79
Yoce tarahi sambuddho bahūnaṃ soka nāsako
Sabbe saddhammagaruno vihaṃsu viharanti ca
80
Athāpi viharissanti esā buddhāna dhammatā
Tasmāhi atthakāmena mahattama bhi kaṅkhatā
81
Saddhammo garukātabbo saraṃ buddhāna sāsananti
Bodhisattā tayo vuttā buddhenādicca bandhunā
82
Ugghaṭita nāmeko tathā vipacitaññu ca
Ñeyyo ca bodhisatto ca tesu ugghaṭitaññuko
83
Saṃkhittaṃ desitaṃ dhammaṃ sīghameva vibujjhati
Ugghaṭitaññuko ceso bodhisattoti vuccati
84
Kappasata sahassañca cattāro ca asaṅkhiye
Pūretvā pāramī sabbā patto sambodhimuttamaṃ
85
Īdiso bodhisatto ca paññādhikoti vuccati
Vipacitaññū bodhisatto saṃkhittaṃ desitaṃ pana
86 Sīghameva ajānitvā kiñci vitthārite pana
Aññāsi sabbasotena vipacitaññūti nāma so

[SL Page 211] [\x 211/]
87
Kappasata sahassañca aṭṭhacāpi asaṃkhiyo
Pūretvā pāramī sabbā patto sambodhimuttamaṃ
88
Īdiso bodhisattotu saddhādhikoti vuccati
Neyyo nāma bodhisatto sammā vitthārite pana
89
Vijāni sabbaso tena neyyo iti pavuccati
Kappasata sahassañca soḷasañca asaṅkhiye
90
Pūretvā pāramī sabbā patto sambodhi muttamaṃ
Īdiso bodhisattotu vuccati viriyādhiko
91
Tatheva puggalā cāpi cattārova bhavantihi
Idhekaccohi parato dhammaṃ ñatvāna sādaraṃ
92
Yathā dhammaṃ na vatteti paṭhamo mūsikūpamo
Idhekacco ajānetvā saddhammaṃ parato pana
93
Sutvā dhammaṃ ācarati dutiyo mūsikūpamo
Idhekaccopi saddhammaṃ ajānanto parehipi
94
Sutvā dhammaṃ nā carati tatiyo mūsikūpamo
Idhekaccopi saddhammaṃ jānitvā dhammiko pana
95
Sammā carati esotu catuttho mūsikūpamo
Catubbidhesu etase tatiyo sabbahīnako
96
Catuttho sabbaseṭṭho tu sabbasampatti sādhako
Ambūpamā ca cattāro puggalā diccabandhunā
97
Vuttā āmo pakkavaṇṇi pakko ca āmavaṇṇi ca
Āmako āmavaṇṇi ca pakko ca pakkavaṇṇiko
98
Idhekacco nigguṇopi guṇavā viya khāyati
Dussīlo sīlavantoca duppañño paññavā viya
99
Eso kho puggalo vutto āmova pakkavaṇṇiti
Idhekacco sagguṇopi nigguṇo viya khāyati
100
Sīlavāpi dussīlova bālova paṇḍito api
Eso kho puggalo vutto pakko va āmavaṇṇiko
101
Idhekaccotu dussīlo duppañño nigguṇo ahu
Tādisoyeva paññāto sabbesaṃ pana hīnako
102
Īdiso puggalo vutto āmohu āmavaṇṇiko
Idhekaccotu paññāya sīlādihi guṇehi ca

[SL Page 212] [\x 212/]
103
Sampanno hoti sabbesaṃ tathāyeva supākaṭo
Īdiso puggalo ambo pakkova pakkavaṇṇica
104
Iti bhedena sabbe'pi puggalā catudhā siyuṃ sīho bhikkhave migarājā sāyaṇhasamaye pana
105
Sakālayābhinikkamma vijambhati vijambhiya
Samantānu viloketvā sīhanādaṃ nadī tato
106
Gocarāya sapakkāmi tassa saddaṃ tadā pana
Suṇantā pāṇakā sabbe yebhuyyā santasanti ca
107
Bhaya saṃvega sampattā palātā ca patanti ca
Bilāsayā darīsayā yecaññepi vanāsayā
108
Te sabbepi sakāsayaṃ pavisanti ca taṃ khaṇe
Pakkhino ḍḍenti ākāsaṃ gāme vā nigame pi vā
109
Rājadhānīsu hatthino daḷhehi varattehi pi
Baddhā taṃ bandhanaṃ chetvā palāyanti ito tato
110
Evaṃ kho bhikkhave loke uppajjitvā tathāgato
Dhammaṃ deseti sabbesaṃ sattānaṃ sukhadāyakaṃ
111
Iti sakkāyo iti ca sakkā yassa samuddayo
Iti sakkāya nirodho gāmiṇi paṭipadā iti
112
Yepi te bhikkhave āsuṃ devā dīghāyukā pi ca
Vaṇṇavantā sukhussannā vyamhesu uttamesupi
113
Ciraṭṭhitikā te cāpi buddhassa dhammadesanaṃ
Sutvā bhayampi santāsaṃ yebhuyyā āpajjantihi
114
Aniccā kira bho mayaṃ niccamhāti amaññimha
Addhuvā vata mayaṃ santā amaññimha dhuvā iti
115
Evaṃ mahiddhiko buddho evaṃ mahānubhāvako
Iti vatvāna sambuddho imā gāthā abhāsatha
116
Yadā buddho abhiññāya dhammacakkaṃ pavattayi
Sadevakassa lokassa satthā appaṭipuggalo
117
Sakkāyañca nirodhañca sakkāyassa ca sambhavaṃ
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpa samagāminaṃ
118
Yepi dīghāyukā devā vaṇṇavanto yasassino
Bhītā santāsa māpāduṃ sīhasse va vane migā

[SL Page 213] [\x 213/]
119
Avītivattā sakkāyaṃ aniccā kira bho mayaṃ
Sutvā arahato vākyaṃ vippamuttassa tādinoti
120
Saṅgaha vatthūni cattāri niddiṭṭhāni mahesinā
Dānañca piyavajjañca atthacariyā ca yā idha
121
Samānattatā ca dhammesu tattha tattha yathārahaṃ
Ete kho saṅgahā loke rathassāniva yāyato
122
Eteme saṅgahā nassu na mātā puttakāraṇā
Labhetha mānaṃ pūjaṃvā pitāvā puttakāraṇā
123
Yasmā ca saṅgahā ete samavekkhanti paṇḍitā
Tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te
124
Yassa saddhā tathāgate acalā suppatiṭṭhitā
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ
125
Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ
Adaliddoti taṃ āhu amoghaṃ tassa jīvitaṃ
126
Tasmā saṅaṃca sīlañca pasādaṃ dhammadassanaṃ
Anuyujetha medhāvī saraṃ buddhāna sāsananti
127
Saṃvāsāpi ca cattāro vuttā ādiccabandhunā
Chavo chavāya vasati chavo vasati deviyā
128
Devo chavāya vasati devo vasati deviyā
Vatthāretvāna etepi cuṇṇiyena padena tu
129
Gāthābandhena dassetuṃ imāgāthā abhāsatha
Ubhova honti dussīlā kadariyā paribhāsakā
130
Te honti jānipatayo chavā saṃvāsa māgatā
Sāmiko hoti dussīlo kadariyo paribhāsako
131
Bhariyā sīlavatī hoti vadaññū vītamaccharā
Sāpi devī saṃvasati chavena patinā saha
132
Sāmiko sīlavā hoti vadaññū vītamaccharo
Bhariyāssa hoti dussīlā kadariyā paribhāsakā
133
Sāpi chavā saṃvasati devena patinā saha
Ubho saddhā vadaññū ca saññatā dhamma jīvino
134
Te honti jānipatayo aññamaññaṃ piyaṃvadā
Atthā saṃpacurā honti vāsattaṃ upajāyati

[SL Page 214] [\x 214/]
135
Amittā dummanā honti ubhinnaṃ samasīlinaṃ
Idha dhammaṃ caritvāna samasīlavatā ubho
136
Nandito deva lokasmiṃ modanti kāma kāminoti
Icchanti ce aññamaññaṃ jānipatayopi passituṃ
137
Idhaceva samparāyamapi avināhutvā punappunaṃ
Ubho assu samasaddhā samasīlā ca cāgino
138
Samasaññā ca te diṭṭhe dhamme ceva paramhi ca
Aññamaññaṃ va passanti iti vatvā tathāgato
139
Etadatthaṃva dīpetuṃ imā gāthā abhāsatha
Ubho saddhā vadaññū ca saññatā dhammajīvino
140
Te honti jānipatayo añamaññaṃ piyaṃ vadā
Atthā sampacurā honti phāsattaṃ upajāyati.
141
Amittā dummanā honti ubhinnaṃ samasīlinaṃ
Idha dhammaṃ caritvāna samasīlavatā ubho
142
Nandino devalokasmiṃ modanti kāmakāminoti
Valāhakūpamācāpi cattāro puggalā iti
143
Loke lokagganāthena vuttā ādiccabandhunā
Gajjitā no ca vassitā vassitā no ca gajjitā
144
Nagajjitā navassitā gajjitā vassitāpi ca
Iti bhedena sabboyaṃ megho hoti catubbidho
145
Tesu meghesu catuttho meghova uttamo ahu
Idhekaccopi puggalo dānaṃ dassāma hattivā
146
Tuyhaṃ dassāmi itivā vatvāna na dadāti ca
Īdiso puggalo vutto paṭhama megha sādiso
147
Idhe kaccotu puggalo dānaṃ dassāma hantivā
Tuyhaṃ dassāmi iti vā avatvāva dadāti ca
148
Īdiso puggalo vutto dutiya megha sādiso
Idhe kaccotu puggalo parehi yācito pana
149
Dassāmīti na katheti na dadāti ca kiñci pi
Īdiso puggalo vutto tatiya megha sādiso
150
Idhekaccotu puggalo dānaṃ dassāma hanti vā
Tuyhaṃ dassāmi iti vā katheti ca dadāti ca

[SL Page 215] [\x 215/]
151
Īdiso puggalo vutto catuttho megha sādiso
Catusvetesu sabbesu catuttho puggalo varo
152
Vuttā parepi cattāro puggalā diccabandhunā
Ākāsalekhupamo ca udakalekhūpamo pi ca
153
Bhūmi lekhūpamo cāpi silā lekhūpamo pi ca
Idhe kaccohi saddhammaṃ suṇantopi ca kiñcipi
154
Sallakkhetuṃ na sakkoti lesamatthaṃva khāyati
Īdiso puggalo vutto ākāsa lekhūpamo iti
155
Idhekaccopi saddhammaṃ suṇitvā taṃ khaṇeva ca
Ñatvā sīghaṃ pamussati udakalekhūpamo hi so
156
Idhe kaccohi saddhammaṃ suṇanto sādarā pana
Sallakkhetuñca dhāretuṃ samattho hoti sabbadā
157
Acireṇeva kālena pamussati ca so pana
Bhūmi lekhupamo vutto buddhenādicca bandhunā
158
Idhekaccopi puggalo dhammaṃ sūtvāna sādārā
Sallakkheti ca dhāreti na pamussi cirenapi
159
Īdiso puggalo vutto sīlālekhupamo iti
Catusvetesu sabbesu eso vuttama puggalo
160
Idha lokamhi cattāro kappaṭṭhā pāṭihīrakā
Candamaṇḍale sasaṅko kappaṭṭhāyīti sammato
161
Ghaṭīkāra kumbhakārassa gehaṭṭhāna avassanaṃ
Sakalampi imaṃ kappaṃ ṭhassatīti pakāsitaṃ
162
Vaṭṭaka jātake aggi nibbutaṭṭhānakampi ca
Sakalampi imaṃ kappaṃ ajjhāpetvāna ṭhassati
163
Naḷapāna jātakamhi pokkharaṇiyā samannato
Uṭṭhitā naḷakā sabbai susirā kappasaṇṭhitā
164
Aṅgulimāla suttamhi aparaṃ pāṭihāriyaṃ
Yasmiṃ silāsane thero nisīditvā parittakaṃ
165
Gabbhinīnaṃ hitatthāya bhaṇetvā sotthikaṃ karī
Tasmiṃ silā pattakamhi sampattā itthiyo piva
166
Gabbhapuṇṇa tiracchānā sampattā sotthitaṃ gatā
Etampi pāṭihāriyaṃ kappaṭṭhāyīti sammataṃ

[SL Page 216] [\x 216/]
167
Cattāro kirime saddā jambudīpamhi paṭṭhitā
Vidhurajātake jūtaṃ kīḷayitvāna puṇṇako
168
Jitvā koravyarājānaṃ appoṭhetvā nadī tadā
So saddo jambudīpamhi patthaṭo hoti tāvade
169
Kaṇhajātakevāpi sakko devāna missare
Kassapassa bhagavato ossakkitamhi sāsane
170
Vissakamma devaputtaṃ kāritvā sunavesakaṃ
Devālayā otaritvā patvāna jambudīpakaṃ
171
Ahaṃ dussīla bhikkhuñca bhikkhuniñca upāsakaṃ
Upāsikañca sakalaṃ adhammaṭṭhaṃ chanampi ca
172
Khādissāmi asesanti ugghosāpesi sopi ca
Saddo sakaladīpamhi patthaṭo hoti sabbaso
173
Kusarāja jātakevāpi kusarājā mahābalo
Pabhāvatiṃ labhitvāna hatthikkhandha gatova so
174
Tāya saddhiṃva saṅgāmaṃ otaritvā mahāyaso
Ahaṃ sīhassaro nāma mahārājā idhāgato
175
Saṅgāme otaritvāna sīhanādaṃ nadī tadā
Sattannaṃ pana rājūnaṃ senā bhijjittha taṃ khaṇe
176
Tassa saddo jambudīpe pattharitvāva tiṭṭhati
Yakkho ālavako vāpi kelāsakūṭa matthake
177
Ṭhatvā ahaṃ ālavako yakkho iti pabhāsiya
Uggho sesi tadā tassa saddo dīpaṃ avatthari
178
Ete sabbepi caturo saddātu jambudīpake
Tesaṃ tesaṃ gharadvāre ṭhatvā ugghositā viya
179
Paññāyantī ti ñātabbā viññunā paṇḍitena hi
Pañcabalāni vuttāni buddhenādicca bandhunā
180
Saddhā balaṃ paññābalaṃ ete pañcabalā siyuṃ
Pañca svetesu balesu aggaṃ paññābalaṃ mataṃ
181
Aparāti pañca pañceva balāni desitāni ca
Bāhubalaṃ bhogabalaṃ amaccabala mevaca
182
Rājabalaṃ ñāṇabalaṃ ete pañcabalā siyuṃ
Pañcasvetesu balesu aggaṃ paññābalaṃ mataṃ

[SL Page 217] [\x 217/]
183
Dhammasavaṇe pañceva ānisaṃsā pakāsitā
Assutaṃ suṇāti sutaṃ pariyodapeti sādhukaṃ
184
Kaṅkhaṃ vitarati diṭṭhiṃ ujuyeva karoti ca
Saka cittaṃ pasīdati ānisaṃsā ime siyuṃ
185
Saddhammadesanā kāle sādhu sādhuti bhāsato
Mukhato nibbattati gandho uppalaṃva yathodake
186
Sāvatthi nagareyeva eko kuṭumbiko ahu
Tassa dhītāya sāmiko saddho āsi pasannako
187
Ekadā kira so dhammaṃ sutvāna sādarā pana
Ayaṃ dhammohi pūretuṃ gihībhūtena sabbathā
188
Nasakkā iti cintetvā gantvā ārāma muttamaṃ
Piṇḍapātika therassa aññatarassa santike
189
Pabbaji taṃkhaṇeyeva tassa taṃ pākaṭaṃ ahu
Tato rājāpi ñatvāna assāmikā ayaṃ iti
190
Tassabhariyaṃ gahetvāna antepuraṃ pavesayi
Tato aparakālamhi rañño jānapado naro
191
Bahuṃ nīluppalaṃ pupphaṃ ānayī taṃ tadā pana
Taṃ pupphaṃ ekakaṃyeva orodhānaṃ tadāpayī
192
Tadā tassāpi itthiyā pāpunanti duve tadā
Sā itthipi ca passitvā pahaṭṭhākāraṃ pāpuṇi
193
Taṃ pupphaṃ upasiṃghitvā rodati sā tadā pana
Rājā sutvāna taṃ itthiṃ pakkositvā na pucchati
194
Kissa tvaṃ somanassāsi kissa tvaṃ rodasī iti
Mahārāja duve pupphā mayā laddhāti maññiya
195
Somanassamhi aparaṃ saritvā pana rodayiṃ
Taṃ sutvāpi ca so rājā tikkhattuṃ yeva pucchiya
196
Asaddahanto rājā so puneka divasaṃ pasa
Nimantitvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ
197
Santappetvā paṇītena piṇḍapātena sabbathā
Mahā dānampi datvāna taṃ itthimpi apucchi so
198
Tava sāmike therotu etesu katare iti
Sā itthipica dassesi eso thero mamaṃ iti
[SL Page 218] [\x 218/]
199
Taṃ sutvāna mahārājā sambuddhaṃ etada bruvi
Sasaṅgho gacchatu bhante etaṃ theraṃ ṭhapetha no
200
Eso therova amhākaṃ dhamma kathaṃ karissatīti
Tassa taṃ vacanaṃ sutvā sambuddho dipaduttamo
201
Taṃ bhikkhuṃ ṭhapayetvāna sasaṅghova apakkami
Tato ca rājā taṃ theraṃ upasaṃkamma sādaraṃ
202
Anumodanatthaṃ bhante dhammaṃ desehi tvaṃ iti
Āyācittha tadā thero dhammaṃ desesi rājino
203
Tadā dhammaṃ bhaṇantassa tassa therassa mukhato
Uppalassa gandhova sugandho nikkhamma tāvade
204
Rañño taṃ sakalaṃ gehaṃ chādiyitvāna tiṭṭhati
Taṃ ñatvāna tadā rājā esā saccaṃ bhaṇī iti
205
Saddahitvāna punapi nimantetvā tathāgataṃ
Bhante kenīdiso gandho kammena idha ijjhatī
206
Itipuṭṭhotu sambuddho rajānaṃ idamabravī
Eso thero mahārāja atīte buddhasāsane
207
Dhammaṃ suṇanto sakkaccaṃ cittīkatvāna sādarā
Sādhukāraṃ pavattento suṇāti so abhikkhaṇaṃ
208
Nissandā tassa kammassa sugandhaṃ īdisaṃ labhi
Evaṃ vuttesu rājā so abhinandi subhāsitaṃ
209
Tasmāyeva imaṃ gāthaṃ āharitvāna sabba so
Sabbadā yeva vācenti saddhamma garuno janā
210
Saddhamma desanā kāle sādhu sādhūti bhāsato
Mukhato nibbattatī gandho uppalaṃva yathodaketi
211 Asutvā buddhavacanaṃ na sakkā parijānituṃ
Kusalākusalaṃ sabbaṃ kalyāṇaṃ atha pāpakaṃ
212
Aṭṭhikatvāna sakkaccaṃ sampattittaya sādhakaṃ
Cittaṃ katvāva sotabbo saddhammo atidullabho
213
Evaṃ sudesitaṃ dhammaṃ sutvā ariyasāvakā
Arajjitvā attabhāve bāhirārammaṇe pica
214
Pattā maggaphalaṃ seṭṭhaṃ papponti paramaṃ sivaṃ
Etamatthampi sutvāna ubhayañcāpi vaṇṇitaṃ
[SL Page 219] [\x 219/]
215
Tato viramaṇaṃ yeva veramaṇīti vuccati
Evaṃ saraṇasīlena sampannotu upāsako
216 Pasattho uttamo hoti hoti saggaparāyano upāsakassa bhāvantu pākaṭatthaṃ imaṃ pana
217
Pakiṇṇaka kathaṃ sammā veditabbaṃva viññunā
Kotu upāsako nāma kena upāsako iti
218
Vuccati assa sīlaṃko ājīvo ca vipatti ca
Kā sampatti panetassa iti cekathayā mahaṃ
219
Gahaṭṭho pana yo koci buddhādi ratanattaye
Tato ahosi saraṇaṃ eso vutto upāsako
220
Pāṇātipātā virato adinnādāna saṃyamā
Micchācāra virāmo ca viratā bhūta vācato
221
Majjapāṇā ca virato esohu sīlavā iti
Pañca micchā vaṇijjātu pahāya so upāsako
222
Dhammena jīvikaṃ kāsi esā ājīva sampadā
Katame pañca vāṇijjā iti cekathayā mahaṃ
223
Sattha vaṇijja kāceva sattavaṇijjakāpi ca
Maṃsavaṇijjakā ceva majjavaṇijjakā pica
224
Visavaṇijjakā ceva ete pañca vaṇijjakā
Upāsakena sabbena akattabbāti vaṇṇitā
225
Tattha āvudha bhaṇḍantu kataṃ vā kāritampi ca
Yena kenaci laddhaṃvā vikkayo neva vaṭṭati
226
Sattavaṇijjakā nāma manussānaṃ va vikkayo
Maṃsa vaṇijjakā nāma miga sūkara ādike
227
Posetvā maṃsaṃ vaḍḍhetvā vikkayo yeva vuccati
Majjavaṇijjakā nāma majjaṃ katvāna vikkayo
228
Visavaṇijjakā nāma yojetvāna visaṃ pana
Vikkayo taṃ gahetvāna esā visavaṇijjakā
229
Tattha'pare parodhena nakare satthavāṇijaṃ
Abhujissa katattāva nakare satta vāṇijaṃ
230
Mā sattaṃ mārayissanti nakare maṃsa vāṇijaṃ
Pamādaṭṭhāna hetuttā nakare majjavāṇijaṃ

[SL Page 220] [\x 220/]
231
Sabbesaṃ nāsa hetuttā nakare visavāṇijaṃ
Etā kho vaṇijjā pañca akatvāna upāsako
232
Sammā jīvena jīveti upāsakoti vuccati
Vipattināma etesaṃ sīla ājīvakādinaṃ
233
Bhijjanaṃva vipattīti hoti sova upāsako
Caṇḍālo patikiṭṭho ca hoti caso atthato
234
Asaddhādi pañca dhammā vipattītassa honti hi
Yathāha bhagavācāpi sabbadassī tathāgato
235
Pañcahi bhikkhave tehi dhammehi samannāgato
Upāsakohu caṇḍālo malaṃ patikiṭṭhako
236
Katame pana te pañca assaddho so upāsako
Dussīlo pica so hoti so kutūhala maṅgalo
237
Maṅgalaṃ gaṇhi no kammaṃ itova bāhirampi vā
Dakkhiṇeyyaṃ gavesati etecassa vipattikā
238
Katamā tassa sampatti sīlassa sampadā pi ca
Ājīva sampadāceva sampadāti pakāsitā
239
Yeca ratanabhāvādī karāladdhādayo pīca
Pañca dhammāpi tasseva sampattī ti pakāsitā
240
Yathāha bhagavācāpī sabba dassī tathāgato
Pañcahi bhikkhavo tehi dhammehi samannā gato
241
Upāsako ratanañca hotiso padumampi ca
Hoti so puṇḍarīkoca katamehica pañcahi
242
Saddhoca sīlavācāpi na kotūhala maṅgalo
Hoti kammaṃva pacceti no maṅgalaṃ ito bahi
243
Dakkhiṇeyyaṃ na eseti idheva pubba kārakaṃ
Karoti ete pañceva tassa sampattiyo iti
244
Evaṃ saraṇa sīlantu samādinno upāsako
Attajīvita hetūpi nataṃ vītikkamī sadā
245
Tatra ṭhāne idaṃ vatthuviññātabbaṃ vibhāvīnā
Laṅkādīpe atītamhi saddho rājāsi so pana
246
Maṃsaṃ tittirakānantu khādituṃ icchati tadā
Tato eva vicintesi aṅgāra pakkakaṃ ahaṃ

[SL Page 221] [\x 221/]
247
Khādituṃ tittiramaṃsaṃ icchāmi iti ce vade
Samantā yojane ṭhāne tittiramaṃsa rāsikaṃ
248
Karissantīti uppannaṃ pipāsaṃ adhivāsiya
Tīni saṃvaccharāneva vītināmeti sīlavā
249
Athassa dvīsu kaṇṇesu pubbe saṇṭhāti so tadā
Asakkonto dhivāsetuṃ pucchittha sevake jane
250
Amhākantu upaṭṭhāko atthiti sīlarakkhako
Atthi tissoti nāmeko sīlaṃ rakkhati sādhukanti
251
Taṃ sutvāna mahārājā pakkositvāna taṃ pana
Pucchitvāna vimaṃsetuṃ gehaṃ gacchāti abravi
252
Tato ca so sajīvaṃva kukkuṭaṃ āharāpiya
Pesesi purisaṃ ekaṃ sīghaṃ tissassa santikaṃ
253
Gantvā imaggi pākehī pacitvā sādhukaṃ pana
Upaṭṭhāpetu mamhākaṃ sīghaṃ ānehi tvaṃ iti
254
So gantvāna tathāvoca tisso pi āha taṃ naraṃ
Pacituṃ pana sakkomi pāṇaghātaṃ sudukkaraṃ
255
Tasmāhaṃ na karomīti taṃ sutvā itaro pica
Gantvā ārocayi rañño rājānaṃ puna pesayī
256
So puriso pigantvāna taṃ tissaṃedabravi
Rañño āṇātikkamanaṃ ayuttaṃ silabhedanaṃ
257
Katvā punapitaṃ sīlaṃ rakkhassu sādhukaṃ iti
Tassataṃ vacanaṃ sutvā tissotaṃ etadabravi
258
Ekasmiṃ attabhāvetu maraṇaṃ ekamevahu
Tasmāhaṃ pāṇavadhakaṃ na karissaṃ kathañcapi'ti
259
Tassa taṃ vacanaṃ sutvā itaro puriso pi ca
Gantvā rañño nivedesī rājā punapi pesayi
260
Yāva tatiyakañceva pesetvāna akārakaṃ
Āṇaṃ karohi etantu netvā āghātanaṃ pana
261
Tumhe etassa sīsantu chindathāti apesayi
Pesetvāna tato rājā rahasseneva te jane
262
Amho etantu purisaṃ santajjetvāna sabbaso
Kukkuṭaṃtaṃ tissakataṃ punānehi mama santikaṃ

[SL Page 222] [\x 222/]
263 Iti rahassikaṃ vācaṃ kathesī so narādhipo
Tassakaṃ vacanaṃ sutvā sabbe te vadhakāpi ca
264
Sanna jjetvāna taṃ tissaṃ netvā āghātanaṃ pi ca
Kukkuṭaṃ taṃ tassa ure ṭhapetvā idamabravuṃ
265
Māretvāna imaṃ amho gaccha icchita ṭhānakaṃ
Iti vuttetu sotisso taṃ kukkuṭaṃntu attano
266
Hadayeva ṭhapetvāna idaṃvācaṃ abhāsayī
Pariccajāmahaṃ jīvaṃ tuyhaṃ yeva ca kāraṇā
267
Mama jīvampi tvaṃdehi iti vatvā visajjayi
Kukkuṭopi ca dvepakkhe pasāretvāna taṃ khaṇe
268
Ākāseneva gantvāna rukkhe girimhi nilīyi
Tasmāyeva caso giri kukkuṭa girināmako
269
Ahosī taṃ pavattintu sutvā rājāpi taṃ khaṇe
Pakkosāpiya taṃ tissaṃ na hāpayitvāna sādhukaṃ
270
Alaṅkaritvā bhaṇḍehi datvā kāmavaraṃpica
Sakkāra sammānaṃ katvā idaṃ vacana mabravi
271
Tuyhaṃ vimaṃsanatthaṃ va etaṃ sabbaṃ mayā kataṃ
Maṃsantu tittirānaṃ hi khādituṃ icchato mama
272
Saṃvaccharāni tīneva atikkantāni sabbaso
Tasmā yeva tuvaṃdāni tittira maṃsehi maṃ pana
273
Sakkhissasi upaṭṭhātuṃ iti vuttetu so pana
Tisso amaccaputto tu āma devāti abravi
274
Tato nivattayitvā so aṭṭhāsidvārasantike
Tadā eko gahetvāna mate tittirake tayo
275
Āgamāsi ca taṃ disvā tisso pi dvekahāpaṇe
Datvā tayopi tittire ādāya sīghaso pana
276 Gantvā sakanivesaṃ so pacāpetvāna sādhukaṃ
Netvāna rājino tassa bhojāpesi yathicchitaṃ
277
Tato paṭṭhāya raññopi ābādho vūpasammati
Evaṃ rājā ca tisso ca sīlaṃ rakkhiya sādhukaṃ
278
Kāyassa bhedā te dvepi devalokūpa pajjare
Idaṃ saṃyutta nikāye salāyatana vaggake

[SL Page 223] [\x 223/]
279
Āgataṃ iti viñññeyyaṃ paṇḍitena nayaññunā
Yo koci sīlaṃ rakkhanto sayaṃ pana samādayi
280
Naṃ samādāpayi paraṃ īdiso puggalo pana
Mahābhogī sadā hoti no parivāra sampadā
281
Yo koci puggalo sīlaṃ samādāya ca sādhukaṃ
Samādāpesi parampi īdiso puggalo pana
282
Nibbatta nibbattaṭṭhāne mahābhogi mahāyaso
Sa mahāparivāro ca ahosi sabbajeṭṭhako
283
Etassatthaṃ pakāsetuṃ idaṃ vatthuṃ vijāniya
Satta satā atītamhi nāvāya vāṇijā pana
284
Tariṃsu te samuddaṃsā nāvā khittasarāviya
Pakkhanditvāna vegena sattame divase pana
285
Sandhāretuṃ sakaṭṭhānaṃ ummivegā na sakkuni
Bhijjati taṃ khaṇeyeva udakampi tato tato
286
Pacisanti tadā sabbe vāṇijāpi bhayattitā
Sakaṃ sakantu devānaṃ vandanā yācanādikaṃ
287
Karontā parideviṃsu eko tesantu majjhago
Puriso tu sakaṃ sīlaṃ dānañcāpi vipassiya
288
Pallaṅkaṃ ābhujitvāna yogī miva nisīdati
Evaṃ nisinnaṃ taṃ disvaṃ abhayaṃ santamānasaṃ
289
Pucchiṃsu vāṇijā sabbe kamma kasmā na socasīti
Tesaṃ taṃ vacanaṃ sutvā so tesaṃ idamabravi
290
Amho ahaṃ hi nāvāya ārūhissanti cintiya
Bhikkhusaṅghassa dānampi datvā pi yeva yathābalaṃ
291
Sīlañcāpi samādāya rakkhāmi sādhukaṃ ahaṃ
Taṃ me sīlañca dānañca āvajjitvāna sādhukaṃ
292
Īdise sahaye ṭhāne sampatte sumahabbhaye
Acalo nibbhayo hutvā vasāmi iti abravi
293
Tathā hive tuvaṃ hambho datvā abhaya kāraṇaṃ
Kātuṃ tvaṃ yuttarūposi iti vuttetu so pana
294
Te sabbe sattakoṭṭhāse katvā sataṃ sataṃ tato
Adāsi pañcasīlāni tesu ca paṭhamaṃ sataṃ

[SL Page 224] [\x 224/]
295
Goppha mattodake gaṇhi dutiyaṃ jannumattake
Sīlaṃ gaṇhāti tatiyaṃ kaṭi mattodake ggihi
296
Catutthaṃ nābhimattetu pañcamaṃ thanamattake
Chaṭṭhaṃ galappamāṇetu udake gaṇhi sīlakaṃ
297
Sattamaṃ pana satantu mukhe loṇodake ṭhite
Aggahesi ca sīlāni sīlaṃ datvāna so pana
298
Tumhākaṃ saraṇaṃ aññaṃ sīlaṃ vinā navijjati
Sīlaṃ āvajjatha tumhe iti vatvāna so sayi
299
Te sabbepi tadā tamhā kālaṃ katvāna taṃ khaṇe
Maraṇāsanna kālamhi sīlaṃ rakkhaṇa kāraṇā
300
Tato cutā tāvatiṃsa devalokūpa pajjare
Tattha majjheva sabbesaṃ ācariyassa kāraṇā
301
Yojana sata ubbedhaṃ byamhaṃ nibbatti taṃ khaṇe
Avasesā sattasatā vāṇijāpi ca tassatu
302
Parivārāva hutvāna nibbattiṃsu samantato
Tesaṃ vyambhaṃ pi hāyitvā kamena paṭipāṭiyā
303
Sabbaheṭṭhima byamhantu ahu dvādasa yojanaṃ
Evaṃ satta sataṃ yeva pañcasīlaṃ samādiya
304
Ullaṅghitvāna saggamhi nibbattiṃsu tato pana
Satullapakāyīkāti tā paññāyiṃsu devatā
305
Te nibbattakkhaṇe yeva āvajjantā sakammakaṃ
Ācariyaṃ yeva nissāya ñatvā sampatti lābhakaṃ
306
Jinassa santikaṃ gantvā vaṇṇaṃ ācariyassatu
Kathetu kāmā sabbepi majjhima yāmake pi ca
307
Bhagavantaṃ upāgañjuṃ upagantvā bhi vandiya
Ekamantaṃva aṭṭhaṃsu tāsu chadevatā pana
308
Ācariyassa vaṇṇaṃ ca bhanituṃ sādarā pana
Jinaṃ vandiya ekekaṃ gāthaṃ āhaṃsu tāvade
309
Sabbhireva samāsetha sabhikubbetha santhavaṃ
Sataṃ saddhamma maññāya seyyo hoti napāpiyo
310
Sabbhireva samāsetha sabhi kubbetha santhavaṃ
Sataṃ saddhamma maññāya paññā labhati nāññato

[SL Page 225] [\x 225/]
311
Sabhireva samāsetha sabhikubbetha santhavaṃ
Sataṃ saddhamma maññāya sokamajjhe na socati
312
Sabhireva samāsetha sabhi kubbetha santhavaṃ
Sataṃ saddhamma maññāya ñātimajjhe virocati
313
Sabbhireva samāsetha sabbhikubbetha santhavaṃ
Sataṃ saddhamma maññāya sattā gacchanti suggatiṃ
314
Sabhireva samāsetha sabbhikubbetha santhavaṃ
Sataṃ saddhamma maññāya sattā tiṭṭhanti sātataṃti
315
Evaṃ vuttetu bhagavā sādhu tumhehi bhāsitaṃ
Ahampi tumhaṃ vakkhāmi sunātha mama bhāsitaṃ
316
Iti vatvāna sambuddho sappurisa samāgame
Ānisaṃsaṃva dassento imaṃ gāthaṃ abhāsatha
317
Sabbhireva samāsetha sabbhikubbetha santhavaṃ
Sataṃ saddhamma maññāya sabba dukkhā pamuccatīti

Sīlānisaṃsa kathā.
----------
318
Kusalā kusalaṃ kammaṃ katvā kammānu rūpato
Sugatiṃ duggatiṃñcāpi sattā gacchanti sabbaso
319
Tesaṃ kamma vibhāgampi sutta maggānu sārato
Kathissāmi samāsena pubbācariya vuttakaṃ
320
Kamma paccaya kammanti cetanāva samiritā
Tathāpi nānā khaṇikā puññā puññā ca cetanā
321
Kilesānusaya santāne pākadhammābhi jāyare
Pahīnānusayā nantu kirayā mattaṃ pavattati
322
Janakañce vupatthamśa mūpapīḷo pa ghātakaṃ
Catudhā kiccabhedena kammameva pavuccati
323
Janeti janakaṃ pākaṃ taṃ chindato (pa)piḷakaṃ
Taṃ pavattetu patthamhaṃ taṃ ghātetyu pa ghātakaṃ
324
Karoti attano pāpaṃ sāvakānanti bhāsitaṃ
Pākadāyaka kammantu yaṃ kiñci janakaṃ bhave
325
Bādhamānaka kammantu tappākamupapīḷakaṃ upaghātaka midanti garūpaccheda kampana

[SL Page 226] [\x 226/]
326
Garumāsanna māciṇṇaṃ katattā kammunāsaha
Kammaṃ catubbidhaṃ pāpaṃ pariyāyappabhedato
327
Mahaggatā nantariyaṃ garukammanti vuccati
Kataṃ cintita māsanna māsanna maraṇenatu
328
Bāhullena samāciṇṇa māciṇṇanti pavuccati
Sesaṃ puñña mapuññca katattā kammamīritaṃ
329
Diṭṭhadhamma vedanīya mupapajjā pare tathā
Pariyāye vedanīya mitivāhosi kammanā
330
Pākakāla vasenātha kālātīta vasena ca
Cattārecapi akkhātā kammānā [a] dicca bandhunā
331
Diṭṭhadhammavedanīyaṃ paṭhamaṃ javanamhave
Aladdhā sevanattānaṃ asamatthaṃ bhavantare
332
Vedanīyantupapajja pariyosāna mīritaṃ
Pariniṭṭhita kammattā vipajjati anantare
333
Sesāni vedanīyāni pariyāye pare pana
Laddhā sevanato pākaṃ janenti sati paccaye
334
Vuccantā hoti [b] kammāni kālātītāni sabbathā
Uccinna taṇhā mūlāni paccayā lābhato tathā
335
Kiṃ sattehi kataṃ kammaṃ kusalā kusalampi ca
Kuhiṃ ṭhatvāna taṃ sabbaṃ vipākaṃ deti sabbathā
336
Kiṃ kusalā kusalesu mahantaṃ kataraṃ ahu
Kiṃ jānantena pakataṃ pāpakammaṃ mahantakaṃ
337
Ajānante na vā hoti evaṃ vuttampi yuttakaṃ
Aññasmiṃ āgataṃ sabbaṃ kathetuṃ pana dukkaraṃ
338
Milinda pañhakeyeva āgataṃ kathayāmahaṃ
Milindo nāma so rājā nāgasenavhayaṃ pana
339
Therantaṃ pucchanatthāya idaṃ vacana mabravi
Bhante etaṃ nāgasena kusalākusalaṃ pana
340
Iminā nāmarūpena kataṃ hoti ca sabbathā
Te sabbepi kuhiṃ ṭhatvā vipākaṃ denti attano
------------------------------------------
[A] catuvevapi akkhātaṃ kammanā-potthakesu
[B] hoti-potthakesu.

[SL Page 227] [\x 227/]
341 Iti vuttetu so thero rājānaṃ etadabravi
Sa sakkomi mahārāja tāni kammāni dassituṃ
342
Idha vā parattha vā ete tiṭṭhanti sabbathā iti
Therassa vacanaṃ sutvā rājā theraṃ ida bravi
343
Opammaṃ me karohi tvaṃ yathā jānāmahaṃ iti
Rañño taṃ vacanaṃ sutvā thero rājāna mabravi
344
Yathā pana mahārāja santi rukkhā anappakā
Anibbatta phalā tesaṃ sakkā phalāni dassituṃ
345
Idha vā parattha vā tesaṃ tiṭṭhantihi phalānīti
Nasakkā bhante dassetuṃ tesaṃ phalāni sabbasoti
346
Eva meva mahārāja nocchinnāyeva santati
Na sakkā tāni kammāni dassetuṃ idha tattha cāti
347
Sutvāna taṃ mahārājā kallosi iti abravi
Tato parampi taṃ theraṃ evamāha narādhipo
348
Bhante kathā nāgasena puññaṃvāpi apuññakaṃ
Katamaṃ nukho bahutaraṃ katamaṃ appakaṃ iti
349
Tassa taṃ vacanaṃ sutvā thero taṃ idamabravi
Puññameva mahārājā bahu appantu pāpakaṃ
350
Apuññaṃ kho mahārāja karonto pana so naro
Vippaṭisāriko hoti pāpamme pakataṃ iti
351
Tena navaḍḍhatī pāpaṃ puññaṃ kammaṃ pavaḍḍhati
Pāmojjaṃ jāyati tassa pīti jāyati sabbaso
352
Pīti manassa kāyotu paṭippassambhati tato
Paṭippassaddha kāyotu sukhaṃ vedayati tato
353
Sukhinopi ca cittantu samādhiyati sabbadā
Teneva tassa puññampi sadāyeva pavaḍḍhati
354
Yathāpi ca mahārāja udapāno bahūjane
Sampuṇṇo ekabhāgena udakaṃ paviseyya ca
355
Nīharīya ca ekena harantovā paraṃparaṃ na sakkā hoti khepetuṃ tatheva kusalampiva
356
Cintentassa bhiyo yeva vadati yeva ca sabbathā
Yo koci puriso rāja puññaṃ katvāna sādarā

[SL Page 228] [\x 228/]
357
Vassa satampi taṃ puññaṃ āvajjeyya dine dine
Āsannāvajjane [a] bhiyo kusalaṃtassa vaḍḍhati
358
Sa sakkā hoti taṃ puññaṃ saṅkhiyā dicchitehi [b] tu
Saṃvibhāgaṃ karitvāna gaṇhituñcāpi sabbaso
359
Api vāpi mahārāja hatthapāda vicchinnako
Purise ko bhagavato ekaṃ uppala mālakaṃ 360
Sādarā pūjayitvāna sambuddhassa sirīmato
Ekanavuti kappāni duggatiṃ so nagacchati
361
Imināpi mahārāja kāraṇena vadāmahaṃ
Puññaṃ bahutaraṃ hoti apuññaṃ pana appakanti
362
Punapi rājā taṃ theraṃ pucchituṃ idamabravi
Yo koci bhante jānanto pāpakammaṃ karoti ca
363
Ajānantova yokoci pāpakammaṃ pakubbati
Etesu kassa pāpaṃca hoti bahutaraṃ iti
364
Taṃ sutvāna tadā thero rājānaṃ idamabravi
Yo hi koci mahārāja ajānantova pāpakaṃ
365
Karoti tassa bahukaṃ apuññaṃ hoti sabbathā
Evaṃ vuttetu therena rājā theraṃ idabravi
366
Yo hi bhante nāgasena amhākaṃ seṭṭhabhāvakaṃ
Eso rājāti vā eso mahāmattoti vā pana
367
Jānanto pāpakaṃ kammaṃ karoti taṃ yo pana
Diguṇaṃyeva daṇḍema ajānantantu appakaṃ
368
Tassa taṃ vacanaṃ sutvā thero taṃ etadabravi
Kinnu maññasi taṃ rāja tattaṃ ayogulaṃ pana
369
Ādittaṃ sampajjalitaṃ bhusaṃ sajotibhūtakaṃ
Eko jānaṃva gaṇheyya eko ajānako pi ca
370
Gaṇheyya tesu katamo daheyya balavā iti
Taṃ sutvāna tadā rājā theraṃ etadabruvī
371
Yo kho bhante ajānanto gaṇhe(yya)tatta kaṅgulaṃ
Daheyya so atirekaṃ itaro pana ūnakaṃ
---------------------------------------------------
[A] āsannāva jite-potthakesu.
[B] saddhiyā dicchitehi-potthakesu

[SL Page 229] [\x 229/]
372
Evaṃ vuttetu so thero rājānaṃ etadabravi
Evameva mahārāja ajānanto ca so naro
373
Pāpa kammaṃ pakaroti tassa bahutarampi hi
Vaḍḍhateva apuññanti etaṃ sutvā narissaro
374
Kallosi bhante paññesu paññavāsīti abravi
Evaṃ dānampi datvāna sādarāyeva sabbaso
375
Sīlaṃñcāpi ca rakkhitvā sammāyeva susādhukaṃ
Tato paraṃ bhāvanampi kattabbantu hitatthinā
376
Buddhānussati mettā ca asubhaṃ maraṇassati
Iti etepi caturo kattabbātu hitatthinā
377
Lokattayesu sakalesu ca sabba sattā
Mittā ca majjha ripu bandhu janā ca sabbe
Te sabbadā vigata roga bhayā visokā
Sabbaṃ sukhaṃ adhigataṃ muditā bhavantu
378
Lokattayesu sakalesu samaṃna kiñci
Lokassa santikaraṇaṃ ratanattayena
Taṃ tejasā sumahatā jita sabba pāpo
So sabbadā dhigata sabba sukhībhaveyya
379
Kāyo karīsa bharito viya bhīnna kumbho
Kāyo sadā kalimalabyasanādhi vāso
Kāyo vihaññati ca sabbasucīti loko
Kāyo sadā maraṇa roga jarābhibhūto
380
Yo yobbano pi cadhiro pi ca bālakoti
Sattena pekkhati vihaññati deva maccu
So haṃ ṭhitopi sayitopi ca pakkamanto
Gacchāmi macchumadanīyatanaṃ tathāhi
381
Evaṃ yathā vihatadosa midaṃ sarīraṃ
Niccañca taggahamanā hadaye karotha
Mettaṃ paritta masubhaṃ maraṇassatiṃ ca
Bhāvetha bhāvanaratā satataṃ yatattā
382
Dānādi puññakiriyāni sukhindriyāni
Katvā ca tapphala masesa mahappameyya
Deyyaṃ sadā parahitāya guṇāyaceva
Kiṃvo tadeva nanu hatthagataṃ hi sāranti

Caturārakkhā
------- [SL Page 230] [\x 230/]
383
Tattha asubha bhāvanaṃ arati rati ādinaṃ
Aniṭṭhā rammaṇe cāpi iṭṭhe ārammaṇe pi ca
384
Sahituṃ pi ca sakkoti attadosampi passati
Tasmā asubha bhāvanaṃ dvattiṃsākāra lakkhaṇaṃ
385
Sabbadāyeva bhāveyya attanotu hitatthiko
Maraṇadhammaṃ vijānantā attanoca parassaca
386
Abhīto maraṇe hoti aniccatañca passati
Tasmā maraṇa satimpi bhāveyyasabbadā pi ca
387
Buddhe dhamme ca saṅghe ca kato eko pi añjali
Pahoti bhava dukkhaggiṃ nibbāpetuṃ asesato
388
Athāpi buddhaṃ dhammañca saṅghañcāpi anuttaraṃ
Saraṇaṃgata sattānaṃ bhayā ddupaddavampi ca
Nassa teva sadā tasmā buddhānussati bhāvaye
389 Ye sattasaṇḍaṃ paṭhaviṃ vijetvā
Rājasayo yajamānānu parihagā [b]
Assamedhaṃ purisamedhaṃ
Sammāpāsaṃ vājapeyyaṃ niraggalaṃ,
Mettassa cittassa subhāvitassa,
Kalampi te nānubhavanti soḷasiṃ.
390
Ekampice pānamaduṭṭhacitto,
Mettāyati kusalītena hoti,
Sabbeca pāṇe maraṇasānukampi,
Pahūta mariyo pakaroti puññaṃ,
391
Emaṃ mahinisaṃsanti ñatvāna paṇḍito naro,
Sabba satte sadāyeva mettaṃ bhāveyya sādhukaṃ.
392
Evaṃ dānañca sīlañca bhāvanañcāpi sabbaso pūrayanto mahāpañño sukhena pāpuṇe sivaṃ.
393
Evaṃ anekehi nayehi kiṇṇaṃ,
Pakiṇṇakaṃsāra mimaṃ viditvā,
Sārena hīne pana sabbaloke,
Sāraṃ sivaṃ pāpuṇituṃ yateyya,
394
Sāre gandhamhi etaṃ tividha sukhadadaṃ seṭṭhavācaṃ susāraṃ,
Sāraññu cintayitvā satata manalaso ādiyaṃ sārameva
Sāraṃ etanti sādhuṃ dhuvasukha subhato sārahīne sarīre,
Sāraṃ adātukāmo satata manalaso santameseyyasāraṃ.

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre pakiṇṇakanayasāraniddeso nāma
Aṭṭhamo paricchedo.
-------------------------------------------
[A] khadiro=katthaci
[B] yojayamānā anupariyatā-potthakesu.

[SL Page 231] [\x 231/]
Siriratana purābhidhāne uttamanagare setakuñjarādhipati bhūtassa mahārañño mātubhūtāya susaddhāya mahādeviyā kārite punapaṭalacchādite soṇṇamaya mahāvihāre vasantena sīlācārādi sampannena tipiṭaka pariyattidharena saddhāviriya patimaṇḍitena sīhaladīpe araññavāsīnaṃ pasatthamahātherānaṃ vaṃsālaṅkārabhūtena medhaṅkara mahātherākhyappatītena saṃgharaññā katoyaṃ lokappadīpakasāro'ti

Anena puññena susambhatena,
Sayambhutaṃ yāvaca pāpuṇevara,
Nirantaraṃ loka hitassa kārako,
Bhave bhaveyyaṃ saraṇehi pūrito.

Antarāyaṃ vināsāro yathā niṭṭhaṃ upāgato
Tathādise susaṃ kappā sattānaṃ dhamma nissitaṃ

Lokappadipakasārappakaraṇaṃ mahāsaṅgharājenadaya rājassa gurunā racitaṃ.
Samattaṃ.
-----