[CPD Classification 2.9.41]
[SL Vol Upās- ] [\z Upās /] [\w I /]
[SL Page 001] [\x 1/]
Upāsakajanālaṅkāro.

Namo tassa bhagavato arahato sammāsambuddhassa.

Visuddha vaṇṇaṃ sugataṃ namitvā
Suvaṇṇitaṃ dhammacarañca tena,
Tathā vimuttaṃ gaṇamaṅgaṇehi
Upāsakālaṅkaraṇaṃ karissaṃ.

Vatthuttayaṃ ye samupāsamānā
Upāsakattaṃ abhisambhunanti,
Te bhūsayantā saraṇādivaṇṇā
Upasakālaṅkaraṇāti vuttā.

Tesaṃ guṇānaṃ jana bhūsanānaṃ
Sandīpakattā pana esa gantho,
Viññūhi saddatthasusārato vā
Upāsakālaṅkaraṇoti ñeyyo.1

Yato nidānādi kathā viyīnato
Nayākulattā paṭipattisaṅgaho,
Purātano sobhinavāvatārinaṃ
Na kiñci pīṇeti jinānusatthiyaṃ.

Ādāya suttantarato'pi sāra
Manākulaṃdāni kathīyate so,
Maṇīhi nekākarasambhavehi
Chekā hi kubbanti kirīṭaseṭṭhaṃ.

Issārivaggañca nirākaritvā
Sodhetva vikkhepamalañca sammā,
Saddhādhanā sādhujanā sapaññā
Tamme nisāmentu pasassacittā.

Tattha "upāsakālaṅkaraṇaṃ karissa"nti ettha-upāsakā alaṅkaronti attabhāvaṃ etehīti = upāsakālaṅkaraṇāti ye saraṇādayo guṇā vuttā, te ca pana sammā adhisīlādīnaṃ
1 Neyyo

[SL Page 002] [\x 2/]

Vasena sakalabuddhavacanapariyāpannātipi suttābhidhammavinayasaṅkhātesu tīsu piṭakesu bāhullena suttantapiṭakapariyāpannā, tattheva dīghanikāya majjhimanikāya saṃyuttanikāya aṅguttaranikāya khuddakanikāya saṅkhātesu pañcasu nikāyesu khuddakanikāyapariyāpannā, tatthapi navaṅgaṃ satthusāsanaṃ tīhi piṭakehi saṃgaṇhitvā vācanāmaggaṃ āropentahi pubbācariyehi ye iminā maggena devamanussā upāsakabhāvena vā pabbajitabhāvena vā sāsanaṃ otaranti tesaṃ sāsanotārassa maggabhūto yo khuddakapāṭho vutto, visesato tattha pariyāpannā. Tattha ca vuttānaṃ sīlasamādhipaññādīnaṃ guṇānaṃ saraṇattayameva yasmā 1 ādi. Yasmāca- "yato kho mahānāma upāsako buddhaṃ saraṇaṃ gato hoti dhammaṃ saraṇaṃ gato hoti saṅghaṃ saraṇaṃ gato hoti ettavatā kho mahānāma upāsako hotī"ti ca vuttaṃ. Tasmā sakalabhūtānaṃ dharaṇīriva sabbesampi upāsakaguṇānaṃ ratanattayameva patiṭṭhāti,

Paṭhamaṃ tāvettha- "buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmi"ti yadidaṃ saraṇagamana 2 suttaṃ vuccati. Tassa pana attatthaparattha bhedānamatthānaṃ sūcanādito suttabhāvo veditabbo, tathā hesa atthānaṃ sūcanato ganthanato suṭṭhu bhagavatā hitasukhāvahanakārena veneyyajjhāsayānulomena vuttattā, sassamiva phalaṃ atthānaṃ pasavanato, gāvī viya thaññaṃ atthakhīrapaggharāpanato, mahesī viya cakkavattigabbhaṃ suṭṭhu atthe rakkhaṇato, vikirituṃ appadānaṃ pupphadānaṃ viya suttaṃ atthe saṅgahetvā vikirituṃ viddhaṃsituṃ appadānato, athavā-gahetabbāpanetabbassa pamāṇabhūtaṃ vaḍḍakīsuttamiva gahetabbāpanetabbassa atthānatthassa pamāṇabhutattā cāti suttanti vuccati. Vuttañca:-

"Atthānaṃ sūcanato suvuttatotha sūdanato
Suttānaṃ suttasabhāgato ca suttaṃ suttanti vuccatī"ti.

Tampanetaṃ suttaṃ kena bhāsitaṃ? Kattha bhāsitaṃ? Kadā bhāsitaṃ? Kasmā bhāsitaṃti? Vuccate, tena bhagavatā arahatā jānātā passatā sammāsambuddhena bhāsitaṃ. Kattha bhāsitanti, bārānasiyaṃ isipatena migadāye bhāsitaṃ. Kadā bhāsitanti, āyasmante yase saddhiṃ sahāyakehi arahattaṃ patte eka
1 Sammā. 2. Saraṇā gamana.

[SL Page 003] [\x 3/]

Saddhiyā arahantesu bahujanahitāya sukhāya dhammadesanaṃ karontesu bhāsitaṃ. Kasmā bhāsitanti, pabbajjatthañca upasampadatthañca bhāsitaṃ, ettāvatā kena desitanti ādayo pañhāna suṭṭhu pākaṭā honti, apākaṭesu pana tesu abhinavānamupāsakopāsikajanānaṃ ko bhagavā arahā nāma koti ādinā citte saṃsayo uppajjati, sañjātakaṅkhānaṃ panetesampi pāmojjaṃ nasiyā, asati ca pītipāmojje saraṇa gamanavasena sāsanotāro ca na siyāti tesaṃ kaṅkhāvicchedanatthaṃ pasādajananatthañca vitthārato tadevañca veditabbaṃ. Kena desitanti yo ito kappasatasahassādhikānaṃ catunnaṃ asaṅkheyyānaṃ matthake amara nagare sumedho nāma brāhmaṇakumāro hutvā sabbasippesu nipphattiṃ patvā mātāpitunnamaccayena anekakoṭisaṅkhaṃ dhanaṃ pariccajitvā isipabbajjaṃ pabbajitvā hivavante vasanto jhānābhiññaṃ nibbattetvā ākāsena gacchanto dipaṅkaradasabalassa sudassanavihārato rammanagarappavesanatthāya maggaṃ sodhiyamānaṃ disvā sayampi ekaṃpadesaṃ gahetvā tasmiṃ asodhiteyeva āgatassa satthuno attānaṃ setuṃ katvā kalele attharitvā satthā sasāvaka saṅgho kalale anakkamitvā maṃ akkamanto gacchatūti nipanno, satthā naṃ disvā "buddhaṃkuro esa anāgate kappasatasahassādhikānaṃ catunnaṃ asaṅkheyyānaṃ pariyosāne gotamo nāma buddho bhavissatī"ti vyākaraṇato tassa satthuno aparabhāge koṇḍañño maṅgalo sumano revato sobhito anomadassī padumo nārado padumuttaro sumedho sujāto piyadassī atthadassī dhammadassī siddhattho tisso phusso vipassī sikhī vessabhū kakusandho konāgamano kassapoti lokaṃ obhāsetvā uppannānaṃ imesampi tevīsatiyā buddhānaṃ santike laddhavyākaraṇo dasapāramiyo dasaupapāramiyo dasaparamattha pāramiyoti samatiṃsa pāramiyo pūretvā vessantarattabhāve ṭhito paṭhaviṃ kampetvā mahādānāni datvā puttadāraṃ pariccajitvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi sannipatitvā:-

"Kāloyaṃ te mahāvīra uppajja mātukucchiyaṃ,
Sadevakaṃ tārayanto bujjhassu amataṃ pada"nti.

Yācito pañcamahāvilokanāni viloketvā tato cuto sakyarājakule paṭisandhiṃ gahetvā tattha mahāsampattiyā

[SL Page 004] [\x 4/]

Pariharīyamāno anukkamena bhadrayobbanaṃ patvā tinnaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasirimanubhavanto uyyānakīḷāya gamanasamaye anukkamena jinnavyādhimatasaṅkhāte tayo devadūte disvā sañjāta saṃvego nivattitvā catutthavāre pabbajitaṃ disvā sādhu vata pabbajjāti pabbajjāya cittaṃ uppādetvā uyyānaṃ gantvā tattha divasaṃ khepetvā maṅgalapokkharaṇītīre nisinno kappakavesaṃ gahetvā āgatena vissakammena devaputtena alaṅkatapaṭiyatto rāhulakumārassa jātasāsanaṃ sutvā puttasinehassa balavabhāvaṃ ñatvā yāva idaṃ bandhanaṃ na vaḍḍhati tāvadeva naṃ chindissāmīti cintetvā sāyaṃ nagaraṃ pavisanto:-

"Nibbutā nūna sā mātā nibbuto nūna so pitā,
Nibbutā nūna sā nārī yassāyaṃ īdiso patī"ti

Kisāgotamiyā nāma pitucchādhītāya bhāsitaṃ imaṃ gāthaṃ sutvā ahaṃ imāya nibbutapadaṃ sāvitoti satasahassagghanakaṃ muttāhāraṃ omuñcitvā tassā pesetvā attano bhavanaṃ pavisitvā sirisayane nipanno niddūpagatānaṃ nāṭakitthīnaṃ vippakāraṃ disvā nibbinnahadayo channena kanthakaṃ āharāpetvā taṃ āruyha channasahāyo dasasahassacakkavāḷadevatāhi parivuto mahābhinikkhamaṇaṃ nikkhamitvā anomānadītīre pabbajitvā anukkamena rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre nisinno magadharaññā rajjena nimantiyamāno taṃ paṭikkhipitvā ālārañca uddakañca upasaṅkamitvā tesaṃ samayaṃ viloketvā tattha nibbinno chabbassāni mahāpadhānaṃ padahitvā visākhapuṇṇamadivase pātova sujātasaddhāya sujātāya dinnapāyāsaṃ nerañjarāya nadiyā tīre paribhuñjitvā nadiyā suvaṇṇapātiṃ pavāhetvā nadītīre divāvihāraṃ katvā sāyaṇhasamaye sotthiyeta tiṇahārakena dinnaṃ tiṇaṃ gahetvā kālena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha tiṇāni santharitvā "natāvamaṃ pallaṅkaṃ bhindissāmi yāva me anupādāya āsavehi cittaṃ vimuccatī"ti paṭiññaṃ katvā puratthābhimukho nisīditvā suriye anatthamiteyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsañāṇaṃ majjhimayāme cutūpapātañāṇaṃ patvā pacchimayāme paccayākāre sammasanto ānāpāna catuttha

[SL Page 005] [\x 5/]

Jjhānaṃ samāpajjitvā tato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayavyayavasena samapaññāsalakkhaṇāni disvā yāva gotrabhūñāṇā vipassanaṃ vaḍḍhetvā ariyamaggena sabbakilese khepetvā aruṇuggamane sabbaññutañāṇaṃ paṭivijjhitvā pītivegena "anekajātisaṃsāra"nti udānaṃ udānesi, tena bhagavatā arahatā dasabaladhārena catuvesarajja visāradena dhammarājena dhammasāminā tathāgatena sabbadhammesu appaṭihatañāṇāvārena sabbaññunā sammāsambuddhena bhāsitaṃ, na sāvakehi na isīhi na devatāhi, ettavatā kena desitanti ayaṃ pañho vissajjito hoti.

Kattha bhāsitanti? Evaṃ udānaṃ udānetvā nisinnassa pana bhagavato etadahosi. Ahaṃ kappasatasahassādhikāni cattāri asaṅkheyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ayaṃ me pallaṅko vīrapallaṅko ettha me nisinnassa yāva saṃkappā na paripuṇṇā na tāya ito vuṭṭhahissāmīti anekakoṭisatasahassa saṅkhātā samāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi vimuttisukhapaṭisaṃvedī. Athekaccānaṃ devatānaṃ ajjāpi tāvanūna siddhatthassa pana kattabbakiccamatthi, pallaṅkasmiṃ ālayaṃ na vijahatīti parivitakko udapādi. Atha satthā aṭṭhame divase samāpattito uṭṭhāya devatānaṃ kaṅkhaṃ ñatvā tāsaṃ kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite disābhāge ṭhatvā imasmiṃ tāva me pallaṅke sabbaññutañāṇaṃ paṭividdhanti cattāri asaṅkheyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamanaṭṭhānanti pallaṅkañceva bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ, atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ nāma māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhi samīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, upasaṅkamitvā tatrāpi dhammaṃ vicinantoyeva vimuttisukhañca paṭisaṃvedento tasmiṃ ajapālanigrodhe sattāhaṃ

[SL Page 006] [\x 6/]

Vītināmesi. Evaṃ aparaṃ sattāhaṃ mucalinde nisīdi, tattha nisinnamattasseva bhagavato sakalacakkavāḷagabbhaṃ pūretvā mahāakālamegho udapādi, tasmiñca pana uppanne mucalindonāgarājā cintesi. Ayaṃ mahā megho satthari mayhaṃ bhavanaṃ paviṭṭhamatto uppanno, vāsāgāramassa laddhuṃ vaṭṭatīti so sattaratanamayaṃ devavimānasadisaṃ vimānaṃ nimminituṃ samatthopi evaṃ kate na mayhaṃ mahapphalaṃ bhavissati dasabalassa kāyaveyyāvaccaṃ karissāmīti atimahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari mahantaṃ phaṇaṃkatvā aṭṭhāsi, bhagavā parikkhepassa anto mahante okāse sabbaratanamaye maṇḍape pallaṅke upari ca viniggilanta vividhasurabhikusumadāmavitāne vividhasurabhigandhavāsite gandhakuṭiyaṃ viharantoviya vihāsi. Evaṃ bhagavā sattāhaṃ tattha vītināmetvā aparaṃsattāhaṃ rājāyatena nisīdi, tatthapi vimuttisukha paṭisaṃvediyeva, ettāvatā sattasattāhāni paripuṇṇāni, etthantare bhagavato neva mukhadhovanaṃ na sarīrapaṭijagganaṃ na nahānakiccaṃ ahosi, pītisukheneva vītivattesi, atha'ssa sattasattāhamatthake ekūṇapaññāsatime divase mukhaṃ dhovissāmīti cittaṃ upajji, sakko devānamindo āgadaharīṭakaṃ āharitvā adāsi, atha'ssa sakkoyeva nāgalatā dantakaṭṭhañca mukhadhovanaudakañca adāsi, tato bhagavā dantakaṭṭhaṃ khāditvā anotattodakena mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi, tasmiṃ samaye tapassubhallukā 1 nāma dve vāṇijā ñātisā lohitāya devatāya satthu āhāradāne ussāhitā manthañca madhupiṇḍikañca ādāya patigaṇhātu bhagavā imaṃ āhāraṃ anukampāyāti satthāraṃ upasaṅkamitvā aṭṭhaṃsu, bhagavā pāyāsapaṭiggahaṇadivase devadattiyassa pattassa antarahitattā na kho tathāgatā hatthesu patigaṇhanti kimahannūkho? Imaṃ patigaṇheyyanti cintesi, athassa bhagavato ajjhāsayaṃ viditvā catuhi disāhi cattāro mahārājāno indanīlamaṇimaye cattāro patte upanāmesuṃ, bhagavā te paṭikkhipi, puna muggavaṇṇasilāmaye cattāro upanāmesuṃ, bhagavā tesaṃ catunnampidevaputtānaṃ anukampāya paṭiggahetvā ekabhāvaṃ upanetvā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggahetvā paribhuñjitvā anumodanamakāsi, te dve bhātaro vāṇijā
1 Tapassubhallikā.
2 Kimhinukho ahaṃ.

[SL Page 007] [\x 7/]

Buddhañca dhammañca saraṇaṃ gantvā dve vācikā upāsakā hutvā bhagavantaṃ āhaṃsu kassadāni bhante amhehi ajjapaṭṭhāya abhivādanaṃ paccupaṭṭhānaṃ kātabbanti? Bhagavā sīsaṃ parāmasī, kesā hatthe alliyiṃsu, taṃ tesaṃ adāsi-ime tumhe pariharathāti, te kesadhātuyo labhitvā amatenevābhisittā haṭṭhatuṭṭhā bhagavantaṃ vanditvā agamaṃsu. Aparabhāge tesu tapasso rājāgahaṃ gantvā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhāya upāsakova ahosi, bhalliyo pana pabbajitvā vipassitvā chaḷabhiñño ahosīti veditabbaṃ.

Aṭṭhame pana sattāhe puna paccāgantvā ajapāla nigrodhamūle nisīditvā attanā adhigatassa dhammassa gambhīrabhāvaṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo "adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santopaṇītoatakkāvacaro nipuṇo paṇḍitavedanīyo"ti paresaṃ dhammaṃ adesetukāmatākārappatto vitakko udapādi, atha brahmā sahampati dasabalassa cetasā ceto parivitakkamaññāya "nassati vata bho loko"ti vācaṃ nicchārento dasasahassa cakkavāḷabrahmagaṇaparivuto sakkasayāmanantusitaparanimmitavasavattīhi anugato patiṭṭhānatthāya paṭhaviṃ nimminitvā dakkhiṇajānumanḍalaṃ puthuviyaṃ nihantvā jalajālamakulasadisaṃ dasanakhasamodhānasamujjalamañjaliṃ sirasi katvā "desetubhante bhagavā dhammaṃ desetu sugato dhammaṃ santi sattā apparajakkhajātikā assavaṇataṃ dhammassa parihāyanti bhavissanti dhammassa aññātāro, nanu tumhehi buddho bodheyyaṃ tiṇṇo tāreyyaṃ mutto mevoyyaṃ:

"Kiṃ me aññātavesena dhammaṃ sacchikatenidha,
Sabbaññutaṃ pāpunitvā tārayissaṃ sadevake"ti.

Patthanaṃ karitvā pāramiyo pūretvā sabbaññubhāvo pattoti ca, tumhehi dhamme adesiyamāne ko nāma añño dhammaṃ desessati kimañño lokassa saraṇaṃ tāṇaṃ lenaṃ parāyaṇa"nti evamādīhi anekehi nayehi bhagavantaṃ dhammadesanatthaṃ āyāci, evaṃ brahmunā āyācitadhammadesano buddhacakkhunā lokaṃ oloketvā brahmuno ajjhesanaṃ adhivāsetvā "kassanukho ahaṃ paṭhamaṃ dhammaṃ deseyya"nti olokento ālāruddakānaṃ kālakatabhāvaṃ ñatvā pañcavaggiyānaṃ

[SL Page 008] [\x 8/]

Bhikkhūnaṃ bahūpakārattaṃ anussaritvā uṭṭhāyāsanā kāsipuraṃ gacchanto antarāmagge upakena saddhiṃ mantetvā āsāḷhi puṇṇamadivase isipatane migadāye pañcavaggiyānaṃ vasanaṭṭhānaṃ patvā te ananucchavikena samudācārena samudācarante saññapetvā aññākoṇḍaññapamukhe aṭṭhārasa brahmakoṭiyo amatāpānaṃ pāyento dhammacakkaṃ pavattetvā tadetampi suttaṃ tattheva desesi, evaṃ bārāṇasiyaṃ isipatane migadāye bhāsitaṃ, ettāvatā kattha bhāsitanti ayampi pañho vissajjito hoti.

Kadā bhāsitanti? Evaṃ pavattavaradhammacakko bhagavā pañcamiyaṃ pakkhassa sabbepi te pañcavaggiye bhikkhu arahatte patiṭṭhapetvā taṃ divasameva yasassa kulaputtassa upanissaya sampattiṃ disvā rattibhāge nibbijjitvā gehaṃ pahāya nikkhantaṃ ehi yasāti pakkositvā tasmiṃyeva rattibhāge sotāpattiphalaṃ punadivase arahattaṃ pāpetvā aparepi tassa sahāyake catupaññāsajane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpetvā evaṃ loke ekasaṭṭhiyā arahantesu jātesu vutthavasso pavāretvā te bhikkhū āmantetvā:-

"Paratthaṃ vattano atthaṃ karontā paṭhaviṃ imaṃ,
Vyāharantā manussānaṃ dhammaṃ caratha bhikkhavo.

Viharatha vicittesu pabbatesu vanesuca,
Pakāsayantā saddhammaṃ lokassa satataṃ mama

Karontā dhamma dūteyyaṃ vikhyāpayatha bhikkhavo,
Santi atthāya sattānaṃ subbatā vacanaṃ mama.

Sabbaṃ pidahathadvāraṃ apāyānamanāsavā,
Saggamokkhassa maggassa dvāraṃ vivirathāsamā.

Desanāpattādānāhi karuṇādiguṇālayā,
Vuddhiṃ saddhañca lokassa abhivaḍḍhetha sabbaso.

Gihīnamupakarontānaṃ niccamāmisadānato,
Karotha dhammadānena tesaṃ pacucpakārakaṃ.

Samussayatha saddhammaṃ desayantā isiddhajaṃ
Katakattabbakammantā paratthaṃ paṭipajjathā"ti

Evaṃ ovaditvā disāsu pesesi, evaṃ pesitesu bhikkhūsu bahujanahitāya sukhāya lokassa dhammadesanaṃ karontesu bhāsitaṃ, ettāvatā kadā bhāsitanti ayampi pañho vissajjito hoti.

[SL Page 009] [\x 9/]

Kasmā bhāsitanti? Pabbajjatthañca upasampadatthañca bhāsitaṃ. Ettāvatā kasmā bhāsitanti ayampi pañhovissajjitova hoti.

Evametesaṃ pañhānaṃ vissajjanena vigatakaṅkhattā sāsanāvatāramicchantā yasmā panetassa saraṇāgamanasuttassa:-

Vyañjanatthamajānantā bhāvatthaṃ nāvabujjhare,
Taṃ sammā nāvabujjhantā muyhante paṭipattiyā.

Tasmā buddhañca dhammañca saṃghañca saraṇaṃ iti,
Gacchāmīti panetesamatthamādo pavaṇṇiya.

Kammappayojanaṃ ceva pabhedādiṃ phalaṃ pana,
Pasādajananatthāya sakkaccaṃ kathayāmahe.
Tattha vyañjanato tāva buddhasaddassa bujjhitā saccānīti = buddho, bodhetā pajāyati = buddhoti ādinā niddesanayena attho veditabbo, athavā-budhadhātussa jāgaraṇavikasanatthesupi pavattanato abujjhi savāsana sammohaniddāya accantaṃ vigato buddhiyā vikasito cāti vā buddho bhagavāti vatthusabhāvadassanavibandhikāya avijjāsaṅkhātaniddāya ariyamaggañāṇena sahavāsanāya samucchinnattā tato accantaṃ vigato paramarucirasirisobhaggasamāgamena vikasitamiva ca padumaṃ aparimitaguṇagaṇālaṅkatasabbaññutañāṇasamāgamena vikasito vikāsanamanuppatto, tasmā jāgaraṇavikasanatthavasenapi buddhoti vuccati. Atthato pana pāramitāparibhāvito sayambhūñāṇena sahavāsanāya vigataviddhasta 1 niravasesakilesā mahākaruṇāsabbaññutañāṇādi aparimeyyaguṇagaṇādhāro bandhasantāno buddho. Vuttaṃ hetaṃ chattamāṇavakavimāne:-

"Yo vadataṃ pavaro manujesu
Sakyamunī bhagavā katakicco,
Pāragato balaviriyasamaṅgī
Kaṃ sugataṃ saraṇattha mupehī"ti.

Evaṃ buddhasaddassa vyañjanattho bhāvattho va veditabbo. Dhammanti ettha adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne ca apāyadukkhesu ca apatamāne katvā dhāretīti = dhammo, so pana atthato catunnaṃ ariyamaggānaṃ catunnañca sāmaññaphalānaṃ nibbāṇassaca pariyattidhammassa ca vasena dasavidho taṃ dhammanti attho, vuttaṃhetaṃ tattheva:-
1 Viddhaṃsita.

[SL Page 010] [\x 10/]

"Rāga virāga manejama sokaṃ
Dhammamasaṅkhata mappaṭikūlaṃ,
Madhuramimaṃ paguṇaṃ suvibhattaṃ
Dhammamimaṃ saraṇatthamupehī"ti.

Ettha hi kāmarāgādibhedo sabbopi rāgo, virajjati etenāti rāgavirāgoti maggo kathito, ejāsaṅkhātāya taṇhāya antonijjhānalakkhaṇassa ca sokassa taduppattiyaṃ sabbaso parikkhiṇattā anejamasokanti phalaṃ kathitaṃ, kenaci paccayena asaṅkhatattā dhammamasaṅkhatanti nibbāṇaṃ vuttaṃ, avirodhadīpanato pana atthavyañjanarasasampannatāya pakaṭṭhaguṇavibhāvanato suṭṭhuvibhajitattā ca appaṭikūlanti ādinā sabbopi pariyattidhammo kathitoti veditabbo, tattha ariyamagga nibbāṇāni nippariyāyeneva apāyādito dhāraṇato dhammā, phalapariyattiyo pana pariyāyena. Tathāhettha dhāraṇaṃ nāma apāyādinibbattakilesaviddhaṃsanaṃ taṃ ariyamaggassa kilesa samucchedanāya nibbāṇassa ca ālambanabhāvena tassa tadatthasiddhihetutāyāti ubhinnampi nippariyāyato labbhati na itaresu, itaresu pana ariyaphalassa maggena samucchinnakilesānaṃ paṭippassaddhikiccatāya maggānuguṇappavattito pariyattidhammassa ca tadadhigamahetutāyāti ubhinnampi pariyāyato labbhatīti sabbesampi tesaṃ dhammasaddavacanīyatā veditabbā, evaṃ dhammasaddassapi saddattho ca bhāvattho ca veditabbo.

Saṃghanti ettha ariyena diṭṭhisīlasāmaññena saṃhato ghaṭitoti = saṃgho, tehi tehi maggaphalehi kilesadarathānaṃ samucchedapaṭippassambhanavasena sammadeva ghātitattā saṃghoti aṭṭhaariyapuggalasamūho vuccati, vuttampicetaṃ tasmiññeva:-

"Yattha ca dinna mahapphalamāhu
Catusu sucisu purisayugesu,
Aṭṭha ca puggala dhammadasā te
Saṃghamimaṃ saraṇatthamupehī"ti.

Pothujjanikasaṃghassāpi pubbabhāgapaṭipadāya ṭhitattā purimacetanā viya dāne ettheva saṅgaho daṭṭhabbo, yo pi hi kiñcāpi ariyena diṭṭhisīla sāmaññena asaṃhato, nīyānikapakkhiyena pana pothujjanikena saṃhatattā dakkhiṇeyyapaṇipātaraho saṃghoyevāti veditabbo, evaṃ saṃghasaddassāpi ubhayattho veditabbo, taṃ saṃghaṃ.

[SL Page 011] [\x 11/]

Saraṇanti ettha hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇāgamanena bhayaṃ santāsaṃ dukkhaṃ duggatipariklesaṃ hiṃsati vināsetiti attho, visesato pana "sampannasilā bhikkhave viharathā"ti ādinā hite niyojanena, "pāṇātipātassakho pāpako vipāko abhisamparāyo"ti ādinā anatthanivattanena ca buddhopi sattānaṃ bhayaṃ hiṃsatīti saraṇaṃ, bhavakantārato uttaraṇena, assasadānena ca dhammopi sattānaṃ bhayaṃ hiṃsatīti saraṇaṃ, dānapūjanavasena upanītasakkarānaṃ vipulaphalapaṭilābhakaraṇato saṃghopi sattānaṃ bhayaṃ hiṃsatīti saraṇanti buddhādikaṃ ratanattayaṃ saraṇanti veditabbaṃ. Keci pana "kammassakā mānava sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā"ti vacanato idha sattassa attanā kataṃ apāyabhaya bhañjakaṃ kusalameva saraṇaṃ, vatthuttayampana saraṇassārammaṇattā upacāreṇa saraṇanti vuccatīti vadanti, evaṃ hi sati sabbesampi kusalakammānaṃ saraṇabhāvappasaṅgato yo koci kusalacittasamaṅgī, so sabbo saraṇagato nāma bhaveyyāti atippasaṅgato titthiyādinampi saraṇagatabhāvo pāpuṇātīti, tadayuttaṃ, athāpi vadeyyuṃ-buddhādivatthugatacittappasādehi eva saraṇāgamana paṭilābho hoti, tathā ca sati verañjabrāhmaṇādayo bhagavato kittisaddaṃ sutvā "sādhu kho pana tathārūpānaṃ arahataṃ dassana"nti ādinā cittappasādakaraṇakāle eva saraṇagatā bhaveyyunti, tampi na yuttaṃ, te pana bhagavato santike dhammaṃ sutvāva saraṇagatā, tasmā:-

"Tumhehi kiccaṃ ātappaṃ akkhātāro tathāgatā,
Paṭipannā vimuccanti jhāyino mārabandhanā"ti.

Vuttattā-paṭipattisahāyaṃ vatthuttayameva saraṇanti niṭṭhamettha gantabbanti. Evaṃ saraṇasaddassāpi saddattho bhāvattho ca veditabbo.

Gacchāmīti etassa pana bhajāmi sevāmi payirupāsāmīti attho, bhajanasevana payirupāsanānaṃ pana tesaṃ gamanakiriyā paṭibaddhattā, atha vā yesaṃ dhātūnaṃ gati attho buddhīpi tesaṃ atthoti, jānāmi bujjhāmīti vā attho veditabbo. Ettha buddhaṃ saraṇanti dve nāmapadāni, gacchāmīti ekameva ākkhyātapadaṃ ayañca gamisaddo nīsaddādayo viya na dvikammako, kasmā? Ajaṃ gāmaṃ netīti ādisu viya gamanakirayāya kammadvayabhāvato, tasmā buddhanti ādi gantabbaniddeso, saraṇanti gamanakirayāya

[SL Page 012] [\x 12/]

Kāraṇaniddeso, itisaddo luttaniddiṭṭho, so ca hetu atthoti veditabbo. Evañca katvā "buddhaṃ saraṇaṃ gacchāmī"ti vutte buddhaṃ saraṇanti gacchāmīti vuttaṃ hoti, attho pana yato buddho, me saraṇaṃ aghassa ghātā 1 hitassa ca vidhātā tato taṃ attaniyyātanādivasena gacchāmi bhajāmi sevāmi payirupāsāmi jānāmi bujjhāmīti cāti evaṃ daṭṭhabbo. Tathā dhammaṃ saraṇanti ādisupi yojetvā attho veditabbo. Yo pana vadeyya buddhādisaddānaṃ saraṇasaddassa ca samānādhikaraṇabhāvato pubbaṃ disaṃ gacchatīti ādisu viya buddhaṃ saraṇaṃ bhūtaṃ gacchāmīti ādinā vināva itisaddakappanaṃ yathāva ṭhitāya pāḷiyā attho veditabboti, tassa paṭihata cittopi buddhādayo upasaṅkamanto tisaraṇagato nāma siyā, yaṃ hi buddhādīhi visesitaṃ saraṇaṃ, tamevesa gatoti, aññe vadanti iha buddhaṃ saraṇaṃ gacchāmīti dvinnaṃ kammapadānaṃ dissanato gamisaddassa ca dikammakattābhāvato payogāraho saddo payuttoti viññāyati. Tasmā buddhaṃ ārammaṇaṃ katvā saraṇaṃ gacchāmi pasādaṃ gacchāmīti attho daṭṭhabboti. Tesaṃ heṭṭhā vuttanayena attasaṃniyyātanādīnamasambhavā yena kenaci cittappasādamattena saraṇagato nāma siyāti purimako eva attho paṭipajjitabboti, evaṃ buddhaṃ saraṇaṃ gacchāmīti ādikassa saraṇāgamanasuttassa vyañjanattho bhāvattho ca sabbathā veditabbo.

Kammappayojananti ettha bhagavā hi paṭhamameva pabbajitarūpaṃ disvā tattha sañjātapemo abhinikkhamitvā bodhipallaṅkamāruyha samadhigata catusaccadhammo buddhabhāvamanuppattoti vā bhagavato aparabhāgepi buddhadhammasaṃgharatanānaṃ samadhigatassa saṃgharatanādhīnattā vā paṭilomakkamenapi saraṇagamana muñcitaṃ viya dissati, kasmā? Tāvettha buṅova saraṇabhāvena vutto, netareti, kiñcettha-sabbadhammesu appaṭihatañāṇāvāreṇa sabbaññunā sammāsambuddhenava iminānulomakkamena desitanti. Apica- tesu sabbasattānaṃ aggoti katvā sabbapaṭhamaṃ buddho vutto tappabhavattā tadanantaraṃ dhammo, tadādhārakattā ante saṃgho ca vutto. Atha vā sabbasattānaṃ hite viniyojakoti katvā paṭhamaṃ buddho, sabbasattahitattā tadanantaraṃ dhammo, hitādhigamāya paṭipanno adhigatahitoti katvā ante saṃgho saraṇabhāvena vavatthapetvā pakāsito. Tathāhi-lokaseṭṭhattā puṇṇacando viya buddho, canda
1 Aghassatātā. Aghassaghātetā.

[SL Page 013] [\x 13/]

Kiraṇanikaro viya tena desito dhammo, puṇṇacandakiraṇasamuppāditabhilādo loko viya saṃgho. Tathā bālasuriyo viya buddho, tassa raṃsijālamivava vuttappakāro dhammo. Tena tirobhāvitandhakāro loko viya saṃgho. Vanadāhakapuriso viya buddho, vanadahana aggi viya kilesavanadahano dhammo, daḍḍhavanattā khettabhūto 1 viya bhūmibhāgo daḍḍhakilesattā puññakkhettabhūto saṃgho. Mahāmegho viya buṅo, salilavuṭṭhi viya dhammo, vuṭṭhināpātūpasamitareṇu viya janapado upasamita kilesareṇuko 2 saṃgho, susārathi viya buddho, assajānīyavinayanūpāyo viya dhammo, suvinītassājānīyasamūho viya saṃgho. Sabbadiṭṭhisalluddharaṇato sallakattā viya buddho salluddharaṇupāyo viya dhammo, samuddhaṭasallo viya jano samuddhaṭadiṭṭhisallo saṃgho. Mohapaṭalasamuppāṭanato vā salākā viya buddho, paṭalasamuppāṭanūpāyo viya dhammo, samuppāṭitapaṭalo viya vippasannalocano jano samuppāṭitamohapaṭalo vippasannañāṇalocano saṃgho. Sānusayaṃkilesavyādhiharaṇasamatthatāya kusalo vejjo viya buddho, sammāpayuttabhesajjamiva dhammo, bhesajjupabhogena samupasantavyādhi viya janasamudāyo samupasantakilesavyādhānusayo 3 saṃgho. Athavā sudesako 4 viya buddho, sumaggo viya khemantabhūmi viya ca dhammo, taṃ maggaṃ paṭipanno khemamaggabhūmippatto viya ca janasamūho saṅgho. Sunāciko viya buddho, nāvā viya dhammo, tāya pārappatto viya satthikajano saṃgho. Himavā viya buddho, tappabhavosadhamiva dhammo, osadhopabhogena nirāmayo jano viya saṅgho. Dhanado viya buddho, dhanamiva dhammo, yathādhippāyaladdhadhano jano viya sammāladdhaariyadhano saṅgho. Nidhīdassako viya buddho, nidhi viya dhammo nidhippatto viya jano saṅgho. Apica- abhayado viya vīrapuriso 5 buddho, abhayamiva dhammo, sampattābhayo viya jano accantapattābhayo saṅgho. Assāsako viya buddho, assāso viya dhammo, assatthajano viya saṅgho. Sumitto viya buddho, hitupadeso viya dhammo, hitānuyogena pattasadattho viya jano saṅgho. Ratanākaro viya buddho. Ratanasāro viya dhammo, ratanasārūpabhogī viya jano saṅgho. Rājakumāranahāpako viya buddho, nahānasalilaṃ 6 viyadhammo, sunahātarājakumāravaggo viya saddhammasalilasināto saṅgho. Alaṅkāra
1 Khemantabhūto. 2 Kilesareṇu. 3 Vyasanānusayo. 4 Sudesiko.
5 Puriso 6 sinānasalilaṃ.

[SL Page 014] [\x 14/]

Kārako viya buddho, alaṅkāro viya dhammo, alaṅkatarājaputtagaṇo viya dhammālaṅkato saṅgho. Candanarukkho viya buddho, tappabhavacandanamiva dhammo, candanūpabhogena santapariḷāho viya jano saddhammaparibhogena accantasantapariḷāho saṃgho. Dhammadāyajjasampadānato pitā viya buddho, dāyajjaṃ viya dhammo, dāyajjaharo puttavaggo viya saddhammadāyajjaharo saṅgho. Vikasitapadumo viya buddho, tappabhava madhu viya dhammo, tadupabhogī madhukaragaṇo viya saṅghoti. Evaṃ sabbasattānaṃ hitapaṭipattikāraṇattā sabbapaṭhamaṃ buddho, sabbasattahitattā tadanantaraṃ dhammo, hitādhigamāya paṭipannattā tadanantaraṃ saṅgho ca saraṇabhāvena vuttoti. Evaṃ kammappayojanaṃ veditabbaṃ.

Idāni pabhedānanti ettha saṅgahitapabhedasaṃkilebhedesu paṭhamaṃ tāva saraṇaṃ saraṇāgamanaṃ saraṇagatoti ayaṃ pabhedo veditabbo. Tattha saraṇaṃ vuttanayameva. Saraṇāgamanaṃ nāmayena cittuppādena etāni me tīṇi ratanāni saraṇaṃ parāyananti gacchati bhajati sevati payirupāsati so tappasāda taggarukatāhi vigatavidhastakileso tapparāyanatākārappavattacittuppādo. Saraṇagato nāma taṃ samaṃgīpuggaloti veditabbo. Tattha buddhaṃsaraṇanti imehi dvīhi padehi saraṇameva niddiṭṭhaṃ gacchāmīti iminā pana saraṇāgamanasaṅkhāto cittuppādo taṃ samaṅgi puggalo ca niddiṭṭho cittuppādādhīnattā gamanakirayāya cittuppādassa ca puggalādhiṭṭhānattā. Tadetaṃ saraṇāgamanaṃ lokuttaralokiyavasena duvidhaṃ. Tattha lokuttarasaraṇāgamanaṃ diṭṭhasaccānaṃ maggakkhaṇe kilesasamucchedakattā ālambanavasena nibbāṇārammaṇaṃ hutvā ratanattaye aveccappasādena siddhaṃ hoti. Lokiyasaraṇāgamanaṃ pana puthujjanānaṃ saraṇāgamanopakkilesavikkhambhanena buddhādiguṇārammaṇaṃ hutvā nippajjati. 1 Taṃ atthato ratanattayasaddhāpaṭilābho saddhāmūlika sammādiṭṭhi ca hoti. Tattha saddhāpaṭilābho mātādīhi ussāhitadārakānaṃ viya anavadhāritaguṇānaṃ ñāṇavippayuttacittena pasādakaraṇo daṭṭhabbo. Sammādiṭṭhi pana diṭṭhijjukammameva, vuttañca:-

"Sabbānussati puññca pasaṃsā saraṇattayaṃ
Yanti diṭṭhijjukammasmiṃ saṅgahaṃ natthi saṃsayoti."

[SL Page 015] [\x 15/]

Taṃ panetaṃ lokiyasaraṇāgamanaṃ bhagavato attānaṃ pariccajāmi, dhammassa saṅghassa attānaṃ pariccajāmi pariccatto yeva me attā pariccattaṃ yeva me jīvitaṃ jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi buddho me saraṇaṃ tānaṃ lenaṃ parāyananti evaṃ attasaṃniyyātanenavā-"satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ sammā sambuddhañca vatāhaṃ passeyyaṃ bhagavantameva passeyya"nti iminā vacanakammena mahākassapattherādīnaṃ viya sissabhāvūpagamanena vā:-

"So ahaṃ vicarissāmi gāmāgāmaṃ purāpuraṃ
Namassamāno sambuddhaṃ dhammassa ca sudhammata"nti.

Evaṃ ālavakādīnaṃ saraṇāgamanamiva tapparāyana bhāvena vā-"atha kho brahmāyubrahmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati nāmañca sāceti-"brahmāyu ahaṃ bho gotama brāhmaṇo brahmāyu ahaṃ bho gotama brāhmaṇo"ti evaṃ paṇipātavasena vā sijjhati. Tasmā saraṇaṃ gacchantena upāsakena vā upāsikāya vā ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi dhammassa saṅghassāti evaṃ buddhādīnaṃ attapariccajanavasena vā, ajja ādiṃ katvā ahaṃ buddhaparāyano dhammaparāyano saṅghaparāyano itimaṃ dhārethāti evaṃ tapparāyana bhāvena vā, ajja ādiṃ katvā ahaṃ buddhassa antevāsiko dhammassa saṃghassa iti maṃ dhārethāti evaṃ sissabhāvūpagamanena vā, ajja ādiṃ katvā ahaṃ abhivādanaṃ paccuṭṭhānaṃ añjalīkammaṃ sāmīcikammaṃ buddhādīnaṃ yeva tiṇṇaṃ vatthūnaṃ karomi iti maṃ dhārethāti evaṃ buddhādisu paramanipaccākāreṇavā saraṇaṃ gantabbaṃ. Yampana ajjatanā buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmīti ācariyehi vuttavacanamanukaronto sayaṃ vā bodhicetiyapaṭimādīnaṃ aññatarasmiṃ garuṭṭhānīye vā aññasmiṃ vā yattha katthaci saraṇaṃ gacchanti, tepi tesaṃ yeva catunnaṃ ākārānaṃ aññataravasena gacchantīti veditabbā. Keci pana mātuniyuttasaraṇāgamanena saddhiṃ pañcalokiyasaraṇāgamanānīti vadanti, tampana kucchigatadārakassa mātuvacanena saraṇāgamanaṃ "sabbaloko paracitto na acittako"ti vacanavirodhato sīlasamathādisu atippasaṅgato ca ayuttaṃ viya dissati, vicāretvā gahetabbaṃ. Tattha ñātibhayācariyadakkhiṇeyyavasena catubbidhesu paṇipā

[SL Page 016] [\x 16/]

Tesu dakkhiṇeyya paṇipāteneva saraṇāgamanaṃ hoti, na itarehi seṭṭhavaseneva hi saraṇaṃ gayhati, seṭṭhavaseneva bhijjati, tasmā-sākiyo vā koliyo vā buddho amhākaṃ ñātakoti vandati, agahitameva hoti saraṇaṃ, yo vā samaṇo gotamo rājapūjito mahānubhāvo avandayamāno anatthampi kareyyāti bhayena vandati agahitameva hoti saraṇaṃ, yo hi bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle ca:-
"Ekena bhoge bhuñjeyya dvīhi kammaṃ payojaye,
Catutthañca nidhāpeyya āpadāsu bhavissatī"ti

Evarūpaṃ 1 anusāsaniṃ uggahetvā ācariyoti vandati, agahitameva hoti saraṇaṃ, yo pana-ayaṃ loke aggadakkhiṇeyyoti vandati teneva gahitaṃ hoti saraṇanti evaṃ saraṇāgamanappabhedo veditabbo.

Saṅkilesesu pana-lokuttarasaraṇāgamanassa natthi saṅkileso, lokiyasaraṇāgamanassa tu, aññāṇaṃ saṃsayamicchāñāṇādayo saṅkilesā, yena taṃ na mahājutikaṃ hoti, na mahāvipphāraṃ, tattha aññāṇaṃ tīsu vatthusu guṇāvacchādakasammoho, saṃsayo buddho nukho na nukhoti ādinayappavattā vicikicchā, micchāñāṇaṃ tesaṃ yeva guṇānaṃ aguṇabhāvato parikappanena viparītagāho, ādisaddena pana anādaraagāravādayo saṅgahitāti evaṃ saṅkileso veditabbo.

Bhedato pana lokuttarasaraṇāgamanassa natthi bhedo, nahi bhavantare pi ariyasāvako aññaṃ satthāraṃ uddisati, yathāha-"aṭṭhānametaṃ bhikkhave anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyyā"ti lokiyasaraṇāgamanassa pana duvidho pabhedo sāvajjo anavajjoca, tattha sāvajjo aniṭṭhaphalo, aññasatthārādisu attasaṃniyyātanena vā tapparāyanatāya vā sissabhāvūpagamanena vā paṇipātena vā hoti, tattha yadā aññasmiṃ satthari tadupadiṭṭhe dhamme tappaṭipannesu ca sāvakesu satthudhammasaṃghānaṃ guṇavasena okappetvā attasanniyyātanaṃ karoti, tadā attasanniyyātanena saraṇabhedo, yadā pana guṇavasena anokappetvā issarādisu aññesu vā yena kenaci kāraṇena attānaṃ sanniyyāteti natthi tadā saraṇabhedo, tapparāyanatāyapi guṇavasena okappetvā
1 Evarūpiṃ.

[SL Page 017] [\x 17/]

Yadā tapparāyaṇo hoti tadāva saraṇabhedo, sissabhāvūpagamanenapi yadā guṇavasena okappetvā sissabhāvaṃ gacchati tadā saraṇabhedo, yadā pana kammāyatanādīnaṃ uggaṇhitukāmo sissabhāvaṃ upagacchati, natthi tadā saraṇabhedo. Paṇipātepi yadā dakkhiṇeyyavasena paṇipātaṃ karoti tadāca saraṇabhedo, tato aññatitthiyesu pabbajitampi ñātako me ayanti vandato saraṇaṃ na bhijjati, pageva pabbajitaṃ, tathā rājānaṃ bhayavasena vandato, so hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti, tathā yaṃkiñci sippaṃ sikkhāpakaṃ titthiyampi ācariyo me ayanti vandato na bhijjati, tathā aññena bāhusaccādinā guṇena sambhāvetvā paṇipātentassāpi nattheva saraṇabhedo, tattha anavajjo avipākattā aphalo, so panesa agahitakālaparicchedassa saraṇāgamanassa jīvitapariyantattā cutikkhandhānaṃ nirodhasamakāloti maraṇena hoti, satipi maraṇato saraṇabhedo uparūparijātiyaṃ sucaritassa kāraṇabhāvato so visesabhāgī eva hoti, tasmā yo koci ito bahiddhā añño buddho dhammo saṅgho vā atthīti pamāṇavasena attaniyyātanādiṃ katvā gaṇhāti, gahitakkhaṇe saraṇaṃ bhijjatīti gahetabbaṃ, ettha yaṃ pana gahitakālaparicchedassa paricchinnakālato uddhaṃ appavattati natthi tattha bhedavohāro, kālapariyantasīlānaṃ paricchinnakālato uddhaṃ appavattiyaṃ viyāti paṭipattisaṅgahe vuttaṃ, saraṇato saraṇabhedassa aṭṭhakathāyameva anavajjabhedoti bhedavohārassa vuttattā sāvajjabhedaṃ sandhāya na vuttanti gahetabbanti, evaṃ saraṇabhedo veditabbo.

Evaṃ abhinnasaraṇassa lokuttaralokiyavasena duvidhaṃ hoti saraṇaphalaṃ, tesu lokuttarasaraṇāgamanaphalaṃ tāva duvidhaṃ hoti vipākaphalānisaṃsaphalavasena, tattha cattāri sāmaññaphalāni vipākaphalaṃ, vaṭṭadukkhassa anuppādanirodho ānisaṃsaphalaṃ tattha:-

Lokuttarena muninā lokuttaramitīritaṃ,
Tadetaṃ phalamasmiṃ ko na munī vaṇṇayissati.

Vaṇṇeyya taṃ paṭibalo yadi lokuttaraṃ phalaṃ,
Sakūlāgamato yeva savisesaṃ pakāsaye.

Tatthāpi rasitaṃ vāri nidhino bindumattakaṃ,
Vibhāveti rasaṃ yasmā catusāgarasambhavaṃ.
[SL Page 018] [\x 18/]

Tato viśālagambhīrapiṭakattayadhammato,
Kathāsāraṃ samādāya dīpentonuttaraṃ phalaṃ.

Jambukena ca therena aggidattādikehi ca,
Laddhaṃ phalaṃ pavakkhāmi sanidānaṃ suṇotha naṃ.

So kira jambukatthero purimabuddhesu katādhīkāro tattha tattha bhavesu puññāni upacinanto tissabhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthu sammāsambodhiṃ saddahanto bodhirukkhaṃ vanditvā vijanena pūjesi, so tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññūtaṃ patto sāsane pabbajitvā aññatarena upāsakena kārite ārāme āvāsiko hutvā viharati tena upaṭṭhiyamāno, athekadivasaṃ eko khīṇāsavatthero lūkhacīvaradharo kesa ohāraṇatthaṃ araññato gāmābhimukho āgacchati, taṃ disvā so upāsako iriyāpathe pasīditvā kappakena kesamassūni ohāretvā paṇītabhojanena bhojetvā sundarāni cīvarāni datvā idheva bhante vasathāti vasāpesi, taṃ disvā āvāsiko issāmaccherapakato khīṇāsavattheraṃ āha-"bhikkhu iminā pāpūpāsakena upaṭṭhiyamānena evaṃ idha vasantena aṅgulikehi kese luñcitvā acelena hutvā gūthamuttāhārassa jīvita"nti. Evañca pana vatvā tāvadeva vaccakuṭiṃ pavisitvā pāyāsaṃ vaḍḍhento viya hatthena gūthaṃ vaḍḍhetvā yāvadatthaṃ khādi, muttañca pivi, iminā niyāmena yāvatāyukaṃ ṭhatvā kālaṃ karitvā niraye patitvā puna gūtamuttāhāro vasitvā tasseva kammassa vipākāvasesena manussesu uppannopi pañcajātisatāni nigaṇṭho hutvā gūthabhakkho ahosi, puna imasmiṃ buddhuppāde manussa yoniyaṃ nibbattamānopi ariyūpavādabalena duggatakule nibbattitvā thaññaṃ vā khīraṃ vā sappiṃ vā pāyamāno taṃ chaḍḍhetvā muttameva pivati, odanaṃ bhojiyamāno taṃ chaḍḍhetvā gūthameva khādati, evaṃ gūthamuttaparibhogena vaḍḍhento vayappattopi tadeva paribhuñjati, manussā tato vāretumasakkonto pariccajiṃsu, so ñātakehi pariccajanto naggapabbajjaṃ pabbajitvā na nahāyati, rajo jalladharo kesamassūni luñcitvā aññe iriyāpathe paṭikkhipitvā ekapādena tiṭṭhati nimantaṇaṃ na sādiyati māsopavāsaṃ adhiṭṭhāya puññatthikehi dinnabhojanaṃ māse māse ekavāraṃ kusaggena gahetvā divā jivhaggena lehati rattiyaṃ pana allagūthakaṃ sappāṇakanti akhāditvā

[SL Page 019] [\x 19/]

Sukkhameva khādati, evaṃ karontassa pañcapaññāsavassāni vītivattāni, mahājano mahātapo paramappicchoti maññamāno tanninno tappono ahosi, atha bhagavā tassa hadayabbhantare ghaṭe padīpaṃ viya arahattūpanissayaṃ pajjalantaṃ disvā sayameva gantvā dhammaṃ desetvā sotāpattiphale patiṭṭhapetvā ehibhikkhupasampadāya laddhupasampadaṃ vipassanaṃ ussukkāpetvā arahatte patiṭṭhāpesi, ayamettha saṅkhepo, vitthāro pana dhammapade- "māse māse kusaggenā"ti gāthāvaṇṇanāya vuttanayena veditabbo arahatte pana patiṭṭhito parinibbāṇakāle ādito micchāpaṭipajjitvā sammā sambuddhaṃ nissāya sāvakena adhigantabbaṃ mayā adhigatanti dassento:-

"Pañcapaññāsavassāni rajojallamadhārayiṃ,
Bhujanto māsikaṃ bhattaṃ kesamassuṃ alocayiṃ.

Ekapādena aṭṭhāsiṃ āsanaṃ parivajjayiṃ,
Sukkhagūthāni ca khādiṃ uddesañca na sādayiṃ.

Etādisaṃ karitvāna bahuṃ duggatigāminaṃ,
Vuyhamāno mahoghena buddhaṃ saraṇamāgamiṃ.

Saraṇāgamanaṃ passa dhammassa ca sudhammataṃ,
Tisso vijjā anuppatto kataṃ buddhassa sāsana"nti

Imā catasso gāthā abhāsi, iti so imāhi gāthāhi pañcādhikāni paññāsavassāni naggapabbajjūpagamanena nahāpanapaṭikkhepato sarīre laggaṃ āgantukareṇusaṅkhātaṃ rajaṃ sariramalasaṅkhātaṃ jallañca kāyena dhāritvā lokavañcanatthaṃ māsopavāsiko hutvā rattiyaṃ gūthaṃ khādanto puññatthikehi dinnabhojanaṃ māse māse ekavāraṃ divā jivhagge ṭhapanavasena bhuñjitvā tādisaṃ chārikāpakkhepena sithilamūlaṃ kesamassuṃ aṃgulīhi luñcāpetvā sabbena sabbaṃ āsanasaṅkhātaṃ nisajjaṃ parivajjetvā ubho hatthe ukkhipitvā ekeneva pādena tiṭṭhanto nimantaṇaṃ uddissakaṭaṃ vā nasādiyaṃ viharanto evarūpaṃ vipākānibbattakaṃ duggatigāminaṃ bahu pāpakammaṃ purimajātisuceva idhe ca uppādetvā kāmoghādinā mahatā oghena visesato diṭṭhoghena apāyasamuddaṃ pati ākaḍḍhiyamāno tādisena puññakammacchiddena kicchena manussattabhāvaṃ labhitvā idāni puññabalena buddhaṃ saraṇanti gantvā sammāsambuddho bhagavāti aveccappasādena satthari pasīdiṃ, āyatanagataṃ mama saraṇāgamanaṃ passa nibbāṇadhammassa ca sudhammataṃ,

[SL Page 020] [\x 20/]

Yadāhaṃ tathā micchāpaṭipannopi ekovādeneva satthārā sabbadukkhakkhayasaṅkhātaṃ nibbāṇaṃ sampāpitoti dasseti:

"Evaṃ anekaguṇaraṃsi samujjalantaṃ
Veneyyajantukumudāni vikāsayantaṃ
Tāpopasantikaraṇaṃ saraṇantimetaṃ
Santatthiko tibhuvane na bhajeyya ko vā"ti.

Aggidattopi nāma sāvatthiyaṃ mahākosalarañño purohito, so raññā pasenadīkosalena pitari kālakate amhākaṃ pitu purohitoti gāvena tasmiññeva ṭhāne ṭhapetvā paccuggamanasamānāsanādīhi sambhāvanaṃ karīyamāno evaṃ cintesi-ayaṃ rājā mayi ativiya gāravaṃ karoti. Na kho pana rājūnaṃ niccakālameva cittaṃ gahetuṃ sakkā samānavassenahi saddhiṃ rajjasukhaṃ nāma sukhaṃ hoti ahañcamhi mahallako pabbajituṃ me yuttanti, so rājānaṃ pabbajjaṃ anujānāpetvā sattāhena sabbaṃ attano dhanaṃ dānamukho vissajjetvā bāhirakapabbajjaṃ pabbaji, taṃ nissāya dasapurisasahassāni anupabbajiṃsu, so tehi saddhiṃ aṅgamagadhānañca kururaṭṭhassa ca antare vāsaṃ kappetvā tesaṃ 1 ovādi deti-tātā yassavo kāmavitakkādayo uppajjanti so nadito 2 ekekaṃ vālukāpuṭaṃ āharitvā imasmiṃ ṭhāne okiratūti, te sādhūti paṭissuṇitvā kāmavitakkādīnaṃ uppannakāle tathākariṃsu, aparena samayena mahāvālukārāsi ahosi, taṃ ahicchatto nāma nāgarājā pariggahesi, aṅgamagadhavāsino ca kururaṭṭhavāsino ca māse māse tesaṃ mahantaṃ sakkāraṃ āharitvā 3 dānaṃ denti, athesaṃ aggidatto imaṃ ovādaṃ adāsi-pabbataṃ saraṇaṃ yāthavanaṃ saraṇaṃ yātha ārāmaṃ saraṇaṃ yātha rukkhaṃ saraṇaṃ yātha evaṃ sabbadukkhato muccissathāti, attano antevāsikepi iminā ovādena ovadati, bodhisattopi katābhinikkhamaṇo sammā sambodhiṃ patvā tasmiṃ samaye sāvatthiṃ nissāya jetavane viharanto paccūsakāle lokaṃ olokento aggidattabrahmaṇaṃ saddhiṃ antevāsikehi attano ñāṇajālassa anto paviṭṭhaṃ disvā sabbepime arahattassa upanissayasampannāni ñatvā sāyaṇhasamaye mahāmoggallānattheraṃ āha-moggallāna kiṃ na passasi aggidattabrāhmaṇaṃ mahājanaṃ atitthe pakkhandāpentaṃ? Gaccha tesaṃ ovādaṃ dehīti, bhante bahu ete ekakassa mayhaṃ avisayhā,sace tumhepi āgamissatha visayhā bhavissantīti
1 Imaṃ, 2 turitena, 3 abhiharitvā,

[SL Page 021] [\x 21/]

Moggallāna amahpi āgamissāmi tvaṃ purato yāhīti, thero gacchantova cintesi-ete balavanto ceva bahuca sace sabbesaṃ samāgamaṭṭhāne kiñci kathessāmi sabbepi vagga vaggena uṭṭhaheyyunti, atha attano ānubhāvena thullaphusitakaṃ devaṃ vuṭṭhāpesi, te phusitesu patantesu uṭṭhāya uṭṭhāya attano attano paṇṇasālaṃ pavisiṃsu, thero aggidattassa paṇṇasāladvāre ṭhatvā agtidattāti āha, so therassasaddaṃ sutvā imasmiṃ loke maṃ nāmena ālapituṃ samattho nāma natthi ko nukho maṃ nāmena ālapatīti mānatthaddhatāya ko esoti? Āha, ahaṃ brāhmaṇāti, kiṃ vadesīti?, Ajja maṃ ekarattiṃ idha vasanaṭṭhānaṃ ācikkhāti, idha vasanaṭṭhānaṃ natthi, ekassa ekāva paṇṇasālāti, aggidatta manussā nāma manussānaṃ gāvogunnaṃ pabbajitā pabbajitānaṃ santikaṃ gacchanti, 1 mā evaṃ kari dehi me vasanaṭṭhānanti, kiṃ pana tvaṃ pabbajitoti? Āma pabbajitomhīti, sacepi pabbajito kahaṃ te khāribhaṇḍaṃ? Ko pabbajitomhīti, sacepi pabbajito kahaṃ ke khāribhaṇḍaṃ? Ko pabbajitaparikkhāroti? Atthi me parikkhāro visuṃ visuṃ pana naṃ gahetvā carituṃ dukkhanti abbhantareneva naṃ gahetvā vicarāmi brāhmaṇāti, so taṃ na gahetvā vicarissatīti therassa kujjhī, athaṃ naṃ so āha-apehi 2 aggidatta mākujjhi vasanaṭṭhānaṃ me ācikkhāti, natthi ettha vasanaṭṭhānanti, etasmiṃ pana vālukārāsimhi ko vasatīti? Eko nāgarājāti, etamme dehīti, nasakkā dātuṃ bhāriyaṃ etassa kammanti, hotu dehi meti, tenahi tvameva jānāhīti, thero vālukārāsi abhimukho pāyāsi, nāgarājā taṃ āgacchantaṃ disvā ayaṃ samaṇo ito āgacchati na jānāti maññe mama atthibhāvaṃ dhūmāyitvā 3 naṃ māressāmiti dhūmāyi, 4 thero-ayaṃ nāgarājā ahameva dhūmaṃyītuṃ sakkomi aññe sa sakkontīti maññe sallakkhetīti sayampi dhūmāyi 4 dvinnampi sarīrato uggata dhūmā yāvabrahmalokā uṭṭhahiṃsu. Ubhopi dhūmā theraṃ abādhetvā nāgarājānameva bādhenti, nāgarājā dhūmavegaṃ sahituṃ asakkonto pajjali, theropi tejodhātuṃ samāpajjitvā tena saddhiṃ yeva pajjali, tāpi aggijālā yāva brahmalokā uṭṭhahiṃsu, ubhopi jālā theraṃ abādhayitvā nāgarājānameva bādhenti, athassa sakala sarīraṃ ukkāhi padīpataṃ viya ahosi, isigaṇo oloketvā cintesi-nāgarājā samaṇaṃ jhāpeti bhaddako vata samaṇo amhākaṃ vacanaṃ asutvā naṭṭhoti, thero nāgarājānaṃ dametvā
1 Āgacchanti. 2 Amhe 3 dhūpāyitvā 4 dhūpāyi

[SL Page 022] [\x 22/]

Nibbisevanaṃ katvā vālukārāsimhi nisīdi, nāgarājā vālukārāsiṃ bhogehi parikkhipitvā kūṭāgāra kucchippamāṇaṃ phaḷaṃ katvā 1 therassa upari dhāresi isigaṇā pātova samaṇassa matabhāvaṃ vā amatabhāvaṃ vā jānissāmāti therassa santikaṃ gantvā taṃ vālukārāsimatthake nisinnaṃ disvā añjaliṃ paggayha abhitthavantā āhaṃsu-samaṇa kaccasi nāgarājena na bādhitoti, ki na passatha etaṃ mama uparaphaṇaṃ dhāretvā ṭhitanti? Te acchariyaṃ vata bho samaṇassa evarūpo nāma nāgarājā damitoti theraṃ parivāretvā aṭṭhaṃsu, tasmiṃ khaṇe satthā āgato. Thero satthāraṃ disvā uṭṭhāya vandi, atha naṃ isayo āhaṃsu-ayampi tayā mahantataroti, esa bhagavā satthaṃ ahaṃ imassa sāvakoti, satthā vālukārāsamatthake nisīdi, isigaṇo-ayaṃ tāva sāvakassa ānubhāvo imassa pana ānubhāvo kīdiso bhavissatiti añjalimpaggayha satthāraṃ abhitthaci, satthā aggidattaṃ āmantetvā āha-aggidatta tvaṃ tava sāvakānaṃ ca upāsakānaṃ ca ovādi dadamāno kinti vatvā ovadasīti. Ekaṃ pabbataṃ saraṇaṃ gacchatha vanaṃ ārāmaṃ rukkhaṃ saraṇaṃ gacchatha etāni saraṇaṃ gato sabbadukkhā pamuccatīti. Evaṃ tesaṃ ovādaṃ dammīti, tena vutte taṃ sutvā bhagavā aggidatta tattha tattha isigili vepullavebhārādike pabbate ca mahāvana gosiṅgasālavanādīni vanāni ca veḷuvanajīvakambavanādayo ārāmeva udenicetiyagotamacetiyādīni rukkhacetyāni ca tena tena manussā bhayena tajjitā bhayato muñcitukāmā puttalābhādīni ca patthayamānā saraṇaṃ yanti, etaṃ pana sabbampi saraṇaṃ neva khema na uttamaṃ na ca etaṃ paṭicca jātiādisu dhammesu santesu ekopi jātiādito sabbadukkhā pamuccati, yo ca gahaṭṭho vā pabbajito vā "itipiso bhagavā arahaṃ sammāsambuddho"ti ādikaṃ buddhadhammasaṅghānussati kammaṭṭhānaṃ nisyaseṭṭhavasena buddhaṃ ca dhammaṃ ca saṅghaṃ ca saraṇāgato, tassapi taṃ saraṇāgamanaṃ aaññatitthiya vandanādīhi kuppati calati yo hi catunnaṃ saccānaṃ dassanavasena etāni saraṇagato tassa etaṃ saraṇaṃ khemañca uttamañca so ca puggalo etaṃ saraṇaṃ paṭicca sakalasmāpi vaṭṭadukkhasmā muccissatīti vatvā tassa dhammaṃ desento evamāha:-

"Bahuṃ ce saraṇaṃ yanti pabbatāni vanāni ca,
Ārāmarukkhacetyāni manussā bhayatajjitā.
1 Māpetvā

[SL Page 023] [\x 23/]
Netaṃ kho saraṇaṃ khemaṃ netaṃ saraṇamuttamaṃ,
Netaṃ saraṇamāgamma sabbadukkhā pamuccati.
Yo ca buddhaṃ ca dhammaṃ ca saṅghaṃ ca saraṇaṃ gato,
Cattāri ariyascāni sammappaññāya passati.

Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ
Etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇamuttamaṃ,
Etaṃ saraṇamāgamma sabbadukkhā pamuccatī"ti.

Gāthāpariyosāne sabbepi te isayo sahapaṭisambhidāti arahattaṃ pattā,

Evaṃ pabbatamādikañca saraṇaṃ gantvā isīnaṃ gaṇā,
Santiṃ nāvagamuṃ purā napi yato maggañca tā gāminaṃ,
Tasmā dullabha sambhavaṃ varataraṃ laddhāna saddhādhano
Taṃ cintāmaṇisannihaṃ tisaraṇaṃ ko vā budho vissaje.

Lokiyasaraṇāgamanaphalampana bhavasampattiñceva bhogasampattiñca sādheti, tena vuttaṃ:-

"Ye keci buddhaṃ saraṇaṃ gatāse
Na te gamissanti apāyaṃ,
Pahāya mānusaṃ dehaṃ
Devakāyaṃ paripūressanti"ti.

Tathā dhammasaṅgharatanepi yojetvā vattabbaṃ, tatra ca ye saraṇāgamanūpakkilesasamucchedena saraṇagatā te apāyaṃ na gamissanti, itare pana saraṇāgamanena na gamissantīti evaṃ gāthāya bhāvattho veditabbo. Aparampi vuttaṃ-"atha kho sakko devānamindo asītiyā devatā sahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami-pe-ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca-sādhu kho devānaminda buddhaṃsaraṇāgamanaṃ hoti buddhaṃ saraṇāgamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjanti te aññe deve dasahi ṭhānehi adhigaṇhanti = dibne āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi-pe-dhammaṃ saraṇaṃ gato hotīti ādi. Apica-sanaṃkumāro nāma mahā brahmā tāvatiṃsadevalokaṃ āgantvā sudhammāya dibbasahāya sakkassa

[SL Page 024] [\x 24/]

Devarañño āsane devaparisāhi parivuto nisīditvā saraṇaphalameva dassetuṃ evamāha-"yekeci bhonto buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṃghaṃ saraṇaṃ gatā sīlesu paripūrakārino te kāyassabhedāparammaraṇā appekacce paranimmitavasavattinaṃ devanaṃ sahavyataṃ uppajjanti, appekacce nimmāṇaratīnaṃ devānaṃ-pe-tusitānaṃ devānaṃ-pe-yāmānaṃ devānaṃ-pe-tāvatiṃsānaṃ devānaṃ-pe-cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjanti, te gandhabbakāyaṃ paripūrentī"ti. Apica-caturāsītisahassasaṅkhātaṃ karīsassa catutthabhāgappamāṇaṃ suvaṇṇarūpīyakaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ sabbalaṅkārapatimaṇḍitānaṃ caturāsītiyā hatthi sahassānaṃ caturāsītiyā assasahassānaṃ caturāsītiyā rathasahassānaṃ caturāsītiyā dhenusahassānaṃ caturāsītiyā kaññāsahassānaṃ caturāsītiyā pallaṅkasahassānaṃ caturāsītiyā vatthakoṭisahassānaṃ aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni sattasaṃvaccharāni nirantarappavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ, tato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekabuddhassa tato sammāsambuddhassa, tato buddhapamukhassa saṃghassa dinnadānaṃ mahapphalataraṃ tato cātuddisaṃ saṃghaṃ uddissa vihārakaraṇaṃ, tato saraṇāgamanaṃ mahapphalataranti, imamatthaṃ pakāsentassa velāmasuttassa aññesampi aggappasādasuttādīnañca vasena lokiya saraṇāgamanassa phalaṃ veditabbaṃ. Kiṃ bahunā, heṭṭhimakoṭiyā saraṇagato upāsako sotāpattiphalasacchikiriyāya paṭipanno hotīti vuttattā saraṇāgamanaṃ yathādhimuttiṃ tividhabodhisu aññataraṃ sādhetīti veditabbaṃ:-

Evaṃ vipāko paraloka sambhavo
Vibhāvito buddhavarena sādhukaṃ,
Idheva sabbādhigatamphalaṃ ahaṃ
Bhaṇāmi taṃ kappinabhūmipādihi.

So kira kappino rājā amhākaṃ bhagavati jetavane viharante sayaṃ paccante kukkuṭavatīnagare mahākappino nāma rājā hutvā rajjaṃ kāreti, tassa rañño pana balo balavāhano 1 puppho pupphavāhano supattoti pañcaassā honti,
1 Vālo vālavāhano.

[SL Page 025] [\x 25/]

Rājā tesu supattaṃ sayaṃ ārohati, itare cattāro assārohanaṃ sāsanaharaṇatthāya adāsi, rājā te pātova bhojetvā gacchatha dve vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā saṃghassa vā uppannabhāvaṃ ñatvā mayhaṃ sukhasāsanaṃ āharathāti peseti, te catuhi dvārehi nikkhamitvā dve tīṇi yojanāni āhiṇḍitvā sāsanaṃ alabhitvā paccāgacchanti, athekadivasaṃ rājā assaṃ abhiruhitvā 1 amaccasahassaparivuto uyyānaṃ gacchanto kilantarūpe pañcasatamatte vāṇijake nagaraṃ pavisante disvā ime addhāna kilantā addhā imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmīti te pakkosāpetvā kuto āgacchathāti pucchi, atthi deva ito vīsaṃyojanasatamatthake sāvatthi nāma nagaraṃ tato āgacchāmāti, atthi pana vodese kiñcisāsanaṃ uppannanti? Deva aññaṃ kiñcinatthi sammāsambuddho pana uppannoti, rājā tāvadeva pañcavaṇṇāya pītiyā phuṭasarīro kiñci sallakkhetuṃ asakkonto muhuttaṃ vītināmetvā tātā kiṃ vadethāti pucchi, buddho deva uppannoti, rājā dutiyampi tatiyampi tatheva vītināmetvā catutthe vāre kiṃ vadetha tātāti pucchitvā buddho deva uppannoti vutte tātā vo satasahassaṃ dadāmīti aparampi kiñci sāsanaṃ atthīti pucchi, atthi deva dhammo uppannoti, tampi sutvā purimanayeneva rājā tayo vāre vītināmetvā catutthe vāre dhammoti pade vutte idhāpi vo satasahassaṃ dammīti vatvā aparampi sāsanaṃ atthi tātāti pucchi, atthi deva saṅgharatanaṃ uppannanti, rājā tampi sutvā tatheva tayo vāre vītināmetvā catutthe vāre saṅghoti pade vutte idhāpi vo satasahassaṃ dammīti vatvā amacca sahassaṃ oloketvā tātā kiṃ karissathāti pucchi, deva tumhe kiṃ karissathāti? Ahaṃ tātā buddho uppanno dhammo uppanno saṅgho uppannoti sutvā na puna nivattissāmi satthāraṃ uddissa gantvā tassa santike pabbajissāmīti, mayampi deva tumhehi saddhiṃ pabbajissāmāti, rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijake āha- anojā nāma devī tumhākaṃ tīṇi satasahassāni dassati evaṃ ca naṃ vadeyyātha raññā kira te issariyaṃ vissaṭṭhaṃ yathāsukhaṃ sampattiṃ paribhuñjāhīti, sace pana vo rājā kahanti pucchati satthāraṃ uddissa pabbajissāmīti vatvā gatoti āroceyyāthāti, amaccāpi attano attano
1 Āruyha.

[SL Page 026] [\x 26/]

Bhariyānaṃ tatheva sāsanāni pahiṇiṃsu, rājā vāṇijake uyyojetvā amaccasahassaparivuto taṃ khaṇaṃyeva nikkhami, satthāpi taṃ divasameva paccūsakāle lokaṃ olokento mahākappina rājānaṃ saparivāraṃ disvā ayaṃ mahākappino vāṇijakānaṃ santikā tinnaṃ ratanānaṃ uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya amaccasahassaparivuto maṃ uddissa pabbajitukāmo sve nikkamissati so saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇissati paccuggamanamassa karissāmīti punadivase cakkavatti viya khuddakagāmabhojakaṃ paccuggacchanto sayameva pattacīvaraṃ gahetvā vīsaṃyojanasatamaggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle chabbaṇṇarasmiyo 1 vissajjento nisīdi, rājāpi āgacchanto ekaṃ nadiṃ patvā kā nāmesāti pucchi, aravacchā nāma devāti, kimassā parimāṇanti, gambhīrato gāvutaṃ puthulato dve gāvutā devātā, atthi panettha nāvā vā uḷumpovāti, natthi devāti, nāvādīni olokente amhe jāti jaraṃ upaneti jarā maraṇaṃ, ahaṃ nibbematiko hutvā tīṇi ratanāni uddissa nikkhanto tesaṃ me ānubhāvena imaṃ udakaṃ udakaṃ viya mā ahosīti tinnaṃ ratanānaṃ guṇaṃ āvajjitvā "itipiso bhagavā arahaṃ sammāsambuddho"ti buddhānussatiṃ anussaranto saparivāro assasahassena ukadapiṭṭhiṃ pakkhandi, sindhavā piṭṭhipāsāṇe viya pakkhandiṃsu, burānaṃ aggaggāneva temiṃsu, so taṃ uttaritvā parato gacchanto aparampi nadiṃ disvā ayaṃ kiṃ nāmāti pucchi, nīlavāhinī nāma devāti, kimassā parimāṇanti gambhīratopi puthulatopi aḍḍhayojanaṃ devāti, sesaṃ purimasadisameva, taṃ pana nadiṃ disvā "svākkhāto bhagavatā dhammo"ti dhammānussatiṃ anussaranto pakkhandi, tampi atikkamitvā gacchanto aparaṃ nadiṃ disvā ayaṃ kiṃ nāmāti pucchi, candabhāgā nāma devāti, kimassā parimāṇanti gambhīratopi puthulatopi yojanaṃ devāti, sesaṃ purimasadisameva, imaṃ pana nadiṃ disvā "supaṭipanno bhagavato sāvakasaṅgho"ti saṅghānussatiṃ anussarantā pakkhandi, tampi nadiṃ atikkamitvā gacchanto satthusarīrato nikkhante chabbaṇṇarasmiyo addasa, nigrodharukkhassa sākhāviṭapapalāsāni sovaṇṇamayāni viya ahesuṃ, rājā cintesi-ayaṃ obhāso neva candassa na suriyassa na devabrahmanāgasupaṇṇādīnaṃ aññatarassa addhā ahaṃ satthāraṃ 2 uddissa
1 Raṃsiyo 2 attānaṃ

[SL Page 027] [\x 27/]

Āgacchanto gotamabuddhena diṭṭhe bhavissāmīti, so tāvadeva assapiṭṭhito otaritvā onatasarīro rasmianusārena satthāraṃ upasaṅkamitvā manosilārase nimujjanto viya buddharasmīnaṃ anto pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi saṅiṃ amaccasahassena, satthā tassa ānupubbikathaṃ kathesi, rājā desanāvasāne saparivāro sotāpattiphale patiṭṭhahi, atha sabbeva uṭṭhahitvā pabbajjaṃ yāciṃsu, satthā āgamissati nukho imesaṃ kulaputtānaṃ iddhimayapattacīvaranti upadhārento ime kulaputtānaṃ iddhimayapattacīvaranti upadhārento ime kulaputtā paccekabuddhasahassassa cīvarasahassaṃ 1 adaṃsu, kassapabuddhakāle vīsatiyā bhikkhusahassānampi vīsaticīvarasahassāni adaṃsu, anacchariyaṃ 2 imesaṃ iddhimayapattacīvarāgamanti ñatvā dakkhiṇahatthaṃ pasāretvā etha bhikkhavo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti āha, te tāvadeva aṭṭhaparikkhāradharā vassasatikattherā 3 viya hutvā vehāsaṃ abbhuggantvā paccorohitvā satthāraṃ vanditvā nisīdiṃsu, tepi vāṇijakā rājakulaṃ gantvā raññā pahitasāsanaṃ 4 ārocāpetvā deviyā āgacchatūti vutte pavisitvā vanditvā ekamantaṃ aṭṭhaṃsu, atha te devī pucchi-tātā kiṃ kāraṇā āgatatthāti? Mayaṃ raññā tumhākaṃ santikaṃ pahiti tīṇi kira no satasahassāni adāni devīti, tātā atibahuṃ bhaṇatha kiṃ tumhehi rañño kataṃ kismici vo rājā pasanno ettakaṃ dhanaṃ dāpetīti, devi na aññaṃ kiṃci kataṃ rañño pana ekaṃ sāsanaṃ ārocayimhāti, sakkā pana taṃ tātā mayhampi ārocetunti? Sakkā devīti, tenahi tātā vadethāti, devi buddho loke uppannoti, sāpi taṃ sutvā purimanayeneva pītiyā phuṭasarīrā tikkhattuṃ kiṃci asallakkhetvā catutthe vāre buddhoti vacanaṃ sutvā imasmiṃ pade raññā kiṃ dinnanti? Satasahassaṃ deviti, tātā ananucchavikaṃ 5 raññā kataṃ evarūpaṃ sāsanaṃ sutvā tumhākaṃ satasahassaṃ dadamānena, ahaṃ hi vo mama duggatapaṇṇākāraṃ tīṇi satasahassāni dammīti, aññaṃ tumhehi rañño kiṃ ārocitanti?, Te idaṃcidaṃcāti itarānipi dve sāsanāni ārocesuṃ: devi purimanayeneva pītiyā phuṭasarīrā tikkhattuṃ kiṃci asallakkhetvā catutthe vāre tatheva sutva tīṇi tīṇi satasahassāni dāpesi, evaṃ te sabbānipi dvādasasatasahassāni labhiṃsu, atha ne devī pucchi-rājā kahaṃ tātāti? Devi satthāraṃ uddissa pabbajissāmīti gatoti, mayhaṃ tena kiṃ sāsanaṃ dinnanti? Sabbaṃ
1 Ticīvarasahassaṃ. 2 Acchariyaṃ. 3 Vassasaṭṭhikattherā. 4 Raññāpahitabhāvaṃ.
5 Anucchavikaṃ.

[SL Page 028] [\x 28/]

Kira tena tumhākaṃ issariyaṃ vissaṭṭhaṃ, tumhe kira yathāruci sampattiṃ anubhavathāti, amaccā pana kahaṃ tātāti? Tepi raññā saddhiṃyeva pabbajissāmāti gatā devīti, sā tesaṃ bhariyāyo pakkosāpetvā ammā tumhākaṃ sāmikā raññā saddhiṃ pabbajissāmāti gatā,tumhe kiṃ karīssathāti?, Kiṃ pana tehi amhākaṃ sāsanaṃ pahitaṃ deviti? Tehi kira attano sampatti tumhākaṃ vissaṭṭhā tumhe kira taṃ yathāruci paribhuñjathāti, tumhe pana devī kiṃ karissathāti? Ammā so tāva rājā hutvā magge ṭhitakova tīhi satasahassehi tīṇi ratanāni pūjetvā khelapiṇḍaṃ viya sampattiṃ pahāya pabbajissāmīti nikkhanto, mayā pana tinnaṃ ratanānaṃ sāsanaṃ sutvā tīṇi ratanāni navahi satasahassehi pūjitāni na kho panesā sampatti nāma rañño eva dukkhā mayhampi dukkhā eva, ko rañño chaḍḍitakhelapiṇḍaṃ jannukehi patiṭṭhahitvā mukhena gaṇhissati? Na mayhaṃ sampattiyā attho ahampi satthāraṃ uddissa gantvā pabbajissāmīti, devi mayampi tumheheva saddhiṃ gantvā pabbajissāmāti, sace sakkotha sādhu ammāti, sakkoma devīti, sādhu ammā tenahi ethāti rathasahassaṃ yojāpetvā rathaṃ āruyha tāhi saddhiṃ nikkhamitvā antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā puṭṭhaṃ tatheva pucchitvā sabbaṃ pavattiṃ sutvā rañño gatamaggaṃ olokethāti vatvā sindhavānaṃ padavalañjaṃ na passāma devīti vutte rājā tīṇi ratanāni uddissa nikkhanto saccakiriyaṃ katvā gato bhavissatīti ahampi tīṇi ratanāni uddissa nikkhantā tesaṃ me ānubhāvena idaṃ udakaṃ udakaṃ viya mā ahosīti tinnaṃ ratanānaṃ guṇaṃ anussaritvā rathasahassaṃ pesesi, udakaṃ piṭṭhipāsāṇaṃ viya ahosi cakkānaṃ aggaggā nemivaṭṭiyova temiṃsu, eteneva upāyena itarāpi dve nadiyo uttari, atha satthā tassā āgamanaṃ ñatvā yathā attano santike nisinnā bhikkhu na paññāyanti evamakāsi, sāpi gacchantī gacchantī satthu sarīrato nikkhantarasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā vanditvā ekamante ṭhitā pucchi bhante mahākappino tumhākaṃ uddissa nikkhanto āgatattha maññe kahaṃ so amhākampi naṃ dassethāti, nisidatha tāva idheva pana naṃ passissathāti, tā sabbāpi pahaṭṭhacittā idheva kira nisinnā sāmike passamāti nisīdiṃsu, satthā ānupubbīkathaṃ kathesi, anojā devī desanāvasāne saparivārā sotāpattiphalaṃ pāpuṇi, mahākappinatthero tāsaṃ vaḍḍhitadhammaṃ suṇanto saparivāro saha

[SL Page 029] [\x 29/]

Paṭisambhidāhi arahattaṃ pāpuṇi, tasmiṃ khaṇe satthā tāsaṃ te bhikkhū dassesi, tāsaṃ pasa āgatakkhaṇeyeva attanā sāmike kāsāvadhare muṇḍasire disvā cittaṃ ekaggaṃ na bhaveyya, tena maggaphalāni pattuṃ na sakkuṇeyyuṃ, tasmā acalasaddhāya patiṭṭhitakāle tāsaṃ te bhikkhu arahattaṃ patte dassesi, tāpi te disvā pañcapatiṭṭhitena vanditvā bhante tumhākaṃ tāva pabbajitakiccaṃ matthakaṃ pattanti vatvā satthāraṃ vanditvā ekamantaṃ ṭhitā pabbajjaṃ yāciṃsu, evaṃ vutte pana satthā uppalavaṇṇāya āgamanaṃ cintesīti ekacce vadanti, satthā pana tā upāsikāyo āha-sāvatthiṃ gantvā bhikkhuṇī upassaye pabbajathāti, tā anupubbena cārikaṃ caramānā antarāmagge mahājanena abhihaṭasakkārasammānā padasāva vīsaṃ yojanasatikaṃ maggaṃ gantvā bhikkhuṇīupassaye pabbajitvā arahattaṃ pāpuṇiṃsūti.

Gantvāna saraṇaṃ seṭṭhaṃ mahagghaṃ ratanattayaṃ,
Phalaṃ sandiṭṭhikaṃ evaṃ pāpuṇāti yato tato.

Tathāgataṃ vitaraṇaṃ catumāra raṇañjayaṃ,
Saraṇaṃ ko na gaccheyyaṃ karuṇā bhāvitāsayaṃ

Svākkhātaṃ tena saddhammaṃ saṃsārabhayabhañjakaṃ,
Karuṇāguṇajaṃ tassa saraṇaṃ ko na gacchati.

Paripītāmatarasaṃ saddhammosadhabhājanaṃ,
Saṅghaṃ puññakaraṃ ko hi saraṇaṃ na gamissatiti.

Anacchariyametaṃ pacchimabhavikassa rañño dharamānakaṃ sammāsambuddhaṃ uddissa jīvitaṃ pariccajitvā buddhānussatibalena gacchantassa, parinibbute pana satthari cetiyaṃ uddissa jīvitaṃ pariccajitvā sakalasarīre dīpaṃ jāletvā sabbarattiṃ padakkhiṇaṃ karontassa maṅgalabodhisattassa yaṃ sarīraādāhaṇaṃ tadetā acchariyaṃ so hi kappasatasahassādhikāni soḷasaasaṅkheyyāni pāramiyo pūretvā bhavābhave saṃsaranto ekassa buddhassa cetiyaṃ disvā imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatīti daṇḍadīpakaveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakulaṃ 1 satasahassagghanakaṃ suvaṇṇapātiṃ sugandhasappissa pūrāpetvā tattha sahassavaṭṭiyo jāletvā taṃ sīsenādāya sakalasarīraṃ jāletvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmesi, eva yāva aruṇuggamanā vāyamanta
1 Ratanamakulaṃ, ratanarattamakulaṃ.

[SL Page 030] [\x 30/]

Ssapissa 1 lomakūpamattaṃ usumaṃ na gaṇhi padumagabbhaṃ paviṭṭhakālo viya ahosīti. Tiṭṭhatu tāvesa mettacittamattenapi nivāretuṃ samattho bāhiraggi abbhantarikā rāgaggi ādayopi naṃ saraṇagataṃ jhāpetuṃ na sakkonticeva, tena vuttaṃ:-

"Ekādasaggisantāparahitaṃ ratanattayaṃ
Karuṇāguṇayogena anotattātisītalaṃ,
Saraṇanti gataṃ sattaṃ na sakkonti patāpituṃ
Yathā tiṇukkaṃ nimmuggaṃ anotattamahāsare"ti.

Evampi anacchariyaṃ cetiyaṃ disvā sammāsambuddhaṃ uddissa pariccattajīvitassa tassa bodhisattassa, acchariyampana kīḷāvasena buddhānussatiyā kataparicayattā dārusākaṭīkena namo buddhāyāti vatvā taṃ khaṇe laddhaphalameva, so hi rājagahanagarasmiṃ micchādiṭṭhikassa putto, aññe sammādiṭṭhikassa puttopi atthi, te dve dārakā abhiṇhaṃ guḷakīḷaṃ kīḷanti, tesu sammādiṭṭhikassa putto guḷa khīpamāno buddhānussatiṃ āvajjitvā namo buddhassāti vatvā guḷaṃ khipati, itaropi titthiyānaṃ guṇe uddisitvā namo arahantānanti vatvā khipati, tesu sammādiṭṭhikassa putto jināti, itaro parājeti 2 so tassa kiriyaṃ disvā ayaṃ evaṃ anussaritvā evaṃ vatvāva guḷaṃ khipanto maṃ jināti amahpi evarūpaṃ karissāmīti buddhānussatiṃ paricayaṃ akāsi, athekadivasaṃ tassa pitā sakaṭaṃ yojetvā dārūnaṃ atthāya gacchanto tampi dārakaṃ ādāya gantvā aṭaviyaṃ dārūnaṃ sakaṭaṃ pūretvā āgacchanto bahinagare susānasāmante udakaphāsukaṭṭhāne gone mocetvā bhattavissaggamakāsi, athassa te gonā sāyaṇhasamaye nagaraṃ pavisantehi gonehi saddhiṃ nagarameva pavisiṃsu, sākaṭikopi gone anubandhanto nagaraṃ pavisitvā sāyaṇhasamaye gone disvā ādāya nikkhanto dvāraṃ na sampāpuṇi, tasmiṃ hi appatteyeva dvāraṃ pihitaṃ, athassa putto ekakova rattibhāge sakaṭassa heṭṭhā nipajjitvā niddaṃ okkami, rājagahaṃ pana pakatiyāpi amanussabahulaṃ, ayañca susānasantike nipanno, tattha naṃ dve amanussā passiṃsu, eko sāsanassa paṭikaṇṭako micchādiṭṭhiko, eko sammādiṭṭhiko. Tesu micchādiṭṭhiko āha- ayaṃ no bhakkho imaṃ khādāmāti, itaro alaṃ mā te ruccīti taṃ nivāresi, so tena nivāriyamānopi tassa vacanaṃ anādiyitvā dārakaṃ pāde gahetvā
1 Vāyamantassāpissa. 2 Parajjati, parājiyati.

[SL Page 031] [\x 31/]

Ākaḍḍhi, so buddhānussatiyā paricitattā tasmiṃ khaṇe "namo buddhassā"ti āha, amanusso mahābhayabhīto paṭikkamitvā aṭṭhāsi, atha naṃ itaro amhehi akiccaṃ kataṃ daṇḍakammamassa karīssāmīti vatvā tesaṃ sammādiṭṭhiko taṃ pekkhamāno aṭṭhāsi, micchādiṭṭhiko nagaraṃ pavisitvā rañño bhojanapātiṃ pūretvā bhojanaṃ āhari. Atha naṃ ubhopi tassa mātāpitaro viya hutvā uṭṭhāpetvā bhojetvā imāni akkharāni rājāva passatu mā aññoti taṃ pavattiṃ pakāsento yakkhānubhāvena bhojanapātiyaṃ akkharāni chinditvā pātiṃ dārusakaṭe pakkhipitvā sabbarattiṃ ārakkhaṃ katvā pakkamiṃsu, puna divase rājakulato corehi bhojanabhaṇḍaṃ avahaṭanti kolāhalaṃ karontā dvārāni pidahītvā oloketvā tattha apassantā nagarā nikkhamitvā ito cito ca olokentā dārusakaṭe suvaṇṇapātiṃ disvā ayaṃ coroti taṃ dārakaṃ gahetvā rañño dassesuṃ, rājā akkharāni disvā kiṃ etaṃ tātāti pucchitvā nāhaṃ deva jānāmi mātāpitaro me āgantvā rattiṃ bhojetvā rakkhamānā aṭṭhaṃsu ahampi mātāpitaro me rakkhantīti nibbhayo niddaṃ upagato ettakaṃ ahaṃ jānāmīti, athassa mātāpitaro taṃ ṭhānaṃ agamiṃsu, rājā taṃ pavattiṃ ñatvā te tayopi jane ādāya satthusantikaṃ gantvā sabbaṃ ārocetvā kinnukho bhante buddhānussati eva rakkhā hoti udāhu dhammānussati ādayopīti, athassa satthā mahārāja na kevalaṃ buddhānussatiyeva rakkhā yesaṃ pana "svākkhāto bhagavatā dhammo'ti ādippabhede dhammaguṇe ārabbha uppajjamānaṃ dhammānussati taṃ satiṃ gahetvā pabujjhanavasena niccakālaṃ vā ekadivasaṃ vā tīsukālesu dvīsu kālesu ekasmiṃ kāle atthi, yesaṃ "supaṭipanno bhagavato sāvakasaṅgho"ti ādippabhede saṅghaguṇe ārabbha uppajjamānā saṃghānussati atthi, yesaṃ vo dvattiṃsākāravasena vā navasīvathikāvasena vā catudhātuvavatthānavasena vā ajjhattaṃ nīlakasiṇādi rūpajjhānavasena vā uppajjamānā kāyagatāsati atthi, yesaṃ hi karuṇābhāvanāya ramantā atthi, tathā yesaṃ mettābhāvanāya niccakālaṃ ramantā atthi, tesaṃ sabbesampi aññena rakkhāvaraṇena vā mantosadhehi vā kiccaṃ natthīti vatvā tāya buddhānussatiyā saddhiṃ dhammānussati ādīnipi dassento evamāha:-

"Suppabuddhaṃ pabujjhanti sadā gotamasāvakā,
Yesaṃ divā ca ratto ca niccaṃ buddhagatā sati.

[SL Page 032] [\x 32/]

Niccaṃ dhammagatāsati-niccaṃ saṅghagatāsati-niccaṃ kāyagatāsati-ahiṃsāya rato mano-

Suppabuddhaṃ pabujjhanti sadā gotamasāvakā,
Yesaṃ divā ca ratto ca bhāvanāyaratomano"ti.

Dhammaṃ sutvā dārako mātāpitūhi saddhiṃ sotāpattiphalaṃ patvā pacchā pabbajitvā sabbepi arahattaṃ pāpuṇiṃsu, tena vuttaṃ:-

"Na manussā manussehi nāgarogānalehi vā,
Īsakampi bhayaṃ hoti ratanānussatikkhaṇe.

Tasmānussaraṇīyesu buddhādisu sagāravo,
Anussareyya satataṃ saṃsārūpasamatthiko"ti.

Apica- na mahi munimunintaṃ nīlanettambujehi
Na ta savaṇaṃ puṭamhā dhammapānaṃ na pāyi, na bhaji gaṇavaraṃ so titthiye sampasūto
Atitaruṇavayasmiṃ saṇṭhito yaṃ tathāpi

Abhivadanayutaṃ taṃ buddhanāmaṃ vaditvā
Gahitakumatiyakkhā taṃ khaṇasmiṃ pamutto,
Vihitanikhilarakkho bhojitannotha rattiṃ
Sukhamasayi susāne vitasoko tato hi.

Sugatamatulabuddhiṃ lokasannīta buddhiṃ
Suviditavaradhammaṃ orasaṃ taṃ gaṇañca,
Saraṇamīti payātuṃ bhūtale jantuloko
Satatamatimatiṃ taṃ ninnamevā kareyya

Ettāvatā-
Tasmā buddhañca dhammañca saṅghañca saraṇaṃ iti,
Gacchāmīti panetesa matthamādo pavaṇṇiya.

Kammappayojanaṃ ceva pabhodādi phalampana,
Pasādajananatthāya sakkaccaṃ kathayāmaheti.

Yampana vuttaṃ taṃ sabbathā pakāsitaṃ hoti-

Bhavesu evaṃ vividhā bhayā pahaṃ
Niruttaraṃ yaṃ ratanattayaṃ varaṃ,
Dadāti yaṃ buddhanisevitaṃ sivaṃ
Na yāti ko taṃ saraṇaṃ tathāgataṃ.

Ityabhinaca sādhujana pāmojjatthāya kate

Upāsakajanālaṅkāre saraṇaniddeso nāma paṭhamo paricchedo.

[SL Page 033] [\x 33/]

Evaṃ saraṇagatehi pana upāsakopāsikajanehi sīlepatiṭṭhāya patirūpadhutaṅgasamādānena taṃ parisodhetvā pañca vaṇijjā pahāya dhammena samena jīvikaṃ kappentehi upāsakapadumādibhāvaṃ patvā dine dine dasapuññakiriyavatthūni pūrentehi antarāyakaradhamme pahāya lokiya lokuttarasampattiyo sādhetabbāti, ayamettha saṅkhepo, vitthāro pana evaṃ veditabbo.

Tattha "sīle patiṭṭhāyā"ti ettha sīlanaṭṭhenasīlaṃ samādhānaṭṭhena sīlaṃ upadhāraṇaṭṭhena cāti attho, tattha samādhānaṃ kāyakammādīnaṃ susīlyatāvasenāvippakiṇṇatā, upadhāraṇaṃ kusalānaṃ dhammānaṃ patiṭṭhāvasena vā dhāraṇabhāvo ayadva attho sīlasaddassa saddalakkhaṇānusārena veditabbo, aññampi panettha sirattho sīlattho sītalattho sālatthoti evamādinā nayena atthaṃ vaṇṇayanti, tampi vaṇṇāgamādi yuttiyā yathāsambhavato veditabbaṃ. Taṃ panetaṃ pañcasīlaṃ uposathasīlaṃ dasasīlanti tividhaṃ hoti, tattha pañcasīlaṃ nāma sāvatthiyaṃ nissāya jetavane viharantena bhagavatā sāmaṇerānaṃ sikkhāpadavacatthāpanatthaṃ pāṇātipātādīnaṃ jātarūpapariyantāni yāni dasasikkhāpadāni vuttāni, tesu:-"pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi, adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi, tatiyassa idha micchācāravasena vattabbato kāmesu micchācārā veramaṇī sikkhāpadaṃ samādiyāmi, musāvādā veramaṇī sikkhāpadaṃ samādiyāmi, surāmeraya majjapamādaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmī"ti imāni pañcasikkhāpadāni, tāni hi mahāsāvajjattā sukarattā ca niccasīlavasena vuttāti, tena vuttaṃ:- "paṭhamā cettha ekanta akusalacittasamuṭṭhānattā pāṇātipātādīnaṃ pakativajjato veramaṇiyo"ti ca, gihīkammaṃ vicārentassa jātarūparajatapaṭiggahaṇa paṭikkhepaṃhāriyato maññamānassa upāsakassa vasena pañceva sikkhāpadāni vuttāni, tāni hi kenaci rakkhituṃ na sukarānīti, aparampi vuttaṃ:- ādikammikassa upāsakassa vasena pañceva vuttāni, so hi dasasikkhāpadāni akhaṇḍaṃ rakkhitabbānīti khaṇḍane ādīnavaṃ dassetvā vuccamāno samantato veṭhitaṃ viya attānaṃ maññamāno na kiñci rakkhituṃ ussaheyya rakkhito vā sikkhāpadabhedaṃ pāpuṇeyya tasmā tassa otāratthaṃ pañceva vuttānīti.

Tattha pāṇātipātā veramaṇīti ādisu "pāṇo"ti jīvitindriyapaṭibaddhā khandhasantati, taṃ vā upādāya paññatto satto,
[SL Page 034] [\x 34/]

Tassa pāṇassa atipāto = pāṇātipāto pāṇavadho pāṇaghātoti vuttaṃ hoti. Atthato pana tasmiṃ pāṇe pāṇasaññino tassa pāṇassa jīvitindriyūpacchedaka upakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhaka cetanā pāṇātipāto, idaṃ vuttaṃ hoti:- yāya cetanāya pavattamānassa jīvindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetūnaṃ mahābhūtappaccayā uppajjanakamahābhūtānuppajjissanti, sā tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto, laddhupakkamaniṭṭhābhūtāni 1 itarabhūtāni viya na visadānīti samānajātiyānaṃ kāraṇaṃ na hontīti, tathāhi gahitapaṭisandhikassa sattassa yāvajīvitapariyosānaṃ purimapurimuppannajīvitindriya sahakārinā kammena uttaruttarajīvitindriyamuppādiyati, yadātu khaggapātādivirodhappaccayasannipāto tadā taṃ samāna kālamuppannajīvitindriyaṃ taduttaraṃ mandasāmatthiyaṃ uppādeti, tampi tato mandatarasāmatthiyaṃ, tampi tato mandatarasāmatthiyanti sabbathā asāmatthiye uppādite vijjamānampi kammaṃ sahakāriyappaccayavekallato uttariṃ uppajjanārahampi jīvitindriyaṃ na uppādeti, ettha rūpajīvitindriye vikopite itarampi taṃsambandhatāya vinassatīti ubhinnaṃ yecetthagahaṇaṃ veditabbaṃ, tasmā manodvāre pavattāya vadhakacetanāya pāṇātipātabhāvo natthīti, kāyavacīdvārānaṃ aññataradvārappavatto rūpārūpajīvitindriyasaṃkhāto tabbatthusamavāye uppajjitabba dussīlyacetanāvisesaso pāṇātipāto, tato pāṇātipātā. Veramaṇīti ettha verasaddūpapadassa manatino veraṃ manatiti atthe veramaṇīsaddo daṭṭhabbo, veranti dussīlyaṃ manatīti pajahati vinodeti byantīkaroti ana bhāvaṃ gametīti attho, verahetutāya verasaññātapāṇātipātādipādhammaṃ manati mayi idha ṭhitāya kathamāgacchasīti tajjenti viya nīharatīti vuttaṃ hoti, viramati vā etāya kāraṇabhūtāya veramhā puggaloti vikārassa vekāraṃ katvā veramaṇī. Tenevettha 2 "veramaṇī sikkhāpadaṃ viramaṇī sikkhāpada"nti dvidhā sajjhāyaṃ karonti. Sikkhitabbāti = sikkhā, pajjate anenāti = padaṃ, sikkhāpadaṃ = sikkhāya adhigamūpāyoti attho athavā mūlaṃ nissayo patiṭṭhāti vuttaṃ hoti. Veramaṇī eva sikkhāpadaṃ = veramaṇīsikkhāpadaṃ, viramaṇī sikkhāpadaṃ vā dutiyena nayena, sammā ādiyāmi samādiyāmi, avitikkamanādhippāyena acchiddakāritāya asabalakāritāya ca ādiyāmīti vuttaṃ hoti.
1 Laddhūpakkamānihibhūtāni. 2 Tenevacettha.

[SL Page 035] [\x 35/]

Atthato pana veramaṇīti kāmāvacarakusalacittasampayuttā virati, sā pāṇātipātā viramantassa "yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto"ti evamādinā nayena vibhaṅge vuttā, sampayuttā panettha taggahaneneva gahetabbā tappadhānatāya hi vibhaṅge viratiyeva niddiṭṭhāti, kāmañcesā veramaṇī nāma lokuttarāpi atthi, idha pana "samādiyāmī"ti vuttattā samādānavasena pavattirahā 1 na hotīti kāmāvacarakusalacittasampayuttā viratīti vuttā. Sikkhāti tisso sikkhā,-adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti. Imasmiṃ panettha sampatta viratisīlaṃ lokikā vipassanā rūpārūpajjhānāni ariyamaggo ca sikkhāti adhippetā. Etāsaṃ hi samādānaviratisīlaṃ vadanti, yathāha:-"katame dhammā sikkhā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ-pe-tasmiṃ samaye phasso hoti-pe-avikkhepo hoti, ime dhammā sikkhā-pe-katame dhammā sikkhā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi-pe-paṭhamaṃ jhā-pe-pañcamaṃ jhānaṃ upasampajja viharati-pe-avikkhepo hoti, ime dhammā sikkhā-pe-katame dhammā sikkhā? Yasmiṃ samaye arūpūpattiyā-pe-nevasaññānāsaññāyatanasahagataṃ-pe-avikkhepo hoti, ime dhammā sikkhā. Katame dhammā sikkhā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti nīyyāṇikaṃ-pe-avikkhepo hoti, ime dhammā sikkhā"ti, etāsu sikkhāsu yāya kāyaci sabbesaṃ vā padaṃ adhigamūpāye athavā nissayo patiṭṭhāti sikkhāpadaṃ, vuttaṃ hetaṃ:- "sīlaṃ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento bahulīkaronto"ti evamādi ettha vuttanayena sabbasikkhāpadesu sādhāraṇānaṃ padānaṃ attho veditabbo, itoparaṃ visesapadamattameva vaṇṇayissāma.

Adinnādānanti ettha adinnanti parapariggahītaṃ vatthu, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti 2 tathāvidhaṃ hi parena pariggahītaṃ tena kāyena vā vācāya vā na dinnanti adinnaṃ tassa ādānaṃ adinnādānaṃ, taṃ pana atthato tassa parapariggahite parapariggahītasaññino tadādāyakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvāra
1 Pavattārahasā. Pavattārahasā. 2 Anupavajjhohoti.

[SL Page 036] [\x 36/]

Ppavattā theyyacetanāyeva, tato adinnādānāti paṭhamasikkhāpade vuttanayena yojetabbo, esanayo itaresupi.

Tatiye kāmesu micchācārāti ettha kāmesūti vatthukāmesu, te hi kāmīyantīti kāmāti vuccanti, atthato pana pañcakāmaguṇabhūtā, te rūpasabhāvattā rūpakkhandhapariyāpannāti daṭṭhabbā, teneva surāmerayapānampi ettha saṅgahītanti vadanti, tasmā kammapathadesanāya tassa saṅgaho veditabbo, micchācāroti kilesakāmavasena lāmakācāro, atthato pana kāyadvārappavattā eva māturakkhitādisu agamanīyavatthusu maggena maggapaṭipattisaṅkhātavītikkamacetanā, agamaniyavatthunāma-māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍā dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī ohatacumbaṭā dāsī ca bhariyā kammakārī ca bhariyā dhajahaṭā muhuttikāvāti vīsatividhaṃ hoti, tattha māturakkhitā nāma-yaṃ mātā rakkhati gopayati issariyaṃ karoti vasaṃ vatteti, esanayo piturakkhitādisupi,yaṃ pana gottaṃ rakkhati sā gottarakkhitā, yañca sahadhammikā rakkhanti sā dhammarakkhitā, sārakkhā nāma-bālakāleyeva mamāyaṃ bhariyā bhavissatīti pariggahitā antamaso mālāguṇaparikkhittāpi, saparidaṇḍā nāma-yo itthaṃ nāmaṃ itthiṃ gacchati tassa ettako daṇḍoti ṭhapitadaṇḍā, dhanakkitā nāma- yā dhanena kītā vasati, chandavāsini nāma- yā attano ruciyā vasati, bhogavāsinī nāma-yā bhogatthaṃ vasati, paṭavāsinī nāma-yā paṭatthaṃ vasati, odapattakinī nāma-yā udapattaṃ āmasitvā ṭhitā, ohatacumbaṭā nāma-cumbaṭaṃ oropetvā vāsitā, dāsi nāma-dāsiceva hoti bhariyāca, kammakārī nāma kammakārī ceva hoti bhariyā ca, dhajāhaṭā nāma-karamarānītā vuccati yā parasenāya jinitvā ānītā, muhuttikā nāma-taṃkhaṇikā, sā yadipi anibaddhā taṃkhaṇe pana agamanīyā evāti. Etāsu māturakkhitādayo dhammarakkhitāvasānā aṭṭha rakkhakānaṃ anuññāya vinā vītikkamesu purisassa micchācāraṃ bhajanti, tāsaṃ pana natthi micchācāro, rakkhakānaṃ anuññāya upagame ubhinnampi natthi micchācāroti, sārakkhādayo pana dvādasabhariyā sāmikassa pariccāgamantarena vītikkame sayampi micchācāraṃ bhajanti, sace hi kāci sāmikena apariccattāva aññadesantaratopi āgantvā attano tathabhāvaṃ ajānāpetvā kenaci saṃvāsaṃ kappeyya so kiñcāpi tassā anavajjasaññāya

[SL Page 037] [\x 37/]

Saṃvāsaṃ kappeti sāmikena apariccattattā abhinnampi kammabandho yevāti vadantīti paṭipattisaṅgahe vuttaṃ,tathā sati paṃsukūlādisaññāya parabhaṇḍaṃ harantassāpi kammabandhappasaṅgato ubhinnampi kammabandhoyevāti vacanamayuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ, sāmikassa pariccāge ubhinnampi natthi micchācāroti.

Musāvādoti ettha musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ, lakkhaṇato pana atathavatthu tato paraṃ viññāpetukāmassa tathā viññattisamuṭṭhāpikā cetanā musāvādo, tato musāvādā.

Surāmerayamajjapamādaṭṭhānāti ettha surāti surena nāma vanacarakena paṭhamaṃ diṭṭhattā ābhatattā cāyaṃ surāti vuccati,taṃ piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāceti pañcavidhaṃ hoti. Tadanuguṇaṃ merayampi pupphāsavo phalāsavo madhavāsavo guḷāsavo sambhārasaṃyuttoti pañcavidhaṃ, tattha pūve bhājane pakkhipitvā udakaṃ datvā manthitvā katā pūvasurā, evaṃ sesasurāpi, kiṇṇanti pana tassā surāya bījaṃ vuccati, ye surāmodakātipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā, dhātakīsāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā madhukatālanālikerādipuppharaso ciraparivāsito pupphāsavo, panasādiphalaraso phalāsavo, muddikāraso madhvāsavo, ucchuraso guḷāsavo, harīṭakāmalakakaṭukabhaṇḍādinānāsambhārānaṃraso viraparivāsito sambhārasaṃyutto, ettha surāmerayassa ca samānepi sambhārasaṃyoge manthitvā katā surā ciraparivāsanamattena puppharasādayo merayanti, evampi surampi merayanteva āpajjeyya? Na tena yuttaṃ, anāpatti amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ taṃ pivatīti anāpattivāre tadubhayaṃ sandhāya vuttattā, tasmā yassa kassaci pamādaṭṭhānatāya majjakiccaṃ dissati, taṃ sabbaṃ majjameva, vuttaṃhi:- yaṃ vā panaññampi kiñci atthi madanīyaṃ yena pītena matto hoti pamatto idaṃ vuccati majjanti, evañca katvā tālanālikerādīnaṃ puppharasādayo majjakiccayogato majjaṃ ariṭṭhādayo tadabhāvena amajjanti siddhaṃ hoti, keci pana bhaṇanti ariṭṭhādayo majjakiccavaṇṇatāya majjameva tatthāpi gattasamhamādayo madavikārā dissantīti, taṃ aññesupi pugaphalakudrūsabhojanādisu tesaṃ sambhamadassanato na yuttaṃ, nahi te sāsane

[SL Page 038] [\x 38/]

Loke ca majjabhāvena pasiddhāti, tasmā pūvasurādisabbampi madakaraṇavasena majjaṃ pītavantaṃ madayatīti katvā pamādaṭṭhānanti pānacetanā vuccati sā hi pamādakaraṇattā pamādaṭṭhānanti vuccati, tasmā surādi ajjhoharaṇādhippāyato kāyadvārappavattā surāmerayamajjānaṃ ajjhoharaṇacetanā surāmerayamajjapamādaṭṭhānanti veditabbā, surāmerayamajjapamādaṭṭhānaṃ = surāmerayamajjapamādaṭṭhānā, tato veramaṇīti ādinā pureviya yojetabbaṃ. Evaṃ pāṇitipātādīnaṃ pañcannampi saddattho bhāvattho ca veditabbo.

Kammappayojanesu paṭhamaṃ tāva sīhavyaghghādinekopaddava samākulamagamanīyaṃ maggaṃ pariharitvā aññasmiṃ gamanīyepi magge jīvitopaghātakara voradhanāpahārī kimpakkapādapāvāṭavisakūpādīni vatvā khemamaggaṃ dassento paṇḍitapuriso viya kudiṭṭhimagge pariharitvā lokiyalokuttarasampattidāyakaṃ nibbāṇamaggaṃ dassento bhagavatā sabbasampattisādhakaṃ attabhāvaghātanato pāṇātipātato viratiṃ paṭhamaṃ vatvā tadanu adinnādānāviratiādayo vuttāti evamādinā kammappayojanamicchantehi yathāgamakāraṇaṃ vattabbaṃ, mayampana dasasilapariyante kāraṇabhāvaṃ dassayissāma. Idāni tadetaṃ pañca sīlaṃ samādiyantena upāsakajanena tāva attanā gahitasaraṇāgamanassa bhedā bhedo upaparikkhitabbo, yadi kenaci akalyāṇamittasaṃsaggādinā bhinnasaraṇo hoti saraṇāgamanaṃ tāva visodhetabbaṃ, atha abhinnasaraṇena sīlameva samādātabbaṃ, abhinnasaraṇassapi na puna saraṇāgamanassa anavajjattā sīlasamādānato pubbe paṭipannena saraṇāgamanapuññena vigatapaṭipakkhe cittasantāne samādinnasīlassa vipulaphalapaṭilābhahetuttā ca saraṇāgamanapubbakaṃ sīlasamādānaṃ yujjateva, samādiyantenāpi sīlalakkhaṇaññuno bhikkhussa vā bhikkhuṇiyā vā upāsakassa vā upāsikāya vā santike sattharigāravaṃ uppādetvā pasādasommahadayanayanena ajjadivasanti vā ajjaādiṃ katvā imasmiṃ pakkhe māse utumhi saṃvacchareti evaṃ kālaparicchedaṃ vā sati vā ussāhe āpāṇakoṭikanti jīvitapariyantaṃ katvā vā sīladāyakena vuttavidhinā vatvā pañcasikkhāpadāni samādiyāmīti ekato samādāya puna paccekaṃ pāṇātipātā veramaṇī sidkhāpadaṃ samādiyāmi-pe-surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmīti yathā pāḷiṃ vā pāḷigatiṃ ajānantena sakasakabhāsāya vā vacībhedaṃ katvā

[SL Page 039] [\x 39/]

Samādātabbaṃ, aññaṃ alabhantena attanāpi yathāvuttavidhinā samādātabbamevāti, ayamettha pañcasīla niddeso.

Uposathasīlaṃ nāma heṭṭhā vuttehi pāṇātipātādīhi saddhiṃ vikālabhojana viratiṃ ceva sāmaṇerānaṃ anuññātesu dasasu sattamaṃ aṭṭhamaṃ ca idha sattamaṃ katvā uccāsayanamahāsayanā veramaṇī aṭṭhamaṃ katvā samādinna sīlaṃ, taṃ hi "aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho"ti vuttattā uposathasīlanti vuccati, tattha pāṇātipātādisu pañcasu paṭhamadutiyacatutthapañcamāni vuttanayāneva, tatiyaṃ pana abrahmacariyāveramaṇīti pāḷiyaṃ vuttanayeneva vattabbaṃ, tattha abrahmacariyanti aseṭṭhacariyaṃ dvayaṃ dvaya samāpatti, sā hi "appassādākāmā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyyo"ti ādinā hīlitattā aseṭṭhā appasatthā carayāti vā hīlitatthavuttiyā aseṭṭhānaṃ appasatthānaṃ itthipurisānaṃ cariyāti vā aseṭṭhacariyaṃ aseṭṭhacariyattāva abrahmacariyanti vuccati, atthato pana kāyadvārappavattā asaddhammapatisevanaṭṭhāna vītikkamacetanā abrahmacariyaṃ, tattha asaddhammapatisevanaṭṭhānaṃ nāma itthipurisādīnaṃ tinnaṃ dvinnaṃ maggānaṃ pakativātena asamphuṭṭhokāso, tato abrahmacariyā.

Vikālabhojanāti ettha aruṇuggamanato paṭṭhāya yāvamajjhantikā ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanakālo nāma, tadañño vikālo bhuñjitabbaṭṭhena bhojanaṃ yāgubhattādisabbaṃ yāvakālikavatthu, yathā ca rattūparatoti ettha rattibhojanaṃ rattīti uttarapadalopena vuccati, evamettha bhojanajjhoharaṇaṃ bhojananti vuccati, vikālebhojanā = vikālabhojanaṃ, tato vikālabhojanā, vikāle yāvakālikavatthussa ajjhoharaṇāti attho, atthato pana kāyadvārappavattā vikāle yāvakālikajjhoharaṇacetanā vikālabhojananti veditabbā.

Sattamasikkhāpade naccagītavāditañca naccagītavāditavisūkadassanañca = naccagītavāditavisūkadassananti ekasesasarūpekasesavasena duve naccagītavāditasaddā daṭṭhabbā, tattha paṭhamena attanā naccanaccāpanavasena naccā ca gāyanagāyāpanavasena gītā ca vādanavādāpanavasena vāditā ca veramaṇī vuttāti veditabbā, tattha hi attanā payojiyamānaṃ parehi payojāpiyamānañca naccaṃ naccabhāvasāmaññato ekeneva saccasaddena

[SL Page 040] [\x 40/]

Gahitaṃ, tathā gītavāditāni, dutiyena tesaṃ yeva naccagītavāditānaṃ visūkadassanā veramaṇī vuttā, naccādīnaṃ hi dassanaṃ "sabbapāpassa akaraṇa"nti ādinayappavattassa bhagavato sāsanassa sacchandarāgappavattito anulomattā visūkaṃ paṭānibhūtaṃ dassananti visūkadassanaṃ, dassanena cettha savaṇampi saṅgahītaṃ, dvirūpekasesanayena alocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savaṇakiriyāyapi dassanasaṅkhepasaṃyogabhāvato, kiṃ vuttaṃ hoti, payuttāni passituṃ vā sotuṃ vā uposathikassa na vaṭṭatīti vuttaṃ hoti, atthato pana naccādīnaṃ payojana payojāpana payuttadassanasaṅkhātā kāyavacīdvārappavattā dussīlyacetanā naccagītavāditavisūkadassananti veditabbaṃ, khuddakaṭṭhakathāyampana naccā ca gītā ca vāditā ca visūkadassanā ca = naccagītavādikavisūkadassanā, visūkadassanañcettha brahmajāle vuttanayena gahetabbanti ādi vatvā yaṃ pana papañcitaṃ, tadidamettha uposathasikkhāpadavaṇṇanāyaṃ adhikattā uposathasuttavaṇṇanāyañca agahitattā na likhitaṃ.

"Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā"ti ettha kiñcāpi mālāsaddo loke baddhamālāvācako, sāsane pana rūḷhiyā pupphesupi vattati, tasmā yaṅkiñci baddhābaddhaṃ vā taṃ sabbaṃ mālāti daṭṭhabbaṃ, uposathikassa hi baddhābaddhānampi pupphānamalaṅkāratthāya dhāraṇaṃ na vaṭṭati, gandhanti vāsacuṇṇadhupādikaṃ vilepanato aññaṃ gandhajātaṃ, vilepananti yaṅkiñci vilepanatthaṃ piṃsitvā paṭiyattaṃ, uposathasuttavaṇṇāyaṃ pana vilenanti chavirāgakaraṇanti vuttaṃ, tasmā mukhacuṇṇakamukhālepanānampi chavirāgakaraṇattā idha vilepanagahaneneva gahaṇaṃ daṭṭhabbaṃ, tattha mukhacuṇṇakaṃ nāma mukharāgavyañjanaṃ, mukhālepanaṃ nāma mukhaparikammakaraṇaṃ, mukhepi kāḷapiḷakādīnaṃ haraṇatthāya osadhābhisaṅkhataṃ gogamattikakakkaṃ denti tena lohite calite sāsapakakkaṃ denti tena dose khādite tilakakkaṃ denti tena lohite sannisinne haliddikakkaṃ denti tena chavivaṇṇe āruḷhe mukhacuṇṇakena mukhaṃcuṇṇenti, taṃ sabbaṃ na vaṭṭati, vibhusanavasena asādiyantassa pana mukhavevaṇṇiyāpaharaṇatthāya bhesajjavasena ādeso, mālā ca gandhaṃ ca vilepanaṃ ca = mālāgandhavilepanāni, tesaṃ yathākkamena dhāraṇañca maṇḍanañca vibhūsanañca dhāraṇamaṇḍanavibhūsanaṭṭhānāti, tattha piḷandhanaṃ dhāraṇaṃ ūṇaṭṭhānapūraṇaṃmaṇḍanaṃ,

[SL Page 041] [\x 41/]

Gandhavasena chavirāgavasena sādiyanaṃ vibhūsanaṃ, tesaṃ ṭhānaṃ kāraṇaṃ, yāya dussīlya cetanāya tesaṃ dhāraṇādīni mahājano karoti, sādhāraṇa maṇḍana vibhūsanaṭṭhānaṃ, tato atthato pana kāyadvārappavattā mālādīnaṃ dhāraṇādihetubhūtā dussīlyacetanā mālāgandhavilepana dhāraṇa maṇḍana vibhusanaṭṭhānanti veditabbā.

Aṭṭhame "uccāsayana mahāsayanā"ti ettha ucca sadda samānatthaṃ uccāti saddantaraṃ daṭṭhabbaṃ. Senti etthāti

[SL Page 041] [\x 41/]

= Sayanaṃ, uccaṃ pamāṇātikkantaṃ sayanaṃ = uccāsayanaṃ, kiṃ taṃ? Āsandādīni, āsanadvettha sayanagahaṇeneva gahitanti daṭṭhabbaṃ, tattha pamāṇātikkantaṃ āsanaṃ āsandīti vuccati, pādesu vāḷarūpāni ṭhapetvā kato pallaṅko nāma, tasmā yaṃkiñci āsanaṃ vā sayanaṃ vā muṭṭhihatthātirekapādanaṃ uccāsayanamevāti daṭṭhabbaṃ, tañca kho majjhimapurisassa hatthena, yassidāni vaḍḍhakīhatthoti samaññā, tattha uposathikena kappiyattharaṇatthatānipi āsanasayanāni labhitvā uccāsayanaṃ hoti na hotīti? Uparikkhitabbaṃ, pādatalato yāva aṭaniyā heṭṭhimanto tāva muṭṭhimānena vā hatthamānena vā minitvā muṭṭhihatthapādakaṃ kappiyanti vaḷajetabbaṃ, no ce kappiyaṃ chaḍḍetabbaṃ, "mañce chamāyaṃva sayetha santhate"ti vuttattā kappiyattharaṇatthatāya vā anatthatāya vā bhūmiyā tiṇa paṇṇapalālādīni santharitvā kate santhate vā āsanasayanaṃ kappetabbaṃ, kaṭasārakiḷañjādīnīpi kappiyattharaṇeneva saṅgahītānīti daṭṭhabbāni, akappiyattharaṇamahantatāya mahantaṃ sayanaṃ mahāsayanaṃ, na pamāṇamahantatāya na hi dīghato vitthārato vā sayanassa katthaci pamāṇaṃ vuttaṃ, yadatikkamena pamāṇamahantatāya mahantaṃ siyā, uccato pana vuttaṃ, tadva purimapasaṅgahītattā na mahāsayananti niṭṭhamettha gantabbaṃ, mahāsayanasaddo pana akappiyattharaṇa mahantatāya mahāsayananti ruḷhiyā vā gonakādi akappiyattharaṇatthateyeva āsana sayane daṭṭhabbo, etthāpi sayanagahaṇenevāsanassa gahaṇaṃ daṭṭhabbaṃ, tasmā yaṃkiñci āsanaṃ vā sayanaṃ vā kampiyampi akappiyattharaṇasaṃyuttaṃ mahāsayanamicceva veditabbaṃ, tatiramāni akappiyattharaṇāni-goṇako cittikā paṭikā tūlikā vikatikā uddalomi ekantalomi kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharako assattharako rathattharako ajinappaveṇi kādalimigapavarapaccattharaṇaṃ sa uttaracchadaṃ ubhatolohitakūpadhā

[SL Page 042] [\x 42/]

Nanti, tattha goṇakoti dīghalomako mahākojavo, caturaṅgulādhikāni kirassa lomāni, cittikāti vāṇacitra uṇṇāmayattharaṇaṃ, yaṃ hatthicchedādivasena vicitraṃ hoti, paṭikāti uṇṇāmayo setattharako, paṭalikāti ghanapuppho uṇṇāmayo attharako, yo āmilikapaṭṭotipi vuccati, tūlikāti rukkhatūla latātūla poṭakītūlānaṃ aññatarapuṇṇatūlikā, vikatikāti sīhavyagghādirūpavicitro uṇṇāmayattharako, uddalomīti ubhato dasaṃ uṇṇāmayattharaṇaṃ, keci ekato uggatapupphantipi vadanti, ekantalomīti ekato dasaṃ uṇṇāmayattharaṇaṃ, keci ubhato uggatapupphanti vadanti, kaṭṭhissanti ratanapatisibbitaṃ koseyyasāṭakamayaṃ paccattharaṇaṃ, koseyyanti ratanasibbitameva kosiyasuttamaya paccattharaṇaṃ, suddhakoseyyaṃ pana vaṭṭatīti vinaye vuttaṃ, dīghanikāyaṭṭhakathāyampana ṭhapetvā tūlikaṃ sabbāneva goṇakādīni ratanapatisibbitāni vaṭṭatīti vuttaṃ, kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccana yoggaṃ uṇṇāmayattharaṇaṃ, hatthattharādayo tattha tattha attharaṇakaattharāva, ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katāpaveṇi, kādalimiga pavarapaccattharaṇanti kadalimigacammaṃ nāma atthi tena kataṃ pavarapaccattharaṇaṃ, taṃ kira setavatthassupari kadalimigacammaṃ pattharitvā sibbetvā karonti, sauttaracchadanti saha uttaracchadena uparibaddhena rattavitānena saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati asati pana vaṭṭati, ubhatolohitakupadhānanti sīsūpadhānañca pādupadhānañcāti mañcassa ubhato lohitakaṃ upadhānaṃ, etampi attharitvā nipajjitabbato akappiyattharaṇamevāti na kappati, yampana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hoti padumavaṇṇaṃ vā vicitraṃ vā sace pana pamāṇayuttaṃ vaṭṭati mahā upadhānaṃ pana paṭikkhittaṃ alohitakāni ce vaṭṭantiyeva, etesu yena kenaci atthataṃ akappiyattharaṇaṃ saṃyuttaṃ nāma, tāni hi antamaso bhūmiyāpi attharitvā nisīdituṃ vā nipajjituṃ vā na vaṭṭanti, ettha pana atikkantapamāṇaṃ akappiyattharaṇaviyuttaṃ uccāsayanaṃ, akappiyatthatañca pamāṇātikkantaṃ mahāsayanaṃ, pamāṇātikkantaṃ pana akappiyatthatañca uccāsayana mahāsayananti paṭipattisaṅgahe vuttattā sikkhāpadapāliyā uccāsayanañca mahāsayanañca uccāsayananti ekaseso daṭṭhabbo, ettha ādhāre paṭikkhitte tadādhārāpi

[SL Page 043] [\x 43/]

Kiriyā paṭikkhittāva hotīti uccāsayana mahāsayanā icceva vuttaṃ, atthato pana kāyadvārappavattā tadupabhogasaṅkhātā dussīlyacetanā uccāsayananti veditabbā, athavā uccāsayana mahāsayanāti vattabbe uttarapadalopenāyaṃ niddeso katoti ñātabbaṃ, āsanakiriyā pubbakattā ca sayana kiriyāya sayanagahaṇenevettha āsanassāpi gahaṇaṃ daṭṭhabbanti. Evaṃ vikāla bhojanādīnampi saddattho bhāvattho ca veditabbo. Kammappayojanaṃ dasasīlapariyanteyeva āvibhavissati.

Tadetaṃ pana uposathasīlaṃ samādiyantena sve uposathiko bhavissāmīti ajjeva idañcidañca kareyyāthāti āhārādividhānaṃ vicāretabbaṃ, sīlasamādānato paṭṭhāya aññaṃ kiñci akatvā dhammasavaṇena kammaṭṭhānamanasikārena ca vītināmetabbaṃ, vuttaṃ hi:-uposathaṃ upavasantena paroparodha paṭisaṃyuttā kammantā na vicāretabbā, āyavayagaṇanaṃ karontena na vītināmetabbaṃ, gehe pana āhāraṃ labhitvā niccabhattikabhikkhunā viya paribhuñjitvā vihāraṃ gantvā dhammo vā sotabbo, aṭṭhatiṃsāya vā ārammaṇesu aññataraṃ vā manasikātabbanti. Tasmā uposathadivase pātova heṭṭhā vuttanayena bhikkhussa vā bhikkhuṇiyā vā upāsakassa vā upāsikāya vā santike imañca rattiṃ imañca divasanti ādinākālaparicchedaṃ katvā uposathaṅgavasena aṭṭhasikkhāpadāni samādiyāmīti ekato katvā samādāya puna paccekaṃ "pāṇātipātāveramaṇī sikkhāpadaṃ samādiyāmi-adinnādānāveramaṇī sikkhāpadaṃ samādiyāmi-abrahmacariyā veramaṇī sikkhāpadaṃ samādiyāmi-musāvādā veramaṇī sikkhāpadaṃ samādiyāmi-surāmeraya majjapamādaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi-vikālabhojanā veramaṇī sikkhāpadaṃ samādiyāmi-naccagītavādita visūkadassana mālāgandhavilepana dhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇi sikkhāpadaṃ samādiyāmi-uccāsayana mahāsayanā veramaṇī sikkhāpadaṃ samādiyāmī"ti yathāpāliṃ samādātabbaṃ, pāliṃ ajānantena pana attano bhāsāya paccekaṃvā buddhapaññattaṃ uposathaṃ adhiṭṭhāmīti ekato adhiṭṭhānavasena vā samādātabbaṃ, aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ, upāsakasīlaṃ hi attanā samādiyantenāpi samādinnaṃ hoti parasantike samādiyantenāpi ekajjhaṃ samādinnampi samādinnameva hoti paccekaṃ samādinnampi, kintu pana-

[SL Page 044] [\x 44/]

Ekajjhaṃ samādiyato ekāyeva viraticetanā hoti sā pana sabbaviraticetanānaṃ kiccakārīti tenāpi sabbasikkhāpadāni samādinnāneva honti, paccekaṃ samādiyato pana nānā virati cetanāyo yathāsakaṃ kiccavasena uppajjanti, sabbasamādānepi pana vacībhedo 1 kātabboyevāti, apica-"kacci bahumanussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti paṭijāgaronti puññāni karontī"ti pāliyaṃ tadaṭṭhakathāyaca paṭijāgarontīti paṭijāgaraṇa uposathakammaṃ nāma karonti, taṃ karontā ekasmiṃ addhamāse catunnaṃ uposathadivasānaṃ paccuggamanānugamanavasena karonti, pañcamīuposathaṃ paccuggacchantā catutthiyaṃ uposathikā honti anugacchantā chaṭṭhiyaṃ, aṭṭhamī uposathaṃ paccaggacchantā sattamiyaṃ uposathīkā honti anugacchantā navamiyaṃ, cātuddasūposathaṃ paccuggacchantā terasiyaṃ uposathikā honti, paṇṇarasūposathaṃ anugacchantā pāṭipade uposathikā hontīti vuttattā uposathadivasato purimapacchimadivasesupi paccuggamanānuggamanavasena icchantehi uposathasīlaṃ samādātabbameva. Tathā aparampi:-

"Cātuddasiṃ pañcadasiṃ yāva pakkhassa aṭṭhamī,
Pāṭihāriyapakkhadva aṭṭhaṅgasusamāhitaṃ"ti.

Ādipāliyaṃ tadaṭṭhakathāyañca pāṭihāriyapakkho nāma antovasse temāsaṃ nibaddhauposatho, taṃ asakkontassa dvinnaṃ pavāraṇānaṃ antare ekamāsaṃ nibaddhauposatho, tampi asakkontassa paṭhamapavāraṇato paṭṭhāya eko addhamāso pāṭihāriyapakkhoyeva nāmāti vuttattā antovasse te māsa māsa addhamāsasaṃkhāte kālepi viriyamadhikaṃ katvā uposathasīlapālanamupāsakajanānaṃ yujjateva, teneva sabbadā paṭipattiparādhīnopi bhikkhū antovasse viriyārambhaṃ karonteva, tena vuttaṃ vinaye-"antovassaṃ nāmetaṃ sakalaṃ divasaṃ rattiyā ca paṭhamapacchimayāmesu appamattehi bhavitabbaṃ viriyaṃ ārabhitabbaṃ porāṇakamahātherāpi sabbapaḷibodhe chinditvā antovasse ekacāriyavattaṃ pūrayiṃsu"ti ādi, aññesaṃ vā matena ekasaṃvaccharassa hemanta gimha vassāna saṅkhātaṃ tayo utu, te yathākālaṃ pavattitvā parivattamānā paccekaṃ addhamāsena
1 Pañcabhedo.

[SL Page 045] [\x 45/]

Parivattanti, tasmiṃ addhamāse sattānaṃ utuparināmena ābādhā uppajjanti tesaṃ vūpasamanatthāya te aṭṭhaṅgasamannāgataṃ uposathasīlaṃ rakkhanti, iti parikammavasena harītabbattā tinnaṃ utūnaṃ ekeko addhamāso pāṭihāriyapakkho nāmāti āgatattā tasmiṃ tasmiṃ pakkhe vyādhivūpasamanatthampi upāsakajanehi taṃ uposathasīlaṃ rakkhituṃ yuttaṃ viya dissati, tathāhi:- pañcuposathajātake kapoṭa sigālādayo pañcapijanā tasmiṃ tasmiṃ kāle taṃ taṃ ārammaṇaṃ katvā ime lobhādayo aniggaṇhitvā gocarāya na nikkhamissāmāti niyamaṃ katvā uposathavāsaṃ kappesuṃyevāti tampi jātakaṃ āharitvā ettha vattabbaṃ, amhehi pana ganthahīrukajanānuggahāya na vuttaṃ. Tatiya saṅgīti kathāyañca asoko dhammarājā tadekadivasaṃ saṅghamajjhe nisinno satthārā desitā dhammā kittakāti pucchitvā khandhato caturāsīti dhammakkhandhasahassānīti sutvā ekekaṃ dhammakkhandhaṃ ekekena vihārena pūjessāmīti caturāsītinagarasahassesu caturāsītivihārasahassāni kātuṃ āṇāpetvā tīhi saṃvaccharehi vihāre niṭṭhāpetvā ekadivaseyeva paṇṇe pesite taṃ pavattiṃ sutvā ito sattannaṃ divasānaṃ accayena vihāramaho bhavissati, sabbe aṭṭhaṅgasīlāni samādiyitvā antonagare ca bahinagare ca vihāramahaṃ paṭiyādentūti pūjānimittakālamariyādaṃ katvāva āṇāpesi, evaṃ hi sati uposathasikkhāpadānaṃ anuposathadivase samādānaṃ virujjhatiti? No virujjhati, kasmāti ce? Yathā na loke visuṃchanadivaso nāma atthi yattha yattha pana loke chanaṃ anubhoti so so chanadivasoti vuccati, evaṃ na māsādisu pāṭipadādayo viya visuṃ uposathadivaso nāma atthi. Yattha yattha pana atthakāmā uposathaṃ upavasanti te te uposathadivasāti vuccantīti. Tathā ca sati pañcamī aṭṭhamī cātuddasī paṇṇarasī uposathadivasāti gahetvā tesaṃ paccugamanānuggamanavasena samādānavidhānaṃ virujjhatīti, tampi na virujjhati, kasmāti ce? Tasmiṃ tasmiṃ divase dhammasavaṇa sannipātādīnaṃ bahulattā tāyeva uposathadivasabhāvenātippasiddhāti, tasmā vā utumāsapakkhavāsarādivasena mariyādaṃ katvā tasmiṃ tasmiṃ samaye uposathaṅga vasena rakkhitabbaṃ sīlaṃ uposathasīlaṃ nāma, yaṃ pana sīlaṃ utumāsādivasena kālamariyādaṃ katvāpi na tathā akatvā āpāṇa koṭivasena samādiyati, tadetaṃ nicca sīlaṃ nāmāti gahetabbaṃ, tasmā yampana vuttaṃ paṭipattisaṅgahe uposathaṅga

[SL Page 046] [\x 46/]

Vasena vuttānipi aṭṭhasikkhāpadāni niccasīlavasena rakkhitabbāniyevāti, taṃ vīmaṃsitvā gahetabbaṃ, tenevahi:-

"Ye gahaṭṭhā paññākarā sīlavanto upāsakā,
Dhammena dāraṃ posenti te namassāmi mātalī"ti.

Ettha sīlavantoti padaṃ uddharitvā upāsakatte patiṭṭhāya pañcahipi dasahipi sīlena samannāgatoti atthavaṇṇanā katā, na aṭṭhahīpīti, athāpi "upāsako sīlavā kalyāṇadhammo parisasobhano"ti ādikāya parivārapāliyā vā atthaṃ vicārentena aṭṭhakathācariyena upāsako silavāti padaṃ uddharitvā pañcavā dasavā sīlāni gopayamānoti attho pakāsito, evaṃ tasmā vuttanayena uposathasīlaṃ samādātabbaṃ.

Dasasīlaṃ nāma heṭṭhā vuttesu aṭṭhasu sattamasikkhāpadaṃ naccādi mālādi virativasena sattamaṭṭhamaṃ uccāsayanasikkhāpadañca navamaṃ katvā jātarūparajatasikkhāpadena saha rakkhitabbaṃ sīlaṃ. Nirussāhena pana upāsakena pañcasīlāniyeva niccasīlavasena rakkhitabbāni ussāhavatā pana imāni dasasikkhāpadāni niccasīlavasenarakkhitabbānīti ussāhavatā pana imāni dasasikkhāpadāni niccasīlavasenarakkhitabbānīti veditabbāni, tena vuttaṃvisuddhimagge-"sativā ussāhe dasā"ti tattha dasasikkhāpadassa iminānayena attha vaṇṇanā veditabbā, jātarūpanti suvaṇṇaṃ, rajatanti kahāpana lohamāsaka jatumāsakādi yaṃ yattha vohāraṃ gacchati, tadubhayaṃ jātarūparajataṃ, tassa yena kenaci pakārena sādiyanaṃ paṭiggaho nāma, sace hi attano atthāya diyyamānaṃ vā katthaci ṭhitaṃ yaṃ nippariggahaṃ disvā sayaṃ gaṇhāti aññena vā gaṇhāpeti, idaṃ ayyassa hotūti evaṃ sammukhā vā asammukhā vā yaṃ pana mayhaṃ suvaṇṇaṃ atthi, taṃ tuyhaṃ hotūti evaṃ parammukhā ṭhitaṃ vā kevalaṃ vācāya vā hatthamuddāya vā tuyhanti vatvā pariccattaṃ, yo kāyavācāhi apaṭikkhipitvā cittena adhivāseti, ayaṃ sādiyati nāma, tasmā kāyena paṭiggahaṇaṃ vācāya gaṇhāpanaṃ manasā sādiyananti tividhampi paṭiggahaṇaṃ sāmaññaniddesena ekasesena vā gahetvā paṭiggahaṇāti vuttaṃ, tasmā jātarūparajatapaṭiggahaṇā veramaṇīti yojetabbanti. Ayamettha atthavaṇṇanā, samādiyantena pana heṭṭhāvuttanayena samādātabbaṃ, ante pana jātarūparajata-pe-samādiyāmīti vattabbaṃ.

Kammappayojanaṃ pana evaṃ veditabbaṃ, sabbārambhamūlakattā jīvitindriyassa sattānaṃ piyatamattā ca paṭhamaṃ tāva

[SL Page 047] [\x 47/]

Pāṇātipātato viramanaṃ vuttaṃ, dhanāpaharaṇampi sattānaṃ jīvitaharaṇamiva appiyanti tadanantaraṃ adinnādānato viramaṇaṃ vuttaṃ, tadubhayampi sattā itthiphoṭṭhabbādīni nissāya pariccajantīti tadanantaraṃ abrahmacariyā kāmesu micchācārā viramaṇaṃ vuttaṃ. Athavā adraṭṭho calitapalita vasena desagginā aḍayhamāno dīgharattaṃ sukhāya hotīti paṭhamaṃ tāva adosamūlakaṃ pāṇātipātāviramaṇaṃ vuttaṃ, aluddho lobhaniyampi asappāyaṃ na sevanto arogo hotīti tadanantaraṃ alobhahetukaṃ adinnādānā viramaṇaṃ vuttaṃ, tadubhayampi itthisaṃsaggena vinā samupagacchatīti dassetuṃ tadanantaraṃ abrahmacariyā kāmesumicchācārā viramaṇaṃ vuttaṃ, kāyikakammānantaraṃ vacīkammaṃ dassetuṃ tadanantaraṃ musāvādā viramaṇaṃ vuttaṃ, surāpānassāpi kāyikakammabhāve tena pāṇaghātādi sabbampi sijjhatīti dassetuṃ tadanantaraṃ surāpānato viramaṇaṃ vuttaṃ, lokavajjānantaraṃ paññattivajje dassetuṃ tesupi tāva vikālabhojanakālaparidīpakaṃ ārogyādisukhanibandhanaṃ vikālabhojanato viramaṇaṃ vuttaṃ, tadanantaraṃ kāyikānāvāresu olārikabhūtanaccanato tadanantaraṃ vācasikānācāresu olārikabhūtagītato viramaṇaṃ vuttaṃ, vāditampana ubhinnamanurūpanti tadanantaraṃ tato viramaṇaṃ vuttaṃ, tesaṃyeva naccādīnaṃ paṭānibhūtaṃ dassanaṃ visūkadassanato viramaṇaṃ vuttaṃ, tadanantaraṃ phoṭṭhabbārammaṇabhūtāni mālāgandhavilepanānikamato dhāraṇa maṇḍana vibhūsana visayānīti tehi viramaṇaṃ vuttaṃ, tadanantaraṃ phoṭṭhabbārammaṇavasena saṅkhārārammaṇaṃ, neva uccāsayanamahāsayanāni vuttānīti tehi viramaṇi vuttaṃ, ante pana kāyakamma vacīkamma manokammabhūtaṃ jātarūparajatapaṭiggahaṇā viramaṇaṃ vuttanti veditabbaṃ, athavā jātarūparajatapaṭiggahaṇā viramaṇaṃ gihīnaṃ hāriyanti sikkhāpadasuttaṭṭhakathāyaṃ pacchimaṃ pana sāmaṇerānaṃ eva visesabhūtanti vuttaṃ, visuddhimagge pana "sativā ussāhe dasā"ti vuttaṃ, tasmā taṃ pacchimaṅgaṃ sāmaṇerānaṃ viya gihīnaṃ na ekantikanti pacchā vuttanti evamādinā kammappayojanaṃ vattabbaṃ.

Ettha pana dosavyādhi tikicchākusalena vejjena vuttamahitaṃ parivajjetvā hitameva sevantena yathā ārogādisukhamadhigantabbaṃ hoti, tathā rāgadosavyādhitikicchakena buddhena bhagavatā yaṃ yaṃ bhojanasenāsanādikaṃ uposathikādīna

[SL Page 048] [\x 48/]

Manuññātaṃ taṃ tadeva sevantena upāsakajanenapi lokiya lokuttarasukhamadhigantabbaṃ.

Apica yasmā visuddhimagge rāgacaritassa adhotavedikaṃ bhūmmaṭṭhakaṃ akatapabbhāratiṇakuṭikapaṇṇasālādīnaṃ aññataraṃ rajokiṇṇaṃ jatukābharitaṃ oluggaviluggaṃ atiuccaṃ vā ati nīcaṃ vā ujjaṅgalaṃ sāsaṅkaṃ asuciṃ visamamaggaṃ yattha mañcapīṭhampi maṅkunabharītaṃ durūpaṃ dubbaṇṇaṃ yaṃ olokentasseva jigucchā uppajjati, tādisaṃ sappāyaṃ, nivāsana pārupanaṃ antaracchinnaṃ olambavilambasuttākākiṇṇaṃ jālapūvasadisaṃ sānamiva kharasamphassaṃ kiliṭṭhaṃ bhāriyaṃ kicchapariharaṇanti ādi vatvā yāgubhattakhajjakampi evaṃ dubbaṇṇaṃ sāmākakudrūsa kaṇājakādimaya pūtitakkabilaṅgajinnāsākasūpeyyaṃ. Yaṃkiñcideva kevalaṃ udarapūramattaṃ vaṭṭatīti ca, dosacaritassa senāsanaṃ nātiuccaṃ nātinīca chāyūdakasampannaṃ suvibhatta bhittitthambhasopāṇaṃ supariniṭṭhitamālākammalatākammaṃ nāvāvidhacittakammasamujjalaṃ samasiniddhabhūmitalaṃ brahmavimānamiva kusumadāma vicittavaṇṇaṃ celavitāna samalaṅkataṃ supaññattaṃ sucimanoramattharaṇamañcapīṭhaṃ tattha tattha vāsatthāya nikkhitta kusumavāsa gandhasugandhaṃ yaṃ dassanamattena pītipāmojjaṃ janayati evarūpaṃ sappāyaṃ, nivāsana pāparaṇampissa cīnapaṭṭasomārapaṭṭa koseyyakappāsika sukhumakhomasukhāmādīnaṃ yaṃ yaṃ paṇītaṃ tena tena ekapaṭṭaṃ vā dupaṭṭaṃ vā samaṇasāruppaṃ vaṭṭatīti ādi vatvā yāgubhattakhajjakampi vaṇṇagandharasasampannaṃ ojavantaṃ manoramaṃ sabbākārapaṇītaṃ yāvadatthaṃ vaṭṭatīti ādi ca dosacaritassa vuttāni senāsanādīni mohacaritassa saddhācaritassapi sappāyāni, buddhacaritassa senāsanādisu imaṃ nāma asappāyanti natthi, vitakkacaritassa bhojanādīni rāgacaritasadisānīti ca vuttaṃ, tasmā samādinnuposathasīlena upāsakajanena taṃ taṃ vayānurūpābharaṇamitarītarena hi viya kāmabhogīhi yeva sevitabba uccāsayana mahāsayanādiṃ parivajjitvā anuññātesupi attano cariyānurūpāni bhojanasayanādīni yeva sevitabbāni. Tena vuttaṃ:-

"Paṇidhānamhi paṭṭhāya yo paresaṃ hitāhitaṃ,
Viceyya ñatvā akkhāsi vinayādiṃ vināyako.

Sabbaññu so hi bhagavā sabbadā karuṇāparo,
Acañajhavādi atulo abbhutoruguṇākaro.

[SL Page 049] [\x 49/]

Tena ñatvā paṭikkhittaṃ yaṃ aṇuṃ thūlameva vā,
Anatikkamanīyantaṃ jīvitātikkamepica.

Āṇā hi maggasāmissa anumattāpi viññunā,
Mahāmeru drarukkhepā iti disvāpi rakkhiyā.

Atikkamitvā vacanaṃ khuddadesissarassa ca,
Dukkhaṃ pappoti ce kinnu sabbalokissarassa taṃ.

Munindānaṃ atikkamma kusaggacchedamattano,
Erapattena yaṃ laddhaṃ tadidaṃ dīpayissati.

Sabbesaṃ sattadosanaṃ vinayopāya kovido,
Soca satthā pajānāti nāhaṃ jānāmi kidvanaṃ.

Vejjo komārabhaccova bālakānaṃ hitāhitaṃ,
Jānāti na tu bālā te evarūpā mayaṃ idha.

Aggiṃ pakkhanda athavā pabbataggā patetivā,
Yadi vakkhati kattabbaṃ ñātakārī hi so jino.
Anatikkamanīyanti yaṃ vuttaṃ tena satthunā,
Jīvitukāmo papātaṃva ārakā naṃ vivajjaye"ti.

Idāni pāṇātipātāveramaṇī sikkhāpadaṃ samādiyāmīti ādinā samādinnasīlena yathāsamādinnaṃ niccasīlamuposatha sīlaṃ vā:-

Apekkhamakarontena jīvitepi parāgate,
Saddhāya appamattena rakkhitabbaṃ ca sādhukanti.

Vuttattā yathā kikīsakuṇikā hatthipādena vicuṇṇiyamānā jīvitaṃ pariccajitvā attano aṇḍameva rakkhati, yathā camarīmigī vyādhena paripātiyamānā jīvitaṃ tiṇāyapi na maññamānā kaṇṭaka gumbādisu laggaṃ attano vālameva rakkhati, evaṃ jīvite apekkhaṃ akarontena rakkhitabbaṃ, tañca yathā eka puttako kuṭimbiko taṃ eka puttaṃ ekanayanova taṃ ekanayanaṃ rakkhanto appamattova hoti evaṃ appamattena rakkhitabbaṃ, vuttaṃ hi:-

"Kikīva aṇḍaṃ camarīva vāladhiṃ
Piyaṃva puttaṃ nayanaṃ va ekakaṃ,
Tatheva sīlaṃ anurakkhamānakā
Supesalā hotha sadā sagāravā"ti.

[SL Page 050] [\x /]

Evaṃ rakkhantenāpi

Khaṇḍādīnamabhāvena bhujissādiguṇehi ca,
Aviyuttaṃ yathā hoti rakkhitabbaṃ tathādaraṃ.

Idaṃ hi yassa niccuposathasīlesu ādimhi ante vā sikkhāpadaṃ bhinnaṃ hoti tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma hoti, yassa pana majjhe bhinnaṃ tassa chiddasāṭako viya chiddaṃ nāma, yassa paṭipāṭiyā dve tīṇi bhinnāni tassa piṭṭhiyā vā kucchiyā vā uṭṭhitena visabhāgavaṇṇena kālarattādīnaṃ aññatara sarīravaṇṇā gāvī viya sabalaṃ nāma, yassa antarantarā bhinnāni tassa antarantarā visabhāgabindu vicitrāgāvīviya kammāsaṃ nāma hoti, tasmā sabbaso sikkhāpadānaṃ abhedena bhinnānadva paṭikammakaraṇena khaṇḍādibhāvato viyojetvā rakkhitabbaṃ.

Uposathasīlesu pana abrahmacariyasīlaṃ asatipi dvayaṃdvayasamāpattiyaṃ mātugāmassa ucchādana nahāpana sambāhana sādiyanaṃ, saṃjagghanasaṃkīḷanasaṃkeḷāyanassādānaṃ, cakkhunā cakkhussa upanijjhāyanaṃ, tirokuḍḍādigatāya hasanagāyanādi saddassādanaṃ, mātugāmena saddhiṃ hasitalapitakīḷitānussaraṇaṃ, gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ disvā tadassādanaṃ, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyacaraṇadvāti etasmāpi sattavidhamethunasaṃyogā viyojetabbaṃ, so hi tassa ekaṃsena khaṇḍādibhāvāpādanate, khaṇḍampi chiddampi sabalampi kammāsampīti sutte āgatoti, evaṃ panetaṃ khaṇḍādibhāvato viyojitampi yathā vivaṭṭupanissayatāya taṇhādāsavyato mocetvā bhujissābhāvakaraṇato bhujissaṃ, tato eva viññūhi pasatthattā viññuppasatthaṃ, taṇhādiṭṭhihi aparamaṭṭhattā aparāmaṭṭhaṃ, upacāraappaṇāsamādhīnaṃ saṃvattanena samādhisaṃvattanikañca hoti, evaṃ rakkhitabbaṃ evaṃ pana:-

Vajjitaṃ catuhi dosehi samupetaṃ catuhi ca,
Guṇehi rakkhitaṃ sīlaṃ kaṃ panatthaṃ na sādhaye.

Evaṃ samādinnaṃ sīlaṃ rakkhitabbaṃ, evaṃ akhaṇḍādibhāvaṃ pāpetvā rakkhitabbampi niccuposathasīlaṃ amittasaṃsaggādinā sativossaggena vā kodho upanāho makkho palāso issā macchariyaṃ māyā sāṭheyyaṃ thamho sāramho māno atimāno mado pamādo lobho moho viparītamanasikāroti evamādīnaṃ

[SL Page 051] [\x 51/]

Pāpadhammānaṃ santāne pavattiyā saṃkilissati, tathāhi paresaṃ vajjaṃ disvā kodhuppādanamattenapi sīlaṃ saṃkilissati, pageva kodhaṃ uparūpari vaḍḍhetvā bandhanena, tathāpare guṇehi sambhāviyamāne disvā te guṇā yathā tesu na dissanti tathā makkhaṇena kiṃ so bahussuto tato mayā anukena vā bahutaraṃ sutanti evamādinā yugaggāhato avaṭṭhānena ca, tathāpare sampattimanubhavante disvā tadusuyyante attano sampatti ca yathā parehi sādhāraṇā na hoti tathā nigūhanena hi tathā nigūhitabbaṃ, anicchantena pana kevalaṃ na dātabbāva, tathā attano vijjamānassa dosassa paṭicchādanena, so hi chādito viya roge attavyābādhāya saṃvattati, attani avijjamānassa guṇassa vibhāvanena ca, tena hi jano rittamuṭṭhiṃ dassetvā vañcito viya bālako na puna taṃ upasaṅkamitabbaṃ maññeti tathā cittamanupajātamaddavamakammaññaca yathā hoti tathā cittassa thaddhabhāvakaraṇena, parehi pasaṃsitabbayuttaṃ kassaci kiñci kiriyaṃ disvā vā sutvā vā so hi nāmaṃ evaṃ karissati ahaṃ taddiguṇaṃ karissāmīti evaṃ karaṇuttariyena ca, tathā seyyassa seyyā hamasmīti ādinā unnamanena abbhunnamanena, tathā bhogayobbanādīhi majjanena vā tehiyeva cittavossajjanena ca, tathā kiñcideva lobhaniyyaṃ disvā lubbhanena, karaṇiyākaraṇīyesu muyhanena aniccādi atthassa niccādito viparītamanasikaraṇena cāti evamādīhi saṃkilissati. Tasmā amhākaṃ bodhisatto kalāburājādīhi ceva bhojaputtādīhi ca anatthe kayiramāne kujjhitvā olokanamattampi nākāsi, vidhurajātakādisu sakkādayopi devalokādiṃ pahāya idha uyyānādisu uposathakammaṃ kariṃsūti te te jātakāpi ettha vattabbā. Uposathasutte pana uposathiko 'ahaṃ khvajja idañcidañca khādanīyaṃ khādiṃ idadvidañca bhojanīyaṃ bhuñjiṃ svedānāhaṃ idañcidañca khādanīyaṃ khādissāmi idañcidañca bhojanīyaṃ bhuñjissāmīti no tena abhijjhāsahagatena cetasādivasaṃ atināmetī"ti vuttattā evaṃ pavatto añño vā kāmavitakkādi aparisuddhavitakkopi uposathasīlassa saṃkilesoti veditabbo. Etesu pana yena kenaci aññena vā saṃkiliṭṭhaṃ niccasīlamuposathasīlaṃ vā na mahapphalaṃ hoti na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ, tasmā:-

Saṃkilesavisuddhaṃ hi rakkhanto sīlamattano,
Visaṃ jīvitukāmova ārakā naṃ vivajjeye.

[SL Page 052] [\x 52/]

Yasmā panetaṃ niccuposathasīlaṃ kodhūpanāhādipāpadhammānamanuppādanena patirūpadesavāsena kalyāṇamittasaṃsaggena saddhammasavaṇena sucaritajjhāsayatāhi ca sabbupakkilesavinimmutto saradakālasuriyo viya virocati, tasmā:-

Visujjhanti yathā sattā pahāya malajallikā,
Saṃkilese vihāyeva vodape sīlamattano.

Apica:-uposathasīlaṃ upavasantassa cittaṃ sace kenaci upakkilesena upakkiliṭṭhaṃ hoti athānena upakkiliṭṭhaṃ me cittaṃ sīlaṃ me aparisuddhanti tappariyodapanāya buddho anussarītabbo-"itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti evaṃ tassa tathāgataṃ anussarato cittaṃ pasīdati pāmojjaṃ uppajjati ye cittassupakkilesā te pahīyanti, yathā ca kakkamattikodakehi tajjena ca purisassa vāyāmena upakkiliṭṭhaṃ sīsaṃ visujjhati evamassāpi imāya buddhānussatiyā sīlaṃ visujjhati brahmuposathavāsamupavasati brahmena saddhiṃ saṃvasati. So ce buddhaṃ anussarati, athānena dhammo anussaritabbo, "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti evaṃhissa saha tantiyā navalokuttaradhammaṃ anussarato purimanayena cittappasādo hoti pāmojjaṃ jāyati upakkilesā pahīyanti, yathāsotti cuṇṇodakehi tajjena ca ubbaṭṭana ghaṭṭana dhovanādinā purisassa vāyāmena upakkiliṭṭhassa kāyassa pariyodapanāhoti, evamimāya dhammānussatiyā upakkiliṭṭhassa cittassa taṃnissitassa ca sīlassa vodapanaṃ hoti, dhammuposathavāsamupavasati dhammena saddhiṃ saṃvasati, noce dhammaṃ anussarati athānena saṅgho anussaritabbo-"supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti tassa saṅghaṃ anussarato purimanayena cittappasādādayo honti, yathāpana ūsaka [x] khāragomayādikehi tajjena ca rajakassa
[X] usumoti ve sādhu

[SL Page 053] [\x 53/]

Vāyāmena upakkiliṭṭhassa vatthassa pariyodapanā hoti, evamimāya saṅghānussatiyā upakkiliṭṭhassa cittassa tannissitassa ca sīlassa vodapanaṃ hoti, saṅghuposathavāsamupavasati saṅghena saddhiṃ saṃvasatīti, evamādinā buddhānussati ādivasenapi yo sīlaṃ visodheti:-

Suparikammakato dhoto yathā veḷuriyo maṇi,
Mahaggo jotimā evaṃ sīlaṃ cassa virocati.

Evaṃ surakkhitassapi sīlassa saṃkilesavodānāni veditabbāni:-

Dasannampi panetesa mekekassadhunā pana
Aṅgappayogabhedādi phalato vaṇṇanā siyā.

Tattha pāṇātipātassa tāva-pāṇo pāṇasaññitā vadhakacittaṃ upakkamo tena maraṇanti pañca aṅgāni, sāhatthiko āṇattiko nissaggiyo thāvaro vijjāmayo iddhimayoti chappayogā, tattha kāyena vā kāyapaṭibaddhena vā paharaṇaṃ sāhatthiko payogo, so uddissānuddissa bhedato duvidho hoti, tattha uddissake yaṃ uddissa paharati tasseva maraṇena kammanā bajjhati, yo koci maratūti evaṃ anuddissike pahārappaccayā yassa kassaci maraṇena kammanā bajjhati, ubhayatthāpica 1 paharitamatte vā maratu pacchā vā teneva rogena paharitakkhaṇeyeva kammanā bajjhati, maraṇādhippāyeneva paharitvā tena amatassa puna aññena cittena pahāre dinne pacchāpi yadi paṭhamappahāreneva marati tadāeva kammabandho, atha dutiyappahārena, natthi pāṇātipāto, ubhayepi matepi paṭhamappahāreneva kammabandho, ubhayehi pi amite nevatthi pāṇātipāto, esanayo bahūhipi ekassa pahāre dinne tatrāpihi yassa pahārena marati tasseva kammabandho hoti. Adhiṭṭhahitvā 2 pana āṇāpanaṃ āṇattiko payogo, tatthapi sāgatthike vuttanayeneva kammabandho anussaritabbo, chabbidho cettha niyamo veditabbo:-

"Vatthu kālo ca okāso āvudhaṃ iriyāpatho,
Kiriyā visesoti ime cha āṇatti niyāmakā"ti

Tattha vatthūti māretabbo pāṇo. Kāloti pubbaṇhāparaṇhādikālo, yobbanathācariyādikālo 3 ca, okāsoti
1 Ubhayathā. 3 Yobbanatthaviriyādikālo, yobbanathāmaviriyādikālo.
2 Avadhitvā.

[SL Page 054] [\x 54/]

Gāmo vā nigamo vā vanaṃ vaṃ racchā vā siṅghāṭakaṃ vāti evamādi, āvudhanti asi vā usu vā satti vāti evamādi, iriyāpathoti māretabbassa mārakassa va ṭhānaṃ vā nisajjāvāti evamādi kiriyā visesoti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍikaṃvāti evamādi, yadihi vatthuṃ visaṃvādetvā yaṃ mārehīti āṇatto tato aññaṃ māreti āṇāpakassa natthi kammabandho, atha vatthuṃ avisaṃvādetvā māreti āṇāpakassa āṇattikkhaṇe āṇattassa maraṇakkhaṇeti ubhayesampi kammabandho, esanayo kālādisupi, māraṇatthampana kāyena vā kāyapaṭibaddhena vā paharaṇa nissajjanaṃ nissaggiyo payogo, sopi uddissānuddissabhedato duvidho, evaṃ kammabandho cettha pubbevuttanayena veditabbo, māraṇatthameva opātakhaṇanaṃ apassena upanikkhipanaṃ bhesajjavisayantādiyojanaṃ vā thāvaro payogo, sopi uddissānuddissabhedato duvidho evaṃ tatthāpi pubbe vuttanayeneva kammabandho veditabbo, ayantu viseso:-mūlaṭṭhena opātādisu paresaṃ mūlena vā mudhā vā dinnesupi yadi tappaccayā koci marati mūlaṭṭhasseva kammabandho, yadipica tena aññena vā tattha opāte vināsetvā bhūmisame katepi paṃsudhovakā vā paṃsu gaṇhanti mulakhaṇakā vā mūlāni khaṇantā āvāṭaṃ karonti deve va' vassante kaddamo jāyati tattha ca koci otaritvā vā laggitvā mā marati mūlaṭṭhasseva kammabandho, yadipana yena laddhaṃ so añño vā vitthavataraṃ gambhīrataraṃ vā karoti tappaccayā ca koci marati ubhayesampi kammabandho, yathātu mūlāni mūlehi saṃsandanti tathā tatra thale kate muccati evaṃ apassenādisupi yāva tesaṃ pavatti tāva yathāsambhavaṃ kammabandho veditabbo, māraṇatthampana vijjāparijapanaṃ vijjāmayo payogo. Dāṭhāvudhādīnaṃ dāṭhākoṭanādimiva 1 māraṇatthaṃ kammavipākajīddhivikārakaraṇaṃ iddhimayo payogoti. Evamimesu chasu payogesu aññatarena tāya ca aṅgasiddhiyā paṭhamasikkhāpadassa bhedo hoti. So ca atthi appasāvajjo, atthi mahāsāvajjo, tattha kunthakipillikassa hi vadho appasāvajjo, tato mahanta mahantatare tiracchāne mahāsāvajjo, tatopi dussīlamanussassa, tato gorūpikasīlamanussassa, tato saraṇagatassa, tato pañcasikkhāpadikassa, tato sāmaṇerassa, tato puthujjanika bhikkhuno, tato sotāpannassa, tato sakadāgāmissa, tato
1 Āvudhādīnaṃ dhārākoṭanādiṃ.

[SL Page 055] [\x 55/]

Anāgāmissa, tato khīṇāsavassa vadho atimahāsāvajjoyeva, ettha kunthakipillikassa vadho appasāvajjoti vacanaṃ tato mahantatarādīnaṃ vadhaṃ apekkhitvā vuttaṃ "pāṇātipāto bhikkhave āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukabhāvasaṃvattaniko hoti"ti vacanato pana sabbapāṇātipātopi mahāsāvajjova, tasmā pañcasikkhāpadikena uposathikena vā:-

Khuddakānampi jantūnaṃ jīvitaṃ jīvitaṃ viya,
Attano rakkhitabbaṃ ca hitakāmena attano.

Sappāṇakaṃ pana udakaṃ vinā pāṇasaññā paribhuñjantassa natthi koci doso, vuttaṃhi:-"appāṇakasaññissa asadvicca ajānantassa na maraṇādhippāyassa ummattakādīnañca anāpattī"ti. Pāṇakā ettha natthīti saññā = appāṇakasaññā, paṭipattisaṅgahe pana ajjatanāposathikā hutvā udakaṃ parissāvetvāva paribhuñjanti taṃ parissāvitodakaparibhogassa anavajjattāti veditabbaṃ, na parissāvetvā appāṇakasaññāya paribhogassa sāvajjattāti vatvā aññathā pañcasikkhāpadikenāpi parissāpetvā paribhuñjitabbaṃ siyāti vuttaṃ, parissāvitodakassa anavajjattā pañcasikkhāpadikenāpi parissāvetvā paribhuñjanameva varataraṃ phalato pana-sabbepi pāṇātipātādayo duggatiphalaṃ apāyabhayanibbattakattā, tassa pana duggatiphalassa vibhāgo devadutasuttādīhi vitthārato veditabbo, duggatiyampi yete aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā te yathāvakāsaṃ upasaṃharitvā tesuyeva vipākassa nibbattanato aniṭṭhaphalaṃ diṭṭhadhamme avesārajjādiphalāti veditabbā. Tathāhi pāṇātipātassa tāva aṅgapaccaṅgavipannatā ārohaparināhapahīnatā javasampattiviyogo duppatiṭṭhitapādatā virūpadassanatā amudutaḷunahatthapādatā soceyyaviyogakāraṇatā dubbalyaṃ avissaṭṭhavacanatā sabbalokassa appīyatā chambhitattaṃ suppadhaṃsiyatā parūpakkamena maraṇaṃ mandaparivāritā virūpatā, vevaṇṇiyaṃ bahavābādhatā sokabahulatā piyehi manāpehi vippayogo appāyukatāti evamādiphalavibhāgo veditabbo. Pāṇātipātā veramaṇiyā pana-aṅgapaccaṅgasampannatā ārohaparināhasampattitā javasampattitā suppatiṭṭhitapādatā vārutā

[SL Page 056] [\x 56/]

Mudutā sucitā sūratā mahābalatā vissaṭṭhavacanatā sabbalokassa piyatā abhejjaparisatā acchambhitā appadhaṃsitā parūpakkamena amaraṇatā anantaparivāratā surūpatā susaṇṭhanatā appābādhatā asokitā piyehi manāpehi saddhiṃ avippayogatā dīghāyukatāti evamādīni phalāni veditabbāni. Apiva-pāṇaghātako puggalo imasmiṃyeva attabhāve daṇḍamuggarādīhi upahato bhavati, ito cuto niraye uppajjitvā anekavassakoṭisu mahantaṃ dukkhamanubhavitvā dīghassa addhuno accayena tato cuto puññakammacchiddena manussajātiyaṃ mahāvibhavasampanne uditodite visāle kule nibbattitvā dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgatopi tādisaṃ sampattiṃ ananubhavitvā yobbaneva maraṇaṃ pāpuṇāti. Tena vuttaṃ:-

"Sabbopabhogadhanadhañña visesalābhī
Rūpena bho samakaraddhajasantibhopi,
Yo yobbanepi maraṇaṃ labhate akāmaṃ
Kāmaṃ sadā tu parapāṇaharo naro hī"ti.

Ekacce pana sattā pāṇātipātaṃ katvā antalikkhe ṭhitāpi samuddamajjhaṃ pakkhantāpi vajiraguhāyaṃ paviṭṭhāpi tena kammavipākena mokkhaṃ na labhiṃsu yeva, taṃ kathanti ce-ekokira manusso kammante appavattaṃ gonaṃ palālaggīhi jhāpetvā māresi, so tena kammena avīciniraye nibbattitvā anekavassasahassāni pacitvā tato cuto attabhāvasate ākāseyeva pallagginā jhāyitvā mato. Aparā itthīpi sunakhassa gīvāya vālikāghaṭaṃ bandhitvā udake osīdāpetvā māretvā tena pāpakammena avīciyaṃ nibbattitvā anantadukkhamanubhavitvā tato cutā attabhāvasate nāvāya samuddamajjhaṃ patvā tena kammena taṃ nāvaṃ agantvā baddhaṃ viya ṭhitaṃ disvā kālakaṇṇisalākāya gahitā tattheva vālikāghaṭaṃ gīvāya bandhitvā udake vissaṭṭhā matā. Aparepi sattagopāladārakā ekaṃ godhaṃ vammikaṃ paviṭṭhaṃ disvā tasmiṃ vammike sabbamukhāni pidahitvā sattāhaccayena taṃ vissajjesuṃ, tepi dārakā tassa amāritattā nirayaṃ āgantvā catuddasa atta bhāve pabbatavivaraṃ paviṭṭhā pāsāṇaphalakena pihitadvārā sattasattadivasatoyeva nirāhārā jīvitamattaṃ gahetvā nikkhamiṃsu, evaṃ ākāsagatāpi samuddamajjhaṃ pattāpi pabbaguhāyaṃ paviṭṭhāpi pāpakammato na muñcantiyeva, tenavuttaṃ bhagavatā:-

[SL Page 057] [\x 57/]

"Na antalikkhe na samudda majjhe
Na pabbatānaṃ vivaraṃ pavissa,
Na vijjatī so jagatippadeso
Yatthaṭṭhito mucceyya pāpakammā"ti.

Aparampi vuttaṃ pāṇātipāte desaṃ dassentena bhagavatā matakabhattajātake:-

"Evaṃ ce sattā jāneyyuṃ dukkhāyaṃ jātisambhavo,
Na pāṇo pāṇinaṃ haññe pāṇaghātī hi socatī"ti

Sīvalittheropi saṃsāre saṃsaranto ekasmiṃ attabhāverājā hutvā attano caturaṅginiṃ senaṃ gahetvā aññaṃ nagaraṃ parivāretvā sattāhaccayena sadvāramadāsi,* so ettakaṃ katvā tena kammena pacchimattabhāve sattadivasasattamāsādhikāni sattasaṃvaccharāni mātukucchiyaṃ mahantaṃ dukkhamanubhavi:-

Evamekampi so paṇaṃ na nihantvāna sabbaso,
Rundhitvā nagaraṃ dukkhamevaṃ patto yato tato,

Pāṇaṃ na haññe naca ghāteyeyya
Nacānujaññā hanataṃ paresaṃ,
Sabbesu bhūtesu nidhāya daṇḍaṃ
Ye thāvarā ye ca tasanti loketi.

Idāni tadanantaraṃ niddiṭṭhassa adinnādānassa parapariggahītattaṃ parapariggahītasaññitā theyyacittaṃ upakkamo te naca haraṇanti pañceva aṅgāni veditabbāni, payogesu pana theyyapasayha paṭicchanna parikappa kusāvahārānaṃ vasena pavattā sāhatthiko āṇattiko nissaggiko atthasādhako dhuranikkhepoti ime pañcapayogā veditabbā, tatthayo sandhicchedādīni katvā adissamāno harati tulākūṭa mānakūṭakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti tassevaṃ gaṇhato avahāro theyyāvahāroti veditabbo, yo pana pasayha balakkārena paresaṃ santakaṃ gaṇhāti gāmaghātakādayo viya attano pattabalitovā vuttanayeneva adhikaṃ gaṇhāti. Rājabhaṭādayoviya, tassevaṃ gaṇhato avahāro pasayhāvahāroti veditabbo, paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro, so evaṃ veditabbo, yo puggalo uyyānādisu paresaṃ omucitvā ṭhapitaṃ aṅgulīmuddikādiṃ disvā pacchā gaṇhissāmīti paṃsunā vā paṇṇe na vā paṭicchādeti
* Sadvāramadāsi.

[SL Page 058] [\x 58/]

Tassa ettāvatā uddhāro natthīti na tāva kammabandho hoti yadā pana sāmikā vicinantā apassitvā sve jānissāmāti sālayāva gatā honti athassa taṃ uddhārato uddhāre kammabandho, paṭicchannakāleyeva taṃ mama santakanti saññāya vā gatā idāni te chaḍḍhitabhaṇḍaṃ idanti paṃsukula saññāya vā gaṇhantassa pana bhaṇḍadeyyaṃ, tesu dutiyadivase āgantvā vicinitvā adisvā dhuranikkhepaṃ katvā gatesupi gahitaṃ bhaṇḍadeyyameva pacchā ñatvā codiyamānassa addato sāmikānaṃ dhuranikkhepā kammabandho hoti, kasmā? Yasmā tassa payogena tehi na diṭṭhanti, yo pana tathā rūpaṃ bhaṇḍaṃ yathāṭhāne ṭhitaṃyeva apaṭicchādetvā theyya cittopādena akkamitvā kaddame vā vālikāya vā pavesetvā heṭṭhā koṭiṃ atikkameti, tassa pavesitamatteyeva kammabandho, parikappetvā pana gahaṇaṃ parikappāva hāro nāma, so bhaṇḍokāsavasena duvidho, tatrāyaṃ bhaṇḍaparikappo sāṭakatthiko anto gabbhaṃ pavisitvā sace sāṭako bhavissati gaṇhissāmi sace suttaṃ na gaṇhissāmīti parikappetvā andhakāre pasibbakaṃ gaṇhāti tatrave sāṭako hoti uddhāreyeva kammabandho, suttañce hoti rakkhati, bahinīharitvā muñcitvā suttantiñatvā punaāharitvā ṭhapeti rakkhatiyeva suttanti ñatvāpiya yaṃ laddhaṃ taṃ gahetabbanti gacchati padavārena kāretabbo, bhūmiyaṃ ṭhapetvā gaṇhāti uddhāre kammabandho, coro coroti anubandho chaḍḍetvā palāyati rakkhati sāmikā disvā gaṇhanti rakkhatiyeva, añño yo koci gaṇhāti bhaṇḍadeyyaṃ, sāmikesu nivattesu sayaṃ disvā pagevetaṃ mayā gahitaṃ mamadāni santakanti gaṇhantassāpi bhaṇḍadeyyameva tattha svāyaṃ sace sāṭako bhavissati gaṇhissāmīti ādinānayena pavatto parikappo ayaṃ bhaṇḍaparikapponāma, okāsaparikappo pana evaṃ veditabbo ekacco parapariveṇādīni paviṭṭho kiñci lobhaneyyaṃ bhaṇḍaṃ disvā gabbhadvārapamukhaheṭṭhā pāsādadvārakoṭṭhakarukkhamūlādivasena paricchedaṃ katvā sace maṃ etthantare passissanti daṭṭhukāmatāya gahetvā vicaranto viya dassāmi noce passanti harissāmīti parikappeti tassa taṃ ādāya parikappita paricchedaṃ atikkantamatte kammabandho hoti, iti yvāyaṃ vuttanayena pavatto parikappo okāsaparikapponāma evamimesaṃ dvinnampi parikappānaṃ vasena parikappetvā gaṇhato avahāro parikappāvahāroti veditabbo, kusaṃ saṅkāmetvā pana avaharaṇaṃ kusāvahāronāma, sopi evaṃ veditabbo, yo puggalo vilīvamayaṃ vā tālapaṇṇamayaṃ vā katasaññāna yaṃkiñci

[SL Page 059] [\x 59/]

Kusaṃ pātetvā sāṭikādimhi bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ appagghataraṃ vā mahagghataraṃ vā samasamaṃ vā agghena parassa koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ kusaṃ parassa koṭṭhāse pātetu kāmatāya uddharati rakkhati tāva, parassa koṭṭhāse patite rakkhateva, yadāpana tasmiṃ patite parassa koṭṭhāsato parassa kusaṃ uddharati uddhaṭamatte kammabandho, sace paṭhamataraṃ parakoṭṭhāsato kusaṃ uddharati attano koṭṭhāse pātekukāmatāya uddhāre rakkhati pātane rakkhati, attano koṭṭhāsato pana attano kusaṃ uddharati uddhāreyeva rakkhati, taṃ uddharitvā parakoṭṭhāse pātentassa hatthato mutta matte kammabandho hoti ayaṃ kusāvahāro,
Imesaṃ pana pañcannaṃ avahārānaṃ vasena pavattesu sāhatthikādisu sāhatthiko nāma parassabhaṇḍaṃ sahatthā avaharati, āṇattiko nāma asukassa bhaṇḍaṃ avaharāti aññaṃ āṇāpeti, nissaggiyo nāma sukaghāta parikappitokāsānaṃ anto ṭhatvā bahipatanaṃ, atthasādhako nāma asukassa bhaṇḍaṃ yadā sakkosi tadā taṃ avaharāti āṇāpeti tattha sace paro anantarāyiko hutvā avaharati āṇāpakassa āṇattikkhaṇe yeva kammabandho, parassa vā pana telakumbhiyā avassaṃ telapivanakāni upāhaṇādīni pakkhipati hatthato muttamatteyeva kammabandho,dhuranikkhepo pana ārāmābhiyogaṃ upanikkhittabhaṇḍavasena veditabbo, tāvakālikabhaṇḍadeyyāni adentassapi esova nayoti ayaṃ payogabhedo hoti. Tampana dussīlassa santake appasāvajjaṃ, tato gorūpasīlassa santake mahāsāvajjaṃ, tato saraṇagatassa santake mahāsāvajjaṃ, tato pañcasikkhāpadikassa sāmaṇerassa puthujjana bhikkhuno sotāpannassa sakadāgāmissa anāgāmissa santake mahāsāvajjaṃ khīṇāsavassa santake ati mahāsāvajjaṃ yeva. Phalato panassa nibbattā-appahutadhaññatā mandabhogatā anuppannānaṃ bhogānaṃ anuppatti uppannānaṃ bhogānaṃ athācariyaṃ patthitānaṃ pañcakāmaguṇānaṃ khippamappaṭilābhitā rājacorūdakaggi appiyadāyādehi sādhāraṇa bhogatā asādhāraṇassa dhanassa appaṭilābho sabbalokanīcatā atthīti vacanassapi assavaṇatā dukkhavihāritāti evamādiphalavibhāgo veditabbo. Adinnādānā veramaṇiyā pana-mahaddhanatā pahūta dhaññatā anantabhogatā anuppannabhoguppattitā uppannabhogathāvaratā icchitānaṃ bhogānaṃ khippapaṭilābhitā rājacorūdakaggi appiyadāyādehi asādhāraṇa bhogatā asādhāraṇa dhanapaṭi

[SL Page 060] [\x 60/]

Lābhitā lokuttamatā natthikabhāvassa ajānanatā sukhavihāritāti evamādayo taṃ taṃ suttānusārena veditabbā. Api ca-adinnādāyipuggalo imasmiṃyeva attabhāve kaṇṭakalatādīhi anekappakāraṃ anayavyasanaṃ pāpuṇāti, tenāha bhagavā:-"yathārūpānaṃ kho pana pāpakānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakaraṇā kārenti kasāhipi tāḷenti vettehipi tāḷenti addhadaṇḍakehipi tāḷenti hatthampi chindanti pādampi chindanti hatthapādampi chindanti kaṇṇampi chindanti nāsampi chindanti kaṇṇanāsampi chindantī" ti ādi, evamimasmiṃ yeva attabhāve anekavidhakammakaraṇahetubhūtaṃ adinnamādiyitvā tena pāpakammena anekavassakoṭisahassesu niraye pacitvā tato cuto petayoniyaṃ nibbattitvā tatthamahantaṃ khuppipāsā dukkhamanubhavanto aneta antarakappe vitināmetvā sace manussayoniṃ labhati tatthapi yācako kapaṇo vicuṇṇo hutvā dhīdhīti evaṃ pavatta anekakkharasatehi paritajjiyamāno nekapilotikāhi katavasanakicco ūkākiṇṇasiro jallikā kiṇṇagatto sokākiṇṇahadayo vilāpehi mukharitamukho manussapeto hutvā pavedhamāno vicarati, tenāhu porāṇā:-

"Yo yācako bhavati bhinnakapālahattho
Muṇḍodhigakkhara satehi ca tajjayanto,
Bhikkhaṃ sadāribhavane sakucelavāso
Dehī parattha paracittaharo narohī"ti.

Imamatthaṃ dassentena bhagavatāpi vuttaṃ-"adinnādānaṃ bhikkhave āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ hoti tiracchānayoni saṃvattanikaṃ hoti, pettivisaya saṃvattakikaṃ hoti yo sabbalahuko adinnādānassa vipāko manussabhūtassa dobhaggiyasaṃvattaniko hotī"ti.

Evaṃ adinnaṃ dhanamādiyanto
Diṭṭheva dhamme narakādikepi,
Pappoti dukkhaṃ vyasanañca nekaṃ
Naro paratthesu rato yatohi.
"Tato adinnaṃ parivajjayeyya
Kiñci kvacī sāvako bujjhamāno,
Na hāraye harataṃ nānujaññā
Sabbaṃ adinnaṃ parivajjayeyyā"ti.

Tadanantaraṃ niddiṭṭhassa abrahmacariyassa ajjhācariyavatthu sevamānaṃ payogo maggenamaggapaṭipatti adhivāsananti cattāri

[SL Page 061] [\x 61/]

Aṅgāni, tattha attano ruciyā pavattassa tayo, balakkāreṇa pavattitassa tayoti anavasesena gahaṇena cattāro, daṭṭhabbā atthasiddhimpana tiheva, tathā micchācārassa tatthapana paṭhamaṃ aṅgaṃ agamanīyavatthutāti daṭṭhabbaṃ, payogato abrahmacariyādīnaṃ sāhatthiko eva payogoti evamettha payogato vinicchayo veditabbo, taṃ pana dussīlāya itthiyā vītikkamena appasāvajjaṃ tato gorūpasīlikāya mahā sāvajjaṃ tato saraṇagatāya pañcasikkhāpadikāya sāmaṇerāya puthujjanabhikkhuṇiyā sotāpannāya sakadāgāmiyā tato anāgāmiyā vītikkame mahā sāvajjaṃ khīṇāsavāya pana ekantamahāsāvajjameva, tathā micchācāro, so pana yāva pañcasikkhāpadikāya vā netabbo. Phalato pana kāmesumicchācārassa bahupaccatthikatā sabbajanassa appiyatā annapānavatthasayanāsanādīnaṃ alābhitā dukkhasayanatā dukkhapaṭibujjhanatā apāyabhayehi appamuttatā itthinapuṃsakabhāvapaṭilābhatā kodhanatā asakkaccakiriyatā pattakkhandhatā adhomukhatā itthipurisānaṃ aññamaññaṃ appiyatā aparipuṇṇindriyatā aparipuṇṇalakkhaṇatā niccasāsaṅkatā ussukkabahulatā dukkhavihāritā sabbato bhayatā piyehi manāpehi viyogitāti evamādiphalavibhāgo veditabbo. Agamanīyavatthuvītikkamaphalattā nāyaṃ phalavibhāgo abrahmacariyassa vattabbo, kiñcāpi na vattabbo, uposathaṅgabhedavasena pavattassa yathāsambhavaṃ sabbajanassa appiyatā annapānādīnaṃ alābhitā dukkhasayanadukkhapaṭibujjhanatā apāyehi aparimuttatā pattakkhandhatā adhomukhatā aparipuṇṇaindriyatā aparipuṇṇalakkhaṇatā dukkhavihāritā sabbato bhayatāti evamādayo vattabbā, yathā abrahmacariyassa evaṃ vikāla bhojanādīnaṃ tinnannaṃ sabbajanassa appiyatādayo yathā sambhavaṃ vattabbā, abrahmacariyā veramaṇiyā pana-vigata pacchatthikatā sabbajanapiyatā annapānasayanādīnaṃ lābhitā sukhasayanatā sukha paṭibujjhanatā apāyabhayavinimmuttatā itthibhāvapaṭilābhassa vā napuṃsakattabhāvapaṭilābhassa vā abhabbatā akkodhanatā sakkaccakiriyatā 1 apattakkhandhatā anadhomukhatā itthipurisānaṃ aññamaññapiyatā paripuṇṇindriyatā paripuṇṇalakkhaṇatā nirāsaṅkatā appossukkatā sukhavihāritā akutobhayatā piyavippayogābhāvatāti evamādīni veditabbāni, tathā micchācārāveramaṇiyā, apica-paradāriko imasmiṃyeva attabhāve dhanadaṇḍavadhadaṇḍādīhi abhibhūto
1 Paccakkha kāritā.
[SL Page 062] [\x 62/]

Mahantaṃ anayavyasanaṃ patvā tatocuto niraye uppajjitvā cittadukkha manubhavitvā sace manussayoniṃ paṭilabhati attabhāvasate itthibhāvaṃ pāpuṇāti purisā hi itthiyo vā itthiyo hi purisā vā abhūtapubbā nāma natthi, purisā hi nāma parassadāre aticaritvā kālaṃ katvā bahūni vassasatasahassāni niraye pacitvā manussajātiṃ āgacchantā attabhāvasate itthibhāvaṃ āpajjanti.

Sapatta bahulo hoti sadācāpatti titthiko,
Itthi vā paṇḍako cāpi paradārarato naroti.

Tiṭṭhatu tā cettha ativisāriṇī kathā saṃkhepato pana sā evaṃ veditabbā-kappasatasahassaṃ pūritapāramī amhākaṃ ānandatthero ekissāya jātiyā siddhena paradārasamāgamena niraye pacitvā tato cuto cuddassu attabhāvesu itthi jāto, sattasu attabhāvesu aṅgajātavadhaṃ pāpuṇi, taṃkathanti ce-so thero saṃsāre saṃsaranto magadharaṭṭhe rājagahanagare kammāraputto hutvā pāpamittasaṃsaggena paradārakammaṃ katvā jīvitapariyosāne okāsaṃ laddhena puññakammena vaṃsaraṭṭhe 1 kosambiyaṃ asītikoṭidhanaseṭṭhiputto hutvā uppajjitvā kalyāṇamitta saṃsaggena bahūni puññāni katvā maraṇakāle rājagahe kataparadārikakammassa sammukhī bhūtattā roruvaniraye uppajjitvā tattha anekavassakoṭisatasahassesu pacitvā kammaṃ khepetvā kaṇṇāṭajanapade gadrabho hutvā uppajji, tattha amaccadārako esamaddito javasampanno bhavissatīti aṅgajātaṃ madditvā attano vāhanamakāsi, tato cuto mahāvane kapi hutvā nibbatti, tatthapi uppanna divaseyeva yūthapatinā mama puttaṃ ānethāti āharāpetvā daḷhaṃ gahetvā rodantasseva dantehi ḍasitvā uddhaṭabījo, tato cuto dasaṇṇavadese gono hutvā nibbatti, tatthapi taruṇakālayeva uddhaṭaphalo ahosi, tato cuto vajjiraṭṭhe vibhavasampanne kule napuṃsako hutvā uppanno, dullabhe manussattabhāve noca itthi noca puriso ahosi, tato cuto sakkassadevarañño devakaññā hutvā nibbatti, tato dutiye tatiye catutthepi attabhāve devakaññāyevahutvā nibbatti, pañcame vāre tasmiṃyeva devaloke javanadibbaputtassa aggamahesihutvā nibbatti, tato cuto vedeharaṭṭhe mithilāyaṃ aṅgātirañño aggamahesiyā kucchismiṃ uppajjitvā abhirūpā rujānāma rājakaññā ahosi tassā pitā rativaḍḍhanaṃ nāma pāsādaṃ kāretvā tattha vasāpetvā
1 Vaṅgaraṭṭhe.

[SL Page 063] [\x 63/]

Divase divase pañcavīsati samuggehi mālaṃpeseti, vatthābharaṇesuyeva annapānesuca pamāṇaṃ natthi, dānaṃ dātuṃ addhamāse addhamāse sahassañca dāpesi, sā taṃ gahetvā dānaṃ datvā sīlaṃ rakkhitvā jīvitapariyosāne tāvatiṃsadevaloke mahesakkho devaputto hutvā nibbatti, tenavuttaṃ:-

"Itthi na muñcati sadā puna itthibhāvā
Nārī sadā bhavatiyo puri so parattha,
Yo vā careyya paradāra malaṅghanīyaṃ
Ghorañca vindati sadā vyasanañca nekanti"

Tasmā samādinnaniccuposathasīlenupāsakajanena-appassādā kāmā bahudukkhā bahupāyāsā ādīnavo ettha bhiyyo aṭṭhikaṃkhalūpamā kāmā appassādanaṭṭhena-pe-tiṇukkūpamā kāmā dahanakicca sampādanaṭṭhena aṅgārakāsūpamā kāmā mahābhītāpaṭṭhena supinakūpamā kāmā ittaraṭṭhena yācitakūpamā kāmā tāvakālikaṭṭhena rukkhaphalupamā kāmā sabbaṅga paccaṅga bhañjanaṭṭhena asisūnūpamākāmā atikuṭṭanaṭṭhena sattisulūpamā kāmā vinivedhanaṭṭhena sappasirūpamā kāmā satibhayaṭṭhena bahudukkhā bahupāyāsā ādīnavo ettha bhiyyoti vuttattā tādisehi rūpasaddagandharasa phoṭṭhabbasaṅkhātehi pañcahi kāmaguṇehi samannāgatāhi itthīhi saddhiṃ lobhavasena allāpa sallāpa mattampi akatvā sīlameva rakkhitabbaṃ, vuttañcetaṃ:-

"Sallape asihatthena pisācenapi sallape
Āsīvisampi āsīde yeka daṭṭho najīvati
Natveva eko ekāya mātugāmena sallape"ti.

Tasmā taṃ taṃ sīlaṃ jīvitamiva maññamānena upāsakajanena jalitaṃ aṅgārakāsumiva abrahmacariyaṃ paradārasevanañca parivajjetabbaṃ, vuttacetaṃ:-

"Abrahmacariyaṃ parivajjayeyya aṅgārakāsuṃ jalitaṃva viññu,
Asambhūnanto pana brahmacariyaṃ parassadāraṃ nātikkameyyā"ti.

Abrahmacariyānantaraṃniddiṭṭhassa musāvādassapi vatthuviparītatāvisaṃvādanacittaṃ tajjo vāyāmo parassa atthavijānananti cattāriaṅgāni, visaṃvādanādhippāyena hi payoge katepi parena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthaṃ vijānanampi ekaṃ aṅganti veditabbaṃ, keci abhūta

[SL Page 064] [\x 64/]

Vacanaṃ visaṃvādanacittaṃ parassa tadatthaṃ vijānananti tīṇi aṅgānītivadanti, tattha abhūtatthavacananti = abhūtatthavacanaṃ,atthamukhenahi vacanassa bhūtatāvā, abhūtatāvā, vacanañcanāma idha abhūtassa vā abhūtataṃ bhūtassavā abhūtataṃ katvā kāyena vā vācāya vā viññāpanapayogo, so na vinā atthe nahotīti vatthuviparītatā tajjovāyāmoti evaṃ taṃ aṅgadvayamekato katvā abhūtavacananti vuttaṃ, tenavuttaṃ:-

"Laddhigūhana cittañca vācātadanu lomikā
Vacanatthapaṭivedho ca musāvādo tivaṅgiko"ti.

Sace pana paro dandhatāya vicāretvā tamatthaṃ jānāti santiṭṭhāpaka cetanāya pavattattā kiriyasamuṭṭhāpaka cetanākkhaṇeyeva musāvāda kammanā bajjhati, etthapanāyaṃ pucchā hoti, musābhanissanti pubbaphāgo atthi musā mayā bhaṇitanti pacchimabhāgo natthi, vuttamatteyevahi koci pammussati kiṃ tassa kammabandho hoti nahotīti? Sā evaṃ aṭṭhakathāsu vissajjitā-pubbabhāge musā bhaṇissantica bhaṇantassa musā bhaṇāmītica jānato pacchābhāge musā mayā bhaṇitanti na sakkā na bhavituṃ sacepina hoti. Kammabandhoyeva purimamevahi aṅgadvayaṃ pamāṇaṃ yassāpi pubbabhāge musā bhaṇissanti ābhogo natthi bhaṇanto pana musā bhaṇāmīti jānāti bhaṇitepi musā mayā bhaṇītanti jānātitassa kammabandho na vattabbo, kasmātice? Pubbabhāgakkhaṇe musā bhaṇissāmīti ābhogaṃ vinā sahasā bhaṇantassa vacanakkhaṇe musā etanti upaṭṭhitepi nivattetumasakkuneyyatāya avisabhāvato, pubbabhāgo hi pamāṇataraṃ tasmiṃ asati davā bhaṇitaṃ vāravā bhaṇitaṃ vā hotīti, ettha davāti sahasā ravāti añññaṃ vattukāmassa khalitvā aññaṃ bhaṇanaṃ, tena vuttaṃ:-

"Pamāṇaṃ pubbabhāgova tasmiṃ sati na hessati,
Sesadvayanti nattheta miti vācā tivaṅgikā"ti.

Tattha tasmiṃ pubbabhāge sati sesadvayaṃ nahotīti evaṃ natthi avassaṃ hoti yevāti attho so pana kākanikamattassa atthāya musā kathena appasāvajjo tato aḍḍhamāsakassa pañcamāsakassa aḍḍhakahāpaṇassa tato anagghaniyabhaṇḍakassa atthāya musākathena mahāsāvajjo,apica-gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthiti ādīnayappavatto appasāvajjo, sakkhī hutvā atthabhañjanavasena vutto mahā sāvajjo, tathā yassaatthaṃ bhañjati tassa

[SL Page 065] [\x 65/]

Appaguṇatāya appasāvajjo, mahā guṇatāya mahā sāvajjo, kilesānaṃ mandatibbatā vasenapi appasāvajja mahā sāvajjatā vattabbā, musākathetvā pana saṃghaṃ bhindantassa ekanta mahā sāvajjoyeva. Phalatopanassa avippasannindriyatā avissaṭṭha amadhura bhaṇitā visamāsita aparisuddhadantatā atithūlatā vā atikisatā vā atirassatā vā atidīghatā vā dukkhasamphassatā duggandhamukhatā assūsaka parijanatā anādeyyavacanatā kamaladalasadisamudulohitanayanaparijivhānamabhāvo uddhatatā ananuvattanatāti evāmādiphalavibhāgo veditabbo, visesatopanassa anādeyyavacanatā suduggandhamukhatāca phalaṃ, vuttañca:-

"Vacanā dukkha khinnova abhūtakkhāna tālito,
Assaddhiyotiduggandha mukho hoti musārato"ti.

Musāvādā veramaṇiyā pana-vippasannindriyatā vissaṭṭhamadhurabhāṇitā samasitasuddhadantatā nātithulatā nātikisatā nātirassatā nātidīghatā sukhasamphassatā uppalagandhamukhatā sussūkaparijanatā ādeyyavacanatā kamaladalasadisamudulohitanayanajivhatā 1 anuddhatatā anuvattanatāti 2 evamādayo veditabbā apica-musāvādinā puggalena akattabbaṃ nāma pāpakaṃ natthi tenavuttaṃ:-
"Ekaṃ dhammaṃ atitassa musāvādissa jantuno,
Vitiṇṇa paralokassa natthipāpaṃ akāriyanti."

Yopana gahaṭṭhabhūto musāvādato na patilīyati na patikuṭati tassa santāne guṇalavampinatthi, yassa pabbajitassa musāvādelajjānatthi tassa samaṇabhāvampinatthi, yathāha-"passasi no tvaṃ rāhula imaṃ udakadhānaṃ rittaṃ tucchanti evambhante evaṃ rittaṃ tucchaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā"ti. Cetiyo nāma eko rājāatthi, tassa mukhato uppalagandho vāyati sarīrato candanagandho vāyati ākāse baddhapallaṅko nisīdati khaggahatthā cattāro vijjādharā catusu disāsu ārakkhaṃ gaṇhanti tenaraññā musākathitakālato paṭṭhāya te vijjādharā khagge chaḍḍetvā palātā mukhato uppalagandho sarīrato candanagandhoca antaradhāyi, ākāse nisīdituṃ asakkonto bhūmiyaṃ patiṭṭhāsi, bhūmiyaṃ akkanta
1 Kamaluppala sadisamudulohita tanujivhatā, 2 acapalatā.

[SL Page 066] [\x 66/]

Matte paṭhavi vivaramadāsi, so teneva kāyena gantvā nirayāpaviṭṭho, tenavuttaṃ bhagavatā-"musāvādo bhikkhave āsevito bhāvito bahulīkato nirayasaṃvattaniko hoti tiracchānayonisaṃvattaniko hoti pettivisaya saṃvattaniko hoti yo sabbalahuko musāvādassa vipāko manussa bhūtassa abhūtakkhāna saṃvattaniko hotī"ti, evaṃ musāvādī "abhūtavādī nirayaṃ upetī"ti, vuttattāca niraye uppajjitvā anekavassakoṭisu pacitvā tato cuto manussajātiṃ patvā anekajātisate abhūtakkhānatālito hoti dīno jaḷo nippaññoca hoti appiyo hoti maccho viya ajivho kapilamaccho viya duggandho mukhohoti aputtako hoti uppajjamānācassadārakā dhītaroyeva uppajjanti uppajjitvā va dārakā kiccaṃ na karonti. Tenavuttaṃ:-

"Dīno vigandha vadanoca jaḷo apañño
Mugosadā bhavati appiya dassanoca, pappoti dukkha matulañca manussabhūto
Vācaṃ musābhaṇati yo hi asañña satto"ti.

Tasmā silavantehi upāsakajanehi na musāvādo bhāsitabbo na parehi bhaṇāpetabbo no ca pasaṃsitabbo, vuttañcetaṃ:-

"Sabhaggato vā parisaggato vā
Ekassaceko na musā bhaṇeyya,
Na bhāṇaye bhaṇataṃ nānājaññā
Sabbaṃ abhūtaṃ parivajjayeyyā"ti.

Musāvādānantaraṃ nidiṭṭhassa surāpānassa surādīnaṃ aññataratā pātukamyatācittaṃ ajjhoharaṇappayogo tenaca ajjhoharaṇanti cattāriaṅgāni, keci pana lakkhaṇa yutta surāca hoti taṃ payogena ajjhoharaticāti duvaggikanti vadanti, ettha ca majjasaññāya aṅgabhāvena avutattā amajjasaññitāya pivantopi majjapānakammanā bajjhatīti keci, majjasaññāya vā kamyatāgahaṇena gahitattā visuṃ aṅgabhāvena aniddiṭṭhāti maññamāno amajjasaññitāya pivantassa natthi kammabandhoti añño, tadetaṃ samuṭṭhālepi pana kāyo surāti jānana cittañcāti surāti jānana cittassa samuṭṭhānabhāvena saddhammanettiṭīkāya vuttattā yuttaṃ viyadissati, vīmaṃsitvā gahetabba

[SL Page 067] [\x 67/]

Cinti paṭipattisaṅgahe vuttaṃ, sāratthadīpaniyampana-yassasattakapakkhe cittaṃ akusalameva hoti taṃ lokavajjaṃ, teneva cullagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ-"ekaṃ sattaṃ māressāmīti tasmiṃ yevapadese nipannaṃ aññaṃ mārentassa pāṇasaññissa atthitāya pāṇātipāto hoti evaṃ majjaṃ pivissāmīti aññaṃ majjaṃ pivantassa majjasaññassa atthitāya akusalameva hoti, yathāpana kaṭṭhasaññāya sappaṃ ghātentassa pāṇātipāto na hoti evaṃ nālikerapānasaññāya majjaṃ pivantassa akusalaṃ na hotī"ti. Keci pana vadanti sāmaṇerassa surāti ajānitvā pivantassa pārājikaṃ natthi akusalaṃ pana hotīti taṃ tesaṃ matimattaṃ, bhikkhuno ajānitvā bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ sāmaṇero jānitvā pivanto sīlabhedaṃ pāpuṇāti na ajānitvāti ettakamevahi aṭṭhakathāyaṃ vuttaṃ akusalampana hotīti na vuttanti, aparampi vadanti ajānitvā pivantassāpi sotāpannassa mukhaṃ surā na pavisati kammapathappatta akusalacitteneva pātabbatoti, tampinasundaraṃ, bodhisatte kucchigate bodhisattamātu sīlaṃ viyahi idampi ariyasāvakānaṃ dhammatā siddhanti veditabbaṃ, teneva dīghanikāye kūṭadanta suttaṭṭhakathā yaṃ vuttaṃ-bhavantarepi ariyasāvakā jīvitahetupipāṇaṃ na hanti na suraṃ pivanti sace pana surañca khīrañca missetvā mukhe pakkhipanti khīrameva pavisati na surā, yathā kiṃ? Yathā koci sakuṇānaṃ khīra missake udake khīrameva pavisati na udakaṃ, idaṃ yoni siddhanti ce idampi dhammatā siddhanti veditabbanti sabbametaṃ vuttaṃ, athāpi gaṇṭhipade surāti vā navaṭṭatīti jānitvā vā pivantassa akusalamevāti vuttaṃ, yampana surāpānasikkhāpadaṭṭhakathāya majjabhāvo ca tassa pānācāti aṅgadvayaṃ vuttaṃ taṃ bhikkhūnaṃ yeva sandhāya vuttaṃ, vinayaṭṭhakathāyaṃ akusala citteneva pātabbato lokavajjanti sādhāraṇavacanampi sacittakapakkhaṃyeva sandhāya iti vuttakaṭṭhakathāyañca akusalacittenevacassapātabbato ekantena mahāsāvajjabhāvotivuttaṃ, nahi ajānitvā pivantassa mahāsāvajjabhāvo sambhavati yadibhaveyya adinnādānādisupi atippasaṅgo bhaveyya, tatthevaṃsiyā pānīyasaññāya suraṃ pivantassa pānacetanā sambhavato pāpasambhavoti, taṃ paridahanatthaṃ sakasaññāya vatthaṃ gaṇhāmīti parabhaṇḍaṃ ukkhipantassa gahaṇa cetanā sambhavepi pāpabhāvato na yuttaṃ, athāpi evaṃsiyā yathāpi phaḷakasaññāya mātaraṃ mārentassa vatthuvisesa sambhāvato ānantariyaṃ hoti evamidhāpi vatthuvisesa sambhāvato pāpanti, taṃtattha vadhakacetanāya

[SL Page 068] [\x 68/]

Sahasā majjapānaka saññāviya ettha pāniyasaññāya sāvajjabhāvato, tatthāpi lobhasahagata cittuppādena pātabbato pāpamevāti ce, yajjevaṃ kujjhitvā valliṃ chindissāmīti sappaṃ ghātentassāpi pāpaṃsiyā, tatthapi duṭṭhacittassa sambhavato pāpamevāti yo vadeyya so evaṃ pucchitabbo, kimettha duṭṭhacittaṃ nissāya pāpaṃ hoti udāhu sappaghātaṃ nissāyāti? So sammāvadamāno evaṃ vadeyya duṭṭhacittaṃ nissāyāti, yajjevaṃ tatthāpi lobhacittaṃ nissāya bhavatu na surāpānaṃ nissāyāti evaṃ ñāpetabbo, teneva aṭṭhakathāyaṃ sāmaṇero jānitvā pivanto sīlabhedaṃ pāpuṇāti na ajānitvāti ettakameva vuttaṃ akusalaṃ pana hotīti na vuttaṃ"surāpānaṃ bhikkhave āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayoni saṃvattanikaṃ pettivisaya saṃvattanikanti evamādikaṃ pāliṃ vadantena bhagavatāpi jānitvā suraṃ pivantasseva nirayasaṃvattanikādi bhāvo anuññāto tasmā saddhammanettiṭīkādisu majjasaññāya pātukamyatā gahaṇeneva gahitapakkhassa sādhitattā surāti ajānitvā pivato nattheva akusalanti gahetabbaṃ, aññaṃ vā visesakāraṇaṃ pariyesitvā vattabbaṃ. Taṃ pana-pasatamattassa pāne appasāvajjaṃ añjalimattassa pāne mahā sāvajjaṃ kāyasaṃcālanasamatthaṃ pana bahuṃ pivitvā gāma ghāta nigamaghātakammaṃ karontassa ekantamahāsāvajjameva, heṭṭhā vuttanayena pāṇātipātādīnaṃ satipi mahāsāvajjabhāve sabbehipipanetehi musāvādena saṅghabhedanameva mahāsāvajjaṃ taṃ hi kappaṃ mahāniraye paccanasamatthaṃ mahākibbiyaṃ, khuddakaṭṭhakathāyampana-apicettha surāmeraya majjapamādaṭṭhāna meva mahāsāvajjaṃ na tathā pāṇātipātādayo kasmā? Manussa bhūtassapi ummatta bhāvasaṃvattanena ariya dhammantarāyakaraṇatoti vuttaṃ, kiñcāpi vuttaṃ, musākathetvā saṅghabhedanameva tatopi mahāsāvajjaṃ, sabbakaṭukavipākattā pāṇātipātādisu hi yaṃ kaṭukavipākaṃ taṃ mahāsāvajjanti, alaṃpapadvena phalato panassa-atītānāgata paccuppannānaṃ kiccakaraṇīyānaṃ khippamajānanatā muṭṭhassatitā ummattakatā paññāvihīnatā ālasiyabhāvo jaḷatā yobbanādīhi mattatā pamattatā sammūḷhatā thambhitā sārambhitā phalamūgatā ussukitā asaccavāditā pisuṇatā pharusavācasamphappalāpitā rattindivatanditatā akataññutā akataveditā guṇaviyuttatā macchariyatā dussīlatā anujjukatā kodhanatā ahirikatā anottappitā micchādiṭṭhikatā amahantatā medhāvihīnatā apaṇḍitatā atthānatthesu akusalatāti evamādi

[SL Page 069] [\x 69/]

Phalavibhāgo veditabbo. Surāmeraya majjapamā daṭṭhānā veramaṇiyā pana-atītānāgata paccuppannesu kiccakaraṇīyesu khippaṃ paṭijānanatā sadā upaṭṭhitasatitā anummattakatā ñāṇavantatā analasatā ajaḷatā anelamūgatā amattatā appamattatā asammohatā acchambhitā asārambhitā anissukitā 1 saccavāditā apisuṇā pharusāsamphappalāpavāditā rattindivamatandikatā kataññutā kataveditā amaccharitā cāgavantatā sīlavantatā ujutā akkodhanatā hirimanatā ottappitā ujudiṭṭhikatā mahantatā medhāvitā paṇḍitatā atthānatthakusalatāti evamādīni phalāni, apica-yepana halāhala visakappaṃ surāmerayaṃ pivanti te tena kammena niraye uppajjitvā anekavassakoṭisu tattha pacitvā tato cutā kicchena manussajātiṃ labhitvāpi ummattā honti nilajjāhonti dīnattabhāvā dukkhitā honti sokenapuṇṇahadayā virūpāca honti, tenāhuporāṇā:-

"Ummattakā vigatalajjaguṇā bhavanti
Dīnā sadā vyasanasoka parāyanāca,
Jātabhavesu vividhesu virūpadehā
Pitvā halā hala visaṃva suraṃ vipaññā"ti.

Surānāma dibbalokassa āvaraṇaṃ rāgādīnaṃ pahavaṭṭhānaṃ tiṇṇaṃ bhavānaṃ patiṭṭhā tīhi mahāpurisehi garahitā tividhassapi duccaritassa kāraṇaṃ tilokassa sāsanaṃ patiṭṭhā tassa vināsakaraṃ tenavuttaṃ:-

"Tidivā caraṇaṃ timalappabhavaṃ
Tibhavassa gatiṃ tijanāvamataṃ,
Tividhassapi duccacaritassa hitaṃ
Tibhavubbhava sāsana nāsakaranti."

Apica-pipāsamattaṃ sahituṃ asamatthā hutvā majjaṃ pibantā janātaṃ nidānaṃ ghoraṃ nirayadukkhaṃ kathannu sahissanti, yathāha:-

"Pibanti ye majjamasādhukantaṃ
Pipāsamattaṃ sahitā sahantā,
Te taṃ nidānaṃ narakesu dukkhaṃ
Kathaṃ sahissanti sughora rūpanti."
1 Anussaṅgitā.

[SL Page 070] [\x 70/]

Ye pana niccuposatha sīlena samannāgatā upāsaka janā halāhalavisamiva majjapānaṃ parivajjenti te pana nānāratanasamujjalena cakkaratanena cakkavāḷaṃ vijayaṃ katvā cakkavatti sirimanubhavanti, tathā tāvatiṃsabhavena sakkodevarājā hutvā nānāratana maṇimayūkha bhāsure ratanavimāne naccagītavādita caturasurasundarīnaṃ hasitalapitavilāsehi modamānā devarajjasiriṃ pāpuṇanti, pariyosāne aṭṭhaṅgikamaggañāṇaturaṅgamāruyhasahayaṃ sopasaggaṃ saṃsārakantāraṃ khepetvā nibbāṇapuraṃ pavisanti, tenāhu:-

"Narindasampatti narindaloke surindasampatti suraṅgamajjhe,
Muninda sampatti mahārahante nadullabhe kantasurāviratte"ti

Apica-sakala jambudīpe channavutiyā paṭṭanakoṭi sahassehi chappaṇṇāsa ratanākarehi nava navutiyādoṇa mukhasatasahassehi tikkhattuṃ tesaṭṭhiyā nagarasahassehi ca parivārite dvāravatīnagare dibbasirimeva rajjasiri manubhavantā vāsudevanarindādi sadabhātikarājāno suraṃ pivitvā mahāmuggare gahetvā aññamaññaṃ vadhitvā matā apāyameva pūrayiṃsu pubbadevāpi suraṃ pivitvā merumatthake vipannā tidasavāsīhi apanītā lavaṇasāgareyeva nimuggāti, tasmā upāsaka janehi surāmerayaṃ na pātabbaṃ naca pāyetabbaṃ noca pasaṃsitabbaṃ, tenavuttaṃ bhagavatā:-

"Majjañca pānaṃ na samācareyya
Dhammaṃ imaṃ rocaye yo gahaṭṭho,
Na pāyaye pivataṃ nānu jaññā
Ummādanatthaṃ 1 iti naṃ viditvā.

Madāhi pāpāni karonti bālā
Karonti caññepi jane pamatte,
Etaṃ apuññāyatanaṃ vivajjaye
Ummādanaṃ mohanaṃ bālakantaṃ"ti.

Tadanantaraṃ niddiṭṭhesu paññattivajjesu vikālabhojanassa tāva-vikālato vatthussa ca yāvakālikattaṃ ajjhoharaṇā anummattakatāti cattāri aṅgāni veditabbāni, vikālabhojanādīni tīṇi kilesānaṃ mandatikkhatāya appasāvajja mahā sāvajjāni, apicettha āsevana bāhullato sikkhāpadaṃ abhibhavitvā kimete
1 Ummādatattā.

[SL Page 071] [\x 71/]

Nāti vītikkamanato paṭikammakaranicchāya ca abhāvato mahāsāvajjatā vipariyayena appasāvajjatā ca daṭṭhabbāti evamettha vajjato vinicchayo veditabbo.

Uccāsayana mahāsayanassa-pamāṇātikkantatā akappiyattharaṇatthatā tathāsaññitā tasmiṃ āsanaṃ sayanañcāti cattāri aṅgānīti evamettha aṅgato vinicchayo veditabbo, dasameaṅgādivasena vinicchayo purimasikkhāpadesu vuttānusārena veditabbo. Phalato panesaṃ vikālabhojanā veramaṇī ādīnampi- sabbajanapiyatā annapānavatthasayanādīnaṃ lābhitā sukhasayanatā sukhapaṭibujjhanatā apāyabhaya vinimmuttatā na pattakkhandhatā anadhomukhatā nirāsaṅkatā appossukkatā sukhavihāritāti evamādīni yathāsambhavaṃ veditabbāni, apica dasapicetāni sikkhāpadāni hīnena chandena cittaviriya vimaṃsādīhipi samādinnāni hīnāni majjhimehi majjhimāni paṇītehi paṇītāni, taṇhādiṭṭhimānehi vā upakkiliṭṭhāni hīnāni anupakkiliṭṭhāni majjhimāni tattha tattha paññāya anuggahitāni paṇītāni, ñāṇavippayuttena vā kusalacittena na samādinnāni hīnāni sasaṃkhārikañāṇa sampayuttena majjhimāni asaṅkhārikena paṇītānīti evaṃ hīnāditopi viññātabbo vinicchayo. Evaṃ vidhampi niccuposathasilaṃ gahaṭṭhasilattā tesaṃ yaṃ yaṃ vītikkamati taṃ tadeva bhijjati avasesaṃ na bhijjati, yato tesaṃ samādāneneva puna pañcāṅgikattaṃ aṭṭhaṅgikattaṃ vā sampajjati, nahi tesaṃ sāmaṇerānaṃ viya ekasmiṃ bhinne sabbānipi bhinnāni honti, yate, sabbasamādānaṃ kātabbaṃ siyāti, aparepana hu-visuṃ visuṃ samādinnesu ekasmiṃ bhinne ekameva bhinnaṃ hoti, pañcaṅgasamannāgata sīlaṃ samādiyāmi aṭṭhaṅgasamannāgataṃ sīlaṃ samādiyāmītaṃ evaṃ pana ekato katvā samādinnesu ekasmiṃ bhinne sabbānipi bhinnāni honti samādānassa bhinnattā, yantu pana vītikkantaṃ teneva kammabandhoti, tasmā sīlabhedanameva veditabbaṃ.

Ādīnavo pāṇavadhādikāna mevaṃ vibhattokamatodhunāhi,
Thometvasīlaṃ tividhepisīle saṃsephale jantupasādanāya.

Sīlaṃ nāmetaṃ sabbabhaya mahaṇṇavatāraṇāya nāvā, rūpavicittakaraṇāya vaṇṇatulikā, kusala candakiraṇamaṇḍanāya khīrasāgaro, kusaladhammābhi rūhanassa bījāvaṭo, nānāvidharatanaparipuṇṇa vajiradoṇi, bahumāna bhamaragaṇānuciṇṇa kusumamañjarī,

[SL Page 072] [\x 72/]

Sabbasampattiyo abhimukhaṃ katvā amhānakaraṇassa hatthasaññā apagatamaraṇabhayo purissaro, lokavāsīhi dāsabhāvāya āropitapaṇṇakaraṇaṃ, saggapādapādharavasundharā, nāgadevabrahmakuñjarakumbhānaṃ namanekaṃkuso, devaloka pāsādābhiruhanāya nisseṇi, sattānaṃ sarīravaṇṇāvaharasāyano, dhammacakkavattino nānāratanabhāsura kirīṭakūṭo,sabbamanoratha paripūraṇena surapādapo, sāsana mahā saroruhe pabuddhaguṇagandhavāyanako paṅkajo, tinnaṃ ratanānaṃ uppattiṭṭhānabhūto mahā sāgaro, saṅāhaṃsagaṇasadvāritapadumataṭāko, dīnandhakāraviddhaṃsane saradasuriyo, mettājalanissandanāya bubbudaṭṭhānaṃ, kilesagajakumbhapāṭanekasīhanakhapañjaraṃ, nibbāṇapuraṃ pavisantānamekaṃ paramāyanaṃ, saṃsārasāgara samuttaraṇāya mahāsetu, aneka rājagaṇakirīṭa koṭimaṇiraṃsi pūrā pādapīṭho, catunnaṃ apāyānaṃ pavesana nivāraṇāya mahā aggalaṃ, jāti jarā maraṇa mahā ghamma nibbāpanāya mahāmegho, sabbasattānaṃ abhayadāyako dhammarājā, aṭṭhakkhaṇandhakāra viddhaṃsīsaradasuriyo, aṭṭhāripuggala kuṭumbikānaṃ hatthasāro, buddhasāsanapālanekasaraṇo mahāmattoti. Evaṃ sīlaguṇe paccavekkhitvā attano rathacakkena vihaññamāne garuḍapotake disvā jīvitepi apekkhaṃ akatvā asurayuddhāya pakkantasakko devarājā viya ca gilitamacchassa agganaṅguṭhe calanaṃ disvā uggiritvā udake nipajjāpetvā vīmaṃsetvāṭhitā balākā viyaca attano dhanaṃ datvā gataṭṭhānato tīhi saṃvaccharehi āgataṃ purisaṃ disvā aññassa hatthato sahassaṃ gahetuṃ pasāritaṃ hatthaṃ ākuñcitvā ṭhitā gaṇikā viyaca, tathā kukkuṭaṃ amārentaṃ purisaṃ dhammagaṇḍikāya nipajjāpetvā sace etaṃ na māressasi te sīsaṃ chindissāmīti ukkhipitaṃ pharasuṃ disvā kukkuṭa sāmi mama jīvitaṃ tava dammiti vuttapuriso viyaca, vaṭṭarasaṃ bhuñjitukāmo hutvā tīṇi saṃvaccharāni gatakāle vīmaṃsitvā gahitassekassa attano ruciṃ kathita dhammasiri saṅghabodhirājā viyaca, sakkaccaṃ sīlaṃ rakkhanto appamatto upāsakajano mahantaṃ bhogakkhandhaṃ adhigacchati. Sabbadisāsu patthaṭakittihoti yaṃ yaṃ khattiparisaṃ vā brāhmaṇa parisaṃ vā gahapatiparisaṃ vā pavisanto visāradova pavisati upagacchati asammuḷho kālaṃ karoti kāyassa bhedā parammaraṇā saggaṃ lokaṃ uppajjati, vuttaṃ hetaṃ-"pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāyā"ti. Tadetañca veditabbaṃ-amhākaṃ bhagavati sāvatthiyaṃ nissāya jetavane viharante sattasatamattā vāṇijā

[SL Page 073] [\x 73/]

Nāvaṃ abhiruyha samuddaṃ pakkhantā tesaṃ taṃ nāvaṃ saravegena samuddamajjhaṃ pattakāle mahanto uppāto pāturahosi, ūmiyo ito cito uṭṭhahitvā nāvamudakena pūretuṃ ārabhiṃsu, osīdamānāya pana tāya nāvāya mahājano attano attano devatānaṃ nāmaṃ vatvā āyācantā vilapanti tesaṃ antare eko puriso mayhaṃ īdise bhaye paṭisaraṇaṃ atthinukhoti āvajjamāno attano rakkhitaṃ suparisuddhaṃ saraṇasīlaṃ disvā ūmimatthake baddhapariyaṅkena nisīdi tathā nisinnaṃ disvā avasesā samma ime janā maraṇabhayabhītā nānā devatāyo namassamānā vilapanti tadeva bhayaṃ kasmā natthīti pucchiṃsu taṃ sutvā ahaṃ nāvābhiruhanadivase saṅghassa dānaṃ datvā saraṇasīlaṃ samādiyitvā āgatomhi tena me bhayaṃ natthīti āha puna te kiṃ sāmi taṃ saraṇasilaṃ aññesampi vaṭṭatīti āhaṃsu, sopi sabbesampi vaṭṭatīti āha, evaṃ sati amhākampi taṃ saraṇasīlaṃ dethāti yāciṃsu, so te sattasatamattake vāṇijake sattakoṭṭhāse katvā pañcasīlāni adāsi tesu paṭhamaṃ sataṃ gopphakappamāṇe udake ṭhatvā sīlaṃ gaṇhi, dutiyasataṃ jannuppamāṇe tatiyasataṃ kaṭippamāṇe catutthasataṃ nābhippamāṇe pañcamasataṃ thanappamāṇe chaṭṭhasataṃ galappamāṇe udake ṭhatvā sīlaṃ gaṇhi, sattamasataṃ loṇajalaṃ mukhaṃ pavisanakāle sīlaṃ gaṇhi, evaṃ so tesaṃ sīlaṃ datvā tumhākaṃ aññaṃ paṭisaraṇaṃ natthi sīlameva ābhogaṃkarothāti ghosanamakāsi, te sattasatā vāṇijā tattheva kālaṃkatvā āsannakāle gahitasīlānubhāvena tāvatiṃsadevanagare uppajjiṃsu, tesaṃ sabbesampi ekaṭṭhāneyeva vimānāni ahesuṃ, ācariyassa satayojanubbedhaṃ kanakavimānaṃ ahosi senavimānāni taṃ parivāretvā pacchāpacchāgahitānaṃ ūnaūnā hutvā nibbattiṃsu, sabbapacchimaṃ pana vimānaṃ dvādasayojanikaṃ ahosi, te pana devatā uppannakkhaṇeyeva attanā katapuññakammaṃ āvajjamānā ācariyaṃ nissāya tāsaṃ sampattīnaṃ laddhabhāvaṃ ñatvā gacchāma attano ācariyassa guṇaṃ sammāsambuddhassa ārocessāmāti devatā saṃyutte vuttanayena majjhimayāme bhagavantaṃ upasaṅkamitvā bhante ayaṃ ācariyo amhākaṃ evaṃ paṭisaraṇo jātoti tassa guṇaṃ vatvā tathāgataṃ vanditvā padakkhiṇaṃ katvā devalokameva gatā. Tenavuttaṃ bhagavatā:- "pañcahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti musāvādā paṭivirato

[SL Page 074] [\x 74/]

Hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti imehi kho bhikkhave pañcahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge"ti. Anacchariyametaṃ vaṇijjāya jīvikaṃ kappentānametesaṃ saggagamanaṃ, corakammaṃ katvā jīvantānaṃ gahita pañcasīlānaṃ saggagamanameva acchariyaṃ taṃ kathanti ce? Kassapasammāsambuddhakāle sahassamattā corā janapadehi anubandhantā palāyitvā araññaṃ pavisitvā nilīyanaṭṭhānaṃ alabhantā avidūre pāsāṇapiṭṭhe nisinnaṃ tāpasaṃ disvā bhante amhākaṃ saraṇaṃ hothāti āhaṃsu, taṃ sutvā tāpaso tumhākaṃ sīlasamaṃ paṭisaraṇaṃ natthīti vatvā sabbesaṃ pañcasīlamadāsi puna thero sīlaṃgahetvā ṭhitānaṃ tesaṃ sabbesampi idāni tumhe sīlavantā tasmā yekeci āgantvā tumhe ghātenti tesupi kopaṃ akatvā mettameva karothāti ovadamadāsi, tepi sādhūti sampaṭicchiṃsu, tadā janapadavāsino manussā gantvā core disvā sabbepi māresuṃ, tepi maritvā gahitapañcasīlānubhāvena kāmāvacaradevaloke nibbattiṃsu, tesu corajeṭṭho jeṭṭhakadevaputto ahosi avasesā tassa parivāradevaputtā ahesuṃ, te sabbepi anulomapaṭilomato chakāmāvacaresu dibbasampattiṃ anubhavantā ekaṃ buddhantaraṃ khepetvā amhākaṃ sammāsambuddhe uppanne devalokato cavitvā sāvatthiyā avidūre kevaṭṭasahassa nivāsabhūte kevaṭṭagāme nibbattitvā vuddhippattā suttanipāte vuttanayena kapilamacchaṃ gahetvā sammāsambuddhassa santikaṃ jetavanaṃ gantvā dhammadesanaṃ sutvā arahattaṃ pāpuṇiṃsu. Tenavuttaṃ:-

"Ñātīnañca piyo hoti mittesu ca virocati,
Kāyassa bhedā sugatiṃ upapajjati sīlavā"ti.

Tasmā surakkhitaṃ katvā rakkhitapañcasīlaṃ ihalokaparalokassatthamevaṃ sādheti. Vuttañcetaṃ:-

"Sīlamevedha sikkhetha asmiṃ loke susikkhitaṃ,
Sīlaṃ hi sabbasampattiṃ upanāmeti sevitanti."

Ariyā pana bhavantare attano ariyabhāvaṃ ajānantāpi pāṇavadhādiṃ na karontiyeva, evaṃ heṭṭhā vuttanayena sattasatamattehi vāṇijakehiceva sahassamattehi corehi ca muhuttaṃ rakkhitapañcasīlamevaṃ saggamokkhasukhadāyakaṃ hoti aneka

[SL Page 075] [\x 75/]

Divasamāsasaṃvaccharesu pana akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ bhujissaṃ viññuppasatthaṃ aparāmaṭṭhaṃ samādhisaṃvattanikaca katvā rakkhitasīlaṃ ko nāma na muni vaṇṇayissati. Tena vuttaṃ:-

"Iti diṭṭheva dhammepi ānisaṃse asesake,
Konu gaccheyya pariyantaṃ vadanto evamādike

Velāmadāne paṭṭhāya saṅghe dānagga sammataṃ,
Vatvā tatopi seṭṭhanti pañcasīlaṃ pakāsitanti.

Pañcasīlaphalaṃ eva manantimiti vaṇṇitaṃ,
Uposathassa sīlassa vipākaṃ ko bhaṇissati.

Tathāpi vaṇṇitoyeva pasādaṃ janaye yato,
Uposatha vipākoyaṃ bindumattaṃ pakāsaye.

Ekāhuposathenāpi paranimmitavasavattisu,
Ṭhāneso upapajjeyya itivuttaṃ mahesinā"ti.

"Evamupavuttho kho visākhe aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro" tica vuttattā soḷasannaṃ mahājanapadānaṃ aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ mallānaṃ cetiyānaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ rajjato imesaṃ hi soḷasannaṃ mahājanapadānaṃ bheritalasadisaṃ katvā kaṭippamāṇena sattaratanehi pūritānampi issariyādhipaccaṃ aṭṭhaṅgasamannāgatassa uposathassa soḷasiṃ kalaṃ nāgghanti, tiṭṭhatu tāva soḷasannaṃ mahā janapadānaṃ issariyādhipaccaṃ sakalacakkāvāḷepi mahāsudassanassa cakkavattino sattaratanasamujjalampi issariyādhipaccaṃ ekamahorattaṃ upavuttha uposathassa puññaṃ soḷasabhāge katvā tato ekabhāgampi nāgghati ekarattuposathassa soḷasiyākalāya vipāka phalameva tato bahutaraṃ hoti. Taṃ kissahetu? Kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. Tathāhi aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā appekacce cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjanti tattha yāni mānusakāni paññāsasavassāni cātummahārājikānaṃ devānaṃ eso eko
[SL Page 076] [\x 76/]

Rattindivo hoti tāyarattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni pañcavassasatāni dibbasukhaṃ anubhavanti, tāni manussagaṇanāya navutivassa satasahassappamāṇāni honti, appekacce tāvatiṃsānaṃ devānaṃ sahavyataṃ uppajjanti, tattha yāni mānusakāni vassasatāni tāvatiṃsānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbavassasahassaṃ dibbasukhamanubhavanni, taṃ manussagaṇanāya tisso ca vassakoṭiyo saṭṭhica vassasatasahassaṃ hoti appekacce yāmānaṃ devānaṃ sahavyataṃ uppajjanti tattha yāni mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dve vassasahassāni dibbasukhamanubhavanti, tāni manussagaṇanāya cuddasavassakoṭiyo cattāḷisañca vassasatasahassāni honti, appekacce tusitānaṃ devānaṃ sahavyataṃ uppajjanti tattha yāni mānusakāni cattāri vassasatāni tusitānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni cattāri vassasahassāni dibbasukhamanubhavanti tāni manussagaṇanāya sattapaññāsakoṭiyo saṭṭhiñca satasahassāni honti appekacce nimmānaratīnaṃ devānaṃ sahavyataṃ uppajjanti tattha yāni mānusakāni aṭṭhavassasatāni nimmānaratīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni aṭṭhavassasahassāni dibbasukhamanubhavanti, tāni manussagaṇanāya dve ca satāni tiṃsakoṭiyo saṭṭhica satasahassāni honti. Appekacce paranimmitavasavattīnaṃ devānaṃ sahavyataṃ uppajjanti tattha yāni mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni soḷasavassasahassāni dibbasukhamanubhavanti, tāni pana manussagaṇanāya navasatañcekavīsatikoṭiyo saṭṭhica satasahassāni honti. Idaṃ kho pana sandhāya avocumha kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti, sabbañcapanetaṃ sandhāya vuttaṃ bhagavatā:-

[SL Page 077] [\x 77/]

"Cando ca suriyo ca ubho sudassanā
Obhāsayaṃ anupariyanti yāvatā
Tamonudā te pana antalikkhagā
Nabhe pabhāsanti disā virocanā.

Etasmiṃ yaṃ vijjati antare dhanaṃ
Muttāmaṇī veḷuriyañca bhaddakaṃ
Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ
Yaṃ jātarūpaṃ bhaṭakanti vuccati.

Aṭṭhaṅgupetassa uposathassa
Kalampi te nānubhavanti soḷasiṃ
Candappabhā tāragaṇāva sabbe
Tasmā hi nārī ca naro ca sīlavā.

Aṭṭhaṅgupetaṃ upavassuposathaṃ
Puññāni katvāna sukhudrayāni
Aninditā saggamupenti ṭhānaṃ"ti.

Tadevañca veditabbaṃ, ekūposathikā nāmekā therī purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanti vipassissa bhagavato kāle bandhumatī nagare aññatarassa kuṭumbikassa gehe gharadāsī hutvā nibbatti, sā vayappattā attano ayyakānaṃ veyyāvaccaṃ karonti jīvati, tena samayena bandhumārājā anuposathaṃ uposathiko hutvā purebhattaṃ dānādīni datvā pacchābhattaṃ dhammaṃ suṇāti, atha mahājano yathā rājā paṭipajjati tathā anuposathaṃ uposathaṅgāni samādāya carati athassa dāsiyā etadahosi etarahi rājā ca mahājano ca uposathaṅgāni samādāya carati yannūnāhaṃ uposatha divasesu sāmike yācitvā uposathasīlaṃ samādāya vatteyyanti cintetvā sāmikehi yācitvā laṅokāsā suparisuddhaṃ uposathasīlaṃ rakkhitvā tena puññakammena tāvatiṃsesu nibbattā aparāparaṃ sugatiyeva saṃsaranti mahatiṃ dibbasampattiṃ anubhavitvā nibbāṇa

[SL Page 078] [\x 78/]

Rasampi paribhuñjitukāmā imasmiṃ buddhuppāde devakāyā cavitvā sāvatthiyaṃ mahāseṭṭhikule nibbattitvā viññūtaṃ patvā paṭācārāya theriyā santike dhammaṃ sutvā pabbajitvā vipassanaṃ vaḍḍhetvā taṃ matthakaṃ pāpetuṃ nāsakkhi, paṭācārātherī tassā cittācāraṃ ñatvā ovādamadāsi sā tassā ovāde ṭhatvā sahapaṭisambhidāhi arahattaṃ patvā pabbajjā sukhaṃ vindanti mahatiṃ pītiṃ uppādetvā udānaṃ udānentī imā gāthā abhāsi:-

"Nagare bandhūmatiyā bandhumā nāma khattiyo,
Divase puṇṇamāyaṃ so upagañchi uposathaṃ.

Ahaṃ tena samayena kumbhadāsī ahuṃ tahiṃ,
Disvā sarājakaṃ senaṃ evāhaṃ cintayiṃ tadā.

Rājāpi rajjaṃ chaḍḍetvā upagañchi uposathaṃ
Saphalaṃ vata taṃ kammaṃ janakāyo pamodito.

Yoniso paccavekkhitvā duggatañca daliddataṃ,
Mānasaṃ sampahaṃsetvā upagañchi uposathaṃ.

Ahaṃ uposathaṃ katvā sammāsambuddhasāsane,
Tena kammena sukatena tāvatiṃsaṃ agañchahaṃ.

Tattha me sukataṃ vyamhaṃ uddhaṃ yojanamuggataṃ,
Kūṭāgāravarūpetaṃ mahāsayana bhūsitaṃ.

Accharā satasahassāni upaṭṭhissanti mā sadā,
Aññe deve atikkamma atirocāmi sabbadā

Catusaṭṭhi devarājūnaṃ mahesittamakārayiṃ,
Tesaṭṭhicakkavattīnaṃ mahesittamakārayiṃ.

Suvaṇṇavaṇṇā hutvāna saṃsarāmi bhavā bhave,
Sabbattha pavarā homi upavāsassidaṃ phalaṃ.

Hatthiyānaṃ assayānaṃ rathayānañca kevalaṃ,
Labhāmi sabbamevetaṃ upavāsassidaṃ phalaṃ.

[SL Page 079] [\x 79/]

Sovaṇṇamayaṃ rūpimayaṃ athopi phalikāmayaṃ,
Lohitaṅkamayañceva sabbaṃ paṭilabhāmahaṃ.

Koseyyakambaliyāni khomakappāsikāni ca,
Mahagghāni ca dussāni sabbaṃ paṭilabhāmahaṃ.

Anna pānaṃ khādanīyaṃ vatthasenāsanāni ca,
Bhoge ca ūnatā natthi upavāsassidaṃ phalaṃ.

Varagandhañca mālañca cuṇṇakañca vilepanaṃ,
Sabbametaṃ paṭilabhe upavāsassidaṃ phalaṃ.

Kūṭāgārañca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ,
Sabbametaṃ paṭilabhe upavāssidaṃ phalaṃ.

Jātiyā sattavassāhaṃ pabbajiṃ anagāriyaṃ,
Addhamāse asampatte arahattamapāpuṇiṃ.

Ekanavute ito kappe yamuposathamupāvasiṃ,
Duggatiṃ nābhijānāmi upavāsassidaṃ phalaṃ,

Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgīva bandhanaṃ chetvā vihārāmi anāsavā.

Sāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

Paṭisambhidā catasso ca vimokhopi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ"ti.

Etampi paripuṇṇaṃ katvā rakkhitauposathakammassa phalaṃ. Aḍḍhu posathakammassa phalamevaṃ veditabbaṃ amhākaṃ bhagavati sāvatthiyaṃ nissāya jetavane viharante kosambiyaṃ ghosita seṭṭhi kukkuṭaseṭṭhi pāvāriyaseṭṭhīti tayo seṭṭhi honti. Te upakaṭṭhāya vassūpanāyikāya pañcasatatāpase himavantato āgantvā nagare bhikkhāya carante disvā pasīditvā bhojetvā paṭiññaṃ gahetvā cattāro māse attano santike vāsetvā

[SL Page 080] [\x 80/]

Puna vassāratte āgamanatthāya paṭijānāpetvā uyyojesuṃ, tāpasāpi tato paṭṭhāya aṭṭhamāse himavante vasitvā cattāro māse tesaṃ santike vasanti, te aparabhāge himavantate, āgacchantā araññāyatane ekaṃ mahānigrodhaṃ disvā tassa mūle nisidiṃsu, tesu jeṭṭhakatāpaso cintesi-imasmiṃ kho adhivatthā devatā na oramattikā bhavissati mahesakkhenevettha devarājena bhavitabbaṃ, sādhu vatassa sacāyaṃ isigaṇassa pānīyaṃ dadeyyāti. So pānīyaṃ adāsi tāpaso nahānodakaṃ cintesi tampi adāsi tato bhojanaṃ cintesi tampi adāsi athassa etadahosi-ayaṃ hi devarājā amhehi cintiyacintitaṃ sabbaṃ deti ahovata naṃ passeyyāmāti. So rukkhakkhandhaṃ padāletvā attānaṃ dassesi. Atha naṃ devarāja mahatī te sampatti kinnu te katvā ayaṃ laddhāti pucchiṃsu māpucchatha ayyāti. Ācikkha devarājāti so attanā katakammassa parittakattā lajjamāno kathetuṃ na visahati tehi punappunaṃ nippīḷiyamāno pana tena hi suṇāthāti vatvā kathesi. So kireko duggatamanusso hutvā bhatiṃ pariyesanto anāthapiṇḍikassa santike bhatikammaṃ labhitvā taṃ nissāya jīvikaṃ kappesi. Athekasmiṃ uposathadivase sampatte anāthapiṇḍiko vihārato āgantvā pucchi tassa bhatikassa ajja uposathadivasabhāvo kenaci kathitoti? Na kathito sāmīti tenahissa sāyamāsaṃ pacathāti. Athassa patthodanaṃ paciṃsu. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā bhatte vaḍḍhetvā dinne chātosmīti sahasā abhuñjitvāva aññesu divasesu imasmiṃ gehe bhattaṃ detha sūpaṃ detha vyañjanaṃ dethāti mahākolāhalaṃ hoti. Ajja sabbe nissaddā nipajjiṃsu mayhamevekassāhāraṃ vaḍḍhayiṃsu, kinnukho etanti cintetvā pucchi avasesā bhuṃñjiṃsu na bhuṃñjiṃsūti na bhuñjiṃsu tātāti, kiṃkāraṇāti? Imasmiṃ gehe uposatha divasesu sāyamāsaṃ na paccati sabbeva uposathikā honti, antamaso thanapāyinopi dārake mukhaṃ vikkhālāpetvā catumadhuraṃ mukhe pakkhipāpetvā mahāseṭṭhi uposathike kāreti. Gandhatelappadīpe jalante khuddakamahallakadārakā sayanagatā dvattiṃsākāraṃ sajjhāyanti, tuyhaṃ pana uposathadivasabhāvaṃ kathetuṃ satiṃ na karimha, tasmā tameva bhattaṃ pakkaṃ bhuñjassu nanti. Sace idāni uposathikena bhavituṃ vaṭṭati ahampi bhaveyyanti. Idaṃ seṭṭhi jānātīti, tenahi taṃ pucchathāti. Te gantvā seṭṭhiṃ pucchiṃsu so evamāha-idāni pana abhuñjitvā mukhaṃ vikkhāletvā

[SL Page 081] [\x 81/]

Uposathaṅgāni adhiṭṭhahanto upaḍḍhuposathakammaṃ labhissatiti. Itaro taṃ sutvā tathā akāsi tassa sakaladivase kammaṃ katvā chātassa sarīre vātā kuppiṃsu so yottaṃ bandhitvā yottakoṭiyaṃ gahetvā parivatteti seṭṭhi taṃ pavattiṃ sutvā ukkāhidhāriyamānāhi catumadhuraṃ gāhāpetvā tassa santikaṃ āgantvā ki tātāti pucchi sāmi vātā me kupitāti. Tenahi uṭṭhāya idaṃ bhesajjaṃ khādāhīti tumhehi khādittha sāmīti. Amhākaṃ aphāsukaṃ natthi tvaṃ khādāhīti sāmi uposathakammaṃ karonto sakalaṃ kātuṃ nāsakkhiṃ upaḍḍhakammampi me vikalaṃ mā ahosīti na icchi 1 mā evaṃ kari tātāti vuccamānopi anicchitvā aruṇe uṭṭhahante milātamālaṃ viya kālaṃ katvā tasmiṃ nigrodharukkhe nibbatti, tasmā imamatthaṃ kathetvā so seṭṭhi buddhamāmako dhammamāmako saṅghamāmako taṃ nissāya katassa upaḍḍhu posathakammassa nissandenesāsampatti mayā laddhāti āha.

Evaṃ mahānisaṃsanti viditvā sīlasampadaṃ,
Nayanaṃ ekanettova rakkha sīlamuposathaṃ.

Kālapariyantikassa pi sīlasseso phalodayo,
Apariyantassa hi phalaṃ kiṃ vakkhāmi ito paraṃ.

Āpāṇakoṭikaṃ yāva niccasīlaṃ hi rakkhitaṃ,
Munindova pahūhoti phalato taṃ vibhāvituṃ.

Tasmā vuttanayañceva vakkhamāṇa nayampica,
Anugantva nayato ñeyyaṃ dasasīla phalodayaṃ.

Iti sīlaguṇaṃ vicintayanto
Kusalo jīvitahetutopi sīlaṃ
Avikhaṇḍiya sādhu sodhayanto
Abhinibbāti atandito ghaṭantoti.

Yampana vuttaṃ evaṃ saraṇagatehi upāsakopāsikajanehi sīle patiṭṭhāyāti tattha sīlamettāvatā sabbathā pakāsitaṃ hoti.
1 Na khādi.

[SL Page 082] [\x 82/]

Evaṃ yaṃ surapādapova sakalaṃ bhogāvahaṃ patthitaṃ
Sīlaṃ yaṃ vividhaṃ buddhehi satataṃ khaṇḍādibhāvāpahaṃ
Katvā samparipālitantu sakalaṃ dukkhaṃ nihantvāmataṃ
Nibbāṇampi dadāti ko hi matimā tasmiṃ pamādaṃ bhaje.

Iti abhinava sādhujanapāmojjatthāya kate
Upāsakajanālaṅkāre sīlaniddeso nāma dutiyo paricchedo.
Idāni-"patirūpadhutaṅgasamādānena taṃ parisodhetvā"ti ettha kilesānaṃ dhunanato dhutaṅgānīti laddhanāmāni yāni terasa bhagavatā anulomapaṭipadaṃyeva ārādhetukāmānaṃ sāsanikānaṃ kulaputtānaṃ anuññātāni, seyyathidaṃ-paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khaḷupacchābhattikaṅgaṃ āraññakaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ yathāsanthatikaṅgaṃ nesajjikaṅganti. Tesu yāni gahaṭṭhānaṃ anurūpāni tāni visuṃ uddharitvā tesaṃ samādānādibhedehi saddhiṃ vinicchayakathā vattabbā. Tesu ca uddhariyamānesu pabbajitādisupi tesaṃ kāni anurūpānīti sandeho jāyeyya tasmā tesampi tāni uddharitvāva vakkhāma, etthahi terasapi bhikkhūnaṃ anurūpāni ekenāpi yathāppaccayaṃ sakiṃ kamena vā sabbadhūtaṅgānaṃ paribhuñjitabbattā sacehi abbhokāse āraññakaṅgasampannaṃ susānaṃ hoti ekopi bhikkhu ekappahārena sabbadhutaṅgāni paribhuñjituṃ sakkotīti. Bhikkhuṇīnaṃ pana-āraññakaṅgaṃ gaṇaohīyanasikkhāpadena khaḷupacchābhattikaṅga anatirittabhojanasikkhāpadena paṭikkhittaṃ. Abbhokāsika rukkhamūlika sosānikaṅgāni tāsaṃ dupparihārāni dutiyikāya vinā vāsassa paṭikkhepā. Samānacchandāya ca dutiyikāya dullabhattā. Iti tāsaṃ pañceva ṭhapetvā aṭṭhecānurūpāni.

Terasasu pana-ṭhapetvā tecīvarikaṅgaṃ dvādasa sāmaṇerānaṃ anurūpāni. Satta sikkhamāna sāmaṇerīnaṃ. Upāsaka upāsikānaṃ

[SL Page 083] [\x 83/]

Pana-ekasanikaṅgaṃ pattapiṇḍikaṅganti imāneva dve anurūpāni. Sakkā ca paribhuñjitunti. Tattha nānāsanabhojana paṭikkhepena ekāsaneyeva bhojanassa samādānapariharaṇacetanā ekāsanikaṅgaṃ dutiyakabhājanapaṭikkhepena ekasmiṃ patte piṇḍagahaṇassa samādāna pariharaṇacetanā pattapiṇḍikaṅgaṃ imāni pana dvepi dhutaṅgāni samādiyantena upāsakajanena antarā avicchedanatthaṃ kismiñcideva garuṭṭhānīye tādisaṃ alabhante sayampi vā samādātabbaṃ vuttampicetaṃ-sabbāneva dhutaṅgāni dharamāne bhagavati bhagavato santike samādātabbāni, parinibbute mahāsāvakassa santike tasmiṃ asati khīṇāsavassa santike anāgāmissa sakadāgāmissa sotāpannassa tipiṭakassa dvipiṭakassa ekapiṭakassa ekasaṅgītikassa aṭṭhakathācariyassa tasmiṃ asati dhutaṅgadharassa tasmimpi asati cetiyaṅganaṃ sammajjitvā ukkuṭīkaṃ nisīditvā sammāsambuddhassa santike vadantena viya samādātabbāni apica sayampi samādātuṃ vaṭṭatiyevāti.

Imesaṃ vaṇṇanādāni samādānavidhānato
Pabhedato bhedato ca ānisaṃsā ca hessati.

Tattha ekāsanikaṅgaṃ tāva samādiyantena "nānāsanabhojanaṃ paṭikkhipāmītivā ekāsanikaṅgaṃ samādiyāmi"tivā samādātabbaṃ. Nānāsanabhojane paṭikkhitte atthato ekāsanabhojanaṃ anuññātaṃ tasmiñca adhiṭṭhite nānāsanabhojanaṃ paṭikkhittaṃ hoti. Tasmā dvinnamaññatarena dvīhipi mā paṭikkhepaṃ adhiṭṭhānamukhena samādātabbaṃ evaṃ samādinnadhutaṅgena pana bhojanakāle patirūpaṭṭhānaṃ sallakkhetvā nisīditabbaṃ yatthanaṃ koci garuṭṭhāniyyo yāva bhojanapariyosānā na upasaṅkamati yadivā pana koci tādisepi ṭhāne ativissatthabhāvena upasaṅkameyya yāva bhuñjituṃ nārahati tāva vuṭṭhātabbaṃ, ayampana vippakata bhojano patirūpamassa āsanaṃ paññapetvā okāsaṃ kāretvā bhuñjitabbaṃ sace balavasaddhāya garuṭṭhānīyaṃ disvā sahasā vuṭṭhahati na puna bhuñjitabbaṃ kasmā? Āsanā vuṭṭhitattāti. Idamassavidhānaṃ. Ayaṃ pabhedo-tayo ekāsanikā ukkaṭṭho majjhimo mudūti tattha ukkaṭṭhoyampi bhojane bhuñjitukāmo hatthaṃ otāreti tato aññaṃ na gaṇhāti kiṃ? Tato aññaṃ nānāsanabhojanaṃ hotīti?

[SL Page 084] [\x 84/]

Na hoti. Yadi na siyā mudumajjhimānaṃ dhutaṅgabhedo siyā, na hoti yeva, ayampana paramappicchatāya ābhatābhatassa gahaṇattā ca nānāsanabhojanaṃ viyāti maññamāno tato aññaṃ aggahetvā teneva yāpeti. Yadipanassa gehe paricārakā na kiñci bhuttaṃ ayirakenāti sappiādīni āharanti, bhesajjatthameva vaṭṭati, na āhāratthaṃ, majjhimo yāva pātiyā bhattaṃ na khīyati tāva aññaṃ gaṇhituṃ labhati, ayaṃ hi bhojanapariyantiko nāma hoti yāva pātiyā bhattaṃ pariyosānaṃ tāva gaṇhanato muduko yāva āsanā na vuṭṭhāti tāva bhuñjituṃ labhati so hi āsana pariyantiko nāma imesampana tiṇṇampi nānāsana bhojanaṃ bhuttakkhaṇe dhutaṅgaṃ bhijjati. Ayamettha bhedo. Ayampanāni saṃso-appabādhatā appātaṅkatā lahuṭṭhānaṃ balaṃ phāsuvihāro rasataṇhāvinodanaṃ appicchatādīnaṃ anulomavuttitāti, tasmā:-

"Ekāsanabhojane rataṃ na yatiṃ bhojanappaccayā rujā,
Visahanti rase alolupe parihāpeti na kammamattano.

Iti phāsuvihārakāraṇe sucisallekharatūpasevite,
Janayetha visuddhamānaso ratimekāsanabhojane sadā"ti.

Evamekāsanikaṅge samādāna vidhānappabheda bhedānisaṃsā veditabbā.

Pattapiṇḍikaṅgampi "dutiyakabhājanaṃ paṭikkhipāmītivā pattapiṇḍikaṅgaṃ samādiyāmī"tivā purimanayeneva samādātabbaṃ. Tena pana pattapiṇḍikena bhojana kāle ekasmiṃyeva bhājane bhuñjitabbaṃ samantato bhājanāni nikkhipitvā tahiṃ tahiṃ hatthaṃ otāretvā na bhuñjitabbaṃ sace panassa paricārakā nānābhājanehi byañjanāni upanāmenti, ekabhājaneyeva saṃgaṇhitabbaṃ, odanehi pana asammissaṃ katvā kiñci ajjhoharitukāmena purimabhājanaṃ paṭikkhipitvāva bhājanantarena patigaṇhitabbaṃ. Evaṃ hi taṃ dutiyaka bhājanaṃ na hoti, atha yāpanamattassa abhuttattā puna bhuñjitukāmo hoti tampi paṭikkhipitvā purimabhājanena aññena vā bhuñjitabbaṃ nānābhājana loluppaviddhaṃsanattāyeva hi assa dhutaṅgassa samādānanti. Yāgu pānakālepi bhājane

[SL Page 085] [\x 85/]

Ṭhapetvā vyañjane laddhe vyañjanaṃ vā paṭhamaṃ khāditabbaṃ, yāgu vā pātabbā. Sace pana yāguyaṃ pakkhipati, pūtimacchakādimhi vyañjane pakkhitte yāgu paṭikkūlā siyā apaṭikkūlameva katvā bhuñjituṃ vaṭṭati. Tasmā tathārūpaṃ vyañjanaṃ sandhāya idaṃ vuttaṃ yampana madhusakkarādikaṃ appaṭikkūlaṃ hoti taṃ pakkhitabbaṃ. Gaṇhantena ca pamāṇayuttameva gahetabbaṃ, na ekabhājaneyeva gaṇhāmīti bahuṃ gahetvā na nāsetabbaṃ āmakasākaṃ hatthena gahetvā khādituṃ vaṭṭati, hatthe bhājana saññāya abhāvato. Tathā pana akatvā patteyeva pakkhitabbaṃ, dutiyakabhajānassa pana paṭikkhittattā aññaṃ rukkhapaṇṇampi na vaṭṭatīti, idamassa vidhānaṃ pabhedato pana ayampi tividho hoti-tattha ukkaṭṭhassa aññatra ucchūkhādanakālā kacavarampi chaḍḍetuṃ na vaṭṭati. Odanamacchamaṃsapūpepi bhinditvā khādituṃ na vaṭṭati. Aññehi apanītakacavaraṃ bhinditvā ṭhapitameva pana khāditabbaṃ majjhimassa ekena hatthena bhinditvā khādituṃ vaṭṭati, hatthayogī nāmesa muduko pana yaṃ pātiyā pakkhittaṃ sabbaṃ hatthena vā dantehi vā bhinditvā khādituṃ labhati, yato taṃ pattayogīti vadanti imesaṃ pana tiṇṇampi dutiyakabhājanaṃ sāditakkhaṇe dhutaṅgaṃ bhijjati, ayamettha bhedo ayampanānisaṃso-nānārasataṇhāvinodanaṃ atiracchatāya pahāṇaṃ āhāre payojanamatta dassitā thālakādipariharaṇakhedābhāvo avikkhittabhojitā appicchatādīnaṃ anulomavuttitāti. Tasmā:-

"Nānābhājanavikkhepaṃ hitvā okkhittalocano,
Khaṇanto viya mūlāni rasataṇhāya subbato.

Sarūpaṃ viya santuṭṭhiṃ dhārayanto sumānaso,
Paribhuñjeyya āhāraṃ ko añño pattapiṇḍiko"ti.

Evaṃ pattapiṇḍikaṅge samādānavidhānappabhedabhedānisaṃsā veditabbā.

Imāni pana sevantassa yassa kammaṭṭhānaṃ vaḍḍati tena sevitabbāni. Yassa pana sukumārabhāvena lūkhapaṭipattiṃ asahantassa bhāyati tena na sevitabbāni, yassa pana sevatopi vaḍḍhateva na hāyatī tenāpi pacchimaṃ janataṃ anukampantena

[SL Page 086] [\x 86/]

Sevitabbāni. Yassāpi sevatopi asevatopi na vaḍḍhati tenāpi sevitabbāniyeva āyatiṃ vāsanatthāyāti. Tanuca sesaṃ dhutaṅgānampi samādānādayo bhedā vattabbā, te kasmā na vuttāti? Tehi gahaṭṭhānaṃ payojanabhāvato tesaṃ yevaca nissāya ārabbhassa katattāti. Tasmā tadanurūpaṃ dhutaṅgānaṃ yeva vasena idha te vuttā sesadhutaṅgānampi pana samādānādi bhedā atthikehi visuddhimaggato gahetabbāti. Evamanurūpadhutaṅgasamādānenahissa upāsakajanassa appicchatā santuṭṭhisallekha pavivekampi ca viriyārambha suharatādi guṇa salila vikkhālitamalaṃ silameva parisuddhaṃ bhavissati ca tāni ca sampajjissanti, tasmā yampana vuttaṃ "patirūpa dhutaṅga samādānena taṃ parisodhetvā"ti taṃ ettāvatā sabbathā pakāsitaṃ hoti.

"Iti vihata kaliccho pattasantosasāro
Paramaariyavaṃse saṇṭhito saṃyaminaṃ,
Muni dasatayabhūte dīpayanto dhutaṅge
Dvayamidhamanurūpaṃ desayī yo gihīnaṃ.

Iti abhinava sādhujanapāmojjatthāya kate
Upāsaka janālaṃkāre dhutaṅganiddeso nāma tatiyoparicchedo.
Idāni "pañcavaṇijjā pahāyā"ti ādimhi pana "pañcimāni bhikkhave vaṇijjāni upāsakena akaraṇīyāni katamāni pañcasatthavaṇijjā sattavaṇijjā maṃsavaṇijjā majjavaṇijjā visavaṇijjā imāni kho bhikkhave pañcavaṇijjāni upāsakena akaraṇīyānī"ti vuttattā satthavaṇijjādayo pañcavaṇijjā upāsakajanehi akaraṇīyyā. Tattha "satthavaṇijjā"ti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākathaṃ vā paṭilabhitvā tassa vikkayo, "sattavaṇijjā"ti manussavikkayo, "maṃsavaṇijjā"ti sunakhādayo viya mikasūkarādayo posetvā maṃsaṃ sampādetvā vikkayo, "majjavaṇijjā"ti yaṃkiñci majjaṃ yojetvā tassa

[SL Page 087] [\x 87/]

Vikkayo, tattha duvidhaṃ majjaṃ surāca merayañcāti tesaṃ vibhāgo heṭṭhā pakāsitoyeva, "visavaṇijjā"ti visaṃ yojetvā saṅgahetvā vikkayo, tattha sattavaṇijjā visavaṇijjā ca paroparādhenimittatāya akaraṇīyāti vuttā, sattavaṇijjā abhujissabhāvakaraṇato maṃsavaṇijjā vadhakahetuto majjavaṇijjā pamādaṭṭhānatāyāti daṭṭhabbaṃ. Pañcavaṇijjā pahāyāti pañcamicchāvaṇijjā pahāya tāsaṃ akaraṇamevettha pahāṇanti daṭṭhabbaṃ.

Dhammena samena jīvikaṃ kappentehī"ti ettha dhammenāti dhammato anapetena kasivaṇijjādinā, tena aññampi adhammikaṃ jīvanaṃ paṭikkhittanti veditabbaṃ, samenāti kāyasmādinā sucaritena etena appatikuṭṭhaṃ yaṃ kiñci jīvitūpakaraṇapariyesanaṃ saṅgahītanti daṭṭhabbaṃ. Dhammena samena pariyiṭṭhānaṃ upakaraṇānaṃ anurūpaparibhogopi ettheva saṅgahītoti daṭṭhabbo. Sopi hi jīvikaṃ kappiyati etenāti = jīvikā kappananti na sakkā vattunti. Evamassa dhammikānaṃ pariyesanaṃ paribhogānaṃ vasena sampādanaṃ veditabbaṃ tattha dhammena paccayapariyesanaṃ nāma pabbajitānampi tāva na sukaraṃ, pageva gahaṭṭhānaṃ, tasmā tehi svāyaṃ bhagavatā:-

Sigālovādakādīhi suttantehi hitesinā,
Ubholokajayāyeti paṭipatti pakāsitā.

Gahaṭṭhānaṃ patiṭṭhāya tattha dhammena paccayā,
Phasitabbā tathātesaṃ tesamijjhanti dhammato.

Bhagavatāhi-cattāro kammakilesā pahātabbā catuhi ṭhānehi pāpaṃ kammaṃ na kātabbaṃ chabhogānaṃ apāyamukhānī vajjetabbānī cattāro amittā parivajjitabbā cattāro mittā sevitabbā cha disā paṭicchādetabbāti gharāvāsa samāvasantānaṃ kulaputtānaṃ ihaloka paralokasaṃkhātesu vīsu lokesu daṇḍaduggatibhayādīnaṃ vijayanato ubholokavijayā nāma paṭipadā desitā. Tattha cattāro kammakilesāti pāṇātipātādayo vuttaṃ hetaṃ-"katamassa cattāro kammakilesā pahīnā honti pāṇātipāto kho gahapatiputta kammakileso adinnādānaṃ

[SL Page 088] [\x 88/]

Kammakileso kāmesu micchācāro kammakileso musāvādo kammakileso imassa cattāro kammakilesā pahīnā hontī"ti, tattha kammameva kilissanti etehi sattāti vā kilesa sampayuttā vā kammakilesā, surāpānaṃ apāyamukhabhāvena parato vattukāmatāya kammakilesadesanaṃ na āropitanti veditabbaṃ, tampi upāsakānaṃ akaraṇīyattā vuttalakkhaṇayogatova vattabbamevāti. Catuhi ṭhānehīti chandādi catupāpakaraṇehi, vuttaṃ hetaṃ-"katamehi catuhi ṭhānehi pāpaṃ kammaṃ karoti chandāgatiṃ gacchanto pāpaṃ kammaṃ karoti dosāgatiṃ gacchanto pāpaṃ kammaṃ karoti bhayāgatiṃ gacchanto pāpaṃ kammaṃ karoti mohāgatiṃ gacchanto pāpaṃ kammaṃ karotī"ti tattha yo ayaṃ me mitto vā sandiṭṭho vā ñātako vā lañchaṃ pana me detīti chandādivasena asāmikaṃ sāmikaṃ karoti ayaṃ chandāgatiṃ gacchanto pāpaṃ kammaṃ karoti nāma, yo ayaṃ me verīti pakativeravasena vā taṃ khaṇānuppannakodhavasena vā asāmikaṃ sāmikaṃ karoti ayaṃ dosāgatiṃ gacchanto pāpaṃ kammaṃ karoti nāma. Yo pana-ayaṃ rājavallabho vā visamanissito vā anatthampi me kareyyāti bhīto assāmikaṃ sāmikaṃ karoti ayaṃ bhayāgatiṃ gacchanto pāpaṃ kammaṃ karoti nāma, yopana-mandattā momūhattā yaṃ vā taṃ vā vatvā asāmikaṃ sāmikaṃ karoti ayaṃ mohāgatiṃ gacchanto pāpaṃ kammaṃ karoti nāma. Tathā kiñci bhājento ayaṃ me sandiṭṭho vā sambhatto vāti pemavasena atirekaṃ deti ayaṃ me verīti dosavasena ūnakaṃ deti ayaṃ imasmiṃ adīyamāne mayhaṃ anatthampi kareyyāti bhīto kassaci atirekaṃ deti mo mūhattā dinnā dinnaṃ ajānanto kassaci ūnakaṃkassaci adhikaṃ deti so catubbidhopi yathākkamena chandāgatiādīni gacchanto pāpaṃ kammaṃ karoti nāma. Yopana:-

"Chandā dosā bhayā mohā yo dhammaṃ ativattati
Nihīyati tassa yaso kālapakkheva candimā"ti.

Bhagavatā vuttavacana manussaranto pakatimajjhattatāya vā imāni cattāri pāpakaraṇāni parivajjeti so catuhi ṭhānehi pāpaṃ kammaṃ na karotīti veditabbaṃ vuttaṃhetaṃ-"yato kho gahapatiputta ariyasāvako neva chandāgatiṃ gacchati na dosā gatiṃ gacchati na bhayāgatiṃ gacchati na mohāgatiṃ gacchati imehi

[SL Page 089] [\x 89/]

Catuhi ṭhānehi pāpaṃ kammaṃ na karotī"ti. Tassevaṃ catuhi ṭhānehi pāpaṃ kammaṃ akarontassa hiraññasuvaṇṇadāsidāsamittāmaccādīnaṃ phutighosassavasena vuddhieva ākaṅkhītabbā, no parihāni vuttaṃ hetaṃ:-

"Chandā dosā bhayā mohā yo dhammaṃ nātivattati,
Āpūrati tassa yaso sukkapakkheva candimā"tī.
Cha ca bhogānaṃ apāyamukhāniti ettha surāmerayamajjapamādaṭṭhānānuyogādīni apāyamukhānināma. Vuttaṃhetaṃ-"surāmerayamajjapamādaṭṭhānānuyogo kho gahapatiputta bhogānaṃ apāyamukhaṃ vikālavisikhācariyānuyogo bhogānaṃ apāyamukhaṃ samajjābhicaraṇaṃ bhogānaṃ apāyamukhaṃ jūtappamādaṭṭhānānuyogo bhogānaṃ apāyamukhaṃ pāpamittānuyogo bhogānaṃ apāyamukhaṃ ālasiyānuyogo bhogānaṃ apāyamukhaṃ"ti. Tattha na bhagavā etāni majjapamādaṭṭhānānuyogādīni sattānaṃ sukhapaṭibāhanatthāya parivajjesi mahākāruṇikatāya pana tadanuyogavasena taṃ hetuke ādīnave disvā tato satte mocetukāmo parivajjesi. Vuttaṃhetaṃ:-

"Cha kho me gahapatiputta ādīnavā surāmeraya majpapamādaṭṭhānānuyoge-sandiṭṭhikā dhanañjāni kalahappavaḍḍhanī rogānaṃ āyatanaṃ akittisaṃjananī kopīnaṃ nidaṃsanī paññāya dubbalī karaṇītveva chaṭṭhaṃ padaṃ bhavati ime kho gahapatiputta cha ādīnavā surāmerayamajjapamādaṭṭhānānuyoge, cha kho me gahapatiputta ādīnavā vikālavisikhācariyānuyoge-attāpissa agutto arakkhito hoti puttadāropissa agutto arakkhito hoti sāpateyyampissa aguttaṃ arakkhitaṃ hoti saṃkiyo ca hoti pāpakesu ṭhānesu abhūtaṃ vacanaṃ tasmiṃ rūhati bahunnañca dukkhadhammānaṃ purakkhato hoti. Ime kho gahapatiputta cha ādīnavā vikālavisikhācariyānuyoge. Cha kho me gahapatiputta ādīnavā samajjābhicaraṇe-kva naccaṃ kva gītaṃ kva vāditaṃ kva akkhātaṃ kva pāṇissaraṃ kva kumbhathūnanti, ime kho gahapatiputta cha ādīnavā samajjābhicaraṇe. Cha khome gahapatiputta ādīnavā jūtappamādaṭṭhānānuyoge-jayaṃ veraṃ pasavati, jito cittamanusocati, sandiṭṭhikā dhanañjāni, sabhāgatassa vacanaṃ na rūhati mittāmaccesu paribhūto hoti, āvāhavivāhakānaṃ apatthito hoti akkhadhutto

[SL Page 090] [\x 90/]

Purisapuggalo nālaṃ dārābharaṇāyāti, ime kho gahapatiputta cha ādīnavā jūtappamādaṭṭhānānuyoge cha khome gahapatiputta ādīnavā pāpamittānuyoge-ye dhuttā ye soṇḍā ye pipāsā ye nekatikā ye vañcanikā ye sāhasikā tyassa mittāhonti te sahāyā, ime kho gahapatiputta cha ādīnavā pāpamittānuyoge. Cha khome gahapatiputta ādīnavā ālasiyānuyoge-atisītanti kammaṃ na karoti atiuṇhanti kammaṃ na karoti atisāyanti kammaṃ na karoti atipātoti kammaṃ na karoti atichātosmīti kammaṃ na karoti atidhātosmīti kammaṃ na karoti, tassa evaṃ kiccāpadesabahulassa viharato anuppannāceva bhogā na uppajjanti uppannā ca bhogā parikkhayaṃ gacchanti, ime kho gahapatiputta cha ādīnavā ālasiyānuyoge"ti.

Tattha majjapamādaṭṭhānānuyogassa ādīnavaniddese-"saṃdiṭṭhikā"ti sayaṃ daṭṭhabbā sayaṃ passitabbāti attho, "dhanañjānī"ti dhanahāni, surāpānadhuttā purisapuggalā surāpānahetu. Api sakaṭabhārehi vahitabbāni hiraññasuvaṇṇāni katipāheneva parikkhayaṃ pāpenti, evaṃ sandiṭṭhikā dhanañjāni, "kalahappavaḍḍhanī"ti vācākalahassa ca hatthaparāmāsakāyakalahassa ca vaḍḍhanī, rogānaṃ āyatananti" tesaṃ tesaṃ akkhirogādīnaṃ rogānaṃ khettaṃ, "akittisaṃjananī"ti suraṃ pivitvā hi mātarampi paharati pitarampi bahuṃ avattabbaṃ vadati akātabbaṃ karoti tena garahampi daṇḍampi hatthapādādicchedampi pāpuṇantā ihalokepi paralokepi akittiṃ pāpuṇanti, iti tesaṃ sā surā akittisañjananī nāma hoti, "kopīnaṃ nidaṃsanī"ti guyhaṭṭhānampi vicariyamānaṃ hiri kopeti vināseti tasmā ke pīnanti vuccati, surāmadamattā hi aṅgaṃ vicaritvā vicaranti, tena tesaṃ sā surā kopīnassa nidaṃsanato kopīnaṃ nidaṃsanīti vuccati, "paññāya dubbalī karaṇī"ti kammassakatapaññā dubbalaṃ karoti.

Vikālavisikhācariyānuyogassa ādīnavaniddese-"attāpissa agutto hoti arakkhito"ti avelāya caranto hi khānukaṇṭakādīni akkamati, ahināpi yakkhādīhipi samāgacchati. Taṃ taṃ ṭhānaṃ gacchatīti ñatvā verinopi taṃ nilīyitvā gaṇhanti vā hananti vā, evaṃ attāpissa agutto hoti arakkhito, puttadārāpi amhākaṃ pitā amhākaṃ sāmirattiṃ carati kimaṅga pana

[SL Page 091] [\x 91/]

Mayanti, itissa puttadhītaropi bhariyāpi bahi patthanaṃ katvā rattiṃ carantā anayavyasanaṃ pāpuṇanti, evaṃ puttadāropissa agutto arakkhito hoti. "Sāpateyyaṃ"ti tassa saputtadāraparijanassa ratticaraṇabhāvaṃ ñatvā corā suññaṃ gehaṃ pavisitvā yaṃ icchanti taṃ haranti, evaṃ sāpateyyampissa aguttaṃ arakkhitaṃ hoti. Saṅkiyo ca hotī"ti. Aññehi katapāpakammesupi iminā kataṃ bhavissatīti saṅkitabbo hoti, yassa yassa gharadvārena yāti tattha yaṃ aññena corakammaṃ paradārikakammaṃ vā kataṃ taṃ iminā katanti vutte abhūtaṃ asantampi tassa rūhati patiṭṭhati. "Bahunnañca dukkhadhammānanti" yaṃ ettakaṃ dukkhaṃ domanassanti vattuṃ na sakkā aññasmiṃ puggale asati taṃ sabbaṃ vikālacārimhāti āharitabbaṃ hoti iti so bahunnaṃ dukkhadhammānaṃ purakkhato puregāmī hotīti.

Samajjābhicaraṇassa ādīnavaniddese-"kva naccanti" kasmiṃ ṭhāne naṭanāṭakādinaccaṃ atthīti pucchitvā yasmiṃ gāve vā nigame vā taṃ atthi tattha gantabbaṃ hoti tassa naccadassanaṃ gamissāmīti ajja vatthamālāgandhādīni paṭiyādentasseva sakaladivasaṃ kammacchedo hoti naccadassanena ekāhampi dvigatīhampi tattheva hoti atha vuṭṭhisampatti ādīni labhitvāpi vappādikāle vappādīni akarontassa anuppannabhogā nuppajjanti, tassa bahigatabhāvaṃ ñatvā anārakkhe gehe corā yaṃ icchanti taṃ karonti tenassa uppannāpi bhogā vinassanti. "Kva gītanti" ādisupi esevanayo. Tattha "gītanti" padagataṃ saraṅgataṃ tālagataṃ avadhānagatanti gandhabbasatthavihitaṃ aññampi gītanti veditabbaṃ, "vāditanti" vīṇāveṇumurajāki vādanaṃ,"akkhānanti" bhāratarāmāyanādi akkhānaṃ, "pāṇissaranti" kaṃsatālaṃ pāṇitālanti vadanti. "Kumbhathūnanti" caturassara ammaṇatālaṃ, rukkhasāradantādisu yena kenaci caturassara ammaṇatālaṃ katvā taṃ catusu passesu cammena onaḍitvā katavāditaṃ kaṭabherisaddoti keci.

Jūtappamādaṭṭhānānuyogassa ādīnavaniddese-"jayanti"jūtaṃ jinanto, "veranti" jitena keḷikapurisena jayanimittaṃ attano upari veraṃ virodhaṃ pasavati, jitaṃ mayāti hi parisamajjhe parassa sāṭakaṃ veṭhanaṃ vā gaṇhāti, so parisamajjhe
[SL Page 092] [\x 92/]

Me avamānaṃ karosi hotu sikkhāpessāminanti tattha veraṃ bandhati evaṃ jinanto veraṃ pasavati, "jito"ti aññena jito samāno, yaṃ tena tassa veṭṭhanaṃ vā sāṭako vā aññaṃ vā pana hiraññasuvaṇṇādicittaṃ gahitaṃ taṃ anusocati-ahosi vata me taṃ vata me natthīti tappaccayā socati, evaṃ jito cittamanusocati. "Sabhāgatassa vacanaṃ na rūhatī"ti vinicchayaṭṭhāne sakkhipuṭṭhassa yato vacanaṃ nappatiṭṭhāti, ayaṃ akkhasoṇḍo jūtakaro māssa vacanaṃ gaṇhitthāti vattabbo bhavissati. "Mittāmaccānaṃ paribhūto hotī"ti taṃ hi mittāmaccā evaṃ vadanti-samma tvampi nāma kulaputto jūtakaro chinnabhinnako hutvā vicarasi na te idaṃ jātigottānaṃ anurūpaṃ ito paṭṭhāya mā evaṃ kareyyāsīti, so evaṃ vuttopi tesaṃ vacanaṃ na karoti, tato tena saddhiṃ na ekato tiṭṭhanti na nisīdanti, tassakāraṇā sakkhipuṭṭhāpi na kathenti evaṃ mittāmaccānaṃ paribhūto hoti. "Āvāhavihāhakānanti" āvahakā nāma-ye tassa gharato dārikaṃ gahetukāmā, vivāhakaṃ nāma-ye tassa gehe dārikaṃ dātukāmā, "apatthito hotī"ti anicchito hoti, "nālaṃ dārābharaṇāyā"ti dārābharaṇatthāya na samattho, etassa gehe dārikā dinnāpi etassa gehato ānītāpi amhehi eva positabbā bhavissatīti.

Pāpamittānuyogassa ādīnavaniddeso-"ye dhuttā"ti akkhadhuttā, "soṇḍā"ti itthi soṇḍā bhattasoṇḍā pūvasoṇḍā mūlakasoṇḍā, "pipāsā"ti pānasoṇḍā, "nekatikā"ti patirūpakena vañcanakā, "vañcanikā"ti sammukhā vañcanakā "sāhasikā"ti ekagārikādi sāhasikakammakārino, "tyassamittāhontī"ti te assa mittā honti aññehi sappurisehi saddhiṃ na ramati gandhamālādīhi alaṅkaritvā carasayanaṃ āropitasūkaro gūthakūpamiva te pāpamitteyeva upasaṅkamati tasmā diṭṭheva dhamme samparāyañca bahuṃ anatthaṃ nigacchati.

Ālasiyānuyogassa ādīnavaniddese-"atisītanti kammaṃ na karotī"ti manussehi kālasseya vuṭṭhāya ehi amho kammantaṃ gacchāmāti vutto atisītaṃ tāva aṭṭhini bhijjanti gacchatha tumhe pacchā jānissāmīti aggiṃ tappento nisīdati te gantvā kammaṃ karonti itarassa kammaṃ parihāyati. Atiuṇhanti ādisupi esevanayo.

[SL Page 093] [\x 93/]

Cattāro amittāti aññadatthuharādayo cattāro vuttaṃ hetaṃ:-"cattāro me gahapati putta amittā mittapatirūpakā veditabbā aññadatthuharo amitto mittapatirūpako veditabbo vacīparamo amitto mittapatirūpako veditabbo anuppiyabhāṇī amitto mittapatirūpako veditabbo apāyasahāyo amitto mittapatirūpako veditabbo"ti. Tattha "aññadatthuharo"ti sayaṃ tucchahattho āgantvā ekaṃsena yaṃ kiñci haratiyeva. "Vacīparamo"ti vacanamatteneva dāyako viya hoti vācā eva etassa paramā na kammanti vacīparamo "anuppiyabhāṇī"ti anuppiyaṃ bhaṇati. "Apāyasahāyo"ti bhogā yehi surāpānādīhi apāyanti vigacchanti tesu bhogānaṃ apāyesu sahāyo hoti, ete pana cattāro paccekaṃ catuhi kāraṇehi mittapatirūpakāti veditabbā, vuttaṃhetaṃ:-

"Aññadatthu haro hoti appena bahumicchati,
Bhayassa kiccaṃ karoti 1 sevati attakāraṇāti"2

Imehi kho gahapatiputta catuhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabboti. Atītena paṭisantharati anāgatena paṭisantharati niratthakena saṃgaṇhāti paccuppantesu kiccesu vyasanaṃ dasseti imehi kho gahapatiputta catuhi ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. Pāpakampikassa anujānāti kalyāṇampissa anujānāti sammukhāssa vaṇṇaṃ bhāsati parammukhāssa avaṇṇaṃ bhāsati imehi kho gahapatiputta catuhi ṭhānehi anuppiyabhānī amitto mittapatirūpako veditabbo. Surāmerayamajjapamādaṭṭhānānuyogesahāyo hoti vikāla visikhācariyānuyoge sahāyo hoti samajjābhicaraṇe sahāyo hoti jūtappamādaṭṭhānānuyoge
1 Na karoti, pakaroti.
2 Atthakāraṇā.

[SL Page 094] [\x 94/]

Sahāyo hoti imehi kho gahapatiputta catuhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo.

Tattha "aññadatthuharo hotī"ti ekaṃsena hārako hoti sahāyassa gehaṃ rittahattho āgantvā nivatthasāṭakādīnaṃ vaṇṇaṃ bhāsati so ativiya tvaṃ samma imassa vaṇṇaṃ bhāsatīti aññaṃ nivāsetvā taṃ deti "appena bahumicchatī"ti yaṃ kiñci appakaṃ katvā tassa santikā bahuṃ pattheti. "Bhayassa kiccaṃ karotī"ti attano bhaye uppanne tassa dāso viya hutvā taṃ taṃ kiccaṃ karoti sayaṃ sabbadā na karoti bhaye uppanne karoti na pemenāti. "Sevatiattakāraṇā"ti mittasanthavavasena na sevati attano atthameva paccāsiṃsanto sevati bhayassa kiccakārī anatthaparihāratthaṃ sevati ayaṃ vaḍḍhi atthanti ayametesaṃ dvinnaṃ viseso.

Vacīparamaniddese-"atītena paṭisantharatī"ti sahāye āgate hiyyo vā pare vā na āgatoti amhākaṃ imasmiṃ vāre sassaṃ atīva nipphannaṃ bahūni sāliyabījādini ṭhapetvā maggaṃ olokentā nisīdimha ajja pana sabbaṃ khīṇanti evaṃ atītena saṃgaṇhāti. "Anāgatenā"ti imasmiṃ vāre amhākaṃsassaṃ manāpaṃ bhavissati phalabhārabharitā sāriādayo sassa saṃgahe kate tumhākaṃ saṃgahaṃ kātuṃ samatthā bhavissāmāti evaṃ anāgatena saṃgaṇhāti. "Niratthakenā"ti hatthikkhandhe vā assapīṭṭhe vā nisinno ehi bho idha nisīdāti vadati manāpaṃ sāṭakaṃ nivāsetvā sahāyakassa me anucchaviko aññaṃ pana mayhaṃ natthīti vadati evaṃ niratthakena saṃgaṇhāti nāma "paccuppannesu kiccesu vyasanaṃ dassetī"ti sakaṭena me atthoti vutte cakkamassa bhinnaṃ akkho bhinnoti ādīni vadati.

Anuppiyabhāṇīniddese-"pāpakampissa anujānātī" ti pāṇātipātādisu yaṃ kiñci karomāti vutte sādhu samma karomāti anujānāti. "Kalyāṇampissa anujānātī"ti sahāyena desakālaṃ

[SL Page 095] [\x 95/]

Asallakkhetvā kalyāṇaṃ karomāti vutte tassa tato uppajjanavirodhādikaṃ sallakkhetvā taṃ jānatto eva sādhu samma karomāti anujānāti. "Sammukhāssa vaṇṇaṃ bhāsatī"ti sahāyassa santike eva assa ācāragocarabāhusaccaṃdīpaṭībaddhaṃ vaṇṇaṃ bhāsati, "parammukhāssa avaṇṇaṃ bhāsatī"ti parammukhe tena kataṃ kiñci gūhitabbaṃ aññaṃ vā tassa aguṇaṃ sampakāsento avaṇṇameva bhaṇati.

Apāyasahāyaniddese-"majjapamādaṭṭhāne sahāyo hotī"ti asukaṭṭhāne suraṃ pivanti ehi tattha gacchāmāti vutte sādhūti vuṭṭhahati, esanayo sabbattha. Ete pana cattāro amittā attahitakāmena ārakāva parivajjitabbā. Vuttaṃ hetaṃ:-

"Ete amitte cattāro iti viññāya paṇḍito,
Ārakā parivajjeyya maggaṃ paṭibhayaṃ yathā"ti.

"Cattāro mittā"ti upakāramittādayo. Vuttaṃ hetaṃ-"cattāro me gahapatiputta mittā suhadā veditabbā-upakāro mitto suhado veditabbo samānasukhadukkho mitto suhado veditabbo atthakkhāyi mitto sudaho veditabbo anukampako mitto suhado veditabbo"ti.

Tattha "suyadā"ti sundarahadayā, pemasampattivasena bhaddacittā, etepi paccekaṃ catuhi kāraṇehi suhadāti veditabbā. Vuttaṃ hetaṃ-"catuhi kho gahapatiputta ṭhānehi upakāro mitto suhado veditabbo-pamattaṃ rakkhati bhītassa saraṇaṃ hoti pamattassa sāpateyyaṃ rakkhati uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogamanuppādeti imehi kho gahapatiputta catuhi ṭhānehi upakāro mitto suhado veditabbo. Catuhi kho gahapatiputta ṭhānehi samānasukhadukkho mitto suhado veditabbo-guyhamassa ācikkhatī guyhamassa pariguyhati āpadāsu na vijahani jīvitampissa atthāya

[SL Page 096] [\x 96/]

Pariccattaṃ hoti imehi kho gahapatiputta catuhi ṭhānehi samānadukkho mitto suhado veditabbo. Catuhi kho gahapatiputta ṭhānehi atthakkhāyī mitto suhado veditabbo-pāpā nivāreti kalyāṇe niveseti assutaṃ sāceti saggassa maggaṃ ācikkhati imehi kho gahapatiputta catuhi ṭhānehi atthakkha yī mitto suhado veditabbo. Catuhi kho gahapatiputta ṭhānehi anukampako mitto suhado veditabbo-abhavenassa na nandati bhavenassa nandati avaṇṇaṃ bhaṇamānaṃ nivāreti vaṇṇaṃ bhaṇamānaṃ pasaṃsati, imehi kho gahapatiputta catuhi ṭhānehi anukampako mitto suhado veditabbo"ti.

Upakāramittaniddese-"pamattaṃ rakkhatī"ti majjaṃ pivitvā gāmamajjhe vā gāmadvāre vā magge vā nippannaṃ disvā evaṃ nipannassa kocideva nivāsanapārupanampi gaṇheyyāti samīpe nisīditvā pabuddhakāle gahetvā gacchati. "Pamattassa sāpateyyanti" sahāyo bahi gato vā hoti suraṃ pivitvā matto gehaṃ anārakkhaṃ kocideva yaṃkiñci cittaṃ hareyyāti gehaṃ pavisitvā tassa dhanaṃ rakkhati. "Bhītassā"ti kismiṃcideva bhaye uppanne mā bhāyi mādise sahāye ṭhite kiṃ bhāyatīti taṃ bhayaṃ haranto paṭisaraṇaṃ hoti "taddiguṇaṃ bhoganti" kiccakaraṇīye uppanne sahāyaṃ attano santikaṃ āgataṃ disvā vadati kasmā āgatosīti rājakule kammaṃ atthi kiṃ laddhuṃ vaṭṭatīti eko kahāpanoti, nagare kammaṃ nāma ekakahāpanena na nipphajjati dve gaṇhāti, evaṃ yattakaṃ vadati tato diguṇaṃ deti. Samānasukhadukkhamittaniddese-"guyhamassa ācikkhatī"ti. Attano guyhaṃ nigūhituṃ yuttakathaṃ aññassa akathetvā tasseva ācikkhati. "Guyhamassa pariguyhatī"ti tena kathitaṃ niguhituṃ yuttaṃ kathaṃ yathā aññe na jānanti evaṃ rakkhatī. "Āpadāsu na vijahatī"ti uppanne bhaye na pariccajati. "Jīvitampissa atthāyā"ti attano jīvitampitassa sahāyassa atthāya pariccattameva hoti jīvitaṃ agaṇetvāpi tassa kiccaṃ karotiyeva,

[SL Page 097] [\x 97/]

Atthakkhāyī mittaniddese-"pāpā nivāretī"ti amhesu passantesu tvaṃ evaṃ kātuṃ na labhasi pañcaverāni dasaakusalakamma pathe mā karohīti nivāreti. "Kalyāṇe nivesetī"ti kalyāṇakamme tīsu saraṇesu pañcasu vā sīlesu dasakusalakammapathesu vattassu dānaṃ dehi puññaṃ karohi dhammaṃ suṇāhīti evaṃ kalyāṇe niyojeti. "Assutaṃ sācetī"ti assutapubbaṃ sukhumanipuṇaṃ sāceti. "Saggassa magga"nti imaṃ kammaṃ katvā sagge nibbattatīti evaṃ saggamaggaṃ ācikkhati.

Anukampamittaniddese- "abhavenassa na nandatī"ti tassa abhavena avaḍḍhiyā puttadārassa vā parijanassa vā tathārūpaṃ pārijuññaṃ disvā vā sutvā vā na nandati anattamano hoti. "Bhavenā"ti vaḍḍhiyā tathārūpamassa sassādi sampattiṃ vā issariya paṭilābhaṃ disvā vā sutvā vā nandati attamano hoti. "Avaṇṇaṃ bhaṇamānaṃ nivāretī"ti asuko virūpo na pāsādiko dujjāto dussīloti vā vutte mā evaṃ bhaṇi rūpavā ca so pāsādiko ca sujāto ca sīlasampannocāti ādivacanehi paraṃ attano sahāyassa avaṇṇaṃ bhaṇamānaṃnivāreti. "Vaṇṇaṃ bhaṇamānaṃ pasaṃsatī"ti asuko rūpavā pāsādiko sujāto sīlasampannoti vutte aho suṭṭhu vadati subhāsitaṃ tayā evametaṃ esapuriso rūpavā pāsādiko sujāto silasampantoti evaṃ attano sahāyassa paraṃ vaṇṇaṃ bhaṇamānaṃ pasaṃsati. "Chadisā"ti:-

Mātā pitā disā pubbā ācariyā dakkhiṇā disā,
Puttadārā disā pacchā mittāmaccā ca uttarā.
Dāsakammakarā heṭṭhā uddhaṃ samaṇabrāhmaṇā,
Etā disā namasseyya alamattho kule gihī"ti.

Vuttā chadisā. Ettha ca mātāpitaro pubbūpakāritāya puratthimādisāti veditabbā. Ācariyā dakkhiṇeyyatāya dakkhiṇādisāti, puttadārā piṭṭhito anubandhana vasena pacchimādisāti, mittāmaccā-yasmā so mittā macce nissāya te te dukkhavisese uttarati tasmā uttarādisāti, dāsakammakarā pādamūle tiṭṭhanavasena heṭṭhimādisāti, samaṇabrāhmaṇā guṇehi upari ṭhitabhāvena uparimādisāti veditabbāti.

[SL Page 098] [\x 98/]

Etā pana chadisā paṭicchādentena puttena tāva mātāpitaro puratthimādisā pañcahi ṭhānehi paccupaṭṭhātabbā, vuttaṃ hetaṃ-"bhato ne bharissāmi kiccaṃ nesaṃ karissāmi kulavaṃsaṃ paṭṭhapessāmi dāyajjaṃ paṭipajjāmi athavā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī"ti. Evaṃ paccupaṭṭhitāhi mātāpitaro pañcahi ṭhānehi puttaṃ anukampanti yathāha-"pāpā nivārenti kalyāṇe nivesenti sippaṃ sikkhāpenti patirūpena dārena saṃyojenti samaye dāyajjaṃ nīyyādentī"ti. Pañcahi ṭhānehi antevāsinā ācariyā dakkhiṇādisā paccupaṭṭhātabbā. Vuttaṃ hetaṃ-"uṭṭhānena upaṭṭhānena sussūsāya pāricariyāya sakkaccasippapaṭiggahaṇenā"ti. Evaṃ paccupaṭṭhitāhi ācariyā antevāsikaṃ pañcahiṭhānehi anukampanti. Yathāha- "suvinītaṃ vinenti suggahītaṃ gāhāpenti sabbasippasutasamakkhāyino bhavanti mittā maccesu parivedenti disāsu parittānaṃ karontī"ti pañcahi ṭhānehi sāmikena pacchimādisā bhariyā paccupaṭṭhātabbā- "sammānanāya anavamānanāya anaticariyāya issariyavossaggena alaṅkārānuppadānenā"ti evaṃ paccupaṭṭhitāhi bhariyā pañcahi ṭhānehi sāmikaṃ anukampanti. Yathāha- "susaṃvihitakammantā ca hoti susaṅgahītaparijanā ca anaticāriṇī ca sambhatañca anurakkhati dakkhā ca hoti analasā sabbakiccesū"ti pañcahi ṭhānehi kulaputtena uttarādisā mittāmaccā paccupaṭṭhātabbā. Vuttaṃhetaṃ- "dānena veyyāvaccena atthacariyāya samānattatāya avisaṃvādanatāyā"ti evaṃ paccupaṭṭhitāhi mittāmaccā pañcahi ṭhānehi kulaputtaṃ anukampanti- "pamattaṃ rakkhanti pamattassa sāpateyyaṃ rakkhanti bhītassa saraṇaṃ honti āpadāsu na vijahanti aparapajācassa paripūjentī"ti pañcahi ṭhānehi ayirakena heṭṭhimādisā dāsakammakarā paccupaṭṭhātabbā. Vuttaṃhetaṃ-"yathābalaṃ kammantasaṃvidhānena bhattavetanānuppadānena gilānupaṭṭhānena acchariyānaṃ rasānaṃ saṃvibhāgena samaye vossaggenā"ti. Evaṃ paccupaṭṭhitāhi dāsakammakarā pañcahi ṭhānehi ayirakaṃ anukampanti, yathāha- "pubbuṭṭhāyino ca honti pacchāni pātino ca dinnadāyino ca sukatakammakārakā ca kittivaṇṇaharācā"ti pañcahi ṭhānehi kulaputtena uparimādisā samaṇabrāhmaṇā paccupaṭṭhātabbā, vuttaṃhetaṃ-"mettena

[SL Page 099] [\x 99/]

Kāyakammena mettena vacīkammena mettena manokammena anāvaṭadvāratāya āmisānuppadānenā"ti. Evaṃ paccupaṭṭhitā hi samaṇabrāhmaṇā chahi ṭhānehi kulaputtaṃ anukampanti. Yathāha-"pāpā nivārenti kalyāṇe nivesenti kalyāṇena manasā anukampanti assutaṃ sāventi sutaṃ pariyodapenti saggassa maggaṃ ācikkhantī"ti evaṃ paṭipajjantena etādisā paṭicchāditā nāma honti. Vuttaṃ hetaṃ- "evamassa esā puratthimādisā paṭicchannā hoti khemā appaṭibhayā"ti ādi.

Tattha puratthimādisā niddese-"bhato ne bharissāmī"ti ahaṃ mātāpitūhi thaññaṃ pāyetvā hatthapāde vaḍḍhetvā mukhena siṅghānikaṃ apanetvā nahāpetvā maṇḍetvā bhato bharito jaggito svāhaṃ ajja te mahallake pādadhona nahāpana yāgubhattadānādīhi bharissāmi. "Kiccaṃ nesaṃ karissāmī"ti ahaṃ attano kiccaṃ ṭhapetvā mātāpitunnaṃ rājakulādisu uppannaṃ kiccaṃ gantvā 1 karissāmi "kulavaṃsaṃ ṭhapessāmī"ti mātāpitunnaṃ santakaṃ khettavatthuhiraññasuvaṇṇādiṃ avināsetvā rakkhanto kulavaṃsaṃ ṭhapessāmi "dāyajjaṃ paṭipajjāmī"ti mātāpitaro attano ovāde avattamāne micchāpaṭipanne dārake vinicchayaṃ vatvā aputtake karonti te dāyajjārahā na honti ovāde vattamāne pana kulasantakassa sāmike karonti ahaṃ evaṃ vattamāno dāyajjaṃ paṭipajjāmi. "Dakkhiṇaṃ anuppadassāmī"ti tesaṃ pattidānaṃ katvā tatiyadivasādito paṭṭhāya dānaṃ anuppadassāmīti, "pāpā nivārentī"ti pāṇātipātādīnaṃ diṭṭhadhammikasamparāyikaṃ ādīnavaṃ vatvā tāta mā evarūpaṃ karīti nivārenti tampi garahanti. "Kalyāṇe nivesentī"ti anāthapiṇḍikoviya lachaṃ datvāpi sīlasamādānādisu nivesenti. "Sippaṃsikkhāpentī"ti attano ovāde ṭhitabhāvaṃ ñatvā vaṃsāgataṃ muddagaṇanādikaṃ sippaṃ sikkhāpenti. "Patirūpenā"ti kulasīlarūpādīhi anurūpena. "Samaye dāyajjaṃ nīyyādentī"ti samaye dhanaṃ denti, tattha niccasamayo kālasamayoti dvesamayā, niccasamaye dentā nāma uṭṭhāya samuṭṭhāya imaṃ gaṇha ayaṃ te paribbayo hotu iminā kusalaṃ karohīti denti kālasamaye dentā nāma sikkhāṭhapana āvāhavivāhādi
1 Gahetvā.

[SL Page 100] [\x 100/]

Samaye denti apica pacchimakāle maraṇamañcenipannassa iminā kusalaṃ karohīti dentāpi samaye denti nāma.

Dakkhiṇa disāniddese-"uṭṭhānenā"ti āsanā uṭṭhānena, antevāsikena ācariyaṃ dūratova āgacchantaṃ disvā āsanā uṭṭhāya paccugamanaṃ katvā hatthato bhaṇḍakaṃ gahetvā āsanaṃ paññāpetvā nisīdāpetvā vījanapādadhovana pādamakkhanāni kātabbāni, taṃ sandhāya vuttaṃ uṭṭhānenāti. "Upaṭṭhānenā"ti divasassa tikkhattuṃ upaṭṭhānagamanena, sippuggahaṇakāle pana avassaṃ eva gantabbaṃ hoti. "Sussūsāyā"ti saddahitvā savaṇena, asaddahitvā suṇantohi visesaṃ nādhigacchati. "Pāricariyāyā"ti avasesakhuddakapāricariyāya, antevāsikena hi ācāriyassa pātova vuṭṭhāya mukhodakaṃ dantakaṭṭhaṃ datvā bhattakālepi pānīyaṃ gahetvā paccupaṭṭhānādīni katvā vanditvā gantabbaṃ kiliṭṭhavatthādīni dhovitabbāni sāyaṃ nahānodakaṃ paccupaṭṭhāpetabbaṃ aphāsukakāle upaṭṭhātabbaṃ, pabbajitenāpi sayaṃ antevāsikavattaṃ kātabbaṃ idaṃ sandhāya vuttaṃ pāricariyāyāti. "Sakkaccasippapaṭiggahaṇenā"ti sakkaccapaṭiggahaṇaṃ nāma thokaṃ gahetvā bahuvāre sajjhāyakaraṇaṃ , edapadampi visuddhameva gahetabbaṃ. "Suvinītaṃ vinentī"ti evaṃ te nisīditabbaṃ evaṃ ṭhātabbaṃ evaṃ khāditabbaṃ evaṃ bhuñjitabbaṃ pāpamittā vajjetabbā kalyāṇamittā sevitabbāti evaṃ ācāraṃ sikkhāpenti vinenti.

"Suggahītaṃ gāhāpentī"ti yathā suggahītaṃ gaṇhāti evaṃ atthavyañjanañca soṭhetvā payogaṃ dassetvā gaṇhāpenti. "Mittāmaccesu patiṭṭhāpentī"ti ayaṃ amhākaṃ antevāsiko vyatto bahussuto mayā samasamo evaṃ sallakkheyyāthāti evaṃ guṇaṃ kathetvā mittāmaccesu patiṭṭhāpenti "disāsu parittānaṃ karontī"ti sippaṃ sikkhāpanenevassa sabbadisāsu rakkhaṃ karonti uggaṇhitasippohi yaṃ yaṃ disaṃ gantvā sippaṃ dasseti tattha tatthassa lābhasakkāro uppajjati so ācariyena kato nāma hoti guṇaṃ kathentopissa mahājano ācariyassa pāde dhovitvā vaḍḍhita antevāsiko vatāyanti paṭhamaṃ ācariyasseva guṇaṃ katheti brahmalokappamāṇopissa lābhasakkāro uppajjamāno ācariyassa santakova hoti. Apica-yaṃ

[SL Page 101] [\x 101/]

Vijjaṃ parijapitvā gacchantaṃ aṭaviyaṃ corā na passanti amanussā vā dīghajātikādayo vā na viheṭhenti taṃ sikkhāpentopi disāsu parittānaṃ karonti, yadi so disaṃ gato hoti tato kaṅkhaṃ uppādetvā attano santikaṃ āgatamanusse etissaṃ disāyaṃ amhākaṃ antevāsiko vasati tassa ca mayhañca imasmiṃ sippe nānākaraṇaṃ natthi gacchatha tameva pucchathāti, evaṃ antevāsikaṃ paggaṇhantopissa tattha lābhasakkāruppattiyā parittānaṃ karoti nāma, patiṭṭhaṃ karotīti attho, sesamettha purimanayeneva yojetabbaṃ.

Tatiyadisāvāre-"sammānanāyā"ti devamāte tissamāteti evaṃ sambhāvitakathā kathanena "anavamānanāyā"ti yathā dāsakammakarādayo heṭhetvā viheṭhetvā kathenti evaṃ hiletvā viheṭhetvā akathanena "anaticariyāyā"ti atikkamitvā bahi aññāya itthiyā saddhi paricaranto taṃ aticarati nāma, tathā akaraṇena. "Issariyavossaggenā"ti itthiyo hi mahālatā sadisampi ābharaṇaṃ labhitvā bhattaṃ vicāretuṃ alabhamānā anissarā honti kaṭacchuṃ hatthe ṭhapetvā tavaruciyā karohīti bhattagehe vissaṭṭhe sabbaṃ issariyaṃ vissaṭṭhaṃ nāma hoti evaṃ karaṇenāti attho. "Alaṅkārānuppadānenā"ti attano vibhavānurūpena alaṅkāradānena. "Susaṃvihitakammantā"ti yāgubhatta pacanakālādīni anatikkamitvā tassa tassa sādhukaraṇena suṭṭhu saṃvihitakammantā. "Susaṅgahītaparijanā"ti sammānanādīhi ca saṅgahītaparijanā, idha parijano nāma sāmikassaceva attano ca ñātijano. "Anaticāriṇī"ti sāmikaṃ muñcitvā aññaṃ manasāpi na pattheti. "Sambhatanti" kasivaṇijjādīni katvā ābhatadhanaṃ. "Dakkhā ca hotī"ti yāgubhattapacanādisu chekā nipuṇā hoti. "Analasā"ti nikkosajjā yathā aññā kusītā nisinnaṭṭhāne nisinnāva honti ṭhitaṭṭhāne ṭṭhitāva evaṃ ahutvā vipphārikena 1 cittena sabbakiccaṃ nipphādeti, sesamidhāpi purimanayeneva yojetabbaṃ.

Catutthadisāvāre- "avisaṃvādanatāyā" ti yassa yassa nāmaṃ gaṇhāti taṃ taṃ avisaṃvādetvā idaṃ amhākaṃ gehe
1. Avippaṭisārikena.

[SL Page 102] [\x 102/]

Atthi idamapi atthi taṃ gahetvā gacchāhīti evaṃ avisaṃvādetvā dānena. "Aparapajā cassa paṭipūjentī"ti sahāyakassa puttadhītaro pajānāma tesaṃ pana puttadhītaro nattupanattukāca aparapajānāma te paṭipūjenti keḷāyanti mamāyanti maṅgalakālādisu tesaṃ maṅgalādīni karonti sesamidhāpi purimanayeneva yojetabbaṃ.

Pañcamadisāvāre- "yathābalaṃ kammantasaṃvidhānenā"ti daharehi kātabbaṃ mahallakehi mahallakehi kātabbaṃ daharehi itthīhi kātabbaṃ purisehi purisehi kātabbaṃ itthīhi akāretvā tassa tassa balānurūpeneva kammantasaṃvidhānena. "Bhattacetanānuppadānenā"ti ayaṃ khuddakaputto ayaṃ ekavihārīti tassa tassa anurūpaṃ sallakkhetvā bhattadānena ceva paribbayadānenaca. "Gilānupaṭṭhānenā"ti aphāsukakāle kammaṃ akāretvā sappāyabhesajjādīni datvā paṭijagganena. "Acchariyānaṃ rasānaṃ saṃvibhāgenā"ti acchariye madhurarase labhitvā sabbameva akhāditvā tesampi tato saṃvibhāgakaraṇena "samaye vossaggenā"ti kiccasamayena ca 1 kālasamayena ca vossajjanena, kiccasamaye vossajjanaṃ nāma sakaladivasaṃ kammaṃ karontā kilamanti tasmā yathā na kilamanti evaṃ velaṃ ñatvā vissajjanaṃ kālasamaye vossajjanaṃ nāma chananakkhattakīḷādisu alaṅkārabhaṇḍakhādanīyabhojanīyādīni datvā vissajjanaṃ. "Pubbuṭṭhāyino"ti sāmike apaṭibujjhanteyeva kammantagamanatthāya vuṭṭhahanasīlā honti. "Pacchānipātino"ti tasmiṃ bhuñjitvā sukhanipanne sayaṃ pacchānipajjanasīlā honti na tato puretaraṃ tattha tattha nipatitvā niddāyantiṃ "dinnadāyino"ti yaṃ kiñci corikāya agahetvā sāmikehi dinneyeva ādāyino. "Sukatakammakārino"ti kiṃ etassa kammena katena na mayaṃ kiñci labhāmāti anujjhāyitvā tuṭṭhayadayā yathā taṃ kammaṃ sukataṃ hoti evaṃ kārakā. "Kittivaṇṇaharā"ti parisamajjhe kathāya sampattāya ko amhākaṃ sāmikehi sadiso atthi mayaṃ attano dāsabhāvampi na jānāma tesaṃ sāmikabhāvampi na jānāma evaṃ no anukampantīti guṇakathāhārakā sesamidhāpi purimanayeneva yojetabbaṃ.
1. Niccasamayena,

[SL Page 103] [\x 103/]

Chaṭṭhadisāvāre-"mettena kāyakammenā"ti ādisu mettacittā paccupaṭṭhapetvā katāni kāyakammādīni mettāni nāmāti vuccanti tattha bhikkhū nimantessāmīti vihāragamanaṃ dhammakarakaṃ gahetvā udakaparissāvanaṃ piṭṭhiparīkammapādaparikammādīni karaṇañca mettaṃ kāyakammaṃ nāma bhikkhu piṇḍāya paviṭṭhe disvā sakkaccaṃ yāguṃ detha bhattaṃ dethāti ādivacanañceva sādhukāraṃ datvā dhammasavaṇasakkaccapaṭisanthārakaraṇādīni ca mettaṃ vacīkammaṃ nāma amhākaṃ kulūpagattherā averā hontu abyāpajjhāti evaṃ cintanaṃ mettaṃ manokammaṃ nāma"anāvaṭadvāratāyā"ti apihitadvāratāya tattha sabbadvārāṇi vivaritvāpi sīlavantānaṃ adāyako akārako pihitadvāro yeva sabbadvārāṇi pana pidahitvāpi tesaṃ dāyako kārako vivaṭadvāroyeva nāma, iti sīlavantesu gehadvāraṃ āgatesu santaṃyeva natthiti avatvā dātabbaṃ evaṃ anāvaṭadvāratānāma hoti. "Āmisānuppadānenā"ti purebhattaṃ bhuñjitabbakaṃ āmisaṃ nāma tasmā sīlavantānaṃ yāgubhattasampadānenāti attho "kalyāṇena manasā anukampantī"ti sabbe sattā sukhī hontu arogā abyāpajjhāti evaṃ hitapharaṇena, apica-upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārī gahetvā pavisantāpi kalyāṇena cetasā anukampantināma, "sutaṃ pariyodapentī"ti yaṃ tesaṃ pakatiyā sutaṃ atthi tassa atthaṃ kathetvā kaṅkhaṃ vinodenti tathattāya vā. Paṭipajjāpenti sesamidhāpi purimanayeneva yojetabbaṃ.

Evametā chadisā paṭicchādetvā gharamāvasantena yathāhi bhamaro pupphānaṃ vaṇṇagandhaṃ aheṭhayaṃ tuṇḍehi pi pakkhehipi rajaṃ āharitvā anupubbena cakkappamāṇaṃ madhupaṭalaṃ karoti evaṃ attānampi parampi apīḷetvā anupubbena dhammena samena bhogā saṃharitabbā. Evaṃ saṃhaṭe ca bhoge yasmā āyo nāma heṭṭhimantena vayato catugguṇo icchitabbo aññathā hi vayo avicchedavasena na santāneyya nivesana bhāvo ca na sambhaveyya tasmā catukoṭṭhāsaṃ saṃvibhajitvā ekena koṭṭhāsena bhogā bhuñjitabbā dvīhi koṭṭhāsehi kasivaṇijjādikammaṃ payojetabbaṃ catuttho pana koṭṭhāso āpadatthāya nidahitvā ṭhapetabbo evaṃ hi rājaaggiudakacoradukkhādīnaṃ vasena bhoge nāsitetaṃ bhūmito uddharitvā punadeva gharāvāsaṃ saṇṭhapetuṃ sakkoti. Vuttaṃhetaṃ:-

[SL Page 104] [\x 104/]

"Catudhā vibhaje bhoge save mittāni ganthati
Ekena bhoge bhuñjeyya dvīhi kammaṃ payojaye
Catutthañca nidhāpeyya āpadāsu bhavissatī"ti.

Ettha ca kusalakaraṇassa visuṃ koṭṭhāse bhagavatā na vutto, evaṃ hi vutte ettakeneva kusalaṃ kātabbanti bhagavatā paricchedo kato nāma siyā, tathā ca puññakammakaraṇe sahussāhitattāpi teneva kātuṃ maññeyyuṃ pageva mandā, kiñci akkhātāropi bhaveyyuṃ- bhagavā sayaṃ bodhisattakāle deyyadhammassa mattaṃ nāma na aññāsi attano asesetvā yācakānaṃyeva adāsi ekaṃ cakkhuṃ yācito dvepi cakkhūni uppāṭetvā adāsi ucchukalāpo viya yantake nippīḷiyamāno lohitampi aggimajjhaṃ vā pavisitvā sakalampi attabhāvaṃ tesaṃyeva pariccāgamakāsi idāni sabbaññutabuddho samāno ettakena puññaṃ kātabbanti paricchindati deyyadhammapariccāgo ca mahānisaṃso aññesaṃ vā attano vā pariccāgamahantattaṃ sabbaññuta ñāṇādhigamaṃ vā nābhinandatiti. Tasmā yathāvibhavaṃ saddhānurūpaṃ catuhi ekena vā koṭṭhāsena puññakaraṇamicchanto bhagavā tadatthāya visuṃ koṭṭhāsaṃ anuddharitvā catudhā bhoge vibhajīti veditabbaṃ. Aṭṭhakathācariyā pana bhuñjitabbakoṭṭhāsato bhikkhunampi kapaṇaddhikavanibbakādīnampi dānaṃ dātabbanti vadanti. Taṃ ādikammikassa dānapaṭipattiyaṃ otāraṇatthāyāti veditabbaṃ. Otiṇṇo hi kamena so viya bhagavā attane, maṃsalohitampi dātuṃ samattho bhaveyyāti.

So evañca veditabbo-yā itthi sāmike anukampāya sayanaṭṭhānato paṭhamaṃ uṭṭhahitvā parijane kammante yojeti gehaṅganaṃ sammajjāpeti khīradohanādiṃ karoti yathā sāmikassa manaṃ vaḍḍhati tathā paṭipajjati hadayaṅgamena vacanena sāmikaṃ pucchitvā nahānodakādiṃ sampādeti sāyaṇhe ca gehe bhuñjantānaṃ sabbesaṃ bhojanaṃ dāpetvā ye aladdha bhojanā tesampi bhojanaṃ sampādetvā vajagatānaṃ gunnampi āgatānāgate pucchitvā dvārakoṭṭhakādisu rakkhā vidhānaṃ kāretvā kuñcikāmuddike āharāpetvā aguttaṭṭhāne ṭhapitāni bhaṇḍāni guttaṭṭhāne ṭhapāpetvā punadivase pātova idañcidañca kātabbanti vicāretvā paccāsayati.

[SL Page 105] [\x 105/]

Sāmikassa ca tassa mātāpitunnañca samaṇabrāhmaṇānañca sakkāra garukāraṃ karoti āgatāgatānaṃ āsanaṃ paññāpetvā pādadhovanādiṃ kāretvā bhojanaṃ dāpeti, sāmikassa suttakantanādisu dakkhā gahitagahitaṃ analasāva sayañca karoti parijanehi kātabbaṃ tehi kārāpeti, sāmino dāsidāsesu ete sakaladivasabhāgaṃ kammāni karonti ete pubbaṇhe ete sāyaṇheti jānitvā gilānānañca tesaṃ balābalaṃ jānitvā bhesajjayojanādīhi saṃgaṇhāti sāmikena sañcitāni dhanadhaññāni surakkhitaṃ katvā ṭhapeti dhuttīcorīsurālolā na hoti saraṇasīle patiṭṭhitā hoti amaccharī hutvā dānasaṃvibhāgaratā hoti, imehi dhammehi samannāgatā sā itthi manāpakāyikānaṃ devānaṃ santike uppajjati. Tena vuttaṃ bhagavatā anuruddhattherassa-"imehi kho anuruddha aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇāmanāpakāyikānaṃ devānaṃ sahavyataṃ uppajjantī"ti ādi. Manāpa kāyikādevā nāma nimmānaratīdevaloke icchiticchitāni vaṇṇarasasukhāni paṭilabhantā devā. Apica-

Yā pana akkodhanā hoti sā abhirūpā hoti, yā dānaṃ deti sā mahābhogā hoti, yā issāvamānaṃ na karoti sā ānubhāvasampannāhoti, parivārasampannā ca, taṃ kathanti ce-ekasmiṃ samaye mallikādevī jetavanaṃ gantvā sammāsambuddhaṃ vanditvā ekamantaṃ nisinnā cattāro pañhe pucchi- "bhante imasmiṃ loke ekaccā itthiyo dubbaṇṇā honti daliddā honti appesakkhā honti. Ekaccā virūpā honti bhogasampannā honti aḍḍhā honti mahesakkhā honti. Ekaccā abhirūpā honti daliddā honti appesakkhā honti, ekaccā abhirūpā honti aḍḍhā honti mahesakkhā honti, tāsaṃ tathābhāvāya kāraṇaṃ kinti? Taṃ sutvā bhagavā- "mallike imasmiṃ loke yā itthi kodhabahulā samaṇabrāhmaṇānaṃ annapānadānādīhi upaṭṭhānaṃ na karoti paralābhasakkāre issāvamānaṃ karoti sā ito cutā manussattabhāvaṃ paṭilabhitvā virūpā hoti daliddā hoti appesakkhā hoti, yā kodhabahulā hoti dānaṃ deti issāvamānaṃ na karoti sā uppannuppannaṭṭhāne virūpā hoti dhanavatī hoti mahesakkhā hoti. Yā kodhaṃ na karoti dānaṃ na deti issāva

[SL Page 106] [\x 106/]

Mānaṃ na karoti sā uppannuppannaṭṭhāne abhirūpā hoti daliddā hoti mahesakkhā hoti, yā kodhaṃ na karoti samaṇabrāhmaṇānaṃ annapāṇādīhi upaṭṭhāti paralābhasakkāre issāvamānaṃ na karoti sā uppannuppannaṭṭhāne abhirūpā hoti aḍḍhā hoti mahesakkhā hotī"ti āha. Taṃ sutvā mallikādevī-bhante ahaṃ atītajātiyaṃ kodhabahulā ahosiṃ nukho idāni dubbaṇṇā ahosiṃ samaṇabrāhmaṇānaṃ annapānādīhi upaṭṭhānamakāsiṃ nukho tasmā mahā bhogā ahosiṃ paralābhasakkāresu issāvamānaṃ na akāsiṃ nukho idāni mahesakkhā ahosinti imasmiṃ rājakule khattiya brāhmaṇagahapatikaññānaṃ sabbesaṃ hi issariyādhipaccaṃ kāremi, bhante ajjapaṭṭhāya kodhaṃ na karomi samaṇabrāhmaṇānaṃ annapānādīhi upaṭṭhānaṃ karomi paralābhasakkāre issāvamānampi na karomīti vatvā vanditvā saraṇaṃ gatā.

Tasmā akkodhanā abhirūpā honti dinnadānā aḍḍhā mahaddhanā honti issāvamānaṃ akarontiyo ānubhāvasampannā parivārasampannā ca honti. Evamiminā ubho lokavijayāya paṭipattikkamena aññena vā buddhāppatikuṭṭhena sammājīvassa sampādanaṃ veditabbaṃ.

Phalato kāmasugatiyaṃ paṭisandhikāle pavatte ca yathārahaṃ aṭṭhakāmāvacara mahāvipākāni aṭṭha ahetukavipākānīti soḷasavidhaṃ sammājīvassa phalaṃveditabbanti.

Ānisaṃsato parūpavādavadabandhanādīnaṃ diṭṭhadhammikānaṃ samparāyikānañca duggati dukkhānamabhāvo iṭṭhasammatānaṃ rūpādīnaṃ paṭilābhoti evamādiko tassāti saṃso veditebbā.

Saṃkilesato mahicchatā asallekhavihāritā abhirikatā anottappatāti evamādayo tassa saṃkilesā veditabbā.

Vodānato appicchatā santuṭṭhitā sallekhatā pavivekatāti evamādayo tassa vodānāti veditabbā.

Iti evamādīhi sammāpaṭipattīhi ājīvaṃ parisodhentehi upāsakopāsikajanehi "pañcahi bhikkhave dhammehi samannāgato upāsako upāsaka caṇḍālo ca hoti upāsakamalañca

[SL Page 107] [\x 107/]

Upāsakapatikiṭṭhoca, katamehi pañcahi-assaddho hoti dussīlo hoti kotūhala maṅgaliko ca hoti maṅgalaṃ pacceti no kammaṃ ito ca bahiddhā dakkhiṇeyyaṃ gavesati tattha ca pubbakāraṃ karotī"ti evamāgataṃ ājīvavipattiṃ pahāya, "pañcahime bhikkhave dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca hoti upāsakapuṇḍarīko ca hoti katamehi pañcahi- saddho hoti sīlavā hoti akotūhalamaṅgaliko hoti kammaṃ pacceti no maṅgalaṃ na ito ca bahiddhā dakkhiṇeyyaṃ gavesati idha ca pubbakāraṃ karotī"ti evamāgato upāsakaratanādibhāvo pāpuṇi tabboti. Ettāvatā yampana vuttaṃ"pañca vaṇijjā pahāya dhammena samena jīvikaṃ kappentehi upāsakaratanādibhāvaṃ patvātī"ti taṃ sabbathā pakāsitaṃ hoti.

Evaṃ so muni lokadhammakusalo lokekadīpo jino
Sattānaṃ ubhayatthasādhakamidaṃ saṃsāsi sammā vidhiṃ,
Icchanto sivamañjasañca vibhavaṃ te lokato sambhavaṃ
Pūretuṃ na matiṃ kareyya matimā ko taṃ budho bhūtaleti.

Iti abhinavasādhujanapāmojjatthāya kate upāsaka janā laṅkāre ājīva niddesonāma
Catuttho paricchedo
Idāni "dasapuññakiriyavatthūni pūrentehī"ti ettha dasapuññakiriyavatthūni nāma dānasīlabhāvanāpacāyana veyyāvaccapattidānānumodana dhammasavaṇa dhammadesanā diṭṭhijjukammasaṅkhātāni dasadhammāni. Tānihi puññaphalanibbattanato attasantānaṃ punanatoca puññāṇi, kattabbatāya kiriyā tesaṃ ānisaṃsānaṃ vatthutāya vatthunicāti = puññakiriyavatthūni, gaṇanato dasaparimāṇattā dasa ca tāni puññakiriyavatthunicāti = dasapuññakiriyavatthūnīti vuccanti. Tattha dīyate etenāti = dānaṃ, deyyadhammapariccāga cetanā evaṃ sesesupi. Ettha deyyadhammaṃnāma:-

"Anna pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ,
Seyyāvasathapadīpeyyaṃ dānavatthu ime dasā"ti.
[SL Page 108] [\x 108/]

Evaṃ annādidasavidhaṃ vatthu. Sīlayatiti sīlaṃ kāyavacikammāni sammā dahatiti attho. Susīlyavasena hi kāyakammādīni avippakiṇṇāni sampati āyatiñca hitasukhāvahāni sammā ṭhapitāni samāhitāni honti. Sīlayati upadhāretītivā sīlaṃ, upadhāraṇaṃ panettha kusalānaṃ adhiṭṭhānabhāvo. Bhāveti kusaladhamme āsevati vaḍḍheti etāyāti = bhāvanā. Apacāyati pūjāvasena sāmīciṃ karoti etāyāti = apacāyanaṃ. Taṃ taṃ kiccakaraṇe vyāvaṭassa bhāvo = veyyāvaccaṃ. Attano santāne nibbattā patti dīyati etenāti pattidānaṃ. Patti anumodati etenāti = pattānumodo. Pubbapadalopena pana anumodoti vuttaṃ. Dhammaṃ suṇanti etenāti = dhammasavaṇaṃ dhammaṃ desenti etāyāti = dhammadesanā. Diṭṭhiyā ujukaraṇaṃ diṭṭhijjakammanti ayamettha padavicāro.

Etesaṃ puññakiriya vatthūnaṃ kamatodhunā,
Vinicchayānisaṃsetu pavakkhāmi yathārahaṃ.

Tatthasānusayasantānavato paresaṃ pūjānuggahakāmatāya attano vijjamānavatthu pariccajanavasappavattā cetanā dānaṃ nāma.

Annādi dānavatthūnaṃ cāgo so buddhipubbako,
Ye taṃ dānanti dīpenti buddhā dānaggadāyino.

Dānavatthu pariyesana vasena dinnassa somanassa cittena anussaraṇa vasena ca pavattā pubbabhāgapacchābhāgacetanāpi ettheva saṅgahaṃ samodhānaṃ gacchati. Vuttañcetaṃ:-

"Purimā muñcanā ceva parā tissopi cetanā,
Hoti dānamayaṃ puññaṃ evaṃ sesesu dīpaye"ti.

Ettha purimāti dānatthāya deyyadhammaṃ dhammena samena uppādentassa uppannaṃ pariccajissāmīti cintentassa dakkhiṇeyye pariyesantassa ca yāva vatthuno paṭiggāhakassa hatthe vissajjanaṃ paritamanaṃ vā tāva pavattā pubbabhāga cetanā. Paṭiggāhakassa pana hatthe vissajjana cetanāpi parinamanacetanā vā muñcanā cetanā nāma, aparāni attano vissaṭṭhavatthumhi ālayaṃ akatvā sādhu suṭṭhu aggadānaṃ me dinnanti somanassa cittena paccavekkhantassa uppannā aparabhāga

[SL Page 109] [\x 109/]

Cetanā, tissopi cetanāti ayañca purimā cetanā ayañca muñcanā cetanā ayañca aparā cetanāti tissopi cetanā ekato hutvā dānamayaṃ puññaṃ hoti. Dānamaya puññakiriyavatthunāmahotīti attho. Puññantipadaṃ apekkhitvā hotīti ekavacananiddeso.

Idāni yathāvuttamatthaṃ sesesupi atidisanto āha evaṃ sesesu dīpayeti. Sesesupi sīlādisu puññakiriyavatthusu evaṃ yathāvuttanayena sīlaṃ rakkhissāmīti cintentassa pabbajissāmīti vihāraṃ gacchantassa pavattā purimacetanā silaṃ samādiyantassa pabbajantassa sīlaṃ pūrentassa uppannā majjhimā cetanā pūritaṃ meti paccavekkhantassa uppannā aparacetanāti evaṃ tisso cetanā ekato hutvā sīlamayaṃ puññakiriya vatthunāmāti ādinā dīpaye pakāseyyāti attho,

Nanu ca attanākatapuññānussaraṇa cetanā diṭṭhijjukamme saṅgahītā? Ayañca aparabhāgacetanā sāyevāti kathamassā tattha saṅgahoti? Nāyaṃ doso. Visayabhedena ubhinnampi visesasambhāvato, puññānussaraṇaṃ hi attanā katapuññavisayameva, ayaṃ pana tabbatthuvisayāti, pākaṭoyeva dvinnaṃ visesoti. Niccasīlādivasena pañca aṭṭhadasa vā sīlāni samādiyantassa paripūrentassa asamādiyitvāpi sampattakāyavacīduccaritato viramantassa pabbajantassa upasampadamālake saṃvaraṃ samādiyantassa catupārisuddhisīlaṃ paripūrentassa ca pavattā cetanā sīlaṃ nāma. Tenāha:-

"Kāyakammavacīkamma sāvajjā viratī hi yā,
Micchājīvā ca taṃ sīlaṃ iti vuttaṃ mahesinā"ti.

Cattāḷīsāya kammaṭṭhānesu khandhadisu catusu bhumisu parikammasammasanavasappavattā appaṇaṃ appattā gotrabhū pariyosānā cetanā bhāvanā nāma, niravajjavijjā pariyāpuṇana cetanāpi ettheva saṅgayhati, yācettha deyyadhammaṃ khayato vayato sammasitvā dadato pavattā ca sāpipubbe viya ubhayabhāgacetanā tathā pavattattā bhāvanāmaya puññakiriya vatthuyevāti veditabbaṃ. Tathācāha:-

"Cittassūpakkilesānaṃ yā cintā paṭipakkhikā,
Tassā yā bhāvanā sā hi bhāvanāti pakittitā"ti.

Vayasā guṇehi ca pūjārahe garuṭṭhānīyye mahallake disvā āsanā uṭṭhahattassa pattacīvarapaṭiggahaṇaṃ maggasampadāna

[SL Page 110] [\x 110/]

Abhivādana añjalīkaraṇa āsanapupphagandhābhihāraṃ karontassa ca pavattā bahumānakaraṇa cetanā apacāyanaṃ nāma. Vuttañca:-

"Guṇayuttesu sakkāra kiriyā vandanādikā,
Pūjārahena muninā pūjāti parikittitā"ti.

Cīvarādisu paccāsārahitassa asaṃkiliṭṭhena ajjhāsayena samaṇabrāhmaṇa vuddhānaṃ vattapaṭivatta kaṇara vasena gilānūpaṭṭhāna vasena ca pavattā cetanā veyyāvaccaṃ nāma. Veyyāvaccā pacāyanānaṃ hi ayaṃ viseso-vayasā guṇena cajoṭṭhanaṃ gilānānañca taṃ taṃ kiccakaraṇaṃ veyyāvaccaṃ, sāmīcikiriyā apacāyananti. Tena vuttaṃ:-

"Gilānaguṇa vantānaṃ dānādi kiriyāsuvā,
Āsanodakadānādi veyyāvaccanti saññitaṃ"ti.

Dānādikaṃ yaṃ kiñci sucaritakammaṃ katvā asukassa nāma patti hotu sabbasattānaṃ vā hotūti evaṃ attanā katassa parehi sādhāraṇabhāvaṃ paccāsiṃsana vasena pavattā cetanā pattidānaṃ nāma. Kimpanevaṃ pattiṃ dadato puññakkhayo hotiti? Na hoti, yathā ekaṃ dīpaṃ jāletvā tato dīpasahassaṃ jālentassa paṭhamadīpo khīṇoti na vattabbo purimālokena pana saddhiṃ pacchimālokassa ekībhāvena atimahāva hoti evameva pattiṃ dadato parihāni nāma na hoti vaḍḍiyeva pana hotīti daṭṭhabbo. Kathaṃ panesādinnā nāma hotīti idaṃ me puññakammaṃ sabbasattānaṃ asukassa vā parinamatūti evaṃ pubbabhāge pacchāpi vacībhedaṃ karontena manasāyeva vā cintentena dinnā nāma hoti keci pana yaṃ mayā katasucaritaṃ tassaphalaṃ dammīti vuttepi patti dinnāva hotīti vadanti. Kusaladhammādhikārattā pana parehi ca kammasseva anumoditabbattā kammameva dātabbaṃ anumodentenāpi kammameva anumoditabbanti. Idamettha ācariyānaṃ sanniṭṭhānaṃ. Tenāhu:-

"Paramuddissa yaṃ dānaṃ annavatthādi dīyate'
Pattidānanti taṃ āhu yuttasaddhammadesakā"ti.

Parehi kataṃ yaṃ kiñci sucaritaṃ kammaṃ dinnamadinnampi vā issāmaccheramalaṃ pahāya sādhu suṭṭhuti anumodantassa pavattā cetanā pattānumodanaṃ nāma tenāha:-

[SL Page 111] [\x 111/]

"Maddiva puttadānamhi dinnassabbhanumodanā,
Pattānumodanātīha vuttā uttamavādinā"ti

Evamimaṃ dhammaṃ sutvā tattha vuttanayena paṭipajjanto lokiya lokuttaraguṇavisesassa bhāgī bhavissāmi bahussuto vā hutvā paresaṃ dhammadesanādīhi anuggaṇahissamīti evaṃ attano vā paresaṃ vā hita pharaṇa vasappattena asaṃkiliṭṭhajjhāsayena hitūpadesasavaṇa cetanā dhamma savaṇaṃ nāma niravajjavijjādisavaṇacetanāpi ettheva saṃgayhati. Vuttañca:-

"Vihāya vikkhepamalaṃ aṭṭhakatvāna sādhukaṃ'
Saddhammasavaṇaṃ ettha savaṇanti pakāsitanti.

Āmisakiñcikkha nirapekkhacittassa attano paguṇaṃ dhammaṃ vimuttāyatanasīse ṭhatvā desentassa tatheva niravajjavijjāyatanādikaṃ upadisantassa ca pavattā cetanā dhammadesanā nāma. Tathācāha:-

"Hitajjhāsayato yāhi parassahitadesanā,
Desanāmayapuññanti desayī taṃ sudesako"ti.

Atthidinnanti ādinayappavattā sammādassanavasena diṭṭhiyā ujukaraṇaṃ diṭṭhijjūkammaṃ nāma. Yadi evaṃ ñāṇavippayutta cittuppādassa diṭṭhijjukammapuññakiriya bhāvo na labbhatīti? No na labbhati purimapacchima cetanānampi taṃ taṃ puññakiriyasseva saṅgaṇhanato. Tena vuttaṃ:- "purimā muñcanā cevāti" ādi, tasmā kiñcāpi ujukaraṇavelāyaṃ ñāṇasampayuttameva cittaṃ hoti purima pacchimabhāge pana ñāṇavippayuttampi hotīti tassāpi diṭṭhijjūkammaṃ puññakiriyabhāvo uppajjatīti, alamatipapañcena.

Imesu pana dasasu pattidānānumodanā dāne saṅgahaṃ gacchanti taṃ sabhāvattā, dānampi hi issāmaccherānaṃ paṭipakkhā, etepi, tasmā samānapaṭipakkhatāya ekalakkhanattā te dānamayapuññakiriyavatthumhi saṅgayhanti. Apacāyanaveyyāvaccā sīlamaye puññe saṅgayhanti cārittasīlabhāvato. Desanā savaṇa diṭṭhijjukatā pana kusaladhammā sevanato bhāvanāmaye saṅgahaṃ gacchantīti ācariyadhammapālattherena vuttaṃ. Apare pana desento suṇanto ca desanānu

[SL Page 112] [\x 112/]

Sārena ñāṇaṃ pesetvā lakkhaṇāni paṭivijjha deseti suṇāti ca tāni ca desanā savaṇā paṭivedhameva āvahantīti desanā savaṇā bhāvanāmaye saṅgahaṃ gacchantīti vadanti. Dhammadānasabhāvato desanā dānamaye saṅgahaṃ gacchatītipi sakkāvattuṃ, tathāhi vuttaṃ-"sabbadānaṃdhammadānaṃ jinātī"ti. Tathā diṭṭhijjukammaṃ sabbatthapi sabbesaṃ niyamanalakkhaṇattā. Dānādisuhi yaṃ kiñci atthi dinnanti ādinayappavattāya sammādiṭṭhiyā visodhitaṃyeva mahapphalaṃ hoti mahānisaṃsaṃ evañca katvā dīghanikāyaṭṭhakathāyaṃ diṭṭhijjukammaṃ sabbesampi niyamanalakkhaṇanti vuttaṃ. Evaṃ dānasīlabhāvanāvasena tesu tīsu itare saṅgaṇhanato saṅkhepato tividhameva puññakirayavatthuṃ hotīti daṭṭhabbaṃ tathāceva buddhadattācariyena vuttaṃ:-

"Gacchanti saṅgahaṃ dāne pattidānānumodanā,
Tathā sīlamaye puññe veyyāvaccāpacāyanā.
Desanā savaṇaṃ diṭṭhi ujutā bhāvanāmaye,
Puna tīṇeva sambhonti dasapuññakirayāpicā"ti.

Ettha pana mahāsaṃghiyā abhayagirivāsino ca diṭṭhijjukammaṃ visuṃ puññakiriyabhāvena na gaṇhanti, tathāhi te-

"Dānaṃ sīlaṃ bhāvanā-manasā suti desanānussati
Modanā veyyāvaccaṃ-pūjāsaraṇaṃ patti pasaṃsācā"ti

Attanākata puññānussaraṇa buddhādisaraṇa gamana paraguṇappasaṃsāti imāni tīni pakkhipitvā diṭṭhijjukammaṃ agahetvā dvādasapuññakiriyavatthūni paññāpenti tāniidha diṭṭhijjukammeyeva saṅgahaṃ gacchanti diṭṭhijjukammavaseneva tesaṃ ijjhanato nahi viparītadiṭṭhikassa imānitīṇi sambhavanti tasmā te ekantena diṭṭhijjukammapuññakiriyavatthusmiṃ saṅgaṇhanti na visuṃ puññakiriyabhāvena gahetabbāti adhippāyo tenavuttaṃ:-

"Sabbānussati puññañca pasaṃsā saraṇattayaṃ,
Yanti diṭṭhijjukammasmiṃ yaṅgahaṃ natthi saṃsayo"ti

Ettha sabbasseva attanākatasucaritassa saraṇaṃ sabbānussati puññaṃ nāmaparehi katāya puññakiriyāya sammāpaṭipattiyāva vippasannacittena pasaṃsanaṃ pasaṃsānāma, santussantīti attho, idha panasaraṇattaya gahaṇena upacārato uttarapadalopato vā saraṇagamanaṃ adhippetaṃ, nahisaraṇattayaṃpuññakiriyavatthunāmāti, ayamettha puññakiriyavatthunaṃ vinicchayo.

[SL Page 113] [\x 113/]

Ānisaṃsesu pana dāsasaṃvibhāgānisaṃso evaṃveditabbo dānaṃ nāmetaṃ dasapāramitāsu paṭhamapāramī catusu saṅgahavatthusu paṭhamasaṅgahavatthu dānasīlabhāvanaṃ saṃkhātesu paṭhamo puññakiriyavatthu sabbabodhisattānaṃ sañcaraṇamaggo sabbasambuddhānaṃ vaṃso. Taṃ pana dento dānadāso dānasahāyo dānapatīti tividho hoti. Tathāhi yo attanā madhuraṃ bhuñjati paresaṃ amadhuraṃ deti so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjatitaṃ tadeva deti so sahāyo hutvā deti. Yo pana attanā yena kenaci yāpeti paresaṃ madhuraṃ deti pati jeṭṭhako sāmi hutvā deti. Evampi tividho hoti avassī pedasavassī sabbatthavassīti, tathāhi yattha katthaci avassanto meghoviya yesaṃ kesañci adento avassīnāma hoti katthaci eva vassanto megho viya kesañciyeva dento padesavassīnāma hoti. Sabbatthavassī catuddīpika mahāmegho viya avibhāgena sabbesaṃ dento sabbattha vassīnāma. Tasmā dānapatī hutvā sabbesaṃ dentehi upāsakajanehi dānato pubbabhāge santuṭṭhehi bhavitabbaṃ dentehi cittaṃ pasādetabbaṃ dinne ca attamanehi bhavitabbaṃ. Vuttaṃ hetaṃ:-

"Pubbeva dānā sumano dadaṃ cittaṃ pasādaye,
Datvā attamano hoti esā yaññassa sampadā"ti

Apica-yo sayaṃ dānaṃ deti pare na samādapeti so uppannuppannaṭṭhāne bhogasampattiṃ paṭilabhati no parivārasampadaṃ. Yo sayaṃ dānaṃ nadeti pare samādapeti so uppannuppannaṭṭhāne parivārasampadaṃ labhati no bhogasampadaṃ. Yo sayañca dānaṃ deti pare samādapeti so uppannuppannaṭṭhāne bhoga sampadañca labhati parivārasampadañca. Yo pana sayampi dānaṃ na deti parepi na samādapeti so uppannuppannaṭṭhāne no ca bhogasampadaṃ labhati no parivārasampadaṃ. Evaṃ dānaṃ dento bahunnaṃ janānaṃ piyo hoti sajjanānaṃ saṅgamaṃ labhati tassa yaso dasa disāsu pattharitvā ābrahmalokā abbhuggacchati gihīdhammā anapeto hoti kāyassa bhedā parammaraṇā saggaṃ lokaṃ uppajjati. Vuttaṃ hetaṃ-"pañcime bhikkhave dāne ānisaṃsā katame pañca bahuno janassa piyo hoti manāpo

[SL Page 114] [\x 114/]

Santo sappurisā bhajanti kalyāṇe kittisaddo abbhuggacchati gihīdhammā anapeto hoti kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati ime kho bhikkhave pañcadāne ānisaṃsā"ti taṃ panetaṃ kālavasena pañcavidhaṃ hoti, vuttaṃ hetaṃ-"pañcimāni bhikkhave kāladānāni, katamāni pañca āgantukassa dānaṃ deti gamikassa dānaṃ deti gilānassadānaṃ deti dubbhikkhe dānaṃ deti yāni tāni navasassāni navaphalāni tānipaṭhamaṃ sīlavantesu patiṭṭhāpeti imāni kho bhikkhave pañca kāladānānī"ti. Yo pana asakkaccaṃ dānaṃ deti deyya dhamme ca puggale ca agāravaṃ katvā deti parehi dāpetā chaḍḍanīya dhammaṃviya kañcikālaṃ deti āgāmika phale ādaraṃ akatvā deti so asappurisadānāni deti nāma, vuttaṃ hetaṃ-"pañcimāni bhikkhave asappurisadānānī katamāni pañca asakkaccaṃ deti acittīkatvā deti asahatthā deti apaviddhaṃ deti anāgamana diṭṭhiko deti imāni kho bhikkhave pañca asappurisadānānī"ti yo hi evaṃ adatvā sakkaccaṃ deti deyyadhammaṃ sojaṃ katvā deti dakkhiṇeyye gavesetvā deti anamatagge saṃsāre hatthapādavikalena me uppannajātisu pāmāṇaṃ natthīti cintetvā sahatthā deti saṃvaccharena phaladāyī vallijāti viya kañcikālaṃ adatvā nirantaraṃ deti anāgatabhave mama idaṃ bhavissatīti kammaphalaṃ saddahitvā deti ayaṃ sappurisadānaṃ detināma, vuttaṃhetaṃ- "pañcimāni bhikkhave sappurisadānāni katamāni pañca sakkaccaṃ deti cittīkatvā deti sahatthā deti anapaviddhaṃ deti āgamanadiṭṭhiko deti imāni kho bhikkhave pañca sappurisadānāni katamāni pañca saddhāya dānaṃ deti sakkaccaṃ dānaṃ deti kālena dānaṃ deti anaggahitacitto dānaṃ deti attanāñca parañca anupahacca dānaṃ deti, saddhāya kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo abhirūpo ca hoti dassanīyyo pāsādiko paramāyavaṇṇapokkharatāya samannāgato. Sakkaccaṃ kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā cimmakarāti vā tepi sussūsanti sotaṃ odahanti aññākattaṃ upaṭṭhapenti. Kālena kho pana bhikkhave dānaṃ datvā

[SL Page 115] [\x 115/]

Yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo kālagatācassa atthā pacurā honti. Anaggahitacitto kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahā bhogo uḷāresu ca pañcasu kāma guṇesu bhogāya cittaṃ namati. Attānañca parañca anupahacca kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo nacassa kutoci bhogānaṃ upaghāto āgacchati aggahito vā udakato vā rājato vā corato vā appīyadāyādato vā. Imāni kho bhikkhave pañca sappurisadānānī"ti tattha "anaggahitacitto"ti macchariyena apariyonaddhacitto. Yo pana evaṃ dānaṃ dento manāpaṃ deti so uppannuppannaṭṭhāne manāpaṭṭhāna paṭilabhati yo aggaṃ deti so aggaṭṭhānaṃ paṭilabhati yo varabhaṇḍaṃ deti so bhājanīyaṭṭhānādisu varabhaṇḍameva labhati yo pana seṭṭhaṃ deti so seṭṭhapadañceva pāpuṇāti uppannuppannaṭṭhāne dīghāyuko yasavā ca hoti. Tena vuttaṃ bhagavatā uggadeva puttassa:-

"Manāpadāyī labhate manāpaṃ
Aggassa dātā labhate punaggaṃ,
Varassa dātā varalābhi hoti
Seṭṭhaṃ dado seṭṭhaṃmupeti ṭhānaṃ.

Yo aggadāyī varadāyī seṭṭhadāyī ca yo naro,
Dīghāyū yasavā hoti yattha yatthūpapajjatī"ti.

Tiṭṭhatu tāva attano dhanapariccāgena katadānānisaṃso, hatthaṃ ukkhipitvā dānaṭṭhānaṃ dassentena laddhasampatti evaṃ veditabbā.

Jambudīpe kira vāsu devo baladevo ajjuno pajjuno candadevo suriyadevo yaññadevo aggidevo ghato aṅkuroti dasabhātika rājāno nāma ahesuṃ. Te disāvijayaṃ katvā tesaṭṭhi nagarasahassāni gahetvā dvāravatī nāma nagare nisīditvā jambudīpaṃ bhājentā attano bhaginiṃ añjanadeviṃ asaritvā dasakoṭṭhāse karitvā bhājesuṃ tadā tesaṃ sabbakaṇiṭṭho aṅkurorājā mayhaṃ bhāgaṃ mama bhagiṇiyā datvā ahaṃ vaṇijjāya jīvikaṃ kappemi. Apica no

[SL Page 116] [\x 116/]

Tumhākaṃ rajjaṃ gatakāle amhākaṃ bhaṇḍato suṃkaṃ na gaṇhathāti āha, taṃ sutvā te sabbepirājāno sādhūti sampaṭicchiṃsu. So tato paṭṭhāya vaṇijjāya jīvikaṃ kappeti tadā aṅkuro rājā attano dāsaṃ bhaṇḍāgārikaṭṭhāne ṭhapetvā tassa kulitthiṃ ānetvā adāsi. Katthaci vāsudeva mahārājāti āgataṃ sā tassa gabbhaṃ gaṇhitvā puttaṃ vijāyi tasmiṃ uppanne bhaṇḍāgāriko kālamakāsi. So vāsudevamahārājā pituno dinnaṃ sabbaṃ puttasseva adāsi. Tasmiṃ vatthābharaṇehi attānaṃ alaṅkaritvā rājagehe vijambhitvā vicaraṇakāle eso dāso udāhunoti evarūpā kathā udapādi. Tadā taṃ sutvā añjanadevī dhenupamañāyena taṃ adāsamakāsi. So lajjāya dvāravatīnagarato nikkhamma roruvaṃ nāma nagaraṃ 1 gantvā tattha tunnakammaṃ katvā jīvati. Tasmiṃ nagare asayho nāmaseṭṭhi yācakānaṃ dānaṃ deti so tunnakārako dānaṭṭhānaṃ pucchitvā āgatāgatānaṃ pasannacitto hatthaṃ ukkhipitvā dasseti. So tena puññakammena tato cuto ekasmiṃ marukantāre mahānigrodhe dibbaputto 2 hutvā nibbatti. Tassa hatthatale pañcaṅgulīhi icchaticchitaṃ paggharati tasmā tassa hatthaṃ kapparukkhalatāviya cintāmaṇiviya ca ahosi tadā aṅkuro ca eko brāhmaṇo cāti dve janā sakaṭasahassehi bhaṇḍāni gāhāpetvā kambojaṃ gacchantā saṭṭhiyojanaṃ marukantāraṃ pāpuṇiṃsu te divābhāge gantuṃ asakkuṇeyyatāya heṭṭhāsakaṭe nisīditvā rattiṃ rattiṃ hi gacchantā kantāramajjhaṃ pāpuṇiṃsu tadā tesaṃ upakaraṇāni khīṇāni ahesuṃ tadā aṅkuro yattha pokkharaṇīvā nadī vā rukkhovā atthi taṃ oloketvā āgacchathāti catuddisaṃ cattāro dūte pesesi. Tesu tayojanā gantvā adisvā āgatā eko dibbaputtassa nigrodhaṃ disvā āgantvā rājānaṃ aha. Rājā parijane gahetvā gantvā nigrodhaṃ pavisitvā evarūpe sākhāviṭasampanne sandacchāye nigrodhe mahesakko devarājāhoti, so amhākaṃ pānīyaṃ dadāti ce sundaranti āha. Dibbaputto rājānaṃ saṃjānitvā nigrodhaviṭape ṭhatvā hatthaṃ pasāresi pasāritahatthe pañcaṅgulīhi ākāsagaṅgādhārā viyaphaṭikamaṇivaṇṇapañcaudakadhārā nikkhamiṃsu. Rājā saparivāro nahātvā ca
1.Bheruva nagaraṃ. 2. Bhummadevatā.

[SL Page 117] [\x 117/]

Pivitvā ca ṭhito amhākaṃ bhojanampi dadāti ce sundaranti āha. Teneva hatthena dibbabhojanāni nikkhamiṃsu. Tatheva dibbavatthadibbābharaṇadibbamālāgandhavilepanānica vahiṃsu tatheva dibbasayanānica. Rājā parijanehi saddhiṃ dibbabhojanāni bhuñjitvā dibbavatthāni nivāsetvā pārupitvā dibbābharaṇavibhūsito dibbāni mālāgandhavilepanāni dhārayitvā dibbasayane nipajjitvā niddaṃ okkamitvā sukhaṃ sayi. Tato brāhmaṇo dhanalābhāya ito kambojaṃ gantvā mayaṃ kiṃ karissāma imameva pana yakkhaṃ yena kenaci upāyena gahetvā yānamāropetvā amhākaṃ nagarameva gamissāmīti evaṃ pana cintetvā tamatthaṃ aṃkurassa kathento:-
"Yassa atthāya gacchāma kambojaṃ dhanahārakā,
Ayaṃ kāmadado yakkho imaṃ yakkhaṃ na yāmase. 1
Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā,
Yānamāropayitvāna khippaṃ gacchāma dvāraka"nti.

Āha. Evaṃ pana brāhmaṇena vutto aṃkuro sappurisadhamme ṭhatvā evaṃ hi sati amhehi mittadubhīkammaṃ kataṃ bhavissatīti cintetvā:-

"Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Na tassa sākhaṃ bhañjeyya mittadubbho hi pāpako.

Yassekarattimpi gharevaseyya
Yatthannapānaṃ puriso labhetha,
Na tassa pāpaṃ manasāpi cetaye
Kataññutā sappurisehi vaṇṇitā.

Yassekarattimpi ghare vaseyya
Annena pānena upaṭṭhitosiyā,
Na tassa pāpaṃ manasāpi cetaye
Adubbhapāṇī dahate mittadūbhiṃ.

Yo pubbe katakalyāṇo pacchā pāpena hiṃsati,
Addapāṇī 2 hato poso na so bhadrāni passatī"ti.

Ādiṃ vatvā taṃ paṭikkhipi. Dibbaputto brāhmaṇassa kathaṃ sutvā tassa pañcasakaṭasatāni antaradhāpesi. Brāhmaṇo tāni adisvā kampito ahosi. Rañño ārādhanena devaputto tāni pañcasakaṭasatāni pacchā dassesi. Tasmiṃ khaṇe rājā
1. Niyyāmase. 2. Allapāṇī.

[SL Page 118] [\x 118/]

Devaputtaṃ evamāha:- sāmi devarāja! Tavahatthe pañcaṅgulīhi cintāmaṇi viya icchiticchitaṃ pasavati, taṃ sakkaṃ devarājānanti maññāmi gandhabbadevarājānanti ca maññāmi tvaṃ katarosi kīdisaṃ puññakammamakāsīti pucchi tena vuttaṃ:-

"Pāṇite sabbasovaṇṇo pañcadhāro madhussavo
Nānā rasā paggharanti maññehaṃ taṃ purindadaṃ.
Kena pāṇi kāmadado kena pāṇimadhussavo,
Kena te brahmacariyena puññaṃ pāṇimhi ijjhatī"ti

Taṃ sutvā devaputto nāhaṃ sakkodevarājā neva gandhabborājā roruva nagare asayho nāma mahāseṭṭhi yācakānaṃ dānaṃ deti. Ahaṃ tasmiṃ nagare daliddo tunnaṃ katvā jīvanto kataragehe dānaṃ dassantīti pucchitvā āgatāgatānaṃ pasannacitto hatthaṃ ukkhipitvā dassesiṃ tena puññakammena imasmiṃ rukkhe devatāhutvā nibbatti. Tena puññakammena mama hatthaṃ kapparukkhalatā viya sabbakāmadado ahosīti āha tena vuttaṃ:-

Tena pāṇi kāmadado tenapāṇi madhussavo,
Tena me brahmacariyena puññaṃpāṇimhi ijjhatī"ti

Taṃ sutvā pasannacitto aṅkuro rājā attano nagaraṃ gantvā dvādasayojanaṭṭhāne uddhanāni āropetvā dasavassasahassāni sakalajambudīpavāsīnaṃ mahādānamadāsīti. Evaṃ dānaṭṭhānaṃ hatthaṃ ukkhipitvā dassentassa evarūpā sampatti siyā, dāyakānaṃ pana sampattiṃ konāma vaṇṇayissati tena vuttaṃ bhagavatā-"evañca kho bhikkhave sattā jāneyyuṃ dāna saṃvibhāgassa vipākaṃ yathāhaṃ jānāmi na adatvā bhuñjeyyuṃ naca tesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya yopi tesaṃ assa carimo ālopo carimaṃ kabalaṃ tatopi saṃvibhajitvā bhuñjeyyuṃ sacetesaṃ paṭiggāhakā assū"ti. Tasmā-

Dānaṃ tānaṃ manussānaṃ dānaṃ bandhuparāyanaṃ,
Dānaṃ dukkhādhipannānaṃ sattānaṃ paramā gati.

Dukkhanittharaṇaṭṭhena dānaṃ nāvāti dīpitaṃ,
Bhayarakkhaṇato dānaṃ nagarantica vaṇṇitaṃ.

Dānaṃ durāsadaṭṭhena uttamāsivisotica,
Dānaṃ lobhamalādīhi padumaṃ anupalittato.

[SL Page 119] [\x 119/]

Natthi dānasamo loke purisassa avassayo,
Paṭipajjatha tasmā taṃ kirayāyajjhāsayena ca.

Saggalokanidānāni dānāni matimā idha,
Kohi nāma naro loke na dadeyya hite rato.

Sutvā devesu sampattiṃ konaro dānasambhavaṃ,
Na dajjā sukhadaṃ dānaṃ dānaṃ cittappamodanaṃ.

Dānamhi paṭipannohi accharā parivārito,
Ramate suciraṃ kālaṃ nandane suranandane,

Pītimudāraṃ vindatidātā gāvamasmiṃ gacchatiloke,
Kitti manantaṃ yātica dātā vissasanīyo hotivadātā.

Datvā dānaṃyāti naro bhogasamiddhiṃ
Dīghañcāyuṃ sussaratañca vindati rūpaṃ,
Sagge saddhiṃ kīḷati devīhi vimāne
Ṭhatvā nānā matta mayūrāhi ratasmiṃ,

Corārirājūdaka pāvakānaṃ
Dhanaṃ asādhāraṇameva dānaṃ,
Dadāti taṃ sāvakañāṇa bhūmiṃ
Paccekabhūmiṃ pana buddhabhūmiṃ"ti.

Ayamettha dānasaṃvibhāgāni saṃso.

Sīlānisaṃso panaheṭṭhā vuttanayena veditabboapica-

"Sīlaṃ sukhānaṃ paramaṃ nidānaṃ
Sīlena silī tidivaṃ payāti,
Sīlaṃhi saṃsāra mupāgatassa
Tānañca lenañca parāyanañca.

Avassayo sīlasamo janānaṃ
Kuto panañño idhavā parattha,
Sīlaṃ guṇānaṃ paramā patiṭṭhā
Yathā dharā thāvarajaṅgamānaṃ

Sīlaṃ kiresa kalyāṇaṃ sīlaṃloke anuttaraṃ,
Ariyavutti samācāro yena vuccati sīlavā"ti.

Apica-sīlālaṅkarasamo alaṅkāro natthi sīlagandhasamo gandho natthi sīlasamaṃ kilesamalavidhopanaṃ natthi sīlasamaṃ

[SL Page 120] [\x 120/]

Pariḷāhavūpasamanaṃ natthi sīlasamaṃ kittijananaṃ natthi saggārohaṇanibbāṇanagarappavesane ca sīlasamaṃ dvāraṃ natthi yathāha:-

"Sobhante neva rājāno muttāmaṇi vibhūsitā,
Yathā sobhanti yatino sīlabhūsanabhūsitā.

Sīlagandhasamo gandho kuto nāma bhavissati,
Yo samaṃ anuvāte ca paṭivāte ca vāyati.

Na pupphagandho paṭivātameti
Na candanaṃ tagaramallikā vā,
Satañca gandho paṭivātameti
Sabbādisā sappuriso pavāti.

Na taṃ sajaladā vātā na cāpi haricandanaṃ,
Neva hārā na maṇayo na candakiraṇaṅkurā.

Samayantīdha sattānaṃ pariḷāhaṃ surakkhitaṃ,
Yaṃ sameti idaṃ sīlaṃ ariyaṃ accanta sītalaṃ.

Attānuvādādibhayaṃ viddhaṃsayati sabbadā,
Jāneti kittiṃ hāsañca sīlaṃ sīlavataṃ sadā.

Saggārohaṇasopānaṃ aññaṃ sīlasamaṃ kuto,
Dvāraṃ vā pana nibbāṇa nagarassa pavesane.

Guṇānaṃ mūlabhutassa dosānaṃ balaghātino,
Iti sīlassa jānātha ānisaṃsa manuttara"nti.

Ayamettha sīlānisaṃso.

Dāne sīle ca ye vuttā ānisaṃsā asesakā,
Te mandabhāvanāyāpi saṃsijjhanti asaṃsayaṃ.

Bhāvanā balayogena buddhabhāvopi sādhiyo,
Tadaññā kāhi sampatti bhāvanāya asādhiyā.

Tathāhi-

Bhāvanā balayuttassa abhiññāpi samijjhare,
Sādhu sodhitavijjassa viseso iva mantajo.

Iddhī paracittañāṇañca purimā jāti anussati,
Dibbacakkhuñca sotañca pañcābhiññā imā matā.

[SL Page 121] [\x 121/]

Imāpi bhāvitattassa sacittavasavattakā,
Tapo visesā hontīti bhāvetabbā hi bhāvanā.

Sunetto sattavassāni bhāvetvā mettamuttamaṃ,
Sattasaṃvaṭṭakappesu na imaṃ lokaṃ punāgami.

Saṃvaṭṭe ca vivaṭṭe ca brahmaloke ca saṃsari,
Chattiṃsakkhattuṃ devindo āsi teneva kammunā.

Anekasatakkhattuṃ cakkavatti mahāyaso,
Āsīti sutvā kiṃ aññaṃ bhāvanā vaṇṇanaṃ vadeti.

Ayamettha bhāvanānisaṃso.
Mānaṃ pariccajitvāna uppādetvāna gāravaṃ,
Guṇaṃ upaparikkhitvā upakārañca tādisaṃ.

Buddhādi guṇaseṭṭhesu upakārisu vā pica,
Saddhā kataññutā paññā gāravādīhi maṇḍito.

Yato karoti pūjaṃ so bhāvato vandanādihi,
Tato so jāyate aḍḍhe kulamhi uditodite

Asaṅkitehi sattehi bhāvato vandanārahe.
Parattha pūjako satto yattha yatthūpapajjati,
Tattha tattha visiṭṭhaṃ so ṭhānaṃ labhati pūjiyanti.

Ayamettha apacāyanānisaṃso.
Āpadāsu sahāyānaṃ lābhā naṭṭhatthasiddhiyā,
Parivārasampadāceti veyyāvaccaphalaṃ mataṃ.

Gilānaguṇavantānaṃ dānādikiriyāsuvā,
Veyyāvaccābhisambhūtaṃ ko phalaṃ vaṇṇayissati.

Yo gilānaṃ upaṭṭheti so upaṭṭheti maṃ iti,
Mahā kāruṇikenāpi so bhusaṃ parivaṇṇito.

Buddhādīnaṃ guṇaḍḍhānaṃ veyyāvaccassa ko guṇaṃ,
Vaṇṇituṃ cintituṃ vāpi samattho avināyako.

[SL Page 122] [\x 122/]

Pabhaṅgurena kāyena sukaraṃ puññamuttamaṃ,
Na kareyya kathaṃ viññū anummatto sacetanoti.

Ayamettha veyyāvaccānisaṃso.
Attatthamanapekkhitvā paratthaṃ dīyate yato, karuṇā kataññutā yogā pattidānaṃ visesitaṃ.

Ye ānisaṃsā niddiṭṭhā dāne mānappahāyinā,
Savisesāva te sabbe pattidānepi vediyāti.

Ayamettha pattidānānisaṃso.
Issā maccheravyāpādaṃ vihiṃsācāpi nāsiya,
Guṇārādhita citto yaṃ anumodati modako.

Yato tato mahesakkho surūpo bhogavāpica,
Dīghāyuko sadā haṭṭho hotipuññānumodako.

Vissajjaitvāna nissaṅgaṃ catupaññāsakoṭiyo,
Katvā jetavane ramme vihāraṃ cārudassanaṃ.

Soṇṇabhiṅkārahatthassa sudattassa sirīmato,
Disvā sabbaññubuddhassa saṅghassa dadato siriṃ.

Aho dānanni bahuso udānaṃ abbhudīrayaṃ,
Māṇavo anumodanto adento kākanampica,
Dāyakatopi adhikaṃ alattha kusalodayaṃ.

Akatvā kāyavācāhi adatvā kiñcihatthato,
Cittappasādamattopi yadi evaṃ phalāvaho.

Anumodanajaṃ puññaṃ cittāyattaṃ mahapphalaṃ,
Akaronto carantohi socanīyyo ayaṃ janoti.

Ayamettha anumodanāni saṃso.
[SL Page 123] [\x 123/]

Paññavā suṇamānohi saddhammaṃ buddhadesitaṃ,
Sugambhīraṃ avitathaṃ madhuraṃ amataṃ viya.

Labhate paramaṃ pītiṃ devindenāpi dullabhaṃ,
Tadevālaṃ phalaṃ tassa māhotu paralokikaṃ.

Saddhammassīdha gahaṇaṃ na hotisavaṇaṃ vinā,
Gahaṇena vināattha parikkhā no pajāyati.

Atthantu aparikkhanto attanovā parassa vā,
Asamatthova so hoti hitatthapaṭipattiyā.

Pariyatti vinā dhammo natiṭṭhati kudācanaṃ,
Savaṇaṃ vināpariyatti tasmāpi savaṇaṃ varaṃ.

Nekakappasatussāha samānītopi satthunā,
Saddhammo na patiṭṭhāti savaṇena vinā yato.

Tato tassāpi ussāhe visesaṃ samavekkhiya,
Sotabbo eva saddhammo api nibbāṇadassināti.

Ayamettha savaṇāni saṃso.
Sabbadānaṃ dhammadānaṃ jinātīti jinobruvi,
Desayī desakavaro desanā dullabhātica.

Attho padīyamānohi tato khippaṃ vigacchati,
Dhammo padīyamānohi ubhayatthābhi vaḍḍhati.

Yoniso manasīkāro atho saddhamma desanā,
Maggañāṇassa hetūti vutto maggaññunā sadā.

Sabhāva ñāṇaṃ dhammānaṃ saṃsārādīnavaññutā,
Saccānaṃ cāhisamayo sabbete desanā bhavā.

Yatoyaṃ desako dhammaṃ sabbasampattikāraṇaṃ,
Deseti tasmā tassīdha sabbasampattiyo phalanti.

Ayamettha desanāni saṃso.
[SL Page 124] [\x 124/]

Pasaṃsā saraṇagamanānussatīnaṃ diṭṭhijjukammantogadhattā tesaṃ vasena tattha ānisaṃso veditabbo

Yecānumodanā vuttā guṇā yevāpi desane,
Tepi yojjā yathāyoga masesā sampahaṃsane.

Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato,
Maraṇassāpi nāsajja karaṇaṃ tamhi vijjati.

Tesunussaraṇīyesu buddhādisu sagāravo,
Anussareyya satataṃ saṃsārūpi samatthiko.

Apica-dānādisu yaṃkiñci atthi dinnanti ādinayappavattatāya sammādiṭṭhiyā visodhitaṃ mahapphalaṃ hoti mahānisaṃsanti ayamettha diṭṭhijjukamme ānisaṃsoti.

Dasannamevaṃ pana puññavatthunaṃ
Visuṃ visuṃ samparivaṇṇito phalaṃ,
Samaggabhūtānamasesato kathaṃ
Kathesi tesaṃ muninaṃ phalodayaṃ.

Sabbaṃ puññaṃ samodhāya phalaṃ tesaṃ visesayaṃ,
Sambuddho nidhikaṇḍamhi visesenābhivaṇṇayī.

Tattheva vaṇṇitaṃ puññaṃ vipākaphaladassinā,
Yassa dānena sīlena saññamena damenaca
Nidhī sunihito hoti itthiyā purisassavā.

Cetiyamhi ca saṅghe vā puggale atithīsu vā,
Mātarī pitarī vāpi atho jeṭṭhamhi bhātari.

Esonidhī sunihito ajeyyo anugāmiko,
Pahāya gamanīyesu etaṃ ādāya gacchati.

Asādhāraṇa maññesaṃ acorāharaṇo nidhī,
Kayirātha dhīro puññāni yo nidhī anugāmiko.

Esa devamanussānaṃ sabbakāmadado nidhī,
Yaṃ yadevābhi patthenti sabbametena labbhati.

[SL Page 125] [\x 125/]

Suvaṇṇatā sussaratā susaṇṭhāna surūpatā,
Ādhipaccaparivārā sabbametena labbhati.

Padesarajjaṃ issariyaṃ cakkavatti sukhaṃ piyaṃ,
Devarajjampi dibbesu sabbemetena labbhati.

Mānusikā ca sampatti devaloke ca yā rati,
Yā ca nibbāṇasampatti sabbametena labbhati.

Mittasampadamāgamma yoniso ve payuñjato,
Vijjāmuttivasībhāvo sabbametena labbhati.

Paṭisambhidā vimokkhā ca yā ca sāvakapāramī,
Paccekabodhī buddhabhūmī sabbametena labbhati.

Evaṃ mahiddhiyā esā yadidaṃ puññasampadā,
Tasmā dhīrā pasaṃsanti paṇḍitā katapuññatanti.

Puññaṃ cetaṃ hi nissesaṃ manussatte samijjhati,
Taṃ pabbatanadīvijju jalacandādi cañcalaṃ.

Tasmā imaṃ khaṇavaraṃ laddhā sabbatthasādhakaṃ,
Ādittacelasīsova puññakiriyāsu yuñjatha.

Ettāvatā dine dine dasapuññakiriyavatthūni pūrentehīti yaṃ vuttaṃ taṃ sabbathā pakāsitaṃ hoti.

Dasakusalamihevaṃ sañcinantā sapaññā
Vividhavibhavasāraṃ pāpuṇitvā bhavesu,
Sakalabhava nidānaṃ taṃ cajitvāna taṇhaṃ
Vigatamaraṇa sokā nibbutiṃ sambhunantiti.
Iti abhinava sādhujana pāmojjatthāya kate upāsakajanālaṅkāre dasapuñña kiriyavatthuniddeso nāma pañcamo paricchedo.

[SL Page 126] [\x 126/]

Idāni "antarāyakaradhamme pahāyā"ti ettha ariyānaṃupavādavacanañceva mātughātakādayo cāti ime saggāpavaggassa bādhakattā antarāyakaradhammā nāma. Ye pana antarāyakaradhamme asādhujanasaṃsaggādīhi karonti te ariyūpavādakā ceva ānantariyakammakārakāti ca vuccanti. Yathāha- buddhapaccekabuddhasāvakānaṃ ariyānaṃ antamaso gihī sotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā akkosakā garahakā ariyūpavādakā nāmāti. Tattha 'natthi imesaṃ samaṇadhammo assamaṇā ete"ti vadanto antimavatthunā upavadati nāma. "Natthi imesaṃ jhānaṃ vā vimokkho vā maggo vā phalaṃ vā"ti vadanto guṇa paridhaṃsanena upavadati nāma. Tattha "anatthakāmā hutvā"ti vacanena mātāpitaro viya puttānaṃ ācariyupajjhāyā viya nissitakānaṃ atthakāmā hutvā garahakā upavādakā na hontīti dasseti. Ye ca ayaṃ ariyoti jānaṃ vā upavadeyyuṃ ajānaṃ vā ubhayathāpi ariyūpavādoca hoti ariyabhāvasseva pamāṇattā. Ariyoti pana ajānato aduṭṭhacittasseva tattha ariyaguṇabhāvaṃ pavedentassa guṇaparidhaṃsanaṃ naṃ hoti tassa ariyūpavādo na hotīti vadanti. Tadetaṃ kammaṃ ānattariyasadisattā bhāriyaṃ saggāvaraṇaṃ maggāvaraṇañca hoti. Tathāpi satekicchaṃ hoti khamāpanena nānantariyaṃ viya atekicchaṃ. Tassāvibhā vanatthaṃ idaṃ vatthu mudāharanti.

Aññatarasmiṃ kira gāme eko thero ca dahara bhikkhu ca piṇḍāya caranti, te paṭhamaghareyeva uḷuṅkamattaṃ uṇhayāguṃ labhiṃsu therassa ca kucchivāto atthi 1 so cintesi- ayaṃ yāgu mayhaṃ sappāyā yāva na sītalā hoti tāva naṃ pivāmīti so manussehi ummāratthāya āhaṭe dārukhaṇḍe nisīditvā taṃ pivi, itaro taṃ jigucchanto atichāto 2 vatāyaṃ mahallako amhākaṃ lajjitabbakaṃ akāsīti āha. Thero gāme vicaritvā vihāraṃ gantvā sotā panno ayanti jānantoyeva daharabhikkhuṃ āha- atthi te āvuso imasmiṃ sāsane patiṭṭhāti, itaropi saccābhisamayo sāsane patiṭṭhāti maññamāno āma bhante sotāpanto ahanti āha, thero naṃ karuṇāyamāno tenahāvuso uparimaggatthāya vāyāmaṃ mā akāsi khīṇāsavo tayā upavaditoti attānaṃ
1. Rujati. 2. Atikhudābhibhūto.

[SL Page 127] [\x 127/]

Ācikāsi. Itaro ca samaṇānaṃ sāruppāsāruppaṃ lokasamudācāramattaṃ najānātīti adhippāyena vuttattā guṇaparidhaṃsanena garahīti taṃ khamāpesi. Tenassa taṃ kammaṃ maggācaraṇaṃ nāhosi pubbeva pattasotāpannattā saggāvaraṇamassakātumasamatthameva taṃ kammaṃ tasmā yo aññopi ariyaṃ upavadati tena gantvā ukkuṭikaṃ nisīditvā añjaliṃpaggahetvā ahaṃ bhante tumhe idañcidañca avacaṃ taṃ me khamathāti khamāpetabbo. Sace anupacchinnadosattā sotāpannasakadāgāmino rosena vā anāgāmiarahanto vā tassa atthakāmā hutvā āyatisaṃvaratthāya na khamenti disāpakkantā vā honti, ye tasmiṃ vihāre bhikkhu vasanti tesaṃ santikaṃ gantvā ukkuṭikaṃ nisiditvā añjaliṃpaggahetvā khamāpetabbaṃ. Kathaṃ? Ahaṃ bhante asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ khamatu me so āyasmāti evaṃ vadantena khamāpetabbaṃ. Disāpakkante sati sissādike pesetvāpi khamāpetuṃ vaṭṭatiyeva, sace pana ekacārikabhikkhu hoti nevassa vasanaṭṭhānaṃ gataṭṭhānaṃ paññāyati ekassa paṇḍitassa bhikkhuno santikaṃ gantvā ahaṃ bhante asukaṃ nāmāyasmantaṃ idañcidañca avacaṃ taṃ me anussarato vippaṭisāro hoti kiṃ karomīti vattabbaṃ, so vakkhati tumhe mā cintayittha thero tumhākaṃ khamati cittaṃ vūpasamethāti, tenāpi ariyassa gatadisābhimukhena añjaliṃ paggahetvā khamatūti vattabbaṃ, sace se parinibbuto hoti parinibbutamañcaṭṭhānaṃ pūjākaraṇaṭṭhānaṃ vā gantvā yāva sīvathikā gantvāpi khamāpetabbo evaṃ kate saggācaraṇañca na hoti pākatimeva hoti. Pākatikameva hotiticettha evaṃ kate attano cittaṃ pasīdati taṃ kammaṃ saggāvaraṇañca maggāvaraṇañca na hotīti adhippāyoti kecivadanti. Evaṃ pana khamāpite taṃ kammaṃ payogasampattiyā vipākassa paṭibāhitattā ahosikammavasena avipākadhammataṃ āpannanti nevasaggāvaraṇaṃ na maggāvaraṇañca hotiti evamettha attho gahetabbo. Ayaṃ hi ariyūpavādakammapāpassa diṭṭhadhammavedanīyakammassa ca dhammatāti.

[SL Page 128] [\x 128/]

Evaṃ akatapaṭikammantā taṃ no ce pākatikaṃ hoti, mahāsāvajjaṃ hoti. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Yathāha- "seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya evaṃ sampadamidaṃ sāriputtavadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye"ti. Ayamettha ariyūpavādakamma vinicchayo.

Tattha ānantariyakammakārakā nāma- mātughātaka pitughātaka arahantaghātaka lohituppādaka saṅghabhedakā ti ime pañcajanā daṭṭhabbā. Mātughātakādayo hi maggānantaraṃ phalappatti viya cutisamanantarameva nirayūpapattiyā vadhakassa kammassa katattā ānantariyakammakārakāti vuccanti. Tattha yena manussajātikā janikāmātā sayampi manussabhūteneva sañcicca jīvitā voropitā vā hoti, saññāya saddhiṃ vadhakacetanāya cetetvā māritā ayaṃ mātughātako nāma. Tasmā yena manussatthibhūtāpi ajanikā posāvanikamātā vā cūlamātā vā janikā vā amanussitthibhūtā mātā ghātikā so ānantariko na hoti. Yenasayaṃ tiracchānabhūto manussitthibhutāmātā ghātitā sopi ānantariyo na hoti. Kammaṃ panassa bhāriyaṃ hoti ānantariyaṃ āhacca tiṭṭhati. Tathā yena manussabhūto janako pitā sayampi manussabhūte neva jīvitā, voropito ayaṃ pitughātako nāma. Ettha pana yathā samānajātiyassa vikopane kammaṃ garutaraṃ, na tathā asamānajātiyassāti. Manussajātikā janikāti vuttaṃ. Yathā manussabhāve ṭhitasseva kusaladhammānaṃ tikkhavisada sūrabhāvappatti, yathā taṃ tinnampi bodhisattānaṃ bodhisattanipphatti siyā, evaṃ manussattabhāve ṭhitasseva akusaladhammānampi tikkhavisada sūrabhāvappattīti manussabhūtenevāti ca vuttanti veditabbaṃ. Sace vesiyā putto hoti ayaṃ me pitāti na jānāti yassa sambhavena nibbatto, so ca tena ghāti to pitughātakotveva saṅkhaṃ gacchati. Ānantariyañca phusati.

Eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkaṃ cettha kathetabbaṃ. Tattha eḷakaṃ māremīti abhisandhinā pihi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā

[SL Page 129] [\x 129/]

Mārento ānattariyaṃ phusati, maraṇādhippāyeneva ānantariyavatthussa vikopitattā. Eḷakābhisandhinā pana mātā pitu abhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati, ānantariyavatthu bhāvā bhāvato. Mātāpitu abhisandhīhi mātāpitaro mārento phusateva. Esanayo itarasmimpi catukkadvaye. Sabbattha hi purimaṃ abhisandhi cittaṃ appamāṇaṃ, vadhakacittañceva tadārammaṇā jīvitindriyañca ānantariyabhāve pamāṇanti daṭṭhabbaṃ.

Yena antamaso gihīliṅge ṭhitopimanussajātiko khīṇāsavo sañcicca jīvitā voropito ayaṃ arahantaghātako nāma. Amanussajātikaṃ pana arahantaṃ manussajātiyaṃvā avasesa ariyapuggalaṃ ghātetvā ānantariyo na hoti, pabbajjāpissa na vāritā, kammaṃ pana bhāriyaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariyo na hoti, kammaṃ pana atibhāriyanti veditabbaṃ. Yathā mātāpitusu evaṃ arahantepi eḷakacatukkādīni veditabbāni. Yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma. Tathāhi- apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammasaṅkhātaṃ catunnaṃ kammānaṃ aññataraṃ saṅghakammaṃ ekasīmāyaṃ visuṃ visuṃ karontena saṅgho bhinno nāma hoti. Na aññathāti daṭṭhabbaṃ.

Yo devadatto viya duṭṭhacittena tathāgatassa jīvamānakasarīre khuddakamakkhikā pivanakamattampi lohitaṃ uppādeti ayaṃ lohituppādako nāma. Ettha lohituppādaṃ nāma anto sarīreyeva lohitassa sañcayakaraṇaṃ nahi tathāgatassa abhejjakāyatāya parūpakkamena na cammaṃ chinditvā lohitaṃ paggharati, sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati, āghātena pakuppamānā sañcitaṃ hotīti attho, yo pana rogavūpasamanatthaṃ jīvako viya phāletvā pūtimaṃsalohitaṃ nīharitvā phāsuṃ karoti, ayaṃ lohituppādako na hoti, bahu pana so puññaṃ pasavatīti daṭṭhabbaṃ. Evambhūtamariyūpavādānantariyakammaṃ yathāvuttavidhinā upāsakopāsikajanehi pariharitabbaṃ. Ettāvatā antarāyakaradhamme pahāyāti yampana vuttaṃ, taṃ sabbathā pakāsitaṃ hoti.

[SL Page 130] [\x 130/]

Karotiyaṃsaggagatīnivāraṇaṃ-ihāpavaggā varaṇaṃ tatheva,
Tamantarāyaṃ karadhammamevaṃ-budhenañatvā parivajjanīyanti.
Iti abhinavasādhujanapāmojjatthāya kate upāsakajanālaṅkāre
Antarāyakaradhammaniddeso nāma chaṭṭho paricchedo.
Idāni "lokiyalokuttarā sampattiyo sādhetabbā"ti ettha lokiyasampattiyo nāma-gahapati mahāsārasampatti brāhmaṇamahāsāra sampatti khattiyamahāsārasampatti padesarajjasampatti cakkavattisampatti devarajjasampatti ādivasena nekavidhā honti. Tattha yasmiṃ seṭṭhikule cattāḷīsakoṭidhanaṃ nidahitvā divase divase pañcammanaṃ vaya karoti dasammanaṃ anto pavisati ayaṃ gahapatimahāsārasampatti nāma. Yasmiṃ brāhmaṇakule asīti koṭidhanaṃ nidahitvā divase divase dasammanaṃ vayaṃ karoti vīsati ammanaṃ anto pavisati, ayaṃ brāhmaṇamahāsārasampatti nāma. Yasmiṃ rājakule koṭisataṃ dhanaṃ nidahitvā divase divase vīsati ammanaṃ vayaṃ karoti, cattāḷīsa ammanaṃ anto pavisati ayaṃ khattiyamahāsārasampatti nāma. Upāsakaratanādibhāvaṃ patto pana upāsakajano etāpisampattiyo adhigantvā tāhi attānaṃ alaṅkaroti padesarajjasampattināma dviyojana tiyojana vīsati tiṃsati cattāḷīsa paṇṇāsasaṭṭhi sattati asīti navuti vīsatiyojanasate ṭhāne rajjaṃkarontānaṃ anubhavitabbauḷārarajjasampatti. Tampi adhikagantvā upāsakajano tāhi attānaṃ alaṅkaroti.

Cakkavattisampatti nāma- catumahā dvīpa dvisahassaparittadvīpa patimaṇḍite sakalacakkavāḷagabbhe issariyādhipaccaṃ karontena cakkavattiraññā anubhavitabbā sampatti. Sā cevaṃ veditabbā, antojanasmiṃ balakāye dhammikāya rakkhāvaraṇa guttiyā saṃvidhānaṃ-khattiyesu anuyuttesu-brāhmaṇagahapatikesu-negamajanapadesu-samaṇabrāhmaṇesu-

[SL Page 131] [\x 131/]

Migapakkhisu- adhammakaraṇapaṭikkhepo-adhanānaṃ dhanānuppadānaṃ- samaṇabrāhmaṇopasaṃkamanaṃ pucchananti. Evamāgataṃ dasavidhaṃ cakkavatti vattaṃ pūretvā nisinnassa rañño cakkavattissa cakkadahato yaṃ cakkaratanaṃ uppajjati indanīla maṇinābhi sattaratanamaya sahassāraṃ pavāḷanemi rattasuvaṇṇanemisandhi yassa dasannaṃ dasannaṃ arānaṃ upari ekaṃ muddhāraṃ hoti vātaṃ gahetvā saddakaraṇatthaṃ, yena kato saddo sukusalappatāḷita pañcaṅgika turiyasaddo viya hoti, yassa nābhiyā ubhato passe 1. Dve sīhamukhāni honti abbhantaraṃ sakaṭa cakkasseva susiriṃ, tassa kattā vā kāretā vā natthi, kammappaccayena utunā samuṭṭhāti yaṃ rājā vuttanayena dasavidhaṃ cakkavattivattaṃ pūretvā tadahuposathe paṇṇarase puṇṇamadivase sīsaṃ nahāto uposathiko uparipāsādavaragato sīlaṃ visodhento 2. Nisinno puṇṇacandaṃ viya suriyaṃ viya ca uṭṭhentaṃ passatiṃ yassa dvādasayojanato saddo sūyati tiyojanato 3. Vaṇṇo dissati, yaṃ mahājanena 'dutiyo maññe cando suriyo vā uṭṭhito'ti ativiya kutūhalajātena dissamānaṃ nagarassa upari āgantvā rañño anto purassa pācīnapasse nāti uccaṃ nāti nīcaṃ hutvā mahājanassa pupphagandhādīhi pūjetuṃ yuttaṭṭhāne akkhāhataṃ viya tiṭṭhati.

Tadeva anubandhamānaṃ hatthiratanaṃ uppajjati- sabbaseto rattapādo sattappatiṭṭho iddhimā vehāsaṅgamo uposathakulā vā chaddantakulā vā āgacchati, uposathakulā āgacchanto hi sabbajeṭṭhako āgacchati, chaddantakulā āgacchanto sabbakaṇiṭṭho sikkhitasikkho damathūpeto, so dvādasa yojanaṃ parisaṃ gahetvā sakalajambudīpaṃ anusaṃyāyitvā pure pātarāsameva sakarājadhāniṃ āgacchati.

Tampi anubandhamānaṃ assaratanaṃ uppajjati-sabbaseto rattapādo kākasīso muñjakeso iddhimā vehāsaṅgamo valāhaka assarājakulaja āgacchati.

Tampi anubandhamānaṃ maṇiratanaṃ uppajjati, so hoti mani veḷuriyo subho jātimā aṭṭhaṃso suparikammakato āyāmato cakkanābhisadiso, so vepullapabbatā āgacchati,
1. Ubhohi passehi. 2. Āvajjento. 3. Yojanato.
[SL Page 132] [\x 132/]

So caturaṅgasamannāgatepi andhakāre rañño dhajaggaṃgato yojanaṃ obhāseti, yassobhāsena manussā divāti maññamānā kammante payojenti, antamaso kunthakipillikaṃ upādāya passanti.

Tampi anubandhamānā itthiratanaṃ uppajjati pakati aggamahesī vā hoti uttarakuruto vā āgacchati maddarājakulato vā atidīghatādi chadosavivajjitā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ yassā rañño sītakāle uṇhānigattāni honti uṇhakāle sītāni gattāni honti, satadhā phoṭhitatūḷapicuno viya kāyasamphasso hoti kāyato candanagandho vāyati mukhato uppalagandho vāyati, pubbuṭṭhāyitādianekaguṇa samannāgatā ca hoti.

Tampi anubandhamānaṃ gahapatiratanaṃ uppajjati rañño pakatikammakaro seṭṭhi, yassa cakkaratane uppannamatte dibbaṃ cakkhuṃ pātubhavati, yena samantato yojanamatte nidhiṃ passati sassāmikampi assāmikampi, so rājānaṃ upasaṅkamitvā pavāreti "appossukko tvaṃ deva hohi ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī"ti.

Tampi anubandhamānaṃ parināyakaratanaṃ uppajjati rañño pakati jeṭṭhaputto cakkaratane uppanne atireka paññāveyyattiyena samannāgato hoti, so dvādasayojanāya parisāya cetasā cittaṃ parijānitvā niggahapaggahakaraṇa samattho hoti, so rājānaṃ upasaṅkamitvā pavāreti "appossukkotvaṃ deva hohi ahaṃ te rajjaṃ anusāsissāmī"ti.
Evamimehi sattahi ratanehi samannāgato rājā cakkavatti vāmena hatthena suvaṇṇabhiṃkāraṃ gahetvā dakkhiṇa hatthena cakkaratanaṃ abbhukkirati "pavattatu bhavaṃ cakkaratanaṃ abhivijinātu bhavaṃ cakkaratanaṃ"ti tato cakkaratanaṃ pañcaṅgikaṃ viya turiyaṃ madhurassaraṃ niccharantaṃ ākāsena sineruṃ vāmapasse katvā samuddassuparibhāgena sattayojanasahassappamāṇaṃ pubbavidehaṃ gacchati anvadeva rājā cakkavatti cakkānubhāvena dvādasayojana vitthinnāya caturaṅginiyā senāya nāti uccaṃ nāti nīcaṃ uccaṃ rukkhānaṃ heṭṭhābhāgena

[SL Page 133] [\x 133/]

Nīcarukkhāya uparūpari rukkhesu puppha phala pallavādiṃ paṇṇākāraṃ gahetvā āgatānaṃ hatthato paṇṇākārañca gaṇhanto ehi kho mahārājāti evamādinā paramanipaccākārena āgate paṭirājāno"pāṇona hantabbo adinnaṃ nādātabbaṃ kāmesumicchācāro na kātabbo musā na bhāsitabbā majjaṃ na pātabbaṃ yathābhuttadva bhuchathā"ti anusāsanto gacchati

Yattha pana rājā bhuñjitukāmo divā seyya vā kappetukāmo hoti tattha cakkaratanaṃ ākāsā oruhitvā udakādi sabbakiccakkhama bhūmibhāge akkhāhataṃ viyatiṭṭhati, punarañño gamanacitte uppanne cakkaratanaṃ vehānaṃ abbhuggantvā purimanayeneva saddaṃ karontaṃ gacchati, yaṃ sutvā dvādasayojanikāpi parisā ākāsena gacchati. Cakkaratanaṃ anupubbena puramatthimaṃ samuddaṃ ajjhogāhati, tasmiṃ ajjhogāhite yathā yathā ajjhogāhati tathā tathā saṅkhitta ūmivipphāro hutvā ogacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ ogantvā anto samudde ubhosu passesu veḷuriyamaṇibhitti viya paramadassanīyaṃ hutvā tiṭṭhati. Mahājano yathākāmaṃ sattaratanāni gaṇhāti. Punarājā bhiṅkāraṃ gahetvā ito paṭṭhāya mamarajjanti udakena abbhukkirati, evaṃ puratthimaṃ sāgarapariyantaṃ gantvā taṃ cakkaratanaṃ paṭinivattati, paṭinivattamāne ca tasmiṃ sāgare parisā aggato hutvāmajjhe rājā cakkavatti ante cakkaratanaṃ hoti, tampi jalanidhi jalaṃ tena viyogaṃ asahamānamiva nemimaṇḍala pariyantaṃ abhihanantaṃ tīrameva upagacchati, evaṃ rājā cakkavatti puratthimasamuddapariyantaṃ pubbavidehaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratana desitena maggena dakkhiṇa samuddābhimukho gacchati, taṃ dasasahassappamāṇaṃ jambudīpaṃ vijinitvā dakkhiṇasamuddato paccuttaritvā sattayojana sahassappamāṇaṃ aparagoyānaṃ vijetuṃ heṭṭhā vuttanayena gantvā tampi sāgarapariyantaṃ abhivijinitvā pacchima samuddatopi uttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā taṃ samuddapariyantaṃ tatheva abhivijinitvā uttarakurusamuddatopi paccuttaritvā evaṃ catuddisaṃ anusāsitvā cakkaratanaṃ tiyojanasatappamāṇaṃ ākāsaṃ ārohati, tattha ṭhito rājā cakkavatti cakkaratanānu bhāvena catumahādvīpadvīsahassaparittadvīpapati

[SL Page 134] [\x 134/]

Maṇḍitaṃ etaṃ cakkavāḷagabbhaṃ suphullapuṇḍarīkavanaṃ viya oloketi, evaṃ olokayato cassa anekappakārā pīti uppajjati. Ettavatā. Raññā cakkavattinā sāgarapariyantāya paṭhaviyā issariyaṃ adhigato hoti.

Evaṃ cakkavāḷapabbatamariyādaṃ samuddapariyantaṃ katvā ṭhitassa cakkavāḷagabbhe adhigataissariyādhipaccassa rañño devaccharā viya abhirūpā nānāvidhapasādhanapasādhitā paripuṇṇarajanikarasadisaruciravaravadanā bimbaphalasadisadasanavasanā vimalasamasitāvivaradasanā asitanayanakesapāsā sujātāni nīlakuṭilabhamukā sujātahaṃsayugalasannibhapīnapayodharā ratikarakanakarajataviracitavaramaṇimekhalā rathanemisadisavipulaghanajaghanataṭākarikarasadisamudukomaloruyugā naccagītavāditesu kusalāpiyabhāsiniyo caturāsītisahassa nāṭakitthiyobhavissanti. Puttasahassapamukho parināyakaratanabhūto jeṭṭhaputto bhavissati. Dvādasayojanikaṃ pañcaṅgikaturiyamaṇḍalaṃ bhavissati. Pañcavīsati yojanikaṃ brāhmaṇamaṇḍalaṃ bhavissati. Aṭṭhacattāḷīsa yojanikaṃ sabbābharaṇa vibhūsitaṃ sannaddhapañcāyudhanānāvesadhārī amaccamaṇḍalaṃ bhavissati. Navutiyojana parimaṇḍalaṃ pañcayojanasatikaṃ sattaratanaracitamaṇḍapamālā paricchinnasenā bhavissati. Samannā catusu disāsu caturāsīti koṭisahassa saṃkheyyo balakāyo bhavissatīti evamādi anekavidhasirisamudayasamujjalaṃ cakkavatti vibhavaṃ hoti. Upāsakaratanādibhāvaṃ patto upāsakajano heṭṭhā vuttanayena saraṇasīlāvidhinā imaṃ hi cakkavattisampattiṃ pāpuṇitvā tāya attānaṃ alaṅkaroti.

Tattha "indanīlamaṇinābhī"ti indanīlamaṇimānābhī, 'sattaratanamayasahassāraṃ"ti sahassa assa arānanti = sahasāraṃ, sahassaṃ arā etassāti vā sahassāraṃ, tampi sattaratanamayaṃ. "Pavālanemī"ti surattasiniddhapavālamayānemi "rattasuvaṇṇanemisandhī"ti saṃjhārāgasassirīkarattajambunadamayānemi sandhi hoti. "Yassā"ti cakkaratanassa "uparī"ti nemimaṇḍalapiṭṭhiyaṃ. "Ekaṃmuddhāraṃ hotī"ti dhamanavaṃso viya anto susiraṃ chiddamaṇḍalika vicitta vātagāhī pavāladaṇḍo hoti "sukusalappatāḷitapañcaṃgikaturiyasaddoviyā"ti suṭṭhu kusalena sippinā pahaṭassa pañcaṅgikassa

[SL Page 135] [\x 135/]

Turiyassa saddo viya yena kato saddo hotīti attho. Tattha pañcaṃgikaturiyaṃ nāma-ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiraṃ ca idaṃ pañcaṅgaṃ, pañcaṅgāni etassāti = pañcaṅgā, pañcaṅgameva pañcaṅgikanti vuccati. Tatthaātataṃ nāma cammapariyonaddhesu bheriyādi ekatalaturiyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātata vitataṃ nāma tantibaddhapanavādi. Ghananti sammādi. Susiranti vaṃsasaṅkha siṅgādi. "Kammapaccayena utunā"ti cakkavattibhāvāvahadānasīlādipuññahetunā utunā yathāvuttapuññakammasahāyabhūto paccayo kammassa vā sahāyabhūto paccayo kammapaccayo tena kammapaccayena utunā. Dasavidha cakkavattavattanti anto janasmiṃ balakāye dhammikāya rakkhāvaraṇa guttiyā saṃvidhānaṃ-pe-pañhapucchananti, idaṃ tattha gahapatike pakkhijāte ca visuṃ katvā gahaṇa vasena dvādasavidhanti ca vaṇṇenti. Ettha ca antojana saṅkhātaṃ puttadāraṃ sīlasaṃvare pataṭṭhāpento vatthagandhamālādīni cassa dadamāno sabbupaddavaṃ cassa nivārayamāno dhammikaṃ rakkhāvaraṇaguttiṃ saṃ vidahatināma. Balakāyādisupi esevanayo. Ayampana viseso. Balakāyo kālaṃ anatikkamitvā bhattavetanasampādanenāpi anuggahetabbo. Abhisitta khattiyā bhadra assājāneyyādiratana sampādanenāpi upagaṇhitabbā. Anuyutta khattiyā tesaṃ anurūpayānavāhana sampādanenāpi paritosetabbā. Brāhmaṇā annapānavatthādinā deyyadhammena. Gahapatikā bhattabījanaṅgalabalivaddādi sampādanena. Tathā nigamavāsino janapadavāsino ca bhattabījādidānena. Samitapāpabāhitapāpasamaṇabrāhmaṇā samaṇaparikkhāradānena sakkātabbā. Migapakkhiṇo abhayadānena samassāsetabbā. Yaṃ cakkaratanaṃ passatīti sambandho. Uposathikoti uposathaṃ vuccati aṭṭhaṅgasamannāgataṃ pakkhadivasesu gahaṭṭhehi rakkhitabbasīlaṃ samādānavasena taṃ etassa atthīti uposathiko. "Sabbaseto"ti kālapiḷakādīnaṃ abhāvena visuddhasarīro. "Rattapādo"ti manosilācuṇṇarañjitapariyantoviya rajatapabbato hoti. "Sattappatiṭṭho"ti bhūmiphusanakehi vālavivaraṅgaṃ hatthoti imehi tīhi catuhi pādehi cāti sattahi avayavehi patiṭṭhitattā sattappatiṭṭho. "Vehāsaṅgamo"ti yogī viya vehāsaṃ gamanasamattho. "Sabba

[SL Page 136] [\x 136/]

Jeṭṭho"ti sabbesaṃ padhāno. "Chaddantakulā sabbakaṇiṭṭho"ti chaddantakulā āgacchanto sabbanihīno āgacchatīti yojetabbaṃ. Anusaṃyāyitvā"ti anusitvā. "Kākasīso"ti kākagīvā viya indanilamaṇi viya ca kālavaṇṇena sīsena samannāgatattā kākasīso. "Muñjakeso"ti suṭṭhu kappetvā ṭhapitehi viya muñjasadisehi saṇhavaṭṭa ujugatehi kesehi samannāgatattā muñjakeso. "Valāhakassa rājakulā"ti sindavassajānīyarājakulato. "Subho jātimā"ti suṭṭhu bhāsatīti subho sundaroti attho, pabhā sampattiyā hi maṇino bhaddatā parisuddhaākārasamuṭṭhito kuruvindajāti ādi visesena amassopi hi maṇino ākāraparisuddhimūlakova. "Suparikammakato"ti suṭṭhukataparikammo apanītapāsāṇasakkharoti attho pāsāṇādi dosanīharaṇavasena parikamma nipphatti. "Caturaṅgasamannāgatepī"ti kālapakkha cātuddasī aḍḍharattaghana vanasaṇḍa meghapaṭala saṅkhātehi catuhi aṅgehi samannāgate rattandhakāre itthiratanaṃ uppajjatīti vatvā kuto assā pātubhāvoti āha-uttarakuruto vātiādi maddaraṭṭhaṃ kirajambudīpe abhirūpānaṃ itthīnaṃ uppattiṭṭhānaṃ maddarājakulatovā āgacchatīti sambandho cakkavattirañño puññatejena sayaṃ āgacchatīti adhippāyo "atidīghā"ti ettha ādisaddena atirassā atikisā atithūlā atikālī accodātāti imedese saṃgaṇhāti. Yathāpamāṇaṃ vuttaṃ evaṃ ārohaparināha kaṇhagoratāca pāsādikā nātidīghādayo evaṃ manussānaṃ dibbarūpatāpīti āha-appattaṃ dibbaṃ, vaṇṇanti "satadhā phoṭhitatūlapicuno viyāti" sappimaṇḍe pakkhipitvā ṭhapitassa satadhā vibhātassa tulapicuno viya, tūlapicunoti idaṃ kappāsapicuvasena vuttaṃ tūlapicuno pana vihananameva natthi. Rājānaṃ disvānisinnasayanato paṭhamameva uṭṭhātīti pubbuṭṭhāyi, pubbuṭṭhāyitādīti etthāsaddena pacchānipātinī kiṃkārapaṭissāvinī manāpacāriṇī piyavādinīti evamādi saṃgaṇhāti pacchānipātinīti sāmismiṃ nisinne tassa tālavaṇṭena vījanādikiccaṃ katvā pacchā nipatati nisīdatīti pacchā nipātanī kiṃ karomidevāti vācāya kiṃkāraṃ paṭisāvetiti kiṃkāra paṭissāvinī rañño manāpameva carati karotīti manāpacāriṇī. Sabbesaṃ piyameva vadatīti piyavādinī. "Paññāveyyattiyenā"ti paññāpāṭavena'paññāya

[SL Page 137] [\x 137/]

Tikkhabhāvenāti vuttaṃ hoti. "Cetasā"ti attano cittena cintitanti parisāya cittanti evamādinā attho veditabbo. Evaṃ cakkavatti sampattiṃ anubhavitvā cātummahārājika dibbaloke devarajūhi anubhavitabbā sampattiyopi anubhavati. Tathāhi:-

Paṭhavitalato dve cattāḷīsayojanasahassamatthake ṭhāne yugandharamatthakasame ākāse cātummahārājika devalokaṃ yāvacakkavāḷa pabbatā aṭṭhāsi, taṃ panetaṃ vinā antaravīthiyo kanakarajatamaṇivimānehi nirantaraṃ ahosi, catunnaṃ pana devarājūnaṃ sattaratana sobhā samujjalaṃ devanagaraṃ yugandharapabbatamuddhani ahosi, tasmiṃ devanagare manussagaṇanāya navutivassa satasahassāni dibbasampattiṃ anubhavatiyeva.

Devarājasampatti nāma-tāvatiṃsa yāma tusitanimmānaratiparanimmita vasavattisaṃkhātesu devalokesu devarājūhi anubhavitabbā sampatti. Tatthatāvatiṃsesūti maghena māṇavena saddhiṃ tettiṃsa saha puññakārino ettha nibbattāti tettiṃsā, tadeva tāvatiṃsaṃ, taṃ nivāso etesanti tāvatiṃsāti vadanti, yasmā pana "sahassā cātummahārājikānaṃ sahassaṃ tāvatiṃsānanti" vacanato sesacakkavāḷesupi chakāmāvacaradevalokā atthi, tasmā nāmamattavevetaṃ tassa devalokassāti gahetabbaṃ te pana tāvatiṃsādevā atthi pabbataṭṭhakā, atthi tesaṃ paramparācakkavāḷa pabbataṃ pattāyeva, tathā yāmādīnañca ekadevalokepi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi.

Idaṃ pana tāvatiṃsabhavanaṃ cātummahārājikato dvācattāḷīsayojanasahassaṭṭhāne sinerussa uparitale dasasahassa yojanike ṭhāne patiṭṭhitanti veditabbaṃ tassa pācinapacchimadvārānamantarā dasayojanasahassaṃ hoti, tathādakkhiṇuttaradvārānaṃ tampana nagaraṃ sattaratanamahāpākārehi ceva sattaratanamayehi dvārakoṭṭhakasahassehi ca parikkhittaṃ hoti, kanakarajatamaṇi vimānapantīhi ceva nānāvidhauyyānapantīhi ca patimaṇḍitaṃ, nagarassa pācīna disābhāge ratanamayadvārakoṭṭhakapākārehi parikkhittaṃ sahassayojanikaṃ nandana

[SL Page 138] [\x 138/]

Vanaṃ ahosi, uyyānassa ca nagarassa ca antare nandā culla nandānāma dve pokkharaṇiyo ahesuṃ, tesaṃ dvinnaṃ pokkharaṇīnaṃ tīre kadalimigacammamiva sukhasamphassā nandā cullanandāti dve ratana piṭṭhipāsāṇa ca ahesuṃ, tathā dakkhiṇadisāyampi ratanamayadvārakoṭṭhakapākāra parikkhittaṃ satayojanikaṃ phārasakavanaṃ ahosi, tassa uyyānassa ca nagarassa ca antarā bhaddāsubhaddā nāma dve pokkharaṇiyo ahesuṃ, tesaṃ dvinnaṃ tīre bhaddāsubhaddā nāma dve ratanapiṭṭhipāsāṇā ahesuṃ, pacchimadisābhāge pi tathā ratanapākāradvārakoṭṭhaka parikkhittaṃ pañcayojanasatikaṃ cittalatāvanaṃ ahosi, tassa ca nagarassa ca antarācitrā cullacitrā nāma dve pokkharaṇiyo ahesuṃ tesampi tīre citrā cullacitrā nāma dve ratanapiṭṭhipāsāṇā ahesuṃ, tathā uttaradisābhāge ratanamaya dvārakoṭhakaparikkhittaṃ pañcayojanasatikaṃ missakavanaṃ nāma uyyānaṃ ahosi. Tassa ca nagarassa ca antarā dhammā culladhammā nāma dve pokkharaṇiyo ahesuṃ, tesaṃ dvinnampi tīre dhammā culladhammā nāma dve ratanapiṭṭhipāsāṇā ahesuṃ, tathā nagarassa pācīna uttarakaṇṇeratanamayapākāradvārakoṭṭhakaparikkhittaṃ sattasahassayojanikaṃ mahāvanaṃ nāma uyyānaṃ ahosi ratanamayasahassakūṭāgāra patimaṇḍitānaṃ mahāvananandanavanānamantare yojanasatāvaṭṭā nandā nāma pokkharaṇī atthi, nagaramajjhe yojanasatubbedhehi nānāvidharatana mayūkha vipphurantadhajamālāhi samujjalantaṃ sattasatayojanubbedhaṃ vejayantaṃ nāma mahāpāsādaṃ ahosi, tattha suvaṇṇayaṭṭhisu maṇimayā dhajā ahesuṃ, maṇiyaṭṭhisu suvaṇṇadhajā, pavālayaṭṭhisu muttadhajā muttāyaṭṭhisu pavāladhajā sattaratanamayayaṭṭhisu sattaratanamayā dhajā ahesunti veditabbaṃ. Tassa pācīnadisābhāge puṇḍarīkaṃ nāma uyyānaṃ ahosi, tasmiṃ uyyāne pañcayojana bahalo parikkhepato paṇṇarasayojano ubbedhato paññāsa yojanakkhandho pāricchattako nāma ahosi, tassa ekekā sākhā paññāsa paññāsa yojanā hontīti tisatayojanappamāṇaṃ sākhāmaṇḍalaṃ hoti tassa pupphānaṃ ābhā paññāsayojanaṭṭhāne pattharati, vikasitakusumānaṃ gandho yojanasataṃ vāyati, evaṃ sabbaphāliphullassa pāricchattakassamūle ubbedhato pañcadasayojanaṃ puphulato paññāsa yojanaṃ dīghato saṭṭhiyojanaṃ bandhujīvakakusumasamāna

[SL Page 139] [\x 139/]

Vaṇṇaṃ paṇḍukambalasilāsanaṃ ahosi, tattha nisinnakāle upaḍḍhakāyo pavisati, uṭṭhitakāle bheritalamiva samaṃ hoti, sītuṇhasaṅkhātā utu ca tattha manonukūlā pavattati, tathā navayojanasatikā sudhammā nāma devasabhā ahosi, tato ramanīyataraṃ kira aññaṃ ṭhānaṃ nāma natthi, māsassa aṭṭhasu divasesu tattha dhammasavaṇaṃ hoti, yāvajjatanā ramanīyaṃ ṭhānaṃ disvā sudhammā devasabhā viyāti vadanti.

Evamādi vividhavibhavasampanne tāvatiṃsabhavane sakko paṭivasati, tassaerāvano nāma asādhāraṇo varavāraṇoatthi, so uyyāna kīḷāyanikkhamanakāle tettiṃsajanānaṃ tettiṃsakumbhe māpeti āvaṭṭena gāvuta 1 aḍḍhayojanappamāṇe, sabbesaṃ majjhe sakkassatthāya sudassanaṃ nāmatiṃsayojanikaṃ kumbhaṃ māpeti tassa upari dvādasayojaniko ratanamaṇḍapohoti, tattha antarantarā sattaratanamayā yojanubbedhā dhajā uṭṭhahanti, pariyante kiṅkiṇikajālā olambanti, yassā mandavāteritāya pañcaṅgikaturiyasaddasammisso dibbasaṃgītasaddo viya ravo niccharati, maṇḍapamajjhe sakkassa yojaniko maṇipallaṅko paññatto hoti, tattha sakko nisīdati, tettiṃsakumbhānaṃ ekekasmiṃ kumbhe satta satta danne māpeti, tesu ekeko paṇṇāsayojanāyāmo, ekekasmiṃ cettha dante satta satta pokkharaṇiyo honti, ekekāya pokkharaṇiyā satta satta padumiṇigacchā honti, ekekasmiṃ gacche satta satta pupphāni honti, ekekassa pupphassa satta satta pattāni honti, ekekasmiṃ patte satta satta devadhītaro naccanti, evaṃ samannā paṇṇāsayojanaṭṭhāne hatthidantesuyeva nacca samajjaṃ hoti. Evaṃ mahantena sirivilāsena saṭṭhiyojanavitthatāya sudassana mahāvīthiyā puravadhūnaṃ aḍḍhateyyakoṭīhi ceva dvīsu devalokesu devatāhi ca parivuto sakko devarājā mahantaṃ dibbasampattiṃ anubhavati:

Upāsakaratanādibhāvaṃ patto pana upāsakajano imampi sakkasampattiṃ paṭilabhitvā manussagaṇanāya tisso ca vassakoṭiyo saṭṭhiñca vassasatasahassāni dibbasukhamanubhavanto tāhi sampattīhi attānaṃ alaṃkaroti.
1. Tigāvuta

[SL Page 140] [\x 140/]

Itoppabhūti devesu rājūnaṃ vibhavo pana.
Na sakkā hoti vaṇṇetuṃ abuddhena yato tato,
Tatthāyumānumānena viññeyyova sukhodayo.

Tathāhi-dukkhato yātā apayātāti = yāmāti laddhanāmānaṃ devānaṃ nivāsanaṭṭhānatāya yāmasaṃkhātesu devalokesu uppajjitvā tatthapi manussagaṇanāya cattāḷīsavassasatasahassādhikāni cuddasa vassakoṭiyo ca mahantaṃ dibbasampattimanubhavitvā tāhipi attānaṃ alaṃkaroti. Evaṃ attano sirisampattiyā tusaṃ pītiṃ itā gatā = ti tusitāti evaṃ laddhanāmānaṃ devānaṃ nivāsanaṭṭhānatāya evaṃ laddhanāme tusitapure uppajjitvā tatthapi manussagaṇanāya saṭṭhivassasahassādhikāni sattapaññāsavassakoṭiyo mahantaṃ dibbasukhamanubhavitvā tehipi attānaṃ alaṃkaroti. Tathā nimmāna rati etesanti = nimmānaratinoti evaṃ laddhanāmānaṃ devānaṃ nivāsanaṭṭhānatāya nimmānaratisaṃkhātesu devesupi uppajjitvā manussagaṇanāya dve ca vassakoṭiyo cattāḷīsavassasatasahassādhikāni tiṃsavassakoṭiyo aparimitaṃ dibbavibhavamanubhavitvā tehipi attānaṃ alaṅkaroti. Tatheva paranimmitesu bhogesu attano vasaṃ vattentīti = paranimmitavasavattinoti evaṃ laddhanāmānaṃ devānaṃ nivāsanaṭṭhānatāya paranimmitavasavattisaṃkhātesu devesu uppajjitvā manussagaṇanāya navasataṃ ekavīsatikoṭiyo saṭṭhiñca vassasatasahassāni avaṇṇanīyaṃ vipulodāraṃ mahantaṃ dibbasirimanubhavitvā tāyapi attānaṃ alaṅkaroti. Evaṃ chakāmāvacaresu devesu anulomapaṭilomavasena rūpasaddagandharasaphoṭṭhabbasaṅkhāte pañcakāmaguṇe suciramanubhavanto kāmasampattiṃ anubhavati. Bhavantettha:-

Saggesu heṭṭhimasukhaṃ cakkavattisukhena hi,
Pāṇimattakapāsāṇaṃ himavantantaraṃ mataṃ.

Yāni paññāsavassāni manussānaṃ dino tahiṃ,
Tiṃsarattindivo māso māsā dvādasa vaccharaṃ.

Tena saṃvaccharenāyu dibbaṃ pañcasataṃ mataṃ,
Heṭṭhi mānantu devānaṃ āyuno hi catugguṇaṃ.

[SL Page 141] [\x 141/]

Uparūpari devānaṃ channaṃ cāti vijāniyaṃ,
Ratanuttama cittehi vihaṅgapathacārihi,
Vimānehi ca ratanānaṃ ko sukhaṃvaṇṇayissati.

Ekova rakkho phalati sabbaṃ icchānukūlakaṃ,
Yaṃ hi tattha vasantānaṃ ko sukhaṃ vaṇṇayissati.

Sugandha sukhasamphassā sovaṇṇāpi piḷandhanā,
Yesaṃ puññena ko tesaṃ sukhaggaṃ vaṇṇayissati.

Accharā vijjusañcārā accherasata maṇḍitā,
Muttā vālukasaṃchannā yuttā puññaphalattano.

Sampaphullalatālamba manuññā gindamaṇḍito,
Vicitta patta pakkhīnaṃ vaggunigghosanādikā

Suvaṇṇamaṇisopāna nīlāmalajalāsayā,
Avaṇṇarahitāneka sugandhakusumotthatā.

Puññakammamahāsippi kappitā pītivaddhanā,
Puññakammaratāvāsa vipakkhasukhadāyikā.

Sabbotukasukhārammā uyyānā nandanādayo,
Ye pamodanti kotesaṃ sukhaggaṃ vaṇṇayissatīti.

Evarūpaṃ kāmabhavasampattiṃ anubhavitvā rūpabhavasampattimpi anubhavitu kāmena upāsakajanena:-

"Piyo ca garubhāvaniyo vattā ca vacanakkhamo,
Gambhīrañca kathaṃ kattā no caṭṭhāneni yojako"ti.

Evamādi kalyāṇaguṇa samannāgataṃ kalyāṇamittaṃ upasaṅkamitvā visuddhimagge vuttanayena cariyānukūlaṃ kammaṭṭhānaṃ gahetvā kāmacchandavyāpāda thīnamiddha uddhaccakukkuccavicikicchā vippahīnaṃ vitakkavicāra pītisukhacitte kaggatā sampayuttaṃ paṭhamajjhānaṃ bhāvetabbaṃ. Tampanetaṃ jhānaṃ tividhaṃ hoti hīnamajjhima paṇitavasena. Tattha paṭiladdhamattaṃ anāsevitaṃ hīnaṃ subhāvita aparipuṇṇa vasībhāvaṃ majjhimaṃ ativiyasubhāvitaṃ sabbaso paripuṇṇa vasībhāvaṃ paṇitanti veditabbaṃ tampanetaṃ paṭhamajjhānaṃ hīnaṃ parittaṃ bhāvetvā aparihīnajjhāno mahābrahmānaṃ parivārakattā tesaṃ parisatiṃ bhavāti = brahmapārisajjāti laddhanāmānaṃ

[SL Page 142] [\x 142/]

Brahmānaṃ nivāsanaṭṭhānatāya brahmapārisajja saṅkhāte paṭhamatale nibbattitvā kappassa tatiyabhāgappamāṇaṃ brahmasampatti manubhavati. Tameva majjhimaṃ bhāvetvā aparihīnajjhāno mahābrahmānaṃ puro hitaṭṭhāne ṭhitattā brahmapurohitāti laddhanāmānaṃ nivāsanaṭṭhānatāya brahmapurohitoti evaṃ laddhanāme brahmaloke nibbattitvā upaḍḍhakappaṃ brahmasampatti manubhavati. Tameva paṇītaṃ bhāvetvā aparihīnajjhāno upāsakajano tehi tehi jhānādīhi guṇavisesehi brūhitā paṭividdhā brahmāno vaṇṇavantatāya ceva dīghāyukatādīhi ca brahmapārisajjādīhi mahantabhāvato ca mahābrahmānoti laddhanāmānaṃ brahmānaṃ nivāsanaṭṭhāna tāya mahābrahmāti vissute brahmaloke nibbattitvā ekamasaṅkheyya kappaṃ brahmasampatti manubhavati tayopete paṇītaratamaratanāvabhāsitasamānatalavāsinoti veditabbā. Ettha pana etesaṃ tinnannampi asaṃkheyyakappavaseneva āyuparicchedo daṭṭhabbo. Tathāhi brahmapārisajjādīnaṃ tinnampi mahākappānaṃ vasena āyuppamāṇa paricchedo na sambhavati, ekakappepi tesaṃ avināsabhāvena paripuṇṇakappe asambhavato, tathāhesaloko sattavāresu agginā aṭṭhame vāre udakena puna sattavāresu agginā aṭṭhamevāre udakenāti evaṃ aṭṭhasu aṭṭhakesu paripuṇṇesu pacchimavāre vātena vinassati, tattha paṭhamajjhānatalaṃ upādāya agginā nassati, dutiyajjhānatalaṃ upādāya udakena, tatiyajjhānatalaṃ upādāya vātena nassati. Vuttañcetaṃ:-

"Satta sattagginā vārā aṭṭhame aṭṭhamodakā,
Catusaṭṭhi yadā puṇṇā eko vāyuvaro siyā.
Agginā bhassarā heṭṭhā āpena subhakiṇhato,
Vehapphalato vātena evaṃ loko vinassatī"ti.

Tasmā tinnannampi paṭhamajjhānatalānaṃ eka kappepi avināsanabhāvato sakalakappe tesaṃ sambhavo natthīti asaṅkheyyakappavasena tesaṃ āyuparicchedo vutto. Dutiyajjhānalato paṭṭhāya pana paripuṇṇassa mahākappassavasena āyuparicchedo, na asaṅkheyyakappavasena asaṅkheyyakappo tica yojanāyāmavitthāravasena sāsaparāsito vassasataccayena ekekabījassa gahaṇena sāsaparāsito parikkhayepi

[SL Page 143] [\x 143/]

Akkhayasabhāvassa mahākappasseva catutthabhāgo. So pana yattha rogadubbhikkhānaṃ aññatara saṃvattena bahusu vināsamupagatesu avasiṭṭhasattānaṃ pavattakusaladhammānubhāvena dasavassato paṭṭhāya anukkamena asaṅkheyyāyuppamāṇesu sattesu puna adhammasamādānavasena kamena parihāyitvā dasavassāyukesu jātesu rogādisu aññatarasaṃvaṭṭena sattānaṃ vināsappattiyā ayameko antarakappoti evaṃ paricchinnassa antarakappassa vasena catusaṭṭhi antarakappappamāṇo hoti, vīsati antarakappappamāṇotica vadanti tathā dutiyajjhānaṃ tatiyajjhānaṃ ca parittaṃ bhāvetvā aparihīnajjhāno uparimehi parittā ābhā etesanti = parittābhāti evaṃ laddhanāmānaṃ nivāsanaṭṭhānatāya parittābhasaṅkhāte brahmaloke uppajjitvā dve mahākappāni brahmasampatti manubhavati. Tameva majjhimaṃ bhāvetvā aparihīnajjhāno appamāṇā ābhā etesanti = appamāṇābhāti vissute brahmaloke nibbattitvā cattāri mahākappāni brahmasampatti manubhavati. Tameva paṇītaṃ bhāvetvā aparihīnajjhāno valāhakato vijju viya itocito ca ābhā sarati nissarati etesaṃ sappītikajjhāna nibbattakkhandha santānattā ābhassarāti laddhanāmānaṃ nivāsanaṭṭhānatāya ābhassarāti vissute brahmaloke nibbattitvā aṭṭhamahākappāni brahmasampatti manubhavati. Etepi tayo paṇītaratanāvabhāsitekatalavāsinoti veditabbā. Tathā catutthajjhānaṃ parittaṃ hīnaṃ bhāvetvā aparihīnajjhāno subhāti ekaghanā acalā sarīrābhā vuccati, sā uparibrahmehi parittā subhā etesanti = parittasubhāti evaṃ laddhanāmānaṃ nivāsanaṭṭhānatāya parittasubhasaṃkhāte brahmaloke uppajjitvā soḷasamahākappāni brahmasampattimanubhavati. Tameva majjhimaṃ bhāvetvā aparihīnajjhāno appamānasubhā etesanti = appamāṇasubhāti evaṃ laddhanāmānaṃ brahmānaṃ nivāsanaṭṭhānatāya appamāṇasubhasaṅkhāte brahmaloke nibbattitvā dvattiṃsamahākappāni brahmasampattimanubhavati. Tameva paṇītaṃ bhāvetvā aparihīnajjhāno pabhāsamudayasaṃkhātehi subhehi kiṇṇā ākiṇṇā subhakiṇṇāti evaṃ laddhanāmānaṃ brahmānaṃ nivāsanaṭṭhānatāya subhakiṇhasaṅkhāte brahmaloke uppajjitvā upāsakajano

[SL Page 144] [\x 144/]

Catusaṭṭhimahākappāni brahmasampattimanubhavati. Etepi paṇītaratanāvabhāsitekatalavāsinoti veditabbā. Tathā pañcamajjhānaṃ bhāvetvā aparihīnajjhāno jhānappabhāya nibbattaṃ vipulaphalametesanti = vehapphalāti evaṃ laddhanāmānaṃ brahmānaṃ nivāsanaṭṭhānatāya vehapphalasaṃkhāte brahmaloke uppajjitvā pañcakappasatāni mahantaṃ brahmasampattimanubhavati. Keci pana tameva "saññā rogo saññā gaṇḍo"ti ādinā"dhi cittaṃ dhi vatedaṃ citta"nti ādinā nayena arūpūpapattiyā ādīnavadassanena tadabhāve ca santapaṇīta bhāvasanniṭṭhānena vāyo kasiṇe kesañci matena paricchinnakāsakasiṇe vā bhāvanābalena tena paṭilabhitabbabhave arūpassa anibbatti sabhāvāpādānavasena arūpavirāgabhāvanaṃ bhāvetvā aparihīnajjhāno saññāvirāgabhāvanānibbatta rūpasantatimattattā natthi saññātammukhena vuttāsesaarūpakkhandhā ca etesanti = asaññā, teyeva sattāti asaññasattā iccevaṃ laddhanāmānaṃ brahmānaṃ asañña sattānaṃ nivāsanaṭṭhānatāya asaññasaṅkhāte loke uppajjitvā pañcakappa satāni tattha pavattanti. Etepi paṇītaratanāvabhāsitekatalavāsinotidaṭṭhabbā. Evaṃ sucirampi kālaṃ rūpabhavasampattiṃ anubhavitvā arūpabhavasampattimpi paribhuñjitukāmo upāsakajano "dissanti kho pana rūpādhikaraṇaṃ daṇḍādāna satthādānakalaha viggahavivāda"nti nakho panetaṃ sabbaso āruppeti so ca tesaṃ daṇḍādānādīnañceva cakkhurogādīnañca ābādhasahassānaṃ vasena karajarūpe ādīnavaṃ disvā visuddhimagge vuttanayena ākāsānañcāyatanaṃ bhāvetvā aparihīnajjhāno ākāsānañcāyatanūpagānaṃ devānaṃ nivāsanaṭṭhānatāya evaṃ laddhanāme arūpabhave nibbattitvā tattha vīsatikappasahassāni udāraṃ pītisukhamanubhavati tatheva viññānañcāyatanaṃ bhāvetvā aparihīnajjhāno viññānañcāyatanupagānaṃ devānaṃ nivāsanaṭṭhānatāya viññānañcāyatanasaṅkhāte arūpabhave uppajjitvā cattāḷīsakappasahassāni atulaṃ pītisukhamanubhavati. Tathā ākiñcaññāyatanaṃ bhāvetvā aparihīnajjhāno ākiñcaññāyatanūpagānaṃ devānaṃ nivasanaṭṭhānatāyaevaṃ laddhanāme arūpabhave uppajjitvā saṭṭhikappasahassāni uḷāraṃ jhānasukhamanubhavati tatheva nevasaññānāsaññāyatanaṃ bhāvetvā aparihīnajjhāno nevasaññā

[SL Page 145] [\x 145/]

Nāsaññāyatanūpagānaṃ devānaṃ nivāsanaṭṭhānatāya nevasaññā nāsaññāyatanasaṅkhāte arūpabhave uppajjitvā caturāsīti kappasahassāni atipaṇītataraṃ samāpattisukhamanubhavati bhavantettha:-

Jhāyino amitābhāve pītibhakkhā mahiddhikā,
Brahmāno ko sukhaṃ tesaṃ na munī vaṇṇayissati.

Tibhāgakappaṃ jīvanti brahmalokesu heṭṭhimā,
Caturāsītisahassāni kappāni tesu uttamā.

Pūrā sāsapiyo koṭṭhe sabbato yojanāyate,
Tato vassasate puṇṇe jaḍḍetvā ekamekakaṃ,
Yāvatā rittakaṃ hoti dīgho kappo tatepica.

Āyunā eva viññeyyo tesaṃ sese sukhodayo,
Iminā pūtikāyena mandakālena sādhiyā.

Nekakappasataṃ āyu sukhañcāpi manomayaṃ,
Yesaṃ tesaṃ sukhaggassa kā ettha upamā siyā.

Visiṭṭhamiha yaṃ puññaṃ nibbāṇāvahameva taṃ,
Uḷāraphaladaṃ evaṃ brahmalokesu majjhimaṃ.

Parittaṃ kāmalokamhi pañcakāmaguṇodayaṃ,
Aññañca yaṃ hitasukhaṃ sabbaṃ deti asesakaṃ.

Sudullabhaṃ bubbula dubbalaṃ imaṃ
Sarīramevaṃvidha puññasādhakaṃ,
Apuññakammesu payojayaṃ jano
Sinerumuddhā patitova sociyo.

Yathā sāsapamattamhā bījā nigrodha pādapo,
Jāyate satasākhaḍḍho mahānīlambudopamo.

Tatheva puññakammamhā anumhā vipulaṃ phalaṃ,
Hotīti appapuññanti nāvamaññeyya paṇḍito ti.
Yampana vuttaṃ lokiyalokuttarasampattiyo sādhetabbāti tattha ettāvatā lokiyasampattiyo pakāsitā honti.
[SL Page 146] [\x 146/]

Evaṃ vidhe neka vibhūti sāre
Kāme bhave rūpabhavetarepi,
Pappoti sīlādiguṇena yena
Ko nāma tasmiṃ hi budho pamajje.
Iti abhinava sādhujana pāmojjatthāya kate upāsakajanālaṅkāre
Lokiyasampattiniddeso nāma sattamo paricchedo.
Idāni lokuttarasampattiyo sādhetabbāti ettha lokuttarasampattiyo nāma upādānakkhandhasaṅkhātalokato uttaranti uttinnāti vā lokuttarāti evaṃ laddhanāmā sampatti, sā tividhā hoti sāvakabodhi paccekabodhi sammāsambodhīti. Ettha sāvakabodhi nāma satthu dhammadesanāya savaṇante jātattā sāvakāti evaṃ laddhanāmehi sāvakehi maggapaṭipāṭiyā adhigantabbo saccābhisamayo. Tathāhi visuddhimagge vuttanayena sotāpattimaggaṃ bhāvetvā diṭṭhivicikicchā pahāṇena pahīṇāpāyagamano sattakkhattuparamo sotāpanno nāma. So pana tividho hoti, ekabījī kolaṃkolo sattakkhattuparamoti. Tattha ekabījī nāma ekaṃ bhavaṃ saṃsaritvā arahattaṃ patto, kolaṃ kolo nāma dve vā tīṇi vā sandhāvitvā dukkhassantakaro, sattakkhattuparamo nāma sattamajātito paraṃ uppādanārahassa bandhasantānassa arahattappattiyā nirodhattā sattamabhave dukkhassantakaro, sattabhavā ca sattakkhattuṃ manussaloke paṭisandhigahaṇa vasena daṭṭhabbā, devalokabrahmalokesu hi tato adhikatarampi uppajjanti yeva. Tasmā visākhāca anāthapiṇḍiko seṭṭhi ca sakko devarājācāti ime tayo janā bhavanikantiyā balavatarattā chakāmāvacaresu anukkamena uppajjitvā tattha tatthāyuppamāṇena mahantiṃ dibbasampattiṃ samāpatti sukhañca anubhavitvā paranimmitadevaloke ṭhatvā jhānaṃ nibbattetvā brahmalokepi anukkamena uppajjantā tatthāyuppamāṇena udāraṃ pītisukhaṃ

[SL Page 147] [\x 147/]

Anubhavitvā subhakiṇhatale ṭhatvā maggaṃ bhāvetvā anāgāmiphalaṃ patvā pañcasuddhāvāsesu anukkamena uppajjantā tattha tatthapi āyuppamāṇena samāpattisukhamanubhavitvā akaniṭṭhatale ṭhatvā arahattamaggaṃ sacchikatvā nibbāṇapuraṃ pavisanti. Aparo rāgadosamohānaṃ tanuttakaraṃ sakadāgāmi maggaṃ bhāvetvā sakadāgāmi nāma hoti, sakideva imaṃ lokaṃ paṭisandhivasenāgacchati, tattha ekacco kāmabhave sakadāgāmiphalaṃ sacchikaroti, ekacco rūpabhave, ekacco arūpabhaveti sopi evaṃ tividho hoti. Aparo kāmarāgavyāpādānamanavasesappahāṇakaraṃ anāgāmimaggaṃ bhāvetvā anāgāmi nāma hoti, so hi paṭisandhivasena imaṃ lokaṃ na āgacchatīti anāgāmi nāma jāto.

Tasmā saddhādīnamindriyānaṃ adhikādhikavasena suddhāvāsesu uppajjanto saddhindriyādhikavasena avihatale upjajjitvā kappasahassa brahmasampattimanubhavati. Tathā viriyindriyādhikavasena atappe uppajjitvā dvekappasahassāni mahantaṃ pītisukhaṃ anubhavati. Tatheva satindriyādhikattena sudasse uppajjitvā cattāri kappasahassāni vipulaṃ pītisukhamanubhavati. Tathā samādhindriyayassa adhikattā sudassītale uppajjitvā aṭṭhakappasahassāni udāraṃ brahmasampattimanubhavati. Tatheva paññindriyādhikabhāvena akaniṭṭhatale uppajjitvā soḷasakappasahassāni atikkantaṃ brahmasampattimanubhavati. Tattha avihādayo suddhānaṃ anāgāmiarahantānameva āvāsāti suddhāvāsā, anunayapaṭighābhāvato suddho āvāso etesanti = suddhāvāsā, anunayapaṭighābhāvato suddho āvāso etesanti = suddhāvāso, tesaṃ nivāsabhūmipi suddhāvāsāti vuccati. Imesu pana paṭhamatalavāsino appakena kālena attano ṭhānaṃ na vijahatīti = avihā nāma. Dutiyatalavāsino na kenaci tappantīti = atappā. Tatiyatalavāsino paramasundararūpattā sukhena dissantīti = sudassā. Catutthatalavāsino suparisuddha dassanattā sukhena passantīti = sudassino. Pañcamatalavāsino pana ukkaṭṭhasampattikattā natthi etesaṃ kaniṭṭhabhāvoti = akaniṭṭhāti veditabbā.

Ettha pana antarā parinibbāyī upahaccaparinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmīti. Avihesu pañca, tathā atappasudassasudassisu, akaniṭṭhesu pana uddhaṃsotavajjā cattāro labbhanti, tattha tattha anāgāmīnaṃ āyuno vemajjhaṃ anatikkamitvā antarāca

[SL Page 148] [\x 148/]

Kilesānaṃ parinibbāṇa saṅkhātaṃ arahattaṃ patto antarāparinibbāyī nāma hoti, so pi evaṃ tividho hoti-kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaṃ pāpuṇāti, no ce nibbattadivaseyeva arahattaṃ pāpuṇeyya, paṭhamassa pana kappassa matthake pāpuṇāti, paṭhameko antarā parinibbāyī nāma. Aparo evaṃ asakkonto dvinnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ kappasatānaṃ matthake pāpuṇāti ayaṃ tatiyo antarā parinibbāyī nāma hoti. Pañcamaṃ pana kappasataṃ atikkamitvā arahattaṃ patto upahaccaparinibbāyī nāma hoti. Atappādisupi esevanayo. Yattha katthaci uppanno pana sasaṃkhārena sappayogena kilamanto dukkhena patto sasaṃkhāraparinibbāyī nāma. Ime cattāro pañcapi suddhāvāsesu labbhanti. "Uddhaṃ soto akaniṭṭhagāmī"ti ettha pana uddhaṃbhāgiyavasena uddhamassa taṇhā sotā vāti = uddhaṃ soto, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti = uddhaṃsoto, akaniṭṭhaṃ gacchatīti = akaniṭṭhagāmī, so hi avihato paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃ soto akaniṭṭhagāmī nāma. Aparo arahattamaggaṃ bhāvetvā anavasesakilesappahāṇena arahā nāma hoti khīṇāsavo aggadakkhiṇeyyoti. Evaṃ maggapaṭipāṭiyā adhigantabbo saccābhisamayo sāvakasambodhīti vuccati.

Paccekasambodhināma bodhaneyyabodhanattho hi balesu vasībhavo ananubandho sayambhūñāṇena saccābhisamayoti attho. Sammāsambuddhānaṃ nahi sayambhūñānatāya sayameva pavattamānopi saccābhisamayo sānubandho aparimāṇānaṃ sattānaṃ saccābhisamayassa hetubhāvato, imesaṃ pana yo ekassāpi sattassa saccābhisamayo hetu na hotīti ananubandhoti vuccati.

Sammāsambodhi pana sammā sāmaṃ sabbadhammānaṃ bujjhanato bodhanato ca sammāsambodhi nāma. Sabbaññutañāṇapadaṭṭhānaṃhi maggañāṇaṃ. Maggañāṇapadaṭṭhānañca sabbaññutañāṇaṃ tasmā sammāsambuddhoti vuccati. Tenāha:- "buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi tattha ca sabbaññutappatto balesu

[SL Page 149] [\x 149/]

Vasībhāva"nti tividhāpetā tinnaṃ bodhisattānaṃ yathāsakaṃ āgamanīyapaṭipadāya matthakappattiyā satipaṭṭhānādīnaṃ sattatiṃ sāya bodhipakkhiyadhammānaṃ bhāvanā pāripūrīti veditabbā. Itarābhisamayānaṃ tadavinābhāvato nahi sacchikiriyābhisamayena bhāvanābhisamayo nasambhavati, satica bhāvanābhisamayo pahāṇābhisamayo pariññābhisamayo ca siddhoyeva hotiti. Tasmā adhikāro chandatāti divaṅgasamannāgatā patthanāvasena katapaṇidhānaṃ upāsakajanā tatoppabhūti aggasāvakabhāvāya kappasatasahassādhikānaṃ ekamasaṅkheyya mahāsāvakabhāvāya kappānaṃ satasahassaṃyeva sambhārasambha raṇaṃ karonto satthu sabrahmacārito vā catusaccakammaṭṭhānakathaṃ sutvā tasmiṃyeva khaṇe kālantarena vā tajjaṃ paṭipattiṃ anutiṭṭhantā ghaṭantā vāyamantā vipassanaṃ ussukkāpetvā saccāni paṭivijjhantā attano abhinīhārānurūpaṃ saddhiṃ aggasāvakabhūmiyā ca mahāsāvakabhūmiyā vā kevalaṃ vā aggamaggakkhaṇe sāvakasambodhiṃ adhigacchanti, tato paraṃ sāvakabuddhā nāma honti sadevake loke aggadakkhiṇeyyāca. Athavā:-

"Manussattaṃ liṅgasampatti vigatāsavadassanaṃ,
Adhikāro chandatā ete abhinīhārakāraṇā"ti.

Ime pañcadhamme samodhānetvā katābhinīhārā pana upāsakajanā tatoppabhūti dve asaṅkheyyāni kappāni satasahassañca bodhisambhārasambharaṇaṃ karontā anupubbena sambhatapaccekabodhisambhārā tādise kāle carimattabhāveṭhitā ñāṇassa paripākagatabhāvena upaṭṭhitasaṃveganimittaṃ gahetvā savisesaṃ bhavādisu ādīnavaṃ disvā sayambhūñāṇena pavatti pavattihetutañca paricchinditvā "so imaṃ dukkhanti yoniso manasikarotī"ti ādinā āgatanayena catusaccakammaṭṭhānaṃ brūhentā attano abhinīhārānurūpaṃ saṅkhāre parimaddantā anukkamena vipassanaṃ paccekasambodhiṃ abhisambujjhanti, aggaphalakkhaṇato paṭṭhāya paccekasambuddhānāma hutvā sadevakassa lokassa aggadakkhiṇeyyā honti. Athavā yadi sambodhimicchanti:-

"Manussattaṃ liṅgasampatti hetusatthāradassanaṃ,
Pabbajjāguṇasampatti adhikāro ca chandatā,
Aṭṭhadhammasamodhānā abhinīhāro samijjhatī"ti.

[SL Page 150] [\x 150/]

Evaṃ vutte aṭṭhadhamme samodhānetvā sace paññādhikā cattāri asaṃkheyyāni kappānaṃ satasahassañca athasaddhādhikā aṭṭhaasaṅkheyyāni kappānaṃ satasahassañca athaviriyādhikā soḷasaasaṅkheyyāni kappānaṃ satasahassañca paripūritabodhisambhārā upāsakajanā carimabhave katapubbakiccā bodhimaṇḍaṃ abhiruyha "na tāvimaṃ pallaṅkaṃ bhindissāmi yāva me anupādāya āsavehi cittaṃ vimuccissatī"ti paṭiññaṃ katvā aparājitapallaṅke nisinnā asampattāya eva saṃjhāvelāya mārabalaṃ vidhamitvā purimayāme pubbenivāsānussatiñāṇena anekākāravokāre pubbenivutthakkhandhe anussaritvā majjhimayāme dibbacakkhuvisodhanena cutūpapāte ñāṇaṃ anāgataṃse ñāṇaṃ adhigantvā pacchimayāme "kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca athaca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassā"ti ādinā jarāmaraṇato paṭṭhāya paṭiccasamuppādamukhena vipassanaṃ abhinivisitvā mahāgahaṇaṃ chindituṃ nisānasīlāyaṃ pharasuṃ nisento viya kilesagahaṇaṃ jindituṃ ñāṇapharasuṃ tejento buddhabhāvāya hetusampattiyā paripākaṃgatattā sabbaññutañāṇādhigamāya vipassanaṃ gabbhaṃ gaṇhāpento antarantarā nānā sampattiyo samāpajjitvā yathā vavatthāpite nāmarūpe tilakkhaṇaṃ āropetvā anupadadhammavipassanāvasena anekākāravokārasaṅkhāre sammasantā chattiṃsakoṭisatasahassamukhena sammasanavāraṃ vitthāretvā tattha mahāvajijañāṇasaṅkhāte vipassaṇāñāṇetikkhasūrabhāvūpapanne uṭṭhānagāminī bhāvena pavattamāne yadā taṃ maggena ghaṭenti tadā maggapaṭipāṭiyā diyaḍḍhakilesasahassaṃ khepento aggamaggañāṇena sammā sambodhiṃ adhigacchanti, aggaphalakkhaṇato paṭṭhāya adhigatā nāma, sammāsambuddhabhāvato dasabalacatuvesārajjādayopi hi tesaṃ tadā hatthagatāyeva hontiti.

Tattha paññādhikānaṃ hi saddhā mandā hoti paññā tikkhā, tatova upāyakosallassa visadanipuṇabhāvena na cirasseva pāramiyo pāripūriṃ gacchanti. Saddhādikānaṃ paññā majjhimā hoti, tesaṃ nātidīghaṃ nātisanikaṃ pāramiyo pāripūriṃ gacchanti. Viriyādhikānaṃ pana paññā mandā hotiti tesaṃ cireneva pāramiyo pāripūriṃ gacchanti. Yathā mahābodhi

[SL Page 151] [\x 151/]

Sattānaṃ na evaṃ paccekabodhisattānaṃ, tesaṃ hi satipi paññādhikabhāve dve asaṅkheyyāni kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ icchitabbaṃ, na tato oraṃ, saddhādhikaviriyādhikāpi vuttaparicchedato paraṃ katipaye eva kappeatikkamitvā paccekabodhiṃ abhisambujjhanti, na tatiyaṃ asaṅkheyyanti. Sāvakabodhisattānaṃ pana yesaṃ aggasāvakabhāvāya abhinīhāro tesaṃ ekaṃ asaṅkheyyakappānaṃ satasahassañca sambhārasambharaṇaṃ icchitabbaṃ. Yesaṃ mahāsāvakabhāvāya tesaṃ kappānaṃ satasahassaṃva. Tathā buddhassa mātāpitunnaṃ upaṭṭhākassa puttassacāti, ayaṃ sannīṭṭhānakaro nayo. Iccevaṃ upāsakaratanādibhāvaṃ pattā upāsakajanā sīlavipulapākāraṃ samādhiparikhāparivāritaṃ vipassanāñāṇadvāraṃ satisampajaññadaḷhakavāṭaṃ samāpattimaṇḍapādipatimaṇḍitaṃ bodhipakkhiyajanasamākūlaṃ amatavaranagaraṃ pavisitvā acchinnamakuṭilaṃ ujuṃ puthulavitthataṃ satipaṭṭhānamahāvīthiṃ otaritvā cattāri sāmaññaphalāni catasso paṭisambhidā chaabhiññā aṭṭhasamāpattiyoti imehi mahagghehi ratanehi attabhāvaṃ alaṅkaronti. Tasmā:-

Sabbaññu ñāṇa sataraṃsi pajjotenāvabhāsitā,
Karuṇāpuṇṇacandena katasītapariggahaṃ.

Dasabuddhāmalabalo dāraggahavibhūsito,
Kusalosadhitārāhi saṃkiṇṇā sabbato disaṃ.

Buddhāsādhāraṇaṃ ñāṇaṃ suvaṇṇamaṇisiṃgihi,
Buddhadhammoruselehi avaruddhā samantato.

Vesārajjamigindehi parisā vanarājisu,
Sukhavissatthacārīhi accantamupasobhitā.

Lokadhammānilākampa dhiti meru dhajuggamā,
Satipaṭṭhānaraṭṭhaḍḍhā padhānānilavījitā.

Saddhammadesanāvassa dhārāhi parisanditā,
Bojjhaṅgakusumākiṇṇa maggajaṅghamahāpathā.

Guṇaṇṇava parikkhittā sīlāmalatalā subhā,
Buddhabhūmi hi yā loke laddhā vīravarehi sā.

Visiṭṭhā sabbabhūmīnaṃ yadi etena labbhati,
Alabbhanīyaṃ etena loke aññaṃ hi kiṃ siyā.

[SL Page 152] [\x 152/]

Tato cintāmaṇīdeva pādapo surabhī viya,
Nirantaraṃ va ettheva kattabbo sādarādaroti.

Yampana vuttaṃ evaṃ saraṇagatehi upāsakopāsikajanehi sīle patiṭṭhāya patirūpadhutaṅgasamādānena taṃ parisodhetvā pañca vaṇijjā pahāya dhammena samena jīvikaṃ kappentehi upāsakaratanādibhāvaṃ patvā dine dine dasapuññakiriyavatthūni pūrentehi antarāyakaradhamme pahāya lokiyalokuttarasampattiyo sādhetabbāti taṃ ettāvatā sabbākārena pakāsitaṃ hoti.

Saraṇaguṇabhirāmo sīla bhūsābhirāmo
Paramadhutavaṇijjo ruddha micchāvaṇijjo,
Nicita nikhilapuñño santatekantapuñño
Sivamapi nutapuñño sambhunevaṃ sapañño.
Iti abhinava sādhujana pāmojjatthāya kate upāsaka janālaṅkāre
Lokuttarasampattiniddeso nāma aṭṭhamo paricchedo.
Idāni imasmiṃ upāsakajanālaṅkāre ye sīlādayo kusaladhammā niddiṭṭhā na panesaṃ kārako attā niddiṭṭho, tassa hi kārakassa vedakassa attano abhāve sīlādīnaṃ kusaladhammānaṃ abhāvo siyā, tesamabhāvo tadāyattavuttīnaṃ tesaṃ vipākānampi abhāvo hoti, tasmā sīlādīnaṃ kusaladhammānaṃ desanā niratthikāti yojeyya, tassevaṃ parihāro vattabbo, nāyaṃ niratthikopāyadesanā, yadi kārakassa abhāvā sīlādīnaṃ kusaladhammānamabhāvo siyā tayā parikappitassa attanopi abhāvo siyā, kiṃ kāraṇanti ce? Tassa attano aññassa kāraṇassābhāvato kārakābhāvepi kattā atthīti ce tathā sīlādinampi kusalānaṃ asatipi kattari atthitā upagantabbā, kutoyaṃ taca tatthānurodho idha virodhoti, tathāpi yathāpana loke kārakābhāvepi paṭhavi āpatejautuādayo

[SL Page 153] [\x 153/]

Paṭicca aṅkurādīnaṃ abhinibbatti dissati, tathā etesaṃ sīlādīnaṃ kusalānaṃ dhammānaṃ hetuppaccayasāmaggiyā abhinibbatti hotīti veditabbā. Athā pi cettha tayā paññāya parikappito nicco dhuvo sīlādīnaṃ kattā attā paramatthato atthīti cetaṃ upaparikkhissāma tāva, so pana tava attā kārako vedako kiṃ sacetano siyā pākāratarupāsāṇatiṇasadiso. Siyā, tassa kārakavedakattābhāvo ca siyā, sadi sacetano so cetanāya añño vā siyā, anañño vā, athānañño cetanāya nāse attano vināso siyā, kiṃ kāraṇanti? Cetanāya anaññattā, athāpi bhavato adhippāyo evaṃ siyā-attano pana nāso na bhavati nibbattacetanāyayeva nāso, bhavatīti, vuccate- attano anāse sati cetanāya pi nāso na bhavati, kiṃ kāraṇanti? Cetanāya anaññattā, cetanattānaṃ anaññatte sati cetanāyayeva nāso bhavati na attanoti ayuttamevetaṃ, cetanāyayeva vināse visesakāraṇaṃ natthi, attāva nassatu tiṭṭhatu cetanā, atha cetanāya nāse attano nāso na bhavati cetanāya attā añño siyā, yathā aññassa assassa nāse mahisassa nāso na bhavati, evañca sati cetanāya anañño attāti tava paṭiññā hīnā, atha cetanattānaṃ na aññatte sati attano anāse cetanāyapi anāso bhavatu, paṭiññā hīnā, atha vuttappakārato na viparītaṃ vā siyā, attā nassatu, cetanā tiṭṭhatu, atha ca pana evaṃ na bhavati anaññattā ce pakkhaṃ pariccajasi atha na pariccajasi paṭiññā hīnā bhavati, athāyaṃ bhavatodhippāyo siyā nāyaṃ mama attā cetanāya anañño añño yevāti, atra vuccate-idha pana aññattaṃ duvidhaṃ hoti lakkhaṇa katamaññattañca desantarakatamaññattañcāti, tattha kiṃ tvaṃ cetanattānaṃ lakkhaṇa katamaññattaṃ vadesi udāhu desantarakatamaññattanti āha, lakkhaṇa katamaññattaṃ vadesi udāhu desantarakatamaññattanti āha, lakkhaṇa katamaññattaṃ vadāmīti, yathāhi rūparasagandhādīnaṃ ekadese vattamānānampi lakkhaṇato aññattaṃ hoti evaṃ cetanattānaṃ ekadese vattamānānaṃ lakkhaṇato aññattaṃ hoti tasmā lakkhaṇakatamaññattaṃ vadāmīti, atra vuccate- yathāhi jātavedasā ḍayhamāne āmakaghaṭe sāmavaṇṇavināse rasādīnaṃ

[SL Page 154] [\x 154/]

Vināso bhavati tatheva cetanāya vināse attano pi vināso siyā, kiṃ kāraṇanti ce? Rūparasādīnaṃ viya eka desattāti, athevaṃ bhavato mati siyā ekadesatte satipi attano pana vināso na bhavati cetanāyayeva vināso bhavatīti. Atra vuccate- attano anāse cetanāyapi anāso hoti kiṃ kāraṇanni ce rūparasādīnaṃ viya samānepi avinibbhogato, atha samāne ekadesatte avinibbhogabhāve kena hetunā cetanāya eva nāso bhavati na pana attano, atha visesakāraṇaṃ natthi tava laddhiyā attāva nassatu tiṭṭhatu cetanā, atha cetanāya nāso attano nāso na bhavati ubhinnaṃ ekadesatā natthi, evañca sati ko dosoti ce yaṃ pana tayā vuttaṃ yathā rūpa rasagandhādīnaṃ ekadese vattamānānaṃ lakkhaṇato aññattaṃ, tathā cetanattānaṃ ekadese vattamānānaṃ lakkhaṇato aññattanti, taṃ ayuttaṃ, paṭiññā hīnā, atha rūparasādīnaṃ viya samānepi ekadesatte yadi attano anāse cetanāyapi anāso na bhavati paṭiññā hīno asi, atha vuttappakārato viparītaṃ vā siyā tava attānassatu ce cetanā tiṭṭhatu atheva na bhavatīti ce ekadesatā ca natthi, atha desantarakatamaññattaṃ vadesi cetanattānaṃ ghaṭapaṭasakaṭakaṭādīnaṃ viya aññattaṃ siyā, cetanāya vinā attā anuññāto ghaṭena vinā paṭo viya añño va ghaṭo aññeva paṭoti, evañca sati ko dosoti ce? Acetano attāti pubbe vuttadosato na parimuccasīti, tassa paramatthato na koci kattā vā codetā vā attā atthīti daṭṭhabbaṃ, yadi evaṃ atha kasmā bhagavatā:-

Asmā lokā paraṃ lokaṃ yo ca sandhāvatī naro,
Yodha karoti vediyati sukhadukkhaṃ sayaṃ kataṃ"ti ca.

Satto saṃsāramāpanno dukkhamassa mahabbhayaṃ,
Atthi mātā atthi pitā atthi sattopapātiko"ti ca.

Bhavā bhave pañcakkhandhā bhārā bhāro ca puggalo,
Bhārādānaṃ dukhaṃ loke bhāranikkhepanaṃ sukhaṃ"ti ca.

Yaṃ hi karoti puriso kāyena vācā uda cetasā vā,
Taṃ hi tassa sakaṃ hoti taṃ va ādāya gacchatī"ti ca.

[SL Page 155] [\x 155/]

Ekassekena kappena puggalassaṭṭhi sañcayo,
Siyā pabbatasamo rāsi iti vuttaṃ mahesinā"ti ca.

Assaddho akataññū ca sandhicchedo ca yo naro,
Hatāvakāso vantāso save uttama poriso"ti ca.

Vuttanti. Sabbaṃ evaṃ vutte bhagavatā tañca kho sammutivasena na paramatthato, nanu bhagavatā idampi vuttaṃ:-

"Kinnu sattoti paccesi māradiṭṭhigatannu te,
Suddha saṅkhārapuñjoyaṃ nayidha sattūpa labbhatī"ti.

Yathā hi aṅgasambhārā hoti saddo ratho iti,
Evaṃ khandhesu sattesu hoti sattoti sammuti.

Tasmā na vacanamattamevāvalambitabbaṃ, naca daḷha mūḷahaggāhīnā nāma bhavitabbaṃ. Gurukulamupasevitvā suttapadānamadhippāyo jānitabbo, suttapadesu abhiyogo kātabbo, dve saccāni bhagavatā vuttāni sammuti saccaṃ paramatthasaccanti, tasmā dvepi sammuti paramatthasaccāni amissakato ñātabbāni, evaṃ amissakato ñatvā koci kārako vā codako vā nicco dhuvo attā paramatthato natthīti upaparikkhitvā paccayasāmaggiyā dhammānaṃ pavattiṃ sallakkhetvā paṇḍitena upāsakajanena atthakāmena dukkhassantakiriyā caturaṅgasamannāgatamiranikarabhūtesu dhammappadīpavirahitesu vītivattesu eko dasabaladivākaro pātubhavati atidullabho, etena nayena samuppannesu buddhesu mahājanaṃ saṃsārasindhuto uttāretvā nibbāṇa thale patiṭṭhāpitesu tumhe ajjāpi saṃsārapayonidhinimuggā ahu kalyāṇaguṇasampadāpagatapubbabhāgattā, sacetarahipi vassa sataccayena samuggamanasīso vāyu vegena ca kallolaghaṭitekacchiggalaṃ yugaṃ sampatto kāṇakacchapo viya paramadullabha manussattaṃ paṭilabhitvā kenaci subhena aṭṭhakkhaṇa vinimmuttaṃ khaṇasampadaṃ sampādetvā ṭhitā tumhe taṃ na sādhayissatha, ediso tumhākaṃ kadā labheyya, apica bho maṇigaṇappabhābhāsuraratanākaraṃ pavisitvā kaṭṭhakaṭhalasañcayaṃ viya karonto idaṃ accanta dullabhaṃ dhammaratanasamujjalaṃ varasāsanaṃ patvā cittavasaṃ gacchatha atha imamhā sāsanā cutā bhavakānanaṃ pavisitvā tantākulakajātā

[SL Page 156] [\x 156/]

Guḷāguṇḍikajātā muñjababbajabhūtā anāgatatathāgatānaṃ dassanamattampi alabhitvā dvāsaṭṭhidiṭhiyo gaṇhitvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ anatikkamantā cutito paṭisandhiṃ gaṇhamānā tīsu bhavesu yonisu pañcasu gatisu sattasu viññāṇaṭṭhitisu navasu sattavāsesu gambhiraghorasāgare pakkhitta nāvā viya yantayuttagono viya ca paribbhamantā yaṃ yaṃ duccaritaṃ samācaratha tumhe nibbatta nibbattaṭṭhāne vāsanāvegena tamunukarontā dīghassa addhuno accayena kenaci vidhinā anāgatasugatassa sammukhā hessatha tattha bhagavā narāmaraparisamajjhe tumhākaṃ vāsanādosaṃ āvikarissati, gotamassa bhagavato sāsane mahallakabhikkhussa dvinnaṃ daharānañca vāsanādosaṃ viya upananda makkhikāvadhaka cāruṇī dūsakakuṭidūsaka puṭadūsaka ārāmadūsaka ambagopaka dubbaca kuhakādīnaṃ vāsanādosaṃ viya ca tena tumhākaṃ bhavissati mahatī nindā. Apica sādhuupāsakajanā sokaparideva dukkhadomanassupāyāsasalilasampuṇṇe jātijarāmaraṇavyādhitaraṅgolobhādi caṇḍamacchākule ghararakkhasādhivāse taṇhāsavanti paṭiggahe kāmāvaṭṭe agadhāpārasaṃsārasāgare ummujjitvā nimujjitvā vitakkavīcibhakkhā hatā vicarantā kadalisahakāratālanālikerādi phalapādapasaṃchannaṃ sattatiṃsavidha bodhipakkhiya dhammaratanākaraṃ saggāpavaggasukhadāyakaṃmanāpaṃ imaṃ sāsanadipaṃpatvā samadhigatapatiṭṭho kilesasaliloghenagantvā apāyavaḷabāmukhe apatanatthāya imaṃsaraṇasīlādipaṭipattiṃ surakkhitaṃ katvā rakkhissatha. Apica upāsakaratanādi bhāvaṃ pattā upāsakajanā tumhe saṃsārarasātalappatta avijjāmūlaṃ saṅkhārakkhandhaṃ bhavaggasaṅghaṭitajarāmaraṇasikharaṃ sakalabhuvanatalavippakiṇṇataṇhāsākhaṃ visayavīsakusumapupphitaṃ dukkhavisaphalabhārabharitaṃ tebhumakavaṭṭavisarukkhaṃ saṅkhepato catunnaṃ mahābhūtānaṃ manasikārena khaṇḍākhaṇḍikaṃ katvā dvācattāḷīsāya koṭṭhāsesu vitthāramanasikārena phāletvā nāmarūpapariggahena sakalikaṃ katvā tasseva nāmarūpassa paccaye pariyesantā mūlāni uddharitvā anupubbavipassanā vātātape sosāpetvā aggaphalasampattiagginā jhāpetha. Evaṃ sabbakilese jhāpetvā sāvakabodhiyā vā paccekabodhiyā vā sammāsambodhiyā vā attabhāvaṃ bhūsetukāmatā sabbakālaṃ paṭipajjathāti. Ettavatā saṅkhepena sīlādīnaṃ kusaladhammanaṃ niratthakavādino parihāro niddiṭṭho hoti.

[SL Page 157] [\x 157/]

Evaṃ kammaphalesu saṇḍhitamatā diṭṭhijjukamme ṭhitā
Pālento saraṇaṃ varaṃ hataraṇaṃ sīlañca niccetaraṃ,
Sādhentā catucakkasampadavaraṃ saṃsāracakkāpahaṃ
Taṃ nibbāṇarasaṃ pibantu vibudhā sambuddhasaṃsevitanti.
Iti abhinavasādhujanapāmojjatthāya kate upāsakajanālaṅkāre
Puññaphalasādhakaniddeso nāma navamo paricchedo.
Atthato ganthato cāpi suttato cāpi ettha ca,
Ayuttaṃ vā viruddhaṃ vā yadi dissati kiñcipi.

Pubbāparaṃ viloketvā vicāretvā punappunaṃ,
Dhitimatā gahetabbaṃ gahetabbaṃ na dosatoti.

Nikāyantaraladdhīhi asammissocanākulo,
Mahāvihāravāsīnaṃ pavattiphalanissito.

Nidānādikathāyutto attho yasmā pakāsito,
Tasmā hitatthakāmena kātabbo ettha ādaro.

Pajānaṃ hitakāmena karontena ca yaṃ mayā,
Puññaṃ adhigataṃ tena sukhaṃ pappontu pāṇino.

Antarāyaṃ vinācāyaṃ yathāsiṭṭhimupāgato,
Tathā kalyāṇasaṃkappā siddhiṃ gacchantu pāṇinaṃ.

Sirivallabhanāmena vissute pavare pure,
Saddho mahaddhano pubbe visālakulasambhavo

Lokuttamoti paññāto āsi yo bhikkhutena tu,
Jinasāsanamappetuṃ dinnovādesu saṇḍhito.

Paṇḍubhūmaṇḍale yobhū vañño sāmantabhūmipo,
Saccasandho naye dakkho coḷagaṅgoti vissuto.

[SL Page 158] [\x 158/]

Tena kārāpitā rammā vihārā varadassanā,
Tayo āsuṃ mahīkantā kirīṭa miva bhāsurā.

Yo tesaṃ pavaro āsi vihāro cārudassano,
Sītalūdakasampanno nānādumagaṇālayo.

Anekajanasammoda nayanālisamāgamo,
Tassa kittilatāpuppha mañjarī viya bhāsurā.

Tidasālayanisseni viya jantuparāyano,
Aghāpaharaṇo rammo pharaṇī iti vissuto.

Guṇākaro perampalli iti viññūhi dassito,
Laṅkādīpamhi sakale damiḷānalasamākule.

Āgatā pātumattānaṃ bhuyo sāsanavuddhiyā,
Tambapaṇṇiddhajā therā sadā saddhammagocarā.

Āgamaṃ anurakkhantā yasmiṃ vāsamakappayuṃ,
Tassa pubbuttare ramme pāsāde vasatā mayā,
Racitoyamalaṅkāro sadā sajjanarañjako ti.
Itisīhalācariyabhadantānandamahātheraviracito upāsakajanālaṅkāro

Ni ṭṭhi to.