[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 002] [\x 2/]
Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
1. Maggasaṃyuttaṃ
1. Avijjāvaggo
Namo tassa bhagavato arahato sammā sambuddhassa

1. 1. 1

Avijjāsuttaṃ

1. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva1 ahirikaṃ anottappaṃ avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti. Micchādiṭṭhissa micchāsaṅkappo pahoti. Micchāsaṅkappassa micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchākammantassa micchāājīvo pahoti. Micchāājīvassa micchāvāyāmo pahoti. Micchāvāyāmassa micchāsati pahoti. Micchāsatissa micchāsamādhi pahoti.

Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva hirottappaṃ. Vijjāgatassa [PTS Page 002] [\q 2/] bhikkhave viddasuno sammādiṭṭhi pahoti. Sammādiṭṭhissa sammāsaṅkappo pahoti. Sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyāmassa sammāsati pahoti. Sammāsatissa sammāsamādhi pahotīti.

--------------------------
1. Anudeva-sīmu, sī. 1, 2.

[BJT Page 004] [\x 4/]

1. 1. 2

Upaḍḍhasuttaṃ

2. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sakkesu1 viharati, nāgarakaṃ2 nāma sakyānaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: upaḍḍhamidaṃ bhanate, brahmacariyassa yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Mā hevaṃ ānanda, 3 mā hevaṃ ānanda, sakalameva hidaṃ ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.

Kathañcānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulītaroti.

[PTS Page 002] [\q 2/]
Tadamināpetaṃ ānanda, pariyāyena veditabbaṃ: yathā sakalameva hidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā4ti. Mamaṃ hi ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti,

--------------------------
1. Sakyesu-machasaṃ. Syā
2. Naṅgarakaṃ-sī 1, 2. Sakkaraṃ-machasaṃ, syā.
3. Ānanda avaca-syā.
4. Kalyāṇasampavaṅkatāti-syā.

[BJT Page 006] [\x 6/]

Maraṇadhammā sattā maraṇena parivuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupayāsehi parimuccanti. Iminā kho etaṃ ānanda, pariyāyena veditabbaṃ. Yathā:sakalamevahidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.

1. 1. 3

Sāriputtasuttaṃ

3. Sāvatthiyaṃ:

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: sakalamevidaṃ bhante, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Sādhu, sādhu sāriputta, sakalamevidaṃ sāriputta brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ sāriputta, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.

Kathañca sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha sāripatta, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsaṅkappaṃ bhāveti vivekanissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ [PTS Page 004] [\q 4/] nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.

Tadamināpetaṃ sāriputta, pariyāyena veditabbaṃ: yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamaṃ hi sāriputta, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti. Sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Iminā kho etaṃ sāriputta, pariyāyena veditabbaṃ: yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatatā kalyāṇasampavaṅkatāti.

-------------------------
1. Kalyāṇasampavaṅkatāti-syā.

[BJT Page 008] [\x 8/]

1. 1. 4

Brāhmaṇasuttaṃ

4. Sāvatthiyaṃ:

Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho āyasmā ānando jāṇussoniṃ brāhmaṇaṃ sabbasetena vaḷabhīrathena1 sāvatthiyaṃ niyyāyantaṃ, setā sudaṃ assā yuttā honti. Setālaṅkārā seto ratho setaparivāro setā rasmiyo setā patodalaṭṭhi setaṃ chattaṃ setaṃ uṇhīsaṃ setāni vatthāni setā upāhanā setāya sudaṃ vālavījaniyā vījiyyati. 2 Tamenaṃ jano disvā evamāha "brahmaṃ vata bho yānaṃ brahmayānarūpaṃ3 vata bho" ti.

Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā [PTS Page 005] [\q 5/] tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ khvāhaṃ bhante jāṇussoniṃ brāhmaṇaṃ sabbasetena vaḷabhīrathena sāvatthiyā niyyāyantaṃ. Setā sudaṃ assā yuttā honti. Setālaṅkārā, seto ratho setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālavījaniyā vījiyyati. Tamenaṃ jano disvā evamāha: "brahmaṃ vata bho yānaṃ brahmayānarūpaṃ3 vata bho"ti. Sakkā nu kho bhante imasmiṃ dhammavinaye brahmayānaṃ paññāpetunti.

Sakkā ānandāti bhagavā avoca. Imasseva kho etaṃ ānanda ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi. Sammādiṭṭhi ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti. Dosavinayapariyosānā hoti. Mohavinayapariyosānā hoti sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyasāno hoti, mohavinayapariyosāno hoti. Sammāvācā ānanda bhāvitā bahulīkatā rāgavinayapariyasānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti. Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti,

-------------------------
1. Vaḷavābhirathe - machasaṃ syā.
2. Vījīyati - machasaṃ.
3. Brahmayānaṃ rūpaṃ - sī, 1, 2.

[BJT Page 010] [\x 10/]
Mohavinayapariyosāno hoti. Sammāājīvo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāvāyāmo ānanda bhāvito bahulīkato [PTS Page 007] [\q 7/] rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāsati ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti, sammāsamādhi ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti.

Iminā kho etaṃ ānanda pariyāyena veditabbaṃ yathā imassetaṃ ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipīti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

1. Yassa saddhā ca paññā ca - dhammā yuttā sadā1 dhuraṃ,
Hiri īsā mano yottaṃ - sati ārakkhasārathī.

2. Ratho sīlaparikkhāro - jhānakkho cakkavīriyo,
Upekhā2 dhurasamādhi - anicchā parivāraṇaṃ.

3. Avyāpādo3 avihiṃsā - viveko yassa āvudhaṃ,
Titikkhā vammasannāho4 - yogakkhemāya vattati.

4. Etadattani sambhūtaṃ - brahmayānaṃ anuttaraṃ
Nīyyanti dhīrā lokamhā - aññadatthu jayaṃ jayanti.

1. 1. 5

Kimatthiyasuttaṃ

5. Sāvatthiyaṃ:

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha no bhante aññatitthiyā paribbājakā amhe evaṃ pucchanti. Kimitthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatīti. ? Evaṃ puṭṭhā mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākaroma. Dukkhassa kho āvuso pariññatthaṃ bhagavati brahmacariyaṃ vussatīti. Kacci mayaṃ bhante evaṃ puṭṭhā evaṃ vyākaramānā vuttavādino ceva bhagavato homa? Na ca bhagavantaṃ abhūtena abbhācikkhāma. Dhammassa [PTS Page 007] [\q 7/] cānudhammaṃ vyākaroma. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti?

-------------------------
1. Saddhādhuraṃ - syā.
2. Upekkhā - machasaṃ, syā.
3. Abyāpādo - machasaṃ. Sayā,
4. Cammasannāho - machasaṃ, dhammasannāho - syā.

[BJT Page 012] [\x 12/]

Taggha tumhe bhikkhave, evaṃ puṭṭhā evaṃ vyākaramānā vuttavādino ceva me hotha, na ca maṃ abhūtena abbhācikkhatha, dhammassa cānudhammaṃ vyākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Dukkhassa hi bhikkhave, pariññatthaṃ mayi brahmacariyaṃ vussati. Sace vo1 bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ, atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso. Maggo atthi paṭipadā etassa dukkhassa pariññāyā "ti. Katamo ca bhikkhave, maggo katamā paṭipadā etassa dukkhassa pariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā etassa dukkhassa pariññāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyathāti.

1. 1. 6

Bhikkhusuttaṃ

6. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "brahmacariyaṃ brahmacariya"nti bhante, vuccati, katamannu kho bhante, brahmacariyaṃ? Katamaṃ brahmacariyapariyosānanti? Ayameva kho bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [PTS Page 008] [\q 8/] yo kho bhikkhu, rāgakkhayo dosakkhayo mohakkhayo imaṃ brahmacariyapariyosānanti.

1. 1. 7

Dutiya bhikkhusuttaṃ

7. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: rāgavinayo dosavinayo mohavinayoti bhante, vuccati, kissa nu kho etaṃ bhante, adhivacanaṃ rāgavinayo dosavinayo mohavinayoti? Nibbānadhātuyā kho etaṃ bhikkhu, adhivacanaṃ rāgavinayo dosavinayo mohavinayoti. Āsavānaṃ khayo tena vuccatīti. Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca: amataṃ amatanti bhante, vuccati, katamannu kho bhante, amataṃ, katamo amatagāmīmaggoti? Yo so bhikkhu rāgakkhayo dosakkhayo mohakkhayo idaṃ vuccati amataṃ. Ayameva ariyo aṭṭhaṅgiko maggo amatagāmīmaggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti.

-------------------------
1. Sace kho - sī 1, 2.

[BJT Page 014] [\x 14/]
1. 1. 8

Vibhaṅgasuttaṃ

8. Sāvatthiyaṃ:

Ariyaṃ vo bhikkhave, aṭṭhaṅgikaṃ maggaṃ desissāmi, vibhajissāmi, taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca: katamo ca bhikkhave, ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Katamā ca bhikkhave, sammādiṭṭhi? Yaṃ kho bhikkhave, dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe [PTS Page 009] [\q 9/] ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati bhikkhave, sammādiṭṭhi.

Katamo ca bhikkhave, sammāsaṅkappo: yo kho bhikkhave, nekkhammasaṅkappo avyāpādasaṃkappo, avihiṃsāsaṅkappo, ayaṃ vuccati bhikkhave, sammāsaṅkappo.

Katamā ca bhikkhave, sammāvācā: yā kho bhikkhave, musāvādā veramaṇī pisunāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṃ vuccati bhikkhave, sammāvācā.

Katamo ca bhikkhave, sammākammanto: yā kho bhikkhave, pāṇātipātā veramaṇī adinnādānā veramaṇī abrahmacariyā veramaṇī, ayaṃ vuccati bhikkhave, sammākammanto.

Katamo ca bhikkhave, sammāājīvo: idha bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti, ayaṃ vuccati bhikkhave, sammāājīvo.

Katamo ca bhikkhave, sammāvāyāmo: idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ayaṃ vuccati bhikkhave, sammāvāyāmo.

[BJT Page 016] [\x 16/]

Katamā ca bhikkhave, sammāsati: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave, sammāsati.

Katamo ca bhikkhave, sammāsamādhi: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, sammāsamādhīti.

1. 1. 9

Sūkasuttaṃ

9. Sāvatthiyaṃ:

Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati1 lohitaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: micchāpaṇihitattā bhikkhave, sūkassa. Evameva kho bhikkhave, so vata bhikkhu micchāpaṇihitāya diṭṭhiyā micchāpaṇihitāya maggabhāvanāya avijjaṃ bhecchati1 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: micchāpaṇihitattā bhikkhave, diṭṭhiyā.

Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ, hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati1 lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu. Sammāpaṇihitattā bhikkhave, [PTS Page 011] [\q 11/] sūkassa. Evameva kho bhikkhave, so vata bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhecchati vijjaṃ uppādessati nibbānaṃ sacchikarissatīti. Ṭhānametaṃ vijjati. Taṃ kissa hetu, sammāpaṇihitattā bhikkhave, diṭṭhiyā.

--------------------------
1. Chijjati - sī, 1, 2. Hindissati - machasaṃ, syā.

[BJT Page 018] [\x 18/]

Kathañca bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti1 nibbānaṃ sacchikaroti2, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissataṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāvācaṃ bhāveti vivekanidassitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ evañce so3 bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

1. 1. 10

Nandiyasuttaṃ

10. Sāvatthiyaṃ:

Atha kho nandiyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo paribbājako bhagavantaṃ etadavoca: kati nu kho bho gotama, dhammā bhāvitā bahulīkatā nibbānagamā4 honti nibbānaparāyaṇā nibbānapariyosānāti? Aṭṭha kho nandiya, dhammā bhāvitā bahulīkatā nibbānagamā hoti nibbānaparāyaṇā nibbānapariyosānā. Katame aṭṭha sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho nandiya, aṭṭha dhammā bhāvitā bahulīkatā nibbānagamā honti nibbāṇaparāyaṇā nibbānapariyosānāti.

Evaṃ vutte nandiyo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho [PTS Page 012] [\q 12/] gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Avijjāvaggo paṭhamo.

Tatraddānaṃ:
Avijjā ca upaḍḍhaṃ ca sāriputto ca brāhmaṇo,
Kimatthiyo ca dve bhikkhū vibhaṅgo sūkanandiyāti.

-------------------------
1. Uppādessati - syā.
2. Sacchikarissati - syā.
3. Evaṃ kho - machasaṃ, syā.
4. Nibbānaṅgamā - machasaṃ.
5. Aṭṭhime - machasavaṃ, syā.

[BJT Page 020] [\x 20/]

2. Vihāravaggo

1. 2. 1

Vihārasuttaṃ

11. Sāvatthiyaṃ:

Icchāmahaṃ bhikkhavekha, aḍḍhamāsaṃ1 patasallīyituṃ2, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho bhagavā tassa aḍḍhamāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi. Yena svāhaṃ bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena vihāsiṃ. So evaṃ pajānāmi. Micchādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhipaccayāpi vedayitaṃ, micchāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappapaccayāpi vedayitaṃ, micchāvācāpaccayāpi vedayitaṃ, sammāvācāpacchayāpi vedayitaṃ, micchākammantapaccayāpi vedayitaṃ, sammākammantapaccayāpi vedayitaṃ, micchāājīvapaccayāpi vedayitaṃ, sammāājīvapaccayāpi vedayitaṃ, micchāvāyāmapaccayāpi vedayitaṃ, sammāvāyāmapaccayāpi vedayitaṃ, micchāsatipaccayāpi vedayitaṃ, sammāsatipaccayāpi vedayitaṃ, micchāsamādhipaccayāpi vedayitaṃ, sammāsamādhipaccayāpi vedayitaṃ, chandapaccayāpi vedayitaṃ, vitakkapaccayāpi vedayitaṃ, saññāpaccayāpi vedayitaṃ.

Chando ca avupasanto hoti, vitakkā ca3 avupasantā honti, saññā ca avupasantā honti4 tappaccayāpi vedayitaṃ. (Chando ca vūpasanto hoti vitakkā ca avupasantā honti, [PTS Page 013] [\q 13/] saññā ca avupasantā honti, tappaccayāpi vedayitaṃ, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaṃ5. ) Chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti, tappaccayāpi vedayitaṃ. Appattassa pattiyā atthi vāyāmo, 6 tasmimpi ṭhāne anuppatte tappaccayāpi vedayitanti.

--------------------------
1. Addhamāsaṃ - sī 1, 2
2. Paṭisalliyituṃ - machasaṃ. Syā.
3. Vitakko ca - machasaṃ.
4. Hoti - machasaṃ - syā, sī 2.
5. Aṅkitapāṭho na dissate - machasaṃ, syā potthakesu.
6. Āyāmaṃ - machasaṃ.

[BJT Page 022] [\x 22/]

1. 2. 2

Dutiyavihārasuttaṃ

12. Sāvatthiyaṃ:

Icchāmahaṃ bhikkhave, temāsaṃ patisallīyituṃ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā'ti. "Evaṃ bhante"ti kho te bhikkhū bhagavato paṭisasutvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: yena svāhaṃ bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena1 vihāsiṃ. So evaṃ pajānāmi, micchādiṭṭhipaccayāpi vedayitaṃ, micchādiṭṭhivūpasamapaccayāpi vedayitaṃ, sammādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhivūpasamapaccayāpi vedayitaṃ, micchāsaṅkappapaccayāpi vedayitaṃ, micchāsaṅkappavūpasamapaccayāpi vedayitaṃ, sammāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappavūpasamapaccayāpi vedayitaṃ, micchāvācāpaccayāpi vedayitaṃ, micchāvācāvūpasamapaccayāpi vedayitaṃ, sammāvācāpaccayāpi vedayitaṃ, sammāvācāvūpasamapaccayāpi vedayitaṃ, micchākammantapaccayāpi vedayitaṃ, micchākammantavūpasamapaccayāpi vedayitaṃ, sammākammantapaccayāpi vedayitaṃ, sammākammantavūpasamapaccayāpi vedayitaṃ, micchāājīvapaccayāpi vedayitaṃ, micchāājīvavūpasamapaccayāpi vedayitaṃ, sammāājīvapaccayāpi vedayitaṃ, sammāājīvavūpasamapaccayāpi vedayitaṃ, micchāvāyāmapaccayāpi vedayitaṃ, micchāvāyāmavūpasamapaccayāpi vedayitaṃ, sammāvāyāmapaccayāpi vedayitaṃ, sammāvāyāmavūpasamapaccayāpi vedayitaṃ, micchāsatipaccayāpi vedayitaṃ, micchāsativūpasamapaccayāpi vedayitaṃ, sammāsatipaccayāpi vedayitaṃ, sammāsativūpasamapaccayāpi vedayitaṃ, micchāsamādhipaccayāpi vedayitaṃ micchāsamādhivūpasamapacchayāpi vedayitaṃ, sammāsamādhipaccayāpi vedayitaṃ, sammāsamādhivūpasamapaccayāpi vedayitaṃ, chandapaccayāpi vedayitaṃ, chandavūpasamapaccayāpi vedayitaṃ, vitakkapaccayāpi vedayitaṃ, vitakkavūpasamapaccayāpi vedayitaṃ, saññāpaccayāpi vedayitaṃ, saññāvūpasamapaccayāpi veyitaṃ.

Chando ca avupasanto hoti vitakkā ca avupasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaṃ. Chando ca vūpasanto hoti, vitakkā ca avupasantā honti, saññā ca avupasantā honti, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti. Tappaccayāpi vedayitaṃ. Saññā ca avupasantā honti. Tappaccayāpi vedayitaṃ. [PTS Page 014] [\q 14/] chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti, tappaccayāpi vedayitaṃ. Appattassa pattiyā atthi vāyāmaṃ, tasmimpi ṭhāne anuppatte tappaccayāpi vedayitanti.

1. 2. 3

Sekhasuttaṃ

13. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "sekho sekho"ti bhante, vuccati, kittāvatā nu kho bhante, sekho hotīti? Idha bhikkhu sekhāya sammādiṭṭhiyā samannāgato hoti, sekhena sammāsaṅkappena samannāgato hoti, sekhāya sammāvācāya samannāgato hoti, sekhena sammākammantena samannāgato hoti, sekhana sammāājīvena samannāgato hoti, sekhena sammāvāyāmena samannāgato hoti, sekhāya sammāsatiyā samannāgato hoti, sekhena sammāsamādhinā samannāgato hoti, ettāvatā kho bhikkhu sekho hotīti.

--------------------------
1. Padeseneva - sī 1. 2.

[BJT Page 024] [\x 24/]

1. 2. 4
Uppādasuttaṃ

14. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññātra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

1. 2. 5

Dutiypaupādasuttaṃ

15. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayā, katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati [PTS Page 015] [\q 15/] sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayāti.

1. 2. 6

Parisuddhasuttaṃ

16. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vīgatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

1. 2. 7

Dutiyaparisuddhasuttaṃ

17. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayā. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayāti.

[BJT Page 026] [\x 26/]

1. 2. 8

Kukkuṭārāmasuttaṃ

18.

Evaṃ me sutaṃ, ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharanti kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca: "abrahmacariyaṃ abrahmacariyanti āvuso ānanda, vuccati. Katamaṃ nu kho āvuso abrahmacariya"nti?
[PTS Page 016] [\q 16/]

Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā evaṃ hi tvaṃ āvuso bhadda, pucchasi "abrahmacariyaṃ abrahmacariya"nti āvuso ānanda vuccati katamaṃ nu kho āvuso abrahmacariyanti. Evamāvusoti. Ayameva kho āvuso aṭṭhaṅgiko micchāmaggo abrahmacariyaṃ. Seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhīti.

1. 2. 9

Dutiya kukkuṭārāmasuttaṃ

19. Pāṭaliputte:

Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca: "brahmacariyaṃ brahmacaeriya"nti āvuso ānanda vuccati. Katamaṃ nu kho āvuso brahmacariyaṃ? Katamaṃ brahmacariyapariyosānanti?

Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā, evaṃ hi tvaṃ āvuso bhadda, pucchasi "brahmacariyaṃ brahmacariya"nti āvuso ānanda, vucchati. Katamaṃ nu kho āvuso brahmacariyaṃ katamaṃ brahmacariyapariyosānanti? Evamāvusoti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ brahmacariyopariyosānanti.

[BJT Page 028] [\x 28/]

1. 2. 10

Tatiyakukkuṭārāmasuttaṃ

20. Pāṭaliputte:

"Brahmacariyaṃ brahmacariya"nti āvuso ānanda vuccati, katamaṃ nu kho āvuso brahmacariyaṃ? Katamo brahmacārī? Katamaṃ brahmacariyapariyosānanti?

[PTS Page 017] [\q 17/]
Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā, evaṃ hi tvaṃ āvuso bhadda, pucchasi. "Brahmacariyaṃ brahmacariyanti āvuso ānanda vuccati katamaṃ nu kho āvuso brahmacariyaṃ, katamo brahmacārī, katamaṃ brahmacariyapariyosāna"nti? Evamāvusoti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaṃ seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo kho āvuso iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati brahmacārī. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ brahmacariyapariyosānanti.

Vihāravaggo dutiyo.

Tatruddānaṃ:
Dve vihārā sekho ca uppādā apare duve,
Parisuddhena dve vuttā kukkuṭārāmena tayoti.

[BJT Page 030] [\x 30/]

3. Micchattavaggo

1. 3. 1

Micchattasuttaṃ

21. Sāvatthiyaṃ:

Micchattañca vo bhikkhave, desissāmi sammattañca. Taṃ suṇātha. [PTS Page 018] [\q 18/] katamañca bhikkhave, micchattaṃ, seyyathīdaṃ: micchādiṭṭhi, micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Idaṃ vuccati bhikkhave, micchattaṃ.

Katamañca bhikkhave, sammattaṃ, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, sammattanti.

1. 3. 2

Akusaladhammasuttaṃ

22. Sāvatthiyaṃ:

Akusale ca vo bhikkhave, dhamme desissāmi kusale ca dhamme. Taṃ suṇātha. Katame ca bhikkhave, akusalā dhammā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā miccākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ime vuccanti bhikkhave, akusalā dhammā.

Katame ca bhikkhave, kusalā dhammā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccanti bhikkhave, kusalā dhammāti.

1. 3. 3

Paṭipadāsuttaṃ

23. Sāvatthiyaṃ:

Micchāpaṭipadañca vo bhikkhave, desissāmi sammāpaṭipadañca. Taṃ suṇātha. Katamā ca bhikkhave, micchāpaṭipadā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi, ayaṃ vuccati bhikkhave, micchāpaṭipadā.

Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipadāti.

[BJT Page 032] [\x 32/]

1. 3. 4

Dutiya paṭipadāsuttaṃ

24. Sāvatthiyaṃ:

Gihino vāhaṃ bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi. Gihī vā bhikkhave, pabbajito vā micchāpaṭipanno [PTS Page 019] [\q 19/] micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Katamā ca bhikkhave, micchāpaṭipadā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave micchāpaṭipadā. Gihino vāhaṃ bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi. Gihī vā bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

Gihino vāhaṃ bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipadā. Gihino vāhaṃ bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti.

1. 3. 5

Asappurisasuttaṃ

25. Sāvatthiyaṃ:

Asappurisañca vo bhikkhave, desissāmi sappurisañca. Taṃ suṇātha. Katamo ca bhikkhave, asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, asappuriso.

Katamo ca bhikkhave, sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco [PTS Page 020] [\q 20/] sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sappurisoti.

[BJT Page 034] [\x 34/]

1. 3. 6

Dutiyaasappurisasuttaṃ

26. Sāvatthiyaṃ:

Asappurisañca vo bhikkhave, desissāmi. Asappurisena asappurisatarañca. Sappurisañca1 desissāmi sappurisena sappurisatarañca. Taṃ suṇātha. Katamo ca bhikkhave, asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, asappuriso. Katamo ca bhikkhave, asappurisena asappurisataro: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇī2 micchāvimutti. Ayaṃ vuccati bhikkhave, asappurisena asappurisataro. Katamo ca bhikkhave sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto sammaājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave sappuriso. Katamo ca bhikkhave, sappurisena sappurisataro: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇī sammāvimutti. Ayaṃ vuccati bhikkhave, sappurisena sappurisataroti.

1. 3. 7

Kumbhasuttaṃ

27. Sāvatthiyaṃ:

Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti. Evameva kho bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti. Sādhāraṃ duppavattiyaṃ hoti. [PTS Page 021] [\q 21/] ko ca bhikkhave, cittassa ādhāro ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati cittassa ādhāro. Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti. Evameva kho bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti. Sādhāraṃ duppavattiyaṃ hotīti.

1. 3. 8

Samādhisuttaṃ

28. Sāvatthiyaṃ:

Ariyaṃ vo bhikkhave, sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāraṃ. Taṃ suṇātha. Katamo ca bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati3 yā kho bhikkhave, imehi sattahaṅgehi cittassa ekaggatā saparikkhāratā4 ayaṃ vuccati bhikkhave, ariyo sammāsamādhi saupaniso itipi saparikkhāro itipīti.

--------------------------
1. Sapapurisañca vo - machasaṃ,
2. Ñāṇaṃ - sīmu, sī 2.
3. Sammāsamādhi - sīmu, syā.
4. Saparikkhatā - sīmu, syā.

[BJT Page 036] [\x 36/]

1. 3. 9

Vedanāsuttaṃ

29. Sāvatthiyaṃ:

Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave, tisso vedanā imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [PTS Page 022] [\q 22/] imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 3. 10

Uttiyasuttaṃ

30. Sāvatthiyaṃ

Atha kho āyasmā uttiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā uttiyo bhagavantaṃ etadavoca: idha mayhaṃ bhante, rāhogatassa patisallīnassa evaṃ cetaso parivitakko udapādi. Pañca kāmaguṇā vuttā bhagavatā. Katame nu kho pañca kāmaguṇā vuttā bhagavatāti.

Sādhu sādhu uttiya, pañca kho me uttiya, kāmaguṇā vuttā mayā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho uttiya, pañca kāmaguṇā vuttā mayā. Imesaṃ kho uttiya, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Imesaṃ kho uttiya, paññannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

Micchattavaggo tatiyo.

Tatradadānaṃ:
Micchattaṃ akusaladhammaṃ duve paṭipadā'pi ca,
Asappurisena dve kumbho samādhi vedanuttiyāti.

[BJT Page 038] [\x 38/]

4. Paṭipattivaggo

1. 4. 1

Paṭipattisuttaṃ

[PTS Page 023] [\q 23/]

31. Sāvatthiyaṃ:

Micchāpaṭipattiñca vo bhikkhave, desissāmi sammāpaṭipattiñca. Taṃ suṇātha. Katamā ca bhikkhave, micchāpaṭipatti seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, micchāpaṭipatti. Katamā ca bhikkhave, sammāpaṭipatti seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipattīti.

1. 4. 2

Paṭipannasuttaṃ

32. Sāvatthiyaṃ:

Micchāpaṭipannañca vo bhikkhave, desissāmi sammāpaṭipannañca, taṃ suṇātha. Katamo ca bhikkhave, micchāpaṭipanno: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, micchāpaṭipanno. Katamo ca bhikkhave, sammāpaṭipanno idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipannoti.

1. 4. 3

Viraddhasuttaṃ

33. Sāvatthiyaṃ:

Yesaṃ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. [PTS Page 024] [\q 24/] katamo ca bhikkhave ariyo1 aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yesaṃ kesañci bhikkhave, ayaṃ ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ayaṃ ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmīti.

1. 4. 3

Pāraṅgamasuttaṃ

34. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saṃvattanti. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saṃvattantīti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

--------------------------
1. Katamo ariyo - sīmu.

[BJT Page 040] [\x 40/]

1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvati.
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.
3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma viveke yattha dūramaṃ.
4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
5. Yesaṃ sambodhiaṅgesu sammā cittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutimanto te loke parinibbutāti.

[PTS Page 025] [\q 25/]

1. 4. 5

Sāmaññasuttaṃ

35. Sāmaññañca vo bhikkhave, desissāmi sāmaññaphalāni ca. Taṃ suṇātha. Katamañca bhikkhave, sāmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi samāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, sāmaññaṃ. Katamāni ca bhikkhave, sāmaññaphalāni: sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ1. Imāni vuccanti bhikkhave, sāmaññaphalānīti.

1. 4. 6

Dutiya sāmaññasuttaṃ

36. Sāmaññañca vo bhikkhave, desissāmi sāmaññatthañca. Taṃ suṇātha. Katamañca bhikkhave, sāmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, sāmaññaṃ. Katamo ca bhikkhave, sāmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave, sāmaññatthoti.

1. 4. 7

Brahmaññasuttaṃ

37. Brahmaññañca vo bhikkhave, desissāmi brahmaññaphalāni ca. Taṃ suṇātha. Katamañca bhikkhave, brahmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmaññaṃ. Katamāni ca bhikkhave, brahmaññaphalāni: sotāpattiphalaṃ [PTS Page 026] [\q 26/] sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ imāni vuccanti bhikkhave, brahmaññaphalānīti.

---------------------------
1. Arahattaṃ - sī 1, 2.

[BJT Page 042] [\x 42/]

1. 4. 8

Dutiya brahmaññasuttaṃ

38. Brahmaññañca vo bhikkhave, desissāmi brahmaññatthañca. Taṃ suṇātha. Katamañca bhikkhave, brahmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmaññaṃ. Katamo ca bhikkhave, brahmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave, brahmaññatthoti.

1. 4. 9

Brahmacariyasuttaṃ

39. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyaphalāni ca. Taṃ suṇātha. Katamañca bhikkhave, brahmacariyaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmacariyaṃ. Katamāni ca bhikkhave, brahmacariyaphalāni: sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ. Imāni vuccanti bhikkhave, brahmacariyaphalānīti.

1. 4. 10

Dutiya brahmacariyasuttaṃ

40. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyatthañca. Taṃ suṇātha. Katamañca bhikkhave, brahmacariyaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmacariyaṃ. [PTS Page 027] [\q 27/] katamo ca bhikkhave, brahmacariyattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave, brahmacariyatthoti.

(Sabbaṃ sāvatthinidānameva)

Paṭipattivaggo catuttho.

Tatraddānaṃ:
Paṭipattipaṭinno ca viraddho ca pāraṅgamo
Sāmaññena dve vuttā brahmaññenapare duve
Brahmacariyena dve vuttā vaggo tena pavuccatīti.

[BJT Page 044] [\x 44/]

5. Aññatitthiyapeyyālo
1. 5. 1

Virāgasuttaṃ

41. Sāvatthiyaṃ

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ, "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ "aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha. Rāgavirāgatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatī"ti.

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso maggo atthi paṭipadā rāgavirāgayā"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā rāgavirāgayā"ti. Katamo ca bhikkhave, maggo katamo ca paṭipadā [PTS Page 028] [\q 28/] rāgavirāgāya: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā rāgavirāgāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 2

Saṃyojanasuttaṃ

42. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: saṃyojanapahānatthaṃ1 kho āvuso, bhagavati brahmacariyaṃ vussatīti.

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso maggo, atthi paṭipadā saṃyojanappahānatthāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā saṃyojanappahānāyā"ti. Katamo ca bhikkhave, maggo katamā paṭipadā saṃyojanappahānāya: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo ayaṃ paṭipadā saṃyojanappahānāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 3

Anusayasuttaṃ

43. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "anusayasamugghātatthaṃ2 kho āvuso bhagavati brahmacariyaṃ vussatī"ti.

--------------------------
1. Anusayasamugghātanatthaṃ - machasaṃ.

[BJT Page 046] [\x 46/]

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā anusayasamugghātāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā anusayasamugghātāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā anusayasamugghātāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā anusayasamugghātāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 4

Addhānasuttaṃ

44. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: addhānapariññatthaṃ kho āvuso, bhagavati brahmacacariyaṃ vussatī"ti sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā addhānapariññāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā addhānapariññāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā addhānapariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā addhānapariññāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 5

Āsavakkhayasuttaṃ

45. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "āsavānaṃ khayatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā āsavānaṃ khayāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā āsavānaṃ khayāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā āsavānaṃ khayāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā āsavānaṃ khayāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 6

Vijjāvimuttisuttaṃ

46. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "vijjāvimuttiphalasacchikiriyatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā vijjāvimuttiphalasacchikiriyāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā vijjāvimuttiphalasacchikiriyāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā vijjāvimuttiphalasacchikiriyāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā vijjāvimuttiphalasacchitakiriyāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

[BJT Page 048] [\x 48/]

1. 5. 7

Ñāṇadassanasuttaṃ

[PTS Page 029] [\q 29/]
47. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "ñāṇadassanatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā ñāṇadassanāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā ñāṇadassanāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā ñāṇadassanāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā ñāṇadassanāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 8

Anupādāsuttaṃ

48. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "anupādāparinibbānatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā anupādāparinibbānāyā1"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā anupādāparinibbānāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā anupādāparinibbānāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā anupādāparinibbānāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

(Sabbaṃ sāvatthinidānaṃ. )
Aññatitthiyapeyyāli

Tatraddānaṃ:
Virāgasaññojanānusayā addhāna āsavakkhayā
Vijjāvimuttiñāṇañca anupādāti aṭṭhimeti.

---------------------------
1. Parinibbānāya - machasaṃ, syā, sī1
[BJT Page 050] [\x 50/]

6. Suriyapeyyālo
1. 6. 1

Kalyāṇamittasuttaṃ

Sabbaṃ sāvatthinidānaṃ.

49. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ1 evameva kho bhikkhave, [PTS Page 030] [\q 30/] bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ, etaṃ pubbanimittaṃ, yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ: ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 2

Sīlasuttaṃ

50. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ1; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ sīlasampadā. Sīlasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu silasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

---------------------------
1. Aruṇuggaṃ - machasaṃ, syā.

[BJT Page 052] [\x 52/]

1. 6. 3

Chandasuttaṃ

51. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ chandasampadā. Chandasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 4

Attasuttaṃ

52. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ attasampadā. Attasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 5

Diṭṭhisuttaṃ

53. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 6

Appamādasuttaṃ

54. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ appamādasampadā. Appamādasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 7

Yonisosuttaṃ

[PTS Page 031] [\q 31/]
55. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ yonisomanasikārasampadā. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 054] [\x 54/]

01. 6. 8

Dutiya kalyāṇamittasuttaṃ

56. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 9

Dutiya sīlasuttaṃ

57. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. (Vitthāretabbaṃ)

1. 6. 10

Dutiya chandasuttaṃ

58. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ [PTS Page 032] [\q 32/] yadidaṃ chandasampadā. Chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 11

Dutiya attasuttaṃ

59. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 056] [\x 56/]

1. 6. 12

Dutiya diṭṭhisuttaṃ

60. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 13

Dutiya appamādasuttaṃ

61. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ appamādasampadā. Appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 14

Dutiya yonisosuttaṃ

62. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ yonisomanasikārasampadā. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

Suriyapeyyāli
Tatraddānaṃ:
Kalyāṇamittaṃ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 058] [\x 58/]

7. Ekadhammapeyyālo
1. 7. 1

Kalyāṇamittasuttaṃ

63. Sāvatthiyaṃ:

Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo, yadidaṃ kalyāṇamittatā, [PTS Page 033] [\q 33/] kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 2

Sīlasuttaṃ

64. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ sīlasampadā, sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 3

Chandasuttaṃ

65. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo, yadidaṃ chandasampadā, chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 4

Attasuttaṃ

66. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ attasampadā, attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 060] [\x 60/]

1. 7. 5

Diṭṭhisuttaṃ

67. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ diṭṭhisampadā, diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 6

Appamādasuttaṃ

68. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo:yadidaṃ appamādasampadā, appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 7

Yonisosuttaṃ

69. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ yonisomanasikārasampadā, yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, [PTS Page 034] [\q 34/] bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariya aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu yenisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 8

Dutiya kalyāṇamittasuttaṃ

70. Sāvatthiyaṃ:

Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 062] [\x 62/]

1. 7. 9

Dutiya sīlasuttaṃ

71. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 10

Dutiya chandasuttaṃ

72. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ chandasampadā. Chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 11

Dutiya attasuttaṃ

73. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 12

Dutiya diṭṭhisuttaṃ

74. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 13

Dutiya appamādasuttaṃ

75. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: [PTS Page 035] [\q 35/] yadidaṃ appamādasampadā. Appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 064] [\x 64/]

1. 7. 14

Dutiya yonisosuttaṃ

76. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ yonisomanasikārasampadā. Yonisomanasikirasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

Ekadhammapeyyāli.
Tatraddānaṃ:
Kalyāṇamittaṃ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 066] [\x 66/]

8. Dutiya ekadhammapeyyālo
1. 8. 1

Kalyāṇamittasuttaṃ

77. Sāvatthiyaṃ:

Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: [PTS Page 036] [\q 36/] idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto kalyāṇasahāyo ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 2

Sīlasuttaṃ

78. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 3

Chandasuttaṃ

79. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, chandasampadā. Chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 4

Attasuttaṃ

80. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 068] [\x 68/]

1. 8. 5

Diṭṭhisuttaṃ

81. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 6

Appamādasuttaṃ

82. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, appamādasampadā. Appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 7

Yonisosuttaṃ

83. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, yonisomanasikārasampadā. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yenisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 8

Dutiya kalyāṇamittasuttaṃ

[PTS Page 037] [\q 37/]
84. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 070] [\x 70/]

1. 8. 9

Dutiya sīlasuttaṃ

85. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 10

Dutiya chandasuttaṃ

86. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, chandasampadā. Chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 11

Dutiya attasuttaṃ

87. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 12

Dutiya diṭṭhisuttaṃ

88. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 13

Dutiya appamādasuttaṃ

89. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, appamādasampadā. Appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 072] [\x 72/]

1. 8. 14
Dutiya yonisosuttaṃ

90. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, yonisomanasikārasampadā. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yenisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: [PTS Page 038] [\q 38/] idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

Dutiya ekadhammapeyyālo.

Tatraddānaṃ:
Kalyāṇamittaṃ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 074] [\x 74/]

9. Gaṅgāpeyyālo

1. 9. 1

Pācīnaninnasuttaṃ

91. Sāvatthiyaṃ:

Seyyathāpi bhikkhave, gaṅgānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 2

Dutiya pācīnaninnasuttaṃ

92. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 3

Tatiya pācīnaninnasuttaṃ

[PTS Page 039] [\q 39/]
93. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 4

Catuttha pācīnaninnasuttaṃ

94. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 076] [\x 76/]

1. 9. 5

Pañcama pācīnaninnasuttaṃ

95. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 6

Chaṭṭha pācīnaninnasuttaṃ

96. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 7

Samuddaninnasuttaṃ

97. Seyyathāpi bhikkhave, gaṅgānadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 8

Dutiya samuddaninnasuttaṃ

98. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 9

Tatiya samuddaninnasuttaṃ

99. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 078] [\x 78/]
1. 9. 10
Catuttha samuddaninnasuttaṃ

[PTS Page 040] [\q 40/]
100. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 11

Pañcama samuddaninnasuttaṃ

101. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 12

Chaṭṭha samuddaninnasuttaṃ

102. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Gaṅgāpeyyāli*

Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dve dvādasa honti vaggo tena pavuccatīti.

-------------------------
* Ito paraṃ assamānā dutiyagaṅgāpeyyālavaggo tatiyagaṃgāpeyyālavaggo catutthagaṃgāpeyyālavaggo tayo vaggā sīhaḷapotthakesu peyyālamukhena niddiṭṭhā.

[BJT Page 080] [\x 80/]

1. 10. 1

Pācīnaninnasuttaṃ

103. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 2

Dutiya pācīnaninnasuttaṃ

104. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 3

Tatiya pācīnaninnasuttaṃ

105. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 4

Catuttha pācīnaninnasuttaṃ

106. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 082] [\x 82/]

1. 10. 5

Pañcama pācīnaninnasuttaṃ

107. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 8

Chaṭṭha pācīnaninnasuttaṃ

108. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 7

Samuddaninnasuttaṃ

109. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 8

Dutiya samuddaninnasuttaṃ

110. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 9

Tatiya samuddaninnasuttaṃ

111. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 084] [\x 84/]

1. 10. 10

Catuttha samuddaninnasuttaṃ

112. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 11

Pañcama samuddaninnasuttaṃ

113. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 12

Chaṭṭha samuddaninnasuttaṃ

114. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Dutiyagaṅgāpeyyāli.

Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato;
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 086] [\x 86/]
11. Tatiya gaṅgāpeyyālo

1. 11. 1

Pācīnaninnasuttaṃ

[PTS Page 041] [\q 41/]
115. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 2
Dutiya pācīnaninnasuttaṃ

116. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 3

Tatiya pācīnaninnasuttaṃ

117. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 4

Catuttha pācīnaninnasuttaṃ

118. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 088] [\x 88/]

1. 11. 5

Pañcama pācīnaninnasuttaṃ

119. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 6

Chaṭṭha pācīnaninnasuttaṃ

120. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 7

Samuddaninnasuttaṃ

121. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 088] [\x 88/]

1. 11. 8

Dutiya samuddaninnasuttaṃ

122. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 9

Tatiya samuddaninnasuttaṃ

123. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 090] [\x 90/]

1. 11. 10

Catuttha samuddaninnasuttaṃ

124. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 11

Pañcama samuddaninnasuttaṃ

125. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 12

Chaṭṭha samuddaninnasuttaṃ

126. Seyyathāpi bhikkhave, yā kāci mahā nadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Tatiya gaṅgāpeyyālo.

Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 092] [\x 92/]

12. Catuttha gaṅgāpeyyālo

1. 12. 1

Pācīnaninnasuttaṃ

127. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 2
Dutiya pācīnaninnasuttaṃ

128. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 3

Tatiya pācīnaninnasuttaṃ

129. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 4

Catuttha pācīnaninnasuttaṃ

130. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 5

Pañcama pācīnaninnasuttaṃ

131. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 094] [\x 94/]

1. 12. 6

Chaṭṭha pācīnaninnasuttaṃ

132. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 7

Samuddaninnasuttaṃ

133. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 8

Dutiya samuddaninnasuttaṃ

134. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 9

Tatiya samuddaninnasuttaṃ

135. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 096] [\x 96/]

1. 12. 10

Catuttha samuddaninnasuttaṃ

136. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 11

Pañcama samuddaninnasuttaṃ

137. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 12

Chaṭṭha samuddaninnasuttaṃ

138. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Catuttha gaṅgāpeyyāli

Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 098] [\x 98/]

13. Appamādavaggo

1. 13. 1

Tathāgatasuttaṃ

139. Sāvatthiyaṃ:

Yāvatā bhikkhave, sattā apadā vā dipadā1 vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā [PTS Page 042] [\q 42/] asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammā sambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ varāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulītarotīti.

1. 13. 2
Dutiya tathāgatasuttaṃ

140. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

---------------------------
1. Dvipadā - machasaṃ, syā. Sī 2.

[BJT Page 100] [\x 100/]

1. 13. 3

Tatiya tathāgatasuttaṃ

141. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: [PTS Page 043] [\q 43/] idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 4

Catuttha tathāgatasuttaṃ

142 Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 5
Padasuttāni ( paṭhama padasuttaṃ )

143. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusaladhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 6
Padasuttāni ( dutiya padasuttaṃ )

144. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 7

Padasuttāni ( tatiya padasuttaṃ )

145. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 8

Padasuttāni (catuttha padasuttaṃ )

146. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

(Yathā tathāgatasuttāni tathā vitthāretabbāni)

1. Evameva kho - sī 1,
2. Jaṅgalānaṃ - machasaṃ. Syā.

[BJT Page 102] [\x 102/]

1. 13. 9

Kūṭasuttāni ( paṭhama kūṭasuttaṃ )

147. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 10

Kūṭasuttāni ( dutiya kūṭasuttaṃ )

148. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 11

Kūṭasuttāni (tatiya kūṭasuttaṃ )

149. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 12

Kūṭasuttāni ( catuttha kūṭasuttaṃ )

150. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 13

Mūlasuttāni ( paṭhama mūlasuttaṃ )

[PTS Page 044] [\q 44/]

151. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 14

Mūlasuttāni (dutiya mūlasuttaṃ )

152. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 15

Mūlasuttāni ( tatiya mūlasuttaṃ )

153. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 16

Mūlasuttāni (catuttha mūlasuttaṃ )

154. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 17
Sārasuttāni (paṭhama sārasuttaṃ )

155. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 18

Sārasuttāni (dutiya sārasuttaṃ )

156. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 19

Sārasuttāni ( tatiya sārasuttaṃ )

157. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 20

Sārasuttāni ( catuttha sārasuttaṃ )

158. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 21

Vassikasuttāni (paṭhama vassikasuttaṃ )

159. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 22

Vassikasuttāni (dutiya vassikasuttaṃ )

160. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 23

Vassikasuttāni ( tatiya vassikasuttaṃ )

161. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 24

Vassikasuttāni (catuttha vassikasuttaṃ )

162. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 25

Rājasuttāni ( paṭhama rājasuttaṃ )

163. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 26

Rājasuttāni ( dutiya rājasuttaṃ )

164. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 27

Rājasuttāni (tatiya rājasuttaṃ )

165. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 28

Rājasuttāni (catuttha rājasuttaṃ )

166. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 29

Candimasuttāni ( paṭhama candimasuttaṃ )

167. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 30

Candimasuttāni ( dutiya candimasuttaṃ )

168. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 31

Candimasuttāni ( tatiya candimasuttaṃ )

169. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 32

Candimasuttāni (catuttha candimasuttaṃ )

170. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

---------------------------
1. Tesaṃ - sī 1, 2.
2. Kāla nusārī - sī 1, 2. Koṭṭhānusāriya - syā.
3. Kuṭṭharājāno - machasaṃ, syā.
4. Anuyuttā - sīmu.
5. Candimāpabhā - syā.

[BJT Page 104] [\x 104/]
1. 13. 33

Suriyasuttāni (paṭhama suriyasuttaṃ )

171. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 34

Suriyasuttāni (dutiya suriyasuttaṃ )

172. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 35

Suriyasuttāni ( tatiya suriyasuttaṃ )

173. Seyyathāpi bhikkhave, saradasamaye viddho vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ. Tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 36

Suriyasuttāni ( catuttha suriyasuttaṃ )

174. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 37

Vatthasuttāni ( paṭhama vatthasuttaṃ )

175. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 38

Vatthasuttāni ( dutiya vatthasuttaṃ )

[PTS Page 045] [\q 45/]
176. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 39

Vatthasuttāni ( tatiya vatthasuttaṃ )

176. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 40

Vatthasuttāni ( catuttha vatthasuttaṃ )

178. Seyyathāpi bhikkhave, yā kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

(Sabbameva sāvatthinidānaṃ yathā tathāgatasuttāni sabbāni tathā vitthāretabbāni. )

Appamādavaggo teḷasamo.

Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassinaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.

[BJT Page 106] [\x 106/]

14. Balakaraṇīyavaggo

1. 14. 1

Balasuttaṃ

179. Sāvatthiyaṃ:

Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya [PTS Page 046] [\q 46/] evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 2

Dutiyabalasuttaṃ

180. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya. Evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 3

Tatiyabalasuttaṃ

181. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya, evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,

[BJT Page 108] [\x 108/]

Sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 4

Catutthabalasuttaṃ

182. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya, evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 5

Bījasuttāni ( paṭhama bījasuttaṃ )

183. Seyyathāpi bhikkhave, ye keci bījagāmabhutagāmā vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā. Vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.

1. 14. 6
Bījasuttāni. ( Dutiya bījasuttaṃ )

184. Seyyathāpi bhikkhave, ye keci bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya. Evamete bījagāmabhutagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā. Vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.

1. 14. 7

Bījasuttāni. (Tatiya bījasuttaṃ )

185. Seyyathāpi bhikkhave, ye keci bījagāmabhutagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpapuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.

1. 14. 8

Bījasuttāni. ( Catuttha bījasuttaṃ )

186. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhi virūḷhiṃ vepullaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.

[BJT Page 110] [\x 110/]
[PTS Page 047] [\q 47/]

1. 14. 9

Nāgasuttāni (paṭhama nāgasuttaṃ )

187. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantatthaṃ vepullantaṃ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesūti.

1. 14. 10
Nāgasuttāni ( dutiya nāgasuttaṃ )

188. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti, balaṃ gāhenti. Te tattha kāyaṃ vaḍaḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesūti.

1. 14. 11

Nāgasuttāni ( tatiya nāgasuttaṃ )

189. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ3 āpajjanti kāyena. Evameva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.

1. 14. 12
Nāgasuttāni ( catuttha nāgasuttaṃ )

190. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesūti.

1. 14. 13

Rukkhasuttāni ( paṭhama rukkhasuttaṃ )

191. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. [PTS Page 048] [\q 48/] yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 14. 14

Rukkhasuttāni ( dutiya rukkhasuttaṃ )

180. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbāninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 14. 15

Rukkhasuttāni ( tatiya rukkhasuttaṃ )

193. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti5 yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

1. 14. 16

Rukkhasuttāni ( catuttha rukkhasuttaṃ )

194. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

---------------------------
1. Himavantaṃ bhikkhave - sī 1, 2, syā.
2. Kusobbhe - machasaṃ, kusubbhe syā.
3. Vepullataṃ - sī 1, 2
4. Mulacchinno - machasaṃ.
5. Papatessati - syā.

[BJT Page 112] [\x 112/]

1. 14. 17

Kumbhasuttāni ( paṭhama kumbhasuttaṃ )

195. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, vāmateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 18

Kumbhasuttāni ( dutiya kumbhasuttaṃ )

196. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 19

Kumbhasuttāni ( tatiya kumbhasuttaṃ )

197. Seyyathāpi bhikkhave, kumbho nikujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 20

Kumbhasuttāni ( catuttha kumbhasuttaṃ )

198. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 21

Sūkasuttāni ( paṭhama sūkasuttaṃ )

199. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. [PTS Page 049] [\q 49/] evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

1. 14. 22

Sūkasuttāni ( dutiya sūkasuttaṃ )

200. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

1. 14. 23

Sūkasuttāni ( tatiya sūkasuttaṃ )

201. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

1. 14. 24

Sūkasuttāni ( catuttha sūkasuttaṃ )

202. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

---------------------------
1. Evameva kho bhikkhave - machasaṃ, syā.
2. Bhindissati - machasaṃ, syā.

1. 14. 25
Ākāsa suttāni ( paṭhama ākāsa suttaṃ )

203. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti,

[BJT Page 114] [\x 114/]

Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

1. 14. 26
Ākāsa suttāni ( dutiya ākāsa suttaṃ )

204. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

1. 14. 27
Ākāsa suttāni ( tatiya ākāsa suttaṃ )

205. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

1. 14. 28
Ākāsa suttāni ( catuttha ākāsa suttaṃ )

203. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ [PTS Page 050] [\q 50/] maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

1. 14. 29

Meghasuttāni ( paṭhama meghasuttaṃ )

207. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 30
Meghasuttāni ( dutiya meghasuttaṃ )

208. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 31
Meghasuttāni ( tatiya meghasuttaṃ )

209. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 32
Meghasuttāni ( catuttha meghasuttaṃ )

210. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 33
Dutiyameghasuttāni

211. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme
---------------------------
1. Upahata - aṭṭhakathā.

[BJT Page 116] [\x 116/]

Antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 34

Dutiyameghasuttāni

212. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 35

Dutiyameghasuttāni

213. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 36

Dutiya meghasuttāni

214. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. [PTS Page 051] [\q 51/] evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 37

Nāvāsuttāni ( paṭhama nāvāsuttaṃ )

215. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 38

Nāvāsuttāni ( dutiya nāvāsuttaṃ )

216. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 39

Nāvāsuttāni ( tatiya nāvāsuttaṃ )

217. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 40

Nāvāsuttāni ( catuttha nāvāsuttaṃ )

218. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 41

Āgantukasuttāni ( paṭhama āgantukasuttaṃ )

219. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brāhmaṇāpi [PTS Page 052] [\q 52/] āgantvā vāsaṃ kappenti. Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā vāsaṃ kappenti.

------------------------------
1. Pariyādāya - machasaṃ, syā, sīmu.
2. Thale - sī 1. 2.
3. Abhippabaddhāni -sī 1, 2.
4. Paṭipapassambhenti - 1, 2.
5. Puratthimāyapi - machasaṃ syā.

[BJT Page 118] [\x 118/]

Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 42

Āgantukasuttāni ( dutiya āgantukasuttaṃ )

220. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti.Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā vāsaṃ kappenti.

Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 43

Āgantukasuttāni ( tatiya āgantukasuttaṃ )

221. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti. Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā vāsaṃ kappenti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 44

Āgantukasuttāni ( catuttha āgantukasuttaṃ )

222. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti. Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā vāsaṃ kappenti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ
Maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te [PTS Page 053] [\q 53/] dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 45

Nadīsuttāni ( paṭhama nadīsuttaṃ )

223. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

--------------------------
1. Abhiviññayyā - sī 2.
2. Gaṅgaṃ nadiṃ - machasaṃ syā.

[BJT Page 120] [\x 120/]

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 46

Nadīsuttāni ( dutiya nadīsuttaṃ )

224. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetā ariyaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 47

Nadīsuttāni ( tatiya nadīsuttaṃ )

225. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 48
Nadīsuttāni
( Catuttha nadīsuttaṃ )

226. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: [PTS Page 054] [\q 54/] idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

(Yathā balasuttāni sabbāni tathā vitthāretabbāni. )
Balakaraṇīyavaggo cuddasamo.

Tatraddānaṃ:
Balaṃ bījaṃ ca nāgo ca rukkhaṃ kumbhena sūkinā
Ākāsena duve meghā nāvā āgantukā nadī ti.

---------------------------
1. Bhikkhu - sīmu. Sī 1, 2.
2. Bhāvento - sīmu, sī1, 2.
3. Bahulīkaronto - sīmu, sī 1, 2.
4. Evambho - sīmu sī 1, 2.
5. Hināyāvattissatīti - machasaṃ, syā.

[BJT Page 122] [\x 122/]

15. Esanāvaggo

1. 15. 1

Esanāsuttaṃ

227. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti. *

1. 15. 2

Dutiya esanāsuttaṃ

228. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 3

Tatiya esanāsuttaṃ

229. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

----------------------------
*Ito paraṃ dissamānāni esanāsuttāni sīhaḷapotthakesu na dissanne.

[BJT Page 124] [\x 124/]

1. 15. 4

Catuttha esanāsuttaṃ

230. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 5

5 Esanāsuttatāni

231. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 6

6 Esanāsuttatāni

232. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 7

7 Esanāsuttāni

233. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 8

8 Esanāsuttāni

234. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, [PTS Page 055] [\q 55/] sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

1. 15. 9

9 Esanāsuttāni

235. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 10

10 Esanāsuttāni

236. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 11

11 Esanāsuttāni

237. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 12

12 Esanāsuttāni

238. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

1. 15. 13

13 Esanāsuttāni

239. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 14

14 Esanāsuttāni

240. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahanāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 15

15 Esanāsuttāni

241. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 16

16 Esanāsuttāni

242. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

[BJT Page 126] [\x 126/]

1. 15. 17

Vidhāsuttāni

[PTS Page 056] [\q 56/]
243. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 18

Vidhāsuttāni

244. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 19

Vidhāsuttāni

245. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 20

Vidhāsuttāni

246. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 21

Vidhāsuttāni

247. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 22

Vidhāsuttāni

248. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 23

Vidhāsuttāni

249. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 24

Vidhāsuttāni

250. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 25
Vidhāsuttāni

251. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ parikkhāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 26

Vidhāsuttāni

252. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 27

Vidhāsuttāni

253. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 28

Vidhāsuttāni

254. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 29

Vidhāsuttāni

255. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 30

Vidhāsuttāni

256. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 31

Vidhāsuttāni

257. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 32

Vidhāsuttāni

258. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 33
Āsavasuttāni

259. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 34

Āsavasuttāni

260. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 35

Āsavasuttāni

261. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 36

Āsavasuttāni

262. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 37

Āsavasuttāni

263. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 38

Āsavasuttāni

264. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 39

Āsavasuttāni

265. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 40

Āsavasuttāni

266. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 41

Āsavasuttāni

267. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 42

Āsavasuttāni

268. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 43
Āsavasuttāni

269. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 44

Āsavasuttāni

270. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 45

Āsavasuttāni

271. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 46

Āsavasuttāni

272. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 47

Āsavasuttāni

273. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 48

Āsavasuttāni

274. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 49

Bhavasuttāni

275. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 50

Bhavasuttāni

276. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 51

Bhavasuttāni

277. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 52

Bhavasuttāni

278. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 53

Bhavasuttāni

279. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 54

Bhavasuttāni

280. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 55

Bhavasuttāni

281. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 56

Bhavasuttāni

282. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 57

Bhavasuttāni

283. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 58

Bhavasuttāni

284. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 59

Bhavasuttāni

285. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 60

Bhavasuttāni

286. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 61

Bhavasuttāni

287. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 62

Bhavasuttāni

288. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 63

Bhavasuttāni

289. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 64

Bhavasuttāni

290. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 128] [\x 128/]

1. 15. 65

Dukkhatāsuttāni

291. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 66

Dukkhatāsuttāni

292. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 67

Dukkhatāsuttāni

293. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 68

Dukkhatāsuttāni

294. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 66

Dukkhatāsuttāni

295. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 70

Dukkhatāsuttāni

296. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 71

Dukkhatāsuttāni

297. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 72

Dukkhatāsuttāni

298. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 73

Dukkhatāsuttāni

299. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 74

Dukkhatāsuttāni

300. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 75

Dukkhatāsuttāni

301. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 76

Dukkhatāsuttāni

302. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 77

Dukkhatāsuttāni

303. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 78

Dukkhatāsuttāni

304. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 79

Dukkhatāsuttāni

305. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 80

Dukkhatāsuttāni

306. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 81

Khīlasuttāni

[PTS Page 057] [\q 57/]
307. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 82

Khīlasuttāni

308. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 83

Khīlasuttāni

309. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 84

Khīlasuttāni

310. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 85

Khīlasuttāni

311. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 86

Khīlasuttāni

312. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 87

Khīlasuttāni

313. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 88

Khīlasuttāni

314. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 89

Khīlasuttāni

315. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 90

Khīlasuttāni

316. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 91

Khīlasuttāni

317. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 92

Khīlasuttāni

318. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 93

Khīlasuttāni

319. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 94

Khīlasuttāni

320. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 95

Khīlasuttāni

321. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 96

Khīlasuttāni

322. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 97

Malasuttāni

323. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 98

Malasuttāni

324. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 99

Malasuttāni

325. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 100

Malasuttāni

326. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 101

Malasuttāni

327. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 102

Malasuttāni

328. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 103

Malasuttāni

329. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 104

Malasuttāni

330. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 105

Malasuttāni

331. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 106

Malasuttāni

332. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 107

Malasuttāni

333. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 108

Malasuttāni

334. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 109

Malasuttāni

335. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 110

Malasuttāni

336. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 111

Malasuttāni

337. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 112

Malasuttāni

338. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 130] [\x 130/]

1. 15. 113

Nīghasuttāni

339. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 114

Nīghasuttāni

340. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 115

Nīghasuttāni

341. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 116

Nīghasuttāni

342. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. * Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 117

Nīghasuttāni

343. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 118

Nīghasuttāni

344. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 119

Nīghasuttāni

345. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 120

Nīghasuttāni

346. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 121

Nīghasuttāni

347. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 122

Nīghasuttāni

348. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 123

Nīghasuttāni

349. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 124

Nīghasuttāni

350. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 125

Nīghasuttāni

351. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 126

Nīghasuttāni

352. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 127

Nīghasuttāni

353. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 128

Nīghasuttāni

354. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 129
Vedanāsuttāni

355. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 130

Vedanāsuttāni

356. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 131

Vedanāsuttāni

357. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 132

Vedanāsuttāni

358. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 133

Vedanāsuttāni

359. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 134

Vedanāsuttāni

360. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 135

Vedanāsuttāni

361. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 136

Vedanāsuttāni

362. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 137

Vedanāsuttāni

363. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 138

Vedanāsuttāni

364. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 139

Vedanāsuttāni

365. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 140

Vedanāsuttāni

366. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 141

Vedanāsuttāni

367. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 142

Vedanāsuttāni

368. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 143

Vedanāsuttāni

369. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 144

Vedanāsuttāni

370. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 145

Taṇhāsuttāni

[PTS Page 058] [\q 58/]
371. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 146

Taṇhāsuttāni

372. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 147

Taṇhāsuttāni

373. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 148

Taṇhāsuttāni

374. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 149

Taṇhāsuttāni

375. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 150

Taṇhāsuttāni

376. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 151

Taṇhāsuttāni

377. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 152

Taṇhāsuttāni

378. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 153

Taṇhāsuttāni

379. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 154

Taṇhāsuttāni

380. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 155

Taṇhāsuttāni

381. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 156

Taṇhāsuttāni

382. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 157

Taṇhāsuttāni

383. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 158

Taṇhāsuttāni

384. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 159

Taṇhāsuttāni

385. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 160

Taṇhāsuttāni

386. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā sabbaṃ vitthāretabbaṃ)
Esanāvaggo paṇṇarasamo.

Tatraddānaṃ:
Esanā vidhā āsavā bhavā dukkhatā ca tisso
Khīlā malāni nīghā ca vedanāhi taṇhāhi cāti.

---------------------------
1. Nighā - syā.

[BJT Page 132] [\x 132/]
[PTS Page 059] [\q 59/]
1. 16. 1

Oghasuttāni

387. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 2

Oghasuttāni

388. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 3

Oghasuttāni

389. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 4

Oghasuttāni

390. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 5
Oghasuttāni

391. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 6

Oghasuttāni

392. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 7

Oghasuttāni

393. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 8

Oghasuttāni

394. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 9

Oghasuttāni

395. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 10

Oghasuttāni

396. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 11

Oghasuttāni

397. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 12

Oghasuttāni

398. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 13

Oghasuttāni

399. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 14

Oghasuttāni

400. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 15

Oghasuttāni

401. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 16

Oghasuttāni

402. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanā soḷasasuttantāni tathāvitthāretabbāni. )

1. 16. 17
Yogasuttāni

403. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 18

Yogasuttāni

404. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 19

Yogasuttāni

405. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 20

Yogasuttāni

406. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 21

Yogasuttāni

407. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 22

Yogasuttāni

408. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 23

Yogasuttāni

409. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 24

Yogasuttāni

410. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 25

Yogasuttāni

411. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 26

Yogasuttāni

412. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 27

Yogasuttāni

413. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 28

Yogasuttāni

414. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 29

Yogasuttāni

415. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 30

Yogasuttāni

416. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 31

Yogasuttāni

417. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 32

Yogasuttāni

418. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 33

Upādānasuttāni

419. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 34

Upādānasuttāni

420. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 35

Upādānasuttāni

421. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 36

Upādānasuttāni

422. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 37

Upādānasuttāni

423. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 38

Upādānasuttāni

424. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 39

Upādānasuttāni

425. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 40

Upādānasuttāni

426. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 41

Upādānasuttāni

427. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 42

Upādānasuttāni

428. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 43

Upādānasuttāni

429. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 44

Upādānasuttāni

430. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 45

Upādānasuttāni

431. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 46

Upādānasuttāni

432. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 47

Upādānasuttāni

433. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 48

Upādānasuttāni

434. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 134] [\x 134/]

1. 16. 49

Ganthasuttāni

435. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. [PTS Page 060] [\q 60/] ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 50

Ganthasuttāni

436. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 51

Ganthasuttāni

437. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 52

Ganthasuttāni

438. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 53

Ganthasuttāni

439. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 54

Ganthasuttāni

440. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 55

Ganthasuttāni

441. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 56

Ganthasuttāni

442. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikapakhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 57

Ganthasuttāni

443. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 58

Ganthasuttāni

444. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 59

Ganthasuttāni

445. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 60

Ganthasuttāni

446. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 61

Ganthasuttāni

447. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 62

Ganthasuttāni

448. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 63

Ganthasuttāni

449. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 64

Ganthasuttāni

450. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 65

Anusayasuttāni

451. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 66

Anusayasuttāni

452. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 67

Anusayasuttāni

453. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 68

Anusayasuttāni

454. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu. Sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. 9Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 69

Anusayasuttāni

455. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 70

Anusayasuttāni

456. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 71

Anusayasuttāni

457. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 72

Anusayasuttāni

458. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 73

Anusayasuttāni

459. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 74

Anusayasuttāni

460. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 75

Anusayasuttāni

461. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 76

Anusayasuttāni

462. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 77

Anusayasuttāni

463. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 78

Anusayasuttāni

464. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 79

Anusayasuttāni

465. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 80

Anusayasuttāni

466. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 81
Kāmaguṇasuttāni

467. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 82

Kāmaguṇasuttāni

468. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 83

Kāmaguṇasuttāni

469. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 84

Kāmaguṇasuttāni

470. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 85

Kāmaguṇasuttāni

471. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 86

Kāmaguṇasuttāni

472. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 87

Kāmaguṇasuttāni

473. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 88

Kāmaguṇasuttāni

474. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 89

Kāmaguṇasuttāni

475. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 90

Kāmaguṇasuttāni

476. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 91

Kāmaguṇasuttāni

477. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 92

Kāmaguṇasuttāni

478. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 93

Kāmaguṇasuttāni

479. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 94

Kāmaguṇasuttāni

480. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahanāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 95

Kāmaguṇasuttāni

481. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 96

Kāmaguṇasuttāni

482. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 136] [\x 136/]

1. 16. 97

Nīvaraṇasuttāni

483. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 98

Nīvaraṇasuttāni

484. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 99

Nīvaraṇasuttāni

485. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 100

Nīvaraṇasuttāni

486. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 101

Nīvaraṇasuttāni

487. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 102

Nīvaraṇasuttāni

488. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 103

Nīvaraṇasuttāni

489. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 104

Nīvaraṇasuttāni

490. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 105

Nīvaraṇasuttāni

491. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 106
Nīvaraṇasuttāni

492. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 107

Nīvaraṇasuttāni

493. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 108

Nīvaraṇasuttāni

494. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 109

Nīvaraṇasuttāni

495. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 110

Nīvaraṇasuttāni

496. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 111

Nīvaraṇasuttāni

497. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 112

Nīvaraṇasuttāni

498. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 113

Upādānakkhandhasuttāni

499. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho [PTS Page 061] [\q 61/] saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, . Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 114

Upādānakkhandhasuttāni

500. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 115

Upādānakkhandhasuttāni

501. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 116

Upādānakkhandhasuttāni

502. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 117

Upādānakkhandhasuttāni

503. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 118

Upādānakkhandhasuttāni

504. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 119

Upādānakkhandhasuttāni

505. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 120

Upādānakkhandhasuttāni

506. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 121

Upādānakkhandhasuttāni

507. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 122

Upādānakkhandhasuttāni

508. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 123

Upādānakkhandhasuttāni

509. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 124

Upādānakkhandhasuttāni

510. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 125

Upādānakkhandhasuttāni

511. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 126

Upādānakkhandhasuttāni

512. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 127

Upādānakkhandhasuttāni

513. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 128
Upādānakkhandhasuttāni

514. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 129

Orambhāgiyasaṃyojanasuttāni

515. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 130

Orambhāgiyasaṃyojanasuttāni

516. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 131

Orambhāgiyasaṃyojanasuttāni

517. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 132

Orambhāgiyasaṃyojanasuttāni

518. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 133

Orambhāgiyasaṃyojanasuttāni

519. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 134

Orambhāgiyasaṃyojanasuttāni

520. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 135

Orambhāgiyasaṃyojanasuttāni

521. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 136

Orambhāgiyasaṃyojanasuttāni

522. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 137

Orambhāgiyasaṃyojanasuttāni

523. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirod