[PTS Vol V - 3] [\z Vin /] [\f III /]
[PTS Page 001] [\q 1/]
[BJT Vol V-1-1] [\z Vin /] [\w I /]
[BJT Page 002] [\x 2/]

Vinayapiṭake
Pārājikapāḷi
Bhikkhuvibhaṅgo
Verañjakaṇḍo
1.
Namo tassa bhagavato arahato sammāsambuddhassa.

1. Tena samayena buddho bhagavā verañjāyaṃ viharati naḷeru pucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhu satehi. Assosi kho verañjo brāhmaṇo: "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī" ti.

[BJT Page 004] [\x 4/]

2. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ [PTS Page 002] [\q 2/] nisīdi. Ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho gotama, na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā, paccuṭṭheti vā, āsanena vā nimantetīti. Tayidaṃ bho gotama tatheva. Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā, paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ bho gotama na sampannamevā" ti.

3. "Nāhaṃ taṃ brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā, paccuṭṭheyyaṃ vā, āsanena vā nimanteyyaṃ. Yaṃ hi brāhmaṇa tathāgato abhivādeyya vā, paccuṭṭheyya vā, āsanena vā nimanteyya, muddhāpi tassa vipateyyā" ti.

4. "Arasarūpo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. Ye te brāhmaṇa, rūparasā saddarasā gandharasā rasarasā poṭṭhabbarasā, te tathāgatassa pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi. "

5. "Nibbhogo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'nibbhogo samaṇo gotamo' ti. Ye te brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā, te tathāgatassa pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'nibbhogo samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi. "

[BJT Page 006] [\x 6/]

6. "Akiriyavādo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'akiriyavādo samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa akiriyaṃ vadāmi. Kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'akiriyavādo samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi. "

7. "Ucchedavādo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya. 'Ucchedavādo samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'ucchedavādo samaṇo gotamo' ti. [PTS Page 003] [\q 3/] no ca kho yaṃ tvaṃ sandhāya vadesi.

8. "Jegucchi bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammāvadamāno vadeyya 'jegucchi samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'jegucchi samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi.

9. "Venayiko bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'venayiko samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, vinayāya dhammaṃ desemi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'venayiko samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi. "

[BJT Page 008] [\x 8/]
10. "Tapassī bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'tapassī samaṇo gotamo'ti. Tapanīyāhaṃ brāhmaṇa, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ tapassīti vadāmi. Tathāgatassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya. 'Tapassī samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi. "

11. "Apagabbho bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'apagabbho samaṇo gotamo' ti. Yassa kho brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ apagabbho'ti vadāmi. Tathāgatassa kho brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'apagabbho samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi"

12. "Seyyathāpi brāhmaṇa kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasīkhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyya kinti svāssa vacanīyo jeṭṭho vā kaniṭṭho vā' ti. 'Jeṭṭho'ti'ssa bho gotama vacanīyo, so hi nesaṃ jeṭṭho hotī'ti. Evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya aṇḍabhūtāya [PTS Page 004] [\q 4/] pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko'va loke anuttaraṃ sammāsambodhiṃ abhisambuddho. Svāhaṃ brāhmaṇa, jeṭṭho seṭṭho lokassa. "

[BJT Page 010] [\x 10/]

13. Āraddhaṃ kho pana me brāhmaṇa, viriyaṃ-1. Ahosi asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cekaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ. Sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedesiṃ. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, taṃ tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

14. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mūdubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūppanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, aloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, paṭhamābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

--------------------------
1. Viriyaṃ, machasaṃ

[BJT Page 012] [\x 12/]

15. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mūdubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. [PTS Page 005] [\q 5/] so dibbena cakkhunā visuddhena-1. Atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi, "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokāṃ uppannā" ti. Iti dibbena cakkhunā visuddhena-1. Atikkantamānusakena satte passāmi vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, dutiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

16. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo'ti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodho'ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ. Ime āsavā'ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayo'ti yathā bhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodho'ti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccittha. Bhavāsavā'pi cittaṃ vimuccittha. Avijjāsavā'pi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa [PTS Page 006] [\q 6/] tatiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā'ti.

-------------------------
1. Parisuddhena - katthaci.

[BJT Page 014] [\x 14/]

17. Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca: "jeṭṭho bhavaṃ gotamo. Seṭṭho bhavaṃ gotamo. Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ ma bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenā" ti.

18. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho verañjo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

19. Tena kho pana samayena verañjā dubbhikkhā hoti dvīhītikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuṃ. Tena kho pana samayena uttarāpathakā assavāṇijā pañcamattehi assasatehi verañjaṃ vassāvāsaṃ upagatā honti. Tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapulakaṃ paññattaṃ hoti. Bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya verañjaṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā assamaṇḍalikāsu piṇḍāya caritvā patthapatthapulakaṃ āramaṃ haritvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti. Āyasmā panānando patthapulakaṃ silāyaṃ piṃsitvā bhagavato upanāmeti. Taṃ bhagavā paribhuñjati.

20. Assosi kho bhagavā udukkhalasaddaṃ. - Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti. Kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhākārehi buddhā bhagavanto bhikkhū paripucchanti: 'dhammaṃ vā desessāma. Sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā'ti. -

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "kiṃ nu kho so ānanda udukkhalasaddo" ti atha kho āyasmā ānando bhagavato etamatthaṃ [PTS Page 007] [\q 7/] ārocesi. "Sādhu sādhu ānanda, tumhehi ānanda, sappurisehi vijitaṃ. Pacchimā janatā sālimaṃsodanaṃ atimaññissatīti.

[BJT Page 016] [\x 16/]

21. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca: "etarahi bhante verañjā dubbhikkhā dvihītikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuṃ. Imissā bhante mahāpaṭhaviyā heṭṭhimaṃ talaṃ sampannaṃ. Seyyathāpi khuddamadhuṃ anīlakaṃ evamassādaṃ. Sādhāhaṃ bhante paṭhaviṃ parivatteyyaṃ, bhikkhū pappaṭakojaṃ paribhuñjissantī" ti.

"Ye pana te moggallāna, paṭhavinissitā pāṇā te kathaṃ karissasī?" Ti.

"Ekāhaṃ bhante pāṇiṃ abhinimminissāmi seyyathāpi mahāpaṭhavi. Ye paṭhavinissitā pāṇā te tattha saṅkāmessāmi. Ekena hatthena paṭhaviṃ parivattessāmī" ti.

"Alaṃ moggallāna, mā te rucci paṭhaviṃ parivattetuṃ. Vipallāsampi sattā paṭilabheyyu" nti.

"Sādhu bhante sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyā"ti.

"Alaṃ moggallāna, mā te rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamana"nti.

22. Atha kho āyasmato sāriputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi? Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī?" Ti.

23. Atha kho āyasmā sāriputto sāyaṇhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi? Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī?" Ti.

24. "Katamesānaṃ nu kho bhante buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi? Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosi?" Ti.
"Bhagavato ca sāriputta vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi. Bhagavato ca sāriputta kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ [PTS Page 008] [\q 8/] ciraṭṭhitikaṃ ahosī" ti.

[BJT Page 018] [\x 18/]

25. "Ko nu kho bhante hetu ko paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī?" Ti.

26. "Bhagavā ca sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. Appakaṃ ca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Appaññattaṃ sāvakānaṃ sikkhāpadaṃ anuddiṭṭhaṃ pātimokkhaṃ.

27. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ. Seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena asaṅgahītāni, tāni vāto vikirati vidhamati viddhaṃseti. Taṃ kissa hetu? Yathā taṃ suttena asaṅgahitattā. Evameva kho sāriputta tesaṃ buddhānaṃ bhagavantaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ.

28. Akilāsuno1. Ca te bhagavanto ahesuṃ sāvake cetasā cetoparicca ovadituṃ. Bhūtapubbaṃ sāriputta vessabhū bhagavā arahaṃ sammā sambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ cetasā ceto paricca ovadati anusāsati: "evaṃ vitakketha. Mā evaṃ vitakkayittha. Evaṃ manasi karotha. Mā evaṃ manasākattha. Idaṃ pajahatha. Idaṃ upasampajja viharathā" ti. Atha kho sāriputta tassa bhikkhusahassassa vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. - Tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati, yebhuyyena lomāni haṃsanti.
29. Ayaṃ kho sāriputta hetu ayaṃ paccayo, yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī" ti.

-------------------------
1. Kilāsuno, syā.

[BJT Page 020] [\x 20/]

30. "Ko pana bhante hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosi?" Ti.

31. "Bhagavā [PTS Page 009] [\q 9/] ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. Bahuṃ ca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Paññattaṃ sāvakānaṃ sikkhāpadaṃ. Uddiṭṭhaṃ pātimokkhaṃ.

32. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ. Seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena susaṅgahītāni, tāni vāto na vikirati na vidhamati na viddhaṃseti. Taṃ kissa hetu? Yathā taṃ suttena susaṅgahitattā. Evameva kho sāriputta, tesaṃ buddhānaṃ bhagavantaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ.

33. Ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī" ti.

[BJT Page 022] [\x 22/]

34. Atha kho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya, uddiseyya pātimokkhaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitika" nti.

35. "Āgamehi tvaṃ sāriputta. Āgamehi tvaṃ sāriputta. Tathāgato'va tattha kālaṃ jānissati na tāva sāriputta satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, na uddisati pātimokkhaṃ, yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Yato ca kho sāriputta idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

36. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho rattaññumahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho rattaññumahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ sikkhāpadaṃ [PTS Page 010] [\q 10/] paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

37. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho vepullamahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho vepullamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

38. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho lābhaggamahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho lābhaggamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

39. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho bāhusaccamahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho bāhusaccamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. "

40. Nirabbudo hi sāriputta, bhikkhusaṅgho nirādīnavo apagatakāḷako suddho sāre patiṭṭhito. Imesaṃ hi sāriputta pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo" ti.

[BJT Page 024] [\x 24/]

41. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "āciṇṇaṃ kho panetaṃ ānanda tathāgatānaṃ yehi nimantitā vassaṃ vasanti, na te anapaloketvā janapadacārikaṃ pakkamanti. Āyāmānanda verañjaṃ brāhmaṇaṃ apalokessāmā" ti. "Evaṃ bhante" ti. Kho āyāsmā ānando bhagavato paccassosi.

42. Atha kho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

43. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca: "nimantitamha tayā [PTS Page 011] [\q 11/] brāhmaṇa vassaṃ vutthā. Apalokema taṃ. Icchāma mayaṃ janapadacārikaṃ pakkamitu" nti.

44. "Saccaṃ bho gotama, nimantitattha mayā vassaṃ vutthā. Api ca yo deyyadhammo so na dinno. Tañca kho no asantaṃ no'pi adātukamyatā. Taṃ kutettha labbhā? Bahukiccā gharāvāsā bahukaraṇīyā. Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena.

45. Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

46. Atha kho verañjo brāhmaṇo tassā rattiyā accayena sake nivasane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bho gotama. Niṭṭhitaṃ bhatta" nti.

[BJT Page 026] [\x 26/]

47. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho verañjo brāhmaṇo buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi. Ekamekaṃ ca bhikkhuṃ ekamekena dussayugena acchādesi. Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

48. Atha kho bhagavā verañjāyaṃ yathābhirantaṃ1. Viharitvā anupagamma soreyyaṃ saṅkassaṃ kannakujjaṃ, yena payāgapatiṭṭhānaṃ, tenupasaṅkami. Upasaṅkamitvā payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesāli, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesāli tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Verañjabhāṇavāro niṭṭhito

---------------------
1. Yathābhirattaṃ. Katthaci, 2. Verañja bhāṇavāraṃ, sīmu.

[BJT Page 028] [\x 28/]

Pārājikakaṇḍo

(Tatirame cattāro pārājikā dhammā uddesaṃ āgacchanti * )

Paṭhamapārājikaṃ

1. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti. Tattha sudinno nāma kalandaputto seṭṭhiputto hoti. Atha kho sudinno kalandaputto sambahulehi sahāyakehi saddhiṃ vesāliṃ agamāsi kenacideva [PTS Page 012] [\q 12/] karaṇiyena. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti.

2. Addasā kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi "yannūnāhampi dhammaṃ suṇeyya" nti. Atha kho sudinno kalandaputto yena sā parisā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosi" yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya" nti.

3. Atha kho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

4. Atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca: "yathā yathā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhagavā" ti.

"Anuññāto'si pana tvaṃ sudinna mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā?" Ti.
"Na kho ahaṃ bhante anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā" ti.
"Na kho sudinna tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī" ti.

"So'haṃ bhante tathā karissāmi, yathā maṃ mātāpitaro anujānissanti, agārasmā anagāriyaṃ pabbajjāyā" ti.

-------------------------
Pāṭho'yaṃ potthakesu na dissate.

[BJT Page 030] [\x 30/]

5. Atha kho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo, yena mātāpitaro, tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: "amma, tāta, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā [PTS Page 013] [\q 13/] anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Evaṃ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho' si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo-1. Na tvaṃ tāta sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi mayaṃ te akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā" ti.

6. Dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca: "amma, tāta, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho' si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo-1. Na tvaṃ tāta sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi mayaṃ te akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā?" Ti.

Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca: "amma, tāta, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho' si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo na tvaṃ tāta sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi mayaṃ te akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā?" Ti.

7. Atha kho sudinno kalandaputto "na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā" ti. Tattheva anantarahitāya-2. Bhumiyā nipajji "idheva me maraṇaṃ bhavissati pabbajjā vā" ti. Atha kho sudinno kalandaputto ekampi bhattaṃ na bhuñji. Dve'pi bhattāni na bhuñji. Tīṇi'pi bhattāni na bhuñji. Cattāri'pi bhattāni na bhuñji. Pañca'pi bhattāni na bhuñji. Cha'pi bhattāni na bhuñji. Satta'pi bhattāni na bhuñji.

------------------------
1. Paribhato, katthaci. 2. Anattharitāya:

[BJT Page 032] [\x 32/]

8. Atha kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho'si tāta sudinna, kiñci dukkhassa jānāsi, maraṇena'pi mayaṃ te akāmakā vinā bhavissāma. Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi tāta sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā" ti.

Evaṃ vutte sudinno kalandaputto tuṇhī ahosi dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho'si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo, na tvaṃ tāta sudinna, kiñci dukkhassa jānāsi, maraṇena'pi mayaṃ te akāmakā vinā bhavissāma. Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi tāta sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā" ti. Dutiyampi kho sudinno kalandaputto tuṇhī ahosi.

Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho'si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo, na tvaṃ tāta sudinna, kiñci dukkhassa jānāsi, maraṇena'pi mayaṃ te akāmakā vinā bhavissāma. Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi tāta sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā" ti. Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

9. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu. Upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho'si samma sudinna mātāpitunnaṃ [PTS Page 014] [\q 14/] ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo. Na tvaṃ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti. Evaṃ vutte sudinno kalandaputto tuṇhī ahosi.

Dutiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho'si samma sudinna mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo. Na tvaṃ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti. Dutiyampi kho sudinno kalandaputto tuṇhī ahosi.
Tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho'si samma sudinna mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo. Na tvaṃ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti. Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

[BJT Page 034] [\x 34/]

10. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro tenupasaṅkamiṃsu. Upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuṃ: "amma, tāta, 1. Eso sudinno anantarahitāya bhumiyā nipanno 'idheva me maraṇaṃ bhavissati pabbajjā vā' ti. Sace tumhe sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva maraṇaṃ āgamissati. Sace pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati bhavissati? Idheva paccāgamissati. Anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā" ti. "Anujānāma, tātā, sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu. Upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ: "uṭṭhehi samma sudinna, anuññāto' si mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā"ti.

11. Atha kho sudinno kalandaputto "anuññāto'mhi kira mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā" ti. Haṭṭho udaggo pāṇinā gattāni paripuñchanto uṭṭhāsi. Atha kho sudinno kalandaputto katipāhaṃ balaṃ gāhetvā yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca: "anuññāto'mhi-2. Ahaṃ bhante mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā" [PTS Page 015] [\q 15/] ti. Alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ. Alattha upasampadaṃ acirūpasampanno ca panāyasmā sudinno evarūpe dhutaguṇe samādāya vattati: āraññiko hoti, piṇḍapātiko, paṃsukuliko, sapadānacāriko. Aññataraṃ vajjigāmaṃ upanissāya viharati.

12. Tena kho pana samayena vajjī dubbhikkhā hoti dvihītikā setaṭṭhikā salākāvuttā. Na sukarā uñjena paggahena yāpetuṃ. Atha kho āyasmato sudinnassa etadahosi: "etarahi kho vajjī dubbhikkhā dvihītikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuṃ. Bahu kho pana me vesāliyaṃ ñātī aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittupakaraṇā pahūtadhanadhaññā. Yannūnāhaṃ ñāti upanissāya vihareyyaṃ. Ñātī3. Maṃ nissāya dānāni dassanti. Puññāti karissanti bhikkhū ca lābhaṃ lacchanti. Ahañca piṇḍakena na kilamissāmī" ti.

-------------------------
1. Ammatātā, machasaṃ, 2. Anuññāto, machasaṃ; 3. Ñātakāpi, syā.

[BJT Page 036] [\x 36/]

13. Atha kho āyasmā sudinno senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesāli, tena pakkāmi. Anupubbena yena vesāli tadavasari. Tatra sudaṃ āyasmā sudinno vesāliyaṃ viharati mahāvane-1. Assosuṃ kho āyasmato sudinnassa ñātakā "sudinno kira kalandaputto vesāliṃ anuppatto" ti. Te āyasmato sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu. Atha kho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ piṇḍāya pāvisi. Kalandagāme sapadānaṃ piṇḍāya caramāno yena sakapitunivesanaṃ, tenupasaṅkami.

14. Tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. Atha kho āyasmā sudinno taṃ ñātidāsiṃ etadavoca: "sace taṃ bhagini chaḍḍanīyadhammaṃ, idha me patte ākirā" ti. Atha kho āyasmato sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi. Atha kho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa mātā, tenupasaṅkami. Upasaṅkamitvā āyasmato sudinnassa mātaraṃ etadavoca: "yagghayye jāneyyāsi, ayyaputto sudinno anuppatto" ti. "Sace je saccaṃ bhaṇasi, adāsiṃ taṃ karomi" ti.

15. Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjati. Pitā'pi kho [PTS Page 016] [\q 16/] āyasmato sudinnassa kammantā āgacchanto addasa āyasmantaṃ sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjantaṃ. Disvāna yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca: "atthi nāma, tāta sudinna, ābhidosikaṃ kummāsaṃ paribhuñjissasi? Nanu nāma tāta sudinna, sakaṃ gehaṃ gantabba?"Nti. "Agamimha -2. Kho te gahapati gehaṃ. Tatāyaṃ ābhidosiko kummāso" ti. Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaṃ gahetvā āyasmantaṃ sudinnaṃ etadavoca: "ehi tāta sudinna, gharaṃ gamissāmā" ti. Atha kho āyasmā sudinno yena sakapitunivesanaṃ, tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca: "bhuñja tāta sudinnā" ti. "Alaṃ gahapati, kataṃ me ajja bhattakicca" nti. "Adhivāsehi tāta sudinna svātanāya bhatta" nti. Adhivāsesi kho āyasmā sudinno tuṇhībhāvena. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

--------------------------
1. Mahāvane kuṭāgārasālāyaṃ, machasaṃ; 2. Agamamhā itipi

[BJT Page 038] [\x 38/]

16. Atha kho āyasmato sudinnassa mātā tassā rattiyā accayena haritena gomayena paṭhaviṃ opuñchāpetvā-1. Dve puñje kārāpesi: ekaṃ hiraññassa, ekaṃ suvaṇṇassa. Tāva mahantā puñjā ahesuṃ-orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati, pārato ṭhito puriso orato ṭhitaṃ purisaṃ na passati. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi: "tena hi tvaṃ vadhu, yena alaṅkārena alaṅkatā puttassa me sudinnassa piyā ahosi manāpā, tena alaṅkārena alaṅkarā" ti. 'Evaṃ ayye' ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi.

17. Atha kho āyasmā sudinno pubbaṇhasamayaṃ nivāsetvā pattacivaramādāya yena sakapitunivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā te puñje vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ te tāta sudinna, mātumattikā itthikāya itthidhanaṃ. Aññaṃ pettikaṃ. Aññaṃ pitāmahaṃ labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca [PTS Page 017] [\q 17/] karohī" ti. "Tāta, na ussāhāmi. Na visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmī" ti.

Dutiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ te tāta sudinna, mātumattikā itthikāya itthidhanaṃ. Aññaṃ pettikaṃ. Aññaṃ pitāmahaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Tāta, na ussāhāmi. Na visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmī" ti.

Tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ te tāta sudinna, mātumattikā itthikāya itthidhanaṃ. Aññaṃ pettikaṃ. Aññaṃ pitāmahaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Vadeyyāma kho taṃ gahapati, sace tvaṃ nātikaḍḍheyyāsī" ti. "Vadehi tāta sudinnā" ti. "Tena hi tvaṃ gahapati, mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote osādehi2. Taṃ kissa hetu? Yaṃ hi te gahapati bhavissati tato nidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā, so te na bhavissatī" ti. Evaṃ vutte āyasmato sudinnassa pitā anattamano ahosi: "kataṃ hi nāma putto sudinno evaṃ vakkhatī" ti.

18. Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi: "tena hi vadhu, tvampi yāca, appeva nāma putto sudinno tuyhampi vacanaṃ kareyyā" ti. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā āyasmantaṃ sudinnaṃ etadavoca: "kīdisā nāma tā ayyaputta accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī?" Ti. "Na kho ahaṃ bhagini, accharānaṃ hetu brahmacariyaṃ carāmī" ti.

-------------------------
1. Opuñjāpetvā, machasaṃ syā. 2. Opātehi, machasaṃ

[BJT Page 040] [\x 40/]

19. Atha kho āyasmato sudinnassa purāṇadutiyikā "ajjatagge maṃ ayyaputto sudinno bhaginīvādena samudācaratī" ti. Tattheva mucchitā papatā. Atha kho āyasmā sudinno pitaraṃ etadavoca: "sace gahapati, bhojanaṃ dātabbaṃ, detha. Mā no viheṭhayitthā" ti. "Bhuñja tāta sudinnā" ti. Atha kho āyasmato sudinnassa mātā ca pitā ca āyasmantaṃ sudinnaṃ paṇitena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ. Atha kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ bhuttāviṃ onītapattapāṇiṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Amma, na ussahāmi. Na [PTS Page 018] [\q 18/] visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmi" ti.
Dutiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ. Puññāni ca kātuṃ. Ehi tvaṃ tāta
Sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī"ti. "Amma, na ussahāmi. Na visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmī"ti. Tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ.
Tena hi tāta sudinna, bījakampi dehi, mā no aputtakaṃ sāpateyyaṃ licchavayo-1. Atiharāpesu"nti. "Etaṃ kho me amma, sakkā kātu"nti. "Kahaṃ pana tāta sudinna, etarahi viharasī" ti? "Mahāvane ammā" ti. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

20. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi: "tena hi vadhu, yadā utunī hosi, pupphaṃ te uppannaṃ hoti, atha me āroceyyāsī" ti. "Evaṃ ayye" ti. Kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato sudinnassa purāṇadutiyikā na cirasseva utunī ahosi. Pupphaṃsā uppajjī. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātaraṃ etadavoca: "utunī'mhi ayye, pupphaṃ me uppanna"nti. "Tena hi vadhu, yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā, tena alaṅkārena alaṅkarā"ti. "Evaṃ ayye" ti. Kho āyasmato sudinnassa purāṇa dūtiyikā āyasmato sudinnassa mātaraṃ paccassosi. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ ādāya yena mahāvanaṃ, yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ. Puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Amma, na ussahāmi. Na visahāmi abhirato ahaṃ brahmacariyaṃ carāmī" ti.

Dutiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī"ti . " Amma na ussahāmi na visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmī"ti. Tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Tena hi tāta sudinna, bījakampi dehi, mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesu" nti.

-------------------------
1. Licchaviyo, katthaci.

[BJT Page 042] [\x 42/]

21. 'Etaṃ kho me amma, sakkā kātu" nti purāṇadutiyikaṃ1. Bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā appaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesi. Sā tena gabbhaṃ gaṇhi.

Bhummā devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ:
"Nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.
Cātummahārājākā devānaṃ saddaṃ sutvā tāvatiṃsā devāsaddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.
Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.
Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.
Tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratino devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.
Nimmānaratīnaṃ devānaṃ saddaṃ sutvā [PTS Page 019] [\q 19/] paranimmitavasavattino devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti. Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi.

22. Atha kho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Atha kho āyasmato sudinnassa sahāyakā tassa dārakassa bījako'ti nāmaṃ akaṃsu. Āyasmato sudinnassa purāṇadutiyikāya bījakamātā'ti nāmaṃ akaṃsu. Āyasmato sudinnassa bījakapitā'ti nāmaṃ akaṃsu. Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.

23. Atha kho āyasmato sudinnassa ahudeva kukkuccaṃ, ahu vippaṭisāro "alābhā vata me. Na vata me lābhā. Dulladdhaṃ vata me. Na vata me suladdhaṃ: yo'haṃ evaṃ svākkhāte dhamma vinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu"nti. So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Antomano līnamano dukkhī dummano vippaṭisārī pajjhāyi.

24. Atha kho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ etadavocuṃ: "pubbe kho tvaṃ āvuso sudinna, vaṇṇavā ahosi pīnindriyo-2. Pasannamukhavaṇṇo vippasannachavivaṇṇo. So'dāni tvaṃ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto, antomano līnamano dukkhī dummano vippaṭisāri pajjhāyasi. Kacci no tvaṃ āvuso sudinna, anabhirato brahmacariyaṃ carasi"? "Na kho ahaṃ āvuso anabhirato brahmacariyaṃ carāmi. Atthi me pāpaṃ kammaṃ kataṃ. Purāṇadutiyikāya methuno dhammo patisevito. Tassa mayhaṃ āvuso, ahudeva kukkuccaṃ, ahu vippaṭisāro: alābhā vata me. Na vata me lābhā. Dulladdhaṃ vata me. Na vata me suladdhaṃ: yo 'haṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu"nti.

-------------------------
1. Purāṇadutiyikāyā - machasaṃ 2. Pīṇindriṃyā - machasaṃ

[BJT Page 044] [\x 44/]

25. "Alaṃ hi te āvuso sudinna kukkuccāya, alaṃ vippaṭisārāya, yaṃ tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ.

26. Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?

27. Tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya dhamme [PTS Page 020] [\q 20/] desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

28. Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

29. Nanu āvuso bhagavatā aneka pariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ, kāmasaññāṇaṃ pariññā akkhātā. Kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmaparilāhānaṃ vūpasamo akkhāto?

30. Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya-1. Atha khvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

31. Atha kho te bhikkhū āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi: "saccaṃ kira tvaṃ sudinna, purāṇa dutiyikāya methunaṃ dhammaṃ patisevī" ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā:

-------------------------
1. Hiye, itipi.

[BJT Page 046] [\x 46/]

32. "Ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ parisuddhaṃ paripuṇṇaṃ brahmacariyaṃ carituṃ.

33. Nanu mayā moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?

34. Tattha nāma tvaṃ moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

35. Nanu mayā moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

36. Nanu mayā moghapurisa, anekapariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ? Kāmasaññānaṃ pariññā akkhātā? Kāmapipāsānaṃ paṭivinayo akkhāto? Kāmavitakkānaṃ samugghāto akkhāto? Kāmapariḷāhānaṃ vūpasamo akkhāto?"

37. "Varaṃ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ. Na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tato nidānaṃ hi moghapurisa maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho moghapurisa kāyassa bhedā parammaraṇā apāyaṃ [PTS Page 021] [\q 21/] duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.

[BJT Page 048] [\x 48/]

38. "Tattha nāma tvaṃ moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rāhassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi, bahunnaṃ kho tvaṃ moghapurisa akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvā ya. Atha khvetaṃ moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā"ti.

39. Atha kho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhitāya-1. Saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammaṃ kathaṃ katvā bhikkhū āmantesi:

40. "Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya, pārājiko hoti asaṃvāso"ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)
Sudinnabhāṇavāro niṭṭhito.

--------------------------
1. Asantuṭṭhatāya. Syā.

[BJT Page 050] [\x 50/]

Makkaṭīvatthu

1. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ patisevati. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.

2. Tena kho pana samayena sambahulā bhikkhū senāsanacārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro tenupasaṅkamiṃsu. Addasā kho sā makkaṭī te bhikkhū durato'va āgacchante disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā tesaṃ bhikkhūnaṃ purato kaṭimpi cālesi, cheppampi cālesi, [PTS Page 022] [\q 22/] kaṭimpi oḍḍi, nimittampi akāsi. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatī" ti ekamantaṃ nilīyiṃsu. Atha kho so bhikkhu vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami.

3. Atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami. Atha kho so bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi. Atha kho sā makkaṭī bhuñjitvā tassa bhikkhuno kaṭiṃ oḍḍi. Atha kho so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ patisevati.

4. Atha kho te bhikkhū taṃ bhikkhuṃ etadavocuṃ: "nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ. Kissa tvaṃ āvuso makkaṭiyā methunaṃ dhammaṃ patisevasī" ti. "Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ. Tañca kho manussitthiyā, no tiracchānagatāyā" ti. "Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ. Tañca kho manussitthiyā, no tiracchānagatāyā" ti. "Nanu āvuso tatheva taṃ hoti. Ananucchaviyaṃ āvuso ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ āvuso evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ?
Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?
Tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.
Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?
Nanu āvuso bhagavatā aneka pariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ, kāmasaññāṇaṃ pariññā akkhātā. Kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto?
Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.
Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.

[BJT Page 052] [\x 52/]

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi: "saccaṃ kira tvaṃ bhikkhu, makkaṭiyā methunaṃ dhammaṃ patisevī" ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā:

"Ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ parisuddhaṃ paripuṇṇaṃ brahmacariyaṃ carituṃ. Nanu mayā moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?
Tattha nāma tvaṃ moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

Nanu mayā moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

Nanu mayā moghapurisa, anekapariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ? Kāmasaññānaṃ pariññā akkhātā? Kāmapipāsānaṃ paṭivinayo akkhāto? Kāmavitakkānaṃ samugghāto akkhāto? Kāmapariḷāhānaṃ vūpasamo akkhāto?"

6. "Varaṃ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ. Na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tato nidānaṃ hi moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ito nidānañca kho moghapurisa kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.

7. "Tattha nāma tvaṃ moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rāhassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi, netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya. Atha khvetaṃ moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā"ti.

8. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhitāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammikaṃ kathaṃ katvā bhikkhū āmantesi:

[BJT Page 054] [\x 54/]

9. "Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya,antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso"ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Dutiyapaññapati)
Makkaṭīvatthu niṭṭhitaṃ.

Santhatabhāṇavāro

[PTS Page 023] [\q 23/]
1. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū yāvadatthaṃ bhuñjiṃsu, yāvadatthaṃ supiṃsu, yāvadatthaṃ nahāyiṃsu. Yāvadatthaṃ bhuñjitvā, yāvadatthaṃ supitvā, yāvadatthaṃ nahāyitvā, ayoniso manasi karitvā, sikkhaṃ apaccakkhāya, dubbalyaṃ anāvīkatvā, methunaṃ dhammaṃ patiseviṃsu. Te aparena samayena ñātivyasanenapi phuṭṭhā, bhogavyasanenapi phuṭṭhā, rogavyasanenapi phuṭṭhā āyasmantaṃ ānandaṃ upasaṅkamitvā evaṃ vadanti: "na mayaṃ bhante ānanda, buddhagarahino na dhammagarahino na saṅghagarahino. Attagarahino mayaṃ bhante ānanda, anaññagarahino. Mayamevamhā alakkhikā mayaṃ appapuññā ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimha yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Idāni ce'pi mayaṃ bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ, labheyyāma upasampadaṃ. Idāni'pi mayaṃ vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhapakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyuttā vihareyyāma. Sādhu bhante ānanda, bhagavato etamattaṃ ārocehī" ti. "Evamāvuso" ti kho āyasmā ānando vesālikānaṃ vajjiputtakānaṃ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato etamatthaṃ ārocesi.

[BJT Page 056] [\x 56/]

2. "Aṭṭhānametaṃ ānanda, anavakāso, yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā" ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammaṃ kathaṃ katvā bhikkhū āmantesi: yo pana bhikkhave bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patisevati, so āgato na upasampādetabbo. Yo ca kho bhikkhave bhikkhu sikkhaṃ paccakkhāya dubbalyaṃ āvīkatvā methunaṃ dhammaṃ patisevati, so āgato upasampādetabbo. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha".

3. "Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanto sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso" ti.

(Tatiya paññatti)

4. Yo panāti - yo yādiso yathāyutto yathājacco yathānāmo [PTS Page 024] [\q 24/] yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā' ti.

5. Bhikkhūti - bhikkhako'ti bhikkhu, bhikkhācariyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu, asekho bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno'ti. Bhikkhu. Tatrayvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

6. Sikkhāti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Tatra yāyaṃ adhisīlasikkhā ayaṃ imasmiṃ atthe adhippetā 'sikkhā'ti.

7. Sājīvaṃ nāma - yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, etaṃ sājīvaṃ nāma. Tasmiṃ sikkhati tena vuccati sājīvasamāpanno'ti.

[BJT Page 058] [\x 58/]

8. Sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā'ti - atthi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā. Atthi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

9. Kathañca bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā? Idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

10. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ dhammaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ saṅghaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ sikkhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ vinayaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ pātimokkhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ uddesaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ [PTS Page 025] [\q 25/] upajjhāyaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.
Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ ācariyaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ saddhivihārikaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ antevāsikaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ samānupajjhāyakaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ samānācariyakaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ sabrahmacāriṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ gihī assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.
Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ upāsako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ ārāmiko assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ sāmaṇero assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ titthiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ titthiyasāvako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ assamaṇo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

[BJT Page 060] [\x 60/]

11. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ dhammaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ saṅghaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ vinayaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ pātimokkhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ uddesaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ upajjhāyaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ ācariyaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ saddhivihārikaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ antevāsikaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ samānupajjhāyakaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ samānācariyakaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ sabrahmacāriṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ gihī assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ upāsako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ ārāmiko assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ sāmaṇero assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ titthiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ tītthiyasāvako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ assamaṇo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

12. Atha vā pana -pe- 'apāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti -pe- 'apāhaṃ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammaṃ ceva hoti sikkhā ca appaccakkhātā.

13. Atha vā pana -pe- 'handāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti -pe-'handāhaṃ asakyaputtiyo assa'nti, vadati viññāpeti, evampi bhikkhave dubbalyāvīkammaṃ ceva hoti sikkhā ca apaccakkhātā.

14. Atha vā pana -pe- 'hoti me buddhaṃ paccakkheyya'nti vadati viññāpeti -pe- -pe- 'hoti me asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca appaccakkhātā.

15. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno 'mātaraṃ sarāmī'ti vadati viññāpeti -pe- 'pitaraṃ sarāmī'ti vadati viññāpeti, 'bhātaraṃ sarāmī' ti vadati viññāpeti, -pe'bhaginiṃ sarāmī'ti vadati viññāpeti, -pe- puttaṃ sarāmī' ti vadati viññāpeti, 'dhītaraṃ sarāmī'ti vadati viññāpeti, 'pajāpatiṃ sarāmī'ti vadati viññāpeti, -pe- 'ñātake sarāmīti' vadati viññāpeti, 'mitte sarāmī'ti vadati viññāpeti, 'gāmaṃ sarāmī'ti vadati viññāpeti, -pe- 'nigamaṃ sarāmī'ti vadati viññāpeti, -pe- 'khettaṃ sarāmī'ti vadati viññāpeti, -pe'vatthuṃ sarāmī'ti vadati viññāpeti, 'hiraññaṃ sarāmī'ti vadati viññāpeti, -pe- suvaṇṇaṃ sarāmī'ti vadati viññāpeti, -pe'sippaṃ sarāmī'ti vadati viñāpeti, -pe'pubbe hasitaṃ lapitaṃ kīḷitaṃ samanussarāmī'ti vadati viññāpeti, -pe-evampi bhikkhave [PTS Page 026] [\q 26/] dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

16. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno 'mātā me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -pe'pitā me atthi so mayā posetabbo'ti vadati viññāpeti, -pe'bhātā me atthi. So mayā posetabbo'ti vadati viññāpeti, -pe- 'bhaginī me atthi sā mayā posetabbā'ti vadati viññāpeti, -pe- putto me atthi. So mayā posetabbo'ti vadati viññāpeti, -pe- ṭhītā me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -pe- pajāpatī me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -peñātakā me atthi. Te mayā posetabbā'ti vadati viññāpeti, -pemittā me atthi. Te mayā posetabbā'ti vadati viññāpeti, -pe- evampi bhikkhave dubbalyāvīkammañceva hoti, sikkhā ca apaccakkhātā.

[BJT Page 062] [\x 62/]

17. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno 'mātā me atthi sā maṃ posessatī'ti vadati viññāpeti, -pe- 'pitā me atthi so maṃ posessatī'ti vadati viññāpeti, -pe- 'bhātā me atthi so maṃ posessatī'ti vadati viññāpeti, -pe- bhaginī me atthi sā maṃ posessatī'ti vadati viññāpeti, -pe-putto me atthi so maṃ posessatī' vadati viññāpeti, -pe- ṭhītā me atthi sā maṃ posessatī'ti vadati viññāpeti, -pepajāpatī me atthi sā maṃ posessatī'ti vadati viññāpeti, -peñātakā me atthi te maṃ posessanti'ti vadati viññāpeti, -pemittā me atthi te maṃ posessantī' ti vadati viññāpeti, -pegāmo me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe'nigamo me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe- 'khettaṃ me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe- 'vatthu me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe-hiraññaṃ me atthi tenāhaṃ jīvissāmi'ti vadati viññāpeti, -pe- 'suvaṇṇaṃ me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti. -Pe- sippaṃ me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

18. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno 'dukkara'nti vadati viññāpeti - 'na sukara'nti vadati viññāpeti, 'duccara'nti vadati viññāpeti, - 'na sucara'nti vadati viññāpeti, - 'na ussahāmī'ti vadati viññāpeti, - 'na visahāmī'ti vadati viññāpeti, -'na ramāmī'ti vadati viññāpeti, -pe- 'na abhiramāmī'ti vadati viññāpeti, evampi kho bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

19. Kathañca bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā? Idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno 'buddhaṃ paccakkhāmī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

[BJT Page 064] [\x 64/]

20. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe-asakyaputtiyabhāvaṃ patthayamāno 'dhammaṃ paccakkhāmī'ti vadati viññāpeti, - [PTS Page 027 [\q 27/] ']saṅghaṃ paccakkhāmī'ti vadati viññāpeti, 'sikkhaṃ paccakkhāmī'ti vadati viññāpeti, - 'vinayaṃ paccakkhāmī'ti vadati viññāpeti, 'pātimokkhaṃ paccakkhāmī'ti vadati viññāpeti, - 'uddesaṃ paccakkhāmī'ti vadati viññāpeti, - 'upajjhāyaṃ paccākkhāmī'ti vadati viññāpeti, - 'ācariyaṃ paccakkhāmī'ti vadati viññāpeti, -'saddhivihārikaṃ paccakkhāmī'ti vadati viññāpeti, 'antevāsikaṃ paccakkhāmī'ti vadati viññāpeti, - 'samānupajjhāyakaṃ paccakkhāmī'ti vadati viññāpeti, - 'samānācariyakaṃ paccakkhāmī' ti vadati viññāpeti, - 'sabrahmacāriṃ paccakkhāmī'ti vadati viññāpeti, - 'gihī ti maṃ dhārehī'ti vadati viññāpeti, - 'upāsako ti maṃ dhārehīti' vadati viññāpeti, - 'ārāmiko ti maṃ dhārehī'ti vadati viññāpeti, - 'sāmaṇero ti maṃ dhārehī' ti vadati viññāpeti, - 'titthiyo ti maṃ dhārehī'ti vadati viññāpeti, 'titthiyasāvako ti maṃ dhārehī'ti vadati viññāpeti, - 'assamaṇoti maṃ dhārehī'ti vadati viññāpeti, -pe- asakyaputtiyo ti maṃ dhārehī' ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

21. Atha vā pana ukkaṇaṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe-asakyaputtiyabhāvaṃ patthayamāno 'alaṃ me buddhenā'ti vadati viññāpeti, -pe- 'alaṃ me sabrahmacārīhī' ti vadati viññāpeti, evampi -pe- sikkhā ca paccakkhātā.

22. Atha vā pana -pe- 'kinnu me buddhenā'ti vadati viññāpeti, -pe- 'kinnu me sabrahmacārīhī'ti vadati viññāpeti, evampi -pe-sikkhā ca paccakkhātā.

23. Atha vā pana -pe- 'na mamattho buddhenā'ti vadati viññāpeti, -pe-namamattho sabrahmacārīhī'ti vadati viññāpeti, evampi -pe-sikkhā ca paccakkhātā.

24. Atha vā pana -pe- 'sumutto haṃ buddhenā'ti vadati viññāpeti, -pe-sumutto haṃ sabrahmacārīhī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

25. Yāni vā panaññāni'pi atthi buddhavevacanāni vā dhammavevacanāni vā saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā pātimokkhavevacanāni vā uddesavevacanāni vā upajjhāyavevacanāni vā ācariyavevacanāni vā saddhivihārikavevacanāni vā antevāsikavevacanāni vā samānupajjhāyakavevacanāni vā samānācariyakavevacanāni vā sabrahmacārivevacanāni vā gihīvevacanāni vā upāsakavevacanāni vā ārāmikadavecanāni vā sāmaṇeravecanāni vā titthiyavecanāni vā titthiyasāvakavevacanāni vā assamaṇavecanāni vā asakyaputtiyavevacanāni vā tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti, evaṃ kho bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

[BJT Page 066] [\x 66/]

26. Kathañca bhikkhave apaccakkhātā hoti sikkhā? Idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti, tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṃ paccakkhāti. Apaccakkhātā hoti sikkhā. Ummattakassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.

Khittacitto sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacittassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.
Vedanaṭṭo sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanaṭṭassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.
Devatāya santiye sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Tiracchānagatassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.
Ariyakena milakkhassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Ariyakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena [PTS Page 028] [\q 28/] milakkhakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkātā hoti sikkhā. Davāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ravāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Asāvetukāmo sāveti, apaccakkhātā hoti sikkhā. Sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā. Aviññussa sāveti, apaccakkhātā hoti sikkhā. Viññussa na sāveti, apaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti, apaccakkhātā hoti sikkhā. Evaṃ kho bhikkhave apaccākkhātā hoti sikkhā.

27. Methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti, eso methunadhammo nāma.

28. Patisevati nāma: yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi paveseti, eso patisevati nāma.

29. Antamaso tiracchānagatāyapī ti - tiracchānagatitthiyāpi methunaṃ dhammaṃ patisevitvā assamaṇo hoti asakyaputtiyo, pageva manussitthiyā. Tena vuccati 'antamaso tiracchānagatāyapī'ti.

[BJT Page 068] [\x 68/]

30. Pārājiko hotī ti - seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ patisevitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

31. Asaṃvāso'ti - saṃvāso nāma ekaṃ kammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tena saddhiṃ natthi. Tena vuccati asaṃvāso'ti.

32. Tisso itthiyo: manussitthi, amanussitthi, tiracchānagatitthi. Tayo ubhatobyañjanakā: manussubhatobyañjanako, amanussubhatobyañjanako, tiracchānagatubhatobyañjanako. Tayo paṇḍakā: manussapaṇḍako amanussapaṇḍako, tiracchānagatapaṇḍako. Tayo purisā: manussapuriso amanussapuriso tiracchānagatapuriso.

33. Manussitthiyā tayo magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe.
Amanussitthiyā tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.
Tiracchānagatitthiyā tayo magge methunaṃ dhammaṃ patisevantassa-1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe.
Manussubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.
Tiracchānagatubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe.
Manussubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.

34. Manussapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: passāvamagge mukhe.
Amanussapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.
Tiracchānagatapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.
Manussapurisassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.
Amanussapurisassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.
Tiracchānagatapurisassa dve magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: passāvamagge mukhe.
[PTS Page 029] [\q 29/]
35. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa 2. Āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa-2. Āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussabhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussabhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussabhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussabhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

36. Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa 2. Āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussapurisassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussapurisassa mukhaṃ aṅgajātaṃ
Pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapurisassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

------------------------
1. Patiseventassa, sī, 2. Pavesantassa - machasaṃ.

[BJT Page 070] [\x 70/]

37. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

38. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthaṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthaṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

39. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ -pe- suttaṃ -pe-mattaṃ -pe-ummattaṃ -pe- pamattaṃ -pe- mataṃ akkhayitaṃ -pe-mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa -pe- na sādiyati anāpatti.

40. Bhikkhupaccatthikā manussitthiṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa, bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

41. Bhikkhupaccatthikā amanussitthiṃ -pe- tiracchānagatitthiṃ -pe-manussabhatobyañjanakaṃ -pe- amanussubhatobyañjanakaṃ -pe-tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

42. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ jāgarantaṃ -pe- suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe- sādiyati, āpatti pārājikassa. -Pe- na sādiyati, anāpatti.

-------------------------
1. Santikaṃ, machasaṃ li.
[BJT Page 072] [\x 72/]

43. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa [PTS Page 031] [\q 31/] santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe-na sādiyati, anāpatti.

44. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- amanussapaṇḍakaṃ -pe-tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

45. Bhikkhupaccatthikā -pe- tiracchānagatapaṇḍakaṃ jāgarantaṃ -pe-suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe- pamattaṃ -pe-mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa. -Pe- na sādiyati anāpatti.

46. Bhikkhupaccatthikā -pe- tiracchānagata paṇḍakaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

47. Bhikkhupaccatthikā manussapurisaṃ -pe- amanussapurisaṃ -pe -tiracchānagatapurisaṃ bhikkhussa santike 1. Ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa bhikkhupaccatthikā -pe- na sādiyati anāpatti.

48. Bhikkhupaccatthikā -pe- tiracchānagatapurisaṃ jāgarantaṃ -pe-suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe- pamattaṃ -pe-mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa -pe- na sādiyati, anāpatti.

49. Bhikkhupaccatthikā -pe- tiracchānagata purisaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

50. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. Santhatāya asanthatassa -pe-asanthatāya santhassa -pe-santhāya santhatassa -pe- asanthatāya asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

1. Santikaṃ cha. Sa.

[BJT Page 074] [\x 74/]

51. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ -pe- suttaṃ -pe-mattaṃ -pe- ummattaṃ -pe- pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe- sādiyati, āpatti pārājikassa -pe- na sādiyati, anāpatti.

52. Bhikkhupaccatthikā manussitthiṃ -pe- amanussitthiṃ -pe-tiracchānagatitthiṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti, santhatāya asanthatassa -pe- asanthatāya santhatassa -pe-santhatāya santhatassa -pe- asanthatāya asanthatassa. -Pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

53. Bhikkhupaccatthikā manussubhatobyañjanakaṃ -pe-amanussubhatobyañjanakaṃ -pe-tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa -pe-asanthatassa santhatassa -pe- santhatassa santhatassa -peasanthatassa asanthatassa -pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

54. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ jāgarantaṃ -pe- suttaṃ -pemattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-āpatti pārājikassa.

55. Bhikkhupaccatthikā -pe- mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa -pe-asantatassa santhatassa, -pe-santhatassa santhatassa -pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pena sādiyati, anāpatti.

56. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- amanussapaṇḍakaṃ -pe-tiracchānagatapaṇḍakaṃ -pe- manussapurisaṃ -pe- amanussapurisaṃ -pe- tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti- santhatassa asanthatassa - asanthatassa santhatassa - santhatassa santhatassa- asanthatassa asanthatassa -pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā -pe- na sādiyati, anāpatti.

57. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- tiracchānagatapurisaṃ jāgarantaṃ -pe- suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā -pe- na sādiyati, anāpatti.

[BJT Page 076] [\x 76/]

58. Bhikkhupaccatthikā -pe- tiracchānagata purisaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa, -pe- asanthatassa santhatassa, -pe- santhatassa santhatassa, -pe- asanthatassa asanthatassa. -Pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharanaṃ [PTS Page 032] [\q 32/] sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.
59. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ -pe- passāvamaggaṃ -pe- mukhaṃ abhinisīdenti, so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

60. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā -pe-suttāya -pe- mattāya -pe- ummattāya -pe- pamattāya -pe-matāya akkhayitāya, -pe- matāya yebhuyyena akkhayitāya -pe-sādiyati, āpatti pārājikassa, bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

61. Bhikkhupaccatthikā bhikkhuṃ -pe- manussitthiyā matāya yebhuyyena khayitāya santike ānetvā aṅgajātena vaccamaggaṃ -pe-passāvamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

62. Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā -pe-tiracchānagatitthiyā -pe-manussubhatobyañjanakassa -pe-amanussubhatobyañjanakassa -pe-tiracchānagatubhatobyañjanakassa -pe-manussapaṇḍakassa -pe-amanussapaṇḍakassa -pe-tiracchānagatapaṇḍakassa -pe-manussapurisassa -pe- amanussapurisassa -pe-tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.
63. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa jāgarantassa -pe- suttassa -pe- mattassa -pe- ummattassa -pe- pamattassa -pe- matassa akkhayitassa -pe-matassa yebhuyyena akkhayitassa -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

64. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa matassa yebhuyyena khayitassa santike ānetvā aṅgajātena vaccamaggaṃ -pe-mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

65. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ -pe- passāvamaggaṃ -pe- mukhaṃ abhinīsīdenti. Santhatassa asanthatāya -pe- asanthatassa santhatāya -pe-santhatassa santāya -pe- asanthatassa asanthatāya -pe-so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe-na sādiyati, anāpatti.

[BJT PAGE 078 66.] Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā -pe-suttāya -pe- mattāya -pe- ummattāya -pe-pamattāya -pe-matāya akkhayitāya, -pe- matāya yebhuyyena akkhayitāya -pe-sādiyati, āpatti pārājikassa, bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

67. Bhikkhupaccatthikā bhikkhuṃ -pe- manussitthiyā matāya yebhuyyena khayitāya santike ānetvā [PTS Page 033] [\q 33/] aṅgajātena vaccamaggaṃ -pe-passāvamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

68. Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā -pe-tiracchānagatitthiyā -pe-manussubhatobyañjanakassa -pe-amanussubhatobyañjanakassa -pe-tiracchānagatubhatobyañjanakassa -pe-manussapaṇḍakassa -pe-amanussapaṇḍakassa -pe-tiracchānagatapaṇḍakassa -pe-manussapurisassa -pe- amanussapurisassa -pe-tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.
69. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa jāgarantassa -pe- suttassa -pe- mattassa -pe- ummattassa -pe- pamattassa -pe- matassa akkhayitassa -pe-matassa yebhuyyena akkhayitassa -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

70. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa matassa yebhuyyena khayitassa santike ānetvā aṅgajātena vaccamaggaṃ -pe-mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

71. Rājapaccatthikā -pe- corapaccatthikā -pe-dhuttapaccatthikā -pe-uppalagandhapaccatthikā -pe- āpatti -pe-anāpatti (bhikkhu paccatthikesu viya vitthāretabbaṃ) (santhataṃ vaṇṇita meva. )

72. Maggena maggaṃ paveseti, āpatti pārājikassa. Maggena amaggaṃ paveseti, āpatti pārājikassa. Amaggena maggaṃ paveseti, āpatti pārājikassa. Amaggena amaggaṃ paveseti, āpatti thullaccayassa.
.
[BJT PAGE 080 73.] Bhikkhu suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

74. Bhikkhu suttasāmaṇeramhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

75. Sāmaṇero suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

76. Sāmaṇero suttasāmaṇeramhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

77. Anāpatti ajānantassa asādiyantassa ummattakassa khittacittassa vedanaṭṭhassa ādikammikassāti.

Santhata bhāṇavāro niṭṭhito.

Vinītavatthu

Uddānagāthā:

Makkaṭī vajjiputtā ca gihī naggo va titthiyā,
Dārikuppalavaṇṇā ca byañjanehi pare duve.

Mātā dhītā bhaginī ca chāyā ca mūdulambino,
[PTS Page 034] [\q 34/] dve vaṇālepacittañca dārudhītalikāya ca.

Sundarena saha pañca pañca sīvathikaṭṭhikā,
Nāgī yakkhī ca petī ca paṇḍakopahato chupe.

Bhaddiye arahaṃ sutto sāvatthiyā caturo pare,
Vesāliyā tayo mallā supine bhārukacchako.

Supabbā saddhā bhikkhunī sikkhamānā sāmaṇerī ca,
Vesiyā paṇḍako gihī aññamaññaṃ buḍḍhapabbajito migo ti.

1. Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. Bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanto'ti. Bhagavato etamatthaṃ ārocesi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (1)

2. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseviṃsu. Tesaṃ kukkuccaṃ ahosi: bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā'ti. Bhagavato etamatthaṃ ārocesuṃ -pe- āpattiṃ tumhe bhikkhave āpannā pārājikanti. (2)
[BJT Page 082] [\x 82/]

3. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti gihīliṅgena methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti.

4. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti naggo hutvā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (4)

5. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti kusacīraṃ nivāsetvā -pe- vākacīraṃ nivāsetvā -pe-phalakacīraṃ nivāsetvā -pe-kesakambalaṃ nivāsetvā -pe-vālakambalaṃ nivāsetvā -pe- ulūkapakkhaṃ nivāsetvā -pe-ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. -Pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (5-11)

6. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi. -Pe"anāpatti bhikkhu pārājikassa. Āpatti saṅghādisesassā"ti. (12)
7. [PTS Page 035] [\q 35/] tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti. Atha kho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi. Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi. Atha kho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dusesi. Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ ekamatthaṃ ārocesuṃ bhikkhu bhagavato etamatthaṃ ārocesuṃ. -Pe"anāpatti bhikkhave asādiyantiyā" ti. (13)

8. Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave taññeva upajjhaṃ, tameva upasampadaṃ, tāni vassāni, bhikkhunīhi saṅkamituṃ, yā āpattiyo bhikkhunaṃ bhikkhūnīhi sādhāraṇā, tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ, yā āpattiyo bhikkhūnaṃ bhikkhūnīhi asādhāraṇā tāhi āpattīhi anāpattī" ti. (14)

9. Tena kho pana samayena aññatarassā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamattaṃ ārocesuṃ. "Anujānāmi bhikkhave taññeva upajjhaṃ, tameva upasampadaṃ, tāni vassāni, bhikkhūhi saṅkamituṃ, yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ, yā āpattiyo bhikkhūnīnaṃ bhikkhūhi asādhāraṇā, tāhi āpattīhi anāpattī" ti. (15)

[BJT Page 084] [\x 84/]

10. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti mātuyā methunaṃ dhammaṃ patisevi -pe- dhītuyā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (16-18)

11. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (19)
12. Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (20)

13. Tena kho pana samayena aññataro bhikkhu lambī hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti.

14. [PTS Page 036] [\q 36/] tena kho pana samayena aññataro bhikkhu matasarīraṃ 1. Passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So evaṃ me anāpatti bhavissatīti aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (22)

15. Tena kho pana samayena aññataro bhikkhu matasarīraṃ-1. Passi, tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So evaṃ me anāpatti bhavissatīti vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (23)

16. Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti (24)

17. Tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (25)

18. Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya gacchati. Aññatarā-2. Itthi "muhuttaṃ bhante āgamehi vandissāmī" ti. Sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi. Tassa kukkuccaṃ ahosi -pe-sādiyi tvaṃ bhikkhu?"Ti. -Pe- "sādiyi tvaṃ bhikkhu?"Ti. "Nāhaṃ bhagavā sādiyi"nti. "Anāpatti bhikkhu asādiyantassā" ti. (26)

19. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante methūnaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini netaṃ kappatīti" 'ehi bhante ahaṃ vāyamissāmi, tvaṃ mā vāyami. Evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (27)

1. Sarīraṃ, sī. Mu. 2. Itthi taṃ passitvā etadavoca muhuttaṃ.

[BJT Page 086] [\x 86/]

20. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. Alaṃ bhagini netaṃ kappatīti. Ehi bhante tvaṃ vāyama, ahaṃ na vāyamissāmi, evaṃ te anāpatti bhavissatīti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (28)

21. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā" ti. Alaṃ bhagini netaṃ kappatīti. "Ehi bhante abbhantaraṃ ghaṭṭetvā bahi mocehi" -pe- "bahi ghaṭṭetvā abbhantaraṃ mocehi, evaṃ te anāpatti bhavissatī" ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (29, 30)

22. Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā akkhayitaṃ sarīraṃ passitvā tasmiṃ methunaṃ [PTS Page 037] [\q 37/] dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (31)

23. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena akkhayitaṃ-1. Sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (32)

24. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena khayitaṃ-2. Sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "anāpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (33)

25. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vattakate-3. Mukhe chupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (34)

26. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vattakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (35)

27. Tena kho pana samayena aññataro bhikkhu aññatarassā itthiyā paṭibaddhacitto hoti. Sā kālakatā susāne chaḍḍitā, aṭṭhikāni vippakiṇṇāni honti. Atha kho so bhikkhu sīvathikaṃ gantvā aṭṭhikāni saṃkaḍḍhaḍitvā nimittena aṅgajātaṃ paṭipādesi. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (36)
28. Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ patisevi -pe-yakkhiyā methunaṃ patisevi -pe- petiyā methunaṃ dhammaṃ patisevi. -Pe- paṇḍakassa methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (37-40)

1. Akkhayitaṃ - machasa. 2. Khāyitaṃ. Machasa. 3. Vaṭṭakate. Machasa.

[BJT Page 088] [\x 88/]

29. Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti. So 'nāhaṃ vediyāmi sukhaṃ vā dukkhaṃ vā, anāpatti me bhavissatī'ti. Methunaṃ dhammaṃ patisevi -pe- bhagavato etamatthaṃ ārocesuṃ. "Vediyi vā so bhikkhave moghapuriso na vā vediyi, āpatti pārājikassā"ti. (41)

30. Tena kho pana samayena aññataro bhikkhu itthiyā methunaṃ dhammaṃ patisevissāmiti chupitamatte vippaṭisārī ahosī. Tassa kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā"ti. (42)

31. Tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane divāvihāragato nipanno hoti. Tassa aṅgamaṅgāni vātupatthaddhāni honti. Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā pakkāmi. Bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ.

[PTS Page 038] [\q 38/] "pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ hoti: rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena. Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so bhikkhave bhikkhu. Anāpatti bhikkhave tassa bhikkhuno"ti. (43)

32. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti. Aññatarā gopālikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (44)

33. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti. Aññatarā ajapālikā passitvā -pe- aññatarā kaṭṭhahārikā passitvā -pe- aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti.

34. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato nippanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti. So bhikkhu paṭibujjhijitvā taṃ itthiṃ etadavoca: tuyhidaṃ kammanti. "Āma mayhaṃ kamma"nti. Tassa kukkuccaṃ ahosi -pe-"sādiyi tvaṃ bhikkhu"ti. "Nāhaṃ bhagavā jānāmi"ti. "Anāpatti bhikkhu ajānantassā" ti. (48)
35. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīdi. So bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi -pe- "sādiyi tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā sādiyi"nti. Anāpatti bhikkhu asādiyantassā"ti. (48)

[BJT Page 090] [\x 90/]

36. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīdi. So bhikkhu akkamitvā pavaṭṭesi. -1. Tassa kukkuccaṃ ahosi -pe-"sādiyi tvaṃ bhikkhu?" Ti. "Nāhaṃ bhagavā sādiyi"nti. Anāpatti bhikkhu asādiyantassā"ti. (50)

37. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kuṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti. Tassa aṅgamaṅgāni vātupatthaddhāni honti. Tena kho pana samayena sambahulā itthiyo gandhañca [PTS Page 39] [\q 39/] mālañca ādāya ārāmaṃ agamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā 'purisūsabho vatāya'nti vatvā gandhañca mālañca āropetvā pakkamiṃsu. Bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ.
"Pañcahi bhikkhave ākārehi aṅgajātaṃ kammanīyaṃ hoti: rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena. Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so bhikkhave bhikkhu. Anāpatti bhikkhave tassa bhikkhuno. Anujānāmi bhikkhave divā patisallīyantena dvāraṃ saṃvaritvā patisallīyitu"nti.

38. Tena kho pana samayena aññataro bhārukacchako bhikkhu supinantena-2. Purāṇadutiyikāya methunaṃ dhammaṃ patisevitvā 'assamaṇo ahaṃ vibbhamissāmī' ti bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi. Āyasmā upāli evamāha: "anāpatti, āvuso supinantenā"ti. (52)
39. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā-3. Hoti. Sā evaṃdiṭṭhikā hoti: "yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī"ti. Sā bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappatī" ti. "Ehi bhante ūrantarikāya-4. Ghaṭṭehi, evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi. "Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā"ti. (53)

1. Pavatteyi. Machasaṃ
Pavaṭṭeyi. Syā 2. Supinante - machasaṃ
3. Mudhappasannā - machasaṃ
4. Ūruttarikāya - machasaṃ

[BJT Page 092] [\x 92/]

40. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā hoti. Sā evaṃ diṭṭhikā hoti: 'yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī'ti. Sā bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappatī"ti. "Ehi bhante nābhiyaṃ ghaṭṭehi" -pe-'ehi bhante uddaravaṭṭiyaṃ ghaṭṭehi' -pe- 'ehi bhante upakacchake ghaṭṭehi' -pe- 'ehi bhante gīvāyaṃ ghaṭṭehi' -pe-'ehi bhante kaṇṇacchidde ghaṭṭehi' -pe- 'ehi bhante kesavaṭṭiyaṃ ghaṭṭehi' -pe- 'ehi bhante aṅgulantarikāya ghaṭṭehi' -pe- 'ehi bhante hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi. "Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā" ti. (54-61)

41. Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā muddhappasannā hoti. Sā evaṃ diṭṭhikā hoti. 'Yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī'ti. Sā bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappati" ti. "Ehi bhante ūrantarikāya ghaṭṭehi" -pe- "ehi bhante hatthena upakkamitvā mocessāmi. Evaṃ te anāpatti bhavissatī" ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi". Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā" ti. (62-70)

42. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā bhikkhuniyā vippaṭipādesuṃ. [PTS Page 040] [\q 40/] ubho sādiyiṃsu. "Ubho nāsetabbā" -pe- ubho na sādiyiṃsu. "Ubhinnaṃ anāpatti". (71)

43. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā sikkhamānāya vippaṭipādesuṃ -pe- sāmaṇeriyā vippaṭipādesuṃ. Ubho sādiyiṃsu. "Ubho nāsetabbā" -pe-ubho na sādiyiṃsu. "Ubhinnaṃ anāpatti" (72-73)

44. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā vesiyā vippaṭipādesuṃ -pe- paṇḍake vippaṭipādesuṃ -pe- gihiniyā vippaṭipādesuṃ -pe-bhikkhu sādiyi. "Bhikkhu nāsetabbo". -Pe- bhikkhu sādiyi. "Bhikkhussa anāpatti". (74-76)

45. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhu gahetvā aññamaññaṃ vippaṭipādesuṃ, ubho sādiyiṃsu. "Ubho nāsetabbā" -pe- ubho na sādiyiṃsu. "Ubhinnaṃ anāpatti". (77)

[BJT Page 094] [\x 94/]

46. Tena kho pana samayena aññataro buḍḍhapabbajito bhikkhu purāṇadutiyikāya dassanaṃ agamāsi. Sā 'ehi bhante vibbhamā'ti aggahesi. So bhikkhu paṭikkamanto uttāno paripati. Sā ubbhujitvā -1. Aṅgajāte abhinisīdi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asādiyantassā"ti. (78)

47. Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi. So bhikkhu sādiyi. Tassa kukkuccaṃ ahosi bhagavato etamatthaṃ ārocesi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (79)

Paṭhamapārājikaṃ samattaṃ.

[PTS Page 0041 [\q 41/] ] dutiyapārājikaṃ

1. Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaṃ upagacchiṃsu. Āyasmāpi dhaniyo kumbhakāraputto tiṇakuṭikaṃ karitvā vassaṃ upagacchi.
2. Atha kho te bhikkhū vassaṃ vutthā temāsaccayena tiṇakuṭiyo bhinditvā tiṇañca kaṭṭhañca paṭisāmetvā janapadacārikaṃ pakkamiṃsu. Āyasmā pana dhaniyo kumbhakāraputto tattheva vassaṃ vasi, tattha hemantaṃ, tattha gimhaṃ.

3. Atha kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu.

4. Dutiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā tiṇakuṭikaṃ akāsi. Dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu.

5. Tatiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā tiṇakuṭikaṃ akāsi. Dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu.

1. Ubbhajitvā - machasaṃ.

[BJT Page 096] [\x 96/]

6. Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi: 'yāva tatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyya'nti.

7. Atha kho āyasmā dhaniyo kumbhakāraputto sāmaṃ cikkhallaṃ madditvā [PTS Page 042] [\q 42/] sabbamattikāmayaṃ kuṭikaṃ karitvā tiṇañca kaṭṭhañca gomayañca saṃkaḍḍhitvā taṃ kuṭikaṃ paci. Sā ahosi kuṭikā abhirūpā dassanīyā pāsādikā lohitikā, seyyathāpi indagopako. Seyyathāpi nāma kiṅkiṇikasaddo evamevaṃ tassā kuṭikāya saddo ahosi.

8. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa taṃ kuṭikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ. Disvāna bhikkhū āmantesi: kiṃ etaṃ bhikkhave abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ seyyathāpi indagopako?"Ti.

9. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Vigarahi buddho bhagavā: "ananucchaviyaṃ bhikkhave tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave moghapuriso sabbamattikāmayaṃ kuṭikaṃ karissati. Na hi nāma bhikkhave tassa moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissati. Gacchathetaṃ bhikkhave kuṭikaṃ bhindatha. Mā pacchimā janatā pāṇesu pātabyataṃ āpajji. Na ca bhikkhave sabbamattikāmayā kuṭikā kātabbā. Yo kareyya āpatti dukkaṭassā"ti.

10. "Evaṃ bhante" ti kho te bhikkhū bhagavato paṭissutvā yena sā kuṭikā tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ kuṭikaṃ bhindiṃsu. Atha kho āyasmā dhaniyo kumbhakāraputto te bhikkhū etadavoca: "kissa me tumhe āvuso kuṭikaṃ bhindathā"ti. "Bhagavā āvuso bhedāpetī" ti. "Bhindathāvuso sace dhammassāmī bhedāpetī"ti.

11. Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi: "yāvattiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇhāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Yāpi mayā sabbamattikāmayā kuṭikā katā, sāpi bhagavatā bhedāpitā. Atthi ca me dārugahe gaṇako sandiṭṭho. Yannūnāhaṃ dārugahe gaṇakaṃ dārūni yācitvā dārukuḍḍikaṃ-1. Kuṭikaṃ kareyya"nti.

1. Dārukuṭikaṃ. Ā.

[BJT Page 098] [\x 98/]

12. Atha kho āyasmā dhaniyo kumbhakāraputto yena dārugahe gaṇako tenupasaṅkami. Upasaṅkamitvā dārugahe gaṇakaṃ etadavoca: "yāva tatiyakaṃ kho me āvuso gāmaṃ piṇḍāya paviṭṭhassa tiṇhāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhaṃ ca ādāya agamaṃsu. Yāpi mayā sabbamattikāmayā kuṭikā katā, sāpi bhagavatā bhedāpitā. Dehi me āvuso dārūni, icchāmi dārukuḍḍikaṃ kuṭikaṃ kātunti. "Natthi bhante tādisāni dārūni, yānāhaṃ ayyassa dadeyyaṃ. [PTS Page 043] [\q 43/] atthi bhante devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. Sace tāni rājā dāpeti, harāpetha bhante"ti. "Dinnāni āvuso raññā " ti.

13. Atha kho dārugahe gaṇako "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Rājāpimesaṃ abhippasanno. Na arahati adinnaṃ dinnanti vattu"nti āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca: 'harāpetha bhante'ti. Atha kho āyasmā dhaniyo kumbhakāraputto tāni dārūni khaṇḍākhaṇḍikaṃ chedāpetvā sakaṭehi nibbāhāpetvā dārukuḍḍikaṃ kuṭikaṃ akāsi.

14. Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena dārūgahe gaṇako, tenupasaṅkami, upasaṅkamitvā dārugahe gaṇakaṃ etadavoca: "yāni tāni bhaṇe devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. Kahaṃ tāni dārunī?"Ti. Tāni sāmi, dārūni devena ayyassa dhaniyassa kumbhakāraputtassa dinnānī"ti.

15. Atha kho vassakāro brāhmaṇo magadhamahāmatto anattamano ahosi: "kathaṃ hi nāma devo devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dassatī"ti.

16. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena rājā māgadho seniyo bimbisāro, tenupasaṅkami, upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "saccaṃ kira deva devena devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dinnānī?" Ti "ko evamāhā?'Ti. "Dārūgahe gaṇako devā"ti. "Tena hi brāhmaṇa dārugahe gaṇakaṃ āṇāpehī"ti.

17. Atha kho vassakāro brāhmaṇo magadhamahāmatto dārūgahe gaṇakaṃ baddhaṃ āṇāpesi. Addasā kho āyasmā dhaniyo kumbhakāraputto dārugahe gaṇakaṃ baddhaṃ nīyamānaṃ. Disvāna dārugahe gaṇakaṃ etadavoca: "kissa tvaṃ āvuso baddho nīyyāsī?"Ti. "Tesaṃ bhante dārūnaṃ kiccā"ti. "Gacchāvuso ahampi āgacchāmī"ti. "Eyyāsi bhante purāhaṃ haññāmī"ti.

[BJT Page 100] [\x 100/]

18. Atha kho āyasmā dhaniyo kumbhakāraputto yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā dhaniyo kumbhakāraputto, [PTS Page 044] [\q 44/] tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca:

19. "Saccaṃ kira mayā bhante devagahadārūnī nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni ayyassa dinnānī?"Ti. "Evaṃ mahārājā"ti. "Mayaṃ kho bhante rājāno nāma bahukiccā bahukaraṇīyā. Datvāpi nassareyyāma. Iṅgha bhante sarāpehī"ti. "Sarasi tvaṃ mahārāja, paṭhamābhisitto evarūpiṃ vācaṃbhāsitā: dinnaṃ yeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantu"ti. "Sarāmahaṃ bhante, santi bhante samaṇabrāhmaṇā lajjino kukkuccakā sikkhākāmā. Tesaṃ appamattake'pi kukkuccaṃ uppajjati. Tesaṃ mayā sandhāya bhāsitaṃ. Tañca kho araññe aparaggahitaṃ. So tvaṃ bhante tena lesena dārūni adinnaṃ harituṃ maññasi. Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ haneyya vā? Bandheyya vā? Pabbājeyya vā, gaccha bhante. Lomena tvaṃ muttosi. 1. Māssu punapi evarūpaṃ akāsi" ti.

20. Manussā ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brāhmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Rājānampime vañcenti. Kimpanaññe manusse"ti.

21. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā dhaniyo kumbhakāraputto rañño dārūnī adinnaṃ ādiyissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

1. Mukko, sīmu.

[BJT Page 102] [\x 102/]

22. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ paṭipucchi: "saccaṃ kira tvaṃ dhaniya rañño dārūnī adinnaṃ ādiyī?"Ti. "Saccaṃ bhagavā viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, [PTS Page 045] [\q 45/] rañño dārūni adinnaṃ ādiyissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ moghapurisa, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

23. Tena kho pana samayena aññataro purāṇavohāriko mahāmatto bhikkhūsu pabbajito bhagavato avidūre. Nisinno hoti atha kho bhagavā taṃ bhikkhuṃ etadavoca: "kittakena kho bhikkhu, rājā māgadho seniyo bimbisāro coraṃ gahetvā hanti vā bandhati vā pabbājeti vā?"Ti. "Pādena vā bhagavā pādārahena vā"ti. Tena kho pana samayena rājagahe pañcamāsako pādo hoti. Atha kho bhagavā āyasmantaṃ dhaniyaṃ kumbhakāra puttaṃ anekapariyāyena vigarahitvā dubharatāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyaṃ vā, coro'si bālo'si muḷho'si theno'sīti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti".

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)

1. Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitvā ārāmaṃ haritvā bhājesuṃ. Bhikkhū eva māhaṃsu: "mahāpuññattha tumhe āvuso, bahuṃ tumhākaṃ cīvaraṃ uppanna"nti. "Kuto āvuso amhākaṃ puññaṃ? Idāni mayaṃ rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharimhā"ti.

"Nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ, kissa tumhe āvuso rajakabhaṇḍikaṃ avaharitthā"ti.

"Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho gāme no araññe"ti.
2. "Nanu āvuso tatheva taṃ hoti. Ananucchaviyaṃ āvuso ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe āvuso rajakabhaṇḍikaṃ avaharissatha? Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, atha khvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

[BJT Page 104] [\x 104/]

3. Atha kho te bhikkhu chabbaggiye bhikkhū anekapariyāyena vigarahitvā vigarahitvā [PTS Page 046] [\q 46/] bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhu paṭipucchi "saccaṃ kira tumhe bhikkhave rajakattharaṇaṃ gantvā rajaka bhaṇḍikaṃ avaharitvā?"Ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā 'coro'si bālo'si mūḷho'si theno'sī' ti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso"ti.

(Dutiyapaññatti)

4. Yo panāti - yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti - bhikkhako'ti bhikkhu, bhikkhācariyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu asekho bhikkhū, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno'ti. Bhikkhu. Tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

Gāmo nāma - ekakuṭiko'pi gāmo dvikuṭiko'pi gāmo tikuṭiko'pi gāmo catukuṭiko'pi gāmo samanusso'pi gāmo amanusso'pi gāmo parikkhitto'pi gāmo aparikkhitto'pi gāmo gonisādiniviṭṭho'pi gāmo yo'pi sattho atirekacātumāsaniviṭṭho, so'pi vuccati gāmo.

Gāmupacāro nāma: parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto. Aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto.

Araññaṃ nāma: ṭhapetvā gāmañca gāmupacārañca avasesaṃ araññaṃ nāma.

Adinnaṃ nāma: yaṃ adinnaṃ anissaṭṭhaṃ apariccattaṃ rakkhitaṃ gopitaṃ mamāyitaṃ parapariggahitaṃ, etaṃ adinnaṃ nāma.

Theyyasaṅkhātanti - theyyacitto avaharaṇacitto.

Ādiyeyyāti: ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyya saṃketaṃ vitināmeyya.

Yathārūpaṃ nāma: pādaṃ vā pādārahaṃ vā atirekapādaṃ vā

[BJT Page 106] [\x 106/]

[PTS Page 047] [\q 47/]
Rājāno nāma: pathabyārājā, padesarājā, maṇḍalikā, antarabhogikā, akkhadassā, mahāmattā, ye vā pana chejjabhejjaṃ anusāsanti, ete rājāno nāma.
Coro nāma: yo pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, eso coro nāma.

Haneyyuṃ vāti - hatthena vā pādena vā kasāya vā vettena vā addhadaṇḍakena vā chejjāya vā haneyyuṃ.

Bandheyyuṃ vāti - rajjubandhanena vā andubandhanena vā saṅkhalikabandhanena vā gharabandhanena vā nagarabandhanena vā gāmabandhanena vā nigamabandhanena vā bandheyyuṃ, purisaguttiṃ vā kareyyuṃ.

Pabbājeyyuṃ vāti - gāmā vā nigamā vā nagaraṃ vā janapadā vā janapadapadesā vā pabbājeyyuṃ.

Corosi bālosi muḷhosi thenosīti - paribhāso eso.

Tathārūpaṃ nāma: pādaṃ vā pādārahaṃ vā atirekapādaṃ vā.

Ādiyamānoti - ādiyamāno haramāno avaharamāno iriyāpathaṃ vikopayamāno ṭhānā cāvayamāno saṃketaṃ vitināmayamāno.

Ayampīti - purimaṃ upādāya vuccati.

Pārājiko hotīti - seyyathāpi nāma paṇḍupalāso bandhanā pavutto-1. Abhabbo haritattāya. Evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

Asaṃvāsoti - saṃvāso nāma ekaṃ kammaṃ ekuddeso samasikkhātā, eso saṃvāso nāma. So tena saddhiṃ natthīti tena vuccati asaṃvāsoti.

(Nayamātikā)

1. Bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ udakaṭṭhaṃ nāvaṭṭhaṃ yānaṭṭhaṃ bhāraṭṭhaṃ ārāmaṭṭhaṃ vihāraṭṭhaṃ khettaṭṭhaṃ vatthuṭṭhaṃ gāmaṭṭhaṃ araññaṭṭhaṃ udakaṃ dantaponaṃ vanaspati haraṇakaṃ upanidhi suṅkaghātaṃ pāṇo apadaṃ dipadaṃ catuppadaṃ bahuppadaṃ ocarako onirakkho saṃvidāvahāro saṃketakammaṃ nimittakammanti.

1. Pamutto, sabbattha. "Seyyathāpi nāma paṇḍupalāso bandhanā pavutto".
Dharmapradīpikā (315)

[BJT Page 108] [\x 108/]

2. Bhummaṭṭhaṃ nāma bhaṇaḍṃ bhumiyaṃ nikkhittaṃ hoti nikhātaṃ paṭicchannaṃ. Bhummaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī' ti theyyacitto dutiyaṃ vā pariyesati kuddālaṃ vā piṭakaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Tattha [PTS Page 048] [\q 48/] jātakaṃ kaṭṭhaṃ vā lataṃ vā jindati, āpatti dukkaṭassa. Paṃsuṃ khaṇati vā vyuhati vā uddharati vā, āpatti dukkaṭassa. Kumhiṃ āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano bhājanagataṃ vā karoti muṭṭhiṃ vā jindati, āpatti pārājikassa. Suttārūḷhaṃ bhaṇḍaṃ vā pāmaṅgaṃ vā kaṇṭhasuttakaṃ vā kaṭisuttakaṃ vā sāṭakaṃ vā veṭhanaṃ vā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Koṭiyaṃ gahetvā uccāreti, āpatti thullaccayassa. Ghaṃsanto nīharati, āpatti thullaccayassa. Antamaso kesaggamattampi kumbhimukhā moceti, āpatti pārājikassa. Sappīṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto ekena payogena pivati, āpatti pārājikassa. Tattheva bhindati vā chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti, āpatti dukkaṭassa.

3. Thalaṭṭhaṃ nāma bhaṇḍaṃ thale nikkhittaṃ hoti. Thalaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
4. Ākāsaṭṭhaṃ nāma bhaṇḍaṃ ākāsagataṃ hoti. Moro vā kapiñjaro vā tittiro vā vaṭṭako vā sāṭakaṃ vā veṭhanaṃ vā hiraññaṃ vā suvaṇṇaṃ vā chijjamānaṃ patati. Ākāsaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti. Theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Gamanaṃ upacchindati, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

5. Vehāsaṭṭhaṃ nāma bhaṇḍaṃ vehāsagataṃ hoti mañce vā pīṭhe vā cīvaravaṃse vā cīvararajjuyā vā bhittikhīle vā nāgadante vā rukkhe vā laggitaṃ hoti, antamaso pattādhārake'pi. Vehāsaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

[BJT Page 110] [\x 110/]

6. [PTS Page 049] [\q 49/] udakaṭṭhaṃ nāma: bhaṇḍaṃ udake nikkhittaṃ hoti udakaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa nimujjati vā ummujjati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā bhisaṃ vā macchaṃ vā kacchapaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

7. Nāvā nāma yāya tarati. Nāvaṭṭhaṃ nāma bhaṇḍaṃ nāvāya nikkhittaṃ hoti. Nāvaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Nāvaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti āpatti thullaccayassa. Bandhanaṃ moceti, āpatti dukkaṭassa. Bandhanaṃ mocetvā āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Uddhaṃ vā adho vā tiriyaṃ vā antamaso kesaggamattampi saṅkāmeti, āpatti pārājikassa.

8. Yānaṃ nāma mayhaṃ ratho sakaṭaṃ sandamānikā. Yānaṭṭhaṃ nāma: bhaṇḍaṃ yāne nikkhittaṃ hoti. Yānaṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Yānaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
9. Bhāro nāma sīsabhāro bandhabhāro kaṭībhāro olambako. Sīse bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Khandhaṃ oropeti, āpatti pārājikassa. Khandhe bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Kaṭiṃ oropeti, āpatti pārājikassa. Kaṭiyā bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Hatthena gaṇhāti, āpatti pārājikassa. Hatthe bhāraṃ theyyacitto bhumiyaṃ nikkhipati, āpatti pārājikassa. Theyyacitto bhumito gaṇhāti, āpatti pārājikassa.

[BJT Page 112] [\x 112/]

10. Ārāmo nāma pupphārāmo phalārāmo. Ārāmaṭṭhaṃ nāma bhaṇḍaṃ ārāme catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ phalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Ārāmaṭṭhaṃ bhaṇḍaṃ [PTS Page 050 [\q 50/] ']avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhūraṃ nikkhipati, āpatti pārajikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.

11. Vihāraṭṭhaṃ nāma: bhaṇḍaṃ vihāre catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Vihāraṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Vihāraṃ abhiyuñjati, āpatti dukkaṭassa sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhuraṃ nikkhipati, āpatti pārājikassa dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.
12. Khettaṃ nāma yattha pubbannaṃ vā aparannaṃ vā jāyati. Khettaṭṭhaṃ nāma: bhaṇḍaṃ khette catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Khettaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī' ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ pubbannaṃ vā aparannaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa khettaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa. Khīlaṃ vā rajjuṃ vā vatiṃ vā mariyādaṃ vā saṅkāmeti, āpatti dukkaṭassa. Ekaṃ payogaṃ anāgate, āpatti thullaccayassa. Tasmiṃ payoge āgate, āpatti pārājikassa.
[BJT Page 114] [\x 114/]

13. Vatthu nāma ārāmavatthu vihāravatthu. Vatthuṭṭhaṃ nāma bhaṇḍaṃ vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Vatthuṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Vatthuṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhūraṃ nikkhipati, āpatti pārājikassa dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa. Khīlaṃ vā rajjuṃ vā vatiṃ vā pākāraṃ vā saṅkāmeti, āpatti dukkaṭassa. Ekaṃ payogaṃ anāgate, āpatti thullaccayassa. Tasmiṃ payoge āgate, āpatti pārājikassa.

14. Gāmaṭṭhaṃ nāma: bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Gāmaṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

15. [PTS Page 051] [\q 51/] araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti, taṃ araññaṃ. Araññaṭṭhaṃ nāma: bhaṇḍaṃ araññe catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Araññaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā tiṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

16. Udakaṃ nāma bhājanagataṃ vā hoti pokkharaṇiyā vā taḷāke vā. Theyyacitto āmasati. Āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano bhājanagataṃ karoti, āpatti pārājikassa. Mariyādaṃ jindati, āpatti dukkaṭassa. Mariyādaṃ jinditvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti pārājikassa. Atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti thullaccayassa. Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti dukkaṭassa.

[BJT Page 116] [\x 116/]

17. Dantaponaṃ nāma chinnaṃ vā acchinnaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

18. Vanaspati-1. Nāma manussānaṃ pariggahito hoti rukkho paribhogo. Theyyacitto chindati, pahāre pahāre āpatti dukkaṭassa. Ekaṃ pahāraṃ anāgate āpatti thullaccayassa. Tasmiṃ pahāre āgate āpatti pārājikassa.

19. Haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti. Āpatti pārājikassa. 'Sahabhaṇḍahārakaṃ nessāmi'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. 'Patitaṃ bhaṇḍaṃ gahessāmi'ti pātāpeti, āpatti dukkaṭassa. Patitaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti. Āpatti pārājikassa.

20. Upanidhi nāma upanikkhittaṃ bhaṇḍaṃ. 'Dehi me bhaṇḍa'nti vuccamāno 'nāhaṃ gaṇhāmī'ti bhaṇati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. [PTS Page 052] [\q 52/] sāmiko 'na mayhaṃ dassatī'ti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.

21. Suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā 'atra paviṭṭhassa suṅkaṃ gaṇhantu'ti. Tatra pavisitvā rājagghaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭasa, phandāpeti, āpatti thullaccayassa. Paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti. Āpatti pārājikassa. Anto suṅkaghāte ṭhino bahi suṅkaghātaṃ pāteti, āpatti pārājikassa. Suṅkaṃ pariharati, āpatti dukkaṭassa.

22. Pāṇo nāma manussapāṇo vuccati. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmi'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

23. Apadaṃ nāma ahimacchā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

1. Vanappati, machasaṃ

[BJT Page 118] [\x 118/]

24. Dvipadaṃ nāma manussā pakkhajātā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa, ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmī'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

25. Catuppadaṃ nāma hatthi assā oṭṭhā goṇā gadrabhā pasukā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmi'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Tatiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Catutthaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.
26. Bahuppadaṃ nāma vicchikā - satapadi - uccāliṅgapāṇakā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmī'ti saṅkāmeti, pade pade āpatti thullaccayassa. Pacchimaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

27. Ocarako nāma bhaṇḍaṃ ocaritvā ācikkhati "itthannāmaṃ bhaṇḍaṃ avaharāti" āpatti dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

28. [PTS Page 053] [\q 53/] onirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ vā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

29. Saṃvidāvahāro nāma sambāhulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa.

30. Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā 'tena saṅketena taṃ bhaṇḍaṃ avaharā'ti āpatti dukkaṭassa. Tena saṅkatena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ saṅketaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhaṭassa anāpatti. Avahārakassa āpatti pārājikassa.

31. Nimittakammaṃ nāma nimittaṃ karoti 'akkhiṃ vā nikhanissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. Tena nimittena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti, avahārakassa āpatti pārājikassa.

[BJT Page 120] [\x 120/]

32. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ avaharati, āpatti uhinnaṃ pārājikassa.

33. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So taṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.

34. Bhikkhu bhikkhuṃ 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So aññaṃ maññamano taṃ avaharati, āpatti ubhinnaṃ pārājikassa.

35. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So aññaṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa.

36. Bhikkhu bhikkhuṃ āṇāpeti, 'itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatu' ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Avahārako patigaṇhāti, laṭṭhassa āpatti thullaccayassa. So taṃ bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa.

37. Bhikkhu bhikkhuṃ āṇāpeti, "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu, itannāmo itthannāmaṃ bhaṇḍaṃ avaharatu" ti, āpatti dukkaṭassa. So aññaṃ ānāpeti, āpatti dukkaṭassa. Avahārako patigaṇhāti āpatti, dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Āṇāpakassa ca avahārakassa ca āpatti pārājikassa.

38. Bhikkhu bhikkhuṃ āṇāpeti [PTS Page 054 [\q 54/] ']itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati 'nāhaṃ sakkomi taṃ bhaṇḍaṃ avaharitu'nti. So puna āṇāpeti 'yadā sakkosi tadā taṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa so taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

39. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī na sāveti.'Mā avaharī'ti. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

40. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti 'mā avaharī'ti. So 'āṇatto ahaṃ tayā'ti taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti, avahārakassa āpatti pārājikassa.

[BJT Page 122] [\x 122/]

41. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti 'mā avaharī'ti. So 'suṭṭhu'ti oramati, ubhinnaṃ anāpatti.

42. Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa parapariggahitañca hoti, parapariggahitasaññi ca, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
43. Pañcahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa: parapariggahitañca hoti, parapariggahitasaññi ca, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyya cittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti dukkaṭassa ṭhānā cāveti, āpatti thullaccayassa.

44. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa: parapariggahitañca hoti, parapariggahitasaññī ca, lahuko ca hoti parikkharo māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

45. Chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa: na ca sakasaññi, na ca vissāsagāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako [PTS Page 055] [\q 55/] vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
46. Chahi ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa: na ca sakasaññi, na ca vissāsagāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti thullaccayassa.

47. Chahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa: - na ca sakasaññi, na ca vissāsagāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa, phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

[BJT Page 124] [\x 124/]

48. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti, parapariggahitasaññi vā garuko ca hoti parikkhāro pañcamāsako vā atireka pañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

49. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti, parapariggahitasaññi ca, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyya cittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

50. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti, parapariggahitasaññi ca, lahuko ca hoti parikkhāro māsako vā ūnamāsako vā, theyayacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

51. Anāpatti sakasaññissa-1. Vissāsagāhe, tāvakālike, petapariggahe, tiricchānagatapariggahe, paṃsukūlasaññissa, ummattakassa, khittacittassa, vedanaṭṭassa, -2. Ādikammikassāti.

-Adinnādānamhi paṭhamabhāṇavāro niṭṭhito-

1. Sasaññissa. Sī. Mu. 2. Vedanāṭṭassa. Machasaṃ.

[BJT Page 126] [\x 126/]

Vinītavatthu

Uddānagāthā

Rajakehi pañca akkhātā caturo attharaṇehi ca,
Andhakārena ce pañca pañcahāraṇakena cha.

Niruttiyā pañca akkhātā vātehi apare duve,
Asambhinne kusāpāto chantaggena-1. Sahā dasa.

Vighāsehi pañca akkhātā pañca ceva amūlakā
Dubbhikkhe kuramaṃsañca puvasakkhalimodakā.

Saparikkhārathavikaṃ-2. Bhisivaṃsā na nikkhame,
Khādanīyañca vissāsaṃ sasaññāya pare duve.

Satta nāvaharāmāti sattaceva avāharuṃ,
Saṅghassa avaharuṃ satta pupphehi apare duve.

Tayo ca vuttavādino maṇi tīṇi atikkame,
Sukarā ca migā macchā yānaṃ cāpi pavaṭṭhayī.

Duve pesī duve dāru paṃsukūlaṃ duve dakā,
[PTS Page 056] [\q 56/] anupubbavidhānena tadañño na paripūrayi.

Sāvatthiyā caturo muṭṭhi dve vighāsā duve tiṇā,
Saṅghassa bhājayuṃ satta satta ceva asāmikā.

Dārudakaṃ-3. Mattikā dve tiṇāni saṅghassa satta avabhāsiseyyuṃ-4.
Sassāmikaṃ na cāpi nīhareyya hareyya sassāmikaṃ tāvakālikaṃ.

Campā rājagahe ceva vesāliyā ca ajjuko,
Bārāṇasī ca kosambī sāgalā daḷhikena cāti.

1. Tena kho pana samayena jabbaggiyā bhikkhu rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avahariṃsu. Tesaṃ kukkuccaṃ ahosi: bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā'ti. Bhagavato etamatthaṃ ārocesuṃ -pe-āpattiṃ tumbhe bhikkhave āpannā pārājikanti. (1)

2. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacittaṃ uppādesi. Tassa kukkuccaṃ ahosi: kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno'ti. Bhagavato etamattaṃ ārocesi: anāpatti bhikkhu cittuppāde'ti. (2)

1. Jantāgharena. Syā. 2. Thavikā. Machasaṃ. 3. Dārudakā. Syā. 4. Avahāsiseyayaṃ, sīmu. 5. Assāmikā. Machasaṃ.

[BJT Page 128] [\x 128/]

3. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto āmasi. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu pārājikassa. Āpatti dukkaṭassāti. (3)

4. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto phandāpesi. Tassa kukkuccaṃ ahosi, -pe- anāpatti bhikkhu pārājikassa. Āpatti thullaccayassāti. (4)

5. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi: -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (5)

6. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ uttarattharaṇaṃ passitvā theyyacittaṃ uppādesi. -Pe-theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi: -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (6 - 9)

7. Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi 'rattiṃ avaharissāmī'ti. So taṃ maññamāno taṃ avahari. -Pe- taṃ maññamāno aññaṃ avahari, -pe- aññaṃ maññamāno taṃ avahari. -Pe- aññaṃ maññamāno aññaṃ avahari. Tassa kukkuccaṃ ahosi: -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (10 - 13)

8. [PTS Page 057] [\q 57/] tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi 'rattiṃ avaharissāmī'ti. So taṃ maññamāno attano bhaṇḍaṃ avahari. Tassa kukkuccaṃ ahosi: -pe- anāpatti bhikkhu pārājikassa. Āpatti dukkaṭassāti (14)
9. Tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe- theyyacitto khandhaṃ oropesi. -Pe-khandhe' bhāraṃ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto kaṭiṃ oropesi. -Pe- kaṭiyā bhāraṃ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto hatthena aggahesi. -Pe- hatthe bhāraṃ theyyacitto bhumiyaṃ nikkhiti. -Pe-theyyacitto bhumito aggahesi. Tassa kukkuccaṃ ahosi: -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti (15 - 25)

10. Tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraṃ pattharitvā vihāraṃ pāvisi. Aññataro bhikkhu 'māyi daṃ cīvaraṃ nassi'ti paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi: āvuso mayhaṃ cīvaraṃ kena avahaṭanti. So evamāha' mayā avahaṭanti. So taṃ ādiyi. 'Assamaṇosi tva'nti. Tassa kukkuccaṃ ahosi. -Pe-bhagavato etamatthaṃ ārocesi. Kiñcitto tvaṃ bhikkhu?Ti. 'Niruttipatho ahaṃ bhagavā'ti. Anāpatti bhikkhu niruttipathe'ti. (26)

[BJT Page 130] [\x 130/]

11. Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṃ nikkhipitvā -pe- pīṭhe nisīdanaṃ nikkhipitvā -pe- heṭṭhāpīṭhe pattaṃ nikkhipitvā vihāraṃ pāvisi. Aññataro bhikkhu 'māyaṃ patto nassī'ti. Paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi: 'āvuso mayhaṃ patto kena avahaṭo'ti. So evamāha: 'mayā avahaṭo'ti. So taṃ ādisi 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhu niruttipathe" ti. (27-29)

12. Tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraṃ pattharitvā vihāraṃ pāvisi. Aññatarā bhikkhunī 'māyidaṃ cīvaraṃ tassī'ti pāṭisāmesi. Sā nikkhamitvā taṃ bhikkhuniṃ pucchi: 'ayye mayhaṃ cīvaraṃ kena avahaṭa'nti. Sā evamāha: 'mayā avahaṭa'nti. Sā taṃ ādisi 'assamaṇī'si tva'nti. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Anāpatti bhikkhave niruttipathe" ti. (30)

13. [PTS Page 058] [\q 58/] tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ sāṭakaṃ passitvā 'sāmikānaṃ dassāmi'ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe-kiñcitto tvaṃ bhikkhu'ti. 'Atheyyacitto ahaṃ bhagavā'ti. "Anāpatti bhikkhu atheyyacittassā"ti. (31)

14. Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ veṭhanaṃ 'pure sāmikā passantī'ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (32)

15. Tena kho pana samayena aññataro bhikkhu susānaṃ gantvā abhinne sarīre paṃsukūlaṃ aggahesi. Tasmiṃ ca sarīre peto adhivattho hoti. Atha kho so peto taṃ bhikkhuṃ etadavoca: "mā bhante mayhaṃ sāṭakaṃ aggahesī"ti. So bhikkhu anādiyanto agamāsi. Atha kho taṃ sarīraṃ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito anubandhi. Atha kho so bhikkhu vihāraṃ pavisitvā dvāraṃ thakesi. Atha kho taṃ sarīraṃ tattheva paripati-1. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa. Na ca bhikkhave abhinne sarīre paṃsukūlaṃ gahetabbaṃ. Yo gaṇheyya, āpatti dukkaṭassā"ti. (33)
16. Tena kho pana samayena aññataro bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (34)

1. Paripaṭi, katthaci.

[BJT Page 132] [\x 132/]

17. Tena kho pana samayena āyasmā ānando jantāghare aññatarassa bhikkhuno antaravāsakaṃ attano maññamāno nivāsesi. Atha kho so bhikkhu āyasmantaṃ ānandaṃ etadavoca: "kissa me tvaṃ āvuso ānanda, antaravāsakaṃ nivāsesī"ti. "Sakasaññī ahaṃ āvuso"ti. Bhagavato etamatthaṃ ārocesuṃ-pe- "anāpatti bhikkhave sakasaññissā"ti. (35)

18. Tena kho pana samayena sambahulā bhikkhu gijjhakūṭā pabbatā orohantā sīhavighāsaṃ passitvā pavāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkave sīhavighāse" ti. (36)

19. Tena kho pana samayena sambahulā bhikkhu gijjhakuṭā pabbatā orohantā vyagghavighāsaṃ passitvā -pe- dīpivighāsaṃ passitvā -pe- taracchavighāsaṃ passitvā -pe- kokavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave tiracchānagatapariggahe" ti. (37 - 40)

20. [PTS Page 059] [\q 59/] tena kho pana samayena aññataro bhikkhu saṅghassa odane bhājiyamāne "aparassa bhāgaṃ dehī"ti amūlakaṃ aggahesi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa. Āpatti sampajānamusāvāde pācittiyassā"ti. (41)

21. Tena kho pana samayena aññataro bhikkhu saṅghassa khādaniye bhājiyamāne -pe-saṅghassa pūve bhājiyamāne -pe- saṅghassa ucchumhi bhājiyamāne -pe- saṅghassa timbarūsake bhājiyamāne "aparassa bhāgaṃ dehi"ti amūlakaṃ aggahesi. Tassa kukkaccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (42-45)

22. Tena kho pana samayena aññataro bhikkhu dubbhikkhe odanīyagharaṃ pavisitvā pattapūraṃ odanaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi-pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (46)

23. Tena kho pana samayena aññataro bhikkhu dubbhikkhe sūnāgharaṃ pavisitvā pattapūraṃ maṃsaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (47)

24. Tena kho pana samayena aññataro bhikkhu dubbhikkhe pūvagharaṃ pavisitvā pattapūraṃ pūvaṃ theyyacitto avahari -pe- pattapūrā sakkhaliyo theyyacitto avahari -pe-pattapūre modake theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (48-50)

[BJT Page 134] [\x 134/]

25. Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ ākāsi: "rattiṃ avaharissāmī"ti. So taṃ maññamāno taṃ avahari -pe- taṃ maññamāno aññaṃ avahari -pe-aññaṃ maññamāno taṃ avahari -pe- aññaṃ maññamāno aññaṃ avahari -pe- tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (51-54)

26. Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi. "Rattiṃ avaharissāmī"ti. So taṃ maññāmāno attano parikkhāraṃ avahari. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (55)

27. Tena kho pana samayena aññataro bhikkhu pīṭhe thavikaṃ passitvā ito gaṇhanto pārājiko bhavissāmiti saha pīṭhakena saṅkāmetvā aggahesi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (56)

28. Tena kho pana samayena aññataro bhikkhu saṅghassa bhisiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (57)

29. Tena kho pana samayena aññataro bhikkhu cīvaravaṃse [PTS Page 060] [\q 60/] cīvaraṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (58)

30. Tena kho pana samayena aññataro bhikkhu vihāre cīvaraṃ avaharitvā ito nikkhamanto pārājiko bhavissāmīti vihārā na nikkhami. Bhikkhū bhagavato etamattaṃ ārocesuṃ -pe-"nikkhameyya vā so bhikkhave moghapuriso na vā nikkhameyya āpatti pārājikassā"ti. (59)

31. Tena kho pana samayena dve bhikkhu sahāyakā honti, eko bhikkhu gāmaṃ piṇḍāya pāvisi. Dutiyo bhikkhu saṅghassa khādanīye bhājiyamāne sahāyakassa bhāgaṃ gahetvā tassa vissasanto paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-"kiñcitto tvaṃ bhikkhū?"Ti. "Vissāsagāhī ahaṃ bhagavā"ti. "Anāpatti bhikkhu vissāsagāhe"ti. (60)

32. Tena kho samayena sambahulā bhikkhu cīvarakammaṃ karonti. Saṅghassa khādanīye bhājiyamāne sabbesaṃ paṭiviṃsā āharitvā upanikkhittā honti. Aññataro bhikkhu aññatarassa bhikkhuno paṭiviṃsaṃ attano maññamāno paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- "kiñcitto tvaṃ bhikkhū'ti sakasaññi ahaṃ bhagavā"ti. "Anāpatti bhikkhu sakasaññissā"ti. (61)

[BJT Page 136] [\x 136/]

33. Tena kho pana samayena sambahulā bhikkhu cīvarakammaṃ karonti. Saṅghassa khādanīye bhājiyamāne aññatarassa bhikkhuno pattena aññatarassa bhikkhuno paṭiviṃso āharitvā upanikkhitto hoti. Pattasāmiko bhikkhu attano maññamāno paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- "kiñcitto tvaṃ bhikkhu?"Ti "sakasaññi ahaṃ bhagavā"ti. "Anāpatti bhikkhu sakasaññissā"ti. (62)

34. Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhu paṃsukūlasaññino paṭiggāhāpetvā paribhuññiṃsu. Sāmikā te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesuṃ -pe- "kiñcittā tumhe bhikkhave?"Ti "paṃsukūlasaññino mayaṃ bhagavā"ti. "Anāpatti bhikkhave paṃsukūlasaññissā"ti. (63)

35. Tena kho pana samayena jambucorakā -pe- labujacorakā -pe- panasacorakā -pe- tālapakkacorakā -pe-ucchucorakā -pe- timbarūsakacorakā timbarūsake [PTS Page 061] [\q 61/] ocinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmiko passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū paṃsukūlasaññino paṭiggāhāpetvā paribhuñjiṃsu. Sāmikā te bhikkhu codesu: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhave paṃsukūlasaññāssā"ti. (64-69)
36. Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhu "pure sāmikā passanti"ti theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe- "āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (70)

37. Tena kho pana samayena jambucorakā -pe- labujacorakā -pe- panasacorakā -pe- tālapakkacorakā -pe-ucchucorakā -pe- timbarūsakacorakā timbarūsake ocinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhu "pure sāmikā passantī" theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhu codesuṃ "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe-"āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (71-76)
38. Tena kho pana samayena aññataro bhikkhu saṅghassa ambaṃ theyyacitto avahari -pe- saṅghassa jambuṃ -pe - saṅghassa labujaṃ -pe- saṅghassa panasaṃ -pe- saṅghassa tālapakkaṃ -pesaṅghassa ucchuṃ -pe- saṅghassa timbarūsakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (77-83)

[BJT Page 138] [\x 138/]

39. Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā ocitaṃ pupphaṃ pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (84)

40. Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā pupphāni ocinitvā pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti (85)

41. Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca: "āvuso tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī"ti. So gantvā ekaṃ sāṭakaṃ āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjemi'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (86)

42. Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchati. Aññataro bhikkhū taṃ bhikkhuṃ etadavoca: "āvuso mayhaṃ upaṭṭhākakulaṃ vutto vajjehī"ti. So gantvā yugasāṭakaṃ āharāpetvā ekaṃ attanā paribhuñji. Ekaṃ tassa bhikkhuno adāsi. So jānitvā taṃ codesi: "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjehī'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (87)

43. Tena kho pana samayena aññataro bhikkhu gāmakaṃ [PTS Page 062] [\q 62/] gacchanto aññataraṃ bhikkhuṃ etadavoca: "āvuso tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī"ti. So'pi evamāha: "vutto vajjehī"ti. So gantvā āḷhakaṃ sappiṃ, tulaṃ guḷaṃ, doṇaṃ, taṇḍulaṃ, āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi; "assamaṇo'si tvā'nti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjemī'ti vattabbo. 'Na ca vutto vajjehī'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (88)

44. Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ passitvā tassa bhikkhuno ajānantassa thavikāya maṇiṃ pakkhipitvā suṅkaṭṭhānaṃ atikkamitvā aggahesi. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū?" Ti. "Nāhaṃ bhagavā jānāmī"ti. Anāpatti bhikkhu ajānantassāti. (89)

[BJT Page 140] [\x 140/]

45. Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ passitvā gilānālayaṃ karitvā attano bhaṇḍikaṃ tassa bhikkhuno adāsi. Atha kho so puriso suṅkaṭṭhānaṃ atikkamitvā taṃ bhikkhuṃ etadavoca: "āhara me bhante bhaṇḍikaṃ. Nāhaṃ akallako"ti. Kissa pana tvaṃ āvuso evarūpaṃ akāsīti. Atha kho so puriso tassa bhikkhuno etamatthaṃ ārocesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu ajānantassā"ti. (90)

46. Tena kho pana samayena aññataro bhikkhu satthena saddhiṃ addhānamaggapaṭipanno hoti. Aññataro puriso taṃ bhikkhuṃ āmisena upalāpetvā suṅkaṭṭhānaṃ passitvā mahagghaṃ maṇiṃ tassa bhikkhuno adāsi. Imaṃ bhante maṇiṃ suṅkaṭṭhānaṃ atikkāmehīti. Atha kho so bhikkhu taṃ maṇiṃ suṅkaṭṭhānaṃ atikkāmesi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (91)

47. Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ-1. Sūkaraṃ kāruññena muñci. Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhū?"Ti. "Kāruññādhippāyo ahaṃ bhagavā"ti. "Anāpatti bhikkhu kāruññādhippāyassā"ti. (92)

48. Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ sūkaraṃ "pure sāmikā passantī" ti theyyacitto muñci. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (93)

49. Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ migaṃ kāruññena muñci -pe- pāse baddhaṃ migaṃ 'pure sāmikā passāntī"ti theyyacitto muñci -pe- [PTS Page 063] [\q 63/] kumine baddhe macche kāruññena muñci. -Pe- kumine baddhe macche 'pure sāmikā passantī'ti. Theyyacitto muñci, tassa kukkuccaṃ ahosi. -Pe-"āpattiṃ tvaṃ bhikkhū āpanno pārājika"nti. (94-97)

50. Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṃ passitvā "ito gaṇhanto pārājiko bhavissāmī"ti atikkamitvā pavaṭṭetvā aggahesi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhū āpanno pārājika"nti. (98)

51. Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ "sāmikānaṃ dassāmī" ti aggahesi. Sāmikā taṃ bhikkhū codesuṃ; "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu atheyyacittassā"ti. (99)

52. Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ "pure sāmikā passantī"ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (100)

1. Khandhaṃ - machasaṃ
[BJT Page 142] [\x 142/]

53. Tena kho pana samayena manussā uempaṃṃ bandhitvā aciravatiyā nadiyā osādenti. -1. "Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū paṃsukūlasaññino uttāresuṃ. Sāmikā te bhikkhu codesuṃ "assamaṇattha tumhe'ti" tesaṃ kukkuccaṃ ahosi -pe- anāpatti bhikkhave paṃsukūlasaññissā'ti. (101)

54. Tena kho pana samayena manussāuempaṃtvā aciravatiyā nadiyā osādenti. Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhu "pure sāmikā passantī"ti theyyacittā uttāresuṃ. Sāmikā te bhikkhu codesuṃ: "assamaṇattha tumhe'-2. Ti" tesaṃ kukkuccaṃ ahosi -pe-"āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (102)

55. Tena kho pana samayena aññataro gopālako rukkhe sāṭakaṃ ālaggetvā uccāraṃ agamāsi. Aññataro bhikkhu paṃsukūlasaññi aggahesi. Atha kho so gopālako taṃ bhikkhuṃ codesi: "assamaṇo'si tva,nti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu paṃsukūlasaññissā"ti. (103)

56. Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti. So bhikkhu sāmikānaṃ dassāmiti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu atheyyacittassā"ti. (104)

57. Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ [PTS Page 064] [\q 64/] hoti. So bhikkhu "pure sāmikā passantī" ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (105)
58. Tena kho pana samayena aññataro bhikkhu sappikumhiṃ passitvā thokaṃ thokaṃ-3. Paribhuñji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (106)

59. Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā agamaṃsu. "Bhaṇḍaṃ avaharissamā"ti. Eko bhaṇḍaṃ avahari. Te evamāhaṃsu: "na mayaṃ pārājikā. Yo avahaṭo so pārājiko"ti. Bhagavato etamatthaṃ ārocesuṃ -pe-"āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (107)

60. Tena kho pana samayena sambahulā bhikkhu saṃvidahitvā bhaṇḍaṃ avaharitvā bhājesuṃ. Tehi bhājiyamāne ekamekassa paṭiviṃso na pañcamāsako pūri. Te evamāhaṃsu. "Na mayaṃ pārājikā"ti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- "āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (108)

1. Osārenti, machasaṃ syā. 2. Assamaṇattha, machasaṃ syā. 3. Thokathokaṃ - machasaṃ

[BJT Page 144] [\x 144/]

61. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa taṇḍulamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhū āpanno pārājika"nti. (109)

62. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa muggamuṭṭhiṃ -pe- māsamuṭṭhiṃ -pe-tilamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (110-112)

63. Tena kho pana samayena sāvatthiyā andhavane corakā gāviṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhu paṃsukūlasaññino paṭiggāhāpetvā paribhuñjiṃsu. Corakā te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave paṃsukūlasaññissā"ti. (113)

64. Tena kho pana samayena sāvatthiyā andhavane corakā sūkaraṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhu paṃsukūlasaññino paṭiggāhāpetvā paribhuñjiṃsu. Corakā te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave paṃsukūlasaññissā"ti. (114)

65. Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā lūnaṃ-2. Tiṇaṃ pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (115)

66. Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā tiṇaṃ lāyitvā-3 pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (116)

67. [PTS Page 065] [\q 65/] tena kho pana samayena āgantukā bhikkhū saṅghassa ambaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhu te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesuṃ. -Pe- "kiñcittā tumhe bhikkhave?Ti "paribhogatthā. -4. Mayaṃ bhagavā'ti. "Anāpatti bhikkhave paribhogatthāyā"ti. (117)
68. Tena kho pana samayena āgantukā bhikkhū saṅghassa jambuṃ -pe-saṅghassa labujaṃ -pe- saṅghassa panasaṃ -pe- saṅghassa tālapakkaṃ -pe- saṅghassa ucchuṃ -pe- saṅghassa timbarūsakaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhave paribhogatthāyā"ti. (118-123)

69. Tena kho pana samayena ambapālakā bhikkhūnaṃ ambaphalaṃ denti. Bhikkhū 'gopetuṃ ime issarā, nayime dātu'nti kukkuccāyantā na patigaṇhanti. Bhagavato etamatthaṃ ārocesuṃ -pe- "anāpatti bhikkhave gopakassa dāne"ti. (124)

1. Pariggahāpetvā, 2. Lūnaṃ, machasaṃ. 3. Lāvitvā, sī. Mu. 4. Paribhogatthāya, - machasaṃ, syā.

[BJT Page 146] [\x 146/]

70. Tena kho pana samayena jambupālakā -pe- labujapālakā -pe-panasapālakā -pe- tālapakkapālakā -pe- ucchupālakā -pe-timbarūsakapālakā bhikkhūnaṃ timbarūsake denti. Bhikkhū "gopetuṃ ime issarā, nayime dātu"nti kukkuccāyantā na patigaṇhanti. Bhagavato etamatthaṃ ārocesuṃ -pe- "anāpatti bhikkhave gopakassa dāne"ti. (125-130)

71. Tena kho pana samayena aññataro bhikkhu saṅghassa dāruṃ tāvakālikaṃ haritvā attano vihārassa kuḍḍaṃ upatthambhesi. Bhikkhu taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva"nti. Tassa kukkuccaṃ ahosi. Bhagavato ekamatthaṃ ārocesi -pe-"kiñcitto tvaṃ bhikkhu'ti. 'Tāvakāliko ahaṃ bhagavā'ti, "anāpatti bhikkhu tāvakālike"ti. (131)

72. Tena kho pana samayena aññataro bhikkhu saṅghassa udakaṃ theyyacitto avahari. -Pe- saṅghassa mattikaṃ theyyacitto avahari. -Pe- saṅghassa puñjakitaṃ tiṇaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (132-134)

73. Tena kho pana samayena aññataro bhikkhu saṅghassa puñcajakitaṃ tiṇaṃ theyyacitto jhāpesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (135)

74. Tena kho pana samayena aññataro bhikkhu saṅghassa mañcaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (136)
75. Tena kho pana samayena aññataro bhikkhu saṅghassa pīṭhaṃ -pe-saṅghassa bhisiṃ -pe-saṅghassa bimbohanaṃ -pe- saṅghassa kavāṭaṃ -pe-saṅghassa alokasandhiṃ -pe-saṅghassa gopānasiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (137-142)

76. Tena kho pana samayena bhikkhū aññatarassa upāsakassa [PTS Page 066] [\q 66/] vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhadantā aññatra paribhogaṃ aññatra paribhuñjassantī"ti. Bhagavato etamatthaṃ ārocesuṃ -pe- "na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo, yo paribhuñjeyya āpatti dukkaṭassā"ti. (143)

77. Tena kho pana samayena bhikkhu uposathaggampi sannisajjampi harituṃ kukkuccāyantā chamāyaṃ nisīdanti. Gattāni'pi cīvarāni'pi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ -pe"anujānāmi bhikkhave tāvakālikaṃ haritu"nti. (144)

[BJT Page 148] [\x 148/]

78. Tena kho pana samayena campāyaṃ thullanandāya bhikkhuniyā antevāsikā-1. Bhikkhunī thullanandāya bhikkhunīyā upaṭṭhakakulaṃ gantvā "ayyā icchati tekaṭulayāguṃ pātu"nti pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi: "assamaṇī'si tva"nti. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Anāpatti bhikkhave pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (145)

79. Tena kho pana samayena rājagahe thullanandāya bhikkhuniyā antevāsikā bhikkhunī thullanandāya bhikkhunīyā upaṭṭhākakulaṃ gantvā "ayyā icchati madhugoḷakaṃ khāditu"nti pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi: "assamaṇisi tva"nti. Tassā kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (146)

80. Tena kho pana samayena vesāliyaṃ āyasmato ajjukassa upaṭṭhākassa gahapatino dve dārakā honti putto ca bhāgineyyo ca. Atha kho so gahapati āyasmantaṃ ajjukaṃ etadavoca: "imaṃ bhante okāsaṃ yo imesaṃ dvinnaṃ dārakānaṃ saddho hoti pasanno tassa ācikkheyyāsiti. -2. Tena kho pana samayena tassa gahapatino bhāgineyyo saddho hoti pasanno. Atha kho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi. So tena sāpateyyena kuṭumbañca saṇṭhapesi, dānañca paṭṭhapesi. Atha kho tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca: "ko nu kho bhante ānanda pituno dāyajjo putto vā bhāgineyyo vā"ti. "Putto kho āvuso pituno dāyajjo"ti. Ayaṃ "ayyo ajjuko ambhākaṃ sāpateyyaṃ ambhākaṃ methunakassa ācikkhī"ti. "Assamaṇo āvuso āyasmā ajjuko"ti. Atha kho ajjuko āyasmantaṃ ānandaṃ etadavoca: "dehi me āvuso ānanda vinicchaya"nti. Tena [PTS Page 067] [\q 67/] kho pana samayena āyasmā upāli āyasmato ajjukassa pakkho hoti. Atha kho āyasmā upāli āyasmantaṃ ānandaṃ etadavoca: "yo nu kho āvuso ānanda sāmikena 'imaṃ okāsaṃ itthannāmassa ācikkhā'ti-3. Vutto tassa ācikkhati" kiṃ so āpajjatī'ti. "Na bhante kiñci āpajjati, antamaso dukkaṭamattampī"ti. "Ayaṃ āvuso āyasmā ajjuko sāmikena 'imaṃ okāsaṃ itthannāmassa ācikkhā'ti vutto tassa ācikkhati. -4. Anāpatti āvuso āyasmato ajjukassā"ti. (147)

1. Antevāsinī. Machasaṃ. 2. Ācikkheyyāsī. Sokālamakāsini sya. 3. Ācikkhāhīti syā 4. Ācikkhi, sīmu.

[BJT Page 150] [\x 150/]

81. Tena kho pana samayena bārāṇasiyaṃ āyasmato pilindivacchassa upaṭṭhākakulaṃ corehi upaddutaṃ hoti. Dve ca dārakā nītā honti. Atha kho āyasmā pilindivaccho te dārake iddhiyā ānetvā pāsāde ṭhapesi. Manussā te dārake passitvā "ayyassāyaṃ pilindivacchassa iddhānubhāvo"ti āyasmante pilindivacche abhippasīdiṃsu. Bhikkhū ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma āyasmā pilindivaccho corehi nīte dārake ānessatī"ti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- "anāpatti bhikkhave iddhimato -1. Iddhivisayeti. (146)

82. Tena kho pana samayena dve bhikkhu sahāyakā honti paṇḍuko ca kapilo ca. Eko gāmake viharati eko kosombiyaṃ. Atha kho tassa bhikkhuno gāmakā kosambiṃ gacchantassa antarā magge nadiṃ tarantassa sūkarikānaṃ hatthato muttā medavaṭṭi pāde laggā hoti. So bhikkhu "sāmikānaṃ dassāmi"ti aggahesi. Sāmikā taṃ bhikkhu codesuṃ: "assamaṇo'si tva'nti. Taṃ uttiṇṇaṃ aññatarā -2. Gopālikā passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. So 'pakatiyā pahaṃ assamaṇo'ti-3. ' Tassā methunaṃ dhammaṃ patisevitvā kosambiṃ gantāva bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. . . Anāpatti bhikkhave adinnādāne pārājikassa, āpatti methunadhammasamāyoge pārājikassā" ti. (149)

83. Tena kho pana samayena sāgalāyaṃ āyasmato daḷhikassa saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaṃ avaharitvā āyasmantaṃ daḷhikaṃ etadavoca: "assamaṇo ahaṃ bhante vibbhamissāmī"ti. "Kiṃ tayā āvuso kata"nti? So tamatthaṃ ārocesi. Āharāpetvā agghāpesi. Taṃ agghāpente na pañcamāsako agghi-4. . . "Anāpatti āvuso pārājikassā"ti dhammakathaṃ akāsi. So bhikkhu abhiramīti. -5. (150)

-Dutiyapārājikaṃ samattaṃ-

1. Iddhimantassa. Machasaṃ. Iddhimassa. Syā 2. Ūnaṃ machasaṃ. 3. Assamaṇosmitī sīmu. 4. Agghāpentaṃ na pañcamāsake agghapeti. Machasaṃ. 5. Abhiramatīti. Machasaṃ
[BJT Page 152] [\x 152/]

2. 3.
[PTS Page 068] [\q 68/] tatiyapārājikaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati.
2. Atha kho bhagavā bhikkhu āmantesi: "icchāmahaṃ bhikkhave addhamāsaṃ patisallīyituṃ, nambhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapāta nīhārakenā"ti. "Evaṃ bhante"ti kho te bhikkhū bhagavatā paṭissutvā-1. Nāssū'dha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

3. Bhikkhu "bhagavā kho ānakapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī"te anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti.

4. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto abhikuṇapena vā kakkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya. Evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: - "sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti.

5. Atha kho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhu jīvitā voropetvā lohitakaṃ asiṃ ādāya yena vaggumudā nadī, tenupasaṅkami. Atha kho migalaṇḍikassa samaṇakuttakassa lohitakaṃ asiṃ-2. Dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro: "alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me [PTS Page 069] [\q 69/] suladdhaṃ, bahuṃ vata mayā apuññaṃ pasutaṃ yo'haṃ bhikkhu sīlavante kalyāṇadhamme jīvitā voropesi"nti.

6. Atha kho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca: "sādhu sādhu sappurisa, lābhā te sappurisa, suladdhaṃ te sappurisa, bahuṃ tayā sappurisa, puññaṃ pasutaṃ, yaṃ tvaṃ atiṇṇe tāresī"ti.

1. Paṭissuṇitvā machasaṃ. 2. Taṃ asiṃ. Machasaṃ

[BJT Page 154] [\x 154/]

7. Atha kho migalaṇḍiko samaṇakuttako: "lābhā kira me, suladdhaṃ kira me, bahuṃ kira mayā puññaṃ pasutaṃ, atiṇṇe kirāhaṃ tāremi" ti tiṇhaṃ asiṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadeti: "ko atiṇṇo kaṃ tāremi"ti. Tattha ye te bhikkhu avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ. Hoti chambhitattaṃ. Hoti lomahaṃso. Ye pana te bhikkhu vītarāgā tesaṃ tasmiṃ samaye na hoti bhayaṃ. Na hoti chambhitattaṃ. Na hoti lomahaṃso.

8. Atha kho migalaṇḍiko samaṇakuttako ekampi bhikkhu ekāhena jīvitā voropesi, dve'pi bhikkhū ekāhena jīvitā voropesi, tayo'pi bhikkhū ekāhena jīvitā voropesi, cattāro'pi bhikkhu ekāhena jīvitā voropesi, pañca'pi bhikkhu ekāhena jīvitā voropesi, dasa'pi bhikkhu ekāhena jīvitā voropesi, vīsampi bhikkhu ekāhena jīvitā voropesi, tiṃsampi bhikkhu ekāhena jīvitā voropesi, cattārisampi bhikkhu ekāhena jīvitā voropesi, paññāsampi bhikkhu ekāhena jīvitā voropesi, saṭṭhimpi bhikkhu ekāhena jīvitā voropesi.

9. Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi: "kiṃ nu kho ānanda tanubhuto viya bhikkhusaṅgho"ti.

10. "Tathāhi pana bhante, bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃvaṇṇaṃca bhante bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī"ti. Te anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva te bhikkhu sakena kāyena [PTS Page 070] [\q 70/] aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: "sādhu no āvuso jīvitā voropehi. Idaṃ te pattacīvaraṃ bhavissatī"ti. Atha kho bhante migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekampi bhikkhuṃ ekāhena jīvitā voropesi -pe- saṭṭhimpi bhikkhu ekāhena jīvitā voropesi. "Sādhu bhante bhagavā aññaṃ pariyāyaṃ ācikkhatu, yathāyaṃ bhikkhusaṅgho aññāyaṃ saṇṭhaheyyā"ti.

11. "Tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ santipātehī"ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ santipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "sannipatito bhante bhikkhusaṅgho, yassa'dāni bhante bhagavā kālaṃ maññatī"ti.

[BJT Page 156] [\x 156/]

12. Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi: ayampi kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. Seyyathāpi bhikkhave gimbhānaṃ pacchime māse ūhataṃ rajojallaṃ, tamenaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti, evameva kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.

13. Kathaṃ bhāvito ca bhikkhave ānāpānasatisamādhi kathaṃ bahulīkato santo ceva paṇito ca asevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti?

14. "Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato ca assasati, sato passasati: -

Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti, sabbakāyapaṭisaṃvedi assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī [PTS Page 071] [\q 71/] passasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati, pīti paṭisaṃvedi passasissāmīti sikkhati, sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmiti sikkhati, passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati, cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati, abhippamodayaṃ cittaṃ -pe- samādahaṃ cittaṃ -pe-vimocayaṃ cittaṃ -pe-aniccānupassī -pe- virāgānupassī -pe-nirodhānupassi -pe-paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave ānāpānasatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī"ti.

[BJT Page 158] [\x 158/]

15. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave bhikkhū attanāpi attānaṃ jīvitā voropenti. Aññamaññampi jīvitā voropenti. Migalaṇḍakampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: -1. Sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti. "Saccaṃ bhagavā. " "Viharahi buddho bhagavā, ananucchaviyaṃ bhikkhave tesaṃ bhikkhūnaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave bhikkhu attanāpi attānaṃ jīvitā voropessanti, aññamaññampi jīvitā voropessanti, migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vakkhanti: "sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, ayampi pārājiko hoti asaṃvāso"ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)

1. Tena kho pana samayena aññataro upāsako gilāno hoti, tassa pajāpati abhirūpā hoti dassanīyā pāsādikā. Jabbaggiyā bhikkhu tassā itthiyā paṭibaddhacittā honti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi: "sace kho so [PTS Page 072] [\q 72/] āvuso upāsako jīvissati na mayaṃ taṃ itthiṃ labhissāma. Handa mayaṃ āvuso tassa upāsakassa maraṇavaṇṇaṃ saṃvaṇṇemā" ti.

2. Atha kho chabbaggiyā bhikkhū yena so upāsako tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ upāsakaṃ etadavocuṃ: "tvaṃ kho'si upāsaka, katakalayyāṇo katakusalo katabhīruttāno akatapāpo akataluddo akatakibbiso. Kataṃ tayā kalyāṇaṃ, akataṃ tayā pāpaṃ. Kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo. Ito tvaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ-2. Upapajjīssasi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricāressasī"ti.

3. Atha kho so upāsako "saccaṃ kho ayyā āhaṃsu. Ahaṃ hi katakalyāṇo katakusalo katabhīruttāno, akatapāpo akataluddo akatakibbiso. Kataṃ mayā kalyāṇaṃ, akataṃ mayā pāpaṃ. Kiṃ mayhaminā pāpakena dujjīvitena, mataṃ me jīvitā seyyo. Ito ahaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricāressāmī"ti. So asappāyāni ceva bhojanāni bhuñji, asappāyāni ca khādanīyāni khādi, asappāyāni sāyanīyāni sāyi, asappāyāni pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato asappāyāni sāyanīyāni sāyato asappāyāni pānāni pivato kharo ābādho uppajji. So teneva ābādhena kālamakāsi.

1. Vadanti. Machasaṃ. 2. Loke uppajjassati. Katthaci.

[BJT Page 160] [\x 160/]

4. Tassa pajāpati ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime me sāmikassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi me sāmiko mārito"ti.

5. Aññepi manussā ujjhāyanti khīyanti vipācenti: "alacchino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi upāsako mārito"ti.

6. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma jabbaggiyā bhikkhu upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissantī"ti.

7. Atha [PTS Page 073] [\q 73/] kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi: "saccaṃ kira tumhe bhikkhave upāsakassa maraṇavaṇṇaṃ saṃvaṇṇayitthā"ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā "ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya" -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: -

"Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya: "ambho purisa kiṃ tuyhaminā pāpakena dujjīvitena, matante jīvitā seyyo"ti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya, ayampī pārājiko hoti asaṃvāso"ti.

(Dutiyapaññatti. )

8. Yo panāti - yo yādiso -pe- bhikkhuni -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sañciccāti - jānanto saṃjānanto cecca abhivitaritvā vītikkamo.

1. Sūlaṃ vā ladaḍaṃ vā - syā.

[BJT Page 162] [\x 162/]

Manussaviggaho nāma: yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ yāva maraṇakālā etthantare eso manussaviggaho nāma.

Jīvitā voropeyyāti: jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti.

Satthahārakaṃ vāssa pariyeseyyāti - asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ-1. Vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti - jivite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati.

Maraṇāya vā samādapeyyāti - satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṃ karohīti.

Ambho purisāti - ālapanādhivacanametaṃ ambho purisāti.

Kiṃ tuyhiminā pāpakena dujjivitenāti - pāpakaṃ nāma jīvitaṃ: aḍḍhānaṃ jīvitaṃ upādāya daḷiddānaṃ jīvitaṃ pāpakaṃ, sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ, devānaṃ jīvitaṃ upādāya manussānaṃ jīvitaṃ [PTS Page 074] [\q 74/] pāpakaṃ. Dujjīvitaṃ nāma: hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa kaṇṇanāsacchinnassa. Iminā ca pāpakena iminā ca dujjivitena matante jīvitā seyyāti.
Iti cittamanoti - yañcittaṃ taṃ mano, yaṃ mano taṃ cittaṃ

Cittasaṅkappoti - maraṇasaññi maraṇacetano maraṇādhippāyo.

Anekapariyāyenāti - uccāvacehi ākārehi.

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti - jivite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati: 'ito tvaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi. Tattha dibbehi paññahi kāmaguṇehi samappito samaṅgībhuto parivāressasī'ti. -2.

Maraṇāya vā samādapeyyāti - satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṃ karohi, sobbhe vā narake vā papāte vā papatā'ti.

Ayampīti - purime upādāya vuccati.

Pārājiko hotīti - seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

1. Lagulaṃ, sīhme. 2. Parivāressatīti. Sīmu.

[BJT Page 164] [\x 164/]

Asaṃvāsoti - saṃvāso nāma: ekaṃ kammaṃ ekuddeso samasikkhatā, eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāso'ti.

(Nayamātikā)

1. Sāmaṃ adhiṭṭhāya, dutena, dutaparamparāya, visakkiyena dutena, gatapaccāgatena dutena, araho rahosaññi, raho arahosaññi, araho arahosaññi, raho rahosaññi, kāyena saṃvaṇṇeti, vācāya saṃvaṇṇeti, kāyena vācāya saṃvaṇṇeti, dutena saṃvaṇṇeti, lekhāya saṃvaṇṇeti, opātaṃ, apassenaṃ upanikkhipanaṃ, bhesajjaṃ, rūpūpahāro, saddūpahāro, gandhūpahāro, rasūpahāro, phoṭṭhabbūpahāro, dhammūpahāro, ācikkhanā, anusāsanī, saṃketakammaṃ, nimittakammanti.

2. Sāmanti - sayaṃ hanti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā.

3. Adhiṭṭhāyāti - adhiṭṭhahitvā āṇāpeti: "evaṃ vijjha, evaṃ pahara, evaṃ ghātehī"ti.

4. [PTS Page 075] [\q 75/] bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

5. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa, so taṃ maññamāno aññaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

6. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehī"ti, āpatti dukkaṭassa. So aññaṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

7. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa, so aññaṃ maññamāno aññaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

8. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ jīvitā voropetu" ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Vadhako patigaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. So taṃ jīvitā voropeti, āpatti sabbesaṃ pārājikassa.

[BJT Page 166] [\x 166/]

9. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ jīvitā voropetu"ti, āpatti dukkaṭassa. So aññaṃ āṇāpeti, āpatti dukkaṭassa. Vadhako patigaṇhāti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti. Āṇāpakassa ca vadhakassa ca āpatti pārājikassa.

10. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti. Āpatti dukkaṭassa. So gantvā puna paccāgacchati 'nāhaṃ sakkomi taṃ jīvitaṃ voropetu'nti. So puna āṇāpeti: "yadā sakkosi tadā taṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

11. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa so āṇāpetvā vippaṭisārī na sāveti 'mā ghātehi'ti. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

12. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa; so 'āṇāpetvā vippaṭisārī sāveti 'mā ghātehī'ti, so 'āṇatto ahaṃ tayā'ti taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

13. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti: 'mā ghātehi'ti, so 'suṭṭhu'ti oramati, ubhinnaṃ anāpatti.

14. Araho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Raho arahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Araho arahosaññi ullapati: [PTS Page 076] [\q 76/] "aho itthannāmo hato assā"ti, āpatti dukkaṭassa, raho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa.

15. Kāyena saṃvaṇṇeti nāma: kāyena vikāraṃ karoti: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

16. Vācāya saṃvaṇṇeti nāma: vācāya bhaṇati: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

[BJT Page 168] [\x 168/]

17. Kāyena vācāya saṃvaṇṇeti nāma: kāyena vikāraṃ karoti: vācāya ca bhaṇati, "yo evaṃ marati. So dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya ' marissāmīti' dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

18. Dūtena saṃvaṇṇeti nāma: dūtassa sāsanaṃ āroceti: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa. Dūtassa sāsanaṃ sutvā 'marissāmi'ti, dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

19. Lekhāya saṃvaṇṇeti nāma: lekhaṃ jindati "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti; akkharakkharāya āpatti dukkaṭassa; lekhaṃ passitvā 'marissāmi' ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

20. Opātaṃ nāma: manussaṃ uddissa opātaṃ khaṇati 'papatitvā marissatī'ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Anodissa opātaṃ khaṇati 'yo koci papatitvā marissatī'ti, āpatti dukkaṭassa. Manusso tasmiṃ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajati, āpatti thullaccayassa; marati, āpatti pārājikassa. Yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa, marati, āpatti thullaccayassa. Tiracchānagato tasmiṃ papata'ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa; marati, āpatti pācittiyassa.

21. Apassenaṃ nāma: apassene satthaṃ vā ṭhapeti, visena vā makkheti, dubbalaṃ vā karoti, sobbhe vā narake vā papāte vā ṭhapeti 'papatitvā marissatī'ti, āpatti dukkaṭassa; satthena vā visena vā papatitena vā dukkhā vedanā uppajjati, āpatti thullaccayassa; [PTS Page 077] [\q 77/] marati, āpatti pārājikassa.

22. Upanikkhipanaṃ nāma: asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā upanikkhipati 'iminā marissatī'ti, āpatti dukkaṭassa; tena marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

23. Bhessajjaṃ nāma: sappīṃ vā navanītaṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā deti 'imaṃ sāyitvā marissatī'ti, āpatti dukkaṭassa; taṃ sāyite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa.

24. Rūpūpahāro nāma: amanāpikaṃ rūpaṃ upasaṃharati bhayānakaṃ bheravaṃ "imaṃ passitvā uttasitvā marissatī"ti, āpatti dukkaṭassa; taṃ passitvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ rūpaṃ upasaṃharati-1. 'Imaṃ passitvā alābhakena sussitvā marissatī'ti, āpatti dukkaṭassa; taṃ passitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

1. Pemanīyaṃ hadayaṅgamaṃ. Syā.

[BJT Page 170] [\x 170/]

25. Saddupahāro nāma: amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ bheravaṃ 'imaṃ sutvā uttasitvā marissati'ti, āpatti dukkaṭassa, taṃ sutvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ saddaṃ upasaṃharati pemanīyaṃ hadayaṅgamaṃ 'imaṃ sutvā alābhakena sussitvā marissatī'ti, āpatti dukkaṭassa; taṃ sutvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

26. Gandhūpahāro nāma: amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ 'imaṃ ghāyitvā jegucchatā pāṭikulyatā marissatī'ti, āpatti dukkaṭassa; taṃ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ gandhaṃ upasaṃharati 'imaṃ ghāyitvā alābhakena sussitvā marissatī'ti. Āpatti dukkaṭassa; taṃ ghāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

27. Rasūpahāro nāma: amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ 'imaṃ sāyitvā jegucchatā pāṭikulyatā marissatī'ti, āpatti dukkaṭassa; taṃ sāyite jeguccatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ rasaṃ upasaṃharati, imaṃ sāyitvā alābhakena sussitvā marissatī'ti. Āpatti dukkaṭassa; taṃ sāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

28. Phoṭṭhabbūpahāro nāma: amanāpikaṃ [PTS Page 078] [\q 78/] phoṭṭhabbaṃ upasaṃharati dukkhasamphassaṃ kharasamphassaṃ 'iminā phuṭṭho marissatī'ti āpatti dukkaṭassa; tena phuṭṭhassa dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ phoṭṭhabbaṃ upasaṃharati, sukhasamphassaṃ mudusamphassaṃ "iminā phuṭṭho alābhakena sussitvā marissatī"ti, āpatti dukkaṭassa; tena phuṭṭho alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.
29. Dhammūpahāro nāma: nerayikassa nirayakathaṃ katheti "imaṃ sutvā uttasitvā marissatī"ti, āpatti dukkaṭassa; taṃ sutvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Kalyāṇakammassa saggakathaṃ katheti "imaṃ sutvā adhimutto marissatī"ti. Āpatti dukkaṭassa; taṃ sutvā adhimutto "marissāmī"ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; āpatti pārājikassa.

30. Ācikkhanā nāma: puṭṭho bhaṇati evaṃ marassu"yo evaṃ marati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī"ti āpatti dukkaṭassa; tāya ācikkhanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

31. Anusāsanī nāma: apuṭṭho bhaṇati evaṃ marassu "yo evaṃ marati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya anusāsaniyā "marissāmī"ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

[BJT Page 172] [\x 172/]
32. Saṅketakammaṃ nāma: saṅketaṃ karoti: "purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ jīvitā voropehi"ti, āpatti dukkaṭassa; tena saṅketena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa; taṃ saṅketaṃ pure vā pacchā vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

33. Nimittakammaṃ nāma: nimittaṃ karoti "akkhiṃ vā nikhaṇissāmi bhamukaṃ vā ukkhipssāmi sīsaṃ vā ukkhipissāmi tena nimittena taṃ jīvitā voropehī"ti, āpatti dukkaṭassa; tena nimittena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa; taṃ nimittaṃ pure vā pacchā vā jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

34. Anāpatti asañcicca ajānantassa na maraṇādhippāyassa ummattakassa khittacittassa vedanaṭṭassa-1. Ādikammikassāti.

Manussaviggahapārājikamhi paṭhamabhāṇavāro niṭṭhito.

1. Khittacittassa, vedanaṭṭassa, sīhala potthakesu natthi.
[BJT Page 174] [\x 174/]

Vinītavatthu.

Uddānagāthā.

[PTS Page 079] [\q 79/] saṃvaṇṇanā nisīdanto mūsalodukkhalena ca,
Buḍḍhapabbajitā satta-1. Laggavīmaṃsanāvisaṃ.

Tayo ca vatthukammehi iṭṭhakāhi pare tayo
Vāsī gopānasī ceva aṭṭako tāraṇampati.

Sedaṃ natthu ca sambāho nahāpanabbhañjanena ca,
Uṭṭhāpento nipātento annapānena maraṇaṃ

Jāragabbho sapattī ca mātā puttaṃ ubho vadhi,
Ubho na mīyare maddā tāpaṃ vañjhā vijāyinī.

Patodaṃ niggaho yakkho vālayakkhañca pāhinī,
Taṃ maññamāno pahari saggañca nirayaṃ bhaṇe.

Ālaviyā tayo rukkhā dāyehi apare tayo,
Mā kilamesi na tuyhaṃ takkaṃ sovīrakena cāti.

1. Tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa bhikkhū kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ, so bhikkhu kālamakāsi, tesaṃ kukkuccaṃ ahosi, "kacci nū kho mayaṃ pārājikaṃ āpattiṃ āpannā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ -pe- "āpattiṃ tumhe bhikkhave āpannā pārājikanti. " (1)

2. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu piṭhake piḷotikāya paṭicchannaṃ dārakaṃ nisīdanto ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa". "Na ca bhikkhave appaṭivekkhitvā āsane nisīditabbaṃ. Yo nisīdeyya, āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento musale ussite ekaṃ mūsalaṃ aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa matthake avatthāsi. So kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhūti?" Asañcicca ahaṃ bhagavā"ti. "Anāpatti bhikkhu asañciccā"ti. (3)

4. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi, aññataraṃ dārakaṃ ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (4)

1. Buḍḍhapabbajitābhisanno. Machasaṃ

[BJT Page 176] [\x 176/]

5. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraṃ etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti piṭṭhiyaṃ gahetvā panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"kiñcitto [PTS Page 080] [\q 80/] tvaṃ bhikkhū"?Ti "nāhaṃ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na maraṇādhippāyassā"ti. (5)

6. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti maraṇādhippāyo piṭṭhiyaṃ gahetvā panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi-pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (6)

7. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraṃ etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti maraṇādhippāyo piṭṭhiyaṃ gahetvā panāmesi. So papatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā"ti. (8)

9. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (9)

10. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (10)

11. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ adāsi. Te bhikkhu kālamakaṃsu. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū"ti? "Nāhaṃ bhagavā jānāmī"ti. "Anāpatti bhikkhu ajānantassā"ti. (11)

12. Tena kho pana samayena aññataro bhikkhu vīmaṃsādhippāyo aññatarassa bhikkhuno visaṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū"ti? "Vīmaṃsādhippāyo ahaṃ bhagavā"ti. "Anāpatti bhikkhū pārājikassa, āpatti thullaccayassā"ti. (12)

[BJT Page 178] [\x 178/]

13. Tena kho pana samayena ālavakā-1. Bhikkhu vihāravatthuṃ [PTS Page 081] [\q 81/] karonti, aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi, uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (13)

14. Tena kho pana samayena ālavakā bhikkhu vihāravatthuṃ karonti. Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (14)

15. Tena -pe- so bhikkhu na kālamakāsi tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (15)

16. Tena kho pana samayena ālavakā bhikkhu vihārassa kuḍḍaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi, uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi-pe-"anāpatti bhikkhu asañciccā"ti. (16)

17. Tena kho pana samayena ālavakā bhikkhū vihārassa kuḍḍaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake iṭṭhakaṃ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena kho pana sampayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (17-18)

18. Tena kho pana samayena ālavakā bhikkhu navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. Uparimena bhikkhunā duggahitā vāsi heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā" ti. (19)

19. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṃ muñci. So bhikkhu kālamakāsi (-pe- āpanno pārājikanti tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti -pe- bhikkhu pārājikassa, āpatti thullaccayassā"ti. (20-21)

20. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti, aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi, uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu asañciccā"ti. (22)

1. Ālavikā. Syā.

[BJT Page 180] [\x 180/]

21. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhao hutvā gopānasiṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiṃ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassāti". (25-34)
22. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā aṭṭakaṃ khandhanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhito bandhāhī" ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi. [PTS Page 082] [\q 82/] tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhū?Ti" "nāhaṃ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na maraṇādhippāyassā"ti. (25)

23. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā aṭṭakaṃ khandhanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhūṃ etadavoca: "āvuso atraṭṭhito khandhāhī"ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi -pe- (āpanno pārājikanti tena kho pana samayena -pe- tatraṭṭhito) paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (26-27)

24. Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā" ti. (28)

25. Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu maraṇādhippāyo taṃ bhikkhuṃ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi. -Pe- (āpanno pārājikanti tena kho pana samayena -pe- ) paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (29-30)

26. Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito gijjhakūṭaṃ pabbataṃ abhiruhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi, tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu pārājikassa māresi, tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave attānaṃ pātetabbaṃ. Yo pāteyya, āpatti dukkaṭassā"ti. (31)

27. Tena kho pana samayena chabbaggiyā bhikkhu gijjhakūṭaṃ pabbataṃ abhiruhitvā davāya sīlaṃ pavijjhiṃsu. Aññataraṃ gopālakaṃ ottharitvā māresi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, na ca bhikkhave davāya silā pavijjhitabbā, yo pavijjheyya āpatti dukkaṭassā"ti. (32)

28. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sedesuṃ. So bhikkhu kālamakāsi tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (33)

[BJT Page 182] [\x 182/]

29. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā sedesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena. . . ) So bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (34-35)

30. Tena kho pana [PTS Page 083] [\q 83/] samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū natthuṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (36)

31. Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhu maraṇādhippāyā natthuṃ adaṃsu. So bhikkhu kālamakāsi. -Pe- (āpannā pārājikanti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (37-38)

32. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sambāhesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (39)

33. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā sambāhesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (40-41)

34. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu nahāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (42)

35. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā nahāpesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi-pe-anāpatti bhikkhave pārājikassa, āpatti thullaccayassāti. (43-44)
36. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū telena abbhañjiṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (45)

37. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā telena abbhañjiṃsu. So bhikkhu kālamakāsi -pe- (āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (46-47)

38. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū uṭṭhāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (48)

39. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā uṭṭhāpesuṃ, so bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (49-50)

[BJT Page 184] [\x 184/]

40. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū nipātesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (51)

41. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā nipātesuṃ. So bhikkhu kālamakāsi. -Pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (52-53)

42. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu annaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (54)

43. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā annaṃ adaṃsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (55-56)

44. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu pānaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (57)

45. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu maraṇādhippāyā pānaṃ adaṃsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa; āpatti thullaccayassā"ti. (58-59)

46. Tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabbhinī hoti. Sā kulūpagaṃ bhikkhuṃ etadavoca: - "iṅghayya gabbhapātanaṃ jānāhī"ti "suṭṭhu bhaginī"ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikana"nti. (60)

47. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Mātā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (61)
48. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Mātā kālamakāsi. Dārako na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; [PTS Page 084] [\q 84/] āpatti thullaccayassā"ti. (62)

[BJT Page 186] [\x 186/]

49. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Mātā kālamakaṃsu. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe- ) ubho na kālamakaṃsu. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (63-64)
50. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya gabbhapātanaṃ jānāhī"ti. "Tena hi bhagini maddassū"ti. Sā maddāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (65)

51. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya gabbhapātanaṃ jānāhī"ti. "Tena hi bhagini tāpehī"ti. Sā tāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (66)

52. Tena kho pana samayena aññatarā vañjhā itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya bhesajjaṃ jānāhi yenāhaṃ vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhuṃ pārājikassa; āpatti dukkhaṭassā"ti (67)

53. Tena kho pana samayena aññatarā vijāyinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya bhesajjaṃ jānāhi yenāhaṃ na vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhuṃ pārājikassa; āpatti dukkaṭassā"ti (68)

54. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. So bhikkhu uttasanto anassāsako kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassā"ti. -1. (69)

55. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ kammaṃ karissāmāti ottharitvā māresuṃ. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassā"ti. (70)

56. Tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (71)

57. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhu na maraṇādhippāyassā"ti. (72)

1. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti. Syā
(Imasmiṃ pana vatthusmiṃ yāya āpattiyā bhavitabbaṃ sā buddakesu niddhiṭhāti idha na vuttā aṭṭhakathā)

[BJT Page 188] [\x 188/]

58. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ -pe- (āpanno pārājikanti. Tena kho pana samayena -pe-) taṃ yakkhā jīvitā na voropeseṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (73-74)

59. [PTS Page 085] [\q 85/] tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (75)

60. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe- ) taṃ vāḷā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhū pārājikassa; āpatti thullaccayassā"ti. (76-77)

61. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (78)

62. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe-) taṃ corā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (79-80)

63. Tena kho pana samayena aññataro bhikkhu taṃ maññamāno taṃ jīvitā voropesi -pe- taṃ maññamāno aññaṃ jīvitā voropesi. -Pe- aññaṃ maññamāno taṃ jīvitā voropesi -pe- aññaṃ maññamāno aññaṃ jīvitā voropesi. Tassa kakkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (81-84)
64. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu tassa bhikkhuno pahāraṃ adāsi so bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā"ti. (85)

65. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi -pe-(āpanno pārājikānti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (85-87

66. Tena kho pana samayena aññataro bhikkhu kalyāṇakammakassa saggakathaṃ kathesi. So adhimutto kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (88)

67. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo kalyāṇakammakassa saggakathaṃ kathesi. So adhimutto kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so adhimutto na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa āpatti thullaccayassā"ti. (89-90)

[BJT Page 190] [\x 190/]

68. Tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na maraṇādhippāyassā"ti. (91)

69. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so uttasitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (92-93)

70. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā rukkhaṃ jindanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhiko jindāhī"ti. Taṃ tatraṭṭhitaṃ jindantaṃ rukkho ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu namaraṇādhippāyassā" ti.

71. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā rukkhaṃ jindanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhito jindāhī"ti. Taṃ tatraṭṭhitaṃ jindantaṃ rukkho ottharitvā māresi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) rukkho ottharitvā na māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (95-96)

72. Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi -pe-"ānāpātti bhikkhave namaraṇādhippāyassā"ti. (97)

73. Tena kho pana samayena chabaggiyā bhikkhū maraṇādhippāyā dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu -pe-(āpannā pārājikanti tena kho pana samayena -pe-) manussā daḍḍhā na kālama-kaṃsu. Tesaṃ kukkuccaṃ ahosi -pe"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (98-99)

74. [PTS Page 086] [\q 86/] tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca: - "āvuso māyimaṃ kilamesi, ekena pahārena jīvitā voropehīti. 'Suṭṭhu bhante'ti ekena pahārena jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikā"nti. (100)

75. Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca: - "āvuso māyimaṃ kilamesi, ekena pahārena jīvitā voropehī"ti. So "nāhaṃ tuyhaṃ vacanaṃ karissāmī"ti jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (101)

76. Tena kho pana samayena aññataro puriso ñātighare hattha pādacchinno ñātakehi samparikiṇṇo hoti. Aññataro bhikkhu te manusse etadavoca: - "āvuso icchatha imassa maraṇa"nti. "Āma bhante icchāmā"ti. "Tena hi takkaṃ pāyethā"ti. Te taṃ takkaṃ pāyesuṃ. So kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (102)

[BJT Page 192] [\x 192/]

77. Tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññatarā bhikkhunī te manusse etadavoca: - "āvuso icchatha imassa maraṇa"nti. "Āmayye icchāmā"ti. Tena hi "loṇasovīrakaṃ pāyethā"ti. Te taṃ loṇasovīrakaṃ pāyesuṃ. So kālamakāsi. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ -pe-"āpattiṃ sā bhikkhave bhikkhunī āpannā pārājika"nti. (103)

- Tatiyapārājikaṃ [PTS Page 087] [\q 87/] samattaṃ -

2. 4.
Catutthapārājikaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā-1. Salākā vuttā na sukarā uñchena paggahena yāpetuṃ.

2. Atha kho tesaṃ bhikkhūnaṃ etadahosi: - etarahi kho vajji dubbhikkhā dvīhitikā setaṭṭhikā salākā vuttā na sukarā uñchena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā'ti.

3. Ekacce evamāhaṃsu: - "handa mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema, evaṃ te amhākaṃ dātuṃ maññissanti", evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ki.

4. Ekacce evamāhaṃsu: - "alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena, handa mayaṃ āvuso gihīnaṃ dūteyyaṃ harāma, evaṃ te amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti.

5. Ekacce evamāhaṃsu: "alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena, kiṃ gihīnaṃ duteyyaṃ haṭena, handa mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsāma, -2. Asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhi, asuko bhikkhu catutthassa jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti. Evaṃ te amhākaṃ dātaṃ maññissanti. Evaṃ mayaṃ samaggā [PTS Page 088] [\q 88/] sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmā"ti. "Esoyeva kho āvuso seyyo yo ambhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito"ti.

1. Setaṭṭikā, katthaci. 2. Bhāsissāma - machasaṃ

[BJT Page 194] [\x 194/]

6. Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu: asuko bhikkhu paṭhamassa jhānassa lābhī -pe-asuko bhikkhu chaḷabhiñño"ti.

7. Atha kho te manussā "lābhā vata no, suladdhaṃ vata no, yesaṃ-1. No evarūpā bhikkhū vassaṃ upagatā, na vata no ito pubbe evarūpā bhikkhu vassaṃ upagatā, yathayime bhikkhu sīlavanto, kalyāṇadhammā"ti. Te na tādisāni bhojanāni attanā bhuñjanti, mātāpitunnaṃ denti, puttadārassa denti, dāsakammakaraporisassa denti, mittāmaccānaṃ denti, ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Na tādisāni khādaniyyāni -pe- sāyaniyyāni -pe-pānāni attanā pivanti, mātāpitunnaṃ denti, puttadārassa denti, dāsākāmmakaraporisassa denti, mittāmaccānaṃ denti, ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Atha kho te bhikkhū vaṇṇavā ahesuṃ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

8. Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhu vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ kuṭāgārasālā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

9. Tena kho pana samayena disāsu vassaṃ vutthā bhikkhū kisā honti lukhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Vaggumudātīriyā pana-2. Bhikkhū vaṇṇavā honti piṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ.

10. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimbhā"ti. Jānantāpi tathāgatā pucchanti, [PTS Page 089] [\q 89/] jānantāpi na pucchanti, kālaṃ viditvā puccanti kālaṃ viditvā na pucchanti, atthasaṃhitaṃ tathāgatā pucchanti no anatthasaṃhitaṃ, anatthasaṃhite setughāto tathāgatānaṃ.

1. Yesaṃ vata. - Machasaṃ. 2. 'Pana' iti potthakesu ūnaṃ.

[BJT Page 196] [\x 196/]

11. Dvihākārehi buddhā bhagavanto bhikkhū paṭipucchanti "dhammaṃ vā desissāma, sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā"ti. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "yathā kathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Kacci pana vo bhikkhave bhūta"nti. "Abhūtaṃ bhagavā"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha. Varaṃ tumhehi moghapurisā tiṇhena govikantanena-1. Kucchiparikanto, -2. Na tveva udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito. Taṃ kissa hetu? Tato nidānaṃ hi moghapurisā maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ito nidānañca kho moghapurisā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

12. Pañcime bhikkhave mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca?
(1) Idha bhikkhave ekaccassa mahācorassa evaṃ hoti: "kudassu-3. Nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto ghātento jindanto chedāpento pacanto pācento"ti. So aparena samayena satena vā sahassena vā purivuto gāmanigamarājadhānīsu āhiṇḍati hananto ghātento jindanto chedāpento pacanto pācento. Evameva kho bhikkhave idhekaccassa pāpabhikkhuno evaṃ hoti: 'kudassu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carissāmi sakkato garukato mānito pūjito [PTS Page 090] [\q 90/] apacito gahaṭṭhānaṃ ceva pabbajitānañca, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna"nti. So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānaṃ ca, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Ayaṃ bhikkhave paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ.

(2) Puna ca paraṃ bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati. Ayaṃ bhikkhave dutiyo mahā coro santo saṃvijjamāno lokasmiṃ.

(3) Puna ca paraṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ayaṃ bhikkhave tatiyo mahācoro santo saṃvijjamāno lokasmiṃ.

1. Govikatthanena, katthaci, mu. 2. Kucchiṃ parikanto. Katthaci. 3. Kudāssu. Machasaṃ.

[BJT Page 198] [\x 198/]

(4) Puna ca paraṃ bhikkhave idhe'kacco pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathīdaṃ: ārāmo ārāmavatthu vihāro vihāravatthu mañco pīṭhaṃ bhisi bimbohanaṃ-1. Lohakumbhi lohabhāṇako lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhāri kuddālo nikhādanaṃ vallī vepha muñjaṃ babbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ, tehi gihī-2. Saṅgaṇhāti, upalāpeti. Ayaṃ bhikkhave catuttho mahācoro santo saṃvijjamāno lokasmiṃ.

(5) Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati. Taṃ kissa hetu? Theyyāya vo bhikkhave raṭṭhapiṇḍo bhuttoti.

Aññathā santamattānaṃ aññathā yo pavedaye,
Nikacca kitavasseva bhuttaṃ theyyena tassa taṃ.

Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā,
Pāpā pāpehi kammehi nirayaṃ te upapajjare.

Seyyo ayogulo bhutto tatto aggisikhūpamo,
Yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti.

13. Atha kho bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubharatāya -pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ alamariyañāṇadassanaṃ samudācareyya 'iti jānāmi, iti passāmī'ti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanto visuddhāpekkho evaṃ vadeyya: 'ajānamevāhaṃ āvuso avacaṃ [PTS Page 091] [\q 91/] jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi'nti. Ayampi pārājiko hoti asaṃvāso"ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

1. Bimbohanaṃ. Machasaṃ. 2. Gihiṃ, katthavi.

[BJT Page 200] [\x 200/]

14. Tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ vyākariṃsu. Tesaṃ aparena samayena rāgāyapi cittaṃ namati, dosāyapi cittaṃ namati, mohāyapi cittaṃ namati. Tesaṃ kukkuccaṃ ahosi: "bhagavatā sikkhāpadaṃ paññattaṃ. Mayañcamha adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino, adhimānena aññaṃ vyākarimha, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā"ti. Āyasmato ānandassa etamatthaṃ ārocesuṃ. Āyasmā ānando bhagavato etamatthaṃ ārocesi.

15. Honti-1. Te ānanda bhikkhu adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākaronti, taṃ ca kho etaṃ abbohārikanti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ alamariyañāṇadassanaṃ samudācareyya 'iti jānāmi, iti passāmī'ti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanto visuddhāpekkhā evaṃ vadeyya: 'ajānamevāhaṃ āvuso avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi'nti aññatra adhimānā. Ayampi pārājiko hoti asaṃvāso"ti.

(Dutiyapaññatti. )

16. Yo panāti - yo yādiso -pe-

Bhikkhūti -pe- (ñatticatutthena kammena -pe- upasampanno) ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Anabhijānanti asantaṃ abhūtaṃ asaṃvijjamānaṃ ajānanto apassanto attani kusalaṃ dhammaṃ atthi me kusalo dhammoti.

Uttarimanussadhammo nāma: jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

Attūpanāyikanti te vā kusale dhamme attani upaneti, attānaṃ vā tesu kusalesu dhammesu upaneti.

Ñāṇanti tisso vijjā.

Dassananti yaṃ ñaṇaṃ taṃ dassanaṃ. Yaṃ dassanaṃ taṃ ñāṇaṃ.

[PTS Page 092] [\q 92/] samudācareyyāti āreceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.
1. Honti yena te ānanda, machasaṃ. Honti yevānanda, syā.

[BJT Page 202] [\x 202/]

Iti jānāmi iti passāmiti jānāmahaṃ ete dhamme, passāmahaṃ ete dhamme, atthi ca me ete dhammā, mayi ete dhammā sandissanti, ahañca etesu dhammesu sandissāmiti.
Tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti, taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.

Samanuggāhiyamānoti yaṃ vatthu paṭiññātaṃ hoti, tasmiṃ vatathusmiṃ samanuggāhiyamāno: 'kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ vā lābhī'ti.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Āpantoti pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā pārājikaṃ āpattiṃ āpanno hoti.

Visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero vā hotukāmo.

Ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmīti nāhaṃ ete dhamme jānāmi, nāhaṃ ete dhamme passāmi, natthi ca me ete dhammā, na mayi ete dhammā sandissanti, na cāhaṃ etesu dhammesu sandissāmīti.

Tucchā musā vilapinti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Aññatra adhimānāti ṭhapetvā adhimānaṃ.

Ayampīti purime upādāya vuccati.

Pārājiko hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna virūḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

Asaṃvāsoti saṃvāso nāma: eka-1. Kammaṃ ekuddeso samasikkhatā eso saṃvāso nāma. So tena saddhiṃ natthi, tena vuccati asaṃvāsoti.

Uttarimanussadhammo nāma: jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

Jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.

1. Ekaṃ kammaṃ, katthaci.

[BJT Page 204] [\x 204/]

Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho.
[PTS Page 093] [\q 93/] samādhīti suññato samādhi animitto samādhi appaṇihito samādhi.

Samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti.

Ñāṇadassananti-1. Tisso vijjā.

Maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādo pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.

Phalasacchikiriyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikiriyā anāgāmiphalassa sacchikiriyā arahattassa sacchikiriyā.

Kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ.

Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā dosā cittaṃ vinīvaraṇatā mohā cittaṃ vinīvaraṇatā.

Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati. )

1. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

2. Catuhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmiti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.

3. Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmiti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya khantiṃ.

4. Chahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
1. Ñāṇanti, sabbattha.

[BJT Page 206] [\x 206/]

5. Sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmī" ti, bhaṇitassa hoti "musā mayā bhaṇitanti", vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

6. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

7. Catuhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ,

8. Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

9. Chahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ,

10. Sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

11. Tīhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

12. Catuhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

13. Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

[BJT Page 208] [\x 208/]

14. Chahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ. Vinidhāya khantiṃ, vinidhāya ruciṃ.

15. Sattahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

16. Tīhākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

17. Catuhākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

18. Pañcahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
19. Chahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

20. Sattahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

21. Tīhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

22. Catuhākārehi paṭhamassa jhānassa vasī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

[BJT Page 210] [\x 210/]

23. Pañcahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
24. Chahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbecassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

25. Sattahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

26. [PTS Page 094] [\q 94/] tīhākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti.

27. Catuhākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

28. Pañcahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

29. Chahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
30. Sattahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

(Yathā idaṃ paṭhamaṃ jhānaṃ vitthāritaṃ, evaṃ sabbaṃ vitthāretabbaṃ. )

31. Tīhākārehi - dutiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pe-catutthaṃ jhānaṃ -pe-samāpajjiṃ - pe- samāpajjāmi -pe-samāpanno -pe- catutthassa jhānassa lābhīmhi -pevasīmhi -pe- catutthaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa; pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti. Bhaṇitassa hoti "musā mayā bhaṇita"nti, -pe- vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ,

[BJT Page 212] [\x 212/]
32. Tīhākārehi - suññataṃ vimokkhaṃ -pe- animittaṃ vimokkhaṃ -pe- appaṇihitaṃ vimokkhaṃ samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- appaṇihitassa vimokkhassa lābhimhi -pe- vasīmhi -pe- 'appaṇihito vimokkho sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

33. Tīhākārehi - suññataṃ samādhiṃ -pe- animittaṃ samādhiṃ -pe-appaṇihitaṃ samādhiṃ samāpajjiṃ -pe- samāpajjāmi -pe-samāpanno -pe- appaṇihitassa samādhissa lābhimhi -pe-vasīmhi -pe-'appaṇihito samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

34. Tīhākārehi - suññataṃ samāpattiṃ -pe- animittaṃ samāpattiṃ -pe- appaṇihitaṃ samāpattiṃ samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- appaṇihitassa samāpattiyā lābhimhi -pe- vasīmhi -pe- 'appaṇihitā samāpatti sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

35. Tīhākārehi - tisso vijjā samāpajjiṃ, -pe-samāpajjāmi -pe-samāpanno -pe- tissannaṃ vijjānaṃ lābhimhi -pe- vasīmhi -pe- 'tisso vijjā sacchikatā mayā' ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

36. Tīhākārehi - cattāro satipaṭṭhāne -pe- cattāro sammappadhāne -pe-cattāro iddhipāde samāpajjiṃ -pe-samāpajjāmi -pe- samāpanno -pe- catunnaṃ iḍaddhipādānaṃ lābhimhi -pe-vasīmhi -pe- 'cattāro iddhipādā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

37. Tīhākārehi - pañcindriyāni -pe- pañcabalāni samāpajjiṃ -pe- samāpajjāmi -pe- samāpanno -pe- pañcannaṃ balānaṃ lābhimhi -pe- vasīmhi -pe- 'pañca balāni sacchikatāni mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

38. Tīhākārehi - sattabojjhaṅge samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- sattannaṃ bojjhaṅgānaṃ lābhimhi -pe- vasīmhi -pe- 'satta bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

39. Tīhākārehi - ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ -pesamāpajjāmi -pe- samāpanno -pe- ariyassa aṭṭhaṅgikassa maggassa lābhīmhi -pe- vasīmhi -pe- 'ariyo aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

40. Tīhākārehi - sotāpattiphalaṃ -pe- sakadāgāmiphalaṃ -pe- anāgāmiphalaṃ -pe- arahattaṃ samāpajjiṃ -pesamāpajjāmi -pe-samāpanno -pe- arahattassa lābhīmhi -pe-vasīmhi -pe-'arahattaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti [PTS Page 095] [\q 95/] pārājikassa -pe-
41. Tīhākārehi 'rāgo me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

[BJT Page 214] [\x 214/]

42. Tīhākārehi - doso me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

43. Tīhākārehi - moho me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

44. Tīhākārehi - rāgā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

45. Tīhākārehi -dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

46. Tīhākārehi -mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: - pubbevassa hoti: "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

47. Catuhākārehi -pe- pañcahākārehi -pe- chahākārehi -pe-sattahākārehi mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Suddhikaṃ niṭṭhitaṃ

1. Tīhākārehi - paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ -pe-samāpajjāmi -pe- samāpanno -pe- paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhīmhi -pe-vasī'mhi -pe-'paṭhamañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

2. Tīhākārehi - paṭhamaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ samāpajjiṃ -pe-samāpajjāmi -pe- samāpanno -pe- paṭhamassa ca jhānassa tatiyassa ca jhānassa lābhīmhi -pe-vasīmhi -pe-'paṭhamañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

3. Tīhākārehi - paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ -pe- samāpajjāmi -pe- samāpanno -pe- paṭhamassa ca jhānassa catutthassa ca jhānassa lābhīmhi -pe-vasī'mhi -pe-paṭhamañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

[BJT Page 216] [\x 216/]
4. Tīhākārehi - paṭhamañca jhānaṃ suññatañca vimokkhaṃ, paṭhamañca jhānaṃ animittañca vimokkhaṃ, paṭhamañca jhānaṃ appaṇihitañca vimokkhaṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa appaṇihitassa ca vimokkhassa lābhīmhi, vasīmhi, 'paṭhamañca jhānaṃ appaṇihito ca vimokkho sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-
5. Tīhākārehi - paṭhamañca jhānaṃ suññatañca samādhiṃ, paṭhamañca jhānaṃ animittañca samādhiṃ, paṭhamañca jhānaṃ appaṇihitañca samādhiṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhīmhi, vasīmhi, 'paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

6. Tīhākārehi - paṭhamañca jhānaṃ suññatañca samāpattiṃ, paṭhamañca jhānaṃ animittañca samāpattiṃ, paṭhamañca jhānaṃ appaṇihitañca samāpattiṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ appaṇihitā ca samāpatti sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe- 1

7. Tīhākārehi - paṭhamaṃ ca jhānaṃ tisso ca vijjā samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa tissannaṃ ca vijjānaṃ lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ tisso ca vijjā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

8. Tīhākārehi paṭhamaṃ ca jhānaṃ cattāro ca satipaṭṭhāne, paṭhamaṃ ca jhānaṃ cattāro ca sammappadhāne, paṭhamaṃ ca jhānaṃ cattāro ca iddhipāde samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa catunnañca iddhipādānaṃ lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ cattāro ca iddhipādā sacchikatā mayā'ti sampajānamūsā bhaṇantassa āpatti pārājikassa -pe-

9. Tīhākārehi - paṭhamaṃ ca jhānaṃ pañca ca indriyāni, paṭhamaṃ ca jhānaṃ pañca ca [PTS Page 096] [\q 96/] balāni samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa pañcannaṃ ca balānaṃ lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ pañca ca balāni sacchikatāni mayā' ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

10. Tīhākārehi - paṭhamaṃ ca jhānaṃ satta ca bojjhaṅge samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa sattannaṃ ca bojjhaṅgānaṃ lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ satta ca bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

11. Tīhākārehi - paṭhamaṃ ca jhānaṃ ariyaṃ ca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

11-2. Vinidhāya bhāvaṃ mu.

[BJT Page 218] [\x 218/]

12. Tīhākārehi - paṭhamaṃ ca jhānaṃ sotāpattiphalaṃ ca, paṭhamaṃ ca jhānaṃ sakadāgāmiphalaṃ ca, paṭhamaṃ ca jhānaṃ anāgāmiphalaṃ ca, paṭhamaṃ ca jhānaṃ arahattaṃ ca samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa arahattassa ca lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ arahattaṃ ca sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

13. Tīhākārehi - paṭhamaṃ ca jhānaṃ, samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa lābhīmhi, vasīmhi, paṭhamaṃ ca jhānaṃ sacchikataṃ mayā, rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito, ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

14. Tīhākārehi -pe- sattahākārehi - paṭhamaṃ ca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa lābhīmhi, vasīmhi, paṭhamaṃ ca jhānaṃ sacchikataṃ mayā, rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ,

-Khaṇḍacakkaṃ niṭṭhitaṃ-

1. Tīhākārehi dutiyaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa tatiyassa ca jhānassa lābhīmhī - vasīmhi - dutiyaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

2. Tīhākārehi dutiyaṃ ca jhānaṃ catutthaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa catutthassa ca jhānassa lābhīmhi - vasīmhi - dutiyaṃ ca jhānaṃ catutthaṃ ca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

3. Tīhākārehi dutiyaṃ ca jhānaṃ suññataṃ ca vimokkhaṃ - animittaṃ ca vimokkhaṃ - appaṇihitaṃ ca vimokkhaṃ - suññataṃ ca samādhiṃ - animittaṃ ca samādhiṃ - appaṇihitaṃ ca samādhiṃ - suññataṃ ca samāpattiṃ - animittaṃ ca samāpattiṃ - appaṇihitaṃ ca samāpattiṃ - tisso ca vijjā - cattāro ca satipaṭṭhāne - cattāro ca sammappadhāne - cattāro ca iddhipāde - pañca ca indriyāni - pañca ca balāni - satta ca bojjhaṅge - ariyañca aṭṭhaṅgikaṃ maggaṃ - sotāpattiphalaṃ ca - sakadāgāmiphalaṃ ca - anāgāmiphalaṃ ca - arahattaṃ ca - samāpajjiṃ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa arahattassa ca lābhimhi - vasīmhi - dutiyaṃ ca jhānaṃ arahattaṃ ca sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

[BJT Page 220] [\x 220/]

4. Tīhākārehi dutiyaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno dutiyassa ca jhānassa lābhīmhi - vasīmhi - dutiyaṃ ca jhānaṃ sacchikataṃ mayā - rāgo ca me catto - doso ca me catto - moho ca me catto - vanto mutto pahīno paṭinissaṭṭho ukkheṭito - samukkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ - dosā ca me cittaṃ vinīvaraṇaṃ - mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

5. Tīhākārehi -pe- sattahākārehi dutiyaṃ ca jhānaṃ paṭhamaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhīmhi - vasīmhi - dutiyaṃ ca jhānaṃ paṭhamaṃ ca jhānaṃ sacchikataṃ mayā'ti sampajānāmusā bhaṇantassa āpatti pārājikassa.

- Baddhacakkaṃ. -
Evaṃ ekekaṃ mūlaṃ kātuna baddhacakkaṃ-1. Parivattakaṃ kattabbaṃ

1. Tīhākārehi tatiyañca jhānaṃ catutthañca jhānaṃ -pe-tatiyañca jhānaṃ arahattañca samāpajjiṃ - samāpajjāmi - samāpanno - tatiyassa ca jhānassa arahattassa ca lābhīmhi - vasīmhi - tatiyañca jhānaṃ arahattañca sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

2. Tīhākārehi tatiyañca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno- tatiyassa ca jhānassa lābhīmhi - vasīmhi - tatiyañca jhānaṃ sacchikataṃ mayā - rāgo ca me catto - doso ca me catto - moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ - dosā ca me cittaṃ vinīvaraṇaṃ - mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

3. Tīhākārehi tatiyañca jhānaṃ paṭhamañca jhānaṃ -pe- tatiyañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - tatiyassa ca jhānassa dutiyassa ca jhānassa lābhīmhi - vasīmhi - tatiyañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

4. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ -pe-dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ
Catutthassa ca jhānassa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ catutthañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

1. Cakkaṃ - sīmu.

[BJT Page 222] [\x 222/]

5. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ [PTS Page 097] [\q 97/] suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ, appaṇihitassa ca vimokkhassa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ appaṇihito ca vimokkho sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

6. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ, appaṇihitassa ca samādhissa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ appaṇihito ca samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

7. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ, appaṇihitāya ca samāpattiyā lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ appaṇihitā ca samāpatti sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

8. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ tissannaṃ ca vijjānaṃ lābhīmhi - vasīmhi mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

9. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ catunnaṃ ca iddhipādānaṃ lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ cattāro ca iddhipādā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. Pe-

10. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ pañca ca indriyāni pañca ca balāni samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ pañcannañca balānaṃ lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ pañca ca balāni sacchikatāni mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

11. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅge samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ sattannañca bojjhaṅgānaṃ lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe
[BJT PAGE 224 12.] Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

13. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ sotāpattiphalaṃ ca sakadāgāmiphalaṃ ca anāgāmiphalaṃ ca arahattañca samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ arahattassa lābhīmhi - vasīmhi mohā ca me cittaṃ vinīvaraṇaṃ arahattañca sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

14. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ paṭhamassa ca jhānassa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ paṭhamaṃ ca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

15. Tīhākārehi -pe- sattahākārehi mohā ca me cittaṃ vinīvaraṇaṃ dutiyaṃ ca jhānaṃ -pe- tatiyaṃ ca jhānaṃ -pe-catutthaṃ ca jhānaṃ -pe- suññataṃ ca vimokkhaṃ -pedosā ca me cittaṃ vinīvaraṇanti sampajānāmusā bhaṇantassa āpatti pārājikassa -pe-pubbevassa hoti 'musā bhaṇissanti, bhaṇantassa hoti 'musā bhaṇāmī'ti, bhaṇitassa hoti 'musā mayā bhaṇita'nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Ekamūlakaṃ niṭṭhitaṃ-1.

16. Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi kātabbaṃ. Yathā nikkhittāni padāni ekekamūlakaṃ vaḍḍhetabbaṃ. Yathā ekamūlakaṃ vitthāritaṃ evameva dumūlakādi'pi vitthāretabbaṃ.

1. Tīhākārehi -pe- sattāhākārehi paṭhamaṃ ca jhānaṃ dutiyaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ catutthaṃ ca jhānaṃ suññataṃ ca vimokkhaṃ animittañca vimokkhaṃ appaṇihitaṃ ca vimokkhaṃ suññataṃ ca samādhiṃ animittaṃ ca samādhiṃ appaṇihitaṃ ca samādhiṃ suññataṃ ca samāpattiṃ animittaṃ ca samāpattiṃ appaṇihitaṃ ca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balānī satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ - samāpajjāmi - samāpanno -pe- rāgo ca me catto doso ca me catto moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito, rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe- pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Sabbamūlakaṃ niṭṭhitaṃ
Suddhikavārakathā niṭṭhitā.

1. Ekamūlakaṃ saṅkhittaṃ niṭṭhitaṃ. Syā.

[BJT Page 226] [\x 226/]

1. Tīhākārehi 'paṭhamaṃ jhānaṃ samāpajji'nti vattukāmo 'dutiyaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

2. Tīhākārehi 'paṭhamaṃ jhānaṃ samāpajji'nti vattukāmo 'tatiyaṃ jhānaṃ -pe-catutthaṃ jhānaṃ -pe- suññataṃ vimokkhaṃ -pe-animittaṃ vimokkhaṃ -pe- appaṇihitaṃ vimokkhaṃ -pe-suññataṃ samādhiṃ -pe- animittaṃ samādhiṃ -pe- appaṇihitaṃ samādhiṃ -pe-suññataṃ samāpattiṃ -pe- animittaṃ samāpattiṃ -pe- appaṇihitaṃ samāpattiṃ -pe- tisso vijjā -pe-cattāro satipaṭṭhāne -pe-cattāro sammappadhāne -pe-cattāro iddhipāde -pe-pañcindriyāni -pe- pañca balāni -pe- satta bojjhaṅge -pe-ariyaṃ aṭṭhaṅgikaṃ maggaṃ -pe-sotāpattiphalaṃ -pe-sakadāgāmiphalaṃ -pe- anāgāmiphalaṃ -pe-arahattaṃ samāpajjiṃ -pe- rāgo me catto -pe-doso me catto -pe- moho me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito, samūkkheṭito -pe-rāgā me cittaṃ vinīvaraṇaṃ -pe- dosā me cittaṃ vinīvaraṇaṃ -pe- mohā me cittaṃ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa: pubbevassa hoti "musā bhaṇissa" nti, bhaṇantassa hoti "musā bhaṇāmi"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, -pe- vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Vattuvissārakassa-1. Ekamūlakassa [PTS Page 098] [\q 98/] khaṇḍacakkaṃ.

1. Tīhākārehi 'dutiyaṃ jhānaṃ samāpajji'nti vattukāmo 'tatiyaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

2. Tīhākārehi 'dutiyaṃ jhānaṃ samāpajji'nti vattukāmo -pe-mohā me cittaṃ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

1. Vatthuvisārakassa. Sī. Machasaṃ syā. Cattuvisārakassa, sī. Mu.

[BJT Page 228] [\x 228/]

3. Tīhākārehi -pe- sattahākārehi 'dutiya jhānaṃ samāpajji'nti vattukāmo 'paṭhamaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa -pe- vinidhāya bhāvaṃ.

Vattuvissārakassa ekamūlakassa baddhacakkaṃ

Mūlakaṃ saṅkhittaṃ

1. Tīhākārehi 'mohā me cittaṃ vinīvaraṇa'nti vattukāmo 'paṭhamaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

2. Tīhākārehi 'mohā me cittaṃ vinīvaraṇa'nti vattukāmo 'dosā me cittaṃ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

Vattuvissārakassa ekamūlakaṃ niṭṭhitaṃ.

3. Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi evameva kātabbaṃ.

Idaṃ sabbamūlakaṃ

1. Tīhākārehi -pe- sattahākārehi 'paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ -pe-rāgo ca me catto-pe- doso ca me catto-pe-moho ca me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito, samūkkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇa'nti vattukāmo sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa: -pe- vinidhāya bhāvaṃ.

[BJT Page 230] [\x 230/]

2. Tīhākārehi 'dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ ca sakadāgāmiphalaṃ ca anāgāmiphalaṃ ca arahattaṃ ca samāpajjiṃ rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito, samūkkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇa'nti vattukāmo 'paṭhamaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa:

3. Tīhākārehi 'tatiyañca jhānaṃ catutthaṃ ca jhānaṃ -pe-mohā ca me cittaṃ vinīvaraṇaṃ -pe- paṭhamañca jhānaṃ samāpajji'nti vattukāmo 'dutiyaṃ jhānaṃ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa.

4. Tīhākārehi 'mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ -pe- rāgā ca me cittaṃ vinīvaraṇa'nti vattukāmo: 'dosā ca me cittaṃ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti -pe- vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Sabbamūlakaṃ.
Vattuvissārakassa cakkapeyyālaṃ [PTS Page 099] [\q 99/] niṭṭhitaṃ.
Vattukāmavārakathā niṭṭhitā.

1. Tīhākārehi 'yo te vihāre vasī, so bhikkhu paṭhamaṃ jhānaṃ samāpajji, samāpajjati, samāpanno, so bhikkhu paṭhamassa jhānassa lābhī, vasī, tena bhikkhunā paṭhamaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa: pubbevassa-1. Hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musābhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

1. Pubbecassādipāṭho machasaṃ. Natthi.

[BJT Page 232] [\x 232/]

2. Catuhākārehi -pe- pañcahākārehi -pe- chahākārehi -pe- sattahākārehi yo te vihāre vasī, so bhikkhu 'paṭhamaṃ jhānaṃ samāpajjī samāpajjati, samāpanno, so bhikkhu paṭhamassa jhānassa lābhī, vasī, tena bhikkhunā paṭhamaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti, dukkaṭassa, pubbevassa hoti "musā bhaṇissa"nti, bhaṇattassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

3. Tīhākārehi 'yo te vihāre vasī so bhikkhu dutiyaṃ jhānaṃ - tatiyaṃ jhānaṃ - catutthaṃ jhānaṃ - suññataṃ vimokkhaṃ - animittaṃ vimokkhaṃ - appaṇihitaṃ vimokkhaṃ - suññataṃ samādhiṃ - animittaṃ samādhiṃ - appaṇihitaṃ samādhiṃ - suññataṃ samāpattiṃ - animittaṃ samāpattiṃ - appaṇihitaṃ samāpattiṃ - tisso vijjā - cattāro satipaṭṭhāne - cattāro sammappadhāne - cattāro iddhipāde - pañca indiyāni - pañca balāni - satta bojjhaṅge - ariyaṃ aṭṭhaṅgikaṃ maggaṃ -sotāpattiphalaṃ - sakadāgāmiphalaṃ - anāgāmiphalaṃ - arahattaṃ - samāpajji - samāpajjati - samāpanno - so bhikkhu arahattassa lābhī - vasī - tena bhikkhunā arahattaṃ sacachikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa.

4. Tīhākārehi 'tassa bhikkhuno rāgo catto -doso catto - moho catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito'ti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa.

5. Tīhākārehi -pe- sattahākārehi tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ - dosā cittaṃ vinīvaraṇaṃ - mohā cittaṃ vinīvaraṇaṃ'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa, pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti, "musā bhaṇāmī"ti, bhaṇitassa hoti, "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
6. Tīhākārehi -pe- sattahākārehi 'yo te vihāre vasī, so bhikkhu suññāgāre paṭhamaṃ jhānaṃ - dutiyaṃ dhānaṃ- tatiyaṃ jhānaṃ - catutthaṃ jhānaṃ samāpajjī - samāpajjati - samāpanno -pe-so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī, tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa, pubbevassa hoti "musā bhaṇissa"nti bhaṇantassa hoti "musā bhaṇāmī"ti. Bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

[BJT Page 234] [\x 234/]

7. Tīhākārehi -pe- sattahākārehi 'yo te vihāraṃ paribhuñji, yo te cīvaraṃ paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te senāsanaṃ paribhuñji, yo te gilānapaccayabhesajjaparikkhāraṃ paribhuñji, so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji - samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa āpatti dukkaṭassa. -Pe
8. Tīhākārehi -pe- sattahākārehi 'yena te vihāro paribhutto, yena te cīvaraṃ paribhutto, yena te piṇḍapāto paribhutto, yena te senāsanaṃ paribhuttaṃ, yena te gilānapaccayabhesajjaparikkhāro paribhutto, so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji - samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa āpatti dukkaṭassa. -Pe
9. Tihākārehi -pe- sattahākārehi 'yaṃ tvaṃ āgamma vihāraṃ adāsi, cīvaraṃ adāsi, piṇḍapātaṃ adāsi, senāsanaṃ adāsi, gilānapaccayabhesajjaparikkhāraṃ adāsi, so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji- samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa [PTS Page 100] [\q 100/] āpatti dukkaṭassa. Pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti musā mayā bhaṇita"nita vinidhāya diṭṭhiṃ. Vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Peyyālapaṇṇarasakaṃ niṭṭhitaṃ.

Paccayapaṭisaṃyuttavārakathā niṭṭhitā.

Uttarimanussadhammacakkapeyyālaṃ niṭṭhitaṃ.

Anāpatti adhimānena, anullapanādhippāyassa, ummattakassa, khittacittassa, vedanaṭṭassa, ādikammikassāti.

[BJT Page 236] [\x 236/]

Vinītavatthu

Uddānagāthā.

Adhimānena-1. 'Raññamhi piṇḍopajjhāriyāpatho,
Saññojanā raho dhammā vihāre paccupaṭṭhito.

Na dukkaraṃ viriyamathopi maccuno yassāvuso vippaṭisāri sammā,
Viriyena yogena ārādhanāya atha vedanāya apare duve.

Brāhmaṇe pañcavatthūni aññabyākaraṇā tayo,
Agārāvaraṇā kāmā rati vāpi ca pakkamo.

Aṭṭhipesi ubho gāvo ghātakā piṇḍo sākuṇiko nicchavorabbhi
Asi ca sūkari satti māgavi usu ca kāraṇiko sūci sārathī.

Yo ca sibbīyati sūcako hi so aṇḍahārī ahu gāmakūṭako,
Kūpe nimuggo hi so pāradāriko guthakhādi ahu duṭṭhabrāhmaṇo.

Nicchavitthi aticārinī ahu maṅgulitthi ahu ikkhaṇitthikā,
Okilinī sapattaṅgārokiri sīsacchinno ahu coraghātako.

Bhikkhu bhikkhuṇī sikkhamānā sāmaṇero atha sāmaṇerikā,
Kassapassa vinayassa pabbajuṃ pāpakammamakariṃsu tāvade.

Tapodā rājagahe yuddhaṃ nāgānogāhanena ca,
Sobhito arahaṃ bhikkhu pañca kappasataṃ sareti.

1. Tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ vyākāsi. Tassa kukkuccaṃ ahosi: 'bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno'ti. Atha kho so bhikkhu bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu adhimānenāti. (1)

2. Tena kho pana samayena aññataro bhikkhu paṇidhāya [PTS Page 101] [\q 101/] araññe viharati "evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya araññe vatthabbaṃ, yo vaseyya, āpatti dukkaṭassāti. (2)

1. Adhimāne. Machasaṃ

[BJT Page 238] [\x 238/]

3. Tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya carati. "Evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya piṇḍāya caritabbaṃ. Yo careyya āpatti dukkaṭassāti. (3)

4. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "ye āvuso ambhākaṃ upajjhāyassa saddhivihārikā sabbeva arahanto"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe- kiñcitto vaṃ bhikkhūti. Ullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu pārājikassa, āpatti thullaccayassāti. (5)

5. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "ye āvuso amhākaṃ upajjhāyassa antevāsikā sabbeva mahiddhikā mahānubhāvā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- kiñcitto tvaṃ bhikkhūti. Ullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (5)

6. Tena kho pana samayena aññataro bhikkhu paṇidhāya caṅkamati - paṇidhāya tiṭṭhati - paṇidhāya nisīdati - paṇidhāya seyyaṃ kappeti "evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya -peseyyā kappetabbā. Yo kappeyya, āpatti dukkaṭassāti. (6-9)

7. Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso saññojanā pahīnā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (10)

8. Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati. Paracittavidū bhikkhu taṃ bhikkhuṃ apasādesi: "mā āvuso evarūpaṃ abhaṇi. Nattheso tuyha"nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu pārājikassa; āpatti dukkaṭassāti. (11)

9. Tena kho pana samayena [PTS Page 102] [\q 102/] aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati. Devatā naṃ bhikkhuṃ apasādesi: "mā bhante evarūpaṃ abhaṇi. Nattheso tuyha"nti. Tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa; āpatti dukkaṭassāti. (12)

10. Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca: yo āvuso tuyhaṃ vihāre vasati, so bhikkhu arahā'ti. So ca tassa vihāre vasati. Tassa kukkuccaṃ ahosi -pe- kiñcitto tvaṃ bhikkhūti? "Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (13)

[BJT Page 240] [\x 240/]

11. Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca: "yaṃ tvaṃ āvuso upaṭṭhesi cīvarapiṇḍapātasenāsanagilānapaccaya-1. Bhesajjaparikkhārena, so bhikkhu arahā'ti. So ca taṃ upaṭṭheti cīvarapiṇḍapātasenāsanagilānapaccaya-1. Bhesajjaparikkhārena. Tassa kukkuccaṃ ahosi -pe- kiñcitto tvaṃ bhikkhū?Ti. "Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (14)

12. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Na āvuso dukkaraṃ aññaṃ byākātu"nti tassa kukkuccaṃ ahosi. Ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ: "ahañcamhi na bhagavato sāvako kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi -pekiñcitto tvaṃ bhikkhūti? "Anullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu anullapanādhippāyassāti. (15)
13. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo āraddhaviriyenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (16)

14. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "mā kho āvuso bhāyī"ti. "Nāhaṃ āvuso maccuno bhāyāmī"ti. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (17)

15. Tena kho pana [PTS Page 103] [\q 103/] samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "mā kho āvuso bhāyī"ti. "Yo nūnāvuso vippaṭisāri assa, so bhāyeyyā"ti. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (18)

16. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo sammāpayuttenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (19)
17. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo āraddhaviriyenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (20)
1. Gilānappaccaya, machasaṃ.

[BJT Page 242] [\x 242/]

18. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo yuttayogenā"ti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (21)

19. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ: "kaccāvuso khamanīyaṃ, kacci yāpanīya"nti. "Nāvuso sakkā yena vā tena vā adhivāsetu"nti. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu anullapanādhippāyassāti. (22)

20. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "kaccāvuso khamanīyaṃ kacci yāpanīya"nti. "Nāvuso sakkā puthujjanena adhivāsetu"nti. Tassa kukkuccaṃ ahosi. -Pe- kiñcitto tvaṃ bhikkhūti? "Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti.

21. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca: "āyantu bhonto arahanto"ti. Tesaṃ kukkuccaṃ ahosi, "mayañcamha anarahanto-1. Ayañca brāhmaṇo amhe arahantavādena samudācarati. Kathannukho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- anāpatti bhikkhave pasādabhaññeti. (24)

22. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca: "nisīdantu bhonto arahanto"ti. -Pe-"bhuñjantu bhonto arahanto"ti. -Pe-"tappantu-2. Bhonto arahanto"ti. -Pe- gacchantu bhonto arahanto"ti. Tesaṃ kukkuccaṃ ahosi: mayañcamha anarahanto. Ayañca brāhmaṇo amhe arahantavādena samudācaranti. Kathannukho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- anāpatti bhikkhave pasādabhaññeti. (25-28)

23. Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso āsavā pahīnā"ti. Tassa kukkuccaṃ ahosi. -Pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (29)

24. Tena [PTS Page 104] [\q 104/] kho pana samayena aññataro bhikkhū aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso ete dhammā saṃvijjantī"ti. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (30)

25. Tena kho pana samayena aññataro bhikkhū aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "ahampāvuso tesu dhammesu sandissāmī"ti. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (31)

1. Na arahanto. Sīmu. 2. Tappentu. Bahusu.

[BJT Page 244] [\x 244/]
26. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "ehi bhante, agāraṃ ajjhāvasāti. " "Abhabbo kho āvuso mādiso agāraṃ ajjhāvasitu"nti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (32)

27. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "ehi bhante, kāme paribhuñjā"ti "āvaṭā me āvuso kāmā"ti. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu anullapanādhippāyassāti. (33)

28. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "abhiramasi bhante"ti. "Abhirato ahaṃ āvuso paramāya abhiratiyā"ti. Tassa kukkuccaṃ ahosi. 'Ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ: ahañcamhi na bhagavato sāvako, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi. "Kiñcitto tvaṃ bhikkhū?"Ti. "Anullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu anullapanādhippāyassāti. (34)

29. Tena kho pana samayena sambahulā bhikkhū katikaṃ katvā aññatarasmiṃ āvāse vassaṃ upagacchiṃsu: "yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ mayaṃ arahāti jānissamā"ti. Aññataro bhikkhu maṃ arahāti jānantuti tamhā āvāsā paṭhamaṃ pakkami. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (35)

30. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca: "āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā"ti. "Evamāvuso"ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.

31. Atha kho āyasmā mahāmoggallāno gijjhakūṭā [PTS Page 105] [\q 105/] pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvakāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: "ko nu kho āvuso moggallāna, hetu ko paccayo sītassa pātukammāyā"ti. "Akālo kho āvuso lakkhaṇa, etassa pañhassa, -1. Bhagavato maṃ santike etaṃ pañhaṃ pucchā"ti.

1. Pañhassa byākaraṇāya syā.

[BJT Page 246] [\x 246/]

32. Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: "idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sītaṃ pātvakāsi. Ko nu kho āvuso moggallāna, hetu ko paccayo sītassa pātukammāyā"ti. Idāhaṃ-1. Āvuso gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā phāsulantarikāhi vitudanti-2. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso etadahosi: "acchariyaṃ vata bho abbhutaṃ vata bho, evarūpopi nāma satto bhavissati. Evarūpopi nāma yakkho bhavissati, evarūpopi nāma attabhāvapaṭilābho bhavissatī"ti. Bhikkhū ujjhāyanti, khīyanti, vipācenti: "uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī"ti.

33. Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā, dakkhati vā, sakkhiṃ vā karissati. Pubbeva me so bhikkhave satto diṭṭho ahosi. Apivāhaṃ na vyākāsiṃ, ahañcetaṃ vyākareyyaṃ, pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (36)
34. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantiṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-3. Sā sudaṃ aṭṭassaraṃ [PTS Page 106] [\q 106/] karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe ghogātako ahosi. (37)

35. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupativā anupativā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sākuṇiko ahosi. (38)

36. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-4. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe orabbhiko ahosi. (39)

1. Idhāhaṃ. Sīmu. (Sabbatthāpi) 2. Vitudenti vitacchenti virājenti. Syā. 3. Vibhajjenti 4. Vibhajjenti. Machasaṃ. Upari ca evaṃ.
[BJT Page 248] [\x 248/]

37. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te asī uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosi (40)

38. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sattiyo uppatitvā uppattitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃ yeva rājagahe māgaviko ahosi (41)

39. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te usū uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe kāraṇiko ahosi (42)

40. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sārathiko ahosi (43)

41. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti, mukhe pavisitvā urato nikkhamanti, ure pavisitvā udarato nikkhamanti, udare pavisitvā urahi nikkhamanti, ūrūsu pavisitvā jaṅghāhi nikkhamanti, jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sūcako ahosi (44)

42. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ. So gakacchantopi teva aṇḍe khandhe āropetvā gacchati, nisīdantopi tesveva aṇḍesu nisīdati. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-1. So sudaṃ aṭṭassaraṃ karoti -pe-eso bhikkhave satto imasmiṃyeva rājagahe gāmakūṭako ahosi. (45)

43. Idāhaṃ āvuso gijjhakūṭā pabbatā erohanto addasaṃ purisaṃ guthakūpe sasīsakaṃ nimuggaṃ -pe- eso bhikkhave satto imasmiṃyeva rājagahe pāradāriko ahosi, (46)

44. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto [PTS Page 107] [\q 107/] addasaṃ purisaṃ guthakūpe sasīsakaṃ nimuggaṃ ubhohi hatthehi bhuthaṃ khādantaṃ -pe- eso bhikkhave satto imasmiṃyeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo-2. Guthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca: ato-3. Bhonto yāvadatthaṃ bhuñjantu ceva harantu cā"ti. (47)

1. Vitudenti vibhajjenti virājenti. Syā.
2. Doṇiyā (itipi sīmu. )
3. Ito. Syā. Ato. (Itipi syā)

[BJT Page 250] [\x 250/]

45. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi imasmiṃyeva rājagahe aticārinī ahosi. (48)

46. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi imasmiṃyeva rājagahe ikkhaṇikā ahosi. (49)

47. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriniṃ vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi kāliṅgassa rañño aggamahesi ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri. (50)

48. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ kavandhaṃ vehāsaṃ gacchantaṃ. Tassa ure akkhinī ceva honti mukhañca. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe hāriko nāma voraghātako ahosi. (51)

49. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhuto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhuto. So sudaṃ aṭṭassaraṃ karoti -pe-eso bhikkhave kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi. (52)

50. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṇiṃ -pe- addasaṃ sikkhamānaṃ -pe- addasaṃ sāmaṇeraṃ -pe-addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā saṅgāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhuto, kāyakhandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito, sajotibhuto. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso etadahosi. "Acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpopi nāma satto bhavissati, evarūpopi nāma yakkho bhavissati, evarūpopi nāma attabhāvapaṭilābho bhavissatī"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti.

[BJT Page 252] [\x 252/]

Atha kho bhagavā bhikkhū āmantesi. Cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā [PTS Page 108] [\q 108/] vata bhikkhave sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhīṃ vā karissati. Pubbeva me sā bhikkhave sāmaṇerī diṭṭhā ahosi, apicāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ, pare ca me na saddaheyyuṃ, ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (53-56)

51. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. Yatāyaṃ āvuso tapodā sandati, so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphantī, ti. Bhikkhū ujhāyanti khīyanti vipācenti, kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati. "Yatāyaṃ āvuso tapodā sandati, so daho acchodako sītodako sātodako setako supatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphantī"ti. "Atha ca panāyaṃ tapodā kuthitā-1. Sandati. Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ: "yatāyaṃ bhikkhave tapodā sandati, so daho acchodako sītodako sātodako setako supatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti, apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandati. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassā"ti. (57)

52. Tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi saddhiṃ saṅgāmento pabhaggo hoti. -2. Atha rājā pacchā senaṃ saṃkaḍḍhitvā licchavayo parājesi, saṅgāme ca nandī carati "raññā licchavī pabhaggā"ti. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. "Rājā āvuso licchavīhi pabhaggo"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati". "Rājā āvuso licchavīhi pabhaggo"ti. Saṅgāme ca nandī carati raññā licchavī pabhaggā"ti. Uttarī- manussadhammaṃ āyasmā mahāmoggallāno ullapatīti. Bhagavato etamatthaṃ ārocesuṃ. Paṭhamaṃ bhikkhave rājā licchavīhi pabhaggo. [PTS Page 109] [\q 109/] atha rājā pacchā senaṃ saṅkaḍḍhitvā licchavayo parājesi. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (58)

1. Kuṭṭhitā. Syā.
2. Ahosi. Machasaṃ.
3. Nandiṃ. Machasaṃ
[BJT Page 254] [\x 254/]

54. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. Idāhaṃ āvuso sappinikāya nadiyā tīre āneñjaṃ samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosinti. Bhikkhū ujjhāyānti khīyanti vipācenti: "kathaṃ hi nāma āyasmā mahāmoggallāno āneñjaṃ samādhiṃ samāpanno saddaṃ sossati. Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Attheso bhikkhave samādhi, so ca kho aparisuddho. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassā"ti. (59)
55. Atha kho āyasmā sobhito bhikkhū āmantesi: "ahaṃ āvuso pañcakappasatāni anussarāmī"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā sobhito evaṃ vakkhati: ahaṃ āvuso pañcakappasatāni anussarāmī"ti. "Uttarimanussadhammaṃ āyasmā sobhito ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ: "atthesā bhikkhave sobhitassa, sā ca kho ekāyeva jāti. Saccaṃ bhikkhave sobhito āha. Anāpatti bhikkhave sobhitassāti. (60)

Catutthapārājikaṃ samattaṃ.

Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā, yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhuhi saddhiṃ saṃvāsaṃ, yathā pure tathā pacchā pārājiko hoti asaṃvāso. Tatthāyasmante pucchāmi kaccīttha parisuddhā? Dutiyampi pucchāmi kaccittha parisuddhā? Tatiyampi pucchāmi kaccittha parisuddhā? Parisuddhetthāyasmanto, tasmā tuṇhi. Evametaṃ dhārayāmitī.

Pārājikaṃ niṭṭhitaṃ
Tassuddānaṃ:

Methunādinnadānañca manussaviggahuttari,
Pārājikāni cattāri chejjavatthu asaṃsayāti.

Pārājikakaṇḍo [PTS Page 110] [\q 110/] niṭṭhito.

[BJT Page 256] [\x 256/]

Saṅghādisesakaṇḍo.
3.
Terasakaṃ.

Ime kho panāyasmanto terasa saṅghādisesā dhammā uddasaṃ āgacchanti.

3. 1.
Paṭhamasaṅghādiseso.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā seyyasako anabhirato brahmacariyaṃ carati. So tena kiso hoti lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.
2. Addasā kho āyasmā udāyī āyasmantaṃ seyyasakaṃ kisaṃ lukhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna āyasmantaṃ seyyasakaṃ etadavoca: "kissa tvaṃ āvuso seyyasaka, kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Kacci no tvaṃ āvuso seyyasaka, anabhirato brahmacariyaṃ carasī"ti. 'Evamāvuso'ti. 'Tena hi tvaṃ āvuso seyyasaka yāvadatthaṃ bhuñja, yāvadatthaṃ supa, yāvadatthaṃ nahāya, yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nāhāyitvā yadā te anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti, tadā hatthena upakkamitvā asuciṃ mocehī'ti. "Kinnu kho āvuso kappati evarūpaṃ kātu"nti. 'Āma āvuso, ahampi evaṃ karomi'ti.

3. Atha kho āyasmā seyyasako yāvadatthaṃ bhuñji, yāvadatthaṃ supi, yāvadatthaṃ nahāyi. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā, yadā anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti, tadā hatthena upakkamitvā asuciṃ moveti. Atha kho āyasmā seyyasako aparena samayena vaṇṇavā ahosi pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo.

[BJT Page 258] [\x 258/]

4. Atha kho āyasmato seyyasakassa sahāyakā bhikkhu āyasmantaṃ seyyasakaṃ etadavocuṃ: "pubbe kho tvaṃ āvuso seyyasakaṃ kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. So 'dāni tvaṃ etarahi vaṇṇavā pīṇindriyo [PTS Page 111] [\q 111/] pasannamukhavaṇṇo vippasannachavivaṇṇo. Kinnu kho tvaṃ āvuso seyyasaka bhesajjaṃ karosī" 'ti na kho ahaṃ āvuso bhesajjaṃ karomi. Api cāhaṃ yāvadatthaṃ bhuñjāmi, yāvadatthaṃ supāmi, yāvadatthaṃ nahāyāmi, yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā, yadā me anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti, tadā hatthena uppakkamitvā asuciṃ mocemī'ti. 'Kiṃ pana tvaṃ āvuso seyyasaka yene'va hatthena saddhādeyyaṃ bhuñjasi, tene'va hatthena upakkamitvā asuciṃ mocesīti. 'Evamāvuso'ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 'kathaṃ hi nāma āyasmā seyyasako hatthena upakkamitvā asuciṃ mocessatī'ti. Atha kho te bhikkhū āyasmantaṃ seyyasakaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ seyyasakaṃ paṭipucchi: "saccaṃ kīra tvaṃ seyyasaka hatthena upakkamitvā asuciṃ mocesī" ti. 'Saccaṃ bhagavā' vigarahi buddho bhagavā "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ, kathaṃ hi nāma tvaṃ moghapurisa hatthena upakkamitvā asuciṃ mocessasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya, visaññogāya dhammo desito no saññogāya, anupādānāya dhammo desito no saupādānāya. Tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya cetessasi. Visaññegāya dhamme desite saññogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi. Nanu mayā moghapurisa anekapariyāyena rāgavirāgāya dhammo desito, madanimmadanāya, pipāsavinayāya, ālayasamugghātāya, vaṭṭūpacchedāya, taṇhakkhayāya, virāgāya, nirodhāya, nibbāṇāya dhammo desito. Nanu mayā moghapurisa anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmaparilāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ moghapurisa appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

[BJT Page 260] [\x 260/]

6. Atha kho bhagavā āyasmantaṃ [PTS Page 112] [\q 112/] seyyasakaṃ anekapariyāyena vigarahitvā dubharatāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Sañcetanikā sukkavisaṭṭhi-1. Saṅghādiseso" ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Paṭhamapaññatti. )

7. Tena kho pana samayena bhikkhū paṇitāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Tesaṃ kukkuccaṃ ahosi: "bhagavatā sikkhāpadaṃ paññattaṃ sañcetanikā sukkavisaṭṭhi saṅghādiseso"ti. 'Ambhākañca supinantena asuci muccati. Atthi cettha cetanā labbhā"ti. "Kacci nū kho mayaṃ saṅghādisesaṃ āpattiṃ āpannā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Atthesā bhikkhave cetanā, sā ca kho abbohārikā"ti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Sañcetanikā sukkavisaṭṭhi aññatra supinantā sṅghādiseso"ti.

(Dutiyapaññatti. )

8. Sañcetanikā'ti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

Sukkanti dasasukkāni: nīlaṃ pītaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ.

Visaṭṭhīti ṭhānato cāvanaṃ vuccati visaṭṭhiti.

Aññatra supinantā'ti ṭhapetvā supinantaṃ.

Saṅghādiseso'ti saṅgho'va tassā āpattiyā parivāsaṃ deti, mūlāya paṭikkassati, mānattaṃ deti, abbheti. Na sambahūlā na ekapuggalo. Tena vuccati saṅghādiseso'ti. Tasse'va āpattinikāyassa nāmakammaṃ adhivacanaṃ. Tena'pi vuccati saṅghādiseso'ti.

9. Ajjhattarūpe moceti, bahiddhārūpe moceti, ajjhattabahiddhārūpe moceti, ākāse kaṭiṃ kampento moceti, rāgupatthamhe moceti, vaccūpatthamhe moceti, passāvūpatthamhe moceti, vātupatthamhe moceti, uccāliṅgapāṇakadaṭṭhūpatthambhe moceti, ārogyatthāya moceti, sukhatthāya moceti, bhesajjatthāya moceti, dānatthāya moceti, [PTS Page 113] [\q 113/] puññatthāya moceti, yaññatthāya moceti, saggatthāya moceti, bījatthāya moceti, vīmaṃsatthāya moceti, davatthāya moceti, nīlaṃ moceti, pītakaṃ moceti, lohitakaṃ moceti, odātaṃ moceti, takkavaṇṇaṃ moceti, dakavaṇṇaṃ moceti, telavaṇṇaṃ moceti, khīravaṇṇaṃ moceti, dadhivaṇṇaṃ moceti, sappivaṇṇaṃ moceti.

1. Sukkavissaṭṭhi; machasaṃ

[BJT Page 262] [\x 262/]

10. Ajjhattarūpe'ti ajjhattaṃ upādinne rūpe.
Bahiddhārūpe'ti bahiddhā upādinne vā anupādinne vā.
Ajjhattabahiddhārūpe'ti tadubhaye
Ākāse kaṭiṃ kampenno'ti ākāse vāyamantassa aṅgajātaṃ kammanīyaṃ hoti.
Rāgupatthambhe'ti rāgena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
Vaccūpatthambhe'ti vaccena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
Passāvūpatthambhe'ti passāvena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
Vātupatthambhe'ti vātena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
Uccāliṅgapāṇakadaṭṭhūpatthambhe'ti uccāliṅgapāṇakadaṭṭhena aṅgajātaṃ kammanīyaṃ hoti. Ārogyatthāyā'ti ārogo bhavissāmi;
Sukhatthāyā'ti sukhaṃ vedanaṃ uppādessāmi;
Bhesajjatthāyā'ti bhesajjaṃ bhavissati;
Dānatthāyā'ti dānaṃ dassāmi;
Puññatthāyā'ti puññaṃ bhavissati;
Yaññatthāyā'ti yaññaṃ yajissāmi;
Saggatthāyā'ti saggaṃ gamissāmi;
Bījatthāyā'ti bījaṃ bhavissati;
Vīmaṃsatthāyā'ti nīlaṃ bhavissati -pe- sappivaṇṇaṃ bhavissati;
Davatthāyā'ti biḍḍādhippāyo.

11. Ajjhattarūpe ceteti upakkamati muccati, āpatti saṅghādi sesassa.
Bahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ajjhattabahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ākāse kaṭiṃ kampento ceteti upakkamati muccati, āpatti saṅghādisesassa.
Rāgupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

[BJT Page 264] [\x 264/]

Vaccūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Passāvupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Vātupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Uccāliṅgapāṇakadaṭṭhupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

12. Ārogyatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Sukhatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Bhesajjatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Dānatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Puññatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Yaññatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Saggatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Bījatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Vīmaṃsatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Davatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.

13. Nīlaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa. Pītakaṃ -pe- lohitataṃ -pe- odātaṃ -pe- takkavaṇṇaṃ -pedakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pedadhivaṇṇaṃ -pesappivaṇṇaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa.

[PTS Page 114] [\q 114/]
Suddhikaṃ niṭṭhitaṃ

14. Ārogyatthañca sukhatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ārogyatthañca bhesajjatthañca -pe-ārogatthañca dānatthañca -pe-ārogyatthañca puññatthañca -pe-ārogyatthañca yaññatthañca -pe- ārogyatthañca saggatthañca -pe- ārogyatthañca bījatthañca -pe-ārogyatthañca vīmaṃsatthañca -pe- ārogyatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ekamūlakassa khaṇḍacakkaṃ niṭṭhitaṃ

[BJT Page 266] [\x 266/]

15. Sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sukhatthañca dānatthañca -pe- sukhatthañca puññatthañca -pe- sukhatthañca yaññatthañca -pe-sukhatthañca saggatthañca -pe-sukhatthañca bījatthañca -pe- sukhatthañca vīmaṃsatthañca -pe-sukhatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sukhatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

16. Bhesajjatthañca dānatthañca -pe- bhesajjatthañca puññatthañca -pe-bhesajjatthañca yaññatthañca -pe- bhesajjatthañca saggatthañca -pe-bhesajjatthañca bījatthañca -pe- bhesajjatthañca vīmaṃsatthañca -pe-bhesajjatthañca davatthañca ceteti upakkamati, muccati, āpatti saṅghādisesassa. Bhesajjatthañca ārogyatthañca -pe-bhesajjatthañca sukhatthañca ceteti, upakkamati, muccati āpatti saṅghādisesassa.

17. Dānatthañca puññatthañca -pe- dānatthañca yaññatthañca -pe-dānatthañca saggatthañca -pe- dānatthañca bījatthañca -pe-dānatthañca vīmaṃsatthañca -pe- dānatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dānatthañca ārogyatthañca -pe-dānatthañca sukhatthañca -pe- dānatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

18. Puññatthañca yaññatthañca -pe- puññatthañca saggatthañca -pe-puññatthañca bījattañca -pe- puññatthañca vīmaṃsatthañca -pe-puññatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Puññatthañca ārogyatthañca -pe- puññatthañca sukhatthañca -pe- puññatthañca bhesajjatthañca -pe- puññatthañca dānatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

19. Yaññatthañca saggatthañca -pe- yaññatthañca bījatthañca -pe-yaññatthañca vīmaṃsatthañca -pe- yaññatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Yaññatthañca ārogyatthañca -pe- yaññatthañca sukhatthañca -pe- yaññatthañca bhesajjatthañca -pe- yaññatthañca dānatthañca -pe- yaññatthañca puññatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

20. Saggatthañca bījatthañca -pe- saggattha -pe- saggatthañca -pe- saggatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Saggatthañca -pe- ārogyatthañca -pe-saggatthañca sukhatthañca -pe- saggatthañca bhesajjatthañca -pesaggatthañca dānatthañca -pe-saggatthañca puññatthañca -pesaggatthañca yaññatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

[BJT Page 268] [\x 268/]

21. Bījatthañca vīmaṃsatthañca -pe- bījatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Bījatthañca ārogyatthañca -pe- bījatthañca sukhatthañca -pe-bījatthañca bhesajjatthañca -pe-bījatthañca dānatthañca -pe- bījatthañca puññatthañca -pe-bījatthañca yaññatthañca -pe- bījatthañca saggatthañca ceteti upakkamati, muccati, āpatti saṅghādisesassa.

22. Vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Vīmaṃsatthañca ārogyatthañca -pe- vīmaṃsatthañca sukhatthañca -pe- vīmaṃsatthañca bhesajjatthañca -pe- vīmaṃsatthañca dānatthañca -pe- vīmaṃsatthañca puññatthañca -pe-vīmaṃsatthañca yaññatthañca -pe- vīmaṃsatthañca saggatthañca -pe- vīmaṃsatthañca bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

23. Davatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dvatthañca sukhatthañca -pe- dvatthañca bhesajjatthañca, -pe- dvatthañca dānatthañca, -pe-dvatthañca puññatthañca, -pe-dvatthañca yaññatthañca, dvatthañca saggatthañca, -pe-dvatthañca bījatthañca, -pe- dvatthañca vīmaṃsatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaṃ.

Saṅkhittaṃ

Ekamūlakassa cakkapeyyālaṃ niṭṭhitaṃ.

24. Ārogyatthañca sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pe- ārogyatthañca sukhatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa khaṇḍacakkaṃ niṭṭhitaṃ.

25. Sukhatthañca bhesajjatthañca dānatthañca ceteti upakkamati muccati āpatti saṅghādisesassa. -Pe- sukhatthañca bhesajjatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sukhatthañca bhesajjatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa baddhacakkaṃ.

Saṅkhittaṃ.

[BJT Page 270] [\x 270/]

26. Vīmaṃsatthañca davatthañca ārogyatthañca ceteti upakkamati muccati āpatti saṅghādisesassa. -Pe- vīmaṃsatthañca davatthañca sukhatthañca -pe- vīmaṃsatthañca davatthañca bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakaṃ niṭṭhitaṃ.

27. Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaṃ.

Idaṃ sabbamūlakaṃ:

28. Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Sabbamūlakaṃ niṭṭhitaṃ.

Cakkapeyyālaṃ niṭṭhitaṃ.

29. Nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Nīlañca lohitakañca -pe- nīlañca odātañca -pe-nīlañca takkavaṇṇañca -pe- nīlañca dakavaṇṇañca, -pe-nīlañca telavaṇṇañca, -pe- nīlañca khīravaṇṇañca, -pe- nīlañca dadhivaṇṇañca, -pe- nīlañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa khaṇḍacakkaṃ.

30. Pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Pītakañca odātañca -pe- pītakañca takkavaṇṇañca -pe-pītakañca dakavaṇṇañca, -pe- pītakañca telavaṇṇañca, -pe-pītakañca khīravaṇṇañca, -pe- pītakañca dadhivaṇṇañca, -pe-pītakañca sappīvaṇṇañca pītakañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaṃ.

[BJT Page 272] [\x 272/]

31. Lohitakañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Lohitakañca takkavaṇṇañca -pe- lohitakañca dakavaṇṇañca, -pe- lohitakañca telavaṇṇañca, -pe- lohitakañca khīravaṇṇañca, -pe- lohitakañca dadhivaṇṇañca, -pe- lohitakañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

32. Odātañca takkavaṇṇañca -pe- odātañca dakavaṇṇañca, -pe-odātañca telavaṇṇañca, -pe- odātañca khīravaṇṇañca, -pe-odātañca dadhivaṇṇañca, -pe- odātañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Odātañca nīlañca -pe-odātañca pītakañca -pe-odātañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

33. Takkavaṇṇañca dadhivaṇṇañca, -pe- takkavaṇṇañca telavaṇṇañca, -pe- takkavaṇṇañca khīravaṇṇañca, -pe- takkavaṇṇañca dadhivaṇṇañca, -pe-takkavaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Takkavaṇṇañca nīlañca -pe- takkavaṇṇañca pītakañca -pe-takkavaṇṇañca lohitakañca -pe- takkavaṇṇañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

34. Dakavaṇṇañca telavaṇṇañca, -pe- dakavaṇṇañca khīravaṇṇañca, -pe-dakavaṇṇañca dadhivaṇṇañca, -pe- dakavaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dakavaṇṇañca nīlañca -pe-dakavaṇṇañca pītakañca -pe-dakavaṇṇañca lohitakañca -pe-dakavaṇṇañca odātañca -pe-dakavaṇṇañca takkavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

35. Telavaṇṇañca, khiravaṇṇañca, -pe-telavaṇṇañca dadhivaṇṇañca, -pe-telavaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Telavaṇṇañca nīlañca -pe- telavaṇṇañca pītakañca -pe-telavaṇṇañca lohitakañca -pe- telavaṇṇañca odātañca -pe-telavaṇṇañca takkavaṇṇañca -pe- telavaṇṇañca dakavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
36. Khiravaṇṇañca, dadhivaṇṇañca, -pe- khīravaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Khīravaṇṇañca nīlakañca -pe-khīravaṇṇañca pītakañca -pe-khīravaṇṇañca lohitakañca -pe- khīravaṇṇañca odātañca -pe- khīravaṇṇañca takkavaṇṇañca -pe-khīravaṇṇañca dakavaṇṇañca khīravaṇṇañca telavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

[BJT Page 274] [\x 274/]

37. Dadhivaṇṇañca, sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dadhivaṇṇañca nīlakañca -pe- dadhivaṇṇañca pītakañca -pe- dadhivaṇṇañca lohitakañca -pe- dadhivaṇṇañca odātañca -pe-dadhivaṇṇañca takkavaṇṇañca -pe- dadhivaṇṇañca takkavaṇṇañca dadhivaṇṇañca telavaṇṇañca dadhivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

38. Sappīvaṇṇaṃ ca nīlaṃ ca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sappivaṇṇañca pītakañca -pe- sappivaṇṇañca lohitakañca -pe- sappivaṇṇañca odātañca -pe-sappivaṇṇañca takkavaṇṇañca -pe- sappivaṇṇañca dakavaṇṇañca sappivaṇṇañca telavaṇṇañca sappivaṇṇañca khīravaṇṇañca sappivaṇṇañca dadhivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaṃ niṭṭhitaṃ.

39. Nīlañca pītakañca lohitañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Nīlañca pītakañca odātakañca -pe- nīlañca pītakañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa khaṇḍacakkaṃ.

40. Pītakañca lohitañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pe- pītakañca lohitakañca sappivaṇṇañca -pe-pītakañca lohitakañca nīlakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa baddhacakkaṃ. 41. Dadhivaṇṇañca sappivaṇṇañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pedadhivaṇṇañca sappivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakaṃ niṭṭhitaṃ 42. Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaṃ.
[BJT Page 276] [\x 276/]

Idaṃ sabbamūlakaṃ:

43. Nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Sabbamūlakaṃ niṭṭhitaṃ

44. Ārogyatthañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ārogyatthañca sukhatthañca nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ārogyatthañca sukhatthañca bhesajjatthañca nīlañca pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pe- sappivaṇṇaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ubhatovaḍḍhakaṃ evameva [PTS Page 115] [\q 115/] netabbaṃ-1.

45. Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṃsatthañca davatthañca nīlañca pītakañca lohitakañca odātakañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Missakacakkaṃ niṭṭhitaṃ

46. Nīlaṃ mocessāmīti ceteti upakkamati, pītakaṃ muccati, āpatti saṅghādisesassa. Nīlaṃ mocessāmiti ceteti upakkamati lohitakaṃ -pe- odātaṃ -pe- takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe-sappivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ niṭṭhitaṃ

47. Pītakaṃ mocessāmīti ceteti upakkamati, lohitakaṃ muccati, āpatti saṅghādisesassa. Pītakaṃ mocessāmiti ceteti upakkamati odātaṃ -pe- takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe-khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe-sappivaṇṇaṃ -pe- nīlaṃ muccati, āpatti saṅghādisesassa.

Baddhacakkaṃ
Mūlaṃ saṅkhittaṃ

1. Vaḍḍhetabbaṃ. Machasa.

[BJT Page 278] [\x 278/]

48. Sappivaṇṇaṃ mocessāmīti ceteti upakkamati, nīlaṃ muccati, āpatti saṅghādisesassa. Sappivaṇṇaṃ mocessāmiti ceteti upakkamati pītakaṃ -pe- lohitakaṃ -pe- odātaṃ -petakkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe- telavaṇṇaṃ -pekhīravaṇṇaṃ -pe-dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Kucchicakkaṃ niṭṭhitaṃ

49. Pītakaṃ mocessāmīti ceteti upakkamati, nīlaṃ muccati, āpatti saṅghādisesassa. Lohitakaṃ -pe- odātaṃ -petakkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe-khīravaṇṇaṃ -pe-dadhivaṇṇaṃ -pe- sappivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti saṅghādisesassa.

Pīṭṭhicakkassa paṭhamaṃ gamanaṃ niṭṭhitaṃ

50. Lohitakaṃ mocessāmīti ceteti upakkamati, pītakaṃ muccati, āpatti saṅghādisesassa. Odātaṃ -pe- takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe- khīravaṇṇaṃ-pe- dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe- nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa dutiyaṃ gamanaṃ niṭṭhitaṃ

51. Odātaṃ mocessāmiti ceteti upakkamati lohitakaṃ muccati, āpatti saṅghādisesassa. Takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe-dadhivaṇṇaṃ -pe-sappivaṇṇaṃ -pe- nīlaṃ -pe- pītakaṃ mocessāmiti ceteti upakkamati. Lohitakaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa tatiyaṃ gamanaṃ niṭṭhitaṃ

52. Takkavaṇṇaṃ mocessāmiti ceteti upakkamati odātaṃ muccati, āpatti saṅghādisesassa. Dakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe- dadhivannaṃ -pe-sappivaṇṇaṃ -pe- nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ mocessāmīti ceteti upakkamati, odātaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa catutthaṃ gamanaṃ niṭṭhitaṃ

[BJT Page 280] [\x 280/]

53. Dakavaṇṇaṃ mocessāmiti ceteti upakkamati, takkavaṇṇaṃ muccati, āpatti saṅghādisesassa. Telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe-nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ -pe-odātaṃ mocessāmiti ceteti upakkamati, takkavaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa pañcamaṃ gamanaṃ niṭṭhitaṃ.

54. Telavaṇṇaṃ mocessāmiti ceteti upakkamati, dakavaṇṇaṃ muccati, āpatti saṅghādisesassa. Khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe- nīlaṃ -pe-pītakaṃ -pe- lohitakaṃ -pe- odātaṃ -pe-takkavaṇṇaṃ mocessāmīti ceteti upakkamati, dakavaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa chaṭṭhaṃ gamanaṃ niṭṭhitaṃ

55. Khīravaṇṇaṃ mocessāmiti ceteti upakkamati, telavaṇṇaṃ muccati, āpatti saṅghādisesassa. Dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe- nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ -pe- odātaṃ -pe-takkavaṇṇaṃ -pe-dakavaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa sattamaṃ gamanaṃ niṭṭhitaṃ.

56. Dadhivaṇṇaṃ mocessāmīti ceteti upakkamati, khīravaṇṇaṃ muccati, āpatti saṅghādisesassa. Sappivaṇṇaṃ -pe- nīlaṃ -pe-pītakaṃ -pe-lohitakaṃ -pe-odātaṃ -pe- takkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe-telavaṇṇaṃ mocessāmīti ceteti upakkamati, khīravaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa aṭṭhamaṃ gamanaṃ niṭṭhitaṃ.

57. Sappivaṇṇaṃ mocessāmiti ceteti upakkamati dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa. Nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ -pe-odātaṃ -pe-takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe-khīravaṇṇaṃ mocessāmīti ceteti upakkamati, dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa navamaṃ gamanaṃ niṭṭhitaṃ

[BJT Page 282] [\x 282/]

58. Nīlaṃ mocessāmīti ceteti upakkamati, sappivaṇṇaṃ muccati, āpatti saṅghādisesassa. Pītakaṃ -pe- lohitakaṃ -pe- odātaṃ -pe- takkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe- telavaṇṇaṃ -pe-khīravaṇṇaṃ -pe- dadhivaṇṇaṃ mocessāmīti ceteti upakkamati, sappivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa dasamaṃ gamanaṃ niṭṭhitaṃ piṭṭhicakkaṃ niṭṭhitaṃ

59. [PTS Page 116] [\q 116/] ceteti upakkamati muccati, āpatti saṅghādisesassa;
Ceteti upakkamati na muccati, āpatti thullaccayassa;
Ceteti na upakkamati na muccati, anāpatti;
Ceteti na upakkamati na muccati, anāpatti;
Na ceteti upakkamati muccati, anāpatti;
Na ceteti upakkamati na muccati, anāpatti;
Na ceteti na upakkamati muccati, anāpatti;
Na ceteti na upakkamati na muccati anāpatti.

60. Anāpatti supinantena, na mocanādhippāyassa, ummattakassa khittacittassa, vedanaṭṭassa, ādikammikassāti.

Vinītavatthu.

Uddānagāthā.

Supino uccārapassāvo vitakkuṇhodakena ca
Bhesajjaṃ kaṇḍuvaṃ maggo vatthijantāgharaṃ -1. Ūru.

Sāmaṇero ca sutto ca ūru muṭṭhinā pīḷayi
Ākāse thamhaṃ nijjhāyi jiddaṃ kaṭṭhena ghaṭṭayī.

Sote udañjalaṃ dhāvaṃ pupphāvaliyapokkharaṃ
Vālikā kaddamusseko sayanaṅguṭṭhakena cāti.

1. Tena kho pana samayena aññatarassa bhikkhuno supinantena asuci mucci. Tassa kukkuccaṃ ahosi: kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno'ti. Atha kho so bhikkhu bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu supinantena"ti. (1)

1. Jantāgharūpakkamo - machasaṃ

[BJT Page 284] [\x 284/]

2. Tena kho pana samayena aññatarassa bhikkhuno uccāraṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- bhagavato etamatthaṃ ārocesi. "Kiñcitto tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā mocanādhippāyo"ti. "Anāpatti bhikkhu na mocanādhippāyassā"ti. (2)

3. Tena kho pana samayena aññatarassa bhikkhuno passāvaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (3)

4. Tena kho pana samayena aññatarassa bhikkhuno passāvaṃ kāmavitakkaṃ vitakkentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu vitakkentassā"ti. (4)

5. Tena kho pana samayena aññatarassa bhikkhuno uṇhodakena nahāyantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā mocanādhippāyo"ti. "Anāpatti bhikkhu na mocanādhippāyassā"ti. (5)

6. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uṇhodakena nahāyantassa asuci mucci. Tassa [PTS Page 117] [\q 117/] kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (6)

7. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uṇhodakena nahāyantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti, bhesajjena ālimpentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (8)

9. Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti, -1. Mocanādhippāyassa bhesajjena ālimpentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (9-10)

10. Tena kho pana samayena aññatarassa bhikkhuno aṇḍaṃ kaṇḍūvantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (11)

11. Tena kho pana samayena aññatarassa bhikkhūno mocanādhippāyassa aṇḍaṃ kaṇḍūvantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (12-13)

12. Tena kho pana samayena aññatarassa bhikkhuno maggaṃ gacchantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (14)

1. Tassa mocanādhippāyassa - syā.

[BJT Page 286] [\x 286/]

13. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa maggaṃ gacchantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (15-16)

14. Tena kho pana samayena aññatarassa bhikkhuno vatthiṃ gahetvā passāvaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (17)

15. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa vatthiṃ gahetvā passāvaṃ karontassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisessa; āpatti thullaccayassā"ti. (18-19)

16. Tena kho pana samayena aññatarassa bhikkhuno jantāghare udaravaṭṭiṃ tāpentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (20)

17. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa jantāghare udaravaṭṭiṃ tāpentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (21-22)

18. Tena kho pana samayena aññatarassa bhikkhuno jantāghare upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (23)

19. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa jantāghare upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassāti. (24-25)

20. Tena kho pana samayena aññatarassa bhikkhuno ūruṃ ghaṭṭāyassa pentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (26)

21. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ūruṃ ghaṭṭāpentassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (27-28)

22. Tena kho pana samayena aññataro bhikkhu mocanādhippāyo aññataraṃ sāmaṇeraṃ etadavoca: "ehi me tvaṃ āvuso sāmaṇera aṅgajātaṃ gaṇhāhī"ti so tassa aṅgajātaṃ aggahesi, tassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (29)

23. Tena kho pana samayena aññataro bhikkhu suttassa sāmaṇerassa aṅgajātaṃ aggahesi, tassa asuci mucci. Tassa kukkuccaṃ [PTS Page 118] [\q 118/] ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (30)

[BJT Page 288] [\x 288/]

24. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uruhi aṅgajātaṃ pīḷentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (31-32)

25. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa muṭṭhinā aṅgajātaṃ piḷentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (33-34)

26. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ākāse kaṭiṃ kampentassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (35-36)

27. Tena kho pana samayena aññatarassa bhikkhuno kāyaṃ thambhentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (37)

28. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kāyaṃ thambhentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (38-39)

29. Tena kho pana samayena aññataro bhikkhu sāratto mātugāmassa aṅgajātaṃ upanijjhāyi. Tassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Na ca bhikkhave sārattena mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ, yo upanijjhāyeyya, āpatti dukkaṭassā"ti. (40)

30. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa tālacchiddaṃ aṅgajātaṃ pavesantassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-" anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (41-42)

31. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kaṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-" anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (43-44)

32. Tena kho pana samayena aññatarassa bhikkhuno paṭisote nhāyantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (45)

33. Te kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa paṭisote nahāyantassa-1. Asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (46-47)

1. Nahāyantassa - sīmu.

[BJT Page 290] [\x 290/]

34. Tena kho pana samayena aññatarassa bhikkhuno udañjalaṃ kīḷantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā" (48)

35. Tena kho pana samayena aññatarassa bhikkhuno mocanādhipāyassa udañjalaṃ kīḷantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (49-50)

36. Tena kho pana samayena aññatarassa bhikkhuno udake dhāvantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā "ti. (51)

37. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udake dhāvantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (52-53)

38. Tena kho pana samayena aññatarassa bhikkhuno pupphāvaliyaṃ kīḷantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (54)

39. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa pupphāvaliyaṃ kīḷantassa asuci mucci. -Pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (55-56)

40. Tena kho pana samayena aññatarassa bhikkhuno pokkharavane dhāvantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namocanādhippāyassā"ti. (57)
41. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa pokkharavane dhāvantassa asuci mucci. -Pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (58-59)

42. Tena kho pana samayena aññatarassa bhikkhuno mocanādhipāyassa vālikaṃ aṅgajātaṃ pavesentassa-1. Asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (60-61)
43. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kaddamaṃ aṅgajātaṃ pavesentassa-1. Asuci mucci -pe- asuci na [PTS Page 119] [\q 119/] mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (62-63)

44. Tena kho pana samayena aññatarassa bhikkhuno namocanādhippāyassa udakena aṅgajātaṃ osiñcantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (64)

1. Pavesantassa - sī mu.

[BJT Page 292] [\x 292/]

45. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udakena aṅgajātaṃ osiñcantassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassā"ti. (65-66)

46. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa sayane aṅgajātaṃ ghaṭṭentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (67-68)

47. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa aṅguṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi: 'kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno'ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (69-70)

Sukkavisaṭṭhisikkhāpadaṃ niṭṭhitaṃ.

3. 2.

Kāyasaṃsaggasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyi araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko, majjhe gabbho samantā pariyāgāro. Supaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ, pānīyaṃ paribhojanīyaṃ sūpaṭṭhitaṃ, pariveṇaṃ susammaṭṭhaṃ. Bahū manussā āyasmato udāyissa vihārapekkhakā āgacchanti.

2. Aññataro'pi brāhmaṇo sapajāpatiko yenāyasmā udāyi, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca: "icchāmi mayaṃ bhoto udāyissa vihāraṃ pekkhitu"nti. "Tena hi brāhmaṇa pekkhassū"ti avāpuraṇaṃ ādāya ghaṭikaṃ ugghāṭetvā kavāṭaṃ panāmetvā vihāraṃ pāvisi. So'pi kho brāhmaṇo āyasmato udāyissa piṭṭhito pāvisi. Sāpi kho brāhmaṇi tassa brāhmaṇassa piṭṭhito pāvisi. Atha kho āyasmā udāyi ekacce vātapāne vivaranto ekacce vātapāne thakento gabbhaṃ anuparigantvā piṭṭhito āgantvā tassā brāhmaṇiyā aṅgamaṅgāni parāmasi. Atha kho so brāhmaṇo āyasmatā udāyinā saddhiṃ paṭisammoditvā āgamāsi.

3. Atha kho so brāhmaṇo attamano attamanavācaṃ nicchāresi; "uḷārā ime samaṇā sakyaputtiyā ye ime evarūpe araññe viharanti. Bhavampi udāyī uḷāro yo evarūpe araññe viharatī"ti. Evaṃ vutte sā brāhmaṇi taṃ brāhmaṇaṃ etadavoca: [PTS Page 120] [\q 120/] "kuto tassa uḷāratā? Yatheva me tvaṃ aṅgamaṅgāni parāmasi. Evameva me samaṇo udāyi aṅgamaṅgāni parāmasī"ti.

[BJT Page 294] [\x 294/]

4. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā, apagatā ime brahmaññā kathaṃ hi nāma samaṇo udāyī mama bhariyāya aṅgamaṅgāni parāmasissati. Nahi sakkā kulitthihi kuladhitāhi kulakumārīhi kulasuṇahāhi kuladāsīhi ārāmaṃ vā vihāraṃ vā gantuṃ. Sace-1. Kīlitthiyo kuladhitaro-2 kulakumāriyo kulasuṇhāyo kuladāsiyo ārāmaṃ vā vihāraṃ vā gaccheyyuṃ, tāpi samaṇā sakyaputtiyā duseyyu"nti.

5. Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissatī"ti.

6. Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji"ti. "Saccaṃ bhagavā" ti. Viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya -pe- kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjayya: hatthagāhaṃ vā veṇigāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṅghādiseso"ti.

7. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

[PTS Page 121] [\q 121/] otiṇṇo nāma: sāratto apekkhavā paṭibaddhacitto.

1. Sacehi: syā 2. Kuladhītaro. Machasaṃ. Kuladhītāyo sīmu.

[BJT Page 296] [\x 296/]

Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, muḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma manussitthi, na yakkhī, na petī, na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhinti ekato.

Kāyasaṃsaggaṃ samāpajjeyyāti ajjhācāro vuccati.

Hattho nāma kapparaṃ upādāya yāva agganakhā.

Veṇi nāma suddhakesā vā suttamissā vā mālamissā vā hiraññamissā vā suvaṇṇamissā vā muttāmissā vā maṇimissā vā.

Aṅgaṃ nāma hatthañca veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.

8. Āmasanā parāmasanā omasanā ummasanā olaṅghanā ullaṅghanā ākaḍḍhanā patikaḍḍhanā abhiniggaṇhanā abhinippīḷanā gahaṇaṃ jūpanaṃ.

Āmasanā nāma āmaṭṭhamattā.

Parāmasanā nāma itocito ca sañcopanā.

Dhamasanā nāma heṭṭhā oropanā.

Ummasanā nāma uddhaṃ uccāraṇā.

Olaṅghanā nāma heṭṭhā onamanā.

Ullaṅghanā nāma uddhaṃ uccāraṇā.

Ākaḍḍhanā nāma āviñjanā-1.

Patikaḍḍhanā nāma patipanāmanā.

Abhiniggaṇhanā nāma aṅgaṃ gahetvā nippīḷanā.

Abhinippīḷanā nāma kenaci saha nippīḷanā.

Gahaṇaṃ nāma gahitamattaṃ.

Jupanaṃ nāma phuṭṭhamattaṃ.

Saṅghādisesoti -pe- tenapi vuccati saṅghādiseso'ti.

1. Āviñjanaṃ. Machasaṃ. Syā.

[BJT Page 298] [\x 298/]

1. Itthī ca hoti, itthisaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti jupati, āpatti saṅghādisesassa.

2. Itthī ca hoti, vematiko sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. Itthi ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayassa. Itthi ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati. Āpatti thullaccayassa. Itthi ca hoti, tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayassa.

3. Paṇḍako ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naṃ [PTS Page 122] [\q 122/] paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa.
Paṇḍako ca hoti, vematiko sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
Paṇḍako ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
Paṇḍako ca hoti, tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
Paṇḍako ca hoti, itthisaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

4. Puriso ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa; puriso ca hoti, vematiko -pe- puriso ca hoti, tiracchānagatasaññi -pe- puriso ca hoti, itthisaññi -pe- puriso ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

[BJT Page 300] [\x 300/]

5. Tiracchānagato ca hoti tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa. Tiracchānagato ca hoti, vematiko -pe- tiracchānagato ca hoti, itthisaññi -pe- tiracchānagato ca hoti paṇḍakasaññi -pe- tiracchānagato ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

Ekamūlakaṃ

1. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati āpatti dvinnaṃ saṅghādisesānaṃ.

2. Dve itthiyo, dvinnaṃ itthīnaṃ vematiko sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ.

3. Dve itthiyo dvinnaṃ itthīnaṃ paṇḍakasaññi -pe- purisasaññi -pe-tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

4. Dve paṇḍakā, dvinnaṃ paṇḍakānaṃ paṇḍakasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

5. Dve paṇḍakā, dvinnaṃ paṇḍakānaṃ vematiko -pe-purisasaññī -pe- tiracchānagatasaññī -pe- itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.
[BJT Page 302] [\x 302/]

6. Dve purisā, dvinnaṃ purisānaṃ purisasaññi sāratto ca, bhikkhu ca, naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

7. Dve purisā, dvinnaṃ purisānaṃ vematiko -pe-tiracchānagatasaññi -pe-itthisaññi -pe- paṇḍakasaññi sāratto ca bhikkhu ca, naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

8. Dve tiracchānagatā, dvinnaṃ tiracchānagatānaṃ tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

9. Dve tiracchānagatā, dvinnaṃ tiracchānagatānaṃ vematiko -pe-itthisaññi -pe-paṇḍakasaññi -pe- purisasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

10. Itthi ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

11. Itthi ca paṇḍako ca, ubhinnaṃ vematiko sāratto ca, bhikkhu [PTS Page 123] [\q 123/] ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.
12. Itthī ca paṇḍako ca, ubhinnaṃ paṇḍakasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmati chupati -pe-gaṇhāti, āpatti dvinnaṃ thullaccayānaṃ.

13. Itthī ca paṇḍako ca, ubhinnaṃ purisasaññi sāratto ca, bhikkhu naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

14. Itthī ca paṇḍako ca, ubhinnaṃ tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

[BJT Page 304] [\x 304/]

15. Itthī ca puriso ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

16. Itthī ca puriso ca, ubhinnaṃ vematiko -pe- paṇḍakasaññī -pe- purisasaññi -pe- tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

17. Itthī ca tiracchānagato ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

18. Itthī ca tiracchānagato ca, ubhinnaṃ vematiko -pe-paṇḍakasaññi -pe-purisasaññī -pe- tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

19. Paṇḍako ca puriso ca, ubhinnaṃ paṇḍakasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

20. Paṇḍako ca puriso ca, ubhinnaṃ vematiko -pe-purisasaññī -pe-tiracchānagatasaññī -pe- itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

21. Paṇḍako ca tiracchānagato ca, ubhinnaṃ paṇḍakasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

22. Paṇḍako ca tiracchānagato ca, ubhinnaṃ vematiko -pe-purisasaññī -pe-tiracchānagatasaññī -pe- itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ

[BJT Page 306] [\x 306/]

23. Puriso ca tiracchānagato ca, ubhinnaṃ purisasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

24. Puriso ca tiracchānagato ca, ubhinnaṃ vematiko -pe-tiracchānagatasaññī -pe-itthisaññi -pe- paṇḍakasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dumūlakaṃ niṭṭhitaṃ

1. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. -Pe-

2. Dve itithiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ. -Pe-

3. [PTS Page 124] [\q 124/] itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa -pe-

4. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. -Pe-

5. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ. -Pe-

6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa -pe-

7. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dukkaṭassa. -Pe-

[BJT Page 308] [\x 308/]

8. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ. -Pe-

9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ -pe-

10. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. -Pe-

11. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ nissaggiyena kāyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ. -Pe-itthinaṃ
12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

13. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. -Pe-

14. Dve itithiyo, dvinnaṃ itthinaṃ itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

15. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

16. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. -Pe-

17. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ -pe-

18. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ.

Bhikkhupeyyālaṃ niṭṭhitaṃ

[BJT Page 310] [\x 310/]

1. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṅghādisesassa. -Pe-

2. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti omasanti ummasanti olaṅghenti ullaṅghenti ākaḍḍhanti patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati, phassaṃ paṭivijānāti, āpatti dvinnaṃ saṅghādisesānaṃ -pe-

3. [PTS Page 125] [\q 125/] itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṅghādisesena dukkaṭassa -pe-

4. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayassa. -Pe-

5. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhanti patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati, phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ -pe-
6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa -pe-

7. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasati parāmasati-pe- gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayassa -pe-

8. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti -pe- gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ -pe-

[BJT Page 312] [\x 312/]

9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa -pe-

10. Itthī ca hoti, itthisaññi sāratto ca, itthī ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati-pe-gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

11. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe- gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-
12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

13. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

14. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī sāratto ca, itthiyo ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

15. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

16. Itthī ca hoti, itthisaññī sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

[BJT Page 314] [\x 314/]

17. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

18. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

19. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasati, sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

20. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

21. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

22. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti saṅghādisesassa. Sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa. Sevanādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Sevanādhippāyo na ca kāyena vāyamati na ca phassaṃ [PTS Page 126] [\q 126/] paṭivijānāti, anāpatti, mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati na ca phassaṃ paṭivijānāti anāpatti.

23. Anāpatti asañcicca, asatiyā, ajānantassa; asādiyantassa, ummattakassa, khittacittassa, vedanaṭṭassa-1. Ādikammikassāti.

1. Vedanāṭṭassa. Machasaṃ
[BJT Page 316] [\x 316/]

Vinītavatthu

Uddānagāthā:

Mātā dhītā ca bhaginī ca chāyā yakkhī ca paṇḍako,
Suttā matā tiracchānā dārudhītalikāya ca.

Sampiḷe saṅkamo maggo rukkho nāvā ca rajju ca,
Daṇḍo pattaṃ panāmesi vande vāyāmi nacchupeti.

1. Tena kho pana samayena aññataro bhikkhu mātuyā mātupemena āmasi. Tassa kukkuccaṃ ahosi -pe- kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno, ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti (1)

2. Tena kho pana samayena aññataro bhikkhu dhītuyā dhītupemena āmasi -pe- bhaginiyā bhaginipemena āmasi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (2-3)

3. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (4)
4. Tena kho pana samayena aññataro bhikkhu yakkhiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (5)

5. Tena kho pana samayena aññataro bhikkhu paṇḍakassa kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (6)

6. Tena kho pana samayena aññataro bhikkhu suttitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (7)
7. Tena kho pana samayena aññataro bhikkhu matitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (8)

8. Tena kho pana samayena aññataro bhikkhu tiracchānagatitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (9)

9. Tena kho pana samayena aññataro bhikkhu dārudhītalikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (10)

[BJT Page 318] [\x 318/]

10. Tena kho pana samayena sambahulā itthiyo aññataraṃ bhikkhuṃ sampiḷetvā bāhāparamparāya -1 neseṃ. Tassa kukkuccaṃ ahosi. "Sādiyi tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā sādiyi"nti "anāpatti bhikkhu asādiyantassā"ti. (11)

11. [PTS Page 127] [\q 127/] tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ saṅkamaṃ sāratto saṃcālesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (12)

12. Tena kho pana samayena aññataro bhikkhu itthiṃ paṭipathe passitvā sāratto aṃsakūṭena pahāraṃ adāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhū āpanno saṅghādisesa"nti. (13)

13. Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ rukkhaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (14)

14. Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ nāvaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (15)

15. Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ rajjuṃ sāratto āviñji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (16)

16. Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ daṇḍaṃ sāratto āviñji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (17)

17. Tena kho pana samayena aññataro bhikkhu sāratto itthiṃ pattena panāmesi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (18)

18. Tena kho pana samayena aññataro bhikkhu ittiyā vandantiyā sāratto pādaṃ uccāresi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (19)

19. Tena kho pana samayena aññataro bhikkhu itthiṃ gahessāmīti vāyamitvā na chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (20)

Kāya saṃsaggasikkhāpadaṃ niṭṭhitaṃ. -2

1. Ānesuṃ. Machasaṃ 2. Kāyasaṃsaggasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ machasaṃ.
[BJT Page 320] [\x 320/]

3. 3.
Duṭṭhullavācāsikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko. Tena kho pana samayena sambahulā itthiyo ārāmaṃ agamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo yenāyasmā udāyī, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ: "icchāma mayaṃ bhante ayyassa vihāraṃ pekkhitu"nti. Atha kho āyasmaṃ udāyī tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati. Yācati'pi āyācati'pi, pucchati'pi paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi. Yā tā [PTS Page 128] [\q 128/] itthiyo chinnakā dhuttikā ahirikāyo tā āyasmatā udāyinā saddhiṃ ūhasanti'pi ullapanti'pi ujjhagghanti'pi uppaṇḍenti'pi. Yā pana tā itthiyo hirimanā tā nikkhamitvā bhikkhū ujjhāpenti: "idaṃ bhante nacchannaṃ nappatirūpaṃ, sāmikenapi mayaṃ evaṃ vuttā na iccheyyāma, kimpanayyena udāyinā"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmaṃ duṭṭhullāhi vācāhi ohāsissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyī mātugāmaṃ duṭṭhullāhi vācāhi obhāsī"ti. "Saccaṃ bhagavā. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa mātugāmaṃ duṭṭhullāhi vācāhi obhāsissasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito, no sarāgāya -pe- kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evaṃ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhū otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathā taṃ yuvā yuvatiṃ methunūpasaṃhitāhi, saṅghādiseso'ti.

3. Yo panā'ti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.

[BJT Page 322] [\x 322/]

Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷahampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma: manussitthi, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Duṭṭhullā vācā nāma: vaccamaggapassāvamaggamethunadhammapaṭisaṃyuttā vācā.

Obhāseyyāti ajjhācāro vuccati.

Yathā taṃ yuvā yuvatinti daharo dahariṃ taruṇo taruṇiṃ kāmabhogī kāmabhoginiṃ.
[PTS Page 129] [\q 129/] methunūpasaṃhitāhīti methunadhammapaṭisaṃyuttāhi.

Saṅghādiseso'ti -pe- tenapi vuccati saṅghādiseso'ti.

4. Dve magge ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, yācati'pi, āyācati'pi, pucchati'pi, paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi.

Vaṇṇaṃ bhaṇati nāma: dve magge thometi vaṇṇeti pasaṃsati.

Avaṇṇaṃ bhaṇati nāma: dve magge khuṃseti vamheti garahati.

Yācati nāma: dehi me arahasi me dātunti.

Āyācati nāma: kadā te mātā pasīdissati, kadā te pitā pasīdissati, kadā te devatāyo pasīdissanti, kadā-1 sukhaṇo sulayo sumuhutto bhavissati, kadā te methunaṃ dhammaṃ labhissāmī-2. Ti.

Pucchati nāma: kathaṃ tvaṃ sāmikassa desi-3 kathaṃ jārassa desī-3 ti.

Paṭipucchati nāma: evaṃ kira tvaṃ sāmikassa desi-3 evaṃ jārassa desī-3 ti.

Ācikkhati nāma: puṭṭho bhaṇati "evaṃ dehi, evaṃ dentī-4 sāmikassa piyā bhavissasi manāpā cā"ti.

Anusāsati nāma: apuṭṭho bhaṇati, "evaṃ dentī-1. Sāmikassa piyā bhavissati manāpā cā"ti.

Akkosati nāma: animittā'si nimittamattā'si alohitā'si dhuvalohitā'si dhuvavolā'si paggharantī'si sikhariṇi'si itthipaṇḍakā'si vepurisikā'si sambhinnā'si ubhatobyañjanāsīti.

1. Kadā te. Syā. 2. Labhissasīti. Sī. Mu. 3. Dehi, dehīti. Sī. Mu. 4. Dentā, machasaṃ

[BJT Page 324] [\x 324/]

1. Itthī ca hoti, itthisaññī, sāratto ca bhikkhū ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, yācati'pi āyācati'pi pucchati'pi paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi, āpatti saṅghādisesassa -pe-*
2. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ saṅghādissonaṃ -pe-
3. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ saṅghādissesena dukkaṭassa -pe-
4. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati [PTS Page 130 [\q 130/] -@]pa-akkosati'pi, āpatti thullaccayassa-pe-

5. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ thullaccayānaṃ -pe-

6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti thullaccayena dukkaṭassa -pe. 7. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dukkaṭassa -pe-
8. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī, sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaṃ dukkaṭānaṃ -pe-

9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ dukkaṭānaṃ -pe-

10. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi, āpatti dukkaṭassa -pe
* Peyyālamukhena kāyasaṃsagge vuttanayova veditabbo.

[BJT Page 326] [\x 326/]

11. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca. Bhikkhu ca naṃ divinnaṃ itthinaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaṃ dukkaṭānaṃ -pe-

12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaṃ dukkaṭānaṃ -pe-

13. Anāpatti atthapurekkhārassa, dhammapurekkhārassa, anusāsanīpurekkhārassa, ummattakassa, ādikammikassāti.

Vinītavatthu

Uddānagāthā:

Lohitaṃ kakkasākiṇṇaṃ kharaṃ dīghañca vāpitaṃ kacci saṃsīdati-1 maggo saddhā dānena kammunā'ti.

1. Tena kho pana samayena aññatarā itthī navarattaṃ kambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "lohitaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, navaratto kambalo"ti. Tassa kukkuccaṃ ahosi. "Kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (1)

2. Tena kho pana samayena aññatarā itthī kharakambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "kakkasalomaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, kharakambalako"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena aññatarā itthī navāvutaṃ kambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "ākiṇṇalomaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, navāvuto kambalo"ti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (3)

4. Tena kho pana samayena aññatarā itthi kharakambalakaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "kharalomaṃ kho te bhaginī"ti. Sā na paṭivijāni, "āmayya, kharakambalako"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti dukkaṭassā"ti. (4)

1. Saṃsīrati. Sī. Mu. Syā.

[BJT Page 328] [\x 328/]

5. Tena kho pana samayena aññatarā itthī pāvāraṃ-1 pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "dīghalomaṃ kho te bhaginī"ti. Sā na paṭivijāni, "āmayya, pāvāro"-2. Ti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (5)

6. [PTS Page 131] [\q 131/] tena kho pana samayena aññatarā itthī khettaṃ vapāpetvā āgacchati. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "vāpitaṃ kho te bhaginī"ti. Sā na paṭivijāni "āmayya, no ca kho paṭivutta"nti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (6)

7. Tena kho pana samayena aññataro bhikkhu paribbājikaṃ paṭipathe passitvā sāratto taṃ paribbājikaṃ etadavoca: "kacci te bhagini maggo saṃsīdatī". Sā na paṭivijāni. "Āma bhikkhu, paṭipajjissasī"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca: "saddhā'si tvaṃ bhagini api ca yaṃ tvaṃ sāmikassa desi taṃ nāmbhākaṃ desī"ti. "Kiṃ bhante"ti. "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (8)

9. Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca: "saddhā'si tvaṃ bhagini. Api ca yaṃ aggadānaṃ taṃ nāmbhākaṃ desī"ti. "Kiṃ bhante aggadāna"nti. "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (9)

10. Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "tiṭṭha bhagini ahaṃ karissāmī"ti. -Pe- "nisīda bhagini ahaṃ karissāmī"ti -pe-"nipajja bhagini, ahaṃ karissāmī"ti. Sā na paṭivijāni. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (10-11-12)

Duṭṭhullavācāsikkhāpadaṃ niṭṭhitaṃ

1. Dīghapāvāraṃ. Syā. 2. Dīghapāvāro. Syā. 3. Saṃsīratīti. Sī. Mu.

[BJT Page 330] [\x 330/]

3. 4.

Attakāmapāricariyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulupago hoti. Bahukāni kulāni upasaṅkamati. Tena kho pana samayena aññatarā itthī matapatikā abhirūpaṃ hoti dassanīyā pāsādikā. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassā itthiyā nivesanaṃ tenupasaṅkami. [PTS Page 132] [\q 132/] upasaṅkamitvā paññatte āsane nisīdi.

2. Atha kho sā itthī yenāyasmā udāyī, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho taṃ itthiṃ āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
3. Atha kho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ udāyiṃ etadavoca: "vadeyyātha bhante yena attho. Paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra"nti. "Na kho te bhagini ambhākaṃ dullabhā yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā. Api ca yo ambhākaṃ dullabho taṃ dehī"ti. "Kiṃ bhante"ti "methunaṃ dhamma"nti. "Attho bhante"ti "attho bhaginī"ti. "Ehi bhante"ti ovarakaṃ pavisitvā sāṭakaṃ nikkhipitvā mañcake uttānā nipajji. Atha kho āyasmā udāyī yena sā itthī tenupasaṅkami. Upasaṅkamitvā "ko imaṃ vasalaṃ duggandhaṃ āmasissatī"ti niṭṭhubhitvā pakkāmi.

4. Atha kho sā itthī ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Kathaṃ hi nāma samaṇo udāyī maṃ sāmaṃ methunaṃ dhammaṃ yācitvā, 'ko imaṃ vasalaṃ duggandhaṃ āmasissatī'ti niṭṭhubhitvā pakkamissati? Kiṃ me pāpakaṃ? Kiṃ me duggandhaṃ? Kassāhaṃ? Kena hāyāmī?"Ti.

5. Aññāpi itthiyo ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtīyā -pe- kathaṃ hi nāma samaṇo udāyī imissā sāmaṃ methunaṃ dhammaṃ yācitvā ko imaṃ vasalaṃ duggandhaṃ āmasissatīti niṭṭhubhitvā pakkamissati? Kiṃ imissā pāpakaṃ? Kiṃ imissā duggandhaṃ? Kassāyaṃ? Kena hāyatī?"Ti.

6. Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ. Ye te bhikkhu appicchā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissatī"ti.

[BJT Page 332] [\x 332/]

7. Atha kho te bhikkhū-1 bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ [PTS Page 133] [\q 133/] sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsasī"ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissasi? Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya -pe-kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya: etadaggaṃ bhagini, pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyāti methunūpasaṃhitena, saṅghādiseso"ti.

8. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhū'ti.

Otiṇṇo nāma: sāratto apekkhavā paṭibaddhacitto.

Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi cittaṃ vipariṇataṃ mūḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma: manussitthī. Na yakkhī, na petī, na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Mātugāmassa santike'ti mātugāmassa sāmantā, mātugāmassa avidūre.

Attakāmanti attano kāmaṃ, attano hetuṃ, attano adhippāyaṃ, attano pāricariyaṃ,

Etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ uttamaṃ etaṃ pavaraṃ -

Yā'ti khattiyā -2 vā brāhmaṇivā vessī vā suddī vā.

Mādisanti khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā.

1. Atha kho te bhikkhu āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato, machasaṃ.
2. Khatti. Sī. Mu.
[BJT Page 334] [\x 334/]

Sīlavattanti pāṇātipātā paṭivirataṃ, adinnādānā paṭivirataṃ, musāvādā paṭivirataṃ.
Brahmacārinti methunadhammā paṭivirataṃ.

Kalyāṇadhammo nāma: tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti.
Etena dhammenāti methunadhammena.

Paricareyyāti abhirameyya.

Methunūpasaṃhitenāti methunadhammapaṭisaṃyuttena.

Saṅghādiseso'ti -pe- tenapi vuccati saṅghādiseso'ti.

1. [PTS Page 134] [\q 134/] itthī ca hoti, itthisaññi, sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesassa.

2. ( Itthī ca hoti, vematiko -pe- paṇḍakasaññi -pe-purisasaññi -pe-tiracchānagatasaññi, sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.

3. Paṇḍako ca hoti, paṇḍakasaññi, sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.

4. Paṇḍako ca hoti vematiko -pe- purisasaññi. -Pe-tiracchānagatasaññī. Itthisaññī, sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa.

5. Puriso ca hoti -pe- tiracchānagato ca hoti, tiracchānagatasaññī -pe-vematiko. -Pe- itthisaññī. -Pe-paṇḍakasaññī. -Pe- purisasaññī sāratto ca. Bhikkhu ca naṃ tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. ) *

6. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī, sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dvinnaṃ saṅghādisesānaṃ -pe-

7. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca, bhikkhū ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesena dukkaṭassa -pe
* Imehi antaritapāṭhā sīmu. Potthake na dissanti.

[BJT Page 336] [\x 336/]

8. Anāpatti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena upaṭṭhahāti bhaṇati, ummattakassa, ādikammikassāti.

Vinītavatthu

Uddānagāthā.

Kathaṃ vañjhā labhe puttaṃ piyā ca subhagā siyā,
Kiṃ dajjaṃ kenupaṭṭheyyaṃ kathaṃ gaccheyyaṃ suggatinti.
1. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante vijāyeyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (1)
2. Tena kho pana samayena aññatarā vijāyinī itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante puttaṃ labheyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (2)

3. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante sāmikassa piyā assa"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (3)

4. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante subhagā assa?"Nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (4)

5. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kyāhaṃ bhante ayyassa dajjāmī?"Ti. ,Aggadānaṃ bhaginī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (5)

6. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kenāhaṃ bhante ayyaṃ upaṭṭhemī?"Ti. "Aggadānena bhaginī" ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (6)

[BJT Page 338] [\x 338/]

7. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante sugatiṃ gaccheyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (7)

Attakāmapāricariyasikkhāpadaṃ [PTS Page 135] [\q 135/] niṭṭhitaṃ

3. 5.

Sañcarittasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulupago hoti, bahukāni kulāni upasaṅkamati, yattha passati kumārakaṃ vā apajāpatikaṃ, kumārikaṃ vā apatikaṃ, kumārakassa mātāpitunnaṃ santike kumārikāya vaṇṇaṃ bhaṇati: "amukassa kulassa kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā. Channā sā kumārikā imassa kumārakassā"ti. Te evaṃ vadenti: "ete kho bhante ambhe na jānanti "ke vā ime kassa vā"ti. Sace bhante ayyo dāpeyya āneyyāma mayaṃ taṃ kumārikaṃ imassa kumārakassā"ti. Kumārikāya mātāpitunnaṃ santike kumārakassa vaṇṇaṃ bhaṇati: "amukassa kulassa kumārako abhirūpo dassanīyo pāsādiko paṇḍito byatto medhāvī dakkho analaso. Channāyaṃ-1. Kumārikā tassa kumārakassā"ti. Te evaṃ vadenti: ete kho bhante amhe na jānanti: 'ke vā ime kassavā'ti. Kismiṃ viya kumārikāya vattuṃ. Sace bhante ayyo yācāpeyya dadeyyāma mayaṃ imaṃ kumārikaṃ tassa kumārakassā"ti. Eteneva upāyena āvāhāni'pi kārāpeti. Vivāhāni'pi kārāpeti. Vāreyyāni'pi vattāpeti.

2. Tena kho pana samayena aññatarassā, purāṇagaṇakiyā dhītā abhirūpā hoti dassanīyā pāsādikā. Tirogāmakā ājīvakasāvakā āgantvā taṃ gaṇakiṃ etadavocuṃ: "dehayye imaṃ kumārikaṃ amhākaṃ kumārakassā"ti. Sā evamāha: "ahaṃ khvayyā-2. Tumhe na jānāmi "ke vā ime kassa vā"ti. "Ayañca me ekadhītikā. Tirogāmo ca gantabbo, "nāhaṃ dassāmī"ti. Manussā te ājīvakasāvake etadavocuṃ: "kissa tumhe ayyā āgatatthā"ti. "Idha mayaṃ ayyā amukaṃ nāma gaṇakiṃ dhītaraṃ yācimha amhākaṃ kumārakassa, sā evamāha: "ahaṃ khvayyā tumhe na jānāmi "ke vā ime kassa vā"ti. Ayañca me ekadhītikā tirogāmo ca gantabbo, nāhaṃ dassāmī"ti. "Kissa tumhe ayyā taṃ gaṇakiṃ dhītaraṃ yācittha? Nanu ayyo udāyī vattabbo? Ayyo udāyī dāpessatī"ti. Atha kho te [PTS Page 136] [\q 136/] ājīvakasāvakā yenāyasmā udāyī, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ: "idha mayaṃ bhante amukaṃ nāma gaṇakiṃ dhītaraṃ yācimha amhākaṃ kumārakassa. Sā evamāha: ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vā'ti. Ayañca me ekadhītikā tirogāmo ca gantabbo, nāhaṃ dassāmī'ti. Sādhu bhante ayyo taṃ gaṇakiṃ dhītaraṃ dāpetu amhākaṃ kumārakassā"ti.

1. Chanto so kumārako imissā kumārikāyāti, syā.
2. Khvayyo, sīmu, machasaṃ.

[BJT Page 340] [\x 340/]

3. Atha kho āyasmā udāyī yena sā gaṇaki,tenupasaṅkami tenupasaṅkamitvā taṃ gaṇakiṃ etadavoca: "kissimesaṃ dhītaraṃ na desī?"Ti. "Ahaṃ khvayya ime na jānāmi 'ke vā ime kassa vā' ti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī"ti. "Dehimesaṃ, ahaṃ ime jānāmī"ti "sace bhante ayyo jānāti, dassāmī"ti. Atha kho sā gaṇaki tesaṃ ājīvakasāvakānaṃ dhītaraṃ adāsi. Atha kho te ājīvakasāvakā taṃ kumārikaṃ netvā māsaṃyeva suṇisābhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Atha kho sā kumārikā mātuyā santike dūtaṃ pāhesi: "ahaṃ hi duggatā dukkhitā na sukhaṃ labhāmi. Māsaṃ yeva maṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu me mātā maṃ nessatu"ti.

4. Atha kho sā gaṇakī yena te ājīvakasāvakā tenupasaṅkami. Upasaṅkamitvā te ājīvakasāvake etadavoca: "māyyā imaṃ kumārikaṃ dāsibhogena bhuñjittha, suṇisābhogena imaṃ kumārikaṃ bhuñjathā"ti. Te evamāhaṃsu "natthamhākaṃ tayā saddhiṃ āhārūpahāro, samaṇena saddhiṃ amhākaṃ āhārūpahāro, gaccha tvaṃ, na mayaṃ taṃ jānāmā"ti. Atha kho sā gaṇakī tehi ājīvakasāvakehi apasāditā punadeva sāvatthiṃ paccāgañji. Dutiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi: "ahaṃ hi duggatā dukkhitā, na sukhaṃ labhāmi. Māsaṃyeva maṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu me mātā. Maṃ nessatu"ti.

5. Atha kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca: "sā kira bhante kumārikā duggatā dukkhitā na sukhaṃ labhati. Māsaṃyeva naṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Vadeyyātha bhante: "māyyā imaṃ kumārikaṃ dāsibhogena bhuñjittha. Suṇisābhogena imaṃ kumārikaṃ bhuñjathā"ti. Atha kho āyasmā udāyī yena te ājīvakasāvakā tenupasaṅkami. Upasaṅkamitvā te ājīvakasāvake etadavoca: māyyā imaṃ kumārikaṃ dāsībhogena bhuñjittha suṇisābhogena imaṃ kumārikaṃ bhuñjathā"ti. Te evamāhaṃsu: "natthamhākaṃ tayā saddhiṃ āhārūpahāro, gaṇakiyā saddhiṃ amhākaṃ āhārūpahāro. Samaṇena bhavitabbaṃ abyāvaṭena. [PTS Page 137] [\q 137/] samaṇo assa susamaṇo. Gaccha tvaṃ. Na mayaṃ taṃ jānāmā"ti. Atha kho āyasmā udāyī tehi ājīvakasāvakehi apasādito punadeva sāvatthiṃ paccāgañchi. Tatiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi: "ahaṃ hi duggatā dukkhitā, na sukhaṃ labhāmi. Māsaṃyeva maṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu me mātā maṃ nessatu"ti.

6. Dutiyampi kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca: sā kira bhante kumārikā duggatā dukkhitā. Na sukhaṃ labhati. Māsaṃyeva naṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Vadeyyātha bhante: "māyyā imaṃ kumārikaṃ dāsībhogena bhuñjittha. Suṇisābhogena imaṃ kumārikaṃ bhuñjathā"tī. Paṭhamaṃ pāhaṃ tehi ājīvakasāvakehi apasādito. Tvaṃ gaccha nāhaṃ gamissāmīti.

[BJT Page 342] [\x 342/]

7. Atha kho sā gaṇakī ujjhāyati khīyati vipāceti: evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathā me kumārikā duggatā dukkhitā na sukhaṃ labhati, pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā"ti. Sā'pi kho kumārikā ujjhāyati khīyati vipāceti: "evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathāhaṃ duggatā dukkhitā na sukhaṃ labhāmi pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā"ti. Aññāpi itthiyo asantuṭṭhā sassūhi vā sasurehi vā sāmikehi vā, tā evaṃ āyācanti: "evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathā mayaṃ duggatā dukkhitā na sukhaṃ labhāma, pāpikāhi sassūhi pāpakehi sasurehi pāpakehi sāmikehī"ti.

8. Yā pana tā itthiyo santuṭṭhā sassūhi vā sasurehi vā sāmikehi vā tā evaṃ āyācanti: "evaṃ sukhito hotu ayyo udāyī, evaṃ sajjito hotu ayyo udāyī, evaṃ sukhamedhatu ayyo udāyī, yathā mayaṃ sukhitā sajjitā sukhamedhāma bhaddikāhi sassūhi bhaddakehi sasurehi, bhaddakehi sāmikehī"ti.

9. Assosuṃ kho bhikkhū ekaccānaṃ itthīnaṃ oyācantīnaṃ ekaccānaṃ itthinaṃ āyācantīnaṃ. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā udāyī sañcarittaṃ samāpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

10. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "sacchaṃ kira tvaṃ udāyī sañcarittaṃ samāpajjī"ti. "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃhi nāma tvaṃ moghapurisa sañcarittaṃ samāpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

[PTS Page 138] [\q 138/] "yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthimatiṃ jāyattane vā jārattane vā, saṅghādisesoti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Mūlapaññatati
[BJT Page 344] [\x 344/]

11. Tena kho pana samayena sambahulā dhuttaṃ uyyāne paricārentā aññatarassā-1. Vesiyā santike dūtaṃ pāhesuṃ: "āgacchatu uyyāne paricāressāmā"ti. Sā evamāha: "apuriso-2. Tumhe na jānāmi 'ke vā ime kassa vā'ti. Ahañcamhi bahubhaṇḍā, bahuparikkhārā, bahinagarañca gantabbaṃ, nāhaṃ gamissāmī"ti. Atha kho so dūto tesaṃ dhuttānaṃ etamatthaṃ ārocesi, evaṃ vutte aññataro puriso te dhutte etadavoca: "kissa tumhe ayyā taṃ vesiṃ yācittha? Nanu ayyo udāyī vattabbo? Ayyo udāyī uyyojessatī"ti. Evaṃ vutte aññataro upāsako taṃ purisaṃ etadavoca: "māyyo evaṃ avaca, na kappati samaṇānaṃ sakyaputtiyānaṃ evarūpaṃ kātuṃ. Nāyyo udāyī evaṃ karissatī"ti. Evaṃ vutte 'karissati na karissatī'ti abbhutaṃ akaṃsu. Atha kho te dhuttā yenāyasmā 'karissati na karissatī'ti abbhutaṃ akaṃsu. Atha kho te dhuttā yenāyasmā udāyī tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ.Idha mayaṃ bhante uyyāne paricārentā asukāya nāma vesiyā santike dūtaṃ pahiṇimha: "āgacchatu uyyāne paricāressāmā"ti sā evamāha: " "ahaṃ khvayyā tumhe na jānāmi 'ke vā ime kassa vā'ti, ahañcamhi bahubhaṇḍā, bahuparikkhārā, bahinagarañca gantabbaṃ, nāhaṃ gamissāmī"ti. "Sādhu bhante ayyo taṃ vesiṃ uyyojetu"ti.

12. Atha kho āyasmā udāyī yena sā vesī, tenupasaṅkami.Upasaṅkamitvā taṃ vesiṃ etadavoca: "kissa mesaṃ na gacchasī"ti. "Ahaṃ khvayya ime na jānāmi 'ke vā ime kassa vā'ti. Ahañcamhi bahubhaṇḍā' bahuparikkhārā bahinagarañca gantabbaṃ. Nāhaṃ gamissāmī"ti. "Gacchimesaṃ ahaṃ ime jānāmī" sace bhante ayyo jānāti, gamissāmī"ti. Atha kho te dhuttā taṃ vesiṃ ādāya uyyānaṃ agamaṃsu. Atha kho so upāsako ujjhāyati khīyati vipāceti: "kathaṃ hi nāma ayeyā udāyī taṅkhaṇikaṃ sañcarittaṃ samāpajjissatī"ti. Assosuṃ kho bhikkhū tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī taṃ khaṇikaṃ sañcarittaṃ samāpajjissatī"ti, atha kho te bhikkhū bhagavato [PTS Page 139] [\q 139/] etamatthaṃ ārocesuṃ -pe- "saccaṃ tvaṃ udāyī taṃ khaṇikaṃ sañcarittaṃ samāpajjī,ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā -pe-kathaṃ hi nāma tvaṃ moghapurisa taṅkhaṇikaṃ sañcarittaṃ samāpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evaṃ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṅghādiseso"ti.
(Dutiyapaññatti. )

1. Aññatarissā. Machasaṃ 2. Khvayyo. Sīmu. Machasaṃ
[BJT Page 346] [\x 346/]

12. Yo panāti yo yādiso -pe-

Bhikkhū'ti -pe- ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

Sañcarittaṃ samāpajjeyyāti itthiyā vā pahito purisassa santike gacchati. Purisena vā pahito itthiyā santike gacchati.

Itthiyā vā purisamatinti purisassa matiṃ itthiyā vā āroceti.

Purisassa vā itthīmatinti itthiyā matiṃ purisassa vā āroceti.

Chāyattane vā'ti jāyā bhavissasi.

Jārattane vā'ti jārī bhavissasi.

Antamaso taṃ khaṇikāyapīti muhuttikā bhavissasi.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

14. Dasa itthiyo: māturakkhitā,piturakkhitā, mātāpiturakkhitā, bhāturakkhitā,bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍā.

Dasa bhariyāyo: dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhatacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajābhaṭā, muhuttikā,

Māturakkhitā nāma: mātā rakkhati gopeti issariyaṃ karoti vasaṃ vatteti.

Piturakkhitā nāma: pitā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Mātāpiturakkhitā nāma: mātāpitaro rakkhanti gopentī issariyaṃ kārenti vasaṃ vattenti.

Bhāturakkhitā nāma: bhātā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Bhaginirakkhitā nāma: bhagini rakkhati gopeti issariyaṃ karoti vasaṃ vatteti.

Ñātirakkhikā nāma: ñātakā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.
Gottarakkhitā nāma: sagottā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

[BJT Page 348] [\x 348/]

Dhammarakkhitā nāma: sahadhammikā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.
Sārakkhā nāma: gabbhepi pariggahītā hoti 'mayhaṃ esā'ti, antamaso mālāguṇaparikkhittāpi.

Saparidaṇḍā nāma: kehici daṇḍo ṭhapito hoti 'yo itthannāmaṃ itthi gacchati ettako daṇḍo'ti.

[PTS Page 140] [\q 140/] dhanakkītā nāma: dhanena kiṇitvā vāseti. Vāseti.

Chandavāsinī nāma: piyo piyaṃ vāseti.

Bhogavāsinī nāma: bhogaṃ datvā vāseti.

Paṭavāsinī nāma: paṭaṃ datvā vāseti.

Odapattakinī nāma: udapattaṃ āmasitvā vāseti.

Obhatacumbaṭā-1. Nāma: cumbaṭaṃ oropetvā vāseti.

Dāsī nāma: dāsī ceva hoti bhariyā ca.

Kammakārī nāma: kammakārī ceva hoti bhariyā ca.

Dhajābhaṭā nāma: karamarānītā vuccati.

Muhuttikā nāma: taṅkhaṇikā vuccati.

Nikkhepapadāni.

1. Puriso bhikkhu pahiṇātiṃ2. "Gaccha bhante itthannāmaṃ mātapiturakkhitaṃ brūhi: hohi kira itthannāmassa bhariyā dhanakkītā''ti. Patigaṇhāti. Vīmaṃsati paccāharati,āpatti saṅghādisesassa.

2. Puriso so bhikkhuṃ pahiṇātiṃ: "gaccha bhante itthannāmaṃ piturakkhitaṃ brūhi -pe-mātāpiturakkhitaṃ brūhi -pebhāturakkhitaṃ brūhi -pe-bhaginirakkhitaṃ brūhi -pe-ñātirakkhitaṃ brūhi -pe-gottarakkhitaṃ brūhi -pe- dhammarakkhitaṃ brūhi -pe-sārakkhaṃ brūhi -pe- saparidaṇḍaṃ brūhi -pe- hohi kira itthannāmassa bhariyā dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Ohaṭa machasaṃ, 2. Pahiṇati. Machasaṃ,
[BJT Page 350] [\x 350/]

3. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā''ti. Patigaṇhāti vimaṃsati paccāharati,āpatti saṅghādisesassa.
4.Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ [PTS Page 1] [\q 1/] māturakkhitañca mātāpiturakkhitañca -pe- māturakkhitañca bhāturakkhitañca -pe-māturakkhitañca bhaginirakkhitañca -pe-māturakkhitaṃ ca ñātirakkhitañca -pe-māturakkhitañca gottarakkhitañca -pe-māturakkhitañca dhammarakkhitañca -pe-māturakkhitañca sārakkhañca -pe- māturakkhitañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkitā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.

5. Puriso bhikkhuṃ pahiṇāti: -"gaccha bhante itthannāmaṃ piturakkhitañca mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vimaṃsati paccāharati, āpatti saṅghadisessasa. 6.Puriso bhikkhuṃ pahiṇāti: ,gaccha bhante itthannāmaṃ piturakkhitañca bhāturakkhitañca -pe- piturakkhitañca bhaginirakkhitañca -pe- piturakkhitañca ñātirakkhitañca -pepiturakkhitañca gottarakkhitañca -pe-piturakkhitañca dhammarakkhitañca -pepiturakkhitañca sārakkhañca -pe- piturakkhitañca saparidaṇḍañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

7. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ piturakkhitañca māturakkhitañca brūhi: hotha kira ittannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Baddhacakkaṃ

Mūlaṃ saṅkhittaṃ.

8. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca māturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

9. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca, piturakkhitañca -pe- saparidaṇḍañca mātāpiturakkhitañca -pe- saparidaṇḍañca bhāturakkhitañca -pe- saparidaṇḍañca bhaginirakkhitañca -pe- saparidaṇḍañca ñātirakkhitañca -pesaparidaṇḍañca gottarakkhitañca -pe- saparidaṇḍañca dhammarakkhitañca -pesaparidaṇḍañca sārakkhañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ

[BJT Page 352] [\x 352/]

10. Evaṃ dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi kātabbaṃ. *

Idaṃ dasamūlakaṃ:

11. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitañca pīturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa. Dhanakkītācakkaṃ-1. Niṭṭhitaṃ

12. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brahi. Hohi kira itthannāmassa bhariyā chandavāsinī -pe-bhogavāsinī -pe- paṭavāsinī -pe-odapattakinī -pe-obhatacumbaṭā -pe- dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe- muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati.Āpatti saṅghādisesassa.

13. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ piturakkhitaṃ brūhi -pe- mātāpiturakkhitaṃ brūhi -pebhāturakkhitaṃ brūhi -pe-bhaginirakkhitaṃ brūhi -pe-ñātirakkhitaṃ brūhi -pe-gottarakkhitaṃ brūhi -pe- dhammarakkhitaṃ brūhi -pe-sārakkhaṃ brūhi -pe- saparidaṇḍaṃ brūhi: hoti kira itthannāmassa bhariyā muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

14. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā" ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

15. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthanānāmaṃ māturakkhitañca mātāpiturakkhitañca -pe- māturakkhitañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ niṭṭhitaṃ

16. Puriso bhikkhuṃ pahiṇāti: gaccha bhante itthannāmaṃ piturakkhitañca mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

* Evaṃ dumūlakampi timūlakampi yāva navamūlakaṃ kātabbaṃ ma. Cha. Saṃ.
1. Dhanakkītāitthicakkaṃ sīmu.

[BJT Page 354] [\x 354/]

17. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ piturakkhitañca bhāturakkhitañca -pe- piturakkhitañca saparidaṇḍañca brūhi: "hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

18. Puriso bhikkhuṃ pahiṇāti, "gaccha bhante itthannāmaṃ piturakkhitañca māturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati. Āpatti saṅghādisesassa.

Baddhacakkaṃ.

Mūlaṃ saṅkhittaṃ.

19. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca māturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

20. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca piturakkhitañca -pe- saparidaṇḍañca sārakkhañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti, vīmaṃsati paccāharati āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

21. Evaṃ dumūlakampi, timūlakampi, catumūlakampi, pañcamūlakampi, chamūlakampi, sattamūlakampi, aṭṭhamūlakampi, navamūlakampi kātabbaṃ. *

Idaṃ dasamūlakaṃ:

22. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Muhuttikācakkaṃ niṭṭhitaṃ.

*Evaṃ dumūlakampi timūlakampi yāva navamūlakaṃ kātabbaṃ machasaṃ:
Dumūlakādīnipi evameva kātabbāni, sīmu.
1. Muhuttikā itthicakkaṃ. Sīmu.

[BJT Page 356] [\x 356/]

23. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira itthannāmassa bhariyā dhanakkītā"ti patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

24. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, -1. Dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā, muhuttikā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

25. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

26. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ buhi. Hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca paṭavāsinī ca -pe-dhanakkītā ca odapattakinī ca -pe-dhanakkītā ca obhaṭacumbaṭā ca -pe-dhanakkītā ca dāsī ca bhariyā ca -pe-dhanakkītā ca kammakārī ca bhariyā ca -pedhanakkītā ca dhajāhaṭā ca -pe-dhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Khaṇḍacakkaṃ. 27. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca, chandavāsinī ca dhanakkītācā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ

28. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: "hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca, -pemuhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Evaṃ dumūlakampi yāva navamūlakaṃ kātabbaṃ.

1. Obhatavumbaṭā. Sīmu.
[BJT PAGE 358]

Dasamūlakaṃ:

29. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitaṃ brūhi: "hoti kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā,ti, patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa. Māturakkhitacakkaṃ niṭṭhitaṃ.

30. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ piturakkhitaṃ -pe- mātāpiturakkhitaṃ -pe- bhāturakkhitaṃ -pebhaginirakkhitaṃ -pe- ñātirakkhitaṃ -pe-gottarakkhitaṃ -pe-dhammarakkhitaṃ -pe-sārakkhaṃ -pe- saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā" ti, patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa.

31. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī -pe- paṭavāsinī -pe-odapattakinī -pe-obhaṭacumbaṭā -pe-dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe- muhuttikā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

32. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

33. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.
34. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pechandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaṃ

Mūlaṃ saṅkhittaṃ.

[BJT Page 360] [\x 360/]

35. Puriso bhikkhuṃ pahiṇāti: - gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkitā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.
Dumūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

Idaṃ dasamūlakaṃ:

36. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Saparidaṇḍācakkaṃ niṭṭhitaṃ.

37. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitaṃ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

38. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitañca piturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkitā ca chandavāsinī cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

39. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkitā ca chandavāsinī ca bhogavāsinī cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Evaṃ ubhato vaḍḍhamānaṃ-1 kātabbaṃ. 40. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ubhatovaḍḍhakaṃ niṭṭhitaṃ.
1.Caḍḍhakaṃ machasaṃ sī.Mu.
[BJT PAGE 362. 41.] Purisassa mātā bhikkhuṃ pahiṇāti -pepurisassa pitā bhikkhuṃ pahiṇāti -pe- purisassa mātāpitaro bhikkhuṃ pahiṇanti -pe- purisassa bhātā bhikkhuṃ pahiṇāti -pepurisassa bhaginī bhikkhuṃ pahiṇāti -pe- purisassa ñātakā bhikkhuṃ pahiṇanti, purisassa gottā [PTS Page 142] [\q 142/] bhikkhuṃ pahiṇanti -pepurisassa sahadhammikā bhikkhuṃ pahiṇanti -pe-

Purisassa peyyālo vitthāretabbo.

Ubhato vaḍḍhakaṃ yathā purimanayo tatheva vitthāretabbaṃ.

42. Mātu rakkhitāya mātā bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

43. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ bahi: "hotu itthannāmassa bhariyā chandavāsinī -pebhogavāsinī -pe- paṭavāsinī -pe- odapattakinī -peobhaṭacumbaṭā, . . . Dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe- muhuttikā'ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

44. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca" -pe- dhanakkītā ca bhogavāsinī ca -pedhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghadisesassa.

Khaṇḍacakkaṃ

45. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ brūhi: "hoti itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pechandavāsinī ca dhanakkītā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa. Baddhacakkaṃ.

Mūlaṃ saṅkhittaṃ

46. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ.
Evaṃ dumūlakampi yāva navamūlakaṃ kātabbaṃ.

[BJT Page 364] [\x 364/]

Idaṃ dasamūlakaṃ 47. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: ''gaccha bhante, itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Mātucakkaṃ niṭṭhitaṃ.

48. Piturakkhitāya pitā bhikkhuṃ pahiṇāti -pe- mātāpiturakkhitāya mātāpitaro bhikkhuṃ pahiṇanti -pe- bhāturakkhitāya bhātā bhikkhuṃ pahiṇāti -pe- bhaginirakkhitāya bhaginī bhikkhuṃ pahiṇāti -peñātirakkhitāya ñātakā bhikkhuṃ pahiṇanti -pe- gottarakkhitāya gottā bhikkhūṃ pahiṇanti -pe- dhammarakkhitāya sahadhammikā bhikkhuṃ pahiṇanti -pe- sārakkhāya yena pariggahitā hoti so bhikkhuṃ pahiṇāti -pe- saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā'ti.Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa; saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhu pahiṇāti, "gaccha bhante. Itthannāmaṃ brūhi: "hoti itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī -pe- paṭavāsinī -pe- odapattakinī -pe- obhaṭacumbaṭā, dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe- dhajāhaṭā -pemuhuttikā" ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

49. Saparidaṇḍāya yena daṇḍo ṭhapito hoti, so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca -pe- dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca muhuttikā cā"ti. Patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa.

50. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pechandavāsinī ca muhuttikā ca -pe- chandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Baddhacakkaṃ. Mūlaṃ saṃkhittaṃ. [BJT Page 366] [\x 366/]

51. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe-muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

Idaṃ dasamūlakaṃ:

52. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca, obhaṭacumbaṭā ca, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā ca, muhuttikā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Daṇḍaṭhapitacakkaṃ niṭṭhitaṃ.

53. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā'ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

54. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā chandavāsinī -pebhogavāsinī -pe- paṭavāsinī -pe- odapattakinī -peobhaṭacumbaṭā -pe- dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca dhajāhaṭā -pemuhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkheppadānī.

55. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītātā ca chandavāsinī cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pedhanakkītā ca muhuttikā'ti. Patigaṇhāti vimaṃsatī paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ

56. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pe- chandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaṃ.
Mūlaṃ saṅkhittaṃ.

[BJT Page 368] [\x 368/]

57. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakādinipi evameva kātabbāni.

Idaṃ dasamūlakaṃ:

58. Māturakkhitā bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca -pe-bhāturakkhitā ca muhuttikā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Aparaṃ māturakkhitācakkaṃ niṭṭhitaṃ.
59. Piturakkhitā bhikkhuṃ pahiṇāti -pe- mātāpiturakkhitā bhikkhuṃ pahiṇāti -pe- bhāturakkhitā bhikkhuṃ pahiṇāti -pe- bhaginirakkhitā bhikkhuṃ pahiṇāti -pe- ñātirakkhitā bhikkhuṃ pahiṇāti -pegottarakkhitā bhikkhuṃ pahiṇāti -pe- dhammarakkhitā bhikkhuṃ pahiṇāti -pe- sārakkhā bhikkhuṃ pahiṇāti, -pe- saparidaṇḍā bhikkhuṃ pahiṇāti "gaccha bhante ittannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

60. Saparidaṇḍā bhikkhuṃ pahiṇāti, "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, ojāhaṭā, muhuttikā'ti.Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

61. Saparidaṇḍā bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca -pe- dhanakkītā muhuttikā cā'ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍakacakkaṃ.

62. Saparidaṇḍā bhikkhuṃ pahiṇāti: 'gaccha bhante itthannāmaṃ brūhi: "homī itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pe- chandavāsinī ca dhanakkītā cā'ti. Patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa. Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ.
[BJT Page 370] [\x 370/]

63. Saparidaṇḍā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ
Dumūlakādīnipi evameva kātabbāni.

Idaṃ dasamūlakaṃ:

64. Saparidaṇḍā bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca obhaṭavumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Saparidaṇḍācakkaṃ.

Sabbaṃ cakkapeyyālaṃ niṭṭhitaṃ.

65. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Patigaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa.

[PTS Page 143] [\q 143/] patigaṇhāti na vīmaṃsati paccāharati, āpatti thullaccayassa.

Patigaṇhāti na vīmaṃsati, na paccāharati, āpatti dukkaṭassa.

Na patigaṇhāti vīmaṃsati paccāharati, āpatti thullaccayassa.

Na patigaṇhāti vīmaṃsati na paccāharati, āpatti dukkaṭassa.

Na patigaṇhāti na vīmaṃsati paccāharati, āpatti dukkaṭassa.

Na patigaṇhāti na vīmaṃsati na paccāharati, anāpatti.

66. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ vīmaṃsathā"ti. Sabbe patigaṇhanti sabbe vīmaṃsanti sabbe paccāharanti, āpatti sabbesaṃ saṅghādisesassa.

67. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ vīmaṃsathāti. " Sabbe patigaṇhanti sabbe vīmaṃsanti ekaṃ paccāharāpenti, āpatti sabbesaṃ saṅghādisesassa.
68. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ vīmaṃsathā"ti. Sabbe patigaṇhanti ekaṃ vīmaṃsāpetvā sabbe paccāharanti, āpatti sabbesaṃ saṅghādisesassa.
[BJT Page 372] [\x 372/]

69. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ vīmaṃsathā"ti. Sabbe patigaṇhanti ekaṃ vīmaṃsāpetvā ekaṃ paccāharāpenti, āpatti sabbesaṃ saṅghādisesassa.

70. Puriso bhikkhuṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

71. Puriso bhikkhūṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. Patigaṇhāti vīmaṃsati antevāsiṃ paccāharāpeti. Āpatti saṅghādisesassa.

72. Puriso bhikkhūṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā'ti. Patigaṇhāti, antevāsiṃ vīmaṃsāpetvā attanā paccāharati, āpatti saṅghādisesassa.

73. Puriso bhikkhuṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. Patigaṇhāti antevāsiṃ vīmaṃsāpeti, antevāsī vīmaṃsitvā bahiddhā paccāharati, āpatti ubhinnaṃ thullaccayassa.

74. Gacchanto sampādeti, āgacchanto vīsaṃvādeti, āpatti thullaccayassa. Gacchanto vīsaṃvādeti, āgacchanto sampādeti. Āpatti thullaccayassa. Gacchanto sampādeti, āgacchanto sampādeti, āpatti saṅghādisesassa. Gacchanto vīsaṃvādeti, āgacchanto vīsaṃvādeti, anāpatti.

75. Anāpatti saṅghassa vā cetiyassa vā gilānassa vā karaṇiyena gacchati, ummattakassa, ādikammikassāti.

Vinītavatthu

Uddānagāthā:

Suttā matā ca nikkhantā anitthi itthipaṇḍakā,
Kalahaṃ katvāna sammodi sañcarittañca paṇḍaketi.

1. Tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ [PTS Page 144] [\q 144/] āṇāpesi: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. So gantvā manusse pucchi: - "kahaṃ itthannāmā"ti "suttā bhante"ti tassa kukkuccaṃ ahosi. "Kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti dukkaṭassā'ti [BJT Page 374] [\x 374/]

2. Tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi: "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. So gantvā manusse pucchi: "kahaṃ itthannāmā"ti "matā bhante"ti -pe- "nikkhantā bhante"ti, "itthipaṇḍakā bhante"ti. Tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu saṅghādisesassa; āpatti dukkaṭassāti. (2. 5)

3. Tena kho pana samayena aññatarā itthī sāmikena saha bhaṇḍitvā mātugharaṃ agamāsi. Kulupago bhikkhu sammodanīyaṃ akāsi. Tassa kukkuccaṃ ahosi -pe- "alaṃvacanīyā bhikkhu"ti? "Nālaṃvacanīyā bhagavā"ti anāpatti bhikkhu nālaṃvacanīyāyā"ti. (6)

4. Tena kho pana samayena aññataro bhikkhu paṇḍake sañcarittaṃ samāpajji. Tassa kukkuccaṃ ahosi:
Kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (7)

Sañcaritta sikkhāpadaṃ niṭṭhitaṃ

3. 6.
Kuṭikārasikkhāpadaṃ

11. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āḷavakā bhikkhū saññācikāyo kuṭiyo kārāpenti assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaṃ gacchanti. Te yācanabahulā viññattibahulā viharanti: "purisaṃ detha, purisatthakaraṃ detha, goṇaṃ detha, sakaṭaṃ detha, vāsiṃ detha, pharasuṃ detha, kuṭhāriṃ detha, kuddālaṃ detha, nikhādanaṃ detha, valliṃ detha, vephaṃ detha, muñjaṃ detha, babbajaṃ detha, tiṇaṃ detha, mattikaṃ dethā"ti. Manussā upaddutā yācanāya, upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi thakenti, gāvimpi disvā palāyanti, [PTS Page 145] [\q 145/] bhikkhū maññamānā.

12. Atha kho āyasmā mahākassapo rājagahe vassaṃ vuttho yena āḷavi tena pakkāmi. Anupubbena yena āḷavi tadavasari. Tatra sudaṃ āyasmā mahākassapo āḷaviyaṃ viharati aggālave cetiye. Atha kho āyasmā mahākassapo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āḷaviṃ piṇḍāya pāvisi. Manussā āyasmantaṃ mahākassapaṃ passitvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi thakenti. Atha kho āyasmā mahākassapo āḷaviyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantesi:

[BJT Page 376] [\x 376/]

"Pubbāyaṃ āvuso āḷavi subhikkhā ahosi sulabhapiṇḍā sukarā uñchena paggahena yāpetuṃ. Etarahi panāyaṃ āḷavi dubbhikkhā dullabhapiṇḍā na sukarā uñchena paggahena yāpetuṃ. Ko nu kho āvuso hetu ko paccayo yenāyaṃ āḷavi dubbhikkhā dullabhapiṇḍā na sukarā uñchena paggahena yāpetu"nti. Atha kho te bhikkhū āyasmato mahākassapassa etamatthaṃ ārocesuṃ.

3. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena āḷavi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena āḷavi tadavasari. Tatra sudaṃ bhagavā āḷaviyaṃ viharati aggālave cetiye. Atha kho āyasmā mahākassapo yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahākassapo bhagavato etamatthaṃ ārocesi.

4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āḷavake bhikkhū paṭipucchi: "saccaṃ kira tumhe bhikkhave saññācikāyo kuṭiyo kārāpetha assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaṃ gacchanti. Te tumhe yācanabahulā viññattibahulā viharatha, purisaṃ detha, purisatthakaraṃ detha, -pe- tiṇaṃ detha, mattikaṃ dethā"ti. Manussā upaddutā yācanāya, upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi thakenti, gāvimpi disvā palāyanti bhikkhū maññamānā"ti. "Saccaṃ bhagavā".

5. Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā saññācikāyo kuṭiyo kārāpessatha assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaṃ gacchanti. Te tumhe yācanabahulā viññattibahulā viharissatha: purisaṃ detha purisatthakaraṃ detha -pe- tiṇaṃ detha mattikaṃ dethā"ti. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

[BJT Page 378] [\x 378/]

6. Bhūtapubbaṃ bhikkhave dve bhātaro isayo gaṅgaṃ nadiṃ upanissāya vihariṃsu. Atha kho bhikkhave maṇikaṇṭho [PTS Page 146] [\q 146/] nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaṇiṭṭho isi tenupasaṅkami upasaṅkamitvā kaṇiṭṭhaṃ isiṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi. Atha kho bhikkhave kaṇiṭṭho isi tassa nāgassa bhayā kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasā kho bhikkhave jeṭṭho isi kaṇiṭṭhaṃ isiṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ, disvāna kaṇiṭṭhaṃ isiṃ etadavoca: "kissa tvaṃ bho kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto"ti. Idha bho maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi. Tassāhaṃ bho nāgassa bhayā'mhi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti. "Icchasi pana tvaṃ bho tassa nāgassa anāgamananti. " "Icchāmahaṃ bho tassa nāgassa anāgamananti. " "Api pana tvaṃ bho tassa nāgassa kiñci passasī"ti. "Passāmahaṃ bho maṇissa kaṇṭhe pilandhana"nti. "Tena hi tvaṃ bho taṃ nāgaṃ maṇiṃ yāca, maṇiṃ me bho dehi, maṇinā me attho"ti.

7. Atha kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaṇiṭṭho isi tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho bhikkhave maṇikaṇṭhaṃ nāgarājānaṃ kaṇiṭṭho isi etadavoca: "maṇiṃ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiṃ yācati, bhikkhussa maṇinā attho"ti khippaññeva agamāsi. Dutiyampi kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaṇiṭṭho isi tenupasaṅkami. Addasā kho bhikkhave kaṇiṭṭho isi maṇikaṇṭhaṃ nāgarājānaṃ dūratova āgacchantaṃ disvāna maṇikaṇṭhaṃ nāgarājānaṃ etadavoca: "maṇiṃ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiṃ yācati, bhikkhussa maṇinā attho"ti tatova paṭinivatti. Tatiyampi kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttarati. Addasā kho bhikkhave kaṇiṭṭho isi maṇikaṇṭhaṃ nāgarājānaṃ gaṅgaṃ nadiṃ uttarantaṃ. Disvāna maṇikaṇṭhaṃ nāgarājānaṃ etadavoca: "maṇiṃ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave maṇikaṇṭho nāgarājā kaṇiṭṭhaṃ isiṃ gāthāhi ajjhabhāsi:

[PTS Page 147] [\q 147/] "mamannapānaṃ vipulaṃ uḷāraṃ uppajjatīmassa maṇissa hetu,
Taṃ te na dassaṃ atiyācako'si na cāpi te assamamāgamissaṃ.

Sūsū yathā sakkharadhotapāṇi tāsesi maṃ selaṃ yācamāno,
Taṃ te na dassaṃ atiyācako'si na cāpi te assamamāgamissa"nti.

[BJT Page 380] [\x 380/]

8. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiṃ yācati bhikkhussa maṇinā attho"ti pakkāmi. Tadā pakkanto pakkantova-1 ahosi, na puna paccāgañchi. Atha kho bhikkhave kaṇiṭṭho isi tassa nāgassa dassanīyassa adassanena bhiyyosomattāya kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasā kho bhikkhave jeṭṭho isi kaṇiṭṭhaṃ isiṃ bhīyyosomattāya kisaṃ lukhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna kaṇiṭṭhaṃ isiṃ etadavoca: "kissa tvaṃ bho bhiyyosomattāya kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti. Tassāhaṃ bho nāgakassa dassanīyassa adassanena. Bhiyyosomattāya kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti. Atha kho bhikkhave jeṭṭho isi kaṇiṭṭhaṃ isiṃ gāthāya ajjhabhāsi: -

"Na taṃ yāce yassa piyaṃ jigiṃse-2 desso-3 hoti atiyācanāya,
Nāgo maṇiṃ yācito brāhmaṇena adassanaññeva tadajjhagamāti.

Tesaṃ hi nāma bhikkhave tiracchānagatānaṃ pāṇānaṃ amanāpā bhavissati yācanā amanāpā viññatti. Kimaṅga-4 pana manussabhūtānaṃ.
9. Bhūtapubbaṃ bhikkhave aññataro bhikkhu himavantapasse viharati aññatarasmiṃ vanasaṇḍe. Tassa kho pana bhikkhave vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ. Atha kho bhikkhave mahāsakuṇasaṅgho tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ vanasaṇḍaṃ vāsāya upagacchati. Atha kho bhikkhave so bhikkhu tassa sakuṇasaṅghassa saddena ubbāḷehā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhikkhave taṃ bhikkhuṃ etadavoca [PTS Page 148] [\q 148/] "kacci bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasī"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante addhānaṃ āgato. Atthi bhante himavantapasse mahāvanasaṇḍo. Tassa kho pana bhante vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ. Atha kho bhante mahāsakuṇasaṅgho tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ vanasaṇḍaṃ vāsāya upagacchati. Tato ahaṃ bhagavā āgacchāmi tassa sakuṇasaṅghassa saddena ubbāḷehā"ti. "Icchasi pana tvaṃ bhikkhu tassa sakuṇasaṅghassa anāgamana"nti. "Icchāmahaṃ bhagavā tassa sakuṇasaṅghassa anāgamana"nti. "Tena hi tvaṃ bhikkhu tattha gantvā taṃ vanasaṇḍaṃ ajjhogahetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvehi: "suṇantu me bhonto sakuṇā, yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā pattena me attho, ekekaṃ me bhonto pattaṃ dadantu"ti. Rattiyā majjhimaṃ yāmaṃ -perattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvehi; "suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho, ekekaṃ me bhonto pattaṃ dadantu"ti.

1. Tathā pakkantova, machasa. Tadā pakkannoca sīmu.
2. Jigīse, machasaṃ
3. Videsso, machasaṃ. Desso ca, syā.
4. Kimaṅgaṃ, machasaṃ.

[BJT Page 382] [\x 382/]

10. Atha kho bhikkhave so bhikkhu tattha gantvā taṃ vanasaṇḍaṃ ajjhogahetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvesi: "suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho, ekekaṃ me bhonto pattaṃ dadantu"ti. Rattiyā majjhimaṃ yāmaṃ -perattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvesi: "suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho, ekekaṃ me bhonto pattaṃ dadantu"ti. Atha kho bhikkhave so sakuṇasaṅgho bhikkhu pattaṃ yācati. Bhikkhussa pattena attho"ti. Tambhā vanasaṇḍā pakkāmi. Tadā pakkanto pakkantova ahosi. Na puna paccāgañji. Tesaṃ hi nāma bhikkhave tiracchānagatānaṃ pāṇānaṃ amanāpā bhavissati yācanā amanāpā viññatti, kimaṅga pana manussabhūtānaṃ.

11. Bhūtapubbaṃ bhikkhave raṭṭhapālassa kulaputtassa pitā raṭṭhapālaṃ kulaputtaṃ gāthāya ajjhabhāsi:

"Apāhaṃ te na jānāmi raṭṭhapāla bahujjanā,
Te maṃ saṅgamma yācanti kasmā maṃ tvaṃ na yācasīti.

Yācako appiyo hoti yācaṃ addamappiyo,
Tasmāhaṃ taṃ na yācāmi mā me viddesanā-1 ahū"ti.

12. So hi nāma bhikkhave raṭṭhapālo kulaputto sakaṃ pitaraṃ evaṃ vakkhati kimaṅga pana jano janaṃ. Gihīnaṃ hi bhikkhave dussaṃharāni bhogāni saṃbhatāni'pi-2 [PTS Page 149] [\q 149/] duranurakkhiyāni. Tattha nāma tumhe moghapurisā evaṃ dussaṃharesu bhogesu saṃbhatesupi-3 duranurakkhiyesu yācanabahulā viññattibahulā viharissatha: "purisaṃ detha, purisatthakaraṃ detha, goṇaṃ detha, sakaṭaṃ detha, vāsiṃ detha: pharasuṃ-4 detha, kuṭhāriṃ detha, kuddālaṃ detha, nikhādanaṃ detha, valliṃ detha. Vephaṃ detha muñjaṃ detha, babbajaṃ detha, tiṇaṃ detha, mattikaṃ dethā"ti. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā kāretabbā. Tatiradaṃ pamāṇaṃ: dīghaso dvādasavidatthiyo sugatavidatthiyā tiriyaṃ sattantarā, bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhūhi vatthuṃ desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭiṃ kāreyya bhikkhū vā anabhineyya vatthudesanāya pamāṇaṃ vā atikkāmeyya saṅghādiseso"ti.

13. Saññācikā nāma: sayaṃ yācitvā purisampi purisatthakarampi goṇampi sakaṭampi vāsimpi pharasumpi kuṭhārimpi kuddālampi nikhādanampi vallimpi vephampi muñjampi babbajampi tiṇampi mattikampi.

Kuṭināma: ullittā vā hoti avalittā vā ullittāvallittā vā.

Kārayamānenāti karontena vā kārāpentena vā.

1. Videssanā. Machasaṃ. Sī. Mu. 2. Saṃhatānipi. Sī. Mu. 3. Saṃhatesupi. Sīmu. 4. Parasuṃ machasaṃ. Sī. Mu.

[BJT Page 384] [\x 384/]

Assāmikanti na añño koci sāmiko hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā

Attuddesanti attano atthāya.

Pamāṇikā kāretabbā tatiradaṃ pamāṇaṃ: dighaso dvādasa vidatthiyo sugatavidatthiyā ti bāhirimena mānena.

Tiriyaṃ sattantarā ti abbhantarimena mānena.

Bhikkhu abhinetabbā vatthu desanāyāti - tena kuṭikārakena bhikkhunā kuṭivatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. Sohaṃ bhante saṅghaṃ kuṭivatthu olokanaṃ yācāmi"ti. Dutiyampi yācitabbo. Tatiyampi [PTS Page 150] [\q 150/] yācitabbo. Sace sabbo saṅgho ussahati kuṭivatthuṃ oloketuṃ, sabbena saṅghena oloketabbaṃ. No ce sabbo saṅgho ussahati kuṭivatthuṃ oloketuṃ, ye tattha honti bhikkhū vyattā paṭibalā sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānituṃ, te yācitvā sammannitabbā. Evañca pana bhikkhave sammantitabbā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthu olokanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthuolokanaṃ yācati, saṅgho itthannāmañca itthannāmañca bhikkhū sammannati itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ, yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammati-1. Itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. So tuṇhassa. Yassa nakkhamati, so bhāseyya.
Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhu itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

1. Sammuti. Machasaṃ
[BJT Page 386] [\x 386/]

Tehi sammatehi bhikkhūhi tattha gantvā kuṭivatthu oloketabbaṃ sārambhaṃ anārambhaṃ, saparikkamanaṃ aparikkamanaṃ jānitabbaṃ. Sace sārambhaṃ hoti aparikkamanaṃ, mā idha karīti vattabbo. Sace anārambhaṃ hoti saparikkamanaṃ saṅghassa ārocetabbaṃ anārambhaṃ saparikkamananti. Tena kuṭikārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante saññacikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, sohaṃ bhante saṅghaṃ kuṭivatthudesanaṃ yācāmī"ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthudesanaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno kuṭivatthuṃ deseyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthudesanaṃ yācati, [PTS Page 151] [\q 151/] saṅgho itthannāmassa bhikkhuno kuṭivatthuṃ deseti, yassāyasmato khamati itthannāmassa bhikkhuno kuṭivatthussa desanā so tuṇhassa, yassa nakkhamati so bhāseyya.

Desitaṃ saṅghena itthannāmassa bhikkhuno kuṭivatthu. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

Sārambhaṃ nāma: kipillikānaṃ vā āsayo hoti. Upacikānaṃ vā āsayo hoti. Undurānaṃ vā āsayo hoti. Ahīnaṃ vā āsayo hoti. Vicchikānaṃ vā āsayo hoti. Satapadīnaṃ vā āsayo hoti. Hatthinaṃ vā āsayo hoti. Sīhānaṃ vā āsayo hoti. Vyagghānaṃ vā āsayo hoti. Dīpīnaṃ vā āsayo hoti. Acchānaṃ vā āsayo hoti. Taracchānaṃ vā āsayo hoti. Yesaṃ kesañci tiracchānagatānaṃ pāṇānaṃ āsayo hoti. Pubbannanissitaṃ vā hoti. Aparannanissitaṃ vā hoti. Abbhāghātanissitaṃ vā hoti. Āghātanissitaṃ vā hoti susānanissitaṃ vā hoti. Uyyānanissitaṃ vā hoti. Rājavatthunissitaṃ vā hoti. Hatthisālānissītaṃ vā hoti. Assasālānissitaṃ vā hoti. Bandhanāgāranissitaṃ vā hoti. Pānāgāranissitaṃ vā hoti. Sūnānissitaṃ vā hoti. Racchānissitaṃ vā hoti. Caccaranissitaṃ vā hoti. Sabhānissitaṃ vā hoti. Saṃsaraṇa-1 nissitaṃ vā hoti. Etaṃ sārambhaṃ nāma:

Aparikkamanaṃ nāma: na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseniyā anuparigantuṃ. Etaṃ aparikkamanaṃ nāma.

1. Saṃcaraṇa, aṭṭhakathā.

[BJT Page 388] [\x 388/]

Anārambhaṃ nāma: na kipillikānaṃ vā āsayo hoti -pe- na saṃsaraṇanissitaṃ vā hoti. Etaṃ anārambhaṃ nāma.

Saparikkamanaṃ nāma: sakkā hoti yathā yuttena sakaṭena anuparigantuṃ, samantā nisseniyā anuparigantuṃ, etaṃ saparikkamanaṃ nāma.

Saññācikā nāma: sayaṃ yācitvā purisampi purisatthakarampi -pemattikampi.

Kuṭi nāma: ullittā vā hoti avalittā vā ullittāvalittā vā. Kareyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya vatthudesanāya pamāṇaṃ vā atikkāmeyyāti: ñattidutiyena kammena kuṭivatthuṃ na desāpetvā āyāmato vā vitthārato vā antamaso kesaggamattampi atikkāmetvā karoti vā kārāpeti vā payoge payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa; tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.
1. [PTS Page 152] [\q 152/] bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ,
Bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ,
Bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.
Bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ.

[BJT Page 390] [\x 390/]

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa

Bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ.
Bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

[PTS Page 153] [\q 153/] bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.
Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.
Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.
[BJT Page 392] [\x 392/]

2. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karontī adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. -Pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.
3. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

4. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karontī pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. -Pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.
5. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karontī pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

6. Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ karontī adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa. -Peanārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa. -Pe- anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

7. Bhikkhu samādisati kuṭiṃ me karothāti tassa kuṭiṃ karontī desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ saparikkamanaṃ, anāpatti.

8. Bhikkhu samādisitvā pakkamati. Kuṭiṃ me karothāti na ca samādisati. Desitavatthukā ca hotu anārambhā ca saparikkamanā cāti tassa kuṭiṃ karontī adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. -Peanārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. -Peanārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

[BJT Page 394] [\x 394/]

9. Bhikkhu samādisitvā pakkamati. "Kuṭiṃ me karothāti na ca samādisati. Desitavatthukā ca hotu anārambhā ca saparikkamanā cā"ti tassa kuṭiṃ karonti. Desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

10. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothā'ti na ca samādisati, pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

11. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothāti na ca samādisati' pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti, tassa kuṭiṃ karontī pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

12. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothāti na ca samādisati 'desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karontī adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa. -Pe- anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa -peanārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

13. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti na ca samādisati 'desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī desitavatthukā pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ, -pesārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. -Pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ anāpatti.

14. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti samādisati ca 'desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, so suṇāti "kuṭi kira me kayirati adesitavatthukā sārambhā aparikkamanā"ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo. 'Desītavatthukā ca [PTS Page 154] [\q 154/] hotu anārambhā ca saparikkamanā cā'ti no ce sāmaṃ vā gaccheyya. Dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.

[BJT Page 396] [\x 396/]

15. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti samādisati ca 'desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī adesitavatthukaṃ sārambhā saparikkamanaṃ so suṇāti kuṭi kira me kayirati adesitavatthukā sārambhā saparikkamanā'ti tena bhikkhunā sāmaṃ vā gantabbaṃ duto vā pāhetabbo "desitavatthukā ca hotu anārambhā cā"ti no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

16. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karontī adesitavatthukaṃ anārambhaṃ aparikkamanaṃ so suṇāti 'kuṭi kira me kayirati adesitavatthukā anārambhā aparikkamanā'ti, tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo. 'Desitavatthukā ca hotu saparikkamanā cā"ti, no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.

17. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothā'ti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī adesitavatthukaṃ anārambhaṃ saparikkamanaṃ. So suṇāti "kuṭi kira me kayirati adesitavatthukā anārambhā saparikkamanā'ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pahetabbo desītavatthukā hotu'ti no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

18. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothā'ti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī desitavatthukaṃ sārambhaṃ aparikkamanaṃ. So suṇāti "kuṭi kira me kayirati desitavatthukā sārambhā aparikkamanā'ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pahetabbo. 'Anārambhā ca hotu saparikkamanā cā'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

19. Bhikkhū samādisitvā pakkamati kuṭiṃ me karothā'ti samādisati ca 'desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karontī desitavatthukaṃ sārambhaṃ saparikkamanaṃ. So suṇāti "kuṭi kira me kayirati desitavatthukā sārambhā saparikkamanā'ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo. 'Anārambhā hotu'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya. Āpatti dukkaṭassa.

20. Bhikkhu samādisitvā pakkamati kuṭiṃ me karotha'ti. Samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karonti desitavatthukaṃ anārambhaṃ aparikkamanaṃ. So suṇāti 'kuṭi kira me kayirati desitavatthukā anārambhā aparikkamanā'ti tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo. 'Saparikkamanā ca hotu'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.

21. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

[BJT Page 398] [\x 398/]

22. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karontī pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. So suṇāti 'kuṭi kira me kayirati pamāṇātikkantā sārambhā aparikkamanā'ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo pamāṇikā-1 ca hotu anārambhā ca saparikkamanā cāti -pe- pamāṇikā ca hotu anārambhā cāti -pe- pamāṇikā ca hotu saparikkamanā cāti -pe- pamāṇikā hotu'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

23. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So suṇāti 'kuṭi kira me kayirati pamāṇikā sārambhā aparikkamanā'ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo 'anārambhā ca hotu saparikkamanā cā'ti -peanārambhā hotu'ti -pe- saparikkamanā hotu'ti -peanāpatti.

24. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti samādisati ca 'desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. So suṇāti 'kuṭi kira me kayirati adesitavatthukā pamāṇātikkantā sārambhā aparikkamanā'ti tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti -pe- 'desitavatthukā ca hotu pamāṇikā ca anārambhā cā'ti -pe- 'desitavatthukā ca hotu pamāṇikā ca saparikkamanā cā'ti -pe- desitavatthukā ca hotu pamāṇikā cā'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

25. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So suṇāti 'kuṭi kira me kayirati desitavatthukā pamāṇikā sārambhā aparikkamanā'ti tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo anārambhā ca hotu saparikkamanā cā'ti -pe- anārambhā hotu'ti -pesaparikkamanā hotu"ti -pe- anāpatti.

26. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca "desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ-2 tiṇṇaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa.

1. Desitavatthukā machasaṃ. 2. Kārakānaṃ - syā.

[BJT Page 400] [\x 400/]

27. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -peanārambhaṃ [PTS Page 155] [\q 155/] aparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

28. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti samādisati ca 'pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -peanārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa.

29. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

30. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā"ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ catunnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- anārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ.

31. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa. -Pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.
[BJT Page 402] [\x 402/]

32. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ca aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, -pe- āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, -peāpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, -pe- āpatti saṅghādisesassa.

33. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ saparikkamanaṃ, -pe- anāpatti.

34. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, -pe- āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, -peāpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, -pe- āpatti saṅghādisesassa.

35. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ saparikkamanaṃ, -pe- anāpatti.

36. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, -pe- āpatti dvinnaṃ saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, -pe- āpatti dvinnaṃ saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, -peāpatti dvinnaṃ saṅghādisesassa.

[BJT Page 404] [\x 404/]

37. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, -pe- āpatti dukkaṭassa bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

38. Attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa.

39. Anāpatti lene guhāya tiṇakuṭikāya aññassatthāya, vāsāgāraṃ ṭhapetvā sabbattha, anāpatti ummattakassa ādikammikassāti.

Kuṭikārasikkhāpadaṃ niṭṭhitaṃ.

3. 7.
Vihārakārasikkhāpadaṃ

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko gahapati āyasmantaṃ channaṃ etadavoca: 'vihāravatthuṃ bhante jānāhi, ayyassa vihāraṃ kārāpessāmī'ti. Atha kho āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'kathaṃ hi nāma samaṇā sakyaputtiyā cetiyarukkhaṃ chedāpessanti [PTS Page 156] [\q 156/] gāmapūjitaṃ nigamapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ, ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭṭhentī'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ, ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā channo cetiyarukkhaṃ chedāpessati, gāmapūjitaṃ -pe- raṭṭhapūjita"nti.

[BJT Page 406] [\x 406/]

2. Atha kho te bhikkhū āyasmantaṃ channaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tvaṃ channa, cetiyarukkhaṃ chedāpesi gāmapūjitaṃ -peraṭṭhapūjita"nti "saccaṃ bhagavā"ti. Viharahi buddho bhagavā -pe"kathaṃ hi nāma tvaṃ moghapurisa, cetiyarukkhaṃ chedāpessasi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ raṭṭhapūjitaṃ. Jivasaññino hi moghapurisa, manussā rukkhasmiṃ, netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "

"Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ, bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhuhi vatthuṃ desetabbaṃ anārambhaṃ saparikkamanaṃ, sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, saṅghādiseso"ti.

Mahallako nāma: vihāro sassāmiko vuccati.

Vihāro nāma: ullitto vā hoti avalitto vā ullittāvalitto vā.

Kārayamānenāti: karento vā kārāpento vā.

Sassāmikanti: añño koci sāmiko hoti itthi vā puriso vā gahaṭṭho vā pabbajito vā.

Attuddesanti attano atthāya.

Bhikkhu abhinetabbā vatthudesanāyāti tena vihārakārakena bhikkhunā vihāravatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. Sohaṃ bhante saṅghaṃ vihāravatthu olokanaṃ yācāmi"ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Sace sabbo saṅgho ussahati vihāravatthuṃ oloketuṃ, sabbena saṅghena oloketabbaṃ. No ce sabbo saṅgho ussahati vihāravatthuṃ oloketuṃ, ye tattha honti bhikkhū vyattā paṭibalā sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānituṃ, te yācitvā sammannitabbā. Evañca pana bhikkhave sammannitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthu olokanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya, itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Esā ñatti.
[BJT Page 408] [\x 408/]

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthuolokanaṃ yācati. Saṅgho itthannāmañca itthannāmañca bhikkhū sammannati, itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammati itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Khamati saṅghassa, tasmā tuṇhi, evametaṃ dhārayāmī"ti.

Tehi sammatehi bhikkhūhi tattha gantvā vihāravatthu oloketabbaṃ sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānitabbaṃ. Sace sārambhaṃ hoti aparikkamanaṃ, māyidha karīti vattabbo. Sace anārambhaṃ hoti saparikkamanaṃ, saṅghassa ārocetabbaṃ anārambhaṃ saparikkamananti. Tena vihārakārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so'haṃ bhante saṅghaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so'haṃ bhante saṅghaṃ vihāravatthudesanaṃ yācāmi"ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthudesanaṃ yācati. Yadi saṅghassa pattakallaṃ. Saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthudesanaṃ yācati. Saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseti. Yassāyasmato khamati itthannāmassa bhikkhuno vihāravatthussa desanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Desitaṃ saṅghena itthannāmassa bhikkhuno vihāravatthu. Khamati saṅghassa tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Sārambhaṃ nāma: kipillikānaṃ vā āsayo hoti -pesaṃsaraṇanissitaṃ vā hoti, etaṃ sārambhaṃ nāma.

Aparikkamanaṃ nāma: na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseniyā anuparigantuṃ. Etaṃ aparikkamanaṃ nāma.

[BJT Page 410] [\x 410/]

Anārambhaṃ nāma: na kipillikānaṃ vā āsayo hoti -pe- na saṃsaraṇanissitaṃ vā hoti. Etaṃ anārambhaṃ nāma.

Saparikkamanaṃ nāma: sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseniyā anuparigantuṃ. Etaṃ saparikkamanaṃ nāma.

Mahallako nāma: vihāro sassāmiko vuccati.

Vihāro nāma: ullitto vā hoti avalitto vā ullittāvalitto vā.

Kāreyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya vatthudesanāyāti ñattidutiyena kammena vihāravatthuṃ na desāpetvā karoti vā kārāpeti vā, [PTS Page 157] [\q 157/] payoge vā payoge dukkaṭaṃ. Ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmaṃ piṇḍe āgate āpatti saṅghādisesassa.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. Bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukakaṭānaṃ.

Bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.
Bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ.

Bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisati 'vihāraṃ me karothā'ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

[BJT Page 412] [\x 412/]

4. Bhikkhu samādisati 'vihāraṃ me karothā'ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ saparikkamanaṃ, anāpatti.

5. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Na ca samādisati 'desitavatthuko ca hotu anārambho ca saparikkamano cā'ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -peanārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

6. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Na ca samādisati desitavatthuko ca hotu anārambho ca saparikkamano cāti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

7. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Samādisati ca 'desitavatthuko ca hotu anārambho ca saparikkamano cā'ti. Tassa vihāraṃ karonti, adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, so suṇāti: 'vihāro kira me kayirati adesitavatthuko sārambho aparikkamano'ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo, 'desitavatthuko ca hotu anārambho ca saparikkamano cā'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa -pedesitavatthuko ca hotu anārambho cāti -pedesitavatthuko ca hotu saparikkamano cāti -pedesitavatthuko hotu'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

8. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Samādisati ca 'desitavatthuko ca hotu anārambhā ca saparikkamano cā'ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so suṇāti: "vihāro kira me kayirati desitavatthuko sārambho aparikkamano"ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo, anārambho ca hotu saparikkamano cā'ti -pe- anārambho hotu" ti -pesaparikkamano hotu"ti -pe- anārambhaṃ saparikkamanaṃ-1 anāpatti.

1. Anārambhaṃ saparikkamanaṃ ma. Cha. Sa: nadissati.

[BJT Page 414] [\x 414/]

9. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti samādisati ca 'desitavatthuko ca hotu anārambho ca saparikkamano cā'ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ - pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa.

10. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Samādisati ca 'desitavatthuko ca hotu anārambho ca saparikkamano cā'ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

11. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā' ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati. Tena bhikkhunā so vihāro aññassa vā dātabbo, bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya, bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

12. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā so vihāro aññassa vā dātabbo bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

13. Attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa.

14. Anāpatti lene guhāya tiṇakuṭikāya aññassatthāya, vāsāgāraṃ ṭhapetvā sabbattha, anāpatti ummattakassa, ādikammikassāti.

Vihārakārasikkhāpadaṃ [PTS Page 158] [\q 158/] niṭṭhitaṃ.

[BJT Page 416] [\x 416/]

3. 8.

Paṭhama-duṭṭhadosasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmatā dabbena mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ hoti, yaṃ-1 kiñci sāvakena pattabbaṃ, sabbaṃ tena anuppattaṃ hoti, natthi cassa kiñci uttariṃ karaṇīyaṃ, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ, natthi ca me kiñci uttariṃ karaṇīyaṃ, katassa vā paticayo. Kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya'nti. Atha kho āyasmato dabbassa mallaputtassa etadahosi: "yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ, bhattāni ca uddiseyya"nti.

2. Atha kho āyasmā dabbo mallaputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca: "idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ, natthi ca me kiñci uttariṃ karaṇīyaṃ. Katassa vā paticayo, kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya"nti. Tassa mayhaṃ bhante etadahosi: "yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ, bhattāni ca uddiseyya"nti. "Icchāmahaṃ bhante saṅghassa senāsanañca paññāpetuṃ, bhattāni ca uddisitu"nti. "Sādhu sādhu dabba tena hi tvaṃ dabba saṅghassa senāsanañca paññāpehi, bhattāni ca uddisā"ti. "Evaṃ bhante"ti kho āyasmā dabbo mallaputto bhagavato paccassosi.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "tena hi bhikkhave saṅgho dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannatu. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ dabbo mallaputto yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca [PTS Page 159] [\q 159/] sammanneyya, esā ñatti:

1. Yañca kiñci, mu.

[BJT Page 418] [\x 418/]

Suṇātu me bhante saṅgho, saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannati, yassāyasmato khamati āyasmato dabbassa mallaputtassa senāsanapaññāpakassa ca bhattudadesakassa ca sammuti. So tuṇhassa. Yassa nakkhamati, so bhāseyya:

Sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayā mī"ti.

5. Sammato ca panāyasmā dabbo mallaputto sabhāgānaṃ sabhāgānaṃ bhikkhūnaṃ ekajjhaṃ senāsanaṃ paññāpeti. Ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti, "te aññamaññaṃ suttantaṃ saṅgāyissanti" ti. Ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti, "te aññamaññaṃ vinayaṃ vinicchinissantī"ti. -1 Ye te bhikkhū dhammakathikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti. "Te aññamaññaṃ dhammaṃ sākacchissantī"ti. Ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññāpeti, "te aññamaññaṃ na vyābādhissanti"ti. -2 Ye te bhikkhū tiracchānakathikā kāyadaḍḍhibahulā-3 viharanti, tesampi ekajjhaṃ senāsanaṃ paññāpeti, "imāyapime āyasmanto ratiyā acchissantī"ti. Ye te bhikkhū vikāle āgacchanti, tesampi tejodhātuṃ samāpajjitvā teneva ālokena senāsanaṃ paññāpeti. Apissu bhikkhū sañcicca vikāle āgacchanti "mayaṃ āyasmato dabbassa mallaputtassa iddhipāṭihāriyaṃ passissāmā"ti. Te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ vadenti: "amhākaṃ āvuso dabba, senāsanaṃ paññāpehī"ti. Te āyasmā dabbo mallaputto evaṃ vadeti: "katthāyasmantā icchanti, kattha paññāpemī"ti. Te sañcicca dūre apadisanti, "amhākaṃ āvuso dabba, gijjhakūṭe pabbate senāsanaṃ paññāpehi, amhākaṃ āvuso corapapāte senāsanaṃ paññāpehi, amhākaṃ āvuso isigilipasse kāḷasilāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso vebhārapasse sattapaṇṇiguhāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso sītavane sappasoṇḍikapabbhāre senāsanaṃ paññāpehi, amhākaṃ āvuso gotamakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso tindukakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso tapodakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso tapodārāme senāsanaṃ paññāpehi, amhākaṃ āvuso jīvakambavane [PTS Page 160] [\q 160/] senāsanaṃ paññāpehi, amhākaṃ āvuso maddakucchismiṃ migadāye senāsanaṃ paññāpehī"ti. Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati. Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti. Tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpeti: ayaṃ mañco, idaṃ pīṭhaṃ, ayaṃ bhisi, idaṃ bimbohanaṃ, idaṃ vaccaṭṭhānaṃ, idaṃ passāvaṭṭhānaṃ, idaṃ pānīyaṃ, idaṃ paribhojanīyaṃ, ayaṃ kattaradaṇḍo, idaṃ saṅghassa katikasaṇṭhānaṃ, imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba"nti. Tesaṃ āyasmā dabbo mallaputto senāsanaṃ paññāpetvā punadeva vephavanaṃ paccāgacchati.

1. Vinicchissantīti, katthaci.
2. Vyābāhissantī"ti.
3. Kāyadaḷhibahulā machasaṃ.
[BJT Page 420] [\x 420/]

6. Tena kho pana samayena mettiyabhummajakā bhikkhū navakā ceva honti appapuññā ca, yāni saṅghassa lāmakāni senāsanāni, tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni, tena kho pana samayena rājagahe manussā icchanti therānaṃ bhikkhūnaṃ abhisaṅkhārikaṃ piṇḍapātaṃ dātuṃ sappimpi telampi uttaribhaṅgampi. Mettiyabhummajakānaṃ pana bhikkhūnaṃ pākatikaṃ denti yathārandhaṃ kaṇājakaṃ bilaṅgadutiyaṃ, te pacchābhattaṃ piṇḍapātapaṭikkantā there bhikkhu pucchanti: tumhākaṃ āvuso bhattagge kiṃ ahosi, tumhākaṃ kiṃ ahosī"ti. Ekacce therā evaṃ vadenti: "amhākaṃ āvuso sappi ahosi telaṃ ahosi uttaribhaṅgaṃ ahosī"ti. Mettiyabhummajakā pana bhikkhū evaṃ vadenti: "amhākaṃ āvuso na kiñci ahosi pākatikaṃ yathārandhaṃ kaṇājakaṃ bilaṅgadutiya"nti.

7. Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa vatukkabhattaṃ deti niccabhattaṃ. So bhattagge saputtadāro upatiṭṭhitvā parivisati, aññe odanena pucchanti, aññe sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti. Tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya mettiyabhummajakānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti. Atha kho kalayāṇabhattiko gahapati ārāmaṃ agamāsi kenacideva karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ dabbaṃ mallaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kalyāṇabhattikaṃ [PTS Page 161] [\q 161/] gahapatiṃ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: "kassa bhante amhākaṃ ghare svātanāya bhattaṃ uddiṭṭha"nti? "Mettiyabhummajakānaṃ kho gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭha"nti.

8. Atha kho kalyāṇabhattiko gahapati anattamano ahosi: "kathaṃ hi nāma pāpabhikkhū amhākaṃ ghare svātanāya bhattaṃ bhuñjissantī"ti gharaṃ gantvā dāsiṃ āṇāpesi: "ye je sve bhattikā āgacchanti, te koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā"ti "evaṃ ayyā"ti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi.

9. Atha kho mettiyabhummajakā bhikkhū "hiyyo kho āvuso amhākaṃ kalyāṇabhattikassa gahapatino bhattaṃ uddiṭṭhaṃ, sve amhe kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati. Aññe odanena pucchissanti, aññe sūpena pucchissanti, aññe telena pucchissanti, aññe uttaribhaṅgena pucchissantī"ti. Te teneva somanassena na cittarūpaṃ rattiyā supiṃsu.

[BJT Page 422] [\x 422/]

10. Atha kho mettiyabhummajakā bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kalyāṇabhattikassa gahapatino nivesanaṃ tenupasaṅkamiṃsu. Addasā kho sā dāsī mettiyabhummajake bhikkhū dūratova āgacchante, disvāna koṭṭhake āsanaṃ paññāpetvā mettiyabhummajake bhikkhū etadavoca: "nisīdatha bhante"ti. Atha kho mettiyabhummajakānaṃ bhikkhūnaṃ etadahosi: "nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati yāva-1 mayaṃ koṭṭhake nisīdāpiyeyyāmā"-2 ti. Atha kho sā dāsi kaṇājakena bilaṅgadutiyena upagañji: "bhuñjatha bhante"ti mayaṃ kho bhagini niccabhattikā"ti "jānāmayyā niccabhattikattha, apicāhaṃ hiyyova āṇattā: 'ye je sve bhattikā āgacchanti, te koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā'ti. Bhuñjatha bhante"ti.

11. Atha kho mettiyabhummajakā bhikkhū "hiyyo kho āvuso kalyāṇabhattiko gahapati ārāmaṃ agamāsi, dabbassa mallaputtassa santike nissaṃsayaṃ kho mayaṃ dabbena mallaputtena gahapatino santike paribhinnā"ti. Te teneva domanassena na cittarūpaṃ bhuñjiṃsu. Atha kho mettiyabhummajakā bhikkhū pacchābhattaṃ [PTS Page 162] [\q 162/] piṇḍapātapaṭikkantā ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiṃsu tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā.

12. Atha kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami, upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: "vandāmi ayyā"ti. -3 Evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu. Dutiyampi kho -pe- tatiyampi kho mettiyā bhikkhūnī mettiyabhummajake bhikkhū etadavoca: "vandāmi ayyā"ti. Tatiyampi kho mettiyabhummajakā bhikkhū nālapiṃsu. "Kyāhaṃ ayyānaṃ aparajjhāmi, kissa maṃ ayyā nālapantī"ti. Tathā hi pana tvaṃ bhagini, ambhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasī'ti. 'Kyāhaṃ ayyā karomī'ti 'sace kho tvaṃ bhagini iccheyyāsi ajjeva bhagavā dabbaṃ mallaputtaṃ nāsāpeyyā'ti. Kyāhaṃ ayyā karomi. Kiṃ mayā sakkā kātunti. Ehi tvaṃ bhagini, yena bhagavā tenupasaṅkama, upasaṅkamitvā bhagavantaṃ evaṃ vadehi: 'idaṃ bhante nacchannaṃ nappatirūpaṃ, yāyaṃ bhante disā abhayā anītikā anupaddavā, sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ, -4 udakaṃ maññe ādittaṃ, ayyenamhi dabbena mallaputtena dūsitā'ti. Evaṃ ayyāti kho mettiyā bhikkhunī mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho mettiyā bhikkhunī bhagavantaṃ etadavoca: 'idaṃ bhante nacchannaṃ nappatirūpaṃ, yāyaṃ bhante disā abhayā anītikā anupaddavā, sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ, udakaṃ maññe ādittaṃ, ayyenamhi dabbena mallaputtena dusitā'ti.

1. Yathā. Mu. 2. Nisīdeyyāmāti, sīmu. Nisīdāpīyāmāti syā. 3. Ayyeti -sīmu 4. Savātaṃ - machasaṃ,

[BJT Page 424] [\x 424/]

13. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: 'sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhā, ti "yathā maṃ bhante bhagavā jānātī"ti. Dutiyampi kho bhagavā -pe- tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: "sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhā"ti "yathā maṃ bhante bhagavā jānātī"ti. 'Na kho dabba dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ katanti vadehi, sace akataṃ akatanti vadehī'ti. "Yato ahaṃ bhante jāto nābhījānāmi supinantenāpi methunaṃ dhammaṃ patisevitā, pageva jāgaro"ti. Atha kho bhagavā bhikkhu āmantesi: "tenahi bhikkhave mettiyaṃ bhikkhuniṃ [PTS Page 163] [\q 163/] nāsetha, ime ca bhikkhū anuyuñjathā"ti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

14. Atha kho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. Atha kho mettayabhummajakā bhikkhū te bhikkhu etadavocuṃ: "mā āvuso mettiyaṃ bhikkhuniṃ nāsetha, na sā kiñci aparajjhati, amhehi sā ussāhitā kupitehi anattamanehi vācanādhippāyehī"ti. Kiṃ pana tumhe āvuso āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsethā'ti. Evamāvuso'ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃ sethā"ti. "Saccaṃ bhagavā". Vigarahi buddho bhagavā -pe- "kataṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṃseyya appevanāma naṃ imamhā brahmacariyā cāveyyanti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā amūlakañceva taṃ adhikaraṇaṃ hoti bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso"ti.

15. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhūṃ

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

[BJT Page 426] [\x 426/]

Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya ca anabhiraddhiyā appatīto hoti.

Amūlakaṃ nāma adiṭṭhaṃ asutaṃ aparisaṅkitaṃ.

Pārājikena dhammenāti catunnaṃ aññatarena.

Anuddhaṃseyyāti codeti vā codāpeti vā.

Appevanāma naṃ imamhā brahmacariyā cāveyyanti [PTS Page 164] [\q 164/] bhikkhubhāvā cāveyyaṃ samaṇadhammā cāveyyaṃ sīlakkhandhā cāveyyaṃ tapoguṇā cāveyyaṃ.

Tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.

Samanuggāhiyamānoti yena vatthunā anuddhaṃsito hoti tasmiṃ vatthusmiṃ samanuggāhiyamāno.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Adhikaraṇaṃ nāma: cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.

Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

16. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

17. Asutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: "suto mayā pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

18. Aparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, taṃ ce codeti: "parisaṅkito mayā pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

[BJT Page 428] [\x 428/]

19. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā suto ca pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

20. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, -peāpatti vācāya vācāya saṅghādisesassa.

21. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā suto ca parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- " āpatti vācāya vācāya saṅghādisesassa.

22. Asutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: "suto mayā parisaṅkito ca -pe- suto mayā diṭṭho ca -pe- suto mayā parisaṅkito ca diṭṭho ca pārājikaṃ dhammaṃ ajjhāpannosi, " -pe- āpatti vācāya vācāya saṅghādisesassa.

23. Aparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: "parisaṅkito mayā diṭṭho ca -peparisaṅkito mayā suto ca -pe- parisaṅkito mayā diṭṭho ca suto ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- āpatti vācāya vācāya saṅghādisesassa.

24. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: suto mayā pārājikaṃ dhammaṃ ajjhāpannosi -peāpatti vācāyā vācāya saṅghādisesassa.

25. [PTS Page 165] [\q 165/] diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: parisaṅkito mayā pārājikaṃ dhammaṃ ajjhāpannoti -pe- tañce codeti: suto mayā parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- āpatti vācāya saṅghādisesassa.

26. Sutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: parisaṅkito mayā -pe- diṭṭho mayā -peparisaṅkito mayā diṭṭho ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- āpatti vācāya vācāya saṅghādisesassa.

27. Parisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, taṃ ce codeti: diṭṭho mayā pārājikaṃ dhammaṃ ajjhāpannosi -pe- suto mayā pārājikaṃ dhammaṃ ajjhāpannosi -pediṭṭho mayā suto ca pārājikā dhammaṃ ajjhāpannosi -peāpatti vācāya vācāya saṅghādisesassa.

[BJT Page 430] [\x 430/]

28. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, diṭṭhe vematiko diṭṭhaṃ no kappeti, diṭṭhaṃ nassarati, diṭṭhaṃ pammuṭṭho-1 hoti, -pe- sute vematiko sutaṃ no kappeti, sutaṃ nassarati, sutaṃ pammuṭṭho hoti, -peparisaṅkite vematiko parisaṅkitaṃ no kappeti: parisaṅkitaṃ nassarati, parisaṅkitaṃ pammuṭṭho hoti, tañce codeti, parisaṅkito mayā diṭṭho ca -pe- parisaṅkito mayā suto ca -peparisaṅkito mayā diṭṭho ca suto ca pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

29. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codāpeti: "diṭṭhosi pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

30. Asutassa hoti parājikaṃ dhammaṃ ajjhāpannoti, -peaparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codāpeti: "parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi -pe- āpatti vācāya vācāya saṅghādisesassa.
31. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codāpeti: diṭṭhosi sutosi -pe- diṭṭhosi parisaṅkitosi -pe- diṭṭhosi sutosi parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi, -pe- asutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codāpeti: sutosi parisaṅkitosi -pe- sutosi diṭṭhosi -pe- sutosi parisaṅkitosi diṭṭhosi -pe- aparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codāpeti: parisaṅkitosi diṭṭhosi -pe- parisaṅkitosi sutosi -pe- parisaṅkitosi diṭṭhosi sutosi pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, -pe- āpatti vācāya vācāya saṅghādisesassa.

32. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codāpeti: sutosi -pe- tañce codāpeti: parisaṅkitosi -pe- tañce codāpeti: sutosi parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi -pe- āpatti vācāya vācāya saṅghādisesassa.

33. Sutassa hoti 'pārājikaṃ dhammaṃ ajjhāpanno'ti -peparisaṅkitassa hoti pārājikassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codāpeti: diṭṭhosi -pe- tañce codāpeti: sutosi -pe- tañce codāpeti: diṭṭhosi sutosi pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi -peāpatti vācāya vācāya saṅghādisesassa.

1. Pamuṭho. Machasaṃ

[BJT Page 432] [\x 432/]

34. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, diṭṭhe vematiko diṭṭhaṃ no kappeti, diṭṭhaṃ nassarati, diṭṭhaṃ pammuṭṭho hoti -pe- sute vematiko sutaṃ no kappeti sutaṃ nassarati sutaṃ pammuṭṭho hoti -pe- parisaṅkite vematiko parisaṅkitaṃ no kappeti, parisaṅkitaṃ nassarati, parisaṅkitaṃ pammuṭṭho hoti, tañce codāpeti: parisaṅkitosi diṭṭhosi -pe- parisaṅkitosi sutosi -pe- parisaṅkitosi diṭṭhosi sutosi pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ cāti āpatti vācāya vācāya saṅghādisesassa.

35. [PTS Page 166] [\q 166/] asuddhe suddhadiṭṭhi, suddhe asuddhadiṭṭhi, asuddhe asuddhadiṭṭhi, suddhe suddhadiṭṭhi.
36. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhisamāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa.

37. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhisamāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesassa.

38. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhisamāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

39. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhisamāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

40. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce asuddhadiṭṭhisamāno anokāsaṃ kārāpetvā vācanādhippāyo vadeti, āpatti dukkaṭassa.

41. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce asuddhadiṭṭhisamāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpatti.
42. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce asuddhadiṭṭhisamāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

43. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce asuddhadiṭṭhisamāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

[BJT Page 434] [\x 434/]

44. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce asuddhadiṭṭhisamāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa -peokāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpatti -peanokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa -pe- okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

45. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce suddhadiṭṭhisamāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa -pe- okāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesassa -pe- anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa -pe- okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

46. Anāpatti: suddhe asuddhadiṭṭhissa, asuddhe asuddhadiṭṭhissa, ummattakassa, ādikammikassāti.

Paṭhama duṭṭhadosa sikkhāpadaṃ niṭṭhitaṃ.

3. 9.
Dutiya duṭṭhadosa sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena mettiyabhummajakā bhikkhū gijjhakūṭā pabbatā orohantā addasaṃsu chagalakaṃ-1 ajikāya vippaṭipajjantaṃ, [PTS Page 167] [\q 167/] disvāna evamāhaṃsu: "handa mayaṃ āvuso imaṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma karoma, imaṃ ajikaṃ mettiyaṃ nāma bhikkhuniṃ karoma. Evaṃ mayaṃ voharissāma. Pubbe mayaṃ āvuso dabbaṃ mallaputtaṃ sutena avocumha, idāni pana amhehi sāmaṃ diṭṭho mettiyāya bhikkhuniyā vippaṭipajjanto"ti. Te taṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma akaṃsu, taṃ ajikaṃ mettiyaṃ nāma bhikkhuniṃ akaṃsu. Te bhikkhūnaṃ ārocesuṃ: 'pubbe mayaṃ āvuso dabbaṃ mallaputtaṃ sutena avocumha idāni pana amhehi sāmaṃ diṭṭho mettiyāya bhikkhuniyā vippaṭipajjanto'ti. Bhikkhū evamāhaṃsu: "mā āvuso evaṃ avacuttha, nāyasmā dabbo mallaputto evaṃ karissatī"ti.

1. Chakalakaṃ. Syā. Sī.

[BJT Page 436] [\x 436/]

2. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: "sarasi tvaṃ dabba evarūpa kattā, yathayime bhikkhu āhaṃsū"ti. "Yathā maṃ bhante bhagavā jānātī"ti. Dutiyampi kho bhagavā -pe- tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: "sarasi tvaṃ dabba evarūpaṃ kattā, yathayime bhikkhū āhaṃsū"ti. "Yathā maṃ bhante bhagavā jānātī"ti. "Na kho dabba dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ katanti vadehi, sace akataṃ akatanti vadehī"ti. "Yato ahaṃ bhante jāto nābhijānāmi supinantenāpi methunaṃ dhammaṃ patisevitā, pageva jāgaro"ti. Atha kho bhagavā bhikkhū āmantesi: "tena hi bhikkhave ime bhikkhū anuyuñjathā"ti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

3. Atha kho te bhikkhū mettiyabhummajake bhikkhū anuyuñjiṃsu: "kiṃ pana tumhe āvuso āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsethā'ti. 'Evamāvuso'ti. Ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsessantī"ti atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsethā"ti. "Saccaṃ bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsessatha netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu bhikkhuṃ duṭṭho deso appatīto aññabhāgiyassa [PTS Page 168] [\q 168/] adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya, appevanāma naṃ imamhā brahmacariyā cāveyyanti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā aññabhāgiyaṃ ceva taṃ adhikaraṇaṃ hoti, koci deso lesamanto upādinno, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso"ti.

4. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

"Te bhikkhuhi anuyuñjiyamānā bhikkhunaṃ etamatthaṃ ārocesuṃ" ayampi pāṭho potthakesu dissate.

[BJT Page 438] [\x 438/]

Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya ca anabhiraddhiyā appatīto hoti.

Aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vā. Kathaṃ adhikaraṇaṃ adhikaraṇassa aññabhāgiyaṃ. Vivādādhikaraṇaṃ anuvādādhikaraṇassa āpattādhikaraṇassa kiccādhikaraṇassa aññabhāgiyaṃ, anuvādādhikaraṇaṃ āpattādhikaraṇassa kiccādhikaraṇassa vivādādhikaraṇassa aññabhāgiyaṃ, āpattādhikaraṇaṃ kiccādhikaraṇassa vivādādhikaraṇassa anuvādādhikaraṇassa āpattādhikaraṇassa aññabhāgiyaṃ evaṃ adhikaraṇaṃ adhikaraṇassa aññabhāgiyaṃ.

Kathaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ? Vivādādhikaraṇaṃ vivādādhikaraṇassa tabbhāgiyaṃ. Anuvādādhikaraṇaṃ anuvādādhikaraṇassa tabbhāgiyaṃ. Āpattādhikaraṇaṃ āpattādhikaraṇassa siyā tabbhāgiyaṃ siyā aññabhāgiyaṃ.

Kathaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa aññabhāgiyaṃ? Methunadhammapārājikāpatti adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā uttarimanussadhammapārājākāpattiyā aññabhāgiyā. Adinnādānapārājikāpatti manussaviggahapārājikāpattiyā uttarimanussadhammapārājikāpattiyā methunadhamma pārājikāpattiyā aññabhāgiyā. Manussaviggahapārājikāpatti uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā aññabhāgiyā. Uttarimanussadhammapārājikāpatti methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā aññabhāgiyā. Evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa aññabhāgiyaṃ.

Kathañca āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyaṃ? Methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā. Adinnādānapārājikāpatti adinnādānapārājikāpattiyā tabbhāgiyā. Manussaviggahapārājikāpatti manussaviggahapārājikāpattiyā tabbhāgiyā. Uttarimanussadhammapārājikāpatti uttarimanussadhammapārājikāpattiyā tabbhāgiyā evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyaṃ.

Kiccādhikaraṇaṃ kiccādhikaraṇassa tabbhāgiyaṃ. Evaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ.

Kiñci desaṃ lesamattaṃ upādāyāti leso nāma: dasalesā: [PTS Page 169] [\q 169/] jātileso nāmaleso gottaleso liṅgaleso āpattileso pattaleso cīvaraleso upajjhāyaleso ācariyaleso senāsanaleso.

[BJT Page 440] [\x 440/]

Jātileso nāma: khattiyo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ khattiyaṃ passitvā codeti: "khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vāsaṅghakammaṃ vāti, āpatti vācāya vācāya saṅghādisesassa. Brāhmaṇo diṭṭho hoti -pe- vesso diṭṭho hoti -pe- suddo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ suddaṃ passitvā codeti: suddo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Nāmaleso nāma: buddharakkhito diṭṭho hoti -pedhammarakkhito diṭṭho hoti -pe- saṅgharakkhito diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ saṅgharakkhitaṃ passitvā codeti: saṅgharakkhito mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -peāpatti vācāya vācāya saṅghādisesassa.

Gottaleso nāma: gotamo diṭṭho hoti -pemoggallāno diṭṭho hoti -pe- kaccāyano diṭṭho hoti -pe- vāsiṭṭho diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ vāsiṭṭhaṃ passitvā codeti: vāsiṭṭho mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya saṅghādisesassa.

Liṅgaleso nāma: dīgho diṭṭho hoti -pe- rasso diṭṭho hoti -pe- kaṇho diṭṭho hoti -pe- odāto diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ odātaṃ passitvā codeti: odāto mayā diṭṭho, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Āpattileso nāma: lahukaṃ āpattiṃ āpajjanto diṭṭho hoti, tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Pattaleso nāma: lohapattadharo diṭṭho hoti -pesāṭakapattadharo diṭṭho hoti -pe- sumbhakapattadharo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ sumbhakapattadharaṃ passitvā codeti: sumbhakapattadharo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

[BJT Page 442] [\x 442/]

Cīvaraleso nāma: paṃsukuliko diṭṭho hoti -pe- gahapati civaradharo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ gahapaticīvaradharaṃ passitvā codeti: gahapaticīvaradharo mayā diṭṭho, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Upajjhāyaleso nāma: itthannāmassa saddhivihāriko diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ itthannāmassa saddhivihāriko mayā diṭṭho, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, -pe- āpatti vācāya saṅghādisesassa.

Ācariyaleso nāma: itthannāmassa antevāsiko diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ itthannāmassa antevāsikaṃ passitvā codeti: itthannāmassa antavāsiko mayā diṭṭho, pārājikaṃ dhammaṃ ajjhāpanno'si, assamaṇo'si, asakyaputtiyo'si -pe- āpatti vācāya vācāya saṅghādisesassa.

Senāsanaleso nāma: itthannāmassa senāsanavāsiko diṭṭho hoti [PTS Page 170] [\q 170/] pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ itthannāmassa senāsanavāsikaṃ passitvā codeti: itthannāmassa senāsanavāsiko mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpanno'si, assamaṇo'si, asakyaputtiyo'si natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ cā'ti. Āpatti vācāya vācāya saṅghādisesassa.

Pārājikena dhammenāti catunnaṃ aññatarena.

Anuddhaṃseyyāti codeti vā codāpeti vā.

Appevanāma naṃ imamhā brahmacariyā cāveyyanti bhikkhubhāvā cāveyyaṃ samaṇadhammā cāveyyaṃ, sīlakkhandhā cāveyyaṃ, tapoguṇā cāveyyaṃ.

Tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.

Samanuggāhiyamānoti yena vatthunā anuddhaṃsito hoti, tasmiṃ vatthusmiṃ samanuggāhiyamāno.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Adhikaraṇaṃ nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Koci deso lesamatto upādinnoti tesaṃ lesānaṃ aññataro leso upādinno hoti.

[BJT Page 444] [\x 444/]

Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ,

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

5. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhi hoti, tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti, evampi āpattiññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

6. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese thullaccayadiṭṭhi hoti -pe- pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti -pedubbhāsitadiṭṭhi hoti tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi -pe- evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

7. Bhikkhu thullaccayaṃ -pe- pācittiyaṃ -pe- pāṭidesanīyaṃ -pe- dukkaṭaṃ -pe- dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti, dubbhāsite dubbhāsitadiṭṭhi hoti, tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi -pe- evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

8. Bhikkhu dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti. Dubbhāsite saṅghādisesadiṭṭhi hoti -pe- dubbhāsite tullaccayapācittiyapāṭidesanīyadukkaṭa diṭṭhi hoti. Tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti, evampi āpattaññabhāgiyaṃ hoti. Leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

Ekekaṃ mūlaṃ kātuna cakkaṃ bandhitabbaṃ

9. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti. Evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

[BJT Page 446] [\x 446/]

10. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese thullaccayadiṭṭhi hoti -pe- pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti -pedubbhāsitadiṭṭhi hoti -pe- tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi -pe- " evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

11. Bhikkhu thullaccayaṃ ajjhāpajjanto diṭṭho hoti, thullaccaye thullaccayadiṭṭhi hoti -pe- thullaccaye pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti -pe- dubbhāsitadiṭṭhi hoti, saṅghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi" -pe- evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

12. Bhikkhu pācittiyaṃ -pe- pāṭidesanīyaṃ -pe- dukkaṭaṃ -pedubbhāsitaṃ ajjhāpajjanto diṭṭho hoti dubbhāsite dubbhāsitadiṭṭhi hoti -pe- dubbhāsite saṅghādisesadiṭṭhi hoti -pe- thullaccayadiṭṭhi hoti -pe- pācittiyadiṭṭhi hoti -pepāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti, tañce pārājikena codāpeti: "assamaṇo'si, asakyaputtiyo'si, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā'ti. Evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

13. Anāpatti tathāsaññī codeti vā codāpeti vā ummattakassa, ādikammikassāti.

Dutiyaduṭṭhadosasikkhāpadaṃ [PTS Page 171] [\q 171/] niṭṭhitaṃ.

[BJT Page 448] [\x 448/]

3. 10

Paṭhamasaṅghabhedasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho devadatto yena kokāliko kaṭamorakatissako khaṇḍadeviyā putto samuddadatto tenupasaṅkami, upasaṅkamitvā kokālikaṃ kaṭamorakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ etadavoca: "etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ karissāmi cakkabhedanti". Evaṃ vutte kokāliko devadattaṃ etadavoca: "samaṇo kho āvuso gotamo mahiddhiko mahānubhāvo. Kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti". Etha mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācissāma: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī". Imāni bhante pañca vatthūni aneka pariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutāya pāsādikāya apacayāya viriyārambhāya saṃvattanti:

"Sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu, yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ paṃsukulikā assu, yo gahapaticīvaraṃ sādiseyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā"ti.
Imāni samaṇo gotamo nānujānissati. Te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmāti. Sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuṃ cakkabhedo lukhappasannā hi āvuso manussā"ti.

2. Atha kho devadatto sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtāya pāsādikāya apacayāya viriyārambhāya saṃvattanti.

[BJT Page 450] [\x 450/]

"Sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu, yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ paṃsukulikā assu, yo gahapaticīvaraṃ sādiseyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā"ti. "Alaṃ devadatta, yo icchati āraññako hotu, yo icchati gāmante viharatu, yo icchati [PTS Page 172] [\q 172/] piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu, yo icchati paṃsukūliko hotu, yo icchati gahapaticīvaraṃ sādiyatu. Aṭṭhamāse kho mayā devadatta, rukkhamūlasenāsanaṃ anuññātaṃ, tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ asutaṃ aparisaṅkitanti. Atha kho devadatto na bhagavā imāni pañca vatthūni anujānātīti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

3. Atha kho devadatto rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi: "mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañcavatthūni yācimha: bhagavā bhante anekapariyāyena appicchassa -pe- yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā"ti. Imāni samaṇo gotamo nānujānāti. Te mayaṃ imehi pañcahi vatthūhi -1. Samādāya vattāmā"ti. Tattha ye te manussā assaddhā appasannā dubbuddhino, te evamāhaṃsu: "ime kho samaṇā sakyaputtiyā dhutā sallekhavuttino, samaṇo pana gotamo bāhuliko bāhullāya ceteti"ti. Ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā"ti.

4. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tvaṃ devadatta saṅghabhedāya parakkamasi cakkabhedāyā"ti. "Saccaṃ bhagavā" vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa saṅghabhedāya parakkamissasi cakkabhedāya. Netaṃ moghapurisa, appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
1. "Pañcavatthunīti" vattabbepi "te maṃ imehi paṃcahi vatthuhi" janaṃ saññāpessāmāti abhiṇhaparivitakkavasena vuttanti. Sa. Pāsādikā.

[BJT Page 452] [\x 452/]

"Yo pana bhikkhu samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo: 'mā āyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī'ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva [PTS Page 173] [\q 173/] paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāva tatiyañceva samanubhāsiyamāno taṃ paṭinissajeyya, -1 iccetaṃ kusalaṃ. No ce paṭinissajeyya, saṅghādiseso"ti.

5. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Samaggo nāma saṅgho: samānasaṃvāsako samānasīmāyaṃ ṭhito.

Bhedāya parakkameyyāti 'kathaṃ ime nānā assu vinā assu vaggā assū'ti pakkhaṃ pariyesati, gaṇaṃ bandhati.

Bhedanasaṃvattanikaṃ vā adhikaraṇanti aṭṭhārasabhedakaravatthūni.

Samādāyāti ādāya.

Paggayhāti dīpeyya.

Tiṭṭheyyāti na paṭinissajeyya.

So bhikkhūti yo so saṅghabhedako bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi.

Ye passanti ye suṇanti tehi vattabbo: "mā āyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya vaggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbo. Tatiyampi vattabbo sace paṭinissajati, iccetaṃ kusalaṃ no ve paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa.

1. Paṭinissajjeyya machasaṃ.

[BJT Page 454] [\x 454/]

So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā samaggassa saṅghassa bhedāya parakkami, bhedanavattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī" ti. Dutiyampi vattabbo tatiyampi vattabbo. Sace paṭinissajati, iccetaṃ kusalaṃ. No ce paṭinissajati, āpatti dukkaṭassa, so bhikkhu bhikkhūhi-1 samanubhāsitabbo. Evañca pana bhikkhave samanubhāsitabbo, vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na paṭinissajati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya, esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na paṭinissajati, saṅgho [PTS Page 174] [\q 174/] itthannāmaṃ bhikkhūṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi -pe-

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na paṭinissajati, saṅgho itthannāmaṃ bhikkhūṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya, khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassamhanti.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

6. Dhammakamme dhammakammasaññī na paṭinissajati. Āpatti saṅghādisesassa. Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

7. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikadammikassāti.
Paṭhamasaṅghabhedasikkhāpadaṃ niṭṭhitaṃ.

Machasaṃ. Nadissate.

[BJT Page 456] [\x 456/]

3. 11
Dutiyasaṅghabhedasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadatto saṅghabhedāya parakkamati cakkabhedāya. Bhikkhū evamāhaṃsu: adhammavādī devadatto, avinayavādī devadatto. Kathaṃ hi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyāti. Evaṃ vutte kokāliko ca-1 kaṭamorakatissako khaṇḍadeviyā putto samuddadatto ca-1 te bhikkhū-2 etadavocuṃ. Mā āyasmanto evaṃ avacuttha: [PTS Page 175] [\q 175/] dhammavādī devadatto vinayavādī devadatto, ambhākañca devadatto chandañca ruciñca ādāya voharati, jānāti. No bhāsati, ambhākampetaṃ khamatīti. Ye te bhikkhū appicchā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira bhikkhave bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā"ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā -pe-"kathaṃ hi nāma te bhikkhave moghapurisā devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā, te evaṃ vadeyyuṃ: "mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhū vinayavādī ceso bhikkhu amhākaṃ ceso bhikkhu chandañca ruciñca ādāya voharati, jānāti no bhāsati, amhākampetaṃ khamatī"ti. Te bhikkhu bhikkhūhi evamassu vacanīyā: "mā āyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ce so bhikkhu vinayavādī, mā āyasmantānampi saṅghabhedo ruccittha. Sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Evañca te bhikkhu bhikkhūhi vuccamānā tatheva paggaṇheyyuṃ, te bhikkhu bhikkhūhi yāva tatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāva tatiyañce samanubhāsiyamānā naṃ paṭinissajeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajeyyuṃ, saṅghādiseso"ti.

2. Tasseva kho panāti tassa saṅghabhedakassa bhikkhuno.

Bhikkhū hontīti aññe bhikkhū honti.

1. Casaddo katthacipi na dissate. 2. Etadavoca. Sīmu.

[BJT Page 458] [\x 458/]

Anuvattakāti yaṃdiṭṭhiko hoti yaṃkhantiko yaṃruciko, tepi taṃdiṭṭhikā honti taṃkhantikā taṃrucikā.

Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti.

Eko vā dve vā tayo vāti eko vā hoti dve vā tayo vā. Te evaṃ vadeyyuṃ: "mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhu vinayavādī ceso bhikkhu amhākañceso bhikkhu chandañca ruciñca ādāya [PTS Page 176] [\q 176/] voharati, jānāti no bhāsati, amhākampetaṃ khamati"ti.

Te bhikkhūti ye te anuvattakā bhikkhū.

Bhikkhūhīti aññehi bhikkhūhi, ye passanti, ye suṇanti, tehi vattabbā: "mā āyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajanti, iccetaṃ kusalaṃ, no ce paṭinissajanti, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Te bhikkhū saṅghamajjhampi ākaḍḍhitvā vattabbā: - "mā āyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, mā āyasmantānampi saṅghabhedo ruccittha, sametāyasmantānaṃ saṅghena. Samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajanti, iccetaṃ kusalaṃ. No ce paṭinissajanti, āpatti dukkaṭassa. Te bhikkhū bhikkhūhi samanubhāsitabbā, evañca pana bhikkhave samanubhāsitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭinissajanti. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhu samanubhāseyya tassa vatthussa paṭinissaggāya: esā ñatti.

Suṇātu me bhante saṅgho. Itthannāmo ca itthannāmo ca bhikkhu itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭinissajanti. Saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so bhāseyya: dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi. -Pe-

[BJT Page 460] [\x 460/]

Samanubhaṭṭhā saṅghena itthannāmo ca itthannāmo ca bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantānaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti. Dve tayo ekato samanubhāsitabbā. Taduttari na samanubhāsitabbā.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. [PTS Page 177] [\q 177/] dhammakamme dhammakammasaññī-1 na paṭinissajanti, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajanti, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajanti. Āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

4. Anāpatti asamanubhāsantānaṃ, paṭinissajantānaṃ, ummattakānaṃ, khittacittānaṃ, vedanaṭṭānaṃ ādikammikānanti.

Dutiyasaṅghabheda sikkhāpadaṃ niṭṭhitaṃ.

1. Dhammakammasaññino. Sī. Mu. Sabbattha.

[BJT Page 462] [\x 462/]

3. 12

Dubbacasikkhāpadaṃ tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācarati. Bhikkhū evamāhaṃsu: "mā āvuso channa, evarūpaṃ akāsi. Netaṃ kappatī" ti. So evaṃ vadeti: "kinnu kho nāma tumhe āvuso, maṃ vattabbaṃ maññatha. Ahaṃ kho nāma tumhe vadeyyaṃ. Ambhākaṃ buddho ambhākaṃ dhammo ambhākaṃ ayyaputtena dhamme abhisamito. Seyyathāpi nāma mahāvāto vāyanto tiṇakaṭṭhapaṇṇasaṭaṃ-1 ekato ussādeyya-2 , seyyathāpi vā pana nadī pabbateyyā saṅkhasevālapaṇakaṃ ekato ussādeyya, evameva tumhe nānānāmā nānāgottā nānājaccā nānākulā pabbajitā ekato ussāditā. Kinnu kho nāma tumhe āvuso, maṃ vattabbaṃ maññatha. Ahaṃ kho nāma tumhe vadeyyaṃ. Ambhākaṃ buddho ambhākaṃ dhammo ambhākaṃ ayyaputtena dhammo abhisamito"ti. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tvaṃ channa, bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karosi"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karissasi -pe- netaṃ moghapurisa [PTS Page 178] [\q 178/] appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Bhikkhu paneva dubbacajātiko hoti, uddesapariyāpannesu sikkhāpadesu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacaniyaṃ karoti, 'mā maṃ āyasmanto kiñci avacuttha, kalyāṇaṃ vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyasmanto mama vacanāyā'ti. So bhikkhu bhikkhūhi evamassa vacanīyo: 'mā āyasmā attānaṃ avacanīyaṃ akāsi. Vacanīyamevāyasmā attānaṃ karotu. Āyasmāpi bhikkhu vadetu sahadhammena. Bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā hi tassa bhagavato parisā, yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā'ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāva tatiyañce samanubhāsiyamāno taṃ paṭinissajeyya, iccetaṃ kusalaṃ noce paṭinissajeyya, saṅghādiseso"ti.

1. Paṇṇakasaṭaṃ. Machasaṃ. 2. Ussāreyya. Machasaṃ.

[BJT Page 464] [\x 464/]

2. Bhikkhu paneva dubbacajātiko hotīti dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ.

Uddesapariyāpantesu sikkhāpadesūti pātimokkhapariyāpantesu sikkhāpadesu.

Bhikkhūhīti aññehi bhikkhūhi.

Sahadhammikaṃ nāma: yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma. Tena vuccamāno attānaṃ avacanīyaṃ karoti, "mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyasmanto mama vacanāyā"ti.

So bhikkhūti yo so dubbacajātiko bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi, ye passanti ye suṇanti tehi vattabbo: "mā āyasmā attānaṃ avacanīyaṃ akāsi. Vacanīyamevāyasmā attānaṃ karotu. Āyasmāpi bhikkhu vadetu sahadhammena. Bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā"ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace [PTS Page 179] [\q 179/] paṭinissajati, iccetaṃ kusalaṃ. No ce paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā attānaṃ avacanīyaṃ akāsi. Vacanīyamevāyasmā attānaṃ karotu. Āyasmāpi bhikkhu vadetu sahadhammena. Bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā"ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajati, iccetaṃ kusalaṃ. No ce paṭinissajati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana bhikkhave samanubhāsitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti, so taṃ vatthuṃ na paṭinissajati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.
Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti, so taṃ vatthuṃ na paṭinissajati, saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati, itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so bhāseyya.

[BJT Page 466] [\x 466/]

Dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi -pesamanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa, saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. Dhammakamme dhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajati āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī -pe- āpatti dukkaṭassa. Adhammakamme vematiko -pe- āpatti dukkaṭassa. Adhammakamme adhammakammasaññī -pe- āpatti dukkaṭassa.

4. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikammikassāti.
Dubbacasikkhāpadaṃ niṭṭhitaṃ

3. 13.

Kuladūsakasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena assajipunabbasukā-1 nāma kīṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi. Siñcantipi [PTS Page 180] [\q 180/] siñcāpentipi. Ocinantipi ocināpentipi. Ganthentipi ganthāpentipi. Ekatovaṇṭikamālaṃ karontipi kārāpentipi. Ubhatovaṇṭikamālaṃ karontipi kārāpentipi. Mañjarikaṃ karontipi kārāpentipi. Vidhūtikaṃ karontipi kārāpentipi. Vaṭaṃsakaṃ karontipi kārāpentipi. Āvelaṃ karontipi kārāpentipi. Uracchadaṃ karontipi kārāpentipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi. Ubhato vaṇṭikamālaṃ harantipi harāpentipi. Mañjarikaṃ harantipi harāpentipi, vidhūtikaṃ harantipi harāpentipi, vaṭaṃsakaṃ harantipi harāpentipi. Āvelaṃ harantipi harāpentipi. Uracchadaṃ harantipi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhajānepi bhuñjanti-

1. Nāma bhikkhū. Itipi sīmu.

[BJT Page 468] [\x 468/]

Ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāpuraṇāpi tuvaṭṭenti, ekattharaṇapāpuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi gāyantipi vādentipi lāsentipi, naccantiyāpi naccanti, naccantiyāpi vādenti, naccantiyāpi lāsenti, gāyantiyāpi naccanti, gāyantiyāpi gāyanti, gāyantiyāpi vādenti, gāyantiyāpi lāsenti, vādentiyāpi naccanti, vādentiyāpi gāyanti, vādentiyāpi vādenti, vādentiyāpi lāsenti, lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti, aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi khīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, viṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi-1 purato dhāvanti, dhāvantipi ādhāvantipi, usseḷentipi-2 appoṭhentipi nibbujjhantipi, muṭṭhihipi yujjhanti, raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ-3 evaṃ vadenti: 'idha bhagini naccassū'ti, nalāṭikampi denti, vividhampi anācāraṃ ācaranti.

2. Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃ vuttho sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena kīṭāgiri [PTS Page 181] [\q 181/] tadavasari. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhitta cakkhu iriyāpathasampanno. Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu: "kvāyaṃ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya, ko imassa upagatassa piṇḍakampi dassati. Ambhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā, ehi svāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino, tesaṃ nāma piṇḍo dātābbo"ti. Addasā kho aññataro upāsako taṃ bhikkhuṃ kīṭāgirismiṃ piṇḍāya carantaṃ, disvāna yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca: "api bhante piṇḍo labbhatī" ti "na kho āvuso piṇḍo labbhatī"ti. "Ehi bhante gharaṃ gamissāmā"ti.

1. Rathassa purato dhāvantipi ādhāvantipi. Machasaṃ.
2. Ussoḷhentipi. Pāṭho
3. Naccakiṃ machasaṃ.

[BJT Page 470] [\x 470/]

3. Atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca: "kahaṃ bhante ayyo gamissatī"ti. "Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā"ti. "Tena hi bhante mama vacanena bhagavato pāde sirasā vandāhi, evañca vadehi: " duṭṭho bhante kīṭāgirismiṃ āvāso, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentīpi ropāpentipi -pe- vividhampi anācāraṃ ācaranti yepi te bhante manussā pubbe saddhā ahesuṃ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū. Nivasanti pāpabhikkhū. Sādhu bhante bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā"ti.

4. "Evamāvuso" ti kho so bhikkhu tassa upāsakassa paṭissutvā yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā taṃ bhikkhuṃ etadavoca: "kacci bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasī"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante addhānaṃ [PTS Page 182] [\q 182/] āgato.

5. Idāhaṃ bhante kāsīsu vassaṃ vuttho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena kīṭāgiri tadavasariṃ, atha khvāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisiṃ. Addasā kho maṃ bhante aññataro upāsako kīṭāgirismiṃ piṇḍāya carantaṃ, disvāna yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā etadavoca: "api bhante piṇḍo labbhatī"ti. "Na kho āvuso piṇḍo labbhatī"ti. "Ehi bhante gharaṃ gamissāmā"ti. Atha kho bhante so upāsako maṃ gharaṃ netvā bhojetvā etadavoca: "kahaṃ bhante ayyo gamissatī"ti. "Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā"ti. "Tena hi bhante mama vacanena bhagavato pāde sirasā vandāhi, evañca vadehi: 'duṭṭho bhante kīṭāgirismiṃ āvāso, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhu. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi -pe- vividhampi anācāraṃ ācaranti. Yepi te bhante manussā pubbe saddhā ahesuṃ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesālā bhikkhū. Nivasanti pāpabhikkhū'ti. Sādhu bhante bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā"ti. "Tato ahaṃ bhagavā āgacchāmī"ti.

[BJT Page 472] [\x 472/]

6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū, te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi -pe- vividhampi anācāraṃ ācaranti, yepi te bhikkhave manussā pubbe saddhā ahesuṃ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū nivasanti pāpabhikkhū"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā:

7. "Kathaṃ hi nāma te bhikkhave moghapurisā evarūpaṃ anācāraṃ ācarissanti: mālāvacchaṃ ropessantipi ropāpessantipi, siñcissantipi siñcāpessantipi, ocinissantipi ocināpessantipi, ganthissantipi ganthāpessantipi, ekato vaṇṭikamālaṃ karissantipi kārāpessantipi, ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi, mañjarikaṃ karissantipi kārāpessantipi, vidhūtikaṃ karissantīpi kārāpessantipi, vaṭaṃsakaṃ karissantipi kārāpessantipi, āvelaṃ karissantipi kārāpessantipi, uracchadaṃ karissantipi kārāpessantipi, te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato vaṇṭikamālaṃ harissantipi harāpessantipi, ubhato vaṇṭikamālaṃ harissantipi harāpessantipi, mañjarikaṃ harissantipi harāpessantipi, vidhūtikaṃ harissantipi harāpessantipi, vaṭaṃsakaṃ harissantipi harāpessantipi, āvelaṃ harissantipi harāpessantipi, uracchadaṃ harissantipi harāpessantipi, te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjissanti, ekathālakepi pivissanti, ekāsanepi nisīdissanti, ekamañcepi tuvaṭṭissanti, ekattharaṇāpi tuvaṭṭissanti, ekapāpuraṇāpi tuvaṭṭissanti, ekattharaṇapāpuraṇāpi tuvaṭṭissanti, vikālepi bhuñjissanti, majjampi pivissanti, mālāgandhavilepanampi dhārissanti, naccissantipi, gāyissantipi, vādissantipi, lāsessantipi, naccantiyāpi naccissanti, naccantiyāpi gāyissanti, naccantiyāpi vādissanti, naccantīyāpi lāsessanti, gāyantiyāpi naccissanti, gāyantiyāpi gāyissanti, gāyantiyāpi vādissanti, gāyantiyāpi lāsessanti, vādentiyāpi naccissanti, vādentiyāpi gāyissanti, vādentiyāpi vādissanti, vādentiyāpi lāsessanti, lāsentiyāpi naccissanti, lāsentiyāpi gāyissanti, lāsentiyāpi vādissanti, lāsentiyāpi lāsessanti, aṭṭhapadepi kīḷissanti, dasapadepi kīḷissanti, ākāsepi kīḷissanti, parihārapathepi kīḷissanti, santikāyapi kīḷissanti, khalikāyapi kīḷissanti, ghaṭikāyapi kīḷissanti, salākahatthenapi kīḷissanti, akkhenapi kīḷissantī, paṅgacīrenapi kīḷissanti, vaṅkakenapi kīḷissanti, mokkhacikāyapi kīḷissanti, ciṅgulakenapi kīḷissanti, pattāḷahakenapi kīḷissanti, rathakenapi kīḷissanti, dhanukenapi kīḷissanti, akkharikāyapi kīḷissanti, manesikāyapi kīḷissanti, yathāvajjenapi kīḷissanti, hatthismimpi sikkhissanti, assasmimpi sikkhissanti, rathasmimpi sikkhissanti, dhanusmimpi sikkhissanti, tharusmimpi sikkhissanti, hatthissapi purato dhāvissanti, assassapi purato dhāvissanti, rathassapi purato dhāvissanti, dhāvissantipi ādhāvissantipi, usseḷissantipi-1 appoṭhessantipi, nibbujjhissantipi, muṭṭhihipi yujjhissanti, raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ evaṃ vakkhanti: "idha bhagini naccassū"ti, nalāṭikampi dassanti, vividhampi anācāraṃ ācarissanti.

1. Ussoḷhissantīpi. Sī. Mu.

[BJT Page 474] [\x 474/]

8. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe"vigarahitvā dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi: "gacchatha tumhe sāriputtā kīṭāgiriṃ, gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ karotha, tumhākaṃ ete saddhivihārikā"ti. "Kathaṃ mayaṃ bhante assajipunabbasukānaṃ bhikkhūnaṃ [PTS Page 183] [\q 183/] kīṭāgirismā pabbājaniyakammaṃ karoma. Caṇḍā te bhikkhū pharusā"ti "tena hi tumhe sāriputtā bahukehi bhikkhūhi saddhiṃ gacchathā" ti. "Evaṃ bhante"ti kho sāriputtamoggallānā bhagavato paccassosuṃ.

9. Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ assajipunabbasukā bhikkhū codetabbā. Codotvā sāretabbā, sāretvā āpatti-1 ropetabbā, āpattiṃ ropetvā, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā, imesaṃ pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca, yadi saṅghassa pattakallaṃ, saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ kareyya, na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba"nti. Esā ñatti.

Suṇātu me bhante saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā, imesaṃ pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ karoti, na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammassa karaṇaṃ; na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti so tuṇhassa, yassa nakkhamati. So bhāseyya.

Dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi -pekataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ, na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

1. Āpattiṃ. Sī. Mu.

[BJT Page 476] [\x 476/]

10. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismiṃ-1 pabbājaniyakammaṃ akāsi: "na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba"nti. Te saṅghena pabbājaniyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti, bhikkhū na khamāpenti. Akkosanti, paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti. Pakkamannipi. Vibbhamantipi. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma assajipunabbasukā bhikkhū saṅghena pabbājaniyakammakatā na sammā vattīssanti na lomaṃ pātessanti, na netthāraṃ vattissanti, bhikkhū na [PTS Page 184] [\q 184/] khamāpessanti, akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti, pakkamissantipi vibbhamissantipi"ti.

11. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesu. -Pe"saccaṃ kira bhikkhave assajipunabbasukā bhikkhu saṅghena pabbājaniyakammakatā na sammā vattanti -pe- vibbhamantipi"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā -pe- kathaṃ hi nāma te bhikkhave moghapurisā saṅghena pabbājaniyakammakatā na sammā vattissanti, na lomaṃ pātessanti, na netthāraṃ vattissanti bhikkhū na khamāpessanti. Akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti, pakkamissantipi vibbhamissanti'pi. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako pāpasamācāro, tassa kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca, so bhikkhu bhikkhūhi evamassa vacanīyo: "āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā"ti, evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya: "chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmino ca bhikkhū bhayagāmino ca bhikkhū, tādisikāya āpattiyā ekaccaṃ pabbāchenti: ekaccaṃ na pabbāchentī"ti. So bhikkhu bhikkhūhi evamassa vacanīyo "mā āyasmā evaṃ avaca, na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca' kulāni cāyasmatā duṭṭhāni dissanti ceva suyyantī ca pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā"ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāva tatiyañceva samanubhāsiyamāno taṃ paṭinissajeyya, iccetaṃ kusalaṃ, no ce paṭinissajeyya saṅghādiseso"ti.

1. Hirismi mu. Si.

[BJT Page 478] [\x 478/]

12. Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagarampi gāmo ceva nigamo ca.

Upanissāya viharatīti tattha paṭibaddhā honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā.

Kulaṃ nāma: cattāri kulāni: khattiyakulaṃ brāhmaṇakulaṃ [PTS Page 185] [\q 185/] vessakulaṃ suddakulaṃ.

Kuladūsakoti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā vephanā vā-1. Vejjikāya vā jaṅghapesanikena vā.

Pāpasamācāroti mālāvacchaṃ ropetipi ropāpetipi, siñcatipi siñcāpetipi, ocinātipi ocināpetipi, ganthetipi ganthāpetipi. -Pe-

Dissanti ceva suyyayanti cāti ye sammukhā te passanti. Ye tirokkhā te suṇanti.
Kulāni ca tena duṭṭhānīti pubbe saddhā hutvā taṃ āgamma assaddhā honti. Pasannā hutvā appasannā honti.

Dissanti ceva suyyanti cāti ye sammukhā te passanti, ye tirokkhā te suṇanti.

So bhikkhūti yo so kuladūsako bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti, tehi vattabbo: "āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā"ti. Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya: "chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmīno ca bhikkhū bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī"ti.

So bhikkhūti so kammakato bhikkhu.

1. Vephayā.

[BJT Page 480] [\x 480/]

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti. Suṇanti, tehi vattabbo: "mā āyasmā evaṃ avaca, na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino; āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā alaṃ te idha vāsenā"ti. Dutiyampi vattabbo tatiyampi vattabbo sace paṭinissajjati, iccetaṃ kusalaṃ, no ce paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā evaṃ avaca, na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti, ca kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā"ti.

Dutiyampi vattabbo. Tatiyampi vattabbo sace paṭinissajati, iccetaṃ kusalaṃ, no ce paṭinissajati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana bhikkhave samanubhāsitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pabbājaniyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti, so taṃ vatthuṃ na paṭinissajati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya, esā ñatti:

Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu saṅghena pabbājaniyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti, so taṃ vatthuṃ na paṭinissajati, saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā, tassa vatthussa paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so bhāseyya:

Dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi -pesamanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

13. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

[BJT Page 482] [\x 482/]

Saṅghādisesoti saṅghova tassā āpattiyā parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti abbheti, na sambahulā, na [PTS Page 186] [\q 186/] ekapuggalo. Tena vuccati saṅghādisesoti. Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.

15. Dhammakamme dhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

16. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikammikassāti.
Kuladūsakasikkhāpadaṃ niṭṭhitaṃ.

17. Uddiṭṭhā kho āyasmanto terasa saṅghādisesā dhammā, nava paṭhamāpattikā, cattāro yāvatatiyakā, yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā yāvatihaṃ jānaṃ paṭicchādeti tāvatihaṃ tena bhikkhunā akāmā parivatthabbaṃ. Parivutthaparivāsena bhikkhunā uttari chārattaṃ bhikkhu mānattāya paṭipajjitabbaṃ. Ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu anabbhito. Te ca bhikkhu gārayhā. Ayaṃ tattha sāmīci. Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthāyasmanto. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

Terasakaṃ niṭṭhitaṃ

Tassuddānaṃ

Vissaṭṭhi kāyasaṃsaggo duṭṭhullaṃ attakāmataṃ,
Sañcarittaṃ kuṭī ceva vihāro ca amūlakaṃ.

Kiñci desañca bhedo ca tasseva anuvattakā,
Dubbacaṃ kuladusañca saṅghādisesā terasāti.

Saṅghādisesakaṇḍo [PTS Page 187] [\q 187/] niṭṭhito.

[BJT Page 484] [\x 484/]

4.
Aniyatakaṇḍo.

Ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti:
4. 1.
Paṭhamaaniyatasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulupago hoti. Bahukāni kulāni upasaṅkamati. Tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā aññatarassa kulassa kumārakassa dinnā hoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā manusse pucchi: "kahaṃ itthannāmā"ti. "Dinnā bhante amukassa kulassa kumārakassā"ti.

2. Tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti. Atha kho āyasmā udāyī yena taṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā manusse pucchi: "kahaṃ itthannāmā"ti. "Esāyya ovarake nisinnā"ti. Atha kho āyasmā udāyī yena sā kumārikā tenupasaṅkami. Upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.

3. Tena kho pana samayena visākhā migāramātā bahuputtā hoti. Bahunattā arogaputtā aroganattā abhimaṅgalasammatā. Manussā yaññesu chanesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti. Atha kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṃkammaniye nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etadavoca:

"Idaṃ bhante nacchannaṃ nappatirūpaṃ, yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye [PTS Page 188] [\q 188/] nisajjaṃ kappeti. Kiñcāpi bhante ayyo anatthiko tena dhammena, api ca dussaddhāpayā appasannā manussā"ti.

4. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi, ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessatī"ti.

Te evamāhaṃsu. Machasaṃ.

[BJT Page 486] [\x 486/]

5. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tvaṃ udāyī mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi"?Ti "saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya, pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṃ dhammo aniyato"ti.

6. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma: manussitthi. Na yakkhī. Na petī. Na tiracchānagatā. Antamaso tadahujātāpi dārikā. Pageva mahattarī.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma: cakkhussa raho sotassa raho. Cakkhussa raho nāma: na sakkā hoti akkhiṃ vā nikhaṇiyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā, ukkhipiyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Paṭicchannaṃ nāma: āsanaṃ kuḍḍena vā kavāṭena vā [PTS Page 189] [\q 189/] kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā vā yena kenaci paṭicchannaṃ hoti.

Alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ patisevituṃ.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma: āgataphalā abhisametāvinī viññātasāsanā.

[BJT Page 488] [\x 488/]

Upāsikā nāma: buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Tiṇṇaṃ dhammānaṃ aññatarena vadeyya, pārājikena vā saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ce evaṃ vadeyya: "saccāhaṃ nisinno no ca kho methunaṃ dhammaṃ patisevi"nti. Nisajjāya kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ce evaṃ vadeyya: "nāhaṃ nisinno api ca kho nipanno"ti, nipajjāya kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ patisevantoti. So ce evaṃ vadeyya: "nāhaṃ nisinno, api ca kho ṭhito"ti. Na kāretabbā.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ce evaṃ vadeyya: "saccāhaṃ nipanno. No ca kho methunaṃ dhammaṃ patisevi"nti. Nipajjāya kāretabbo -pe- "nāhaṃ nipanno. Api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- [PTS Page 190] [\q 190/] "nāhaṃ nipanno. Api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nisinno, no ca kho kāyasaṃsaggaṃ samāpajji"nti. Nisajjāya kāretabbo -pe- "nāhaṃ nisinno, api ca kho nipanno"ti. Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti. Na kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajji"nti. Nipajjāya kāretabbo -pe"nāhaṃ nipanno. Api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaṃ nipanno, api ca kho ṭhito"ti. Na kāretabbo. [BJT Page 490] [\x 490/]

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisinno"ti. So ca taṃ paṭijānāti, nisajjāya kāretabbo -pe- "nāhaṃ nisinno, api ca kho nipanno"ti. Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nipanno"ti. So ca taṃ paṭijānāti, nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito"ti. Na kāretabbo.

Aniyatoti na niyato pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā.

7. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti [PTS Page 191] [\q 191/] āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabboti.

Paṭhamaaniyatasikkhāpadaṃ niṭṭhitaṃ.

4. 2.
Dutiyaaniyatasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappetunti tassāyeva kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi. Kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto. Dutiyampi kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā yeva kumārikāya saddhiṃ ekaṃ ekāya raho nisinnaṃ, disvāna āyasmantaṃ udāyiṃ etadavoca: "idaṃ bhante nacchannaṃ nappatirūpaṃ, yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeti. Kiñcāpi bhante ayyo anatthiko tena dhammena, api ca dussaddhāpayā appasannā manussā"ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi.

[BJT Page 492] [\x 492/]

2. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatī'ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ "saccaṃ kira tvaṃ udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi"?Ti. "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi, netaṃ moghapurisa appasannānaṃ vā pasādāya -peevañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha"

"Naheva kho pana paṭicchantaṃ āsanaṃ hoti nālaṃkammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ. Yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā, yena vā sā [PTS Page 192] [\q 192/] saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. Ayampi dhammo aniyato"ti.

3. Naheva kho pana paṭicchannaṃ āsanaṃ hotīti apaṭicchannaṃ hoti, kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā vā yena kenaci apaṭicchannaṃ hoti.

Nālaṃkammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.

Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Tathārūpe āsaneti evarūpe āsane

Mātugāmo nāma: manussitthī, na yakkhī na petī na tiracchānagatā.

Viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma: cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇiyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

[BJT Page 494] [\x 494/]

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā, bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā, ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma: āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma: buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā nipajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ce evaṃ vadeyya: "saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajji"nti. Nisajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho nipanno" ti. Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nipanno no ca kho kāyasaṃsaggaṃ samāpajjinti". Nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho nisinno"ti. Nisajjāya [PTS Page 193] [\q 193/] kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā" ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nisinno no ca kho duṭṭhullāhi vācāhi obhāsi"nti. Nisajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho nipanno"ti. Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti. Na kāretabbo.

[BJT Page 496] [\x 496/]

Sā ce evaṃ vadeyya: "ayyassa mayā sutaṃ nipannassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nipanno no ca kho duṭṭhullāhi vācāhi obhāsi"nti. Nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nisinno"ti. So ca taṃ paṭijānāti, nisajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho nipanno"ti. Nipajjāya kāretabbo: -pe- "nāhaṃ nisinno api ca kho ṭhito"ti, na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nipanno"ti. So ca taṃ paṭijānāti. Nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho nisinno" ti. Nisajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito" ti, na kāretabbo.

Ayampīti purimaṃ upādāya vuccati.

Aniyatoti na niyato saṅghādiseso vā pācittiyaṃ vā.

4. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabboti.

Dutiyaaniyatasikkhāpadaṃ niṭṭhitaṃ

5. [PTS Page 194] [\q 194/] uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā. Dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā. Parisuddhetthāyasmanto tasmā tuṇhī, evametaṃ dhārayāmīti.

Tassuddānaṃ

Alaṃkammaniyañceva tatheva ca naheva kho,
Aniyatā supaññattā buddhaseṭṭhena tādināti.

Aniyatakaṇḍo [PTS Page 195] [\q 195/] niṭṭhito.

[BJT Page 498] [\x 498/]

5.
Nissaggiyakaṇḍo.

Ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā dhammā uddesaṃ āgacchanti.
Cīvaravaggo
5. 1. 1.
Paṭhamakaṭhinasikkhāpadaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hoti. Jabbaggiyā bhikkhū bhagavatā ticīvaraṃ anuññātanti aññeneva ticīvarena gāmaṃ pavisanti, aññena ticīvarena ārāme acchanti, aññena ticīvarena nahānaṃ otaranti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tumhe bhikkhave atirekacīvaraṃ dhārethā?"Ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā atirekacīvaraṃ dhāressatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu atirekacīvaraṃ dhāreyya nissaggiyaṃ pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

2. Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti. Āyasmā ca ānando taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: "bhagavatā sikkhāpadaṃ paññattaṃ na atirekacīvaraṃ dhāretabba"nti. Idañca me atirekacīvaraṃ uppannaṃ, ahañcimaṃ cīvaraṃ āyasmato sāriputtassa dātukāmo, āyasmā ca [PTS Page 196] [\q 196/] sāriputto sākete viharati, kathannukho mayā paṭipajjitabba"nti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Kīva ciraṃ panānanda sāriputto āgacchissatī"?Ti. "Navamaṃ vā bhagavā divasaṃ dasamaṃ cā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave dasāhaparamaṃ atirekacīvaraṃ dhāretuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Jabbaggiye bhikkhū anekapariyāyena vigarahitvā" machasaṃ. Adhikaṃ.

[BJT Page 500] [\x 500/]

"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. Taṃ atikkāmayato nissaggiyaṃ pācittiya"nti.

(Dutiyapaññatti. )

3. Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.

Ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.

Dasāhaparamanti dasāhaparamatā-1 dhāretabbaṃ

Atirekacīvaraṃ nāma: anadhiṭṭhitaṃ avikappitaṃ.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ.

Taṃ atikkāmayato nissaggiyaṃ hotīti-2 ekādase aruṇuggamane nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ: tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "idaṃ me bhante cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ:

"Suṇātu me bhante saṅgho. Idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā"ti.

4. Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā: "idamme bhante cīvaraṃ dasāhātikkantaṃ [PTS Page 197] [\q 197/] nissaggiyaṃ. Imāhaṃ āyasmantānaṃ nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ.

"Suṇantu me āyasmantā. Idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ. Āyasmantānaṃ nissaṭṭhaṃ. Yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu"nti.

5. Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "idaṃ me āvuso cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ. Imāhaṃ āyasmato nissajāmī" ti. Nissajitvā āpatti desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ: "imaṃ cīvaraṃ āyasmato dammi"ti.

1. Dasāhaparamatāya. Sī. Likhita. 2. 'Hotīti' idaṃ padaṃ potthakesu atthi. Sikkhāpade pana natthi.

[BJT Page 502] [\x 502/]

6. Dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ dasāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Adaḍḍhe daḍḍhasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko, āpatti dukkaṭassa. Dasāhānatikkante anatikkantasaññī, anāpatti.

7. Anāpatti antodasāhaṃ adhiṭṭheti vikappeti vissajjeti nassati vinassati ḍayhati acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

8. Tena kho pana samayena jabbaggiyā bhikkhū nissaṭṭhacīvaraṃ na denti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave nissaṭṭhacīvaraṃ na dātabbaṃ. Yo na dadeyya, āpatti dukkaṭassā"ti.

Paṭhamakaṭhinasikkhāpadaṃ [PTS Page 198] [\q 198/] niṭṭhitaṃ

5. 1. 2.

Dutiyakaṭhina sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti. Tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhū otāpenti. Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni otāpente. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kassimāni āvuso cīvarāni kaṇṇakitānī"ti. Atha kho te bhikkhū āyasmato ānandassa etamatthaṃ ārocesuṃ. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantī"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi, "saccaṃ kira bhikkhave bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantī"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā. "Kathaṃ hi nāma te bhikkhave moghapurisā bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Uddosita sikkhāpadaṃ, sīmu. Udosīta sikkhāpadaṃ, machasaṃ.

[BJT Page 504] [\x 504/]

"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya, nissaggiyaṃ pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūla paññatti. )

2. Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti. Ñātakā tassa bhikkhuno santike dutaṃ pāhesuṃ: "āgacchatu bhadanto mayaṃ upaṭṭhahissāmā"ti. Bhikkhūpi evamāhaṃsu. "Gacchāvuso ñātakā taṃ upaṭṭhahissantī"ti. So evamāha: "bhagavatāvuso sikkhāpadaṃ paññattaṃ na ticīvarena vippavasitabba"nti. "Ahañcamhi gilāno, na sakkomi ticīvaraṃ ādāya pakkamituṃ, nāhaṃ [PTS Page 199] [\q 199/] gamissāmī"ti. Bhagavato etamatthaṃ ārocesuṃ.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante gilāno na sakkomi ticīvaraṃ ādāya pakkamituṃ, sohaṃ bhante saṅghaṃ ticīvarena avippavāsasammutiṃ yācāmi"ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaraṃ ādāya pakkamituṃ. So saṅghaṃ ticīvarena avippavāsasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṃ dadeyya: esā ñatti.

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaraṃ ādāya pakkamitūṃ. So saṅghaṃ ticīvarena avippavāsasammutiṃ yācati. Saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno ticīvarena avippavāsasammutiyā dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsasammuti, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya"nti.

(Dutiyapaññatti)

4. Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.
[BJT Page 506] [\x 506/]

Ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti. Saṅghena vā antarā ubbhataṃ hoti.

Ekarattampi ce bhikkhu ticīvarena vippavaseyyāti saṅghāṭiyā vā uttarāsaṅgena vā antaravāsakena vā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Nissaggiyaṃ hotīti saha aruṇuggamanena-1 nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ -pe- "idamme [PTS Page 200] [\q 200/] bhante cīvaraṃ rattiṃ vippavutthaṃ-2 aññatra bhikkhusammutiyā nissaggiyaṃ, imāhaṃ saṅghassa nissajāmi"ti -pe- dadeyyāti -pe- dadeyyunti -pe-āyasmato dammī"ti.

5. Gāmo ekūpacāro nānūpacāro, nivesanaṃ ekūpacāraṃ nānūpacāraṃ, uddosito-3 ekūpacāro nānūpacāro, aṭṭo ekūpacāro nānūpacāro, mālo ekūpacāro nānūpacāro, pāsādo ekūpacāro nānūpacāro, hammiyaṃ ekūpacāraṃ nānūpacāraṃ, nāvā ekūpacārā nānūpacārā, sattho ekūpacāro nānūpacāro, khettaṃ ekūpacāraṃ nānūpacāraṃ, dhaññakaraṇaṃ ekūpacāraṃ nānūpacāraṃ, ārāmo ekūpacāro nānūpacāro, vihāro ekūpacāro nānūpacāro, rukkhamūlaṃ ekūpacāraṃ nānūpacāraṃ, ajjhokāso ekūpacāro nānūpacāro.

6. Gāmo ekūpacāro nāma: ekakulassa gāmo hoti parikkhitto ca, antogāme cīvaraṃ nikkhipitvā antogāme vatthabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ hatthapāsā vā na vijahitabbaṃ.

7. Nānākulassa gāmo hoti parikkhitto ca, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti. Tasmiṃ ghare vatthabbaṃ sabhāye vā dvāramūle vā hatthapāsā vā na vijahitabbaṃ. Sabhāyaṃ gacchantena hatthapāse cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ. Sabhāye cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

8. Ekakulassa nivesanaṃ hoti parikkhittañca nānāgabbhā nānāovarakā, antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

9. Nānākulassa nivesanaṃ hoti parikkhittañca nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

1. Saha aruṇuggamanā. Machasaṃ.
2. Rattivippavutthaṃ machasaṃ. Syā.
3. Udosito machasaṃ.

[BJT Page 508] [\x 508/]

10. Ekakulassa uddosito hoti parikkhitto ca nānāgabbho nānāovarakā, [PTS Page 201] [\q 201/] antouddosite cīvaraṃ nikkhipitvā antouddosite vatthabbaṃ. Aparikkhitto hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

11. Nānākulassa uddosito hoti parikkhitto ca nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

12. Ekakulassa aṭṭo hoti, antoaṭṭe cīvaraṃ nikkhipitvā antoaṭṭe vatthabbaṃ nānākulassa aṭṭo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

13. Ekakulassa mālo hoti, antomāle cīvaraṃ nikkhipitvā antomāle vatthabbaṃ. Nānākulassa mālo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

14. Ekakulassa pāsādo hoti, antopāsāde cīvaraṃ nikkhipitvā antopāsāde vatthabbaṃ. Nānākulassa pāsādo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

15. Ekakulassa hammiyaṃ hoti, antohammiye cīvaraṃ nikkhipitvā antohammiye vatthabbaṃ. Nānākulassa hammiyaṃ hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vattabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

16. Ekakulassa nāvā hoti antonāvāya cīvaraṃ nikkhipitvā antonāvāya vatthabbaṃ. Nānākulassa nāvā hoti nānāgabbhā nānāovarakā, yasmiṃ ovarake cīvaraṃ nikkhittaṃ hoti, tasmiṃ ovarake vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.
17. Ekakulassa sattho hoti, satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā. Passato abbhantaraṃ na vijahitabbaṃ. Nānākulassa sattho hoti, satthe cīvaraṃ nikkhipitvā hatthapāsā na vijahitabbaṃ.

18. Ekakulassa khettaṃ hoti parikkhittañca, antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa khettaṃ hoti parikkhittañca, antokhette cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ.

[BJT Page 510] [\x 510/]

19. Ekakulassa dhaññakaraṇaṃ hoti parikkhittañca, antodhaññakaraṇe cīvaraṃ nikkhipitvā antodhaññakaraṇe vatthabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa dhaññakaraṇaṃ hoti parikkhittañca, antodhaññakaraṇe cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, hatthāpāsā na vijahitabbaṃ.

20. Ekakulassa ārāmo hoti parikkhitto ca, antoārāme cīvaraṃ nikkhipitvā antoārāme vatthabbaṃ. Aparikkhitto hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa ārāmo hoti parikkhitto ca, antoārāme cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, hatthāpāsā na vijahitabbaṃ.

21. [PTS Page 202] [\q 202/] ekakulassa vihāro hoti parikkhitto ca, antovihāre cīvaraṃ nikkhipitvā antovihāre vatthabbaṃ. Aparikkhitto hoti, yasmaṃ vihāre cīvaraṃ nikkhittaṃ hoti, tasmiṃ vihāre vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Nānākulassa vihāro hoti parikkhitto ca, yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti, tasmiṃ vihāre vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti, tasmiṃ vihāre vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

22. Ekakulassa rukkhamūlaṃ hoti yaṃ majjhantike kāle samantā chāyā pharati, antochāyāya cīvaraṃ nikkhipitvā anto chāyāya vatthabbaṃ. Nānākulassa rukkhamūlaṃ hoti, hatthapāsā na vijahitabbaṃ.

23. Ajjhokāso ekūpacāro nāma: agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāro.

24. Vippavutthe vippavutthasaññī aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Vippavutthe vematiko aññatra bhikkhusammutiyā nissaggiyaṃ pācittiyaṃ. Vippavutthe avippavutthasaññi aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Apaccuddhaṭe paccūddhaṭasaññī -pe- avissajjite vissajjitasaññī -pe- anaṭṭhe naṭṭhasaññī -peavinaṭṭhe vinaṭṭhasaññī -pe- adaḍḍhe daḍḍhasaññī -peavilutte viluttasaññī aññatra bhikkhusammutiyā nissaggiyaṃ pācittiyaṃ. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Avippavutthe vippavutthasaññī āpatti dukkaṭassa. Avippavutthe vematiko, āpatti dukkaṭassa. Avippavutthe avippavutthasaññī, anāpatti.

25. Anāpatti anto aruṇe paccuddharati, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Dutiyakaṭhinasikkhāpadaṃ niṭṭhitaṃ.

[BJT Page 512] [\x 512/]

5. 1. 3.
Tatiyakaṭhinasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno akālacīvaraṃ uppannaṃ hoti. Tassa taṃ cīvaraṃ kayiramānaṃ nappahoti. Atha [PTS Page 203] [\q 203/] kho so bhikkhu taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjati. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto taṃ bhikkhuṃ taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjantaṃ. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "kissa tvaṃ bhikkhu imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjasī"ti? "Idamme bhante akālacīvaraṃ uppannaṃ kayiramānaṃ nappahoti. Tenāhaṃ imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjāmī"ti. "Atthi pana te bhikkhu cīvarapaccāsā"ti? "Atthi bhagavā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: - "anujānāmi bhikkhave akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitunti akālacīvarāni paṭiggahetvā atirekamāsaṃ nikkhipanti tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhante. Disvāna bhikkhū āmantesi: "kassimāni āvuso cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī"ti. Amhākaṃ āvuso akālacīvarāni cīvarapaccāsā nikkhittānī"ti. "Kīva cīraṃ panāvuso imāni cīvarāni nikkhittānī"ti. "Atirekamāsaṃ āvuso"ti. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantī"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. -Pe- "saccaṃ kīra bhikkhave bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipantī"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā. "Kathaṃ hi nāma te bhikkhave moghapurisā akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantī"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ. Nocassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya, tato ce uttariṃ nikkhipeyya satiyāpi paccāsāya, nissaggiyaṃ pācittiya"nti.

3. [PTS Page 204] [\q 204/] niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ cā cīvarāsā vā upacchinnā.

[BJT Page 514] [\x 514/]

Ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.

Akālacīvaraṃ nāma: anatthate kaṭhine ekādasamāse uppannaṃ, atthate kaṭhine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāma.

Uppajjeyyāti uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.

Ākaṅkhamānenāti icchamānena paṭiggahetabbaṃ.

Paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaṃ.

No cassa pāripūrīti kayiramānaṃ nappahoti.

Māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbanti māsaparamatā nikkhipitabbaṃ.

Ūnassa pāripūriyāti ūnassa pāripūratthāya.

Satiyā paccāsāyāti paccāsā hoti saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.

Tato ce uttariṃ nikkhipeyya satiyāpi paccāsāyāti tadahuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Dvihuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Tīhuppanne -pe- catuhuppanne, -pepañcāhuppanne -pe- chāhuppanne, -pe- sattāhuppanne, -peaṭṭhāhuppanne, -pe- navāhuppanne, -pe- dasāhuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekādase uppanne -pe- dvādase uppanne -pe- terase uppanne -pe- cuddase uppanne -pepaṇṇarase uppanne -pesoḷase uppanne -pe- sattarase uppanne -peaṭṭhārase uppanne -pe- ekūnavīse uppanne -pe- vīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekavīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, navāhā kāretabbaṃ. Dvāvīse uppanne -petevīse uppanne -pecatuvīse uppanne -pe- pañcavīse uppanne -pe- chabbīse uppanne -pe- sattavīse uppanne -pe- aṭṭhavīse uppanne -pe- ekunatiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, ekāhā kāretabbaṃ. Tiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, tadaheva adhiṭṭhātabbaṃ. Vikappetabbaṃ. Vissajjetabbaṃ. No ce adhiṭṭheyya vā vikappeyya vā vissajjeyya vā-

[BJT Page 516] [\x 516/]

Ekatiṃse aruṇuggamane nissaggiyaṃ hoti, nissajitabbaṃ [PTS Page 205] [\q 205/] saṅghassa vā gaṇassa vā puggalassa vā evañca pana bhikkhave nissajitabbaṃ -pe- "idamme bhante akālacīvaraṃ māsātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti -pedadeyyā"ti -pe- dadeyyu"nti -pe- āyasmato dammī"ti.

4. Visabhāge uppanne mūlacīvare paccāsācīvaraṃ uppajjati rattiyo ca sesā honti, na akāmā kāretabbaṃ.

5. Māsātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Māsātikkante vematiko -pe- māsātikkante anatikkantasaññī -pe- anadhiṭṭhite adhiṭṭhitasaññī -pe- avikappite vikappitasaññī -pe- avissajjite vissajjitasaññī -pe- anaṭṭhe naṭṭhasaññī -peavinaṭṭhe vinaṭṭhasaññī -pe- adaḍḍhe daḍḍhasaññī -peavilutte viluttasaññī nissaggiyaṃ pācittiyaṃ.

6. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati āpatti dukkaṭassa. Māsānatikkante atikkantasaññī, āpatti dukkaṭassa. Māsānatikkante vematiko, āpatti dukkaṭassa. Māsānatikkante anatikkantasaññī, anāpatti.

7. Anāpatti antomāsaṃ adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.
Tatiyakaṭhinasikkhāpadaṃ niṭṭhitaṃ

5. 1. 4.
Purāṇacīvarasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato udāyissa purāṇa dutiyikā bhikkhunīsu pabbajitā hoti, sā āyasmato udāyissa santike abhikkhaṇaṃ āgacchati, āyasmāpi udāyī tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati. Tena kho pana samayena āyasmā udāyī tassā bhikkhuniyā santike bhattavissaggaṃ karoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sā bhikkhunī tenupasaṅkami, upasaṅkamitvā tassā bhikkhuniyā purato aṅgajātaṃ vivaritvā āsane nisīdi, sāpi kho bhikkhunī āyasmato udāyissa purato aṅgajātaṃ vivaritvā nisīdi. Atha kho āyasmā udāyī sāratto tassā bhikkhuniyā aṅgajātaṃ upanijjhāyi. Tassa asuci mucci.

[BJT Page 518] [\x 518/]

2. Atha kho āyasmā udāyī taṃ bhikkhuniṃ etadavoca: "gaccha bhagini udakaṃ āhara, antaravāsakaṃ dhovissāmī"ti. "Āharayya, [PTS Page 206] [\q 206/] ahameva dhovissāmī"ti. Taṃ asuciṃ ekadesaṃ mukhena aggahesi, ekadesaṃ aṅgajāte pakkhipi. Sā tena gabbhaṃ gaṇhi. Bhikkhuniyo evamāhaṃsu: "abrahmacārinī ayaṃ bhikkhunī gabbhinī"ti. "Nāhaṃ ayyā abrahmacārinī"ti bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyo udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpessatī"ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpessatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpesī"ti? "Saccaṃ bhagavā". "Ñātikā te udāyī aññātikā"ti. "Aññātikā bhagavā"ti. "Aññātako moghapurisa aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā. Tattha nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "
"Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā nissaggiyaṃ pācīttiya"nti.

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma: ubhato saṅghe upasampannā.

Purāṇacīvaraṃ nāma: sakiṃ nivatthampi sakiṃ pārutampi.

Dhovāti āṇāpeti, āpatti dukkaṭassa. Dhotaṃ nissaggiyaṃ hoti. Rajāti āṇāpeti, āpatti dukkaṭassa, rattaṃ nissaggiyaṃ hoti. Ākoṭehīti āṇāpeti, āpatti dukkaṭassa, sakiṃ pāṇippahāraṃ vā muggarappahāraṃ vā dinne nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā.

4. Evaṃ ca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti. -Pe-

[BJT Page 520] [\x 520/]

5. [PTS Page 207] [\q 207/] aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti ākoṭāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

6. Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti, nissaggiyaṃ pācittiyaṃ -pe- rajāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Rajāpeti ākoṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

7. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti dhovāpeti -pe- ākoṭāpeti rajāpeti -pe- ākoṭāpeti dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

8. Aññātikāya vematiko -pe- aññātikāya ñātikasaññī -peaññassa purāṇacīvaraṃ dhovāpeti, āpatti dukkaṭassa. Nisīdanapaccattharaṇaṃ dhovāpeti, āpatti dukkaṭassa. Ekato upasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya aññātikasaññī -pe- āpatti dukkaṭassa. Ñātikāya vematiko -pe- āpatti dukkaṭassa. Ñātikāya ñātikasaññī -pe- anāpatti.

9. Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaṃ dhovāpeti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ dhovāpeti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Purāṇacīvarasikkhāpadaṃ niṭṭhitaṃ.

[BJT Page 522] [\x 522/]

5. 1. 5
Cīvarapaṭiggahaṇasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena uppalavaṇṇā bhikkhunī sāvatthiyaṃ viharati. Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā [PTS Page 208] [\q 208/] pattacīvaramādāya sāvatthiṃ-1 piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami, upasaṅkamitvā divāvihārāya andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Tena kho pana samayena corā katakammā gāviṃ vadhitvā maṃsaṃ gahetvā andhavanaṃ pavisiṃsu. Addasā kho coragāmaṇiko uppalavaṇṇaṃ bhikkhuniṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ, disvā sace me puttabhātukā passissanti viheṭhayissanti imaṃ bhikkhūninti aññena maggena agamāsi. Atha kho so coragāmaṇiko maṃse pakkevaramaṃsāni gahetvā paṇṇapuṭaṃ -2 bandhitvā uppalavaṇṇāya bhikkhuniyā avidūre rukkhe ālaggetvā "yo passati samaṇo vā brāhmaṇo vā dinnaṃ yeva haratuti" vatvā pakkāmi. Assosi kho uppalavaṇṇā bhikkhunī samādhimhā vuṭṭhahitvā tassa coragāmaṇikassa imaṃ vācaṃ bhāsamānassa. Atha kho uppalavaṇṇā bhikkhunī taṃ maṃsaṃ gahetvā upassayaṃ agamāsi. Atha kho uppalavaṇṇā bhikkhunī tassā rattiyā accayena taṃ maṃsaṃ sampādetvā uttarāsaṅge bhaṇḍikaṃ bandhitvā vehāsaṃ ababhuggantvā veḷuvane paccuṭṭhāsi.

2. Tena kho pana samayena bhagavā gāmaṃ piṇḍāya paviṭṭho hoti. Āyasmā udāyī ohiyyako hoti vihārapālo. Atha kho uppalavaṇṇā bhikkhunī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca: - "kahaṃ bhante bhagavā"ti. "Paviṭṭho bhagini bhagavā gāmaṃ piṇḍāyā"ti. "Imaṃ bhante maṃsaṃ bhagavato dehī"ti. "Santappito tayā bhagini bhagavā maṃsena. Sace me tvaṃ antaravāsakaṃ dadeyyāsi, evaṃ ahampi santappito bhaveyyaṃ antaravāsakenā"ti. "Mayaṃ kho bhante mātugāmā nāma kicchalābhā, idañca me antimaṃ pañcamaṃ cīvaraṃ, nāhaṃ dassāmī"ti. "Seyyathāpi bhagini puriso hatthiṃ datvā kacche sajjeyya, -3 evameva kho tvaṃ bhagini bhagavato maṃsaṃ datvā mayi antaravāsake-1 sajjasī"ti. Atha kho uppalavaṇṇā bhikkhunī āyasmatā udāyinā nippīḷiyamānā antaravāsakaṃ datvā upassayaṃ agamāsi. Bhikkhuniyo uppalavaṇṇāya bhikkhuniyā pattacīvaraṃ paṭiggaṇhantiyo uppalavaṇṇaṃ bhikkhuniṃ etadavocuṃ: "kahaṃ te ayye antaravāsako"ti. Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo ujjhāyanti khīyanti [PTS Page 209] [\q 209/] vipācenti: "kathaṃ hi nāma ayyo udāyī bhikkhuniyā cīvaraṃ paṭiggahessati, kicchalābho mātugāmo"ti. Atha kho tā bhikkhuniyo bhikkhunaṃ etamatthaṃ ārocesuṃ.

1. Sāvattiyaṃ, katthavi 2. Paṇṇepuṭaṃ. Syā. 3. Vissajjeyya syā. 4. Antaravāsakaṃ na sajjasīti. Sī. Mu. Mayhaṃ antaravāsakaṃ vissajjehīti. Syā.
[BJT Page 524] [\x 524/]

3. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī bhikkhuniyā cīvaraṃ paṭiggahessati"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ udāyī bhikkhuniyā cīvaraṃ paṭiggahesīti? "Saccaṃ bhagavā. " "Ñātikā te udāyī aññātikā"ti. "Aññātikā bhagavā"ti. "Aññātako moghapurisa aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā. Asantaṃ vā tattha nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "

"Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, nissaggiyaṃ pācittiyanti. "

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

4. Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivaṭṭakacīvaraṃ na paṭiggaṇhanti. Bhikkhuniyo ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā ambhākaṃ pārivaṭṭakacīvaraṃ nappaṭiggahessantī"ti. Assosuṃ kho bhikkhū tāsaṃ bhikkhūnīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave pañcannaṃ pārivaṭṭakaṃ paṭiggahetuṃ, bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. Anujānāmi bhikkhave imesaṃ pañcannaṃ pārivaṭṭakaṃ paṭiggahetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya aññatra pārivaṭṭakā, nissaggiyaṃ pācittiyanti".

(Dutiyapaññatti. )

5. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhūnī nāma: ubhato saṅghe upasampannā.

[PTS Page 210] [\q 210/] cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ.

Aññatra pārivaṭṭakāti ṭhapetvā pārivaṭṭakaṃ paṭiggaṇhāti.

[BJT Page 526] [\x 526/]

6. Pāyoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ aññatra pārivaṭṭakā nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.
7. Aññātikāya aññātikasaññī cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaṃ pācittiyaṃ. Aññātikāya vematiko cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaṃ pācittiyaṃ. Aññātikāya ñātikasaññī cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaṃ pācittiyaṃ. Ekato upasampannāya hatthato cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī -pe- āpatti dukkaṭassa. Ñātikāya vematiko -pe- āpatti dukkaṭassa. Ñātikāya ñātikasaññī -pe- anāpatti.

8. Anāpatti ñātikāya, pārivaṭṭakaṃ, parittena vā vipulaṃ, vipulena vā parittaṃ, bhikkhuvissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ ghaṇhāti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Cīvarapaṭiggahaṇasikkhāpadaṃ niṭṭhitaṃ.

5. 1. 6.
Aññātakaviññattisikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto paṭṭo hoti dhammakathaṃ kātuṃ. Atha kho aññataro seṭṭhiputto yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ seṭṭhiputtaṃ āyasmā upanando sakyaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "vadeyyātha bhante yena attho, paṭibalā mayaṃ [PTS Page 211] [\q 211/] ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra"nti. "Sace me tvaṃ āvuso dātukāmo'si ito ekaṃ sāṭakaṃ dehī"ti.

[BJT Page 528] [\x 528/]

2. "Amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante yāva gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ pahiṇissāmi, ito vā sundaratara"nti. Dutiyampi kho -pe- tatiyampi kho āyasmā upanando sakyaputto taṃ seṭṭhiputtaṃ etadavoca: - "sace me tvaṃ āvuso dātukāmo'si, ito ekaṃ sāṭakaṃ dehi"ti. "Ambhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante yāva gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ pahiṇissāmi, ito vā sundaratara"nti. "Kimpana tayā āvuso adātukāmena pavāritena, yaṃ tvaṃ pavāretvā na desī"ti. Atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena nippīḷiyamāno ekaṃ sāṭakaṃ datvā agamāsi. Manussā taṃ seṭṭhiputtaṃ passitvā-1 etadavocuṃ: "kissa tvaṃ ayyo ekasāṭako āgacchasī"ti.

3. Atha kho so seṭṭhiputto tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khīyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayimesaṃ sukarā dhammanimantanāpi kātuṃ. -2. "Kathaṃ hi nāma seṭṭhiputtena dhammanimantanāya kayiramānāya sāṭakaṃ gahessantī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto seṭṭhiputtaṃ cīvaraṃ viññāpessatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tvaṃ upananda seṭṭhiputtaṃ cīvaraṃ viññāpesī?"Ti "saccaṃ. Bhagavā" "ñātako te upananda aññātako?"Ti "aññātako bhagavā"ti. "Aññātako moghapurisa aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ moghapurisa aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya, nissaggiyaṃ pācittiyanti".

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)

4. Tena kho pana samayena sambahulā bhikkhū sāketā [PTS Page 212] [\q 212/] sāvatthiṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā te bhikkhū acchindiṃsu. Atha kho te bhikkhū "bhagavatā paṭikkhittaṃ aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetunti" kukkuccāyantā na viññāpesuṃ. Yathā naggā'va sāvatthiṃ gantvā bhikkhū abhivādenti. Bhikkhū evamāhaṃsu: "sundarā kho ime āvuso ājīvakā, ye ime bhikkhū-3 abhivādentī"ti. Te evamāhaṃsu: "na mayaṃ āvuso ājīvakā, bhikkhū maya"nti. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "iṅghāvuso upāli ime anuyuñjāhī"ti. Te anuyuñjiyamānā etamatthaṃ ārocesuṃ.

1. Natthi. Machasaṃ. 2. Na ime sukarā dhammanimantanāyapi kātuṃ. Syā. 3. Bhikkhusu. Machasaṃ.

[BJT Page 530] [\x 530/]

5. Atha kho āyasmā upāli te bhikkhū anuyuñjitvā bhikkhū etadavoca: "bhikkhū ime āvuso, detha nesaṃ cīvarānī"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū naggā āgacchissanti, nanu nāma tiṇena vā paṇṇena vā paṭicchādetvā āgantabba"nti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Yaṃ āvāsaṃ paṭhamaṃ upagacchati, sace tattha hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ vā bhisicchavi vā naṃ gahetvā pārupituṃ, labhitvā odahissāmī"ti. No ce hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ vā bhisicchavi vā, tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ. Nattheva naggena āgantabbaṃ. Yo āgaccheyya. Āpatti dukkaṭassa. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo: acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā. Ayaṃ tattha samayo'ti.

(Dutiyapaññatti)

7. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhū'ti.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

[PTS Page 213] [\q 213/] cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ.

Aññatra samayāti ṭhapetvā samayaṃ.

Acchinnacīvaro nāma: bhikkhussa cīvaraṃ acchinnaṃ hoti, rājūhi vā corehi vā dhuttehi vā yehi kehici vā acchinnaṃ hoti.

Naṭṭhacīvaro nāma: bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, udakena vā vuḷhaṃ hoti, undurehi vā upacikāhi vā khāyitaṃ hoti, paribhogajiṇṇaṃ vā hoti. Aññatra samayā viññāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante cīvaraṃ aññātakaṃ gahapatikaṃ aññatra samayā viññāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -peāyasmato dammī"ti -pe-

[BJT Page 532] [\x 532/]

8. Aññātake aññātakasaññī aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

9. Anāpatti samaye, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Aññātakaviññattisikkhāpadaṃ niṭṭhitaṃ.

5. 1. 7.
Tatuttarisikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena jabbaggiyā bhikkhū acchinnacīvarake bhikkhū upasaṅkamitvā evaṃ vadenti: "bhagavatā āvuso anuññātaṃ acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Viññāpetha āvuso cīvaranti. " "Alaṃ āvuso laddhaṃ ambhehi cīvaranti. " "Mayaṃ āyasmantānaṃ atthāya-1 viññāpemā"ti. "Viññāpetha āvuso"ti. Atha kho chabbaggiyā bhikkhū aññātake-2 gahapatike upasaṅkamitvā etadavocuṃ: "acchinnacīvarakā āvuso bhikkhū āgatā, detha nesaṃ cīvarānī"ti bahuṃ cīvaraṃ viññāpesuṃ.

2. Tena kho pana [PTS Page 214] [\q 214/] samayena aññataro puriso sabhāyaṃ nisinno aññataraṃ purisaṃ etadavoca: "acchinnacīvarakā ayyo bhikkhū āgatā, tesaṃ mayā cīvaraṃ dinna"nti. Sopi evamāha "mayāpi dinnanti". Aparopi evamāha mayāpi dinnanti. " Te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti. Dussavāṇijjaṃ vā samaṇā sakyaputtiyā karissanti, paggāhikasālaṃ-3 vā pasāressantī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

1. 'Atthāya' machasaṃ. Natthi. 2. 'Aññātake, ' machasaṃ. Nadissate. 3. Paṭiggāhikasālaṃ, itipi.

[BJT Page 534] [\x 534/]

3. "Saccaṃ kira tumhe bhikkhave na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpethā"ti. "Saccaṃ bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessatha, netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttarīṃ-1 sādiyeyya, nissaggiyaṃ pācittiyanti. "

4. Tañce ti acchinnacīvarakaṃ bhikkhuṃ.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho,
Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

Bahūhi cīvarehīti bahukehi cīvarehi.

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbanti. Sace tīṇi naṭṭhāni honti dve sāditabbāni, dve naṭṭhāni ekaṃ sāditabbaṃ, ekaṃ naṭṭhaṃ na kiñci sāditabbaṃ.
Tato ce uttariṃ sādiyeyyāti tatuttariṃ viññāpeti, payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ:

"Idamme bhante cīvaraṃ aññātakaṃ gahapatikaṃ-2 tatuttariṃ [PTS Page 215] [\q 215/] viññāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. Dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

5. Aññātake aññātakasaññī tatuttarīṃ cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī tatuttarīṃ cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

6. Anāpatti sesakaṃ āharissāmīti haranto gacchati, sesakaṃ tuyheva hotiti denti, na acchinnakāraṇā denti, na naṭṭhakāraṇā denti, ñātakānaṃ, pavāritānaṃ, attano dhanena, ummattakassa, ādikammikassāti.

Tatuttarisikkhāpadaṃ niṭṭhitaṃ

1. Uttari, machasaṃ. 2. Gahapatikaṃ upasaṅkamitvā. Machasaṃ.

[BJT Page 536] [\x 536/]

5. 1. 8.
Paṭhamaupakkhaṭasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pajāpatiṃ etadavoca: "ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "mahāpuñño'si tvaṃ āvuso upananda, amukasmiṃ okāse aññataro puriso pajāpatiṃ etadavoca: ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. "Atthāvuso maṃ so upaṭṭhāko'ti. Atha kho āyasmā upanando sakyaputto yena so puriso tenupasaṅkami. Upasaṅkamitvā taṃ purisaṃ etadavoca: "saccaṃ kira maṃ tvaṃ āvuso cīvarena acchādetukāmosī"ti. "Api-1 ma'yya evaṃ hoti: "ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. "Sace kho maṃ tvaṃ āvuso cīvarena acchādetukāmo"si, "evarūpena civarena acchādehi kyāhaṃ tena acchannopi karissāmi, yāhaṃ na paribhuñjissāmī"ti.

2. Atha kho so puriso ujjhāyati khīyati vipāceti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayime sukarā cīvarena acchādetuṃ. Kathaṃ hi nāma ayyo upanando mayā pubbe appavārito maṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ [PTS Page 216] [\q 216/] ārocesuṃ "saccaṃ kira tvaṃ upananda pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjīti-2? "Saccaṃ bhagavā". "Ñātako te upananda aññātakoti"? "Aññātako bhagavā"ti. 'Aññātako moghapurisa aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ moghapurisa pubbe appavārito aññātakaṃ gahapatiṃ-3 upasaṅkamitvā cīvare vikappaṃ āpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "

"Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ-4 upakkhaṭaṃ hoti, iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmīti. Tatra ceso bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya: sādhu vata maṃ āyasmā iminā cīvaracetāpantena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehīti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya"nti.

1. Api meyya evaṃ hoti. Machasaṃ. 2. Āpajjasi, machasaṃ. 3. Gahapatikaṃ, machasaṃ 4. Cīvaracetāpanaṃ. Syā.

[BJT Page 538] [\x 538/]

3. Bhikkhuṃ paneva uddissāti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmo.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

Cīvaracetāpannaṃ nāma: hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā pavāḷo vā phaḷiko vā paṭako vā suttaṃ vā kappāso vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādessāmīti dassāmi.

Tatra ceso bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannaṃ upakkhaṭaṃ hoti, so bhikkhu.
Pubbe appavāritoti pubbe avutto hoti, kīdisena te bhante cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemīti.

Upasaṅkamitvāti gharaṃ gantvā, yattha katthaci upasaṅkamitvā.

Cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.
[PTS Page 217] [\q 217/] iminā cīvaracetāpantenāti paccupaṭṭhitena.

Evarūpaṃ vā evarūpaṃ vāti āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

Kalyāṇakamyataṃ upādāyāti sādhatthīko-1 mahagghatthiko.

4. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti, nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti -pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

1. Sādhutthiko. Syā

[BJT Page 540] [\x 540/]

5. Aññātake aññātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Ñātake aññātakasaññī. Āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasañī, anāpatti.

6. Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.

Paṭhamaupakkhaṭasikkhāpadaṃ niṭṭhitaṃ.

5. 1. 9.

Dutiya upakkhaṭasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso aññataraṃ purisaṃ etadavoca: "ahaṃ ayyaṃ upanandaṃ-1 cīvarena acchādessāmī"ti. So'pi evamāha: "ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tesaṃ purisānaṃ imaṃ kathāsallāpaṃ. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "mahāpuñño'si tvaṃ āvuso upananda amukasmiṃ [PTS Page 218] [\q 218/] okāse aññataro puriso aññataraṃ purisaṃ etadavoca: "ahaṃ ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. So'pi evamāha: ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. Atthāvuso maṃ te upaṭṭhākāti.

2. Atha kho āyasmā upanando sakyaputto yena te purisā tenupaṅkami, upasaṅkamitvā te purise etadavoca: "saccaṃ kira maṃ tumhe āvuso cīvarehi acchādetukāmatthā"ti. "Api nayya evaṃ hoti, ayyaṃ upanandaṃ cīvarehi acchādessāmā"ti. "Sace kho maṃ tumhe āvuso cīvarehi acchādetukāmattha, evarūpena cīvarena acchādetha, kyāhaṃ tehi acchanno'pi karissāmi, yānāhaṃ na paribhuñjissāmī"ti.

3. Atha kho te purisā ujjhāyanti khīyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayime sukarā cīvarehi acchādetuṃ, kathaṃ hi nāma ayyo upanando amhehi pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Assosuṃ kho bhikkhū tesaṃ purisānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti.

1. Ahaṃ upanandaṃ. Machasaṃ.

[BJT Page 542] [\x 542/]

4. Atha kho te bhikkhū bhagavato etamatthaṃ ārecesuṃ. "Saccaṃ kira tvaṃ upananda pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajji?"Ti. "Saccaṃ bhagavā". "Ñātakā te upananda aññātakā?"Ti "aññātakā bhagavā"ti. "Aññātako moghapurisa aññātakānaṃ na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ moghapurisa pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannā upakkhaṭā-1 honti: imehi mayaṃ paccekacīvaracetāpantehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmāti. Tatra ceso bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya: sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha. Ubho'va santā ekenāti, kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya"nti.

5. [PTS Page 219] [\q 219/] bhikkhuṃ paneva uddissāti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmā.

Ubhinnanti dvinnaṃ

Aññātakā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Gahapatī nāma: ye keci agāraṃ ajjhāvasanti.

Gahapatāniyo nāma: yā kāci agāraṃ ajjhāvasanti.

Cīvaracetāpantā nāma: hiraññā vā suvaṇṇā vā muttā vā maṇi vā pavāḷā vā phaḷikā vā paṭakā vā suttā vā kappāsā vā.

Imehi cīvaracetāpannehīti paccupaṭṭhitehi. Cetāpetvāti parivattetvā.

Acchādessāmāti dassāma.

Tatra ceso bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannā upakkhaṭā honti, so bhikkhu.
Pubbe appavāritoti pubbe avutto hoti, kīdisena te bhante cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemāti.

Upasaṅkamitvāti gharaṃ gantvā, yattha katthaci upasaṅkamitvā.

1. Cīvara cetāpannāni upakkhaṭāni. Machasaṃ.

[BJT Page 544] [\x 544/]

Cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.
Imehi cīvaracetāpannehīti paccupaṭṭhitehi. Evarūpaṃ vā evarūpaṃ vāti āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Cetāpetvāti parivattetvā

Acchādethāti dajjetha. Ubho'va santā ekenāti dvepi janā ekena.

Kalyāṇakamyataṃ upādāyāti sādhatthīko-1 mahagghatthiko.

6. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpenti. Payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti. -Pe-

7. Aññātake aññātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Ñātake aññātakasaññī āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

8. Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmānaṃ appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.

Dutiyaupakkhaṭasikkhāpadaṃ niṭṭhitaṃ.

1. Sādhutthiko. Syā.

[BJT Page 546] [\x 546/]

5. 1. 10.
Rājasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhāko mahāmatto āyasmato upanandassa sakyaputtassa dūtena cīvaracetāpannaṃ pāhesi: iminā cīvaracetāpannena cīvaraṃ cetāpetvā ayyaṃ upanandaṃ cīvarena acchādehī'ti. Atha kho so dūto yenāyasmā upanando sakyaputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ. Patigaṇhātu āyasmā cīvaracetāpannanti. " Evaṃ [PTS Page 220] [\q 220/] vutte āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca: "na kho mayaṃ āvuso cīvaracetāpannaṃ patigaṇhāma, cīvarañca kho mayaṃ patigaṇhāma kālena kappiya"nti evaṃ vutte so dūto āyāsmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "atthi panāyasmato koci veyyāvaccakaro"ti. Tena kho pana samayena aññataro upāsako ārāmaṃ agamāsi kenacideva karaṇiyena. Atha kho āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca: "eso kho āvuso upāsako bhikkhūnaṃ veyyāvaccakaro"ti. Atha kho so dūto taṃ upāsakaṃ saññāpetvā yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī"ti.

2. Tena kho pana samayena so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi: "paribhuñjatu ayyo taṃ cīvaraṃ. Icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta"nti. Atha kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Dutiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi: "paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta"nti. Dutiyampi kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Tatiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi: "paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta"nti.

3. Tena kho pana samayena negamassa samayo hoti. Negamena ca katikā katā hoti: "yo pacchā āgacchati, paññāsaṃ baddho"ti. Atha kho āyasmā upanando sakyaputto yena so upāsako tenupasaṅkami. Upasaṅkamitvā taṃ upāsakaṃ etadavoca: -

[BJT Page 548] [\x 548/]

"Attho me āvuso cīvarenā"ti. "Ajjunho bhante āgamehi, ajjanegamassa samayo hoti, negamena ca katikā katā hoti: "yo pacchā āgacchati. Paññāsaṃ baddho"ti. "Ajjeva me āvuso cīvaraṃ dehī"ti ovaṭṭikāya parāmasi. Atha kho so upāsako āyasmatā upanandena sakyaputtena nippīḷiyamāno āyasmato upanandassa sakyaputtassa cīvaraṃ cetāpetvā pacchā agamāsi. Manussā taṃ upāsakaṃ etadavocuṃ" "kissa tvaṃ ayyo pacchā āgatosi, paññāsaṃ jitosī"ti.

4. Atha kho so upāsako tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khiyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, [PTS Page 221] [\q 221/] nayimesaṃ sukaraṃ veyyāvaccampi kātuṃ. Kathaṃ hi nāma āyasmā upanando upāsakena "ajjunho bhante āgamehī"ti vuccamāno nāgamessatī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto upāsakena "ajjunho bhante āgamehī"ti vuccamāno nāgamessatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. -Pe- "saccaṃ kira tvaṃ upananda upāsakena ajjunho bhante āgamehī"ti vuccamāno nāgamesī"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā. -Pe"kathaṃ hi nāma tvaṃ moghapurisa upāsakena 'ajjunho bhante āgamehī'ti vuccamāno nāgamessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya: 'iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī"ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: 'idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpantaṃ ābhataṃ. Patigaṇhātu āyasmā cīvaracetāpantanti". Tena bhikkhūnā so dūto evamassa vacanīyo: 'na kho mayaṃ āvuso cīvaracetāpantaṃ patigaṇhāma, cīvarañca kho mayaṃ patigaṇhāma kālena kappiya'nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya: "atthi panāyasmato koci veyyāvaccakaro'ti cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā, 'eso kho āvuso bhikkhūnaṃ veyyāvaccakaro"ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: 'yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī'ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo: 'attho me āvuso cīvarenāti;

[BJT Page 550] [\x 550/]

Dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ. No ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuṃ paramaṃ tuṇhībhutena uddissa ṭhātabbaṃ. Catukkhattuṃ pañcakkhattuṃ chakkhattuṃ paramaṃ tuṇhībhuto uddissa [PTS Page 222] [\q 222/] tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ. Tato ce uttariṃ vāyamamāno taṃ cīvaraṃ abhinipphādeyya nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo: 'yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti. Yuñjantāyasmanto sakaṃ mā vo sakaṃ vinassā'ti. Ayaṃ tatthi sāmicī"ti.

5. Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ karitvā bhikkhuṃ acchādetukāmo.

Rājā nāma: yo koci rajjaṃ kāreti.

Rājabhoggo nāma: yo koci rañño bhattavetanāhāro.

Brāhmaṇo nāma: jātiyā brāhmaṇo.

Gahapatiko nāma: ṭhapetvā rājānaṃ rājabhoggaṃ brāhmaṇaṃ avaseso gahapatiko nāma.

Cīvaracetāpannaṃ nāma: hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: "idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ. Patigaṇhātu āyasmā cīvaracetāpanna"nti. Tena bhikkhunā so dūto evamassa vacanīyo: "na kho mayaṃ āvuso cīvaracetāpannaṃ patigaṇhāma, cīvarañca kho mayaṃ patigaṇhāma kālena kappiya"nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya: "atthi panāyasmato koci veyyāvaccakaro"ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo, ārāmiko vā upāsako vā: "eso kho āvuso bhikkhūnaṃ veyyāvaccakaro"ti. Na vattabbo: "tassa dehī"ti vā so vā nikkhipissati, so vā parivattessati, so vā cetāpessatī"ti.

So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: "yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī"ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo: "attho me āvuso cīvarenā"ti. Na vattabbo: "dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me cīvara"nti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace abhinipphādeti iccetaṃ kusalaṃ.

[BJT Page 552] [\x 552/]

No ce abhinipphādeti, tattha gantvā tuṇhībhutena uddissa ṭhātabbaṃ. Na āsane nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ na dhammo bhāsitabbo. "Kiṃ kāraṇā āgatosī"ti pucchiyamāno-1 jānāhi-2 āvusoti vattabbo: sace āsane vā [PTS Page 223] [\q 223/] nisīdati, āmisaṃ vā patigaṇhāti, dhammaṃ vā bhāsati, ṭhānaṃ bhañjati. Dutiyampi ṭhātabbaṃ. Tatiyampi ṭhātabbaṃ. Catukkhattuṃ codetvā catukakhattuṃ ṭhātabbaṃ. Pañcakkhattuṃ codetvā dvikkhattuṃ ṭhātabbaṃ. Chakkhattuṃ codetvā na ṭhātabbaṃ. Tato ce uttariṃ vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti, nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: -pe- "idaṃ me bhante cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti -pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

No ce abhinipphādeyya, yatassa civaracetāpannaṃ ābhataṃ tattha sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo. "Yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti. Yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā"ti.

Ayaṃ tattha sāmīcīti. Ayaṃ tattha anudhammatā.

6. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena, atirekasaññī abhinipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena vematiko abhīnipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena ūnakasaññī abhinipphādeti nissaggiyaṃ pācittiyaṃ. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena atirekasaññī āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena vematiko āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena ūnakasaññī, anāpatti.

7. Anāpatti tikkhattuṃ codanāya chakkhattuṃ ṭhānena, ūnakachakkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena. Acodiyamāno deti, sāmikā codetvā denti, ummattakassa, ādikammikassāti.

Rājasikkhāpadaṃ niṭṭhitaṃ.
Cīvaravaggo paṭhamo.

Tassuddānaṃ: -

Ubbhataṃ kaṭhinaṃ tīṇi dhovanañca paṭiggaho,
Aññātakāni tīṇeva ubhinnaṃ dūtakena ca.

1. Pucchamāno - syā. 2. Na jānāsi - sīmu.

[BJT Page 554] [\x 554/]

Kosiyavaggo
5. 2. 1.
[PTS Page 224] [\q 224/] kosiyasikkhāpadaṃ

1. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena jabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaṃ vadenti: "bahu āvuso kosakārake pacatha amhākampi dassatha. Mayampi icchāma kosiyamissakaṃ santhataṃ kātu"nti. Te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā amhe upasaṅkamitvā evaṃ cakkhanti, bahū āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātunti. Amhākampi alābhā amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā bahū buddake pāṇake-1 saṅghātaṃ āpādemā"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaṃ vakkhanti: - bahū āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātunti. " Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tumhe bhikkhave kosiyakārake upasaṅkamitvā evaṃ vadetha: bahū āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātu"nti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā kosiyakārake upasaṅkamitvā evaṃ vakkhatha, bahū āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātu"nti. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu kosiyamissakaṃ satthataṃ kārāpeyya, nissaggiyaṃ pācittiya"nti.

2. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Santhataṃ nāma: santharitvā kataṃ hoti avāyimaṃ.

Kārāpeyyāti ekenapi kosiyaṃsunā missetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ: paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante kosiyamissakaṃ santhataṃ kārāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmīti, dadeyyāti. Dadyeyunti, āyasmato dammī'ti.

1. Pāṇe machasaṃ.

[BJT Page 556] [\x 556/]

3. [PTS Page 225] [\q 225/] attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

4. Anāpatti vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Kosiyasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 2
Suddhakāḷakasikkhāpadaṃ.

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena jabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessanti, seyyathāpi gihī kāmabhogino, ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhū appicchā te ujjhāyanati khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessantī"ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ "saccaṃ kira tumhe bhikkhave suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpethā"ti?. "Saccaṃ bhagavā". Vigarahi buddho bhagavā. "Kathaṃ hi nāma tumhe moghapurisā suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya"nti.

2. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Kāḷakaṃ nāma: dve kāḷakāni jātiyā kāḷakaṃ vā rañjanakāḷakaṃ vā

Santhataṃ nāma: santharitvā kataṃ hoti avāyimaṃ.

[BJT Page 558] [\x 558/]

[PTS Page 226] [\q 226/] kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

3. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

4. Anāpatti vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Suddhakāḷakasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 3.
Dvebhāgasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena jabbaggiyā bhikkhū bhagavatā paṭikkhittaṃ suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpetunti te thokaṃ yeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ santhataṃ kārāpenti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū thokaṃyeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessanti"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ "saccaṃ kira tumhe bhikkhave thokaṃyeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpethā"ti. "Saccaṃ bhagavā, vigarahi buddho bhagavā, "kathaṃ hi nāma tumhe moghapurisā thokaṃyeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe-" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: -

[BJT Page 560] [\x 560/]

"Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā, tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ, anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ, navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya"nti.

2. Navaṃ nāma: karaṇaṃ upādāya vuccati.

Santhataṃ nāma: santharitvā kataṃ hoti avāyimaṃ.

Kārayamānenāti karotā vā kārāpetā vā.

Dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ. Ādātabbāti dhārayitvā dve tulā ādātabbā.

Tatiyaṃ odātānanti tulaṃ odātānaṃ.

Catutthaṃ gocariyānanti tulaṃ gocariyānaṃ.

[PTS Page 227] [\q 227/] anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ catutthaṃ gocariyānanti anādiyitvā dve tulā suddhakāḷakānaṃ eḷakalomānaṃ, tulaṃ odātānaṃ, tulaṃ gocariyānaṃ navaṃ santhataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante navaṃ santhataṃ anādiyitvā (dve tulā suddhakāḷakānaṃ eḷakalomānaṃ, ) tulaṃ odātānaṃ, tulaṃ gocariyānaṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmīti -pedadeyyāti -pe- dadeyyunti -peāyasmato dammī"ti.

3. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
4. Anāpatti tulaṃ odātānaṃ tulaṃ gocariyānaṃ ādiyitvā karoti, bahutaraṃ odātānaṃ bahutaraṃ gocariyānaṃ ādiyitvā karoti, suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karoti, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti. Ummattakassa, ādikammikassāti.

Dvebhāgasikkhāpadaṃ niṭṭhitaṃ.

Sī. Mu. Natthi.

[BJT Page 562] [\x 562/]

5. 2. 4.

Chabbassasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū anuvassaṃ santhataṃ kārāpenti, te yācanabahulā viññattibahulā viharanti: "eḷakalomāni detha eḷakalomehi attho"ti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti: eḷakalomāni detha eḷakalomehi attho"ti. Amhākaṃ pana sakiṃ katāni santhatāni pañcapi chapi vassāni honti, yesaṃ no dārakā ūhadantipi ummihantipi undurehipi khajjanti. Ime pana samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpenti. Yācanabahulā viññattibahulā viharanti: "eḷakalomāni detha eḷakalomehi attho"ti.

2. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū anuvassaṃ santhataṃ kārāpessanti. Yācanabahulā viññattibahulā viharissanti: "eḷakalomāni detha eḷakalomehi attho"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [PTS Page 228] [\q 228/] "saccaṃ kira bhikkhave bhikkhū anuvassaṃ santhataṃ kārāpenti. Yācanabahulā viññattibahulā viharanti: "eḷakalomāni detha eḷakalomehi attho"ti. "Saccaṃ bhagavā" vigarahi buddho bhagavā. "Kathaṃ hi nāma te bhikkhave moghapurisā anuvassaṃ santhataṃ kārāpessanti. Yācanabahulā viññattibahulā viharissanti: "eḷakalomāni detha eḷakalomehi attho"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Navaṃ pana bhikkhunā santhataṃ kārāpetvā jabbassāni dhāretabbaṃ. Orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

3. Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti. Ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ: "āgacchatu bhadanto, mayaṃ upaṭṭhahissāmā"ti. Bhikkhūpi evamāhaṃsu: "gacchāvuso, ñātakā taṃ upaṭṭhahissantī"ti. So evamāha: "bhagavatā āvuso sikkhāpadaṃ paññattaṃ: "navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabba"nti. "Ahañcamhi gilāno na sakkomi santhataṃ ādāya pakkamituṃ, mayhañca vinā santhatā na phāsu hoti, nāhaṃ gamissāmī"ti. Bhagavato etamatthaṃ ārocesuṃ.

[BJT Page 564] [\x 564/]

4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammaṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave gilānassa bhikkhuno santhatasammutiṃ dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante gilāno na sakkomi santhataṃ ādāya pakkamituṃ, sohaṃ bhante saṅghaṃ santhatasammutiṃ yācāmī"ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamituṃ, so saṅghaṃ santhatasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno santhatasammutiṃ dadeyya. Esā ñatti. "

"Suṇātu me bhante [PTS Page 229] [\q 229/] saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamituṃ, so saṅghaṃ santhatasammutiṃ yācati. Saṅgho itthannāmassa bhikkhuno santhatasammutiṃ deti, yassāyasmato khamati itthannāmassa bhikkhuno santhatasammutiyā dānaṃ, so tuṇhassa, yassanakkhamati, so bhāseyya.

Dinnā saṅghena itthannāmassa bhikkhuno santhatasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

5. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ, orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya"nti.

(Dutiyapaññatti. )

6. Navaṃ nāma: karaṇaṃ upādāya vuccati.

Santhataṃ nāma: santharitvā kataṃ hoti avāyimaṃ.

Kārāpetvāti karitvā vā kārāpetvā vā.

Chabbassāni dhāretabbanti chabbassaparamatā dhāretabbaṃ.

Orena ce chantaṃ vassānanti ūnakachabbassāni.

Taṃ satthataṃ vissajjetvāti aññesaṃ datvā.

Avissajjetvāti na kassaci datvā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

[BJT Page 566] [\x 566/]

7. Aññaṃ navaṃ santhataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante santhataṃ ūnakachabbassāni kārāpitaṃ aññatra bhikkhusammutiyā nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmiti. -1. -Pe- dadeyyunti -pe- āyasmato dammī"ti.

8. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti. Nissaggiyaṃ pācittiyaṃ.

9. Anāpatti chabbassāni karoti, atireka chabbassāni karoti, aññassatthāya karoti vā kārāpeti vā, aññena kataṃ paṭilabhitvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Chabbassasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 5.
[PTS Page 230] [\q 230/] nisīdanasanthata sikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā bhikkhū āmantesi: "icchāmahaṃ bhikkhave temāsaṃ paṭisallīyituṃ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena. Tena kho pana samayena sāvatthiyā saṅghena katikā katā hoti. "Icchatāvuso bhagavā temāsaṃ paṭisallīyituṃ, na bhagavā kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati, so pācittiyaṃ desāpetabbo"ti.

2. Atha kho āyasmā upaseno vaṅgantaputto sapariso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ upasenaṃ vaṅgantaputtaṃ bhagavā etadavoca: "kacci vo upasena khamanīyaṃ, kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena ca mayaṃ bhante addhānaṃ āgatā"ti.

1. Nissajjāmi machasaṃ.

[BJT Page 568] [\x 568/]

3. Tena kho pana samayena āyasmato upasenassa vaṅgantaputtassa saddhivihāriko bhikkhū bhagavato avidūre nisinno hoti. Atha kho bhagavā taṃ bhikkhuṃ etadavoca: "manāpāni te bhikkhu paṃsukūlānī"ti. "Na kho me bhante manāpāni paṃsukūlānī"ti. "Kissa pana tvaṃ bhikkhu paṃsukuliko"ti. "Upajjhāyo me bhante paṃsukūliko, evaṃ ahampi paṃsukūliko"ti. Atha fakhā bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca: "pāsādikā kho tyāyaṃ upasena parisā, "kathaṃ tvaṃ upasena parisaṃ vinesī"ti. Yo maṃ bhante upasampadaṃ yācati, tāhaṃ-1 evaṃ vadāmi: "ahaṃ kho āvuso āraññiko piṇḍapātiko paṃsukūliko, sace tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko, evāhantaṃ upasampādessāmi"ti. Sace me paṭisuṇāti, upasampādemi. No ce me paṭisuṇāti, na upasampādemi. [PTS Page 231] [\q 231/] yo maṃ nissayaṃ yācati, tāhaṃ evaṃ vadāmi: "ahaṃ kho āvuso āraññiko piṇḍapātiko paṃsukūliko, sace tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko, evāhante nissayaṃ dassāmīti. Sace me paṭisuṇāti, nissayaṃ demi. No ce me paṭisuṇāti, na nissayaṃ demi. Evaṃ kho ahaṃ bhante parisaṃ vinemī"ti. "Sādhu sādhu upasena, sādhu kho tvaṃ upasena parisaṃ vinesi. Jānāsi pana tvaṃ upasena sāvatthiyā saṅghassa katika"nti. "Na kho ahaṃ bhante jānāmi sāvatthiyā saṅghassa katika"nti. Sāvatthiyā kho upasena saṅghena katikā katā: "icchatāvuso bhagavā temāsaṃ paṭīsallīyituṃ, na bhagavā kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati, so pācittiyaṃ desāpetabbo"ti. "Paññāyissati bhante sāvatthiyā saṅgho sakāya katikāya "na mayaṃ appaññattaṃ paññāpessāma, paññattaṃ vā na samucchīndissāma, yathā paññattesu sikkhāpadesu samādāya vattissāmā"ti. "Sādhū sādhū upasena, appaññattaṃ na paññāpetabbaṃ, paññattaṃ vā na samūcchinditabbaṃ, yathāpaññattesu sikkhāpadesu samādāya vattitabbaṃ". "Anujānāmi upasena ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantu"ti.

4. Tena kho pana samayena sambahulā bhikkhū bahidvārakoṭṭhake ṭhitā honti: "mayaṃ āyasmantaṃ upasenaṃ vaṅgantaputtaṃ pācittiyaṃ desāpessāmā"ti. Atha kho āyasmā upaseno vaṅgantaputto sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho te bhikkhū āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavocuṃ "jānāsi pana tvaṃ āvuso upasena sāvatthiyā saṅghassa katika"nti. Bhagavāpi maṃ āvuso evamāha: "jānāsi pana-2. Tvaṃ upasena sāvatthiyā saṅghassa katika"nti.,,Na kho ahaṃ bhante jānāmi sāvatthiyā saṅghassa katika,nti. Sāvatthiyā kho upasena saṅghena katikā katā: "icchatāvuso bhagavā temāsaṃ paṭisallīyituṃ na bhagavā kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati, so pācittiyaṃ desāpetabbo"ti. "Paññāyissati bhante sāvatthiyā saṅgho sakāya katikāya. "Na mayaṃ appaññattaṃ paññāpessāma, paññattaṃ vā na samucchindissāma, yathāpaññattesu sikkhāpadesū samādāya vattissāmā"ti. Anuññātāvuso bhagavatā ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dasasanāya upasaṅkamantu"ti.

1. Tamahaṃ machasaṃ. 2. Machasaṃ. Natthī.

[BJT Page 570] [\x 570/]

5. Atha kho te bhikkhū "saccaṃ kho āyasmā upaseno āha. Na appaññattaṃ paññāpetabbaṃ, paññattaṃ vā na samucchinditabbaṃ, yathāpaññattesu sikkhāpadesu samādāya vattitabba"nti. Assosuṃ kho bhikkhū anuññātā kira bhagavatā ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantu"ti. Te bhagavantaṃ dassanaṃ pihentā-1 santhatāni ujjhitvā āraññikaṅgaṃ [PTS Page 232] [\q 232/] piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto addasa santhatāni tahiṃ tahiṃ ujjhitāni, passitvā bhikkhū āmantesi. "Kassimāni bhikkhave santhatāni tahiṃ tahiṃ ujjhitānī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi, "tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya -pe- "evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Nisīdanasanthataṃ na bhikkhūnā kārayamānena purāṇasanthatassa sāmantā sugatavidatthī ādātadabbā dubbaṇṇakaraṇāya. Anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiyanti".

6. Nisīdanaṃ nāma: sadasaṃ vuccati.

Santhataṃ nāma: santharitvā kataṃ hoti avāyimaṃ.

Kārayamānenāti karonto vā kārāpento vā.

Purāṇasanthataṃ nāma: sakiṃ nivatthampi sakiṃ pārutampi.

Sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyāti-2 vaṭṭaṃ vā caturassaṃ-3 vā jinditvā ekadese vā santharitabbaṃ, vijaṭetvā vā santharitabbaṃ.

Anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthinti anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante nisīdanasanthataṃ anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyuntī, āyasmato dammī"ti.

7. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
1. Dassanāya pihayamānā, syā. 2. Thirabhāvāya, machasaṃ. 3. Caturassaraṃ. Katthaci.

[BJT Page 572] [\x 572/]

8. Anāpatti purāṇasanthatassa sāmantā sugatavidatthiṃ ādiyitvā [PTS Page 233] [\q 233/] karoti. Alabhanto thokataraṃ ādiyitvā karoti, alabhanto anādiyitvā karoti, aññena kataṃ paṭilabhitvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti. Ummattakassa, ādikammikassāti.

Nisīdanasanthatasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 6.

Eḷakaloma sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapadesu sāvatthiṃ gacchantassa antarā magge eḷakalomāni uppajjiṃsu. Atha kho so bhikkhu tāni eḷakalomāni uttarāsaṅgena bhaṇḍikaṃ bandhitvā agamāsi. Manussā taṃ bhikkhuṃ passitvā uppaṇḍesuṃ: "kittakena te bhante kītāni, kittako udayo bhavissatī"ti so bhikkhu tehi manussehi uppaṇḍiyamāno maṅku ahosi. Atha kho so bhikkhu sāvatthiṃ gantvā tāni eḷakalomāni ṭhitakova āsumhi. Bhikkhū taṃ bhikkhuṃ etadavocuṃ: "kissa pana tvaṃ āvuso imāni eḷakalomāni ṭhitakova āsumbhasī"ti. "Tathā hi panāhaṃ āvuso imesaṃ eḷakalomānaṃ kāraṇā manussehi uppaṇḍito"ti. "Kīva dūrato pana tvaṃ āvuso imāni eḷakalomāni āharī"ti. "Atirekatiyojanaṃ āvuso"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhu atirekatiyojanaṃ eḷakalomāni āharissati"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ bhikkhu atirekatiyojanaṃ eḷakalomāni āharī"ti? "Saccaṃ bhagavā. " Higarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa atirekatiyojana eḷakalomāni āharissasi, netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṃ, ākaṅkhamānena bhikkhunā paṭiggahetabbāni. Paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbāni-1. Asante hārake. Tato ce uttariṃ hareyya asantepi hārake nissaggiyaṃ pācittiyanti. "
2. [PTS Page 234] [\q 234/] bhikkhuno paneva addhānamaggappaṭipannassāti pathaṃ gacchantassa.

1. Hāretabbāni. Mu.

[BJT Page 574] [\x 574/]

Eḷakalomāni uppajjeyyunti uppajjeyyuṃ saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.

Ākaṅkhamānenāti icchamānena

Paṭiggahetabbāni, paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbānīti, tiyojanaparamatā sahatthā haritabbāni.

Asante hāraketi nāñño koci hārako hoti itthi vā puriso vā gahaṭṭho vā pabbajito vā.

Tato ce uttariṃ hareyya asantepi hāraketi paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti. Nissaggiyaṃ pācittiyaṃ-1. Anto tiyojane ṭhito bahi tiyojanaṃ pāteti, nissaggiyaṃ pācittiyaṃ. Aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaṃ atikkāmeti, nissaggiyāni honti. Nissajitabbāni saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbāni: "imāni me bhante eḷakalomāni tiyojanaṃ atikkāmitāni nissaggiyāni, imānāhaṃ saṅghassa nissajāmi"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti. -Pe-

3. Atirekatiyojane atirekasaññī -2 atikkāmeti, nissaggiyaṃ pācittiyaṃ. Atirekatiyojane vematiko -2 atikkāmeti, nissaggiyaṃ pācittiyaṃ. Atirekatiyojane ūnakasaññī-2. Atikkāmeti, nissaggiyaṃ pācittiyaṃ. Ūnakatiyojane atirekasaññī, āpatti dukkaṭassa. Ūnakatiyojane vematiko, āpatti dukkaṭassa. Ūnakatiyojane ūnakasaññī, anāpatti.

4. Anāpatti tiyojanaṃ harati, ūnakatiyojanaṃ harati, tiyojanaṃ haratipi paccāharatipi, tiyojanaṃ vāsādhippāyo gantvā tato paraṃ harati, acchinnaṃ paṭilabhitvā harati, nissaṭṭhaṃ paṭilabhitvā harati, aññaṃ harāpeti, kaṭabhaṇḍaṃ harati, ummattakassa, ādikammikassāti.

Eḷakalomasikkhāpadaṃ niṭṭhitaṃ.

1. Nissaggiyāni honti syā. 2. Tiyojanaṃ atikkāmeti, syā.
[BJT Page 576] [\x 576/]

5. 2. 7.
Eḷakalomadhovāpana sikkhāpadaṃ.

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi eḷakalomāni [PTS Page 235] [\q 235/] dhovāpentipi rajāpentipi vijaṭāpentipi. Bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho mahāpajāpatiṃ gotamiṃ bhagavā etadavoca: "kacci gotami bhikkhuniyo appamattā ātāpiniyo pahitattā viharantī"ti. "Kuto bhante bhikkhunīnaṃ appamādo, ayyā chabbaggiyā bhikkhunīhi eḷakalomāni dhovāpentipi rajāpentipi vijaṭāpentipi, bhikkhunīyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññanti. "

2. Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpati gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi: "sacchaṃ kira tumhe bhikkhave bhikkhunīhi eḷakalomāni dhovāpethapi rajāpethapi vijaṭāpethapi"ti? "Saccaṃ bhagavā". "Ñātikāyo tumhākaṃ bhikkhave aññātikāyo"ti. "Aññātikāyo bhagavā"ti. "Aññātikā moghapurisā aññātikānaṃ na jānanti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā. Tattha nāma tumhe moghapurisā aññātikāhi bhikkhūnīhi eḷakalomāni dhovāpessathapi rajāpessathapi vijaṭāpessathapi. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "
"Yo pana bhikkhu aññātikāya bhikkhuniyā oḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṃ pācittiyanti. "

3. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma: ubhato saṅghe upasampannā.

[BJT Page 578] [\x 578/]

4. "Dhovā"ti āṇāpeti, āpatti dukkaṭassa. Dhotāni nissaggiyāni honti. Rajāti āṇāpeti, āpatti dukkaṭassa. Rattāni nissaggiyāni honti. "Vijaṭehī"ti āṇāpeti, āpatti dukkaṭassa. Vijaṭitāni [PTS Page 236] [\q 236/] nissaggiyāni honti. Nissajitabbāni saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajatabbāni: "imāni me bhante eḷakalomāni aññātikāya bhikkhuniyā dhovāpitāni nissaggiyāni, imānāhaṃ saṅghassa nissajāmīti -pe- dadeyyāti -pe- dadeyyunti, -peāyasmato dammiti. "

5. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti vijaṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti vijaṭāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

6. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti -pe- rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. -Pe- rajāpeti vijaṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

7. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti dhovāpeti -pe- vijaṭāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. -Pe- vijaṭāpeti dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

8. Aññātikāya vematiko -pe- aññātikāya ñātikasaññī -peaññassa eḷakalomāni dhovāpeti, āpatti dukkaṭassa. Ekato upasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

9. Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaṃ kaṭabhaṇḍaṃ dhovāpeti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Eḷakalomadhovāpanasikkhāpadaṃ niṭṭhitaṃ.

[BJT Page 580] [\x 580/]

5. 2. 8.
Rūpiyasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena [PTS Page 237] [\q 237/] āyasmā upanando sakyaputto rājagahe aññatarassa kulassa kulupago hoti niccabhattiko. Yaṃ tasmiṃ kule uppajjati khādanīyaṃ vā bhojanīyaṃ vā tato āyasmato upanandassa sakyaputtassa paṭiviṃso-1 ṭhapīyati. Tena kho pana samayena sāyaṃ tasmiṃ kule maṃsaṃ uppannaṃ hoti. Tato āyasmato upanandassa sakyaputtassa paṭiviṃso ṭhapito hoti. Tassa kulassa dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati: "maṃsaṃ me dethā"ti. Atha kho so puriso pajāpatiṃ etadavoca: "ayyassa paṭiviṃsaṃ dārakassa dehi, aññaṃ cetāpetvā ayyassa dassāmā"ti. Tassa-2 taṃ adāsi.

2. Atha kho āyasmā upanando sakyaputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "hiyyo kho bhante sāyaṃ maṃsaṃ uppannaṃ ahosi, tato ayyassa paṭiviṃso ṭhapito. Ayaṃ bhante dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati: "maṃsaṃ me dethā"ti. Ayyassa paṭiviṃso dārakassa dinno. Kahāpaṇena bhante kiṃ āhariyyatu"ti. "Pariccatto me āvuso kahāpaṇoti?" "Āma bhante pariccattoti. " "Taññeva me āvuso kahāpaṇaṃ dehī"ti.

3. Atha kho so puriso āyasmato upanandassa sakyaputtassa kahāpaṇaṃ datvā ujjhāyati khīyati vipāceti: "yatheva mayaṃ rūpiyaṃ paṭiggaṇhāma, evameva ime samaṇā sakyaputtiyā rūpiyaṃ paṭiggaṇhantī" ti. Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto rūpiyaṃ paṭiggahessatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tvaṃ upananda rūpiyaṃ paṭiggahesī"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā. "Kathaṃ hi nāma tvaṃ moghapurisa rūpiyaṃ paṭiggahessasi, netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu jātarūparajataṃ uggaṇaheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyanti. "

4. [PTS Page 238] [\q 238/] yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

1. Paṭiviso. Machasaṃ. 2. Tassa taṃ adāsi. Machasaṃ nadissate.

[BJT Page 582] [\x 582/]

Jātarūpaṃ nāma: satthuvaṇṇo vuccati.

Rajataṃ nāma: kahāpaṇo lohamāsako dārumāsako chatumāsako ye vohāraṃ gacchanti.

Uggaṇheyyāti sayaṃ gaṇhāti, nissaggiyaṃ pācittiyaṃ.

Uggaṇhāpeyyāti aññaṃ gāhāpeti. Nissaggiyaṃ-1 pācittiyaṃ.

Upanikkhittaṃ vā sādiyeyyāti "idaṃ ayyassa hotu'ti upanikkhittaṃ sādiyati, nissaggiyaṃ hoti, saṅghamajjhe nissajitabbaṃ. Evañca pana bhikkhave nissajitabbaṃ: tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante rūpiyaṃ paṭiggahesiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti nissajitvā āpatti desetabbā. Vyattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā. So vattabbo: "āvuso imaṃ jānāhī"ti. Sace so bhaṇati "iminā kiṃ āhariyyatu"ti. Na vattabbo "imaṃ vā imaṃ vā āharā"ti. Kappiyaṃ ācikkhitabbaṃ: sappi vā telaṃ vā madhu vā phāṇitaṃ vā. Sace so tena parivattetvā kappiyaṃ āharati, rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ve labhetha, so vattabbo: "āvuso imaṃ chaḍḍehī"ti. Sace so chaḍḍeti, iccetaṃ kusalaṃ. No ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalona saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya, esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako, khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

1. Nissaggiyaṃ hoti. Syā.

[BJT Page 584] [\x 584/]

5. Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti, āpatti dukkaṭassa. [PTS Page 239] [\q 239/] rūpiye rūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. Rūpiye vematiko rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. Rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.

6. Anāpatti ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati, "yassa bhavissati so bharissatī"ti, ummattakassa, ādikammikassāti.

Rūpiyasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 9.
Rūpiyasaṃvohāra sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjantī. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissanti, seyayathāpi gihī kāmabhogino"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- 'saccaṃ kira tumhe bhikkhave nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjathā'ti. 'Saccaṃ bhagavā'. Vigarahi buddho bhagavā. "Kathaṃ hi nāma tumhe moghapurisā nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyanti. "

2. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Nānappakārakaṃ nāma: katampi akatampi katākatampi. Kataṃ nāma: sīsūpagaṃ gīvūpagaṃ hatthūpagaṃ pādūpagaṃ kaṭūpagaṃ. Akataṃ nāma: ghanakataṃ vuccati. Katākataṃ nāma: tadubhayaṃ.
[BJT Page 586] [\x 586/]

[PTS Page 240] [\q 240/] rūpiyaṃ nāma: satthuvaṇṇo kahāpaṇo lohamāsako dārumāsako chatumāsako ye vohāraṃ gacchanti.

Samāpajjeyyāti katena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ-1 katena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Saṅghamajjhe nissajitabba. Evañca pana bhikkhave nissajitabbaṃ: tena bhikkhūnā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:

"Ahaṃ bhante nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃ, idaṃ me nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā, so vattabbo: "āvuso imaṃ jānāhī"ti. Sace so bhaṇati: "iminā kiṃ āhariyyatu"ti. Na vattabbo "imaṃ vā imaṃ vā āharā"ti. Kappiyaṃ ācikkhitabbaṃ: sappi vā telaṃ vā madhu vā phāṇitaṃ vā. Sace so tena parivattetvā kappiyaṃ āharati. Rūpiyacetāpakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ. Evañcetaṃ labhetha iccetaṃ kusalaṃ. No ce labhetha, so vattabbo: "āvuso imaṃ chaḍḍeti. Sace so chaḍḍeti. Iccetaṃ kusalaṃ. No ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya chaḍḍitāchaḍḍitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

3. Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti, āpatti dukkaṭassa.

1. Nissaggiyaṃ. Hoti. Syā.

[BJT Page 588] [\x 588/]

4. Rūpiye rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Rūpiye vematiko rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Rūpiye arūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye vematiko rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye arūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.

5. Anāpatti ummattakassa, ādikammikassāti.

Rūpiyasaṃvohārasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 10
Kayavikkayasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto paṭṭo hoti cīvarakammaṃ kātuṃ. So paṭapilotikānaṃ saṅghāṭiṃ karitvā surattaṃ suparikammakataṃ katvā pārupi. Atha kho aññataro paribbājako mahagghaṃ paṭaṃ pārupitvā yenāyasmā upanando sakyaputto tenupasakkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: [PTS Page 241] [\q 241/] "sundarā kho tyāyaṃ āvuso saṅghāṭi, dehi me paṭenā"ti. "Jānāhi āvuso"ti? "Āmāvuso jānāmī"ti. "Handāvuso"ti adāsi. Atha kho so paribbājako taṃ saṅghāṭiṃ pārupitvā paribbājakārāmaṃ agamāsi. Paribbājakā taṃ paribbājakaṃ etadavocuṃ: "sundarā kho tyāyaṃ āvuso saṅghāṭi, kuto tayā laddhā"ti? "Tena me āvuso paṭena parivattitā"ti. "Katīhipi tyāyaṃ āvuso saṅghāṭi bhavissati, so yeva te paṭo varo"ti.

2. Atha kho so paribbājako "saccaṃ kho paribbājakā āhaṃsu. Katīhipi myāyaṃ saṅghāṭi bhavissati, so yeva me paṭo varo"ti yenāyasmā upanando sakyaputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "handa te āvuso saṅghāṭi, dehi me paṭa"nti. "Nanu tvaṃ āvuso mayā vutto jānāhi āvusoti, nāhaṃ dassāmī";

[BJT Page 590] [\x 590/]

3. Atha kho so paribbājako ujjhāyati khīyati vipāceti: gihīpi naṃ gihissa vippaṭisārissa deti-1, kiṃ pana pabbajito pabbajitassa na dassatī"ti. Assosuṃ kho bhikkhu tassa paribbājakassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajjissatī"ti. "Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ upananda paribbājakena saddhiṃ kayavikkayaṃ samāpajjī"ti?-2. "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa paribbājakena saddhiṃ kayavikkayaṃ samāpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyanti"
4. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Nānappakārakaṃ nāma: cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.

Kayavikkayaṃ samāpajjeyyāti 'iminā imaṃ dehi, iminā imaṃ āhara, iminā imaṃ parivattehi, iminā imaṃ cetāpehī'ti ajjhācarati, āpatti dukkaṭassa. Yato kayitañca hoti vikkayitañca, attano bhaṇḍaṃ parahatthagataṃ parabhaṇḍaṃ, attano hatthagataṃ, nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā [PTS Page 242] [\q 242/] puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "ahaṃ bhante nānappakārakaṃ kayavikkayaṃ samāpajjiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammīti"

5. Kayavikkaye kayavikkayasaññī, nissaggiyaṃ pācittiyaṃ. Kayavikkaye vematiko, nissaggiyaṃ pācittiyaṃ. Kayavikkaye na kayavikkayasaññī, nissaggiyaṃ pācittiyaṃ. Na kayavikkaye kayavikkayasaññī, āpatti dukkaṭassa. Na kayavikkaye vematiko, āpatti dukkaṭassa. Na kayavikkaye na kayavikkayasaññī, anāpatti.

6. Anāpatti agghaṃ pucchati, kappīyakārakassa ācikkhati, idaṃ amhākaṃ atthi amhākañca iminā ca iminā ca atthoti bhaṇati. Ummattakassa, ādikammikassāti.

Kayavikkayasikkhāpadaṃ niṭṭhitaṃ.

Kosiyavaggo dutiyo.

Tassuddānaṃ: -

Kosiyā suddhadvebhāgā chabbassāni nisīdanaṃ,
Dve ca lomāni uggaṇhe, ubho nānappakārakāti.

1. Denti machasaṃ. 2. Samāpajjasī. Machasaṃ.
[BJT Page 592] [\x 592/]

Pattavaggo.
5. 3. 1

Pattasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bahū patte sannicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā bahū patte sannicayaṃ karissanti, pattavāṇijjaṃ vā samaṇā sakyaputtiyā karissanti, āmattikāpaṇaṃ vā pasāressanti"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū atirekapattaṃ dhāressantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tumhe bhikkhave atirekapattaṃ dhārethā"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā atirekapattaṃ dhāressatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- [PTS Page 243] [\q 243/] evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu atirekapattaṃ dhāreyya, nissaggiyaṃ pācittiyanti. "

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

2. Tena kho pana samayena āyasmato ānandassa atirekapatto uppanno hoti, āyasmā ca ānando taṃ pattaṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: bhagavatā sikkhāpadaṃ paññattaṃ: "na atirekapatto dhāretabbo"ti. Ayañca me atirekapatto uppanno, ahañcimaṃ pattaṃ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathannu kho mayā paṭipajjitabbanti. " Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi.
[BJT Page 594] [\x 594/]

3. "Kīva ciraṃ panānanda sāriputto āgacchissatī"ti. "Navamaṃ vā bhagavā divasaṃ dasamaṃ vā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave dasāhaparamaṃ atirekapattaṃ dhāretuṃ". Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Dasāhaparamaṃ atirekapatto dhāretabbo, taṃ atikkāmayato, nissaggiyaṃ pācittiyanti. "

(Dutiyapaññati. )

4. Dasāhaparamanti dasāhaparamatā dhāretabbo.

Atirekapatto nāma: anadhiṭṭhito avikappito.

Patto nāma: dve pattā: ayopatto mattikāpatto. Tayo pattassa vaṇṇā: ukkaṭṭho patto majjhimo patto omako patto. Ukkaṭṭho nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ ca vyañjanaṃ. Majjhimo nāma patto nāḷikodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ ca vyañjanaṃ. Omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ ca vyañjanaṃ. Tato ukkaṭṭho apatto. Omako apatto.

Taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ hotiti (ekādase puggalassa vā. Nissaggiyo hoti. ) Nissajitabbo saṅghassa vā gaṇassa vā aruṇugga. Maeveñca pana bhikkhave nissajitabbo: tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ayaṃ me bhante patto [PTS Page 244] [\q 244/] dasāhātikkanto nissaggiyo. Imāhaṃ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

"Suṇātu me bhante saṅgho. Ayaṃ patto itthannāmassa bhikkhuno nissaggiyo saṅghassa nissaṭṭho, yadi saṅghassa pattakallaṃ, saṅgho imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyā"ti.

Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā: "ayaṃ me bhante patto dasāhātikkanto nissaggiyo. Imāhaṃ āyasmantānaṃ nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

"Suṇantu me āyasmantā. Ayaṃ patto itthannāmassa bhikkhuno nissaggiyo āyasmantānaṃ nissaṭṭho yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyu"nti.

( - ) Sīmu natthi.

[BJT Page 596] [\x 596/]

5. Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ayaṃ me āvuso patto dasāhātikkanto nissaggiyo. Imāhaṃ āyasmato nissajāmī"ti. Nissajitvā āpatti desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo: imaṃ pattaṃ āyasmato dammī"ti.

6. Dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Abhinne bhinnasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ. Nissaggiyaṃ pattaṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko āpatti dukkaṭassa. Dasāhānatikkante anatikkantasaññī anāpatti.

7. Anāpatti antodasāhaṃ adhiṭṭhāti, -1 vikappeti, vissajjeti, nassati, vinassati, bhijjati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

8. Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhapattaṃ na denti. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave nissaṭṭhapatto na dātabbo. Yo na dadeyya, āpatti dukkaṭassā"ti.

Pattasikkhāpadaṃ niṭṭhitaṃ.

5. 3. 2.
Ūnapañcabandhana sikkhāpadaṃ.

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena aññatarena kumbhakārena bhikkhū pavāritā honti: "yesaṃ ayyānaṃ pattena attho ahaṃ pattenā" ti. Tena kho pana samayena bhikkhū na mattaṃ jānitvā bahū patte viññāpenti. Yesaṃ buddakā pattā te mahante patte viññāpenti. Yesaṃ mahantā pattā te buddake patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti. Puttadārāpissa kilamanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti:

1. Adhiṭṭheti. Machasaṃ.

[BJT Page 598] [\x 598/]

Ayaṃ imesaṃ bahū patte karonto [PTS Page 245] [\q 245/] na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti. Puttadārāpissa kilamantī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū na mattaṃ jānitvā bahū patte viññāpessantī"ti.

2. "Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave bhikkhū na mattaṃ jānitvā bahū patte viññāpentīti?" "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave moghapurisā na mattaṃ jānitvā bahū patte viññāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave patto viññāpetabbo, yo viññāpeyya, āpatti dukkaṭassāti. "

3. Tena kho pana samayena aññatarassa bhikkhuno patto bhinno hoti. Atha kho so bhikkhu "bhagavatā paṭikkhittaṃ pattaṃ viññāpetunti" kukkuccāyanto na viññāpeti. Hatthesu piṇḍāya carati. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hatthesu piṇḍāya carissanti, seyyathāpi añña-1 titthiyā"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetunti".

4. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā anuññātaṃ naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetunti, " te-2 appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ tatheva bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti. Puttadārāpissa kilamanti. Manussā tatheva ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti. Ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti. Puttadārāpissa kilamantī"ti.

5. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū appamattakenapi [PTS Page 246] [\q 246/] bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tumhe bhikkhave appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpethā"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

1. 'Añña' iti ca 2. 'Te' iti ca machasaṃ nadissate.

[BJT Page 600] [\x 600/]

"Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tena bhikkhunā so patto bhikkhuparisāya nissajitabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo 'ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo'ti. Ayaṃ tattha sāmīcī"ti.

6. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Ūnapañcabandhano nāma patto: abandhano vā ekabandhano vā dvibandhano vā tibandhano vā catubandhaṇo vā. Abandhanokāso nāma patto: yassa dvaṅgulā rāji na hoti. Bandhanokāso nāma patto: yassa dvaṅgulā rāji hoti. Navo nāma patto: viññattiṃ upādāya vuccati.

Cetāpeyyāti viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyo hoti. Saṅghamajjhe nissajitabbo. Sabbeheva adhiṭṭhitapattaṃ gahetvā sannipatitabbaṃ. Na lāmako patto adhiṭṭhātabbo "mahagghaṃ pattaṃ gahessāmī"ti. Sace lāmakaṃ pattaṃ adhiṭṭhāti "mahagghaṃ pattaṃ gahessāmī"ti, āpatti dukkaṭassa.

Evañca pana bhikkhave nissajitabbo: tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ayaṃ me bhante patto ūnapañcabandhanena pattena cetāpito nissaggiyo. Imāhaṃ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā.

Pañcahaṅgehi samannāgato bhikkhu pattagāhāpako sammannitabbo. Yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca [PTS Page 247] [\q 247/] jāneyya. Evañca pana bhikkhave sammannitabbo: "paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo. "

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ pattagāhāpakaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ pattagāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno pattagāhāpakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu pattagāhāpako, khamati saṅghassa, tasmā tuṇhī evametaṃ dhārayāmī"ti.

[BJT Page 602] [\x 602/]

Tena sammatena bhikkhunā patto gāhetabbo. Thero vattabbo: "gaṇhātu bhante thero patta"nti. Sace thero pattaṃ-1 gaṇhāti, therassa patto dutiyassa gāhetabbo. Na ca tassa anuddayatāya na gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassa. Apattakassa na gāhetabbo eteneva upāyena yāva saṅghanavakā gāhāpetabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo: "ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo"ti. Tena bhikkhunā so patto na adese nikkhipitabbo, na abhogena bhuñjitabbo, na vissajjetabbo, 'kathāyaṃ patto nasseyya vā vinasseyya vā bhijjeyya vā'ti. Sace adese vā nikkhipati abhogena vā bhuñjati vissajjeti vā, āpatti dukkaṭassa.
Ayaṃ tattha sāmicīti ayaṃ tattha anudhammatā.

7. Abandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena ekabandhanaṃ pattaṃ -pedvibandhanaṃ pattaṃ -pe- tibandhanaṃ pattaṃ -pe- catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

8. Ekabandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
9. Dvibandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
10. Tibandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
11. Catubandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
12. Abandhanena pattena abandhanokāsaṃ pattaṃ cetāpeti, pācittiyaṃ. Abandhanena pattena ekabandhanokāsaṃ pattaṃ nissaggiyaṃ. -Pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti. Nissaggiyaṃ pācittiyaṃ.

13. Ekabandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ,

1. Pattaṃ machasaṃ nadissate.

[BJT Page 604] [\x 604/]

14. Dvibandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ,

15. Tibandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ,

16. Catubandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ,

17. [PTS Page 248] [\q 248/] abandhanokāsena pattena abandhanaṃ pattaṃ -pe- ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -petibandhanaṃ pattaṃ -pe- catubandhanaṃ pattaṃ -peekabandhanokāsena pattena -pe- dvibandhanokāsena pattena -pe- tibandhanokāsena pattena -pecatubandhanokāsena pattena abandhanaṃ pattaṃ -pe- ekabandhanaṃ pattaṃ -pecatubandhanaṃ pattaṃ -pe- abandhanokāsena pattena abandhanokāsaṃ pattaṃ -pe- ekabandhanokāsaṃ pattaṃ -pedvibandhanokāsaṃ pattaṃ -pe- tibandhanokāsaṃ pattaṃ -pecatubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

18. Ekabandhanokāsena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

19. Dvibandhanokāsena pattena -pe- tibandhanokāsena pattena abandhanokāsaṃ pattaṃ -pe- ekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -pe- tibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

20. Catubandhanokāsena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

21. Anāpatti naṭṭhapattassa, bhinnapattassa, ñātakānaṃ, pavāritānaṃ. Aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Ūnapañcabandhanasikkhāpadaṃ niṭṭhitaṃ.

[BJT Page 606] [\x 606/]

5. 3. 3.
Bhesajjasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā pilindivaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami, upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindivacchaṃ etadavoca: "kiṃ bhante thero kārāpetī"ti. Pabbhāraṃ mahārāja, sodhāpemi leṇaṃ kattukāmo"ti. "Attho bhante ayyassa ārāmikenā"ti. Na kho mahārāja bhagavatā ārāmiko anuññāto"ti. "Tena hi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthā"ti. "Evaṃ mahārājā"ti kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa paccassosi. Atha kho āyasmā pilindivaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindivacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindivacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

2. Atha kho āyasmā pilindivaccho bhagavato santiko dūtaṃ pāhesi: "rājā bhante māgadho seniyo bimbisāro ārāmikaṃ dātukāmo. Kathaṃ nu kho bhante mayā paṭipajjitabba"nti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave ārāmika"nti. Dutiyampi kho rājā māgadho [PTS Page 249] [\q 249/] seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimibisāro āyasmantaṃ pilindivacchaṃ etadavoca: "anuññāto bhante bhagavatā ārāmiko"ti. "Evaṃ mahārājā"ti. "Tena hi bhante ayyassa ārāmikaṃ dammī"ti. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindivacchassa ārāmikaṃ paṭissuṇitvā vissaritvā cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi: "yo mayā bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko"ti. "Na kho dve ayyassa ārāmiko dinno"ti. "Kīva ciraṃ nu kho bhaṇe ito hi taṃ hotī"ti. Atha kho so mahāmatto rattiyo vigaṇetvā-1 rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "pañca deva rattisatānī"ti. "Tena hi bhaṇe, ayyassa pañca arāmikasatāni dehī"ti. "Evaṃ devā"ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā āyasmato pilindivacchassa pañca ārāmikasatāni pādāsi. -2 Pāṭiyekko gāmo nivisi. "Ārāmikagāmako"tipi naṃ āhaṃsu "pilindigāmako"tipi naṃ āhaṃsu.

1. Gaṇetvā. Machasaṃ. 2. Adāsī. Syā.
[BJT Page 608] [\x 608/]

3. Tena kho pana samayena āyasmā pilindivaccho tasmiṃ gāmake kulūpago hoti. Atha kho āyasmā pilindivaccho pubbanhasamayaṃ nivāsetvā pattacīvaramādāya pilindigāmaṃ piṇḍāya pāvisi. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā-1 alaṅkatā mālākitā kīḷanti.

4. Atha kho āyasmā pilindivaccho pilindigāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā rodati: "mālā me detha, alaṅkāraṃ me dethā"ti. Atha kho āyasmā pilindivaccho taṃ ārāmikīniṃ etadavoca: "kissāyaṃ dārikā rodatī"ti. "Kissāyaṃ dārikā rodatī"ti. "Ayaṃ bhante dārikā aññe dārake alaṅkate mālākite passitvā rodati: "mālaṃ me detha alaṅkāraṃ me dethā"ti. "Kuto amhākaṃ duggatānaṃ mālā, kuto alaṅkārā"ti. -2 Atha kho āyasmā pilindivaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etadavoca: "handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā"ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci, sā ahosi suvaṇṇamālā abhirūpā [PTS Page 250] [\q 250/] dassanīyā pāsādikā, natthi tādisā raññepi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ: "amukassa deva ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā, natthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa, nissaṃsayaṃ corikāya ābhatā"ti. Atha kho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi.

5. Dutiyampi kho āyasmā pilindivaccho pubbanhasamayaṃ nivāsetvā pattacīvaramādāya pilindigāmakaṃ piṇḍāya pāvisi. Pilindigāmike sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paṭivissake pucchi: "kahaṃ idaṃ ārāmikakulaṃ gata"nti. "Etissā bhante suvaṇṇamālāya kāraṇā raññā bandhāpita"nti.
6. Atha kho āyasmā pilindivaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ, tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tonupasaṅkami, upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rajānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindivaccho etadavoca: "kissa mahārāja ārāmikakulaṃ bandhāpita"nti. Tassa bhante ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā, natthi tādisā amhākampi antepure suvaṇṇamālā, kuto tassa duggatassa, nissaṃsayaṃ corikāya ābhatā"ti. Atha kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci, so ahosi sabbasovaṇṇamayo. "Idaṃ pana te mahārāja tāvabahuṃ suvaṇṇaṃ kuto"ti. "Aññātaṃ bhante, ayyasseva so iddhānubhāvo"ti taṃ ārāmikakulaṃ muñcāpesi.

1. Dārikā. Machasaṃ. 2. Alaṅkāroti. Machasaṃ.

[BJT Page 610] [\x 610/]

7. Manussā ayyena kira pilindivacchena sarājikāya parisāya uttarimanussadhammā-1 iddhipāṭihāriyaṃ dassitanti attamanā abhippasannā āyasmato pilindivacchassa pañcabhesajjāni abhihariṃsu. Seyyathīdaṃ: "sappi navanītaṃ telaṃ madhu phāṇitaṃ" pakatiyāpi ca āyasmā pilindivaccho lābhī hoti pañcannaṃ bhesajjānaṃ, laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhulikā, laddhaṃ laddhaṃ koḷambepi ghaṭepi puretvā paṭisāmeti. Parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undurehipi vihārā [PTS Page 251] [\q 251/] okiṇṇavikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "antokoṭṭhāgārikā ime samaṇā sakyaputtiyā, seyyathāpi rājā māgadho seniyo bimbisāro"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū evarūpāya bāhullāya cetessantī"ti.

8. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave bhikkhū evarūpāya bāhullāya cetentī"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave moghapurisā evarūpāya bāhullāya cetessanti" netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "
"Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni seyyathīdaṃ: sappī navatītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sanatidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato nissaggiyaṃ pācittiyanti".

9. Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjānīti-

Sappi nāma: gosappi vā ajikāsappi vā mahisasappi vā-2 yesaṃ maṃsaṃ kappati tesaṃ sappi.

Navanītaṃ nāma: tesaṃ yeva navanītaṃ.

Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelaṃ.

Madhu nāma: makkhikā madhu.

Phāṇitaṃ nāma: ucchumbhā nibbattaṃ.

Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni sattāhaparamatā paribhuñjitabbāni.

Taṃ atikkāmayato nissaggiyaṃ hotīti aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti - dadeyyanti - dadeyyunti - āyasmato dammī"ti.

1. Dhammaṃ. Machasaṃ. 2. Mahiṃsasappi. Machasaṃ.

[BJT Page 612] [\x 612/]

10. Sattāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ.

11. Avissajjite vissajjitasaññī, anaṭṭhe naṭṭhasaññī, -1 avinaṭṭhe vinaṭṭhasaññī, [PTS Page 252] [\q 252/] adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ:

12. Nissaṭṭhaṃ paṭilabhitvā na kāyikena paribhogena paribhuñjitabbaṃ. Na ajjhoharitabbaṃ, padīpe vā kālavaṇṇe vā upanetabbaṃ. Aññena bhikkhunā kāyikena paribhogena paribhuñjitabbaṃ, na ajjhoharitabbaṃ.

13. Sattāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Sattāhānatikkante vematiko, āpatti dukkaṭassa sattāhānatikkante anatikkantasaññī, anāpatti.

14. Anāpatti antosattāhaṃ adhiṭṭhāti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, anūpasampannassa vattena, vattena, muttena, anapekkho datvā paṭilabhitvā paribhuñjati, ummattakassa, ādikammikassāti.

Bhesajjasikkhāpadaṃ niṭṭhitaṃ.

5. 3. 4.
Vassikasāṭika sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti. Chabbaggiyā bhikkhū "bhagavatā vassikasāṭikā anuññātā"ti paṭigacceva-2. Vassikasāṭikacīvaraṃ pariyesanti, paṭigacceva katvā nivāsenti. Jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpenti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū paṭigacceva vassikasāṭikacīvaraṃ pariyesissanti, paṭigacceva katvā nivāsessanti, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ "saccaṃ kira tumhe bhikkhave paṭigacceva vassikasāṭikacīvaraṃ pariyesatha, paṭigacceva katvā nivāsetha, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpethā"ti? "Saccaṃ bhagavā. ' Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā paṭigacceva vassikasāṭikacīvaraṃ pariyesissatha, paṭigacceva katvā nivāsessatha, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca na bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha".

1. Anaṭṭhasaññi. Machasaṃ. 2. Paṭikacceva machasaṃ.

[BJT Page 614] [\x 614/]

"Māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ. Addhamāso seso gimhānanti katvā [PTS Page 253] [\q 253/] nivāsetabbaṃ. Orena ce māso seso gimhānanti vassikasāṭikacīvaraṃ pariyeseyya, orenaddhamāso seso gimhānanti katvā nivāseyya, nissaggiyaṃ pācittiya"nti.

2. Māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbanti ye manussā pubbepi vassikasāṭikacīvaraṃ denti. Te upasaṅkamitvā evamassu vacanīyā: "kālo vassikasāṭikāya, samayo vassikasāṭikāya, "aññepi manussā vassikasāṭikacīvaraṃ dentī"ti. Na vattabbā: "detha me vassikasāṭikacīvaraṃ, āharatha me vassikasāṭikacīvaraṃ, parivattetha me vassikasāṭikacīvaraṃ, cetāpetha me vassikasāṭikacīvaranti. "

Addhamāso seso gimhānanti katvā nivāsetabbanti addhamāse sese gimhāne katvā nivāsetabbaṃ.

Orena ce māso seso gimhānanti atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.

Orenaddhamāso seso gimhānanti atirekaddhamāse sese gimhāne katvā nivāseti, nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "i daṃ me bhante vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ, atirekaddhamāse sese gimhāne katvā paridahitaṃ-1 nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti -dadeyyāti- dadeyyunti - āyasmato dammi"ti.

3. Atirekamāse sese gimhāne atirekasaññī, vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. Atirekamāse sese gimhāne vematiko vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. Atirekamāse sese gimhāne ūnakasaññī, vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.

4. Atirekamāse sese gimhāne atirekasaññī katvā nivāseti, nissaggiyaṃ pācittiyaṃ. Atirekaddhamāse sese gimhāne vematiko katvā nivāseti nissaggiyaṃ pācittiyaṃ. Atirekaddhamāse sese gimhāne ūnakasaññī, katvā nivāseti, nissaggiyaṃ pācittiyaṃ.

5. Satiyā vassikasāṭikāya naggo kāyaṃ ovassāpeti, āpatti dukkaṭassa. Ūnakamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakamāse sese gimhāne vematiko, āpatti dukkaṭassa. Ūnakamāse sese gimhāne ūnakasaññī, anāpatti.

6. Ūnakaddhamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne [PTS Page 254] [\q 254/] vematiko, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne ūnakasaññī. Anāpatti.

1. Nivāsatthaṃ. Katthavi.

[BJT Page 616] [\x 616/]

7. Anāpatti māso seso gimhānanti vassikasāṭikacīvaraṃ pariyesati, addhamāso seso gimhānanti katvā nivāseti, ūnakamāso seso gimhānanti vassikasāṭikacīvaraṃ pariyesati. Ūnakaddhamāso seso gimhānanti katvā nivāseti, pariyiṭṭhāya vassikasāṭikāya vassaṃ ukkaḍḍhīyati, nivatthāya vassikasāṭikāya vassaṃ ukkaḍḍhīyati, dhovitvā nikkhapitabbaṃ. Samayena nivāsetabbaṃ. Acchinnacīvarassa, naṭṭhacīvarassa, āpadāsu, ummattakassa, ādikammikassāti.

Vassikasāṭikasikkhāpadaṃ niṭṭhitaṃ.

5. 3. 5.
Cīvaraacchindana sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca: "ehāvuso janapadacārikaṃ pakkamissāmā"ti. "Nāhaṃ bhante gamissāmi, dubbalacīvaromhi"ti. "Ehāvuso ahante cīvaraṃ dassāmī"ti tassa cīvaraṃ adāsi. Assosi kho so bhikkhu: "bhagavā kira janapadacārikaṃ pakkamissatī"ti. Atha kho tassa bhikkhuno etadahosi: - "nadānāhaṃ-1 āyasmatā upanandena sakyaputtena saddhiṃ janapadacārikaṃ pakkamissāmi, bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī"ti. Atha kho āyasmā upanando sakyaputto taṃ bhikkhuṃ etadavoca; "ehidāni āvuso janapadacārikaṃ pakkamissāmā"ti. "Nāhaṃ bhante tayā saddhiṃ janapadacārikaṃ pakkamissāmi, bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī"ti. "Yampi tyāhaṃ āvuso cīvaraṃ adāsiṃ mayā saddhiṃ janapadacārikaṃ pakkamissatī"ti kupito anattamano acchindi.

2. Atha kho so bhikkhū bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissatī"ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ upananda bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindī"ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa [PTS Page 255] [\q 255/] bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

1. Nāhaṃ, katthami.

[BJT Page 618] [\x 618/]

"Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā nissaggiyaṃ pācittiyanti".

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Sāmanti sayaṃ datvā

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchīmaṃ.

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Acchindeyyāti sayaṃ acchindati, nissaggiyaṃ-1 pācittiyaṃ.

Acchindāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇatto bahukampi acchindati, nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ. "Idaṃ me bhante cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti - dadeyyāti - dadeyyunti - āyasmato dammī"ti.

4. Upasampanne upasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampanne vematiko -pe- upasampanne anupasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ.

5. Aññaṃ parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampannasaññī, āpatti dukkaṭassa.

6. Anāpatti so vā deti, tassa vā vissasanto gaṇhāti, ummattakassa, ādikammikassāti.

Cīvaraacchindana sikkhāpadaṃ niṭṭhitaṃ.

1. Nissaggiyaṃ hoti, syā.

[BJT Page 620] [\x 620/]

5. 3. 6.
[PTS Page 256] [\q 256/] suttaviññattisikkhāpadaṃ.

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū cīvarakārasamaye bahuṃ suttaṃ viññāpesuṃ. Katepi cīvare bahusuttaṃ avasiṭṭhaṃ hoti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi: "handa maṃ āvuso aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpemā"tī. Atha kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahusuttaṃ-1 avasiṭṭhaṃ hoti. Dutiyampi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahusuttaṃ avasiṭṭhaṃ hoti. Tatiyampi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī"ti.

2. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: - "kathaṃ hi nāma chabbaggiyā bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tumhe bhikkhave sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpethāti "saccaṃ bhagavā. " Vigarahi buddho bhagavā: 'kathaṃ hi nāma tumhe moghapurisā sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyanti".

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sāmanti sayaṃ viññāpetvā.

Suttaṃ nāma: cha suttāni: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ.
Tantavāyehīti pesakārehi vāyāpeti, payoge payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. [PTS Page 257] [\q 257/] evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ sāmaṃ suttaṃ viññāpetvā nattavāyehi vāyāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti. - Dadeyyāti - dadeyyunti - āyasmato dammī"ti.

1. Bahuṃsuttaṃ ma. Cha. Sa.

[BJT Page 622] [\x 622/]

4. Vāyāpite vāyāpitasaññi, nisassaggiyaṃ pācittiyaṃ. Vāyāpite vematiko, nissaggiyaṃ pācittiyaṃ. Vāyāpite avāyāpitasaññī, nissaggiyaṃ pācittiyaṃ.

5. Avāyāpite vāyāpitasaññi, āpatti dukkaṭassa. Avāyāpite vematiko, āpatti dukkaṭassa. Avāyāpite avāyāpitasaññi, anāpatti.

6. Anāpatti cīvaraṃ sibbetuṃ, āyoge, kāyabandhane, aṃsavaṭṭake, -1. Pattatthavikāya, parissāvane, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Suttaviññattisikkhāpadaṃ niṭṭhitaṃ.

5. 3. 7.
Mahāpesakārasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etadavoca: "suttaṃ dhārayitvā amukassa tantavāyassa dehi. Cīvaraṃ vāyāpetvā nikkhipa. Āgato ayaṃ upanandaṃ cīvarena acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhū yenāyasmā upanando sakyaputto tenupasaṅkami. Upasaṅkamitvā, āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "mahāpuññosi tvaṃ āvuso upananda, amukasmiṃ okāse aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etadavoca: "suttaṃ dhārayitvā amukassa tantavāyassa dehi. Cīvaraṃ vāyāpetvā nikkhipa. Āgato ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. "Atthāvuso maṃ so upaṭṭhāko"ti. Sopi kho tantavāyo āyasmato upanandassa sakyaputtassa upaṭṭhāko hoti.

2. Atha kho āyasmā upanando sakyaputto yena so tantavāyo tenupasaṅkami, upasaṅkamitvā tantavāyaṃ etadavoca: "idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karohi, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karohī"ti. "Ete kho me bhante suttaṃ dhārayitvā adaṃsu iminā suttena cīvaraṃ vināhīti. Na bhante sakkā āyataṃ vā vitthataṃ vā appitaṃ vā kātuṃ, [PTS Page 258] [\q 258/] sakkā ca kho bhante suvītañca suppavāyitañca suvilekhitañca suvitacchitañca kātunti. " "Iṅgha tvaṃ āvuso āyatañca karohi vitthatañca appitañca, na te-2 suttena paṭibaddhaṃ bhavissatī"ti.

1. Aṃsabaddhake. Machasaṃ. 2. Na tena suttena. Ma. Cha. Saṃ.
[BJT Page 624] [\x 624/]

3. Atha kho so tantavāyo yathābhūtaṃ suttaṃ tante upanetvā yena sā itthī tenupasaṅkami, upasaṅkamitavā taṃ itthiṃ etadavoca: "suttena ayye attho"ti. "Nanu tvaṃ ayyo mayā vutto: iminā suttena cīvaraṃ vināhī"ti. "Saccāhaṃ ayye tayā vutto: iminā suttena cīvaraṃ vināhī"ti, apica maṃ ayyo upanando evamāha: "iṅgha tvaṃ āvuso āyatañca karohi vitthatañca appitañca, na te suttena paṭibaddhaṃ bhavissatīti. " Atha kho sā itthi yattakaṃ yeva suttaṃ paṭhamaṃ adāsi, tattakaṃ pacchā adāsi.

4. Assosi kho āyasmā upanando sakyaputto: "so kira puriso pavāsato āgatoti. " Atha kho āyasmā upanando sakyaputto yena tassa purisassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso pajāpatiṃ etadavoca: "taṃ vāyāpitaṃ-1. Cīcaranti?" "Āmayya vāyāpitaṃ taṃ cīcaranti". "Āhara ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. Atha kho sā itthī taṃ cīvaraṃ nīharitvā sāmikassa datvā etamatthaṃ ārocesi. Atha kho so puriso āyasmato upanandassa sakyaputtassa cīvaraṃ datvā ujjhāyati khīyati vipāceti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayime sukarā cīvarena acchādetuṃ. Kathaṃ hi nāma ayyo upanando mayā pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti.

5. Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ upananda pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajji"ti? "Saccaṃ bhagavā. " "Ñātako te upananda aññātako"ti? "Aññātako bhagavā"ti. "Aññātako moghapurisa aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ moghapurisa pubbe appavārito aññātakassa gahapatikassa [PTS Page 259] [\q 259/] tantavāye upasaṅkamitvā cīvare vikippaṃ āpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya: 'idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karotha citthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha, appevanāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā'ti, evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyanti. "
1. Cītaṃ. Katthaci.

[BJT Page 626] [\x 626/]

6. Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ karitvā bhikkhuṃ acchādetukāmo.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

Tattavāyehīti pesakārehi.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ.

Vāyāpeyyāti vināpeti.

Tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaraṃ viyyati so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti. "Kīdisena te bhante cīvarena attho, kīdisaṃ te cīvaraṃ vāyāpemī"ti.

Tantavāye upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā

Cīvare vikappaṃ āpajjeyyāti "idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati. Āyatañca karotha, vitthatañca appitañca sucītañca suppavāyitañca suvilekhitañca sucitacchitañca karotha. "

Appevanāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmāti evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampīti. Piṇḍapāto nāma: yāgupi bhattampi khādanīyampi [PTS Page 260] [\q 260/] cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi antamaso dhammampi bhaṇati.

7. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. -Pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammi"ti.

[BJT Page 628] [\x 628/]

8. Aññātake aññātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.

9. Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko āpatti dukkaṭassa. Ñātake ñātakasaññi, anāpatti.

10. Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena mahagghaṃ vāyāpetukāmassa appagghaṃ vāyāpeti, ummattakassa, ādikammikassāti.

Mahāpesakārasikkhāpadaṃ niṭṭhitaṃ.

5. 3. 8.
Accekacīvarasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro mahāmatto pavāsaṃ gacchanto bhikkhūnaṃ santike dūtaṃ pāhesi: "āgacchantu bhadantā, vassāvāsikaṃ dassāmī"ti. Bhikkhū vassaṃ vutthānaṃ bhagavatā vassāvāsikaṃ anuññāta"nti kukkuccāyantā nāgamaṃsu. Atha kho so mahāmatto ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhadantā mayā dūte pahite nāgacchissanti" "ahaṃ hi senāya gacchāmi, dujjānaṃ jīvitaṃ, dujjānaṃ maraṇa"nti. Assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khīyantassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave accekacīvaraṃ paṭiggahetvā nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū "bhagavato anuññātaṃ accekacīvaraṃ paṭiggahetvā nikkhipitunti. " [PTS Page 261] [\q 261/] accekacīvarāni paṭiggahetvā cīvarakālasamayaṃ atikkāmenti. Tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasā-1 kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhante, disvā bhikkhū etadavoca: "kassimāni āvuso cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī"ti? "Amhākaṃ āvuso accekacīvarānī'ti. "Kīva ciraṃ panāvuso imāni cīvarāni nikkhittānī"ti. Atha kho te bhikkhū āyasmato ānandassa yathānikkhittaṃ ārocesuṃ. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessantī"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi.

1. Addasa. Machasaṃ

[BJT Page 630] [\x 630/]

3. Saccaṃ kira bhikkhave bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentī"ti. ? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave moghapurisā accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessanti". Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttariṃ nikkhipeyya. Nissaggiyaṃ pācittiyanti. "

4. Dasāhānāgatanti dasāhānāgatāya pāvāraṇāya.

Kattikatemāsikapuṇṇamanti pavāraṇā kattikā vuccati.

Accekacīvaraṃ nāma: senāya vā gantukāmo hoti, pavāsaṃ vā gantukāmo hoti, gilāno vā hoti. Gabbhinī vā hoti, assaddhassa vā saddhā uppannā hoti, appasannassa vā pasādo uppanno hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya: "āgacchantu bhadantā, vassāvāsikaṃ dassāmīti" etaṃ accekacīvaraṃ nāma.
Accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbanti saññānaṃ katvā nikkhipitabbaṃ, accekacīvaranti.

Cīvarakālasamayo nāma: anatthate kaṭhine vassānassa pacchimo māso, anatthate kaṭhine pañcamāsā.

[PTS Page 262] [\q 262/] tato ce uttariṃ nikkhipeyyāti anatthate kaṭhine vassānassa pacchimaṃ divasaṃ atikkāmeti, nissaggiyaṃ-1 pācittiyaṃ. Atthate kaṭhine kaṭhinuddhāradivasaṃ atikkāmeti, nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitibbaṃ: "idaṃ me bhante accekacīvaraṃ cīvarakālasamayaṃ atikkāmitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyunti -peāyasmato dammī"ti.

5. Accekacīvare accekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Accekacīvare vematiko cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Accekacīvare anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī -pe- avikappite vikappitasaññī, avissajjite vissajjitasaññī, anaṭṭhe naṭṭhasaññī, avinaṭṭhe vinaṭṭhasaññī, adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī, cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.

1. Nissaggiyaṃ hoti. Syā.

[BJT Page 632] [\x 632/]

6. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Anaccekacīvare accekacīvarasaññī, āpatti dukkaṭassa. Anaccekacīvare vematiko, āpatti dukkaṭassa. Anaccekacīvare anaccekacīvarasaññī, anāpatti.

7. Anāpatti antosamayaṃ-1. Adhiṭṭheti vikappeti vissajjeti nassati vinassati ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

Accekacīvarasikkhāpadaṃ niṭṭhitaṃ.

5. 3. 9.

Sāsaṅkasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū vutthavassā-2 āraññakesu senāsanesu viharanti. Kattikacorakā "bhikkhū laddhalābhāti" paripātenti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ [PTS Page 263] [\q 263/] aññataraṃ cīvaraṃ antaraghare nikkhipitunti" te tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanti. Tāni cīvarāni nassantipi ḍayhantipi vinassantipi undūrehipi khajjanti. Bhikkhū duccolā honti lūkhacīvarā. Bhikkhū evamāhaṃsu: "kissa tumhe āvuso duccolā lūkhacīvarā"ti. Atha kho te bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissantī"ti.

3. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantī"ti? "Saccaṃ bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave moghapurisā tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

1. Antosamaye. Ma. Cha. Sa. 2. Vuṭṭhavassā machasaṃ.

[BJT Page 634] [\x 634/]

"Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya. Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ. Tato ce uttariṃ vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyanti. "

4. Upavassaṃ kho panāti vutthavassānaṃ

Kattikapuṇṇamanti kattikacātumāsinī vuccati.

Yāni kho pana tāni araññakāni senāsanānīti āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ.

Sāsaṅkaṃ nāma: ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati. Bhuttokāso dissati. Ṭhitokāso dissati. Nisinnokāso dissati. Nipannokāso dissati.

Sappaṭibhayaṃ nāma: ārāme ārāmūpacāre corehi manussā hatā dissanti. Viluttā dissanti. Ākoṭitā dissanti.

Tathārūpesu bhikkhu senāsanesu viharantoti evarūpesu bhikkhū senāsanesu viharanto.
[PTS Page 264] [\q 264/] ākaṅkhamānoti icchamāno.

Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaranti saṅghāṭiṃ vā uttarāsaṅghaṃ vā antaravāsakaṃ vā.
Antaraghare nikkhīpeyyāti samantā gocaragāme nikkhipeyya

Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyāti siyā paccayo siyā karaṇīyaṃ.

Chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbanti chārāttaparamatā vippavasitabbaṃ.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Tato ce uttariṃ vippavaseyyāti sattame aruṇuggamane nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ atirekachārattaṃ vippavutthaṃ aññatra bhikkhusammutiyā nissaggīyaṃ. Imāhaṃ saṅghassa nissajāmī"ti - dadeyyāti - dadeyyunti - āyasmato dammī"ti.

[BJT Page 636] [\x 636/]

5. Atirekachāratte atirekasaññī vippavasati aññatra bhikkhusammutiyā, nissaggīyaṃ pācittiyaṃ. Atirekachāratte vematiko vippavasati aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Atirekachāratte ūnakasaññī vippavasati aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Apaccuddhaṭe paccuddhaṭasaññi -pe- avissajjite vissajjitasaññi, anaṭṭhe naṭṭhasaññī, avinaṭṭhe vinaṭṭhasaññi, adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī vippavasati aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

6. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Ūnakachāratte atirekasaññī, āpatti dukkaṭassa. Ūnakachāratte vematiko, āpatti dukkaṭassa. Ūnakachāratte ūnakasaññī, anāpatti.

7. Anāpatti chārattaṃ vippavasati, ūnakachārattaṃ vippavasati, chārattaṃ vippavasitvā puna gāmasīmaṃ okkamitvā vasitvā pakkamati, antochārattaṃ paccuddharati, vissajjeti nassati vinassati ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Sāsaṅkasikkhāpadaṃ [PTS Page 265] [\q 265/] niṭṭhitaṃ.

5. 3. 10.
Pariṇatasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghassa sacīvarabhattaṃ paṭiyattaṃ hoti: "bhojetvā cīvarena acchādessāmā"ti. Atha kho chabbaggiyā bhikkhū yena so pūgo tenupasaṅkamiṃsu, upasaṅkamitvā taṃ pūgaṃ etadavocuṃ: "dethāvuso amhākaṃ imāni cīvarānī"ti. "Na mayaṃ bhante dassāma amhākaṃ saṅghassa anuvassaṃ sacīvarabhikkhā paññattā"ti, "bahū āvuso saṅghassa dāyakā, bahū saṅghassa bhaddā-1. Mayaṃ tumhe nissāya tumhe sampassantā idha viharāma. Tumhe ce amhākaṃ na dassatha atha ko carahi amhākaṃ dassati? "Dethāvuso amhākaṃ imāni cīvarānī"ti. Atha kho so pūgo chabbaggiyehi bhikkhūhi nippiḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṅghaṃ bhattena parivisi. Ye te bhikkhū jānanti saṅghassa sacīvarabhattaṃ paṭiyattaṃ, na ca jānanti. Chabbaggiyānaṃ bhikkhūnaṃ dinnanti, te evamāhaṃsu:

[BJT Page 638] [\x 638/]
2. "Onojethāvuso saṅghassa cīvara"nti. "Natthi bhante yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā attano pariṇāmesu"nti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tumhe bhikkhave jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmethā"ti? "Saccaṃ bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "

"Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyanti.

3. Yo panāti yo sādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānanti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti, so vā āroceti.

[PTS Page 266] [\q 266/] saṅghikaṃ nāma: saṅghassa dinnaṃ hoti pariccattaṃ.

Lābho nāma: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, antamaso vuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.

Pariṇataṃ nāma: dassāma karissāmāti vācā bhinnā hoti.

4. Attano pariṇāmeti. Payoge dukkaṭaṃ, parilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyunti, -pe- āyasmato dammī"ti.

5. Pariṇate pariṇatasaññī attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ. Pariṇate vematiko attano pariṇāmeti, āpatti dukkaṭassa. Pariṇate apariṇatasaññī attano pariṇāmeti, āpatti dukkaṭassa. Saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā gaṇassa vā puggalassa vā pariṇāmeti, āpatti dukkaṭassa. Puggalassa pariṇataṃ aññassa puggalassa vā saṅghassa vā gaṇassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Apariṇate pariṇatasaññī, āpatti dukkaṭassa. Apariṇate vematiko, āpatti dukkaṭassa. Apariṇate apariṇatasaññi anāpatti.

[BJT Page 640] [\x 640/]

6. Anāpatti kattha demāti pucchiyamāno yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṅkhāraṃ vā labheyya ciraṭṭhitiko vā assa, yattha vā pana tumhākaṃ cittaṃ pasīdati tattha dethāti bhaṇati, ummattakassa, ādikammikassāti.

Pariṇatasikkhāpadaṃ niṭṭhitaṃ

Pattavaggo tatiyo.
Tassuddānaṃ:

Dve ca pattāni bhesajjaṃ vassikādānapañcamaṃ,
Sāmaṃ vāyāpanacceko sāsaṅkaṃ saṅghikena cāti.

Uddiṭṭhā kho āyasmanto tiṃsanissaggiyā pācittiyā dhammā. Tatthāyasmante pucchāmi: kaccittha parisuddhā? Dutiyampi pucchāmi: kaccittha parisuddhā? Tatiyampi pucchāmi: kaccittha parisuddhā? Parisuddhetthāyasmanto tasmā tuṇahī. Evametaṃ dhārayāmīti.

(Atirekekarattañca akālaporāṇadhovanaṃ,
Paṭiggahañca tañceva viññatti ca tatuttari,
Dve appavāritā ceva tikkhattuṃ codanāya cāti.

Missakaṃ suddhakañceva tulañca anuvassakaṃ,
Purāṇasanthatañceva lomānaṃ haraṇena ca,
Dhovanaṃ rupiyañceva dve ca nānappakārakāti.

Atirekañca pattañca ūnena bandhanena ca,
Bhesajjaṃ sāṭakañceva kupitena acchindanaṃ,

Dve tantavāyā ceva accekacīvarena ca,
Chārattaṃ vippavāsena attano pariṇāmanāti. )
Tiṃsakaṃ niṭṭhitaṃ,
Pārājikapāḷi niṭṭhitā.

Imā atirekagāthāyo sīhala potthakesu yeva dissante.