[PTS Vol V - 4] [\z Vin /] [\f IV /]
[PTS Page 001] [\q 1/]
[BJT Vol V-2-1] [\z Vin /] [\w IIa /]
[BJT Page 002] [\x 2/]

Vinayapiṭake
Pācittiyapāḷi
Bhikkhuvibhaṅgo

Namo tassa bhagavato arahato sammāsambuddhassa.

Ime kho panāyasmanto dvenavuti pācittiyā dhammā
Uddesaṃ āgacchanti.

6. 1. 1
Musāvādasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena hatthako sakya putto vādakkhitto hoti. So titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññenaññaṃ paṭicarati. Sampajānamusā bhāsati. Saṃketaṃ katvā visaṃvādeti. Titthiyā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma hatthako sakyaputto amhehi saddhiṃ sallapanno avajānitvā paṭijānissati paṭijānitvā avajānisasti, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissati, saṃketaṃ katvā visaṃvādessatī "ti.

2. Assosuṃ kho bhikkhū tesaṃ titthiyānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentatānaṃ. Atha kho te bhikkhū yena hatthako sakyaputto tenupasaṃkamiṃsu. Upasaṃkamitvā hatthakaṃ sakyaputtaṃ etadavocuṃ. "Saccaṃ kira tvaṃ āvuso hatthaka, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaṃ paṭicarasi, sampajānamusā bhāsasi, saṃketaṃ katvā visaṃvādesī "ti. Ete kho āvuso titthiyā nāma yena kenaci jetabbā, neva tesaṃ jayo dātabboti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, 1 te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma hatthako sakyaputto titthiyehi saddhiṃ sallapanto avajātitvā paṭijānissati, paṭijānitvā [PTS Page 002] [\q 2/] avajānissati, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissati, saṃketaṃ katvā visaṃvādessatī"ti.

-------------------------
1. Santuṭṭhā lajjino kukkuccakā sikkhā kāmā - machasaṃ natthi

[BJT Page 004] [\x 4/]

3. Atha kho te bhikkhū hatthakaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ, atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe bhikkhusaṅghaṃ, santipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Saccaṃ kira tvaṃ āvuso hatthaka, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaṃ paṭicarasi, sampajānamusā bhāsasi, saṃketaṃ katvā visaṃvādesī"ti. Saccaṃ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa titthiyehi saddhiṃ sallapanno avajānitvā paṭijānissasi, paṭijānitvā avajānissasi, aññenaññaṃ paṭicarissasi, sampajānamusā bhāsissasi, saṃketaṃ katvā visaṃvādessasi netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

4. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Sampajāna musāvāde pācittiya"nti.

5. Sampajāna musāvādo nāma: visaṃvādanapurekkhārassa vācā girā vyappatho vacībhedo vācasikā viññanti, aṭṭha anariyavohārā: adiṭṭhaṃ diṭṭhaṃ meti, asutaṃ sutaṃ meti, amutaṃ mutaṃ meti, aviññātaṃ viññātaṃ meti, diṭṭhaṃ adiṭṭhaṃ meti, sutaṃ asutaṃ meti, mutaṃ amutaṃ meti, viññātaṃ aviññātaṃ meti.

-----------------------
1. "Hatthakaṃ sakyaputtaṃ anekapariyāyayena viharahitvā" iti pāṭho sīhala muddita potthake na dissate.

[BJT Page 006] [\x 6/]

Adiṭṭhaṃ nāma: na cakkhunā diṭṭhaṃ. Asutaṃ nāma: na sotena sutaṃ. Amutaṃ nāma: na ghānena ghāyitaṃ, na jivhāya sāyitaṃ, na kāyena phuṭṭhaṃ. Aviññātaṃ nāma: na manasā viññātaṃ. Diṭṭhaṃ nāma: cakkhunā diṭṭhaṃ. Sutaṃ nāma: sotena sutaṃ. Mutaṃ nāma: ghānena ghāyitaṃ jivhāya sāyitaṃ kāyena phuṭṭhaṃ. Viññātaṃ nāma: manasā viññātaṃ

Tīhākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

Catuhākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiṃ.

Pañcahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

[PTS Page 003] [\q 3/]
Chahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajāna musā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiṃ. Vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ vinidhāya bhāvaṃ.
Tīhākārehi asutaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti mayā musā bhaṇitanti.

Catuhākārehi asutaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā bhaṇitanti, vinidhāya diṭṭhiṃ.

Pañcahākārehi asutaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

Chahākārehi asutaṃ sutaṃ meti sampajānamamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti mayā musā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi asutaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Bhaṇitanti. Vinidhāya diṭṭhiṃ. Amutaṃ mutaṃ meti sampajānamusā aviññātaṃ viññātaṃ veti sampajānamusi bhaṇattassa āpatti pāvittayassa pubbevassa hoti musā bhaṇissanti. Bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Sampajāna musā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Vinidhāya diṭṭhiṃ.

[BJT Page 008] [\x 8/]

Catuhākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Pañcahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Chahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Sattahākārehi adiṭṭhaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇamīti, bhaṇitassa hoti musā mayā bhaṇitanti. Aviññataṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Asutaṃ sutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Amutaṃ mutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Aviññātaṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi adiṭṭhaṃ diṭṭhañca me sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi adiṭṭhaṃ diṭṭhañca me mutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi adiṭṭhaṃ diṭṭhañca me vitañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi adiṭṭhaṃ diṭṭhañca me mutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi adiṭṭhaṃ diṭṭhañca me sutañca viññātañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi adiṭṭhaṃ diṭṭhañca me sutañca mutañca viññātañcāti sampajāna musābhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi asutaṃ sutañca me sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi asutaṃ sutañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi asutaṃ sutañca me mutañca viññātañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi asutaṃ sutañca me mutañca viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi amutaṃ mutañca me viññātañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi amutaṃ mutañca me viviññātañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi amutaṃ mutañca me sutañācāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi amutaṃ mutañca me viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi amutaṃ mutañca me viññātañca sutañācāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi amutaṃ mutañca me viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi aviññātaṃ viññātañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi aviññātaṃ viññātañca me sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi aviññātaṃ viññātañca me mutañācāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi aviññātaṃ viññātaṃ ca me diṭṭhañcāti sutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi aviññātaṃ viññatañca me diṭṭhañca mutañcāti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ. Tīhākārehi aviññātaṃ viññātañca me diṭṭhañcāti sutañca muttañcāti sampajānamusā bhaṇantassa āpanti
Pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

[BJT Page 010] [\x 10/]

Tīhākārehi diṭṭhaṃ adiṭṭhaṃ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, catuhākārehi diṭṭhaṃ, adiṭṭhaṃ meti sampajānassa bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ adiṭṭhaṃ meti sampajānamusā bhaṇantassa āpanti pācittiyassa:
Pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, pañcahākārehi diṭṭhaṃ, adiṭṭhaṃ meti sampajānassa bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ adiṭṭhaṃ meti sampajānamusā bhaṇantassa āpanti pācittiyassa:
Pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, chahākārehi diṭṭhaṃ, adiṭṭhaṃ meti sampajānassa bhaṇantassa
Āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ adiṭṭhaṃ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, sattahākārehi diṭṭhaṃ, adiṭṭhaṃ meti sampajānassa bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ vinidhāya bhāvaṃ.

Tīhākārehi asutaṃ sutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti,

Mutaṃ amutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti,

Aviññātaṃ viññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti,

Catuhākārehi meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Pañcahākārehi meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Chahākārehi meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Sattahākārehi sutaṃ asutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Mutaṃ amutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Viññataṃ aviññātaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ sutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ mutaṃ meti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhaṃ sutañca me mutañcāti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Tīhākārehi diṭṭhaṃ sutañca me viññātañcāti sampajāna musā bhaṇantassa āpanti pācittiyassa pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Tīhākārehi diṭṭhaṃ sutañca me mutañca viññātañcāti sampajāna musā bhaṇantassa āpanti pācittiyassa: pubbevassa hoti musā bhaṇissanti. Bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi sutaṃ mutaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi sutaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi sutaṃ diṭṭhiṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā baṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi sutaṃ mutañca me viññātañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa
Hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi sutaṃ mutañca me diṭṭhāñcāti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Tīhākāreti sutaṃ vutañca me viññātañca diṭṭhañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi mutaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi mutaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi mutaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi mutaṃ viññātañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Tīhākārehi mutaṃ viññātañca me sutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
[BJT Page 012] [\x 12/]

Tīhākārehi viññātaṃ diṭṭhaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi viññātaṃ sutaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa:
Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Tīhākārehi viññātaṃ mutaṃ meti sampajānamusā bhaṇantassa āpatni pācittiyassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi viññātaṃ diṭṭhañca me sutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Tīhākārehi viññātaṃ diṭṭhañca me mutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Tīhākārehi [PTS Page 004] [\q 4/] viññātaṃ diṭṭhañca me sutañca mutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi diṭṭhavematiko diṭṭhaṃ no kappeti diṭṭhaṃ nassarati diṭṭhaṃ pamuṭṭho1 hoti diṭṭhaṃ me sutañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ. Diṭṭhaṃ me sutañca mutañca viññātañcāti sampajānamusā bhaṇantassa āpatni pācittiyassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ. Sute vematiko sutaṃ no kappeti sutaṃ nassarati sutaṃ pamuṭṭho hoti viññātañca me diṭṭhañca sutañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti. Bhaṇattassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.
Mute vematiko mutaṃ no kappeti mutaṃ nassarati mutaṃ pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Tihākārehi viññāte vematiko viññātaṃ no kappeti viññātaṃ nassarati viññātaṃ pamuṭṭho hoti viññātañca me diṭṭhañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaṃ pamuṭṭho hoti viññātañca me sutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaṃ pamuṭṭho hoti viññātañca me mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaṃ pamuṭṭho hoti viññātañca me diṭṭhañca sutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Viññātaṃ pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti.

Catukāhākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīṃ, vinidhāya khantiṃ, vinidhāya ruciṃ vinidhāya bhāvaṃ.

Pañcakāhākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīṃ, vinidhāya khantiṃ, vinidhāya ruciṃ vinidhāya bhāvaṃ.

Chakāhākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīṃ, vinidhāya khantiṃ, vinidhāya ruciṃ vinidhāya bhāvaṃ.

Sattahākārehi pamuṭṭho hoti viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pāvittissa. Pubbevassa hoti musā bhaṇissanti, bhaṇintassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhanitanti. Vinidhāya diṭṭhīṃ, vinidhāya khantiṃ, vinidhāya ruciṃ vinidhāya bhāvaṃ.

Anāpatti: davā bhaṇati, ravā bhaṇati. Davā bhaṇati nāma: sahasā bhaṇati. Ravā bhaṇati nāma: aññaṃ bhaṇissāmīti aññaṃ bhaṇati, ummatta kassa, ādikammikassāti.

Musāvādasikkhāpadaṃ paṭhamaṃ

-------------------------
1. Pamamuṭṭho - sīmu.

[BJT Page 014] [\x 14/]

6. 1. 2
Omasavādasikkhāpadaṃ

1. Tena kho samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍentā1- pesale bhikkhū omasanti; jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsenti vambhenti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kataṃ hi nāma chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū [PTS Page 005] [\q 5/] omasissanti; jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsessanti vambhesantī"ti.

2. Atha kho te bhikkhū chababaggiye bhikkhū anekapariyāyena vigarahitvā bhagavako etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi. Saccaṃ kira tumhe bhikkhave pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasatha: jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsetha vambhethā"ti.

Saccaṃ bhagavāti.

Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasissatha: jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi hīnenapi akkosena khuṃsessatha vambhessatha. Netaṃ moghapurisā appasannāya vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisā, apasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho bhagavā chabbaggiye bhakkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

3. Bhūtapubbaṃ bhikkhave, takkasilāyaṃ aññatarassa brāhmaṇassa nandivisālo nāma balivaddo2- ahosi. Atha kho bhikkhave nandivisālo balivaddo taṃ brāhmaṇaṃ etadavoca: "gaccha tvaṃ brāhmaṇa seṭṭhinā saddhiṃ sahassena abbhutaṃ karohi mayhaṃ balivaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī" ti. Atha kho bhikkhave so brāhmaṇo seṭaṭhinā saddhiṃ sahassena abbhutaṃ akāsi, "mayhaṃ balivaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī'ti. Atha kho bhikkhave so brahmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balivaddaṃ yojetvā etadavoca: "añaja3- kūṭa, vahassu kūṭā "ti. Atha kho bhikkhave nandivisālo balivaddo tattheva aṭṭhāsi. Atha kho bhikkhave so brāhmaṇo sahassena parājito pajjhāyi.

-------------------------
1. Bhaṇḍantā - machasaṃ
2. Khalivaddo - machasaṃ
3. Gaccha - machasaṃ.

[BJT Page 016] [\x 16/]

4. Athakho bhikkhave nandivisālo balivaddo taṃ brāhmaṇaṃ etadavoca: "kissa tvaṃ brāhmaṇa pajjhāyasī"ti. Tathāhi panāhaṃ bho tayā sahassena parājitoti. Kissa pana maṃ tvaṃ brāhamaṇa akūṭaṃ kūṭavādena pāpesi. Gaccha tvaṃ brāhmaṇa seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ karohi, "mayhaṃ balivaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesassatīti. Mā ca maṃ akūṭaṃ kūṭavādena pāpesī"ti. Atha kho bhikkhave so brāhmaṇo seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ akāsi. "Mayhaṃ balivaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī"ti.

5. Atha kho bhikkhave so brāhmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balivaddaṃ yojetvā1- etadavoca: "añja bhadra vahassu bhadrā'tiṃ atha kho bhikkhave nandivisālo balivaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesi.

6. "Manāpameva bhāseyya nāmanāpaṃ kudācanaṃ
Manāpaṃ bhāsamānassa garumbhāraṃ udabbahī,
Dhanañca naṃ alabbhesi tena cattamano ahū"ti

[PTS Page 006] [\q 6/]
Tadāpi me bhikkhave amanāpā khuṃsanā vambhanā, kimaṃga pana etarahi manāpā bhavissati khuṃsanā vambhanā netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vābhiyyobhāvāya. Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvādubharatāya dupposatāya pahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

"Omasavāde pācittiya"nti

7. Omasavādo nāma: dasahi ākārehi omasati: jātiyāpi nāmenapi gontenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi akkosenapi.

Jāti nāma: dve jātiyo, hīnā ca jāti ukkaṭṭhā ca jāti, hīnā nāma jāti: caṇḍālajāti veṇajāti nesādajāti rathakārajāti, pukkusajāti, esā hīnā nāma jāti. Ukkaṭṭhā nāma jāti: khattiya jāti brāhmaṇajāti, esā ukkaṭṭhā nāma jāti.

Nāmaṃ nāma: dve nāmāni, hīnañca nāmaṃ ukkaṭṭhañca nāmaṃ. Hīnaṃ nāma nāmaṃ: avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ. Tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittikataṃ, etaṃ hīnaṃ nāma nāmaṃ. Ukkaṭṭhaṃ nāma nāmaṃ. Buddhapaṭisaññuttaṃ dhammapaṭisaññuttaṃ saṅghapaṭisaññuttaṃ, tesu tesuvā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷataṃ aparibhūtaṃ cittikataṃ, etaṃ ukkaṭṭhaṃ nāma nāmaṃ.

-------------------------
1. Yuñjitvā - machasaṃ.

[BJT Page 018] [\x 18/]

10. Gottaṃ nāma dve gottāni, hīnañca gottaṃ ukkaṭṭhañca gottaṃ. Hīnaṃ nāma gottaṃ: kosiyagottaṃ bhāradavājagottaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittikataṃ, etaṃ hīnaṃ nāma gottaṃ. Ukkaṭṭhaṃ nāma gottaṃ: gotama gottaṃ moggallānagottaṃ kaccānagottaṃ vāseṭṭhagottaṃ, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma gottaṃ.

11. Kammaṃ nāma: dve kammāni, hīnañca kammaṃ ukkaṭṭhañca kammaṃ. Hīnaṃ nāma kammaṃ: koṭṭhakakammaṃ pupphachaḍhakakammaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma kammaṃ. Ukkaṭṭhaṃ nāma kammaṃ: kasi vaṇijjā gorakkhā, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma kammaṃ.

12. Sippaṃ nāma: dve sippāni, hīnañca sippaṃ ukkaṭṭhañca [PTS Page 007] [\q 7/] sippaṃ. Hīnaṃ nāma sippaṃ: nāḷakārasippaṃ kumbhakārasippaṃ, pesakārasippaṃ cammakārasippaṃ nahāpitasippaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ etaṃ hīnaṃ nāma sippaṃ. Ukkaṭṭhaṃ nāma sippaṃ: muddā gaṇanā lekhā, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma sippaṃ.

13. Sabbepi ābādhā hīnā, api ca madhumeho abādho ukkaṭṭho.

14. Liṅgaṃ nāma: dve liṅgāni, hinañca liṅgaṃ ukkaṭṭhañca liṅgaṃ. Hīnaṃ nāma liṅgaṃ: atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ, etaṃ hīnaṃ nāma liṅgaṃ. Ukkaṭṭhaṃ nāma liṅgaṃ: nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ, etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.

15. Sabbepi kilesā hīnā.

16. Sabbāpi āpattiyo hīnā. Api ca sotāpattisamāpatti ukkaṭṭhā.

[BJT Page 020] [\x 20/]

17. Akkoso nāma: dve akkoso, hīno ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso: oṭṭhosi meṇeḍāsi goṇosi gadrabhosi tiracchānagatosi nerayikosi; natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti, yakārena vā bhakārena vā, kāṭakoṭavikāya vā, eso hīno nāma akkoso. Ukkaṭṭho nāma akkoso: paṇḍitosi vyattosi medhāvīsi bahussutosi, dhammakathikosi natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhāti, eso ukkaṭṭho nāma akkoso.

18. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

19. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti khattiyaṃ brahmaṇaṃ "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

20. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "khattiyosi brāhmaṇosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

21. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ [PTS Page 008] [\q 8/] "khattiyosi brāhmaṇosī "ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

22. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ, "avakaṇṇakosi javakaṇṇakosi dhaniṭṭhakosi saviṭṭhakosi kulavaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

[BJT Page 022] [\x 22/]

23. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti buddharakkhitaṃ dhammarakkhitaṃ saṅgharakkhitaṃ "avakaṇṇakosi javakaṇṇakosi dhaniṭṭhakosi saviṭṭhakosi kulavaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

24. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ "buddharakkhitosi dhammarakkhitosi saṅgharakkhitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

25. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti buddharakkhitaṃ dhammarakkhitaṃ saṅgharakkhitaṃ "buddharakkhitosi dhammarakkhitosi saṅgharakkhitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

26. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, kosiyaṃ bhāradvājaṃ, "kosiyosi bhāradvājosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

27. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti gotamaṃ moggallānaṃ kaccānaṃ vāseṭṭhaṃ "kosiyosi bhāradvājosī"ti. Bhaṇati, āpatti vācāya vācāya pācittiyassa.

28. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti kosiyaṃ bhāradvājaṃ "gotamosi moggallānosi kaccānosi vāseṭṭhosi"ti1 bhaṇati, āpatti vācāya vācāya pācittiyassa.

29. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti gotamaṃ moggallānaṃ kaccānaṃ vāseṭṭhaṃ "gotamosi moggallānosi kaccānosi vāseṭṭhosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

------------------------
1. Vāsiṭṭhosīti - machasaṃ

[BJT Page 024] [\x 2/]

30. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, koṭṭhakaṃ pupphachaḍḍhakaṃ "koṭṭhakosi pupphachaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

31. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti kassakaṃ vāṇijaṃ gorakkhaṃ "koṭṭhakosi pupphachaḍḍhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

32. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti koṭṭhakaṃ pupphachaḍḍhakaṃ "kāssakosi vāṇijajosi gorakkhosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

33. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti kassakaṃ vāṇijaṃ gorakkhaṃ "kassakosi vāṇijosi gorakkhosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

34. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ "naḷakārosi kumbhakārosi pesakārosi cammakārosi nahāpitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

35. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, muddikaṃ gaṇakaṃ, lekhakaṃ "nāḷakārosi kumbhakārosī pesakārosi cammakārosi nahāpitosī"ti bhaṇati, āpatti vācāya vācāya pāciyattiyassa.

36. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, nāḷakāraṃ kumbhakāraṃ, pesākāraṃ cammakāraṃ nahāpitaṃ "muddikosi gaṇakosi lekhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

[BJT Page 026] [\x 26/]

37. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadati: muddikaṃ gaṇakaṃ lekhakaṃ "muddikosi gaṇakosi lekhakosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

38. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti kuṭṭhikaṃ gaṇaḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ "kuṭṭhikosi gaṇaḍikosi kilāsikosi sosikosi apamārikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

39. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti madhumehikaṃ "kuṭṭhikosi gaṇḍikosi kilāsikosi sosikosi apamārikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

40. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, tuṭṭhikaṃ gaṇaḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ "madhumehikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

41. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti madhumehikaṃ "madhumehikosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

42. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ "atidīghosi atirassosi atikaṇhosi accodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

43. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti nātidīghaṃ nātirassaṃ [PTS Page 009] [\q 9/] nātikaṇhaṃ nāccodātaṃ "atidīghosī atirassosi atikaṇhosi accodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.
[BJT Page 028] [\x 28/]

44. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ "nātidīghosi nātirassosi nātikaṇhosi nāccodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

45. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, nātidīghaṃ nātirassaṃ, nātikaṇhaṃ nāccodātaṃ "nātidīghosi nātirassosi nātikaṇhosi nāccodātosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

46. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ "rāgapariyuṭṭhitosi dosapariyuṭṭhitosi mohapariyuṭṭhitosī"ti. Bhaṇati, āpatti vācāya vācāya pācittiyassa.

47. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti vītarāgaṃ vītadosaṃ vītamohaṃ "rāgapariyuṭṭhitosi dosapariyuṭṭhitosi mohapariyuṭṭhitosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

48. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ "vītarāgosi vītadososi vītamohosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

49. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, vītarāgaṃ vītadosaṃ vītamohaṃ "vītarāgosi vītadososi vītamohosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

[BJT Page 030] [\x 30/]

50. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti parājikaṃ ajjhāpannaṃ saṅghādisesaṃ ajjhāpannaṃ thullaccayaṃ ajjhāpannaṃ pācittiyaṃ ajjhāpannaṃ pāṭidesanīyaṃ ajjhāpannaṃ dukkaṭaṃ ajjhāpannaṃ dubbhāsitaṃ ajjhāpannaṃ "parājikaṃ ajjhāpannosi saṅghādisesaṃ ajjhāpannosi thullaccayaṃ ajjhāpannosi pācittiyaṃ ajjhāpannosi pāṭidesanīyaṃ ajjhāpannosi dukkaṭaṃ ajjhāpannosi dubbhāsitaṃ ajjhāpannosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

51. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti sotāpannaṃ "parājikaṃ ajjhāpannosi saṅghādisesaṃ ajjhāpannosi thullaccayaṃ ajjhāpannosi pācittiyaṃ ajjhāpannosi pāṭidesanīyaṃ ajjhāpannosi dukkaṭaṃ ajjhāpannosi dubbhāsitaṃ ajjhāpannosī"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

52. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti parājikaṃ ajjhāpannaṃ saṃghādisesaṃ ajjhāpannaṃ thullaccayaṃ ajjhāpannaṃ pācittiyaṃ ajjhāpannaṃ pāṭidesanīyaṃ ajjhāpannaṃ dukkaṭaṃ ajjhāpannaṃ dubbhāsitaṃ ajjhāpannaṃ "sotāpannosī "ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

53. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti sotāpannaṃ "sotāpannosī "ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

54. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ "oṭṭhosi meṇeḍāsi goṇosi gadrabhosi tiracchānagatosi nerayikosi natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

55. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti paṇḍitaṃ vyattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ "oṭṭhosi meṇḍosi goṇosi gadrabhosi tiracchānagatosi nerayikosi, natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

[BJT Page 032] [\x 32/]

56. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ "paṇḍitosi vyattosi vedhāvīsi bahussutosi dhammakathikosi natthi tuyhaṃ duggati sugatiyeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya pācittiyassa.

57. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ vyattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ "paṇḍitosi vyattosi medhāvīsi bahussutosi dhammakathikosi, natthi tuyhaṃ duggati sugatiyeva tuyhaṃ pāṭikaṅkhāti bhaṇati, āpatti vācāya vācāya pācittiyassa.

58. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

59. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce khattiyā brāhmaṇā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

60. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo [PTS Page 010] [\q 10/] evaṃ vadeti "santi idhekacce avakaṇṇakā javakaṇṇakā dhaniṭṭhakā saviṭṭhakā kulavaḍḍhakā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce buddharakkhitā dhammarakkhitā saṃgharakkhitā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce koyisā bhāradvājā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce gotamā moggallānā kaccānā vāseṭṭhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce koṭṭhakā pupphachaḍḍhakā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce kassakā vāṇijā gorakkhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce kacce naḷakārā kumbhakārā pesakārā cammakārā nahāpitā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce muddikā gaṇakā lekhakā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce kuṭṭhikā gaṇaḍikā tilāsikā sosikā apamārikā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce mudhumehikā "ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

[BJT Page 034] [\x 34/]

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce atidīghā atirassā atitaṇhā accodā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce nātidīghā nātirassā nātikaṇhā nāccodātā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce rāgapariyuṭṭhitā dosapariyuṭṭhitā mohapariyuṭṭhitā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce vītarāgā vītadosā vītamohā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce parājikaṃ ajjhāpannāti"ti bhaṇati, santi idhekacce dubbhisitaṃ ajjhāpannā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce sotāpantā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce oṭṭhā meṇḍā goṇā gadrabhā tiracchānagatā nenarayikā natthi tesaṃ sugati duggatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

61. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce paṇḍitā vyattā vedhāvino1- bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

62. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "ye nuna caṇḍālā veṇā nesādā rathakārā pukkusā 'ti bhaṇati āpatti vācāya vācāya dukkaṭassa

63. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "ye nuna paṇḍitā vyattā medhāvino bahussuto dhammakathikā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

64. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "na mayaṃ paṇḍitā vyattā medhāvino bahussuto dhammakathikā natthamhākaṃ duggati sugatiyeva amhākaṃ pāṭikaṃkhā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

65. Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti "na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa -pe-

1. Medhāvi - machasaṃ.

[BJT Page 036] [\x 36/]

66. Upasampanno anusampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa. Upasampanno anusampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "satti idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā, natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṃkhā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

67. Upasampanno anusampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "ye nuna caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa. Upasampanno anusampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "ye nūna paṇḍitā vyattā medhāvino bahussutā dhammakathikā "ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.

68. Upasampanno anusampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa. Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti "na mayaṃ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaṃ [PTS Page 011] [\q 11/] duggati sugatiyeva amhākaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dukkaṭassa

69. Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo na maṅkukattukāmo davakamyatā hīnena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati, āpatti vācāya vācāya dubbhāsitassa.

70. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ, "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī "ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

71. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "khattiyosi brāhmaṇosi, "ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

[BJT Page 038] [\x 38/]

72. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ "khattiyosi brāhmaṇosī "ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

73. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ, "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa, upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena ukkaṭṭhaṃ vadeti khattiyaṃ buhmaṇaṃ, caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa, upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "khattiyosi brāhmaṇosī" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa, upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukaṃkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ vyattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ, "paṇḍitosi vyattosi medhāvīsi bahussutosi dhammakathikosi natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

74. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā puttusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "santi idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā, natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

75. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "ye nūna caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "ye nūna paṇḍitā vyattā medhāvino bahussutā dhammakathikā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

76. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "na mayaṃ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

[BJT Page 040] [\x 40/]

77. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hinena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ, " caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ, "caṇḍālosi veṇosi nesādosi rathakārosi pukkusosī" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ "khattiyosi buhmaṇosī" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo kavakamyatā ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ vyattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ, "paṇḍitosi vyattosi medhāvīsi bahussutosi dhammakathikosa, natthi tuyhaṃ duggati. Sugatiyeva tuyhaṃ pāṭikaṅkhā" ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

78. Upasampanno anupasampannaṃ na na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo maṅkukattukāmo davakamyatā evaṃ vadeti "santi idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

79. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "ye nūna caṇḍālā veṇā nesādā rathakārā pukkusā"ti
Bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā "ye nūna paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

80. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti "na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti, "na mayaṃ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā"ti bhaṇati āpatti vācāya vācāya dubbhāsitassa.

81. Anāpatti: atthapurekkhārassa dhammapurekkhārassa anusāsanīpurekkhārassa ummattakassa khittacittassa vedanaṭṭassa1 ādikammikassāti.

Omasavādasikkhāpadaṃ dutiyaṃ

------------------------
1. Vedanāṭṭassa - machasaṃ

[BJT Page 042] [\x 42/]

6. 1. 3
[PTS Page 012] [\q 12/] pesuññasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharanti. Imassa sutvā amussa akkhāyanti imassa bhedāya. Amussa sutvā imassa akkhāyanti sutvā amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍana jātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissanti imassa sutvā amussa akkhāyissānti imassa bhedāya, amussa sutvā imassa akkhāyissanti amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepulalāya saṃvattantīti.

2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā chabbaggiye bhikkhū paṭipucchi. Saccaṃ kira tumhe bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharanti. Imassa sutvā amussa akkhāyatha imassa bhedāya, amussa sutvā imassa akkhāyatha amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni hiyyovāya vepullāya saṃvattantīti. Saccaṃ bhagavā, vigarati buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissatha imassa sutvā amussa akkhāyissatha imassa bhedāya, amussa sutvā imassa akkhāyissatha amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepulalāya saṃvantantīti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisā, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhu pesuññe pācittiya"nti

3. Pesuññaṃ nāma: dvīhākārehi pesuññaṃ hoti. Piyakamyassa vā bhedādhippāyassa vāti. Dasahākārehi pesuññaṃ upasaṃharati jātitopi nāmatopi gottatopi kammatopi sippatopi ābādhatopi liṅgatopi kilesatopi āpattitopi akkosatopi.

[BJT Page 044] [\x 44/]

4. Jāti nāma: dve jātiyo, hīnā ca jāti ukkaṭṭhā ca jāti, hīnā nāma jāti: caṇḍālajāti veṇajāti nesādajāti rathakārajāti, pukkusajāti, esā hīnā nāma jāti. Ukkaṭṭhā nāma jāti: khattiyajāti brāhmaṇajāti, esā ukkaṭṭhā nāma jāti.

Nāmaṃ nāma: dve nāmāni, hīnañca nāmaṃ ukkaṭṭhañca nāmaṃ. Hīnaṃ nāma nāmaṃ: avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍaḍhakaṃ. Tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma nāmaṃ. Ukkaṭṭhaṃ nāma nāmaṃ. Buddhapaṭisaññuttaṃ dhammapaṭisaññuttaṃ saṅghapaṭisaññuttaṃ, tesu tesuvā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma nāmaṃ.

Gottaṃ nāma dve gottāni, hīnañca gotaṃ ukkaṭṭhañca gottaṃ. Hīnaṃ nāma gottaṃ: kosiyagottaṃ bhāradavājagottaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma gottaṃ. Ukkaṭṭhaṃ nāma gottaṃ: gotama gottaṃ moggallānagottaṃ kaccānagottaṃ vāseṭṭhagottaṃ, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma gottaṃ.

Kammaṃ nāma: dve kammāni, hīnañca kammaṃ ukkaṭṭhañca kammaṃ. Hīnaṃ nāma kammaṃ: koṭṭhakakammaṃ pupphachaḍḍhakakammaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma kammaṃ. Ukkaṭṭhaṃ nāma kammaṃ: kasi vaṇijjā gorakkhā, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma kammaṃ.

Sippaṃ nāma: dve sippāni, hīnañca sippaṃ ukkaṭṭhañca sippaṃ. Hīnaṃ nāma sippaṃ: naḷakārasippaṃ kumbhakārasippaṃ, pesakārasippaṃ cammakārasippaṃ nahāpitasippaṃ, tesu tesu vā pana janapadesu oñātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ etaṃ hīnaṃ nāma sippaṃ. Ukkaṭṭhaṃ nāma sippaṃ: muddā gaṇanā lekhā, tesu tesu vā pana janapadesu anoñātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma sippaṃ.

Sabbepi ābādhā hīnā, api ca madhumeho abādho ukkaṭṭho.

Liṃgaṃ nāma: dve liṅgāni, hīnañca liṅgaṃ ukkaṭṭhañca liṅgaṃ. Hīnaṃ nāma liṅgaṃ: atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ, etaṃ hīnaṃ nāma liṅgaṃ. Ukkaṭṭhaṃ nāma liṅgaṃ: nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ, etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.

Sabbepi kilesā hīnā.

Sabbāpi āpattiyo hīnā. Api ca sotāpattisamāpatti ukkaṭṭhā.

5. Akkoso nāma: dve akkosā, hino ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso: oṭṭhosi meṇeḍāsi goṇosi gadrabhosi tiracchānagatosi nerayikosi; natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti, yakārena vā bhakārena vā, kāṭakoṭavikāya vā, eso [PTS Page 013] [\q 13/] hīno nāma akkoso. Ukkaṭṭho nāma akkoso: paṇḍitosi vyattosi medhāvīsi bahussutosi, dhammakathikosi natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhāti, eso ukkaṭṭho nāma akkoso.
6. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ caṇḍālo veṇo nesādo rathakāro pukkusoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

7. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ khattiyo brahmaṇoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

8. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ avakaṇṇako javakaṇṇako dhaniṭṭhako saviṭṭhako kulavaḍḍhakoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

9. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ buddharakkhito dhammarakkhito saṃgharakkhito bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

10. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ kosiyo bhāradvājoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

11. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ gotamo moggallāno kaccāno vāseṭṭhoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

[BJT Page 046] [\x 46/]

12. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ koṭṭhako pupphachaḍḍhakoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

13. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ kassako vāṇijo gorakkhoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

14. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ nāḷakāro kumbhakāro pesakāro cammakāro nāhapitoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

15. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ muddiko gaṇako lekhakoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

16. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ kuṭṭhiko gaṇḍiko kilāsiko sosiko apamārikoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

17. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ madhumehikoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

18. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ atidīgho atirasso atikaṇho accodātoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

19. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ nātidīgho nātirasso nātikaṇho nāccodātoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

20. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ rāgapariyuṭṭhito dosapariyuṭṭhito mohapariyuṭṭhitoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

[BJT Page 048] [\x 48/]

21. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ vītarāgo vītadoso vītamohoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

22. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ parājikaṃ ajjhāpanno saṃghādisesaṃ ajjhāpanno thullaccayaṃ ajjhāpanno pācittiyaṃ ajjhāpanno pāṭidesaniyaṃ ajjhāpanno dukkaṭaṃ ajjhāpanno dubbhāsitaṃ ajjhāpannoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

23. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ sotāpannoti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

24. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ oṭṭho meṇḍo goṇo gadrabho tiracchānagato nerayiko natthi tassa sugati duggatiyeva tassaṃ pāṭikaṅkhāti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

25. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo taṃ paṇḍito vyatto medhāvī bahussuto dhammakathiko natthi tassa duggati sugatiyeva tassa pāṭikaṅkhāti bhaṇatī"ti. Āpatti vācāya vācāya pācittiyassa.

26. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo sanni idhekacce caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

27. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo santi idhekacce khattiyā brāhmaṇāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

28. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo sanni idhekacce paṇḍitā vyantā medhāvino bahussuto dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

[BJT Page 050] [\x 50/]

29. Upasampanno upasampannassa pesuññaṃ upasaṃharati "itthannāmo ye nūna caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti āpatti vācāya vācāya dukkaṭassa.

30. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo sanni idhekacce paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati
"Itthannāmo sanni idhekacce paṇḍitā vyantā medhāvino bahussuto dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṃkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

31. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati so aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

32. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati "itthannāmo na mayaṃ paṇḍitā vyattā medhāvino bahussutā dhammakathikā natthamhākaṃ duggati sugatiyeva amhākaṃ paṭikaṅkhāti bhaṇati na so [PTS Page 014] [\q 14/] aññaṃ bhaṇati taññeva bhaṇatī"ti. Āpatti vācāya vācāya dukkaṭassa.

33. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati āpatti vācāya vācāya pācittiyassa.

34. Upasampanno upasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa.

35. Upasampanno anupasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa.

36. Upasampanno anupasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa.

37. Anāpatti na piyakamyassa na bhedādhippāyassa ummattakassa ādikammikassāti.

Pesuññasikkhāpadaṃ tatiyaṃ

------------------------
1. 'Natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti' pāṭhoyaṃ na dissate marammachaṭṭhasaṅgīti piṭake.

[BJT Page 052] [\x 52/]

6. 1. 4
Padasodhammasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū upāsake padasodhammaṃ vācenti. Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū upāsake padasodhammaṃ vācessanti, upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharassantīti. 1-

2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā chabbaggiye bhikkhū paṭipucchi. Saccaṃ kira tumhe bhikkhave upāsake padasodhammaṃ vācetha, upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharantīti. Saccaṃ bhagavā, vigarahi buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā upāsake padaso dhammaṃ vācessatha, upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissanti. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisā, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya pācitatiya"nti.

3. Yo panāti: -pe-

[PTS Page 015] [\q 15/]
Padaso nāma: padaṃ anupadaṃ anavakkharaṃ anubyañajanaṃ. Padaṃ nāma: ekato paṭṭhapetvā ekato osāpenti. Anupadaṃ nāma: pāṭekkaṃ paṭṭhapetvā ekato osāpenti. Anavakkharaṃ nāma: rūpaṃ aniccanti vuccamāno ruti2- opāteti. Anubyañajanaṃ nāma: rūpaṃ aniccanti vuccamāno vedanā aniccāti saddaṃ nicchāreti. Yañca padaṃ yañca anupadaṃ yañca anavakkharaṃ yañca anubyañajanaṃ sabbametaṃ padaso3nāma.

Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsato 4atthūpasaṃhito dhammūpasaṃhito

------------------------
1. Viharantīti - machasaṃ 3. Padaso dhammo - sī 1
2. Rūpanti - sīmu1 rūtti - machasaṃ 4. Devatābhāsito - machasaṃ, syā,

[BJT Page 054] [\x 54/]

Vāceyyāti padena vāceti, pade pade āpatti pācittiyassa. Akkharāya cāveti, akkharakkharāya āpatti āpatti pācittiyassa.

Anupasampanne anupasampannasaññī padasodhammaṃ vāceti āpatti pācittiyassa. Anupasampanne vematiko padasodhammaṃ vāceti āpatti pācittiyassa. Anupasampanne upasampannasaññī padasodhammaṃ vāceti āpatti pācittiyassa.

Upasampanne anupasampannasaññī āpatti dukkaṭassa upasampanne vematiko āpatti dukkaṭassa, upasampanne upasampannasaññī anāpatti.

Anāpatti: ekato uddisāpento, ekato sajjhāyaṃ karonto, yebhuyyena paguṇaṃ ganthaṃ bhaṇantaṃ opāteti, osārentaṃ opāteti, ummattakassa ādikammikassāti.

Padasodhammasikkhāpadaṃ catutthaṃ.

[BJT Page 056] [\x 56/]

6. 1. 5
Sahaseyyasikkhāpadaṃ

1. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena upāsakā ārāmaṃ āgacchanti dhammasavaṇāya. 1- Dhamme bhāsite therā bhikkhū yathāvihāraṃ gacchanti. Navakā bhikkhū tattheva upaṭṭhānasālāyaṃ upāsakehi saddhiṃ muṭṭhassatī asampajānā naggā vikūjamānā kākacchamānā seyyaṃ kappenti. Upāsakā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhadantā muṭṭhassatī asampajānā naggā vikūjamānā kākacchamānā seyyaṃ kappessantīti. Assosuṃ kho bhikkhū tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti [PTS Page 016] [\q 16/] vipācenti kathaṃ hi nāma bhikkhū anusampannena sahaseyyaṃ kappessantīti.

2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā te bhikkhū paṭipucchi. Saccaṃ kira bhikkhave bhikkhū anupasampannena sahaseyyaṃ kappentīti. Saccaṃ bhagavā, vigarahi buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma te bhikkhave moghapurisā anupasampannena sahaseyyaṃ appessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāyaya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu anupasampannena sahaseyyaṃ kappeyya pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Atha kho bhagavā āḷaviyaṃ yathābhirantaṃ viharitvā yena kosambi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena kosambi tadavasari. Tatra sudaṃ bhagavā kosambiyaṃ viharati badarikārāme. Bhikkhū āyasmantaṃ rāhulaṃ etadavocuṃ. Bhagavatā āvuso rāhula sikkhāpadaṃ paññattaṃ na anupasampannena sahaseyyā kappetabbāti, seyyaṃ āvuso rāhula jānāhīti. Atha kho bhagavā rattiyā paccusasamayaṃ paccuṭṭhāya yena vaccakuṭi tenupasaṅkami. Upasaṅkamitvā ukkāsi. Āyasmāpi rāhulo ukkāsi. Ko etthāti. Ahaṃ bhagavā rāhuloti. Kissa tvaṃ rāhula idha nisinnosīti. Atha kho āyasmā rāhulo bhagavato etamatthaṃ ārocesi.

------------------------
1. Dhammassavanāya - machasaṃ
2. Vaccakuṭiyā - machasaṃ, sīmu.

[BJT Page 058] [\x 58/]

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammikaṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave anupasampannena dirattatirattaṃ sahaseyyaṃ kappetuṃ" etañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu anupasampannena uttariṃ 1- dirattatirattaṃ sahaseyyaṃ kappeyya pācittiya"nti.

3. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihāri yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

Anupasampanno nāma: bhikkhuṃ ṭhapetvā avaseso anupasampanno nāma. Uttariṃ dirattatirattanti: atirekadirattatirattaṃ. [PTS Page 017] [\q 17/] sahāti: ekato. Seyyā nāma: sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyenaparicchannā. Seyyaṃ kappeyyāti catutthe divase atthaṅgate suriye anupasampanne nipanne bhikkhu nipajjati āpatti pācittiyassa. Bhikkhu nipanne āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa.

Anupasampanne anupasampannasaññī uttariṃ dirattatirattaṃ sahaseyyaṃ kappeti āpatti pācittiyassa. Anupasampanne vematiko uttariṃ dirattatirattaṃ sahaseyyaṃ kappeti āpatti pācittiyassa. Anupasampanne upasampannasaññī uttariṃ dirittatirattaṃ sahaseyyaṃ kappeti āpatti pācittiyassa.

Upaḍḍhacchanne upaḍḍhaparicchanena āpatti dukkaṭassa. Upasampanne anupasampannasaññī āpatti dukkaṭassa. Upasampanne vematiko āpatti dukkaṭassa. Upasampanne upasampannasaññī anāpatti.

Anāpatti: dve tisso rattiyo vasati, ūnakadvetisso rattiyo vasati. Dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati, sabbaacchanne sabbaaparicchanne2- yebhuyyena acchanne yebhuyyena aparicchanena anupasampanne nipanne bhikkhu nisīdati, bhikkhu nipanne anupasampanno nisīdati ubho vā nisīdanti.

Paṭhamasahaseyyasikkhāpadaṃ pañcamaṃ

-------------------------
1. Uttari - machasaṃ,
2. Sabbacchanne sabbaaparicchanne, sabbaparicchanne sabba acchanne machasaṃ.

[BJT Page 060] [\x 60/]

6. 1. 6
Dutiyasahaseyyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā anuruddho kosalesu janapadesu1 sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagañchi. 2- Te kho pana samayena tasmiṃ gāmake3 aññatarissā itthiyā āvasathāgāraṃ paññāttaṃ hoti. Atha kho āyasmā anuruddho yena sā itthi tenupasaṅkami, upasaṅkamitvā taṃ itthiṃ etadavoca: "sace te bhagini agaru vaseyyāma ekarattaṃ āvasathāgāreti" vaseyyātha bhanteti. Aññopi addhikā yena sā itthi tenupasaṅkamiṃsu, upasaṅkamitvā taṃ itthiṃ etadavocuṃ: "sace te ayye agaru vaseyyāma ekarattaṃ [PTS Page 018] [\q 18/] āvasathāgāreti" eso kho ayyo samaṇo paṭhamaṃ upagato, sace so anujānāti vaseyyāthāti atha kho te addhikā yenāyasmā anuruddho tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ: "sace te bhante agaru vaseyyāma ekarattaṃ āvasathāgare"ti. Vaseyyātha āvusoti.

2. Atha kho sā itthi āyasmante anuruddhe sahadassanena paṭibaddhacittā ahosi. Atha kho sā itthi yenāyasmā anuruddho tenupasaṅkami upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca: "ayye bhante imehi manussehi ākiṇṇo na phāsu viharissati. Sādhāhaṃ bhante ayyassa mañcakaṃ abbhantaraṃ paññāpeyyanti.4 Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena. Atha kho sā itthi āyasmato anuruddhassa mañcakaṃ abbhantaraṃ paññāpetvā5 alaṃkatapaṭiyattā gandhagandhinī yenāyasmā anuruddho tenupasaṅkami, upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca: "ayyo bhante abhirūpo dassanīyo pāsādiko ahañcamhi abhirūpā dassanīyā pāsādikā, sādhāhaṃ bhante ayyassa pajāpati bhaveyya"nti. Evaṃ vutte āyasmā anuruddho tuṇhī ahosi.

Dutiyampi kho sā itthi āyasmantaṃ anuruddhaṃ etadavoca: "ayyo bhante abhirūpo dassanīyo pāsādiko, ahañcamhi abhirūpā dassanīyā pāsādikā, tatiyampi kho sā itthī āyasmantaṃ anuruddhaṃ etadavoca: sādhu bhante ayyo mañceva paṭicchatu, 6sabbañca sāpateyya"nti dutiyampi kho āyasmā anuruddho tuṇhī ahosi. Tatiyampi kho sā itthi āyasmantaṃ anuruddhaṃ etadavoca: "ayyo bhante abhirūpo dassanīyo pāsādiko, ahañcamhi abhirūpā dassanīyā pāsādikā, sādhu bhante ayyo mañceva paṭicchatu, sabbañca sāpateyya"nti tatiyampi kho āyasmā anuruddho tuṇhī ahosi.

------------------------
1. Janapade, machasaṃ, 4. Paññapeyyanti, machasaṃ
2. Upagacchi machasaṃ, 5. Paññapetvā, machasaṃ
3. Gāme, machasaṃ, 6. Samapaṭicchatu, syā,

[BJT Page 062] [\x 62/]

Atha kho sā itthi sāṭakaṃ nikkhipitvā āyasmato anuruddhassa purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Atha kho āyasmā anuruddho indriyāni okkhipitvā taṃ itthiṃ neva olokesi napi ālapi. Atha kho sā itthi "acchariyaṃ vata bho, abbhutaṃ vata bho, bahū me manussā satenapi sahassenapi pahiṇanti. Ayaṃ pana samaṇo mayā sāmaṃ yāciyamāno na icchati mañce va paṭicchituṃ sabbañca sāpateyya"nti, sāṭakaṃ nivāsetvā āyasmato anuruddhassa pādesu sirasā nipatitvā āyasmantaṃ anuruddhaṃ etadavoca: "accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yāhaṃ evamakāsiṃ, tassā me bhante ayyo accayaṃ accayato patigaṇhātu1- āyatiṃ saṃvarāyā"ti taggha taṃ2- bhagini accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yā tvaṃ evamakāsi, yato ca kho tvaṃ bhagini accayaṃ accayato disvā [PTS Page 019] [\q 19/] yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. Vuddhi hesā bhagini ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ3- saṃvaraṃ āpajjatīti.

4. Atha kho sā itthi tassā rattiyā accayena āyasmantaṃ anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā āyasmantaṃ anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā anuruddho dhammiyā kathāya sandassesi samādapesi samuntejesi sampahaṃsesi. Atha kho sā itthi āyasmatā anuruddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ anuruddhaṃ etadavoca. Abhikkantaṃ bhante abhikkantaṃ bhante seyayathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikakkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanno rūpāni dakkhintīti evamevaṃ ayyena anuruddhena anekapariyāyena dhammo pakāsito. Esāhaṃ bhante taṃ bhagavantaṃ4- saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsikaṃ maṃ ayyo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

5. Atha kho āyasmā anuruddho sāvatthiyaṃ gantvā bhikkhūnaṃ etamatthaṃ ārācesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma āyasmā anuruddho mātugāmena sahaseyyaṃ kappassatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ.

------------------------
1. Paṭiggaṇhātu, - machasaṃ 2. Tvaṃ - machasaṃ, sīmu.
3. Āyatiñca - machasaṃ, sīmu. 4. Esāhaṃ bhante bhagavantaṃ - simu.

[BJT Page 064] [\x 64/]

Atha kho bhagavā etasmiṃ nidāne etasmiṃ panaraṇe bhikkhusaṅghaṃ, sannipātāpetvā āyasmantaṃ anuruddhaṃ paṭipucchi. Saccaṃ kira tvaṃ anuruddha mātugāmena sahaseyyaṃ kappesiti, saccaṃ bhagavā, vigarati buddho bhagavā ananucchaviyaṃ anuruddha ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ anuruddha mātugāmena sahaseyyaṃ kappessasi. Netaṃ anuruddha appasannānaṃ vā pasādāya pasannānaṃ bhiyyobhāvāya, athakhvetaṃ anuruddha appasannānañca appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya saddhammaṭṭhitiyā vinayānuggahāya: evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya pācittiya"nti.

6. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

Mātugāmo nāma: manussitthi, na yakkhī1na peti, na tiracchānagatā, anatamaso tadahujātāpi dārikā pageva mahantari. Sahāti: ekato, seyyā nāma: sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyena paricchannā.
[PTS Page 020] [\q 20/] seyyaṃ kappeyyāti: atthaṃgate suriye mātugāme nipante bhikkhu nipajjati āpatti pācittiyassa. Bhikkhu nipanne mātugāmo nipajjati āpatti pācittiyassa. Ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa.

Mātugāme mātugāmasaññī sahaseyyaṃ kappeti āpatti pācittiyassa. Mātugāme vematiko sahaseyyaṃ kappeti āpatti pācittiyassa. Mātugāme amātugāmasaññī sahaseyyaṃ kappeti āpatti pācittiyassa.

Upaḍḍhacanne upaḍḍhaparicchanne āpatti dukkaṭassa. Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatitthiyā vā sahaseyyaṃ kappeti āpatti dukkaṭassa. Amātugāme mātugāmasaññī āpatti dukkaṭassa. Amātugāma vematiko āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti.

Anāpatti: sabbaacchanne sabbaaparicchanne, yebhuyyena acchanne yebhuyyena aparicchanne, mātugāme nipanne bhikkhu nisīdati, bhikkhu nipanne mātugāmo nisidati. Ubho vā nisīdanti, ummattakassa ādikammikassāti.

Dutiyasahaseyyasikkhāpadaṃ chaṭṭhaṃ

-------------------------
1. Yakkhini - machasaṃ

[BJT Page 066] [\x 66/]

6. 1. 7
Dhammadesanāsikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ virati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpago hoti. Bahukāni kulāni upasaṅkamati. Atha kho āyasmā udāyī pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yenaññataraṃ kulaṃ tenupasaṅkami. Tena kho pana samayena gharaṇī nivesanadvāre nisinnā hoti. Gharasuṇbhā āvasathadvāre nisinnā hoti. Atha kho āyasmā udāyī yena gharaṇī tenupasaṅkami. Upasaṅkamitvā gharaṇiyā upakaṇṇake dhammaṃ deseti. 1- Atha kho gharasuṇāya etadahosi ninnu kho so samaṇo sassuyā jāro udāhu obhāsatiti.

2. Atha kho āyasmā udāyī gharaṇiyā upakaṇṇake dhammaṃ desetvā yena gharasuṇhā tenupasaṅkami. Upasaṅkamitvā gharasuṇhāya upakaṇṇake dhammaṃ deseti. Atha kho gharaṇiyā etadahosi. Kinnu kho so samaṇo gharasuṇhāya jāro udāhu [PTS Page 021] [\q 21/] obhāsatīti.
3. Atha kho āyasmā udāyī gharasuṇhāya upakaṇṇake dhammaṃ desetvā pakkāmi. Atha kho gharaṇī gharasuṇhaṃ etadavoca: "he je, kiṃ te so2- samaṇo avocā"ti dhammaṃ me ayyo desesi. Ayyāya pana kiṃ avocāti. Mayhampi dhammaṃ desesīti. Tā ujjhāyanti khīyanti vipācenti; kathaṃ hi nāma ayyo udāyī upakaṇṇake dhammaṃ desessati, nanu nāma vissaṭṭhena vivaṭena3 dhammo desetabboti.

4. Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khiyantīnaṃ vipācentīnaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā udāyī mātugāmassa dhammaṃ desessatīti. Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: saccaṃ kira tvaṃ udāyī mātugāmassa dhammaṃ desesīti. Saccaṃ bhagavā.

------------------------
1. Desesi - machasaṃ
2. Eso - machasaṃ
3. Vivaṭena asaṃvutena - sīmu.

[BJT Page 068] [\x 68/]

Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmassa dhammaṃ desessasi, netaṃ moghapurisa appasannānaṃ vā pasādaya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.
Atha kho bhagavā āyasmaṃ udāyiṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅaghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samaṃparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannā pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu mātugāmassa dhammaṃ deseyya pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena upāsikā bhikkhū passitvā etadavocuṃ: "iṅghayyā1- dhammaṃ desethā"ti. Na bhagini kappati mātugāmassa dhammaṃ desetunti, iṅghayyā chappañcavācāhi dhammaṃ desetha, sakkā ettakenapi aññātunti. 2- Na bhagini kappati mātugāmassa dhammaṃ desetunti kukkuccāyantā na desesuṃ. Upāsikāyo3ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā amhehi yāciyamānā dhammaṃ na desessantī "ti. Assosuṃ kho bhikkhū tāsaṃ upāsikānaṃ ujjhāyantīnaṃ khiyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammaṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave mātugāmassa chappañcavācāhi dhammaṃ desetuṃ". Evañca pana bhikkhave imaṃ sikkhāpadaṃ udadiseyyātha:

Yo pana bhikkhu mātugāmassa uttariṃ chappañcavācāhi dhammaṃ deseyya pācittiyanti.

[PTS Page 022] [\q 22/] evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

6. Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā anuññātaṃ mātugāmassa chappañcavācāhi4- dhammaṃ desetunti, te aviññaṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desenti. Ye te bhikkhū apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti; kathaṃ hi nāma chabbaggiyā bhikkhū aviññaṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desessanatīti.

------------------------
1. Iṅghāyyā - machasaṃ
2. Sakkā ettakenapi dhammo aññātunti - machasaṃ
3. Upāsikā - machasaṃ
4. Mātugāmassa uttariṃ chappañcāvācāhi - sīmu 1 sīmu 11

[BJT Page 070] [\x 70/]

Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṅghaṃ sannipātetvā chabbaggiye bhikkhū paṭipucchi. Saccaṃ kira tumhe bhikkhave aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desethāti. Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa,appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa attavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu mātugāmassa uttariṃ chappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena pācittiya"nti.

8. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihāri yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

Mātugāmo nāma: manussitthi na yakkhī na petī na tiracchānagatā viññū paṭibalā hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ. Uttariṃ chappañcavācāhīti: atirekachappañcavācāhi. Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthūpasaṃhito dhammūpasaṃhito. Deseyyāti: padena deseti pade pade āpatti pācittiyassa. Akkharāya deseti akkharakkharāya āpatti pācittiyassa. Aññatra viññunā parisaviggahenāti: ṭhapetvā viññuṃ purisaviggahaṃ viññū nāma: purisaviggaho paṭibalo hoti subhāsitadubbhāsitaṃ duṭṭhallāduṭṭhallaṃ ājānituṃ.

Mātugāme mātugāmasaññī uttariṃ chappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa. Mātugāme vematiko uttariṃ chappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa. Mātugāme amātugāmasaññī uttariṃ chappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa.

[BJT Page 072] [\x 72/]

Yakkhiyā vā petiyā vā paṇḍakassa vā [PTS Page 023] [\q 23/] tiracchānagatamanussaviggahitthiyā vā uttariṃ chappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti dukkaṭassa. Amātugame mātugamasaññī āpatti dukkaṭassa. Amātugāme vematiko āpatti dukkaṭassa, amātugāme amātugāmasaññī anāpatti.

Anāpatti: viññunā purisaviggahena chappañcavācāhi dhammaṃ deseti, ūnakachappañcavācāhi dhammaṃ deseti, uṭṭhahitvā puna nisīditvā deseti, mātugamo uṭṭhahitvā puna nisīdati tasmiṃ deseti, aññassa mātugāmassa deseti. Pañhaṃ pucchati, pañhaṃ puṭṭho katheti, añassatthāya bhaṇantaṃ mātugāmo suṇāti, ummattakassa ādikammikassāti.

Dhammadesanāsikkhāpadaṃ sattamaṃ

[BJT Page 074] [\x 74/]

6. 1. 8
Bhūtārocanasikkhāpadaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kuṭāgārasālāyaṃ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñjena paggahena yāpetuṃ.

2. Atha kho tesaṃ bhikkhūnaṃ etadahosi. "Etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñjena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmā"ti.

3. Ekacce evamāhaṃsu. "Handa mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti.

4. Ekacce evamāhaṃsu. "Alaṃ āvuso kiṃ kammantaṃ adhiṭṭhitena, handa mayaṃ āvuso gihīnaṃ duteyyaṃ harāma. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti.

5. Ekacce evamāhaṃsu. "Alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena kiṃ gihīnaṃ duteyyaṃ haṭena, handa mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissāma. 'Asuko bhikkhu paṭhamassa [PTS Page 024] [\q 24/] jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī

[BJT Page 076] [\x 76/]

Asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti evaṃ te amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti.

6. Esoyeva kho āvuso seyyo yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsitoti. Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu: "asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti

7. Atha kho te manussā "lābhā vata no suladdhaṃ vata no yesaṃ no evarūpā bhikkhū vassaṃ upagatā, na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā yathayime bhikkhū sīlavanto kalyāṇadhammā"ti. Te na tādisāni bhojanāni attanā bhuñjanti. Mātāpitunnaṃ1- denti puttadārassa denti. Dāsakammakaraporisassa denti. Mittāvaccānaṃ denti ñātisālohitānaṃ denti. Yādisāni bhikkhūnaṃ denti, na tādisāni khādanīyāni sāyanīyāni pānāni attanā pivanti. 2Mātāpitunnaṃ denti. Puttadārassa denti dāsakammakaraporisassa denti. Mittāmaccānaṃ denti. Ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti.

8. Atha kho te bhikkhū vaṇṇavā ahesuṃ. Pīnindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Ācinnaṃ kho panetaṃ vassaṃ vutthānaṃ3 bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ kuṭāgārasālā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

9. Tena kho pana samayena disāsu vassaṃ vutthā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇuḍuppaṇḍukajānā dhamanisatanthatagattā. Vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīnindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ.

-----------------------
1. Mātāpitunaṃ - machasaṃ.
2. Khādanti sāyanti pivanti (katthavi)
3. Vassaṃ vuṭṭhānaṃ - machasaṃ.

[BJT Page 078] [\x 78/]

10. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: [PTS Page 025] [\q 25/] "kacci bhikkhave khamanīyaṃ kacci yāpaniyaṃ kacchi samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ, anatthasaṃhite setughāto tathāgatānaṃ, dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti. Dhammaṃ vā desissāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā"ti.

11. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "yathā kathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ, kacci pana vo bhikkhave bhūtanti. Bhūtaṃ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe bhikkhave udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya bhūtasmiṃ pācittiya"nti.
12. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.

13. Uttarimanussadhammo nāma: jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati. Jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ. Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho. Samādhīti suññato samādhi animitto samādhi appaṇihito samādhi. Samāpattiti suññatā samāpatti animittā samāpatti appaṇihitā appaṇihitā samāpatti. [PTS Page 026] [\q 26/] ñāṇadassananti.

[BJT Page 080] [\x 80/]

Tisso vijjā. Maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro idadhipādā pañcindriyāni pañcabalāni sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo. Phalasacchikariyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikariyā anāgāmiphalassa sacchikiriyā arahattassa 1- sacchikiriyā kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ. Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā dosā cittaṃ vinīvaraṇatā mohā cittaṃ vinīvaraṇatā. Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati. Catutthena jhānena suññāgāre abhirati.

14. Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa paṭhamassa jhānassa vasīmhīti bhaṇantassa āpatati pācittiyassa. Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ sacchikataṃ mayāti bhanantassa āpatti pācittiyassa.

15. Āroceyyāti anupasampannassa dutiyaṃ jhānaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyaṃ jhānaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyaṃ jhānaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa dutiyassa jhānassa vasīmhīti bhaṇantassa āpatti pācitatiyassa. Āroceyyāti anupasampannassa dutiyaṃ jhānaṃ sacchikataṃ mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa tatiyaṃ jhānaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyaṃ jhānaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyaṃ jhānaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyassa jhānassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tatiyaṃ jhānaṃ sacchikataṃ mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa catutthaṃ jhānaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthaṃ jhānaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthaṃ jhānaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthassa jhānassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthassa jhānassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catutthaṃ jhānaṃ sacchikataṃ mayāti bhanantassa āpatti pācittiyassa.

16. Āroceyyāti anupasampannassa suññataṃ vimokkhaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ vimokkhaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ vimokkhaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa vimokkhassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa vimokkhassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññato vimokkho sacchiketā mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa animittaṃ vimokkhaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ vimokkhaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ vimokkhaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animitassa vimokkhassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittassa vimokkhassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animitto vimokkho sacchikato mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa appaṇihitaṃ vimokkhaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ vimokkhaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ vimokkhaṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa vimokkhassa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa vimokkhassa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihito vimokkho sacchikato mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa suññataṃ samādhiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ samādhiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ sāmādhiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa samādhissa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatassa samādhissa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññato samādhiṃ sacchikato mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa animittaṃ samādhiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ samādhiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ sāmādhiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittassa samādhissa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittassa samādhissa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihito samādhi mayā sacchikato mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa appaṇihitaṃ samādhiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ samādhiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ sāmādhiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa samādhissa lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitassa samādhissa vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihito samādhi sacchikato mayāti bhanantassa āpatti pācittiyassa.

------------------------
1. Arahattaphalassa - machasaṃ

[BJT Page 082] [\x 82/]

Āroceyyāti anupasampannassa suññataṃ samāpattiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ samāpattiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññataṃ samāpattiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatāya samāpattiyā lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatāya samāpattiyā vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa suññatā samāpatti sacchikatā mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa animittaṃ samāpattiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ samāpattiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittaṃ samāpattiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittāya samāpattiyā lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittāya samāpattiyā vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa animittā samāpatti sacchikatā mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa appaṇihitaṃ samāpattiṃ samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ samāpattiṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitaṃ samāpattiṃ samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitāya samāpattiyi lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyati anupasampannassa appaṇihitāya samāpattiyā vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa appaṇihitā samāpatti sacchikatā mayāti bhanantassa āpatti pācittiyassa.

18. Āroceyyāti anupasampannassa tisso vijjā samāpajjinti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tisso vijjā samāpajjāmīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tisso vijjā samāpannoti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissannaṃ vijjānaṃ lābhīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissannaṃ vijjānaṃ vasīmhīti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tisso vijjā sacchikatā mayāti bhanantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa tissanaṃ vijjānaṃ samāpajjiṃ bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaṃ vijjānaṃ samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaṃ vijjānaṃ samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaṃ vijjānaṃ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa tissanaṃ vijjānaṃ sacchikatā mayāti bhanantassa āpatti pācittiyassa.

20. Āroceyyāti anupasampannassa cattāro [PTS Page 027] [\q 27/] satipaṭṭhāne samāpajjiṃ bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro satipaṭṭhāne samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro matipaṭṭhāne samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro satipaṭṭhāne ididhipādānaṃ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro satipaṭṭhāne sacchikatā mayāti bhanantassa āpatti pācittiyassa.
Āroceyyāti anupasampannassa cattāro sammapaṭṭhāne samāpajjiṃ bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro sammapaṭṭhāne samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro sammapaṭṭhāne samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro catunnaṃ ididhipādānaṃ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro iddhipādā sacchikatā mayāti bhanantassa āpatti pācittiyassa.
Āroceyyāti anupasampannassa cattāro idadhipāde samāpajjiṃ bhaṇantassa
Āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro idadhipāde samāpajjāmi bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa cattāro idadhipāde samāpanno bhaṇantassa āpatti pācittiyassa. Āroceyyāti anupasampannassa catuttaṃ ididhipādānaṃ lābhīmhiti bhaṇantassa āpatti pācittiyassa. Āroceyyāti
Anupasampannassa cattāro idadhipādā sacchikatā mayāti bhanantassa āpatti pācittiyassa.
[BJT Page 098] [\x 98/]

6. 1. 9
Duṭṭhullārocanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto chabbaggiyehi bhikkhūhi saddhiṃ bhaṇḍanakato hoti. So sañcetanikaṃ sukakvisaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṅgho tassā āpattiyā parivāsaṃ adāsi.

2. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghabhattaṃ hoti. So parivasanto bhattagge āsanapariyante nisīdi. Chabbaggiyā bhikkhū te upāsake etadavocuṃ: "eso āvuso āyasmā upanando sakyaputto tumhākaṃ sambhāvito kulūpago1- yeneva hatthena saddhādeyyaṃ bhuñjati teneva hatthena upakkamitvā asuciṃ mocesi. So sañcetanikaṃ [PTS Page 031] [\q 31/] sukkavisaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṅgho tassā āpattiyā parivāsaṃ adāsi. So parivasanto āsanapariyante nisinno"ti.

3. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessantī "ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātetvā chabbaggiye bhikkhū paṭipucchi. Saccaṃ kira tumhe bhikkhave bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa arocethāti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārācessatha, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisā, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāyaya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi, tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu bhikkhussa duṭaṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammutiyā2- pācittiya"nti.

4. Yo panāti: yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihāri yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhako'ti bhikkhu, bhikkhācāriyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu. Tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti. Bhikkhussāti aññassa bhikkhussa. Duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā. Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma. Āroceyyāti āroceti3 itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.

-------------------------
1. Kulūpako - machasaṃ 2. Bhikkhusammatiyā - syā 3. Āroceyya - machasaṃ

[BJT Page 100] [\x 100/]

Aññatra bhikkhusamamutiyāti ṭhapetvā bhikkhusammutiṃ. Atthi bhikkhusammuti āpattipariyantā na kulapariyantā, atthi bhikkhusammuti kulapariyantā na āpattipariyantā, atthi bhikkhusammuti āpattipariyantā ca kulapariyantā ca, atti bhikkhu sammuti neva āpattiparipantā na kulapariyanti.

Āpattipariyantānāma āpattiyo pariggahitāyo honti entakāhi āpattihi ārocetabbati. 1- Kulapariyantā nāma kulāni pariggahitāni honti rattakesu kulosu ārocetabbāti. Āpattipariyantā ca kulapariyantā ca nāma āpattiyo ca pariggahitāyo honti kulāni ca pariggahitāni honti ettakāhi āpattihi ettakesu kulesu ārocetabbāti. Neva āpattipariyantā na kulapariyantā nāma āpattiyo ca apariggahitāyo honti kulāni ca apariggahitāni honti ettakāhi āpattihi ettakesu kulesu ārocetabbāti.

Āpattipariyante yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā aññāhi āpattihi āroceti āpatti pācittiyassa.

Kulapariyante yāni kulāni parillahitāni [PTS Page 032] [\q 32/] honti tāni kulāni ṭhapetvā aññesu kulesu āroceti āpatti pācittiyassa.

Āpattipariyante ca kulapariyante ca yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā yāni kulāni pariggahitāni honti. Tāni kulāni ṭhapetvā aññahi āpattihi aññesu kulesu āroceti āpatti pācittiyassa.

Neva āpattipariyante na kulapariyante anāpatti.

Duṭṭhullāya āpattiyā duṭṭhullāpattisaññi anupasampannassa āroceti aññatra bhikkhusammutiyā āpatti pācittiyassa. Duṭṭhullāya āpattiyā vematiko anupasampannassa āroceti aññatra bhikkhusammutiyā āpatti pācittiyassa. Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññi anupasampannassa āroceti aññatra bhikkhusammutiyā āpatti pācittiyassa.

1. Ārocetabboti - machasaṃ

[BJT Page 102] [\x 102/]

Aduṭṭhullaṃ āpattiṃ āroceti āpatti dukkaṭassa. Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ āroceti āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññi āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā vematino āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññi āpatti dukkaṭassa.

Anāpatti vatthuṃ āroceti no āpattiṃ, āpattiṃ āroceti no vatthuṃ, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Navamaṃ duṭṭhullārocanasikkhāpadaṃ

6. 1. 10
Paṭhavikhaṇanasikkhāpadaṃ

1. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye tena kho pana samayena āḷavakā1- bhikkhu navakammaṃ karontā paṭhaviṃ2- kaṇantipi khaṇāpentipi. Manussā ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputatiyā paṭhaviṃ khaṇissantipi khanāpessanti pi, ekindriyaṃ samaṇā sakyaputtiyā jivaṃ vaheṭhessantī"ti assosuṃ. Tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ
2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkākāmā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āḷavakā bhikkhu paṭhaviṃ khaṇissanti pi khaṇāpessantipiti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave harite uccārampi passāvampi kheḷampi karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā paṭhaviyaṃ khaṇīssathāpi khaṇāpessathāpi5jivasaññino hi moḷapurisā [PTS Page 033] [\q 33/] manussā paṭhaviyā. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho te bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvābhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu paṭhaviyaṃ khaṇeyya vā khaṇāpeyya vā pācittiya"nti.

1. Āḷavikā - syā, 2. Paṭhaviṃ, - machasaṃ,
3. Viheṭhentīti - machasaṃ 4. Khaṇathapi khaṇāpethapiti - machasaṃ,
5. Khaṇissathapi khaṇāpessathapi - machasaṃ

[BJT Page 104] [\x 104/]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Paṭhavi nāma dve paṭhaviyo jātā ca paṭhavi ajātā ca paṭhavi, jātā nāma paṭhavi suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarukkhā appavālikā yebhuyyena paṃsu1- yebhuyyena mattikā adaḍḍhāpi vuccati jātā paṭhavi, yopi saṃsupuñejā vā mattikāpuñejā vā atirekacātumāsaṃ ovaṭṭho sopi2- vuccati jātā paṭhavī. Ajātā nāma paṭhavī suddhapāsāṇā suddhasasakkharā suddhakaṭhalā suddhamarumbā suddhavālikā appapaṃsu appamattikā yebhuyyena pāsāṇā yebhuyyena sakkharā yebhuyyena kaṭhalā yebhuyyena marumbā yebhuyyena vālikā daḍḍhāpi vuccati ajātā paṭhavī. Yopi saṃsupuñejā vā mattikā puñejā vā omaka cātumāsaṃ ovaṭṭho sopi vuccati ajātā paṭhavī.

Khaṇeyyāti sayaṃ khaṇati āpatti pācittiyassa. Khaṇāpeyyāti aññaṃ āṇāpeti āpatti pācittiyassa. Sakiṃ āṇanto bahukampi khaṇati āpatti pācittiyassa.

Paṭhaviyā paṭhavisaññi khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā āpatti pācittiyassa. Paṭhaviyā vematiko khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā āpatti dukkaṭassa. Paṭhaviyā apaṭhavisaññi khaṇati vā khaṇāpeti vā bhīndati vā bhedāpeti vā dahati vā dahāpeti vā anāpatti.

Apaṭhaviyā paṭhavisaññi āpatti dukkaṭassa. Apadhaviyā vematiko āpatti dukkaṭassa. Apaṭhaviyā apaṭhavisaññi anāpatti.

Anāpatti: imaṃ jāna, imaṃ dehi, imaṃ āhara, iminā attho, imaṃ kappiyaṃ karohiti bhaṇati, asañavicca asatiyā, ajānantassa ummantakassa ādikammikassāti.

Paṭhavikhaṇanasikkhāpadaṃ

Musāvādavaggo paṭhamo.

Tassuddānaṃ
Musā omasa pesuññaṃ padaseyyā ca te duve, 3-
Aññatra viññanā bhūtā duṭṭhullāpatti khaṇenacā'ti4-

1. Yebhuyyena saṃsukā - machasaṃ 2. Ayaṃpi - machasaṃ
3. Padaseyyāya ce duve - machasaṃ 4. Khaṇanācāti - machasaṃ

[BJT Page 106] [\x 106/]

6. 2. 1
[PTS Page 034] [\q 34/] bhūtagāmasikkhāpadaṃ

1. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhu navakammaṃ karontā rukkhaṃ chindanānipi chedāpentipi. Aññataropi āḷavako bhikkhu rukkhaṃ chindati. Tasmiṃ rukkhe adhivatthā devatā taṃ bhikkhuṃ etadavoca. 'Mā bhante antano bhavanaṃ katatukāmo mayihaṃ bhavanaṃ jinditi. So bhikkhu anādiyanto chindiyeva tassā ca devatāya dārakassa bāhuṃ ākoṭesi. Atha kho tassa, devatāya etadahosi. 'Yannunāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyya'nti. Atha kho tassā devatāya etadahosi. Na kho metaṃ patirūpaṃ yāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyyaṃ, yannunāhaṃ bhagavato etamatthaṃ āroceyya'nti. Atha kho sā devatā yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavato etamatthaṃ ārocesi.

"Sādhu sādhu devate sādhu tvaṃ devate taṃ bhikkhuṃ jivatā na voropesi. Sacajja tvaṃ devate taṃ bhikkhuṃ jīvitā voropeyyāsi bahuñca tvaṃ devate apuññaṃ pasaveyyāsi. Gaccha tvaṃ devate apuññaṃ pasaveyyāsi. Gacca tvaṃ devate amukasmiṃ okāse rukkho vivitto tasmiṃ upagacchāti".

2. Manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā rukkhaṃ chinidissanti pi chedāpessanti pi ekindriyaṃ samaṇā sakyaputtiyā jivaṃ viheṭhessantī"ti. 1Assosuṃ kho bhikkhu tesaṃ sanussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āḷavakā bhikkhu rukkhaṃ chindissanti pi chedāpessantipīti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira kumhe bhikkhave rukkhaṃ chindathāpi chedāpethāpiti' saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā rukkhaṃ chandissathāpi chedāpessathāpi jivasaññino hi moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho te bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Bhūtagāma pātavyatāya pācittiya"nti.

1. Viheṭhentīti - machasaṃ

[BJT Page 108] [\x 108/]

3. Bhūtagāmo nāma: pañca bījajātāni mulabījaṃ khandhabījaṃ eebījaṃ aggabījaṃ bījabījameva1- pañcamaṃ.

[PTS Page 035] [\q 35/] mulabījaṃ nāma: haliddisaṃgiveraṃ vacaṃ2 vacatthaṃ ativisaṃ3kaṭukarohiṇī usīraṃ bhaddamuttakaṃ yāni vā panaññāni pi atthi khandhe jāyanti khandhe sañajāyanti etaṃ mulabījaṃ nāma.
[BJT Page 108] [\x 108/]

3. Bhūtagāmo nāma: pañca bījajātāni mulabijaṃ khandhabījaṃ eebījaṃ aggabījaṃ bījabījameva1- pañcamaṃ.

Mulabījaṃ nāma: haliddi siṃgiveraṃ vacaṃ2- vacatthaṃ ativisaṃ3 kaṭukarohiṇi usiraṃ bhaddamunnakaṃ yāni vā panaññāni pi atthi mule jāyanti mule sañajāyanti etaṃ mulabījaṃ nāma.

Khandhabījaṃ nāma: assattho nigrodho pilakkho udumbaro kacchako kapitthano, yāni vā panaññāni pi atthi khandhe jāyanti khandhe sañajāyanti etaṃ khandhabījaṃ nāma.

Ephabījaṃ nāma: ucchu vepha vepha naḷo yāni vā panaññānipi atthi pabbe jāyanti pabbe sañajāyanti etaṃ eebījaṃ nāma.

Aggabījaṃ nāma: ajjakaṃ4- phaṇijjakaṃ5- hiriveraṃ yāni vā panaññānipi atthi agge jāyanti agge sañajāyanti etaṃ aggabījaṃ nāma.

Bījabījaṃ nāma: pubbaṇṇaṃ aparaṇṇaṃ yāni vā panaññānipi atthi bīje jāyanti bīje sañajāyanti etaṃ bījabījaṃ nāma.

Bīje bījasaññi chindati vā chedāpeti vā bhindati vā bhedāpeti vā pavati vā pavāpeti vā āpatti pācittiyassa. Bīje vematiko chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti dukkaṭassa. Khije akhijasaññi chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā anāpatti.

Abīje bījayasaññi āpatti dukkaṭassa. Abīje vematiko āpattidukkaṭassa. Abīje abījasaññi anāpatti.

Anāpatti: imaṃ jāna imaṃ dehi āhāra iminā attho imaṃ kappiyaṃ karohīti bhaṇati, asañcicca asatiyā ajānantassa ummattakassa ādikammikassāti.

Bhūtagāmasikkhāpadaṃ paṭhamaṃ

1. Khīja khijañceva - katthaci, 2. Vacā - machasaṃ
3. Ativisā machasaṃ 4. Ajjukaṃ - machaṃ,
5. Paṇijjakaṃ - sī1

[BJT Page 110] [\x 110/]

6. 2. 2
Aññavādakasikkhāpadaṃ

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācaritvā saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āyasmā channo saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paricarissati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu harite accārampi passāvampi kheḷampi karonti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave harite uccārampi passāvampi kheḷampi karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa
Saccaṃ kira tvaṃ channa saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarasi, ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarissasi ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti. Netaṃ [PTS Page 036] [\q 36/] moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

2. Suṇatu me bhante saṃgho ayaṃ channo bhikkhu saṃghamajjhe āpattiyā anuyucajiyamāno aññenaññaṃ paṭicarati yadi saṃghassa pantakallaṃ saṃgho channassa bhikkhuno aññavādakaṃ ropeyya esā ñatti,

Khandhabījaṃ nāma: assattho nigrodho pilakkho udumbaro kacchako kapitthano, yāni vā panaññāni pi atthi khandhe jāyanti khandhe sañajāyanti khandhabījaṃ nāma.

Eebījaṃ nāma: ucchu vepha nalo yani vā panaññāni pi atthi pabbe jāyanti pabbe sañajāyanti etaṃ eebījaṃ nāma.

Aggabījaṃ nāma: ajjakaṃ4- phaṇijjakaṃ 5- hiriveraṃ yāni vā panaññāni pi atthi agge jāyanti agge sañajāyanti etaṃ aggabījaṃ nāma.

Khījabījaṃ nāma: pubbaṇṇaṃ aparaṇṇaṃ yani vā panaññāni pi atthi bīje jāyanti bīje sañajāyanti etaṃ bījabījaṃ nāma.

Bīje bījasaññi chindati vā chedāpeti vā hindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti pācittiyassa. Bīje vematiko chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti dukkaṭassa. Bīje abījasaññi chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā anāpatti.

Abīje bījemaññi āpatti dukkaṭassa. Abīje vematiko āpattidukkaṭassa. Abīje abijasaññi anāpatti.

Anāpatti: imaṃ jāna imaṃ dehi imaṃ āhara iminā attho imaṃ kappiyaṃ karohīti bhaṇati, asañcicca asatiyā ajānantassa ummattakassa ādikammikassāti.

Bhūtagāmasikkhāpadaṃ paṭhamaṃ

1. Bīja bījañceca - katthavi, 2. Vacā - machasaṃ
3. Ativisā machasaṃ 4. Ajjukaṃ - machasaṃ
5. Paṇijjakaṃ - sī1

[BJT Page 110] [\x 110/]

6. 2. 2
Aññavādakasikkhāpadaṃ

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācaritvā saṃghasajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ hi āpanno kaṃ bhaṇatha kiṃ bhaṇathāti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āyasmā channo saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paricarissati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti -pe-
Saccaṃ kira tvaṃ channa saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarasi, ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarissasi ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

2. Suṇātu me bhante saṃgho ayaṃ channo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati yadi saṃghassa pattakallaṃ saṃgho channassa bhikkhuno aññavādakaṃ ropeyya phasā ñatti,

3. Suṇātu me bhante saṃgho ayaṃ channo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati saṃgho channassa bhikkhuno aññavādakaṃ ropeti, yassāyasmato khamata channassa bhikkhuno aññavādakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya. Ropitaṃ saṃghena channassa bhikkhuno aññavādakaṃ, khamati saṃghassa tasmā tuṇhī evametaṃ dhārayāmīti.

[BJT Page 112] [\x 112/]
4. Atha kho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Aññavādeke pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

5. Tena kho pana samayena āyasmā channo saṃghamajjhe āpattiyi anuyujiyamāno aññenaññaṃ paṭicaranto āpattiṃ āpajjissāmiti tuṇhībhuto saṃghaṃ viheseti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āyasmā channo saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇahī bhuto saṃghaṃ vihesessatīti. - Pe -
Saccaṃ kira tvaṃ channa saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhuto saṃghaṃ vihesesīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇbhībhuto saṃghaṃ vihesessasi. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno vihesakaṃ ropetu. Evañca pana bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

6. Suṇātu me bhante saṃgho ayaṃ channo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇhibhūto saṃghaṃ viheseti, yadi saṃghassa pattakallaṃ saṃgho channassa bhikkhuno vihesakaṃ ropeyya phasā ñatti,

7. Suṇātu me bhante saṃgho ayaṃ channo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhuto saṃghaṃ viheseti, saṃgho channassa bhikkhuno vihesakaṃ ropeti, yassāyasmato khamata channassa bhikkhuno vihesakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya. Ropitaṃ saṃghena channassa bhikkhuno vihesakaṃ, khamati saṃghassa tasmā tuṇhī evametaṃ dhārayāmīti.

8. Atha kho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Aññavādeke vihesake pācittiya"nti.

1. Dubbharatāya - machasaṃ

[BJT Page 114] [\x 114/]

[PTS Page 037] [\q 37/] aññavādako nāma: saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathekukāmo taṃ ugghāṭetukāmo1aññenaññaṃ paṭicarati, ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti, eso aññāvādako nāma.

Vihesako nāma: saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ ugghāṭetukāmo1tuṇhibhuto saṃghaṃ viheseti eso vihesako nāma.

Āropite aññavādake saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ ugghāṭetukāmo aññenaññaṃ paṭicarati ko apanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti āpatti dukkaṭassa.

Āropite vihesake saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ ugghāṭetukāmo tuṇhībhuto saṃghaṃ viheseti āpatti dukkaṭassa.
Ropite aññavādake saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ ugghāṭetukāmo aññenaññaṃ paṭicarati, ko āpatti kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti āpatti pācittiyassa.

Ropite vihesake saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ ugghāṭetukāmo tuṇhibhūto saṃghaṃ viheseti āpatti pācittiyassa.
Dhammikamme dhammakammasaññi aññavādake vihesake āpatti pācittiyassa. Dhammakamme vematiko aññavādake vihesake āpatti pācittiyassa. Dhammakamme adhammakammasaññī aññavādake vihesake āpatti pācittiyassa.

1. Na ugghāṭetukāmo - machasaṃ,

[BJT Page 116] [\x 116/]

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

Anāpatti: ajānanto pucchati, gilāno vā na katheti, saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti na katheti, saṃkhabhedo vā saṃgharājī1- vā bhavissatīti na katheti, adhammena vā vaggena vā na kammārabhassa vā kammaṃ karissatīti na katheti, ummattakassa ādikammikassati.

Aññavādakasikkhāpadaṃ dutiyaṃ.

6. 2. 3
Ujjhāpanasikkhāpadaṃ

. 11. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakinivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saṃghassa senāsanañca paññāpeti2bhattāni ca uddisati. Tena kho pana samayena vettiyabhummajakā3- bhikkhu navakā ceva honti appapuññaca [PTS Page 038] [\q 38/] yāni saṃghassa lāvakāni senāsanāni tesaṃ pāpuṇanti. Lāmakāni ca bhattāni. Te āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhu ujjhāpenti, chandāya dabbo mallaputto senāsanaṃ paññāpeti chandāya ca bhattāni uddisatīti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma mettiyabhummajakā bhikkhu ayasmantaṃ dabbaṃ mallaputtaṃ bhikkhu ujjhāpessantīti -pesaccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ bhikkhu ujjhāpeti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ bhikkhu ujjhāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṃgho ñāpetabbo.
. 1
"Ujjhāpanake pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

1. Saṃgharājivā - machaṃ, 3. Mettiyabhumajakā - machasaṃ,
2. Paññapeti - machasaṃ,

[BJT Page 118] [\x 118/]

Neta kho pana samayena mettiyabhummajakā bhikkhu bhagavatā ujjhāpanakaṃ paṭikkhintanti. Ettāvatā bhikkhu sossantīti bhikkhunaṃ sāmantā āyasmantaṃ dabbaṃ mallaputtaṃ khīyanti 'chandāya dabbo mallaputto senāsanaṃ paññāpeti, chandāya ca bhattāni uddisatī'ti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma mettiyabhummajakā bhikkhu ayasmantaṃ dabbaṃ mallaputtaṃ khīyissantīti -pe- saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ khīyatāti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ khīyissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Ujjhāpanake khiyanake pācittiya"nti.

3. Ujjhāpanakaṃ nāma: upasampannaṃ saṃghena sammataṃ senāsana paññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṃkukattukāmo upasampannaṃ ujjhāpeti vā khīyati vā āpatti pācittiyassa.

Dhammakamme dhammakammasaññi ujjhāpanake khīyanake āpatti pācittiyassa. Dhammakamme vematiko ujjhāpanake khīyanake āpatti pācittiyassa. Dhammakamme adhammakammasaññī ujjhāpanake khīyanake āpatti pācittiyassa.

Anupasampannaṃ ujjhāpeti vā khīyati vā āpatti vā dukkaṭassa. Upasampannaṃ saṃghena asammataṃ senāpanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ. Vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayassaṃ kattukāmo maṃkukakattukāmo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā [PTS Page 039] [\q 39/] khīyati vā āpatti dukkaṭassa.

[BJT Page 120] [\x 120/]

Anupasampannaṃ saṃghena sammataṃ vā asammataṃ vā senāsana paññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajja bhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṃkukattukāmo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khīyati vā āpatti dukkaṭassa.

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkassaṭa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

Anāpatti: pakatiyā chando dosā mohā bhayā karontaṃ ujjhāpeti vā khīyati vā ummattakassa ādikammissātita

Ujjhāpanasikkhāpadaṃ tatiyaṃ.

. 46. 2. 4
Paṭhamasenāsanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa. Ārāme tena kho pana samayena bhikkhu hemantike kāle ajjhokāse senāsanaṃ paññāpetvā kāyaṃ otāpentā kāle ārocite taṃ pakkamantā neva uddhariṃsu, na uddharāpesuṃ. Anāpucchā pakkamiṃsu, senāsanaṃ ovaṭṭhaṃ heti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma bhikkhu ajjhokāse senāsanaṃ paññāpetvā taṃ pakkamantā neva uddharissanti na uddharāpessinti anāpucchā pakkamissanti senāsanaṃ ovaṭṭhanti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira bhikkhave bhikkhu ajjhokāse saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ bhikkhu ujjhāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

"Yo pana bhikkhu saṃghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

[BJT Page 122] [\x 122/]

2. Tena kho pana samayena bhikkhu ajjhokāse vasitvā kālasseva senāsanaṃ atiharanti. Addasā kho bhagavā te bhikkhu kālasseva senāsanaṃ atiharante. Dismā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave aṭṭhamāse avassikasaṃghekate [PTS Page 040] [\q 40/] maṇḍape vā rukkhamule vā yattha kākā vā kulalā vā na ūhadanti tattha senāsanaṃ nikkhipitunti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Saṃghikaṃ nāma: saṃghassa dinnaṃ hoti parivacattaṃ.

Mañevā nāma: cattāro mañavā masārako, bundikābaddho, kuḷīrapādako, āhaccapādako.

Pīṭhaṃ nāma: cattāri pīṭhāni masārakaṃ khundikābaddhaṃ kuḷirapādakaṃ āhaccapādakaṃ.

Bhisi nāma: pañcahisiyo uṇṇāhisi1- colabhisi vākabhisi tiṇahisi paṇṇahisi.

Kocchaṃ nāma: vākamayaṃ vā usīramayaṃ vā muñajamayaṃ vā babbajamayaṃ2- vā anto saṃveṭhetvā baddhaṃ hoti.

Santharitvāti: sayaṃ santharitvā sanatharāpetvāti: aññaṃ santharāpetvā anupasampannaṃ santharāpeti tassa paḷibodho, upasampannaṃ santharāpeti santhatassa3- paḷibodho.
Taṃ pakkamanto neva uddhareyyāti: na sayaṃ uddhareyya. Na uddharāpeyyāti: na aññaṃ uddharāpeyya. Anāpucchaṃ vā gaccheyyāti: bhikkhunaṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā majjhamassa purisassa leḍḍupātaṃ atikkamantassa āpatti pācittiyassa.

Saṃghike saṃghikasaññi ajjhokāse santharitvā vā sattharā petvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchā vā gaccheyya āpatti pācittiyassa. Saṃghike vematiko ajjhokāse santharitvā vā sattharā petvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchā vā gaccheyya āpatti pācittiyassa. Saṃghike puggagikasaññi ajjhokāse santharitvā vā sattharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchā vā gaccheyya āpatti pācittiyassa.
1. Uṇṇahisi - sīmu1, machasaṃ 2. Pabbajamayaṃ - machaṃ 3. Santhārakassa - machasaṃ
[BJT Page 124] [\x 124/]

Vilimikaṃ1- vā attarattharaṇaṃ vā bhummattharaṇaṃ2- vā taṭṭikaṃ vā cammakhaṇḍaṃ vā pādapu ñajaniṃ vā phalakapīṭhaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti dukkaṭassa.

Puggalike saṃghikasaññi āpatti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Anāpatti: uddharitvā gacchati, uddharāpetvā gacchati, āpacchitvā3gacchati, otāpento gacchati, kenaci paḷikhuddhaṃ hoti, āpadāsu ummattakassa ādikammikassāti.
Paṭhamasenāsanasikkhāpadaṃ catutthaṃ.
. 4

6. 2. 5
[PTS Page 041] [\q 41/] dutiyasenāsanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa. Ārāme tena kho pana samayena sattarasamaggiyā bhikkhu sahāyakā honti. Te vasantāpi ekato vasanti, pakkamantāpi ekato pakkamanti te aññatarasmiṃ saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddhariṃsu. Neva uddhariṃsu. Na uddharāpesuṃ. Anāpucchā sakkamiṃsu. Senāsanaṃ upavikāhi khāyitaṃ hoti.

. 02. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma sattarasavaggiyā bhikkhu saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharāpessanti anāpucchā pakkamissanti senāsanaṃ upacikāhi khāyitanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira bhikkhave sattarasavaggiyā bhikkhu saṃghike vihāre seyyaṃ mantharigatvā taṃ pakkamantā neva uddhariṃsu, na uddharāpesuṃ, anāpucchā pakkamiṃsu, senāsanaṃ upacikāhi khāyitanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhu moghapurisā saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharissanti na addharāpessanti anāpacchā pakkamissanti senāsanaṃ upacikāhi khāyitaṃ. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:
. 0
"Yo pana bhikkhu saṃghike vihāre seyyaṃ santharitvā vā santharā petvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya pācittiya"nti.
1. Cimilikaṃ simu 1, machasaṃ
2. Bhūmattharaṇaṃ - machasaṃ.
3. Ā pucchaṃ - machasaṃ, syā.

[BJT Page 126] [\x 126/]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Saṃghiko nāma: vihāro saṃghassa dinnaṃ hoti pariccattaṃ.
Seyyaṃ nāma: bhisi cilimikā uttarattharaṇaṃ bhummattharaṇaṃ taṭṭikā cammakhaṇḍo nisidanaṃ paccattharaṇaṃ tiṇasantharo paṇṇasanthāro.

Santharitvāti: sayaṃ santharitvā sanatharāpetvāti: aññaṃ santharāpetvā

Taṃ pakkamanto neva uddhareyyāti: na sayaṃ uddhareyya. Na uddharāpeyyāti: na aññaṃ uddharāpeyya. Anāpucchaṃ vā gaccheyyāti: bhikkhunaṃ vā sāmaṇeraṃ vā
Anāpucchaṃ vā gaccheyyāti: bhikkhuṃ vā samaṇeraṃ vā ārāmikaṃ vā [PTS Page 042] [\q 42/] anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa ārāmassa upacāraṃ atikkamantassa āpatti pācittiyassa.

Saṃghike saṃghikasaññi seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa. Saṃghike vematiko seyyaṃ santhiritvā vā santharāpetvā vā taṃ pakkamanto neva addhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa. Saṃghake puggalikasaññi seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva addhareyya na addharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa.

Vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamule vā seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddarāpeyya anāpucchaṃ vā gaccheyya āpatti dukkaṭassa. Mañcaṃ vā pīṭhaṃ vā vihāre vā vihārassa upacāre vā upaṭṭhāna sālāyaṃ vā vaṇḍape vā rukkhamule vā santharitvā vā santharāpetvā vā taṃ pakkamante neva uddhareyya na uddarāpeyya na addharāpeyya anāpucchaṃ vā gaccheyya āpatti dukkaṭassa.

[BJT Page 128] [\x 128/]

Puggalike saṃghikasaññi āpati dukkaṭassa. Puggalike vematito āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Antano puggalike anāpatti.

Anāpatti: uddharitvā gacchati, uddharāpetvā gacchati, āpucchitvā gacchati, kenaci paḷikhuddhaṃ hoti. Sāpekkho gantavā tattha ṭhito āpucchati. Kenaci paḷikhuddho heti, āpadāsu ummattakassa

Dutiyasenāsanasikkhāpadaṃ pañcamaṃ.

6. 2. 6
Anupakhajjasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa. Ārāme tena kho pana samayena chabbaggiyā bhikkhu varaseyyāyo paḷikhuddhanti. 1- Therā2- bhikkhu vuṭṭhapenti. Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi, kena nu kho mayaṃ upāyena idheva vaseyyāmāti. 3- Atha kho chabbaggiyā bhikkhu there bhikkhu anupakhajja seyyaṃ kappenti. Yassa sambādho bhavisti so pakkamissatīti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhu there bhikkhu anupakhajja seyyaṃ kappessantī'ti. Atha kho te bhikkhu bhagavato etamatthaṃ [PTS page 043] ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira bhikkhave there bhikkhu anupakhajjaṃ seyyaṃ kappethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā there bhikkhu anupakhajja seyyaṃ kajjessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:
"Yo pana bhikkhu saṃghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya yassa sambādho bhavissati so pakkamissatīti etadeva paccayaṃ karitvā anaññaṃ pācittiya"nti.

1. Palibuddhenti - machasaṃ 2. There - (aṭṭhakathatāya) 3. Vassaṃ vaseyyāmāti-machasaṃ
. 0[BJT Page 130] [\x 130/]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Saṃghikaṃ nāma: vihāro saṃghassa dinno hoti pariccatto.
. 0
Jānāti nāma: vuddhodi jānāti gilānoti jānāti saṃghena dinnoti jānāti.

Anupakhajjati anupavisitvā. Seyyaṃ kappeyyāti: mañcassa vā pīṭhassa vā pavisantassavā nikkhamantassa vā upacārare seyyaṃ santharati vā santharāpeti vā āpatti dukkaṭassa. Abhinisidati vā abhinipajjati vā āpatti pācittiyassa.

Etaceva paccayaṃ kiritvā anaññanti: na añño koci paccayo hoti anubakhajja seyyaṃ kappetuṃ.

Saṃghike saṃghikasaññi anupakhajja seyyaṃ kappeti āpatti pācittiyassa. Saṃghike vematiko anupakhajja seyyaṃ kappeti āpatti pācittiyassa. Saṃghīke puggalikasaññi anupakhajja kappeti āpatti pācittiyassa.

Mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāraṃ ṭhapetvā seyyaṃ santharati vā santharāpeti vā āpatti dukkaṭassa. Abhinisidati vā abhinipajjati vā āpatti dukkaṭassa. Vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamule vā ajjhonāse vā seyyaṃ santarati vā santharāpeti vā āpatti dukkaṭassa. Abhinisidati vā abhinipajjati vā āpatti dukkaṭassa.

Puggalike saṃghīkasaññi āpātti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Anāpatti: gilāno pavisati sītena vā uṇhona vā pīḷito pavisati āpadāsu ummattakassa ādikammikassāti'ti.

Anupakhajjasikkhāpadaṃ chaṭṭhaṃ.

[BJT Page 132] [\x 132/]

6. 2. 1
[PTS Page 044] [\q 44/] nikkaḍḍhanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhu aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṃkharonti idha mayaṃ vassaṃ vasissāmāti. Addasaṃsu kho chabbaggiyā bhikkhu sattarasavaggiye bhikkhu vihāraṃ paṭisaṃkharonte, handa ne vuṭṭhāpessāmā"ti. Ekacce evamāhaṃsu: āgamethāvuso yāva paṭisaṃkharonti paṭisaṃkhate vuṭṭhāpessāmāti. Atha kho chabbaggiyā bhikkhu sattarasavaggiye bhikkhu etadavocuṃ: "uṭṭhethāvuso amhākaṃ vihāro pāsuṇātī"ti. Nanu āvuso saṃghiko vihāroti. Āmāvuso saṃghiko vihāroti. Uṭṭhethāvuso amhākaṃ vihāro pāpuṇāti'ti. Mahallako āvuso vihāro. Tumhepi vasatha mahampi vasissāmāti. Uṭṭhethāvuso amhākaṃ vihāro pāpuṇātī'ti kupitā anattamanā gīvāya gahetvā nikkaḍḍhanti. Te nikkaḍḍhayamānā rodanti. Bhikkhu evamāhaṃsu: "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiyā bhikkhu kupitā anattamanā amhe saṃghikā vihārā nikkaḍḍhantīti.
2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhu kupitā anattamanā bhikkhu saṃghikā vihāra nikkaḍḍhassantīti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira tumhe bhikkhave tupitā anattamanā bhikkhu saṃghikā vihārā nikkaḍḍhathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhu saṃghikā vihārā nikkaḍḍhassatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

"Yo pana bhikkhu kupito anattamano saṃghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pāvittiya"nti.

1. Paṭikacceva - machasaṃ

[BJT Page 134] [\x 134/]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto [PTS Page 045 [\q 45/] ']bhikkhu'ti.

Saṃghiko nāma: vihāro saṃghassa dinno hoti pariccatto.

Nikkaḍḍheyyāti: gabhe gahetvā pamukhaṃ nikkaḍḍhati āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkameti āpatti pācittiyassa. Nikkaḍḍhāpeyyāti: aññaṃ āṇāpeti āpatti dukkaṭassa. 1- Sakiṃ āṇanto bahukepi dvāre atikkameti āpati pācittiyassa.

Saṃghike saṃghikasaññi kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa. Saṃghike vematiko kupito anattamano nikkaḍḍhati vā nikkaḍāpeti vā āpatti pācittiyassa saṃghike puggalikasaññi kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa.

Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Vihārassa upacārā vā upaṭṭhānasālāya vā vaṇḍapā vā rukkhamulā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhapeti vā āpatti dukkaṭassa.

Anupasampannaṃ vihārā vā vihārassa upacārā vā upaṭṭhānana sālāya vā vaṇḍapā vā rukkhumulā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍāpeti vā āpatti dukkaṭassa.
Puggalike saṃghisaññi āpatti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikasaññi aññassa puggalike āpatti dukkaṭassa. Antano puggalike anāpatti.

Anāpatti: alajjiṃ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraṃ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhaṇḍanakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvantannaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

Anāpatti: alajjiṃ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraṃ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā kalahakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvantannaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

Anāpatti: alajjiṃ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraṃ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā vivādakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvantannaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

Anāpatti: alajjiṃ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraṃ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhassakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvantannaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

Anāpatti: alajjiṃ nikkaḍḍhati vā nikkaḍḍhati vā nikkaḍḍhapeti vā, tassa parikkhāraṃ nikkaḍḍhāti vā nikkaḍḍhāpeti vā ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā saṃghe adhikaraṇakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsikaṃ vā saddhivihārikaṃ vā na sammāvantannaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa parikkhāraṃ nimmaḍḍhati vā nikkaḍḍhāpeti vā ummattakassa ādikammikassāti.

Nikkaḍḍhanasikkhāpadaṃ sattamaṃ.

1. Pācittiyassa - machasaṃ.

[BJT Page 136] [\x 136/]

6. 2. 8
Vehāsakuṭisikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana [PTS Page 046] [\q 46/] samayena dve bhikkhu saṃghike vihāre upari vehāsakuṭiyā eko heṭṭhā viharati, eko upari. Uparimo bhikkhu āhaccapādakaṃ mañcaṃ sahasā abhinisīdi. Mañcapādo nipatitvā1- heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu vissara makāsi. Bhikkhu upadhāvitvā taṃ bhikkhu etadavocuṃ: "kissa tvaṃ āvuso vissaramakāsī"ti. Atha kho so bhikkhu bhikkhunaṃ etamatthaṃ ārācesi.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma bhikkhu saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissatīti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṃghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisidasiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa saṃghike vihāre upari vehāsa kuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissasi. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

"Yo pana bhikkhu saṃghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisideyya vā abhinipajjeyya vā pāvittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Saṃghiko nāma: vihāro saṃghassa dinno hoti pariccatto.

Vehāsakuṭi nāma: majjhamassa purisassa asīsaghaṭṭā.

Āhaccapādako nāma: mañco aṃge vijjhatvā ṭhito hoti.
Āhaccapādakaṃ nāma: pīṭhaṃ aṃge vijjhatvā ṭhitaṃ hoti.

Abhinisideyyāti: tasmiṃ abhinisīdati āpatti pācittiyassa.
Abhinipajjeyyāti: tasmiṃ abhinisīdati āpatti pācittiyassa.

1. Nippatitvā - machasaṃ, patitvā - syā.

[BJT Page 138] [\x 138/]

Saṃghike saṃghikasaññi upari vehāsa kuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

Saṃghike vematiko upari vehāsa kuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

Saṃghike puggalikasaññi upari vehāsa kuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

Puggalike saṃghikasaññi āpatti dukkaṭassa. Puggalike vematiko āpatti dukkaṭassa. Puggalike puggalikassaññi aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Anāpatti: vehāsakuṭiyā sīsaghaṭṭāya1- heṭṭhā aparibhogaṃ hoti padarasañcitaṃ hoti paṭāṇi dinnā hoti, tasmiṃ ṭhito gaṇbhāti2 vā laggeti vā ummattakassa ādikammikassāti.

Vehāsakuṭisikkhāpadaṃ aṭṭhamaṃ.

6. 2. 9
[PTS Page 047] [\q 47/]
Mahallakavihārasikkhāpadaṃ

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme tena kho pana samayena āyasmato channassa upaṭṭhāko mahāmanto āyasmato channassa vihāraṃ kārāpeti. Atha kho āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpesi. 3- Punappunaṃ lepāpesi. 4- Atihaṃrito vihāro paripati. Atha kho āyasmā channo tiṇañca kaṭṭhañca saṃkaḍḍhanto aññatarassa brāhmaṇassa yavakhettaṃ dusesi. Atha kho so brāhmaṇo ujjhāyati khīyati vipāveti: kathaṃ hi nāma bhadantā amhākaṃ yavakhettaṃ dusessantī"ti. Assosuṃ kho bhikkhu tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa.

1. Sisasaṃghaṭṭāya - machasaṃ, 3. Chādāpeti - machasaṃ,
2. Gaṇhati - machasaṃ 4. Lepāpeti - machasaṃ.

[BJT Page 140] [\x 140/]

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpessati punappunaṃ lepāssepati atibhārito vihāro paripatīti atha kho bhagavā etasmīṃ nidāne ekasmiṃ pakaraṇe bhikkhusaṃghaṃ, santipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Saccaṃ kira tvaṃ channa katapariyositaṃ vihāraṃ punappunaṃ chādāpesi punappunaṃ lepāpesi atibhārito vihāro paripatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa katapariyositaṃ vihāraṃ punappunaṃ chādāpessasi punappunaṃ lepāpessasi atibhārito vihāro paripati. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

"Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggalaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhatena adhiṭṭhātabbaṃ, tato ve uttariṃ appaharite pi ṭhito adhiṭṭhabheyya pācittiya"nti.

3. Mahallako nāma: vihāro sassāmiko vuccati. Vihāro nāma: ulalinto vā hoti avalinto vā ullintāvalitto vā.

Kārayamānenāti: karonto vā kārāpento vā.

Yāvadvārakosāti: piṭṭhasaghāṭassa1- samantā hatthapāsā.

Aggalaṭṭhapanāyāti: dvāraṭṭhapanāya.

Ālokasandhiparikammāyāti: vātapānaparikammāya. Setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ.

[PTS Page 048] [\q 48/] dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbanti: haritaṃ nāma: pubbaṇṇaṃ aparaṇṇaṃ sace harite ṭhito adhiṭṭhāti āpatti dukkaṭassa. Maggena chādenatassa dve magge adhiṭṭhahitvā tatiyaṃ magge āṇāpetvā pakkamitbbaṃ. Pariyāyena chādentassa dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ āṇāpetvā pakkamitabbaṃ.

1. Piṭṭhisaṃghāṭassa - syā,

[BJT Page 142] [\x 142/]

Tato ce uttariṃ appaharitepi ṭhito adhiṭṭhabheyyāti: iṭṭhakāya chādentassa iṭṭhakāyiṭṭhakāya1- āpatti pācittiyassa. Silāya chādentassa silāya silāya āpatti pācittiyassa. Sudhāya chādentassa piṇḍe piṇḍe āpatti pācittiyassa. Tiṇena chādentassa karaḷe karaḷe āpatti pācittiyassa. Paṇṇena chādentassa paṇṇe paṇṇe āpatti pācittiyassa.

Atirekadvattipariyāye atirekasaññi adhiṭṭhāti āpatti pācittiyassa. Atirekadvatti pariyāye vematiko adhiṭṭhāti āpatti pācittiyassa. Atirekadvattipariyāye ūnakasaññi adhiṭṭhāti āpatti pācittiyassa.

Ūnakadvattipariyāye atirekasaññi āpatti dukkaṭassa. Ūnakadvattipariyāye vematiko āpatti dukkaṭassa. Ūnakadvatti pariyāye ūnakasaññi anāpatti.

Anāpatti: dvattipariyāye, ūnakadvattipariyāye, 2- leṇe guhāya, tiṇakuṭikāya aññassatthāya, antano dhanena vāsāgāraṃ ṭhapetvā sabbattha anāpatti ummantakassa ādikammikassati.

Mahallakavihārasikkhāpadaṃ navamaṃ.

6. 2. 10
Sappānakasikkhāpadaṃ

1. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhu navakammaṃ karontā jānaṃ sappāṇakaṃ udakaṃ tiṇampi mantikampi siñcantipi siñcapentipi.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āḷavakā bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇampi matatikampi siñcissantipi siñcāpessantipī"nti - pe - saccaṃ kira tumhe bhikkhave jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcathā'pi siñcāpethāpiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisa jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcissāthāpi siñcāpessathāpi. [PTS Page 049] [\q 49/] netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno vihesakaṃ ropetu. Appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 8
"Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā pācittiya"nti.

1. Iṭṭhatiṭṭhakāya - machasaṃ, 2. Ūnakapariyāye - si 1, sīmu11,

[BJT Page 144] [\x 144/]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Janāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti.

Siñceyyāti: sayaṃ siñcati āpatti pācittiyassa. Siñcāpyoti: aññaṃ āṇāpeti āpatti pācittiyassa. Pācittiyassa. Sakiṃ āṇanto bahukampi siñcati āpatti pācittiyassa.

Sappāṇake sappāṇakasaññi tiṇaṃ vā mattikaṃ vā siñca ti vā siñcāpeti vā āpatti pācittiyassa. Sappāṇake vematiko tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā āpatti dukkaṭassa. Sappāṇake appāṇakasaññi tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā anāpatti.

Appāṇake sappāṇakasaññi āpatti dukkaṭassa. Appāṇake vematiko āpatti dukkaṭassa. Appāṇake appāṇakasaññi anāpatti.

Anāpatti: asañcicca asatiyā ajātanantassa. Ummattakassa ādikammikassāti.

Sappāṇakasikkhāpadaṃ dasamaṃ

Bhūtagāmavaggo 2- dutiyo.

Tassuddānaṃ:
Bhūtaṃ aññāya ujjhāyaṃ pakkamantena te duve
Pubbe nikkaḍḍhanā' bhaccadvāraṃ sappāṇakenacā'ti.

1. Jānaṃ nāma - syā,
2. Senāsanavaggo - sīmu11

[BJT Page 146] [\x 146/]

6. 3. 1
Ovādasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhu bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi: etarahi kho āvuso therā bhikkhu bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, handāvuso mayampi bhikkhuniyo ovadāmāti.

2. Atha kho chabbaggiyā bhikkhu bhikkhuniyo upasaṃkamitvā etadavocuṃ: "ambhepi [PTS Page 050] [\q 50/] bhaginiyo upasaṃkamatha mayampi ovadissāmā"ti. Atha kho tā bhikkhuniyo yena chabbaggiyā bhikkhu tenupasaṃkamiṃsu. Upasaṃkamitvā chabbaggiye bhikkhu abhivādetvā ekamantaṃ nisidīṃsu. Atha kho chabbaggiyā bhikkhu bhikkhuniyaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesuṃ 'gacchatha bhaginiyo'ti.

3. Atha kho tā bhikkhuniyo yena bhagavā tenupasaṃkamiṃsu upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: tacci bhikkhuniyo ovādo iddho ahosī'ti. Kuto bhante ovādo iddho bhavissati ayyā chabbaggiyā parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesunti.

4. Atha kho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkamiṃsu.

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā chabbaggiye bhikkhu paṭipucchi: "saccaṃ kira tumhe bhikkhave bhikkhuniyaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojethā"ti.

Saccaṃ bhagavā.

[BJT Page 148] [\x 148/]

Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhuniyaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Anujāmi bhikkhave bhikkhunovādakaṃ sammannituṃ evañca pana bhikkhave sammannitabbo paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyantena bhikkhunā paṭibalena saṃgho ñāpetabbo.

6. "Suṇātu me bhante saṃgho yadi saṃghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammanneyya esā ñatti.

"Suṇātu me bhante saṃgho saṃgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammannati. Yassāyasmato khamati itthannamāssa bhikkhuno bhikkhunovādakassa sammati. So tuṇhassa. Yassa nakkhamati, so bhāseyya dutiyampi etamatthaṃ vadāmi.

"Suṇātu me bhante saṃgho saṃgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammannati. Yassāyasmato khamati itthannamāssa bhikkhuno bhikkhunovādakassa sammati. So tuṇhassa. Yassa nakkhamati, so bhāseyya tatiyampi etamatthaṃ vadāmi.

"Suṇātu me bhante saṃgho saṃgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammannati. Yassāyasmato khamati itthannamāssa bhikkhuno bhikkhunovādakassa sammati1-. So tuṇhassa. Yassa nakkhamati, so bhāseyya

Sammato saṃghena itthannāmo bhikkhu bhikkhunovādako khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

7. Atha kho bhagavā chabbaggiye bhikkhuṃ anekapariyāyena [PTS Page 051] [\q 51/] vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu asammato bhikkhuniyo ovadeyya pacittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

1. Sammuti - sīmu.

[BJT Page 150] [\x 150/]

8. Tena kho pana samayena therā bhikkhu sammatā bhikkhuniyo ovadannā tatheva lābhino honti cīvarapiṇḍapātasenāsanagilānapaccabhesajjaparikkhārānaṃ. Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi: etarahi kho āvuso therā bhikkhu sammatā bhikkhuniyo ovadantā tatheva lābhino honti civarapiṇḍapātasenāsanagilānapaccabhesajjaparikkhāronaṃ. Handāvuso mayampi nissīmaṃ gantvā aññamaññaṃ bhikkhunovādakaṃ sammantitvā bhikkhuniyo ovadāmāti.

9. Atha kho chabbaggiyā bhikkhu nassīmaṃ gantvā aññamaññaṃ bhikkhunovādakaṃ sammannitvā bhīkakhunoyo upasaṃkamitvā etadavocuṃ: "mayampi bhaginiyo sammatā amhepi upasaṃkamatha mayampi ovadissāmā"ti. Atha kho tā bhikkhuniyo yena chabbaggiyā bhikkhu tenupasaṃkamiṃsu. Upasaṃkamitvā chabbaggiye bhikkhu abhivādetvā ekamantaṃ nisisiṃsu. Atha kho chabbaggiyā bhikkhu bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesuṃ: 'gacchatha bhaginiyo'ti.

10. Atha kho tā bhikkhuniyo yena bhagavā tenupasaṃkamiṃsu upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: kacci bhikkhuniyo ovādo iddho ahosī'ti. Kuto bhante ovādo iddho bhavissati ayyā chabbaggiyā parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesunti.

Atha kho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi samādapesi samuttejesi
Sampahaṃsesi. Atha kho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkamiṃsu.

11. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā chabbaggiye bhikkhu paṭipucchi: "saccaṃ kira tumhe bhikkhave bhikkhuniyaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojethā"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhuniyaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi.

[BJT Page 152] [\x 152/]

12. Anujānāmi bhikkhave aṭṭhahaṃgehi samannāgataṃ bhikkhuṃ bhikkhunovādakaṃ sammantituṃ. Sīlavā hoti pātimokkhasaṃvarasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañajanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpassa dhammā bahussutā honti dhatā1- vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattini suvinicchitāni suttaso anubyañajanaso. Kalyāṇavāco hoti kalyāṇavākkaraṇo. Yebhuyyena bhikkhunīnaṃ piyo hoti manāpo. Paṭibalo hoti bhikkhuniyo ovadituṃ. Na kho panetaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṃ ajjhāpannapubbe hoti. Vīsativasso vā hoti atirekavīsativasso vā. Anujānāmi bhikkhave imehi aṭṭhahaṃgehi samannāgataṃ bhikkhuṃ bhikkhunovādakaṃ sammantitunti.

13. [PTS Page 052] [\q 52/] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Asammato nāma: ñatticatutthena kammena asammato.

Bhikkhuniyo nāma: ubhato saṃghe upasampannā.

Ovadeyyāti: aṭṭhahi garudhammehi ovadati āpatti pācittiyassa. Aññena dhammena ovadati āpatti dukkaṭassa. Ekato upasampannāya ovadati āpatti dukkaṭassa.

14. Tena sammatena bhikkhunā pariveṇaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā dutiyaṃ gahetvā nisīditabbaṃ. Bhikkhunīhi tattha bantvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīditabbaṃ. Tena bhikkhunā pacchitabbā samaggattha2- bhaginiyoti. Sace samaggambhayyāti. 3- Bhaṇanti. Vattanti bhaginiyo aṭṭhagarudhammāti. Sace vattantayyāti4bhaṇanti eso bhaginiyo ovādoti nīyyādenabbo5- sace na vattantayyāti bhaṇanti osāretabbā.

1. Dhātā - machasaṃ 2. Samaggāttha - machasaṃ
3. Samaggāmhāyyāti - machasaṃ 4. Vattantāyyāti - machasaṃ
5. Niyyātetabbo - katthavi

[BJT Page 154] [\x 154/]

15. Vassasatupasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añajalikammaṃ sāmicikammaṃ kātabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaṃ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaṃ anatikkamanīyo. Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṃghato dve dhammā paccāsiṃsitabbā uposathapucchakañca ovādupasaṃkamanañca ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaṃ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaṃ vutthāya bhikkhuniyā ubhato saṃghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṃkāya vā

Añajalikammaṃ sāmicikammaṃ kātabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaṃ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaṃ anatikkamanīyo. Anavaddhamāsaṃ bhikkhuniyā bhikkhusaṃghato dve dhammā paccāsiṃsitabbā uposathapucchakañca ovādupasaṃkamanañca ayampi dhammo sakkatvā garukatvā mānetvā pujetvā yāvajīvaṃ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaṃ vutthāya bhikkhuniyā ubhato saṃghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṃkāya vā
(()

16. Sace samaggamhayyāti bhaṇantiṃ aññaṃ dhammaṃ bhaṇati āpatti dukkaṭassa. Sace vaggamhayyāti bhaṇantiṃ aṭṭha garudhammaṃ bhaṇati āpatti dukkaṭassa. Ovādaṃ anīyādetvā aññaṃ dhammaṃ bhaṇati āpatti dukkaṭassa.

17. [PTS Page 053] [\q 53/] adhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti pācittiyassa. Adhammakamme adhammakammamasaññi vaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti pācittiyassa.

18. Adhammakamme vematiko vaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme vematiko vaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti pācittiyassa. Adhammakamme vematiko vaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti pācittiyassa.
[BJT Page 156] [\x 156/]

19. Adhammakamme dhammakammasaññi vaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme dhammakammasaññi vaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti pācittiyassa. Adhammakamme dhammakammakasaññi vaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti pācittiyassa.
20. Adhammakamme adhammakammasaññī samaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti pācittiyassa. Adhammakamme adhammakammakasaññi samaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti pācittiyassa.

21. Adhammakamme vematiko samaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme vematiko samaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti pācittiyassa. Adhammakamme vematiko samaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti pācittiyassa.
22. Adhammakamme dhammakammasaññi samaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti pācittiyassa. Adhammakamme dhammakammasaññi samaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti pācittiyassa. Adhammakamme dhammakammakasaññi samaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti pācittiyassa.
23. Dhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti dukkaṭassa. Dhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti dukkaṭassa. Dhammakamme adhammakammakasaññi vaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti dukkaṭassa.

24. Dhammakamme vematiko vaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti dukkaṭassa. Adhammakamme vematiko vaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti dukkaṭassa. Adhammakamme vematiko vaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti dukkaṭassa.

25. Dhammakamme dhammakammasaññi vaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti dukkaṭassa. Adhammakamme dhammakammasaññi vaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti dukkaṭassa. Adhammakamme dhammakammakasaññi vaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti dukkaṭassa.
26. Dhammakamme adhammakammasaññī samaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti dukkaṭassa. Adhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti dukkaṭassa. Adhammakamme adhammakammakasaññi samaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti dukkaṭassa.

27. Dhammakamme vematiko samaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati āpatti dukkaṭassa. Dhammakamme vematiko samaggaṃ bhikkhunisaṃghaṃ vematiko ovadati āpatti dukkaṭassa. Dhammakamme vematiko samaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati āpatti dukkaṭassa.
28. Dhammakamme dhammakammasaññi samaggaṃ bhikkhunīsaṃghaṃ vaggasaññi ovadati ānāpatti dukkaṭassa. Dhammakamme dhammakammasaññi samaggaṃ bhikkhunisaṃghaṃ vematiko ovadati ānāpatti dukkaṭassa. Dhammakamme dhammakammakasaññi samaggaṃ bhikkhunīsaṃghaṃ samaggasaññi ovadati ānāpatti dukkaṭassa.
29. Anāpatti: uddesaṃ dento paripucchaṃ dento osārehi ayyāti vuccamāno osāreti pañahaṃ puccati pañahaṃ puṭṭho katheti aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti sikkhamānāya sāmaṇerāya1ummattakassa ādikammikassāti.

Ovādasikkhāpadaṃ [PTS Page 054] [\q 54/] paṭhamaṃ.
6. 3. 2
Atthaṃgatasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhu bhikkhuniyo ovadanti pariyāyena. Tena kho pana samayena āyasmato cullapanthakassa pariyāyo hoti bhikkhuniyo ovadituṃ. Bhikkhuniyo evamāhaṃsu: "na dāni ajja ovādo iddho bhavissati taññevadāni udānaṃ ayyo cullapanthako punappunaṃ bhaṇissatīti.

2. Atha kho tā bhikkhunāyo yenāyasmā cullapanthako tenupasaṃkamiṃsu. Upasaṃkamitvā āyasmantaṃ cullapanthakaṃ abhivādetvā ekamantaṃ nisīdisuṃ. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā cullapanthako etadavoca:

'Samaggattha bhaginiyo'ti.
Samaggambhayyāti.
Vattanni bhaginiyo aṭṭha garudhammāti.
Vattantayyāti.

Eso bhaginiyo ovādoti nīyādetvā imaṃ udānaṃ punappunaṃ abhāsi.

"Adhīcetaso appamajjato munino monapathesu sikkhato sokā na bhavanti tādino upasannassa sadā satīmato"ti.

1. Sāmaṇeriyā - machasaṃ

[BJT Page 160] [\x 160/]

3. Bhikkhuniyo evamāhaṃsu: "nanu avocumhā na dāni appa ovāso iddho bhavissati taññevadāni udānaṃ ayye cullapatthako punappunaṃ bhaṇissati"ti. 1- Assosi kho āyasmā cullapatthako tāsaṃ bhikkhunīnaṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā cullapanthako vehāsaṃ abbhuggantvā ākāse antalikkhe caṃgamati' pi tiṭṭhati' pi seyyampi kappeti dhumāyatipi pajjalatipi antaradhāyatipi taññeca2udānaṃ bhaṇati aññaca bahuṃ buddhavacanaṃ.

Bhikkhuniyo evamāhaṃsu "acchariyaṃ vata bho abbhutaṃ vata bho na vata no ito pubbe ovādo evaṃ iddho bhūtapubbo yathā ayyassa cullapanthakassāti.

4. Atha kho āyasmā cullapanthako tā bhikkhuniyo yāva samandhakārā ovaditvā uyyojesi: "gacchatha bhaginiyo"ti. Atha kho tā bhikkhuniyo nagaradvāre thakite3khahinagare vasitvā kālasseva nagaraṃ pavisanti manussā ujjhāyanti khīyanti vipācenti; "abrahmacāriniyayo imā bhikkhuniyo ārāme bhikkhuhi saddhiṃ vasitvā idāni nagaraṃ pavisantī"ti.

5. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ [PTS Page 055] [\q 55/] vipācentānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āyasmā cullapatthako atthaṃgate suriye bhikkhuniyo ovadissatīti - pe - saccaṃ kira tvaṃ cullapatthaka atthaṃgate suriye bhikkhuniyo ovadasiti.

Saccaṃ bhagavā

Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ cullapanthaka atthaṃgate suriye bhikkhuniyo ovadissasi, netaṃ cullapanthaka appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno vihesakaṃ ropetu. Appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Sammatopi ce bhikkhu atthaṃgate suriye bhikkhuniyo ovadeyya pācittiya"nti.

6. Sammato nāma; ñatticatutthena kammena sammato.
Atthaṃgate suriyeti: oggate suriye.
Bhikkhunī nāma: ubhato saṃghe upasampannā.

Ovadeyyāti: aṭṭhahi vā garudhammehi aññena vā dhammena ovadati āpatti pācittiyassa.
1. Bhaṇatīti - sīmu 2. Tañceva - machasaṃ
3. Thakakite - sīmu.

[BJT Page 162] [\x 162/]

Atthaṃgate atthaṃgatasaññi ovadati āpatti pācittiyassa. Atthaṃgate vematiko ovadati āpatti pācittiyassa. Atthaṃgate anatthaṃgatasaññi ovadati āpatti pācittiyassa.

Ekato upasampannāya ovadati āpatti dukkaṭassa. Anatthaṃgate atthaṃgatasaññi āpatti dukkaṭassa. Anatthaṃgate vematiko āpatti dukkaṭassa. Anatthaṃgate anatthaṃgatasaññi anāpatti.

Anāpatti: uddesaṃ dento paripucchaṃ dento osārehi ayyāti vuccamāno osāreti pañhaṃ pucchati pañahaṃ puṭṭho katheti aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti sikkhamānāya sāmaṇerāya ummattakassa ādikammikassāti.

Atthaṃgata śikkhāpadaṃ dutiyaṃ

6. 3. 3
Bhikkhunupassayasikkhāpadaṃ

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhu bhikkhunupassayaṃ upasaṃkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhunayo chabbaggiyā bhikkhuniyo etadavocuṃ: ethayye1ovādaṃ [PTS Page 056] [\q 56/] gamissāmāti.

Yampi mayaṃ ayye gaccheyyāma ovādassa kāraṇā ayyā chabbaggiyā idheva amhe ovadantīti.

Bhikkhuniyo ujjhāyanti khīyanti vipācenti "kataṃ hi nāma chabbaggiyā bhikkhuniyo ovādaṃ na gaccissanti"ti. 2-

2. Atha kho tā bhikkhuniyo bhikkhunaṃ etamatthaṃ ārocesuṃ: ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhunupassayaṃ upasaṃkamitvā bhikkhuniyo ovadissatīti - pe -
Saccaṃ kira tumhe bhikkhave bhikkhunupassaṃ upasaṃkamitvā bhikkhuniyo ovadathāti.

Saccaṃ bhagavā

1. Ethāyye - machasaṃ,
2. "Kathaṃhi nāma chabbaggiyā bhikkhu bhikkhunupassayaṃ upasaṃkamitvā bhikkhuniyo ovadissanti"ti, machasaṃ.

[BJT Page 164] [\x 164/]

Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhunupassayaṃ upasaṃkamitvā bhikkhuniyo ovadissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno vihesakaṃ ropetu. Appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhunupassayaṃ upasaṃkamitvā bhikkhuniyo ovadeyya pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena mahāpajāpati gotamī gilānā hoti. Therā bhikkhu yena mahāpajāpati gotamī tenupasaṃkamiṃsu upasaṃkamitvā mahāpajāpatiṃ gotamiṃ etadavocuṃ: "kacci te gotamī, 1- khavanīyaṃ kacci yāpanīyanti.

Na me ayyā, khamanīyaṃ na yāpanīyaṃ iṃghayyā, dhammaṃ desethāti.

Na bhagini kappati bhikkhunupassayaṃ upasaṃkamitvā bhikkhuniyo dhammaṃ desetunti kukkuccāyantā na desesuṃ.

4. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena mahāpajāpati gotamī tenupasaṃkami. Upasaṃkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca: "kacci te gotamiṃ khamanīyaṃ kacci yāpanīyanti"?
Pubbe me bhante therā bhikkhu āgantvā dhammaṃ desentī. Tena me phāsu hoti. Idāni pana bhagavatā paṭikkhīttanti kukkuccāyantā na desenti, tena me na phāsu hotīti.

5. Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmattosi: anujānāmi bhikkhave bhikkhunupassayaṃ upasaṃkamitvā gilānaṃ bhikkhuniyaṃ ovadituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

[PTS Page 057] [\q 57/] "yo pana bhikkhu bhikkhunupassayaṃ upasaṃkamitvā bhikkhuniyo ovadeyya aññatra samayā pācittiyaṃ, tatthāyaṃ samayo gilānā hoti bhikkhunī, ayaṃ tattha samayo"ti.

1. Kacci gotami - machasaṃ

[BJT Page 166] [\x 166/]

6. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Bhikkhunupassayo nāma: yattha bhikkhuniyo ekarattampi vasanti:

Upasaṃkamitvāti: tattha gantvā

Bhikkhunī nāma: ubhato saṃghe upasampannā.

Ovadeyyāti: aṭṭhahi garudhaccehi ovadati āpatti pācittiyassa.

Aññatra samayāti: ṭhapetvā samayaṃ.

Gilānā nāma: bhikkhunī na sakkoti ovādāti vā saṃvāsāya vā gantuṃ.

Upasampannāya upasampannasaññi bhikkhunupassayaṃ upasaṃkamitvā aññatra samayā ovadati āpatti pācittiyassa. Upasampannāya vematiko bhikkhunupassayaṃ upasaṃkamitvā aññatra samayā mavadati āpatti pācittiyassa. Upasampannāya anupasampannassaññi bhikkhunupassayaṃ upasaṃkamitvā aññatra samayā ovadati āpatti pācittiyassa.

Aññena dhammena ovadati āpatti dukkaṭassa. Ekato upasampannāya ovadati āpatti dukkaṭassa.

Anupasampannāya upasampannasaññi āpatti dukkaṭassa. Anupasampannāya vematiko āpatti dukkaṭassa. Anupasampannāya anupasampanna saññi anāpatti.

Anāpatti: samaye uddesaṃ dento paripucchaṃ dento osārehi ayyāti vuccamāno osāreti pañhaṃ pucchati pañahaṃ puṭṭho katheti aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti sikkhamānāya sāmaṇerāya ummattakassa ādikammikassāti.

Bhikkhunupassayasikkhāpadaṃ tatiyaṃ

[BJT Page 165] [\x 165/]

6. 3. 4
Āmisasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhu bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccabhesajjaparikkhārānaṃ chabbaggiyā bhikkhu evaṃ vasenti. "Na bahukatā therā bhikkhu bhikkhuniyo ovadanti, 1āmisahetu therā bhikkhu [PTS Page 058] [\q 58/] bhikkhuniyo ovadantīti.

. 02. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu evaṃ vakkhanti: na bahukatā therā bhikkhu bhikkhuniyo ovadanti, āmisahetu therā bhikkhu bhikkhuniyo ovadissatīti - pe -
Saccaṃ kira tumhe bhikkhave evaṃ vadetha na bahukatā therā bhikkhu bhikkhuniyo ovadathāti. Āmisahetu therā bhikkhu bhikkhuniyo ovadantīti.

Saccaṃ bhagavā
. 7
Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā evaṃ vakkhatha: na bahukatā therā bhikkhu bhikkhuniyo ovadanti āmisahetu therā bhikkhu bhikkhuniyo ovadantīti. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno vihesakaṃ ropetu. Appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 7
"Yo pana bhikkhu evaṃ vadeyya āmisahetu bhikkhu2- bhikkhunīyo ovadantīti pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Amisahetuti: cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārehetu sakkārahetu garukārahetu manatahetu vandanahetu pujanahetu.

1. Ovadituṃ - machasaṃ 2. Therā bhikkhu - machasaṃ

[BJT Page 170] [\x 170/]

Evaṃ vaseyyāti: upasampannaṃ saṃghena sammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti. Cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhejjasaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pujanahetu ovadatīti bhaṇati āpatti pācittiyassa.

Dhammakamme dhammakammasaññi evaṃ vadeti āpatti pācittiyassa. Dhammakamme vematiko evaṃ vadeti āpatti pācittiyassa. Dhammakamme adhammakammasaññī evaṃ vadeti āpatti pācittiyassa.

Upasampannaṃ saṃghena asammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo ayasaṃ kattukāmo maṃkukattukāmo evaṃ vadeti cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pujanahetu ovadatīti bhaṇati āpatti dukkaṭassa.

Adhammakamme dhammakammasaññi āpattidukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa. 1-

Anāpatti: pakatiyā cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pujanahetu ovadannaṃ bhaṇati. Ummattakassa ādikammikassāti.

Āmisasikkhāpadaṃ catutthaṃ.

1. Āpatti - sīmu, 11

[BJT Page 172] [\x 172/]

[PTS Page 059] [\q 59/] cīvaradānasikkhāpadaṃ
6. 3. 5

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ aññatarissā visikhāya piṇḍāya carati aññatarāpi bhikkhunī tassā visikhāya piṇḍāya carati. Atha kho so bhikkhu taṃ bhikkhuniṃ etadavoca: "gaccha bhagini, amukasmiṃ okāse bhikkhā sīyatī"ti. Sāpi kho evamāha: "gacchayya, amukasmiṃ okāse bhikkhā dīyatī"ti. Te abhiṇha dassanena sandiṭṭhā ahesuṃ.

2. Tena kho pana samayena saṃghassa cīvaraṃ bhājiyati. Atha kho sā bhikkhunī ovādaṃ gantvā yena so bhikkhu tenupasaṃkami. Upasaṃkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho taṃ bhikkhuniṃ so bhikkhu etadavoca: " ayaṃ me bhagini civara paṭiviṃso1sādiyissasī"ti. Āmayya, 2dubbalacīvarāmhīti. 3- Atha kho so bhikkhu tassā bhikkhuniyā cīvaraṃ adāsi. Sopi kho bhikkhu dubbalacīvaro hoti. Bhikkhu taṃ bhikkhuṃ etadavocuṃ: "karohidāni te āvuso cīvara"nti. Atha kho so bhikkhu bhikkhunaṃ etamatthaṃ ārocesi.

. 93. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma bhikkhu bhikkhuniyaṃ cīvaraṃ dassatīti -pe-

Saccaṃ kira tvaṃ bhikkhu bhikkhuniyā cīvaraṃ adāsīti.

Saccaṃ bhagavā

Ñātikā te bhikkhu aññātikāti.

Aññātikā bhagavāti.

Aññātiko moghapurisa aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Kathaṃ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā cīvaraṃ dassasī. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno vihesakaṃ ropetu. Appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo "pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ adeyya pācittiya"nti.
. 9
Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

1. Civarapaṭivaso - machasaṃ. 2. Āmāyya - machasaṃ,
3. Dubbagavivarambhiti - simu āmayyā - simu.

[BJT Page 174] [\x 174/]

4. Tena kho pana samayena bhikkhu kukkuccāyannā bhikkhunīnaṃ pārivaṭṭakaṃ1- cīvaraṃ na denti, bhikkhuniyo ujjhāyanti khīyanti vipāventi: "kathaṃ hi nāma ayyā amhākaṃ pārivaṭṭakaṃ [PTS Page 060] [\q 60/] cīvaraṃ na dassantī"ti. Assosuṃ kho bhikkhu tāsaṃ bhikkhunīnaṃ ujjhāyantīnaṃ khīyantinaṃ vipāventinaṃ. Atha kho te bhikkhu bhagavato etamatthaṃ ārācesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave pañcannaṃ pārivaṭṭakaṃ dātuṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇerāya. Anujānāmi bhikkhave imesaṃ pañcannaṃ pārivaṭṭakaṃ dātuṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha.

"Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya aññatra pārivaṭṭakā pācittiya"nti.

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma: ubhato saṃghe upasampannā.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Aññatra pārivaṭṭakāti: ṭhapetvā pārivaṭṭakaṃ deti āpatti pācittiyassa.

Aññātikāya aññātikasaññi cīvaraṃ deti aññatra pārivaṭṭakā āpatti pācittiyassa. Aññātikā vematiko cīvaraṃ deti aññatra pārivaṭṭakā āpatti pācittiyassa. Aññātikāya ñātikasaññi cīvaraṃ deti aññatra pārivaṭṭakā āpatti pācittiyassa.

Ekato upasampannāya cīvaraṃ deti aññatra pārivaṭṭakā āpatti dukkaṭassa. Ñātikāya aññātikasaññi āpatti dukkaṭassa. Ñātikāya vematiko āpatti dukkaṭassa. Ñātikāya ñātikasaññi anāpatti.

Anāpatti: ñātikāya pārivaṭṭakaṃ parittena vā vipulaṃ vipulena vā parittaṃ bhikkhuni vissāsaṃ gaṇhāti tāvakālikaṃ gaṇhāti cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ deti sikkhamānāya sāmaṇerāya ummattakassa ādikammikassāti.

Cīvaradānasikkhāpadaṃ pañcamaṃ.

1. Pārivattakaṃ - machasaṃ

[BJT Page 176] [\x 176/]

6. 3. 6
Cīvarasibbanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyi paṭṭo1- hoti cīvarakammaṃ kātuṃ. [PTS Page 061] [\q 61/] aññatarā bhikkhunī yenāyasmā udāyi tenupasaṃkami upasaṃkamitvā āyasmantaṃ udāyīṃ etadavoca: "sādhu me bhante, ayyo cīvaraṃ sibbatu"ti. Atha kho āyasmā udāyi tassā bhikkhuniya cīvaraṃ sibbitvā surattaṃ suparikammakataṃ katvā majjhe paṭibhānavittaṃ vuṭṭhāpetvā saṃharitvā nikkhipi.

2. Atha kho sā bhikkhuni yenāyasmā udāyi tenupasaṃkami. Upasaṃkamitvā āyasmantaṃ udāyiṃ etadavoca: "kataṃ taṃ bhante, cīvara"nti. "Handa bhagini, imaṃ cīvaraṃ yathapasaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunī saṃgho ovādaṃ āgacchati tadā imaṃ cīvaraṃ pārupitvā bhikkhunīsaṃghassa piṭṭhito piṭṭhito āgacchā"ti.

3. Atha kho sā bhikkhunī taṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunisaṃgho ovādaṃ āgacchati, tadā taṃ cīvaraṃ pārupitvā bhikkhuni saṃghassa piṭṭhato piṭṭhato āgacchati. Manussā ujjhāyanti khīyanti vipāventi "yāva chinnākā imā bhikkhuniyo dhuttikā ahirikāyo yatra hi nāma civare paṭibhānavittaṃ vuṭṭhāpessanti"ti. Bhikkhuniyo evamāhaṃsu: "kassidaṃ kamma"nti. Ayyassa udāyissāti, yepi te chintakā dhuttakā2- abhirikā tesampi evarūpaṃ na sobheyya kiṃ pana ayyassa udāyissāti.
4. Atha kho tā bhikkhuniyo bhikkhunaṃ eta matthaṃ ārocesuṃ: ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma āyasmā udāyi bhikkhuniye cīvaraṃ sibbassati -pe-

"Saccaṃ kira tvaṃ udāyi bhikkhuniyā cīvaraṃ sibbasī"ti.

Saccaṃ bhagavāti

Ñātikā te udāyi aññātikāti.

Aññātikā bhagavāti.

1. Jaṭṭho - machasaṃ 2. Chintikā dhuttikā - sīmu.

[BJT Page 178] [\x 178/]

Aññātako moghapurisa aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā kathaṃ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā cīvaraṃ sibbassasī. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno vihesakaṃ ropetu. Appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyyā vā sibbāpeyyā vā pācittiya "nti.

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhuni nāma: ubhato saṃghe upasampannā.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

[PTS Page 062] [\q 62/] sibbeyyāti: sayaṃ sibbati ārapathe ārapathe āpācittayassa.

Sibbāpeyyāti: aññaṃ āṇāpeti. Āpatti pācittiyassa. Sakiṃ āṇanto bahukampi sibbati āpatti pācittiyassa.

Aññātikāya aññātikasaññi cīvaraṃ sibbati vā sibbāpeti vā āpatti pācittiyassa. Aññātikāya vematiko cīvaraṃ sibbati vā sibbāpeti vā āpatti pācittiyassa. Aññātikāya ñātikasaññi cīvaraṃ sibbati vā sibbāpeti vā āpatti pācittiyassa.

Ekato upasampannāya cīvaraṃ sibbati vā sibbāpeti vā āpatti dukkaṭassa. Ñātikāya aññātikasaññi āpatti dukkaṭassa. Ñātikāya vematiko āpatti dukkaṭassa. Ñātikāya ñātikasaññi anāpatti.

Anāpatti: ñātikāya cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ sibbati vā sikkhāpeti vā sikkhamānāya sāmaṇerāya ummattakassa ādikammikassāti.

Cīvarasibbanasikkhāpadaṃ chaṭṭhaṃ

[BJT Page 180] [\x 180/]

6. 3. 7
Saṃvidhāsikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaghiyā bhikkhu bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanti. Manussā ujjhāyanti khīyanti vipāvetti: "yatheva mayaṃ sapajāpatikā ābhiṇḍāma evamevime samaṇā sakyaputtiyā bhikkhunihi saddhiṃ ābhiṇḍantī"ti.
2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipāventānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhunihi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissantī"ti.

Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi.

Saccaṃ kira tumhe bhikkhave bhikkhunihi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjathāti.

Saccaṃ bhagavā

Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatha, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya anatamaso gāmantarampi pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena sambahulā bhikkhu ca bhikkhuniyo ca [PTS Page 063] [\q 63/] sāketā sāvatthiyaṃ. 1Addhānamaggaṃ paṭipannā honti. Atha kho tā bhikkhuniyo te bhikkhu etadavocuṃ: mayampi ayyehi saddhiṃ gamissāmā"ti. Na bhagini kappati bhikkhuniyā saddhīṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ tumhe vā paṭhamaṃ gacchatha mayaṃ vā gamissāmāti. Ayyā bhante aggapurisā ayyāva paṭhamaṃ gacchantuti.

1. Sāvatthiyaṃ - simu.

[BJT Page 182] [\x 182/]

4. Atha kho tāsaṃ bhikkhuniyaṃ pacchā gacchantinaṃ antarāmagge corā acchindiṃsu ceva1- dusesuñca. Atha kho tā bhikkhuniyo sāvatthiyaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārācesuṃ. Bhikkhuniyo bhikkhunaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave santhagamaniye magge sāsaṃkasammate sappaṭibhaye bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ. " Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhuniyā saddhīṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo satthagamanīyo hoti maggo, sāsaṃkasammato, sappaṭibhayo ayaṃ tattha samayo"ti.

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Bhikkhunī nāma: ubhato saṃghe upasampannā.

Saddhinti: ekato.

Saṃvidhāyāti: gacchāma bhagini gacchāmayya, gacchāmayya gacchāma bhagini ajja vā bhiyyo vā pare vā gacchāmāti saṃvidahati āpatti dukkaṭassa.

Antamaso gāmantarampīti: kukkuṭasampāte2- gāme gāmantare gāmantare āpatti pācittiyassa. Agāmeke araññe addhayojane addhayojane āpatti pācittiyassa.
Aññatra samayāti: ṭhapetvā satthagamanīyo nāma: maggo na sakkā hoti vinā satthena gantuṃ.

Sāsaṃkaṃ nāma: tasmiṃ magge corānaṃ niviṭṭhokāso dissati bhuntokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati.

1. Acchindiṃsuva - machasaṃ 2. Kukkuṭasampāde - sīmu.

[BJT Page 184] [\x 184/]

Sappaṭibhayaṃ nāma: tasmiṃ magge corehi manussā hatā disasāti viluntā dissanti ākoṭitā dissanti [PTS Page 064] [\q 64/] sappaṭibhayaṃ gantvā appaṭibhayaṃ passitvā1- uyyojetabbā gacchatha bhaginiyoti.

Saṃvidahite saṃvidahitasaññi ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi aññatra samayā āpatti pācittiyassa. Saṃvidahite vematiko ekaddhānamaggaṃ paṭipajjati attamaso gāmantarampi aññatra samayā āpatti pācittiyassa. Saṃvidahite asaṃvidahitasaññi ekaddhāna maggaṃ paṭipajjati anatamaso gāmantarampi aññatra samayā āpatti pācittiyassa.

Bhikkhu saṃvihadati bhikkhuni na saṃvidahati āpatti dukkaṭassa. Asaṃvidahite saṃvidahitasaññi āpatti dukkaṭassa. Asaṃvidahite vematiko āpatti dukkaṭassa. Asaṃvidahite asaṃvidahitasaññi anāpatti.

Anāpatti: samaye asaṃvidahitvā gacchanti2- bhikkhunī saṃvidahati bhikkhu na saṃvidahati visaṃketena gacchanti āpadāsu ummattakassa ādikammikassāti.

Saṃvidhānasikkhāpadaṃ sattamaṃ.

6. 3. 8
Nānāphirūhana sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaghiyā bhikkhu bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ3- abhirūhanti. Manussā ujjhāyanti khīyanti vipāvetti: yatheva mayaṃ sapajāpatikā nāvāya4kīḷāma evamevime samaṇā sakyaputtiyā bhikkhunihi saddhiṃ saṃvidhāya ekāya nāvāya kīḷantī ti.

. 12. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipāventānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhunihi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūssantī"ti.
. 1
Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi.

1. Dassetvā - machasaṃ, dassitvā 2. Gacchati - machaṃ
3. Ekanāvaṃ - syā 4. Ekanāvāya - sayyā

[BJT Page 186] [\x 186/]

Saccaṃ kira tumhe bhikkhave bhikkhunihi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhathāti.

Saccaṃ bhagavā

Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatha, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūbheyya uddhagāminaṃ vā adhogāminiṃ vā pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. [PTS Page 065] [\q 65/] tena kho pana samayena sambahulā bhikkhu ca bhikkhuniyo ca sāketā sāvatthiyaṃ. Addhānamaggaṃ paṭipannā honti, annarāmagge nadi taritabbā1- hoti. Atha kho tā bhikkhuniyo te bhikkhu etadavocuṃ: "mayampi ayyehi saddhiṃ uttarissāmā"ti. Na bhagini kappati bhikkhuniyā saddhīṃ saṃvidhāya ekaṃ nāvaṃ abhirūhituṃ tumhe vā paṭhamaṃ uttaratha mayaṃ vā uttarissāmāti. Ayyā bhante aggapurisā ayyāva paṭhamaṃ uttarantuti.

4. Atha kho tāsaṃ bhikkhuniyaṃ pacchā uttarantinaṃ corā acchindiṃsu ceva dusesuñca. Atha kho tā bhikkhuniyo sāvatthiyaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārācesuṃ. Bhikkhuniyo bhikkhunaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave tiriyaṃ taraṇāya bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhuniyā saddhīṃ saṃvidhāya ekaṃ nāvaṃ abhirūheyya uddhagāminiṃ2- vā aññatra tiriṃ taraṇāya pācittiya"nti.

1. Uttaritabbā - syā
2. Udadhaṃgāminiṃ - machasaṃ.

[BJT Page 188] [\x 188/]

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Bhikkhunī nāma: ubhato saṃghe upasampannā.

Saddhinti: ekato.

Saṃvidhāyāti: abhirūhāma bhagini abhirūhamayya, abhirūhamayya abhirūhāma bhagini ajja vā bhiyyo vā pare vā abhirūhāmāti saṃvidahati āpatti dukkaṭassa. Bhikkhuniya abhirūḷeha bhikkhu abhirūhati āpatti pācittiyassa. Bhikkhu1- abhirūḷeha bhikkhunī abhirūhati āpatti pācittiyassa. Ubho vā abhirūhantī āpatti pācittiyassa.

Uddhagāminati: ujjavanikāya.

Adhogāmininti; ojavanikāya.

Aññatra tiriyaṃ taraṇāyāti: ṭhapetvā tiriyaṃ taraṇaṃ.

Kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa. Saṃvidahite saṃvidahitasaññi ekaṃ nāvaṃ abhirūhati uddhagāminaṃ vā adhogāminiṃ vā aññatra tiriyaṃ taraṇāya āpatti pācittiyassa. Saṃvidahite vematiko ekaṃ nāvaṃ abhirūhati addhagāminiṃ vā adhogāminiṃ vā aññatra tiriyaṃ taraṇāya āpatti pācittiyassa. Saṃvidahite asaṃvidahitasaññi ekaṃ nāvaṃ abhirūhati uddhāgāmiṃ vā adhogāminiṃ vā aññatra tiriyaṃ taraṇāya [PTS Page 066] [\q 66/] āpatti pācittiyassa.

Bhikkhu saṃvidahati bhikkhuni na saṃvidahati āpatti dukkaṭassa. Asaṃvidahite saṃvidahitasaññi āpatti dukkaṭassa. Asaṃvidahite vematiko āpatti dukkaṭassa. Asaṃvidahite asaṃvidahitasaññi anāpatti.

Anāpatti: tiriyaṃ taraṇāya asaṃvidahitvā abhirūhanti bhikkhuni saṃvidahati bhikkhu na saṃvidahati visaṃketena abhirūhanti āpadāsu ummattakassa ādikammikassāti.

Nāvāhirūhanasikkhāpadaṃ aṭṭhamaṃ.

1. Bhikkhumahi - machasaṃ, sīmu.

[BJT Page 190] [\x 190/]

6. 3. 9
Paripācitasikkhāpadaṃ

1. Tena samayena budadho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena thullananandā bhikkhuni aññatarassa kulassa kulupikā hoti niccabhattikā. Tena ca gahapatinā therā bhikkhu nimantitā honti. Atha kho thullanandā bhikkhunī pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ tenupasaṃkami. Upasaṃkamitvā taṃ gahapatiṃ etadavoca:

Kimindaṃ gahapati pahutaṃ khādanīyaṃ bhojanīyaṃ paṭiyattānti.

Therā mayā ayye nimantitāti.

Ke pana te gahapati therāti.

Ayyo sāriputto ayyo mahāmoggallāno ayyo mahākaccāno ayyo mahākoṭṭhito ayyo mahākappino ayyo mahāvundo ayyo anuruddho ayyo revato ayyo upāli ayyo ānando ayyo rāhuloti.

Kiṃ pana tvaṃ gahapati mahānāge tiṭṭhamāne ceṭake nimantesīti"

Ke pana te ayye mahānāgāti?

Ayyo devadatto ayyo kokāliko ayyo kaṭamoraka tissako1- ayyo khaṇḍadeviyā putto ayyo samuddadattoti.

Ayaṃ carahi cullanandāya bhikkhuniyā antarā kathā vippakatā. Atha therā2- bhikkhu pavisiṃsu. Saccaṃ mahānāgā kho tayā gahapati nimatantitāni. Idāneva kho tvaṃ ayye ceṭake akāsi idāni mahānāgeti gharato ca nikkaḍḍha niccabhattañca pacchindi.
2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma dvedatto jānaṃ bhikkhuni paricitaṃ piṇḍapātaṃ paribhujissati 3- atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira tvaṃ devadatta jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ paribhuñajasīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulomikaṃ appati rūpaṃassāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisā jānaṃ bhikkhunī paripācitaṃ piṇḍapātaṃ paribhuñajissasi. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃvā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

[PTS Page 067] [\q 67/] "yo pana bhikkhu jānaṃ bhikkhuni paripācitaṃ piṇḍapātaṃ bhuñjeyya pācittiya"nti.

1. Karamodakatissako - machasaṃ 2. Atha te therā - machasaṃ
3. Bhuñajissatiti - machasaṃ

[BJT Page 192] [\x 192/]

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena aññataro bhikkhu rājagahā pabbajito ñātikulaṃ agamāsi. Manussā cirassampi1- bhadanto āgatoti sakkaccaṃ bhantaṃ akaṃsu tassa kulassa kulupikā bhikkhunī te manusse etadavoca, "detha āvuso ayyassa bhikkhu" nti. 2- Atha kho so bhikkhu bhagavatā paṭikkhittaṃ jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñajitunti. Kukkuccāyanto na paṭiggahesi. Nāsakkhi piṇḍāya carituṃ chinnabhatto ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave pubbe gihīsamārambhe jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjeyya aññatra pubbe gihīsamārambhā pācittiya"nti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocentī sā vā aroceti.
Bhikkhunī nāma: ubhato saṃghe upasampannā.

Paripāveti nāma: pubbe adātukāmānaṃ akattukāmānaṃ ayyo bhāṇako ayyo bahussuto ayyo suttantiko ayyo vinayadharo ayyo dhammakathiko detha ayyassa karotha ayyassāti esā paripāveti nāma.

Piṇḍapāto nāma: pañcantaṃ bhojanānaṃ aññataraṃ bhojanaṃ.
Aññatra pubbe gihīsamārambhāti ṭhapetvā gihīsamārambhaṃ.

Gihīsamārambho nāma: ñātaka vā honti pavārikā vā pakatipaṭiyattaṃ vā.

1. Cirassāpi - machasaṃ.
2. Dethayyassa āvuso bhattanti - machasaṃ.

[BJT Page 194] [\x 194/]

5. Aññatra pubbe gihīsamārambhā bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

[PTS Page 068] [\q 68/] paripācite paripācitasaññi bhuñjati aññatra pubbe gihisamārambhā āpatti pācittiyassa paripācite vematiko bhuñjati aññatra pubbe gihisamārambhā āpatti dukkaṭassa. Paripācite aparipācitasaññi bhuñjati aññatra pubbe gihīmārambhā anāpatti.

Ekato upasampannāya paripācitaṃ bhuñjati aññatra pubbe gihīmārambhā āpatti dukkaṭassa. Aparipācite paripācitasaññi āpatti dukkaṭassa. Aparipāvite vematiko āpatti dukkaṭassa. Aparipācite aparipācitasaññi anāpatti.

Anāpatti: gahīsamāmbhe1- sikkhamānā paripāceti sāmaṇerā paripāveti pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti.

Paripācitasikkhāpadaṃ navamaṃ.

6. 3. 10
Rahonisajja sikkhāpadaṃ

1. Tena samayena budadho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato udāyissa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Sā āyasmāto udāyīssa santike abhikkhaṇaṃ āgacchati. Āyasmāpi udāyi tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati. Tena kho pana samayena āyasmā udāyi tassā bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi.

1. Pubbe gihī samārambhe - machasaṃ

[BJT Page 196] [\x 196/]

. 2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma āyasmā udāyi bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappessatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira tvaṃ udāyi, bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisā bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappessasi. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:
. 2
"Yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Bhikkhunī nāma: ubhato saṃghe upasaṃkampannā.

Saddhinti: ekato.

Eko ekāyāti: bhikkhu ceva hoti bhikkhunī ca.

[PTS Page 069] [\q 69/] raho nāma: cakkhussa raho sotassa rābho. Cakkhussa raho nāma: na sakkā hoti akkhiṃ vā nikhaṇiyamāne hamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhiyapiyamāne passītuṃ. Sotassa raho nāma: na sakkā hoti pakatikathā sotuṃ.

Nissajjaṃ kappeyyāti: bhikkhuniyā nisinnāya bhikkhu upanasinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinno bhikkhuni upanisinnā vā hoti upanipannā vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

Raho rahosaññi eko ekāya nisajjaṃ kappeti āpatti picittiyassa. Raho vematiko eko ekāya nisajjaṃ kappeti āpatti pacittiyassa. Rābho arahosaññi ekako ekāya nisajjaṃ kappeti āpatti pācittiyassa.

[BJT Page 198] [\x 198/]

Araho rahosaññi āpatti dukkaṭassa. Araho vematiko āpatti dukkaṭassa, araho arahosaññi anāpatti.

Anāpatti: yo koci viññu dutiyo hoti tiṭṭhati na nisidati arahopekkho aññavihito nisīdati ummattakassa ādikammikassāti.

Rahonisajjasikkhāpadaṃ dasamaṃ.

Bhikkhunovāda vaggo tatiyo.

Tassuddānaṃ;
Asammata'tthaṃgatā upassayaṃ āmisadānena1- sibbati
Addhānaṃ nāvaṃ bhuñjeyya eko ekāya te dasā'ti.

1. Asammata atthaṃgupassayāmisadānena - machasaṃ

[BJT Page 200] [\x 200/]

6. 4. 1
Bhojana vaggo
Āvasathapiṇḍa sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇṇḍikassa ārāme tena kho pana samayena sāvatthiyā avidure aññatarassa pūgassa āvasathapiṇḍo paññatto hoti. Chabbaggiyā bhikkhu pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya manussā cirassāpi bhadantā āgatāni te1- sakkaccaṃ parivisiṃsu. Atha kho chabbaggiyā bhikkhu dutiyampi divasaṃ pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya atha kho chabbaggiyā bhikkhu tatiyampi divasaṃ pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ gantvā bhuñajiṃsu. Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi. Kiṃ mayaṃ tarissāma ārāmaṃ gantvā hiyyopi idheva āgantabbaṃ bhavistīti. Tattheva anuvasitvā [PTS Page 070] [\q 70/] anuvasitvā āvasathapiṇḍaṃ bhuñjanti. Titthiyā apasakkanti. Manussā ujjhāyanti khīyanti vipācenti; "kataṃ hi nāma samaṇā sakyaputtiyā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajissanti na imesaññeva āvasathapiṇḍo paññatto sabbesaññeva āvasathapiṇḍo pañña ttoti.

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipāventānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajissantī"ti.

"Yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Bhikkhunī nāma: ubhato saṃghe upasaṃkampannā.

Saddhinti: ekato.

Eko ekāyāti: bhikkhu ceva hoti bhikkhunī ca.

Raho nāma: cakkhussa raho sotassa rābho. Cakkhussa raho nāma: na sakkā hoti akkhiṃ vā nikhaṇiyamāne hamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhiyapiyamāne passītuṃ. Sotassa raho nāma: na sakkā hoti pakatikathā sotuṃ.

Nissajjaṃ kappeyyāti: bhikkhuniyā nisinnāya bhikkhu upanasinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinno bhikkhuni upanisinnā vā hoti upanipannā vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

Raho rahosaññi eko ekāya nisajjaṃ kappeti āpatti picittiyassa. Raho vematiko eko ekāya nisajjaṃ kappeti āpatti pacittiyassa. Rābho arahosaññi ekako ekāya nisajjaṃ kappeti āpatti pācittiyassa.

[BJT Page 198] [\x 198/]

Araho rahosaññi āpatti dukkaṭassa. Araho vematiko āpatti dukkaṭassa, araho arahosaññi anāpatti.

Anāpatti: yo koci viññu dutiyo hoti tiṭṭhati na nisidati arahopekkho aññavihito nisīdati ummattakassa ādikammikassāti.

Rahonisajjasikkhāpadaṃ dasamaṃ.

Bhikkhunovāda vaggo tatiyo.

Tassuddānaṃ;
Asammata'tthaṃgatā upassayaṃ āmisadānena1- sibbati
Addhānaṃ nāvaṃ bhuñjeyya eko ekāya te dasā'ti.

1. Asammata atthaṃgupassayāmisadānena - machasaṃ

[BJT Page 200] [\x 200/]

6. 4. 1
Bhojana vaggo
Āvasathapiṇḍa sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena sāvatthiyā avidure aññatarassa pugassa āvasathapiṇḍo paññatto hoti. Chabbaggiyā bhikkhu pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya manussā cirassāpi bhadantā āgatāni te1- sakkaccaṃ puricisiṃsu. Atha kho chabbaggiyā bhikkhu dutiyampi divasaṃ pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya atha kho chabbaggiyā bhikkhu tatiyampi divasaṃ pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ gantvā bhuñajiṃsu. Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi. Kiṃ mayaṃ tarissāma ārāmaṃ gantvā hiyyopi idheva āgantabbaṃ bhavistīti. Tattheva anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjanti. Titthiyā apasakkanti. Manussā ujjhāyanti khīyanti vipācenti; "kataṃ hi nāma samaṇā sakyaputtiyā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajissanti na imesaññeva āvasathapiṇḍo paññatto sabbesaññeva āvasathapiṇḍo pañña ttoti.

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipāventānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajissantī"ti. - Pe- saccaṃ kira tumhe bhikkhave anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajathāti? Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulo mikaṃappatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

"Eko āvasathapiṇḍo bhuñajitabbo tato ce uttariṃ bhuñjeyya picittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

1. Te ti padaṃ nadissate maramma chaṭṭhasaṃgitipiṭake.

[BJT Page 202] [\x 202/]

3. Tena kho pana samayena āyasmā sāriputto kosalesu janapadesu sāvatthiyaṃ gacchanto yena aññataro āvasatho tenupasaṃkami. Manussā cirassāpi thero āgatoti sakkaccaṃ parivisiṃsu. Atha kho āyasmato sāriputtassa bhuttāvissa kharo ābādho uppajji. Nāsakkhi tamhā āvasathā pakkamituṃ. Atha kho te manussā dutiyampi divasaṃ āyasmantaṃ sāriputtaṃ bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathaṇḍaṃ bhuñajitunti kukkuccāyanto na paṭiggahesi. Chinnahatto āhosi. Atha kho āyasmā sāriputto sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ.

4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñajituṃ, " evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Agilānena bhikkhunā eko āvasathapiṇḍo bhuñajitabbo tato ce uttariṃ bhuñjeyya pācittiya"nti.

5. Agilāno nāma: sakkoti tamhā āvasathā pakkamituṃ. Gilāno nāma na sakkoti samhā avasathā pakkamituṃ.

[PTS Page 071] [\q 71/] āvasathapiṇḍo nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ, sālāyaṃ vā maṇḍape vā rukkhamule vā ajjhohāre ajjhākāse vā anodissa yāvadattho paññatto hoti.

Agilānena bhikkhunā sakiṃ bhuñjitabbaṃ1- tato ce uttariṃ bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Agilāno agilānasaññi tatuttariṃ āvasathapiṇḍaṃ bhuñjati āpatti pācittiyassa. Agigāno vematiko tatuttariṃ āvasathapiṇḍaṃ bhuñjīti āpatti pācittiyassa. Agilāno gilānasaññi tatuttariṃ āvasathapiṇḍaṃ bhuñjīti āpatti pācittiyassa.

1. Bhuñajitabbo - machasaṃ.

[BJT Page 204] [\x 204/]

Gilāno agilānasaññi āpatti dukkaṭassa. Gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññi anāpatti.

Anāpatti: gilānassa, agilāno sakiṃ bhuñjati, gacchanto vā āgacchanto vā bhuñajanto vā bhuñjīti. Sāmikā nimantetvā bhojenti odissa paññanto hoti, na yāvadatvo paññanto hoti, pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti.

Āvasathapiṇḍa sikkhāpadaṃ paṭhamaṃ.

6. 4. 2
Gaṇabhojana sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadatto parihīnalāhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati manussā ujjhāyanti khīyanti vipāventi: "kataṃ hi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñajissanti, kassa sampannaṃ na manāpaṃ, kassa sudu na ruccatī"ti.

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ, ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti kathaṃ hi nāma dvedatto sapariso kulesu viññāpetvā viññāpetvā bhuñajissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā
Etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. Saccaṃ kira tvaṃ devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñajisiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa, sapariso kulesu viññāpetvā viññāpetvā bhuñajissasi. Vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ vigarahitvā dhammikaṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave saṃgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana bhikkhave imaṃ sikkhapadaṃ uddiseyyātha:

"Gaṇabhojane pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññantaṃ hoti.

[BJT Page 206] [\x 206/]

3. [PTS Page 072] [\q 72/] tena kho pana samayena manussā gilāne bhikkhu bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, " paṭikkhikkhittaṃ bhagavatā gaṇabhojana"nti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmī bhikkhave, gilānena bhikkhunā gaṇabhojanaṃ bhuñajituṃ. Evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo; gilānasamayo, ayaṃ tattha samayo"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

. 74. Tena kho pana samayena manussā civaradānasamaye sacīvarabhantaṃ paṭiyādetvā bhikkhu nimantenti. Bhikkhu " bhojetvā cīvarena1acchādessāmā"ti. Bhikkhu kukkuccāyantā nādhivāsenti, "paṭikkhittaṃ bhagavatā gaṇabhojana"nti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñajituṃ. Evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo; gilānasamayo, ayaṃ tattha samayo"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

5. Tena kho pana samayena manussā civarakāreke bhikkhu bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, paṭikkhittaṃ bhagavatā gaṇabhojananti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñajituṃ" evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

"Gaṇabhojane aññatrasamayā pācittiyaṃ, tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, ayaṃ tattha samayo"ti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.
. 7
1. Cīvarehi - sīmu 11 sī1

[BJT Page 208] [\x 208/]

6. Tena kho pana samayena manussehi saddhiṃ [PTS Page 073] [\q 73/] addhānaṃ gacchanti, atha kho te bhikkhu te manusse etadavocuṃ, mahuttaṃ āvuso āgametha piṇḍāya carissāmā"ti, te evamāhaṃsu idheva bhanne bhuñajathāti. Bhikkhu kukkuccāyantā na patigaṇhāti paṭikkhittaṃ bhagavatā gaṇabhojananti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, addhānagamanasamaye gaṇabhojanaṃ bhuñajituṃ" evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Ayaṃ tattha samayo"ti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

7. Tena kho pana samayena bhikkhu manussehi saddhiṃ nāvāya gacchanti, atha kho te bhikkhu te manusse etadavocuṃ, "mahuttaṃ āvuso tiraṃ upanetha piṇḍāya carissāmā"ti. Te evamāhaṃsu idheva bhanne bhuñajathāti. Bhikkhu kukkuccāyantā napatigaṇhāti, paṭikkhittaṃ bhagavatā gaṇabhojananti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, addhānagamanasamaye gaṇabhojanaṃ bhuñajituṃ" evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Nāvahirūhanasayo, ayaṃ tattha samayo"ti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

8. Tena kho pana samayena dissu vassaṃ vutthā bhikkhu rājagahaṃ āgacchanti, bhagavantaṃ dassanāya. Manussā nānāverajjake bhikkhu pasasitvā bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, paṭikkhittaṃ bhagavatā gaṇabhojananti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, addhānagamanasamaye gaṇabhojanaṃ bhuñajituṃ" evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Nāvahirūhanasayo, mahāsamayo ayaṃ tattha samayo"ti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

[BJT Page 210] [\x 210/]

9. [PTS Page 074] [\q 74/] tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ñātisālohito ājivakesu pabbajito hoti. Atha kho so ājivako yena rājā māgadho seniyo bimbisāraṃ etadavoca: "icchāmhaṃ mahārāja sabbapāsaṇḍikabhattaṃ kātunti" sace kho tvaṃ bhante buddhapamukhaṃ bhikkhusaṃghaṃ paṭhamaṃ bhojeyyāsi, evaṃ kareyyāsī'ti. Atha kho so ājivako bhikkhunaṃ santike dutaṃ pāhesi: adhivāsenatu me bhikkhu svātanāya bhattanti. Bhikkhu kukkuccāyanto nādhivāsenti, paṭikkhittaṃ bhagavatā gaṇabhojananti. Atha kho so ājivako yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so ājivako bhagavantaṃ etadavoca; "bhavampi gotamo pabbajito ahampi pabbajito, arahati pabbajato pabbajitassa piṇḍaṃ paṭiggahetuṃ, adhivāsetu me bhavaṃ gotamo svātanāya bhantaṃ saddhiṃ bhikkhusaṃghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so ājivako bhagavato adhivāsanaṃ viditvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kataṃ katvā bhikkhu āmantesi, "anujānāmi bhikkhave samaṇabhattasamaye gaṇabhojanaṃ bhuñajituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Gaṇabhojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo cīvarakārasamayo, addhānagamanasamayo. Nāvahirūhanasayo, mahāsamayo samaṇabhattasamayo, ayaṃ tattha samayo"ti.

10. Gaṇabhojanaṃ nāma: yattha cattāro bhikkhu pañcattaṃ bhojanānaṃ aññatarena bhojanena nimattitā bhuñjanti, etaṃ gaṇabhonaṃ nāma. Aññatrasamayāti: ṭhapetvā samayaṃ.

Gilānasamayo nāma: antamaso pādāpi phālitā1- honti gilānasamayoti bhuñjitabbaṃ. Cīvaradānasamayo nāma: anatthate kaṭhane2- vassānassa pacchimo māso. Atthate kaṭhine pañcamāsā cīvaradānasamayoti bhuñjitabbaṃ. Cīvarakārasamayo nāma: cīvare kayiramāne cīvarakārasamayoti bhuñjitabbaṃ [PTS Page 075] [\q 75/] addhānagamanasamayo nāma addhayojanaṃ gacchissāmīti bhuñjitabbaṃ, gacchantena bhuñjitabbaṃ, gatena bhuñjitabbaṃ.

1. Phalitā - machasaṃ 2. Kathine - machasaṃ,
[BJT Page 212] [\x 212/]

Nāvāhirūhanasamayo nāma: nāvaṃ abhirūhissāmiti bhuñjitabbaṃ. Ārūḷhena bhuñjitabbaṃ, orūḷhena bhuñjitabbaṃ. Mahāsamayo nāma: yattha ve tayo bhikkhu piṇḍāya caritvā yāpenti, catutthe āgate na yāpenni, mahāsamayeni bhuñjitabbaṃ. Samaṇabhattasamayo nāma- yo koci paribbājakasamāpanno bhantaṃ karoti samaṇabhattasamayoti bhuñjitabbaṃ.

Aññatra samayā bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti picittiyassa. Gaṇabhojane gaṇabhojanasaññi aññatra samayā bhuñjīti āpatti pācittiyassa. Gaṇabhojane vematiko aññatra samayā bhuñjīti āpatti pācittiyassa. Gaṇabhojane na gaṇabhojanasaññi aññatra samayā bhuñjīti āpatti pācittiyassa. Na gaṇabhojane gaṇabhojanasaññi āpatti dukkaṭassa, na gaṇabhojane vematiko āpatti dukkaṭassa. Na gaṇabhojane na gaṇabhojanasaññi anāpatti.

Anāpatti: samaye dve tayo ekato bhuñajinti piṇḍāya caritvā ekato sannipatitvā bhuñajinti niccabhante salākabhante, pakkhike, uposathike, paṭipadike, 1- pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti.

Gaṇabhojanasikkhāpadaṃ dutiyaṃ

6. 4. 3
Paramparahojana sikkhāpadaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesāliyaṃ paṇitānaṃ bhantānaṃ bhattapaṭipāṭi aṭṭhitā2- hoti. Atha kho aññatarassa daḷīddassa kammakarassa3- etadahosi: " na kho idaṃ orakaṃ bhavissati, yathā ime4- manussā sakkaccaṃ bhattaṃ karonti, yannutāhampi bhattaṃ kareyyanti. " Atha kho so daḷiddo kammakaro yena kirapatiko tenupasaṃkami. Upasaṃkamitvā taṃ kirapatikaṃ etadavoca:

1. Niccabhattaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipādikaṃ - machaṃ
2. Adhiṭṭhitā - machasaṃ
3. Kammakārassa - machasaṃ
4. Yathayime - machasaṃ

[BJT Page 214] [\x 214/]

"Icchāmhaṃ ayyaputta, buddha [PTS Page 076] [\q 76/] pamukhassa bhikkhusaṃghassa bhattaṃ kātuṃ, dehi me vetananti". Sopi kho kirapatiko saddho hoti pasanto. Atha kho so kirapatiko tassa daḷiddassa kammakarassa abbhātirekaṃ1- vetanaṃ adāsi. Atha kho so daḷiddo kammakaro yena bhagavā tenupasaṃkami, upasaṃkamitvā, bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so daḷiddo kammakaro bhagavantaṃ etadavoca; "adhivāsetu me bhante bhagavā svātanāya bhantaṃ saddhiṃ bhikkhusaṃghenā"ti. Mahā kho avuso bhikkhusaṃgho jānāhīti. Hotu bhante2mahābhikkhusaṃgho, bahu me badarā paṭiyantā badaramissenapayyā3paripurissantīti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so daḷiddo kammakaro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

2. Assosuṃ kho bhikkhu daḷiddena kira kammakarena svātanāya buddhapamukho bhikkhusaṃgho nimantito, badaramissenapayyā paripurissantīti. Te kālasseva piṇḍāya caritvā bhuñajiṃsu. Assosuṃ kho manussā daḷiddena kira kammakarena buddhapamukho bhikkhusaṃgho nimantitoti. Te daḷiddassa kammakarassa pahutaṃ khādanīyaṃ bhojanīyaṃ abhihariṃsu.

3. Atha kho so daḷiddo kammakaro tassā rattiyā accayena panitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi. Kālo bhante niṭṭhitaṃ bhattanti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa daḷiddassa kammakarassa nivesanaṃ tenupasaṃkami, upasaṃkamitvā paññatte āsane nasīdi. Saddhiṃ bhikkhusaṃghena. Atha kho so diḷiddo kammakaro bhattagge bhikkhu parivisati. Bhikkhu evamāhaṃsu: "thokaṃ āvuso dehi, thokaṃ āvuso dehī"ti. Mā kho tumhe bhante ayaṃ daḷiddo kammakaroti thokathokaṃ4paṭigaṇhittha, pahutaṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ paṭiggaṇhātha bhante yāvadatthanti. Na kho mayaṃ āvuso etaṃ kāraṇā thokaṃ thokaṃ paṭiggaṇhāma api ca mayaṃ kālasseva piṇḍāya caritvā bhuñajimhā, tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmoti. Atha kho so daḷiddo kammakaro ujjhāyati khīyati vipāceti: "kataṃ hi nāma bhadantā mayā nimantitā aññatra bhuñajissanti, na cāhaṃ paṭibalo yāvadatthaṃ dātunti. Assosuṃ kho bhikkhu tassa daḷiddassa [PTS Page 077] [\q 77/] kammakarassa ujjhāyantassa khīyantassa vipācentassa.

1. Atirekaṃ - syā 3. Peyyā - machasaṃ
2. Hotu-me- bhante - machasaṃ 4. Thokaṃ thokaṃ - machasaṃ

[BJT Page 216] [\x 216/]

4. Ye te bhikkhu apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma bhikkhu aññatra nimantitā aññatra bhuñajissanti"ti. Atha kho te bhikkhu hatthakaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavate etamatthaṃ ārovesuṃ, atha kho bhagavā etasmīṃ nidāne ekasmiṃ pakaraṇe bhikkhusaṃghaṃ, santipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Saccaṃ kira bhikkhave bhikkhu aññatra nimantitā aññatra bhuñajintiti? Saccaṃ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā aññatra nimattitā aññatra bhuñajissanti. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya saddhammaṭṭhitiyā, vinayānuggahaya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Paramaparahojane pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

5. Netaṃ kho pana samayena aññataro bhikkhu gilāno hoti aññataro bhikkhu piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṃkami, upasaṃkamitvā taṃ bhikkhu etacavoca: "bhuñajāhi āvusoti" alaṃ āvuso atthi me bhattapaccāsāti tassa bhikkhuno piṇḍapāto ussure1- āhariyittha. So bhikkhu na cittarūpaṃ bhuñaji bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: "anujānāmi bhikkhave gilānena bhikkhunā paramparahojanaṃ bhuñajituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Paramaparahojane aññatra samayā pācittiyaṃ tatthāyaṃ samayo gilānasamayo ayaṃ tattha samāyo"ti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

6. Tena kho pana samayena manussā civaradānasamaye sacīvarabhantaṃ2paṭiyādetvā3- bhikkhu nimantenti. "Bhojetvā cīvarena acchādessāmā"ti. Bhikkhu kukkuccāyantā nādhivāsenti, "paṭikkhittaṃ bhagavatā paramparahojana"nti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñajituṃ. Evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

"Paramparahojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo; gilānasamayo, cīvaradānasamayo ayaṃ tattha samayo"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

1. Ussurena (katthavi)
2. Cīvarabhattaṃ sīmu 1 sī11
3. Paṭiyādāpetvā - sīmu1 sī11

[BJT Page 218] [\x 218/]

7. Tena kho pana samayena manussā civarakārake bhikkhu bhantena nimantenti. Bhikkhu kukkuccāyantā nādhivāsenti, "paṭikkhittaṃ bhagavatā paramparahojana"nti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmī bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñajituṃ "evañca pana bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha:

"Paramparahojane aññatra samayā pācittiyaṃ, tatthāyaṃ samayo gilānasamayo,
Cīvaradānasamayo cīvarakārasamayo, ayaṃ tattha samayo"ti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhapadaṃ paññattaṃ hoti.

8. Atha kho bhagavā pubbanahasamayaṃ nivāsetvā pattacīvaramādāya [PTS Page 078] [\q 78/] āyasmatā ānandena pacchāsamaṇena yena aññataraṃ kulaṃ tenupasaṃkami, upasaṃkamitvā paññatte āsane nasīdi. Atha kho te manussā bhagavato ca āyasmato ca ānandassa bhojanaṃ adaṃsu. Āyasmā ānando kukkuccāyanto na paṭigaṇhāti. Paṭigaṇhāhi1ānandati. Alaṃ bhagavā atthi me bhattapaccacāsāti. Tenahānanda, vikappetvā gaṇhāhīti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave vikappetvā2- paramparahojanaṃ bhuñjituṃ, evañca pana bhikkhave vikappetabbaṃ: mayihaṃ bhattapaccāsaṃ itthannāmassa dammiti.

9. Paramparahojanaṃ nāma: pañcannaṃ bhojanānaṃ aññatarena bhojānana nimattito taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjīti, etaṃ paramparahojanaṃ nāma.

Aññatrasamayāti ṭhapetvā samayaṃ

Gilānasamayo nāma: na sakkoti ekāsane nisinno yāvadatthaṃ bhuñajituṃ gilānasamayoti bhuñjitabbaṃ

Cīvaranasamayo nāma: anatthate kaṭhane vassānassa pacchimo māso, atthate kaṭhine pañcamāsā cīvaradāna samayoti bhuñjitabbaṃ

Cīvarakārasamayo nāma: cīvare kayiramāne cīvarakāra samayoti bhuñjitabbaṃ.

Añcatra samayā bhuñjissāmīti patigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.

1. Gaṇhāti - machasaṃ
2. Bhatta paccāsaṃ vikappetvā - syā

[BJT Page 220] [\x 220/]

Paramparahojane paramparahojanasaññi aññatra samayā bhuñjati āpatti pācittiyassa. Paramparahojane vematiko aññatrasamayā bhuñjīti āpatti pācittiyassa paramparahojane na paramparahojanasaññi aññatra samayā bhuñjīti āpatti pācittiyassa.

Na paramparahojane paramparahojanasaññi āpatti dukkaṭassa na paramparahojane vematiko āpatti dukkaṭassa na paramparahojane na paramparahojanasaññi anāpatti

Anāpatti: samaye vikappetvā bhuñjīti dve tayo nimantane ekato bhuñjīti, nimantanapaṭipāṭiyā bhuñjati, sakalena gāmela nimantito tasmiṃ gāme yattha katthavi bhuñjīti, sakalena pugena nimattito tasmiṃ puge yattha katthavi bhuñjīti, nimattiyemāno bhikkhaṃ gahessāmiti bhaṇati, niccabhante salākabhante pakkhike uposathike pāṭipadike pañcabhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa ādikammikassāti.

Parampara bhojanasikkhāpadaṃ tatiyaṃ

6. 4. 4
Kāṇamātusikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana [PTS Page 079] [\q 79/] samayena kāṇamātā upāsikā saddhā hoti pasannā. Kāṇā gāmake aññatarassa purisassa dinnā hoti. Atha kho kāṇā mātugharaṃ agamāsi kenacideva karaṇiyena. Atha kho kāṇāya sāmiko kāṇāya santike dutaṃ pāhesi: "āgacchatu kāṇā, icchāmi kāṇāya āgata" nti. Atha kho kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantunti pūvaṃ1- paci. Pakke puve aññataro piṇaḍacāriko bhikku kāṇamātāya upāsikāya nivesanaṃ pāvisa. Atha kho

1. Pupaṃ (katthavi)

[BJT Page 222] [\x 222/]

Kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Sopi1nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathā paṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Dutiyampi kho kāṇāya sāmiko kāṇāya sannike dutaṃ pāhesi. "Āgacchatu kāṇā, icchāmi kāṇāya āgata"nti dutiyampi kho kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantunti pūvaṃ pavi. Pakke puve aññataro piṇaḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi, tassapi pūvaṃ dāpesi so pi nikkhamitvā aññassa ghācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Tatiyampi kho kāṇāya sāmiko kāṇāya sannike dutaṃ pāhesi "āgacchatu kāṇā icchāmi kāṇāya āgataṃ sace kāṇā nāgacchissati ahaṃ aññaṃ pajāpatiṃ ānessāmī"ti. Tatiyampi kho kāṇamātā upasikā kismiṃ viya ritta hatthaṃ gantunti pūvaṃ paci. Pakke puve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pācisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi tassapi pūvaṃ dāpesi sopi nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi, yathā paṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Atha kho kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi. Assosi kho kāṇā tena kira purisena aññā pajāpati ānitāni, rodanti aṭṭhāsi.

2. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvara mādāya yena kāṇāmātāya upasikāya nivesanaṃ tenupasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. Atha kho kāṇamātā upāsikā yena bhagavā tenusaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kāṇamātaraṃ upāsikaṃ bhagavā etadavoca: "kissāyaṃ kāṇā rodatī"ti, atha kho kāṇamātā upāsikā bhagavato etamatthaṃ ārocesi. Atha kho bhagavā kānamātaraṃ upāsikaṃ dhammiyā kathāya sandassetavā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

1. So - machasaṃ

[BJT Page 224] [\x 224/]

3. Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti. Aññataro piṇḍacāriko bhikkhu taṃ satthaṃ piṇḍāya pāvisi. Aññataro upāsako tassa bhikkhuno sattuṃ dāpesi. So nikkhamitavā aññassa ācikkhi. Tassasapi tassapi sattuṃ dāpesi. Sopi nikkhamitvā aññassa ācikkhi tassapi sattuṃ dāpesi. Yathāpaṭiyattaṃ pātheyyaṃ parikkhayaṃ [PTS Page 080] [\q 80/] agamāsi. Atha kho so upāsako te manusse etadavoca: "ajjanho1ayyā āgametha yathāpaṭiyattaṃ pātheyyaṃ ayyānaṃ dinnaṃ, pātheyyaṃ paṭiyāssomī"ti nāyya2- sakkā āgametuṃ payāto satthoti agamaṃsu. Atha kho tassa upāsakassa pātheyyaṃ paṭiyādetvā paccha gacchantassa vorā acchindiṃsu. Manussā ujjhāyanti khīyanti vipacenti: "kathaṃ hi nāma sāmaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti, ayaṃ imesaṃ datvā pacchā gacchanto corehi acchinno"ti.

4. Assesuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentatānaṃ. 9Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasaatthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyo bhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 9
"Bhikkhuṃ paneva kulaṃ upagataṃ pucehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṃkhamānena bhikkhunā dvattipattapurā paṭiggahetabbā. Tato ce uttariṃ paṭigaṇbheyya pācittiyaṃ, dvattipattapure paṭiggahetvā tato nīharitvā bhikkhuhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīcī"ti.

5. Bhikkhuṃ paneva kulaṃ upagatinti kulaṃ nāma: cattāri kulāni: khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ
Upagatanti: tattha upagataṃ
Pūvaṃ nāma: yaṃ kiñci pahenakatthāya paṭiyattaṃ
Manthaṃ nāma: yaṃ kiñci pātheyyatthāya paṭiyattaṃ

1. Ajjaṇho - sīmu 1
2. Nāyyo - machasaṃ

[BJT Page 226] [\x 226/]

Abhihaṭṭhuṃ pāvāreyyāti: yāvatakaṃ icchasi tāvatakaṃ gaṇbhāhīti.

Ākaṃkhamānenāti: icchamānena.

Dvattipattapurā paṭiggahetabbāti: dve tayo pattapurā paṭiggahetabbā

Tato ve uttariṃ paṭigaṇheyyāti: tatuttariṃ paṭigaṇhāti āpatti pācittiyassa. Cattipattapure paṭiggahetvā tato nikkhamantena bhikkhuṃ pasasitvā ācikkhitabbaṃ amutra1mayā dvattipattapurā paṭiggahitā mā kho tattha paṭigaṇhīti. Sace passitvā na ācikkhati āpatti dukkaṭassa. Sace ācikkhite paṭigaṇhāti āpatti dukkaṭassa.

[PTS Page 081] [\q 81/] tato nīharitvā bhikkhuhi saddhiṃ saṃvibhajitabbanti: paṭikkamanaṃ haritvā2saṃvibhajitabbaṃ
Ayaṃ tattha sāmīcīti: ayaṃ tattha anudhammatā

Atireka dvattipattapure atreka saññi patigaṇhāti āpatti pācittiyassa. Atireka dvattipattapure vematiko patigaṇhāti āpatti pācittiyassa. Atirekadvattipattapure ūnakasaññi patigaṇhāti āpatti pācittiyassa.

Ūnakadvattipattapure atirekasaññi āpatti dukkaṭassa. Ūnakadvattapattapure vematiko āpatti dukkaṭassa. Ūnakasvattipattapure ūnakasaññi anāpatti.

Anāpatti: dvattipattapure patigaṇhāti. Ūnakasvattipattapure patiganhāti na paheṇakattāya na pātheyyatthāya paṭiyattaṃ denti peheṇakatthāya vā pātheyyatthāya vā paṭiyattasesakaṃ denti gamane paṭippassaddhe denti ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti.

Kāṇamātusikkhāpadaṃ catutthaṃ

1. Atra - sīmu 11,
2. Niharitvā - machasaṃ,

[BJT Page 228] [\x 228/]

6. 4. 5
Paṭhamapavāraṇasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo bhikkhu nimantetvā bhojesi. Bhikkhu bhuttāvi pavāritā ñātikulāni gantvā ekacce bhuñajiṃsu. Ekacce piṇḍapātaṃ ādāya agamaṃsu. Atha kho so brāhmaṇo paṭivissake etadavoca: "bhikkhu mayā ayya santappitā, etha tumhepi santappessāmī"ti. Te evamāhaṃsu: "kiṃ tvaṃ ayyo amhe santappessasi. Yepi tayā nimantitā, tepi amhākaṃ gharāni āgantvā ekacce bhuñajiṃsu. Ekacce piṇaḍapātaṃ adāya agamaṃsu"ti. Atha kho so brāhmaṇo ujjhāyati khīyanti vipāventi: kathaṃ hi nāma bhadantā amhākaṃ ghare bhuñajitvā aññatra bhuñajissanti, na cāhaṃ paṭibalo yāvadatthaṃ dātu"nti.

2. Assosuṃ kho bhikkhu tassa brāhmaṇassa ujjhāyantassa khiyantassa vipācentassa ye te bhikkhu apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma bhikkhu bhuttāvī pavāritā aññatra bhuñajissanti"nti. -Pesaccaṃ kira bhikkhave bhūtāvī pavāritā aññatra bhuñajintīti.

Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, anulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā [PTS Page 082] [\q 82/] bhuttāvi pavāritā aññatra bhuñajissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya
Mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu bhuttāvī pavārito khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

[BJT Page 230] [\x 230/]

3. Tena kho pana samayena bhikkhu gilānānaṃ bhikkhunaṃ paṇite piṇḍapāte nīharanti. Gilānā na cittarūpaṃ bhuñjanti tāni bhikkhu chaḍḍanti assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ. Putvāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddo"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesu: bhuñjeyyuṃ panānanda bhikkhu gilānāti rittanti. Na bhuñjeyyuṃ bhagavāti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: "anujānāmī bhikkhave atirittaṃ kātabbaṃ 'alametaṃ sabba'nti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyayātha:

Yo pana bhikkhu bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Bhūttāvi nāma: pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenapi bhuttaṃ hoti.

Pavārito nāma: asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhato abhiharati paṭikkhepo paññāyati.

Anatirittaṃ nāma: akappiyakataṃ hoti. Apaṭiggahitakataṃ hoti. Anuccaritakataṃ hoti. Ahatthapāse kataṃ hoti. Abhuttavinā kataṃ hoti. Bhuttāvinā1- pavāritena āsanā vuṭṭhitena kataṃ hoti. Alametaṃ sabbanti avuttaṃ hoti. Na gilānātirittaṃ hoti. Etaṃ anatirittaṃ nāma.

Anatirittaṃ nāma: kappiyakataṃ hoti. Paṭiggahitakataṃ hoti. Uccaritakataṃ hoti. Hatthapāse kataṃ hoti. Bhuttavinā kataṃ hoti. Bhuttāvinā pavāritena
Āsanā avuṭṭhitena kataṃ hoti. Alametaṃ sabbanti vuttaṃ hoti. Gilānātirittaṃ hoti. Etaṃ atirittaṃ nāma.

[PTS Page 083] [\q 83/] khādanīyaṃ nāma: pañca bhojanāni yāmakālikaṃ sattāhakalikaṃ yāvajīvikaṃ ṭhapetvā avassaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma: pañca bhojanāni: odano kummāso sattu maccho maṃsaṃ khāsissāmī bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

1. Bhuttavināva - machasaṃ,

[BJT Page 232] [\x 232/]

Anatiritte anatirittasaññi khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa. Anatiritte vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjīti vā āpatti pācittiyassa. Anatiritte atirittasaññi khādanīyaṃ vā bhojanīyaṃ vā khadati vā bhuñjīti vā āpatti pācittiyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Atiritte anatirittasaññi āpatti dukkaṭassa. Atiritte vematiko āpatti dukkaṭassa. Atiritte atirittasaññi anāpatti.

Anāpatti: atirittaṃ kārāpetvā bhuñjīti atirittaṃ kārāpetvā bhuñjissāmīti paṭigaṇhāti aññassatthāya haranto gacchati gilānassa sesakaṃ bhuñjīti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ satipaccaye paribhuñjīti ummattakassa ādikammikassāti.

Paṭhamapavāraṇa1- sikkhāpadaṃ pañcamaṃ

6. 4. 6
Dutiyapavāraṇa sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhu kosalesu janapadesu sāvatthiyaṃ addhānamaggapaṭipannā honti. Eko bhikkhu anācāraṃ ācarati. Dutiyo bhikkhu taṃ bhikkhuṃ etadavoca: "mā āvuso evarūpaṃ akāsi. Netaṃ kappati"ti. So tasmiṃ upanandhi. Atha kho te bhikkhu sāvatthiyaṃ agamaṃsu. Tena kho pana samayena sāvatthiyaṃ aññatarassa pugassa saṃghabhantaṃ hoti. Dutiyo bhikkhu bhuttāvi pavārito hoti. Upanaddho 2bhikkhu ñātikulaṃ gantvā piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṃkami. Upasaṃkamitvā taṃ bhikkhu etadavoca: "bhuñajāti āvuso"ti. Alaṃ āvuso paripuṇṇomahīti. Sundaro āvuso piṇḍapāto bhuñajāti. Atha kho so bhikkhu tena bhikkhunā nippiḷiyamāno taṃ piṇḍapātaṃ bhuñaji. Upanaddho [PTS Page 084] [\q 84/] bhikkhu taṃ bhikkhuṃ etadavoca: "tvaṃ hi3- nāma āvuso maṃ vattabbaṃ maññasi. Yaṃ tvaṃ bhuttavī pavārito anatirittaṃ bhojanaṃ bhuñajisi"ti. Nanu āvuso ācikkhitabbanti. Nanu āvuso pucchitabbanti.

1. Paṭhama pavāraṇā - machasaṃ, 2. Upanandho - sīmu
3. Tvaṃpi - machasaṃ

[BJT Page 234] [\x 234/]

. 02. Atha kho so bhikkhu bhikkhunaṃ etamatthaṃ ārocesi: ye te bhikkhu apapicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma bhikkhu bhikkhuṃ bhuttaviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressati"ti. - Pe - saccaṃ kira tvaṃ bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāresīti. Saccaṃ bhagavāti. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressasi. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti.

Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya
Mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu bhikkhuṃ bhuttaviṃ pavāritaṃ anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuṃ pavāreyya handa bhikkhu khāda vā bhañaja vā ti jānaṃ āsādanāpekkhā bhuttasmiṃ pācittiyanti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.
. 0
Bhikkhunti: aññaṃ bhikkhuṃ

Bhuttavī nāma: pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ annamaso kusaggepi bhuttaṃ hoti.

Pavārito nāma: asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhito abhiharati paṭikkhepo paññāyati.

Anatirittaṃ nāma: akappiyakanaṃ hoti apaṭiggahitakataṃ hoti anuccārikatataṃ hoti ahatthapāse kataṃ hoti abhuttāvinā kataṃ hoti bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ hoti alametaṃ sabbanti avuttaṃ hoti gilānātirittaṃ hoti etaṃ anatirittaṃ nāma.

Khādanīyaṃ nāma: pañcabhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma: pañcabhojanāni odano kummāso sattu maccho maṃsaṃ.

[BJT Page 236] [\x 236/]

Abhihaṭṭhuṃ pavāreyyāti: yāvatakaṃ icchasi tāvatakaṃ gaṇbhāhīti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.

Asādanāpekkhoti: iminā imaṃ codessāmi sāressami paṭicodessāmi paṭisāressāmi maṃku1- karissāmiti āharati āpatti dukkaṭassa. Tassa vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassa.

Pavārite pavāritasaññi anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuṃ pavāreti āpatti pācittiyassa. Pavārite vematiko anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuṃ pavāreti āpatti dukkaṭassa. Pavārite appavāritasaññi anatirittena khādanīyena vā bhojaniyena vā abhihaṭṭhuṃ pavāreti anāpatti.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya abhiharati āpatti dukkaṭassa. Tassa vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Appavārite [PTS Page 085] [\q 85/] pavāritasaññi āpatti dukkaṭassa. Appavārite vematiko āpatti dukkaṭassa. Appavārite appavāritaññi anāpatti.

Anāpatti: atirittaṃ kārāpettavā deti, atirittaṃ kārāpetvā bhuñajihīti deti, aññassathāya haranto gacchāhīti deti, gilānassa ssekaṃ deti, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ satipaccaye paribhuñajāhīti deti, ummattakassa ādikammikassāti.
Dutiyapavāraṇasikkhāpadaṃ chaṭṭhaṃ.

1. Maṃkuṃ - machasaṃ

[BJT Page 238] [\x 238/]

6. 4. 7
Vikālabhojanasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Sattarasavaggiyā bhikkhu giraggasamajjaṃ dassanāya agamaṃsu, manussā sattarasavaggiye bhikkhu passitvā nahāpetvā vilimepatvā bhojetvā khādanīyaṃ adaṃsu. Sattarasavaggiyā bhikkhu khadaniyaṃ ādāya ārāmaṃ gantvā chabbaggiye bhikkhu etadavocuṃ; "handāvuso1khādanīyaṃ khādathā"ti. "Kuto tumhehi āvuso khādanīyaṃ laddhanti" sattarasavaggiyā bhikkhu chabbaggiyānaṃ bhikkhunaṃ etamatthaṃ ārocesuṃ. Kimpana tumhe āvuso vikāle bhojanaṃ bhuñajathāti. Evamāvusoti. Chabbaggiyā bhikkhu ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma sattarasavaggiyā bhikkhu vikāle bhojanaṃ bhuñajissāti"ti.

2. Atha kho chabbaggiyā bhikkhu bhikkhunaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: " kathaṃ hi nāma sattarasavaggiyā bhikkhu vikāle bhojanaṃ bhuñajissanti. "Ti. - Pe -
Saccaṃ kira tumhe bhikkhave vikāle bhojanaṃ bhuñajathā"ti. Saccaṃ bhagavā viharati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ " kathaṃ hi nāma tumhe moghapurisā vikāle bhojanaṃ bhuñajissatha. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya
Mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti.

3. [PTS Page 086] [\q 86/] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Vikālo nāma: majjhantike vitivatte yāva aruṇuggamanā.

Khādanīyaṃ nāma: pañcabhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasseṃ khādanīyaṃ nāma

Bhojanīyaṃ nāma: pañca bhojanāni odano kummāso sattu macco maṃsā. Khādissāmi bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

1. Gaṇhāthāvuso - machasaṃ, sīmu.

[BJT Page 240] [\x 240/]

Vikāle vakālasaññi khādanīyaṃ vā bhojanīyaṃ vā khādanīyaṃ vā bhuñjīti vā āpatti pācittiyassa. Vikāle vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjīti vā āpatti pācittiyassa. Vikāle kālasaññi khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjīti vā āpatti pācittiyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Kāle vikālasaññi āpatti dukkaṭassa. Kāle vematiko āpatti dukkaṭassa. Kale kālasaññi anāpatti.

Anāpatti: yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ satipaccaye paribhuñjati ummattakassa ādikammikassāti.

Vikālabhojanasikkhāpadaṃ sattamaṃ.

. 16. 4. 8
Sannidhikārasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane aṇāthapiṇḍikassa ārāme tenakho pana samayena āyasmato ānandassa upajjhāyo āyasmā bellaṭṭhisiso1- araññe viharati. So piṇḍāya caritvā sukkhakuraṃ ārāmaṃ haritvā sukkhāpetvā nikkhipati. Yadā āhārena attho hoti tadā udakena temetvā temetvā paribhujati. 2- Cirena gāmaṃ piṇḍāya pavisati. Bhikkhu āyamantaṃ bellaṭṭhisīsaṃ etadavoca: kissa tvaṃ āvuso bellaṭṭhisīsa cirena gāmaṃ piṇḍāya pivassīti.

1. Belaṭḍhasiso - machasaṃ belaṭṭhisīso - sīmu
2. Bhuñjati - machasaṃ
3. Kissa tvaṃ āvuso cirena - machasaṃ

[BJT Page 242] [\x 242/]

2. Atha kho āyasmā bellaṭṭhisīso bhikkhunaṃ etamatthaṃ ārocesuṃ. Kimpana tvaṃ āvuso sannidhikārakaṃ bhojanaṃ bhuñujasi"ti? Evamāvusoti. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: " kathaṃ hi nāma āyasmā bellaṭṭhisīso santidhikārakaṃ bhojanaṃ bhuñajissati - pe -
Saccaṃ kira tvaṃ bellaṭṭhisīsa, sannidhikārakaṃ bhojanaṃ bhuñajissati? Saccaṃ bhagavā viharati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ " kathaṃ hi nāma tvaṃ bellaṭṭhisīsa, sannidhikārakaṃ bhojanaṃ bhuñajissasi. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: . 1
[PTS Page 087] [\q 87/] yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Sannidhikārakaṃ nāma: ajjapaṭiggahiṃ aparajju. 1-

Khādanīyaṃ nāma: pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasseṃ khādanīyaṃ nāma

Bhojanīyaṃ nāma: pañca bhojanāni odano kummāso sattu macco maṃsaṃ khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Sannidhikāreke sannidhikārakasaññi khādanīyaṃ vā bhojanīyaṃ vā khādanīyaṃ vā bhuñjīti vā āpatti pācittiyassa. Sannidhikārake vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjīti vā āpatti pācittiyassa. Sannidhikārake asannidhikārakasaññi khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjīti vā āpatti pācittiyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Asannidhikārake sannidhikārakasaññi āpatti dukkaṭassa. Asannidhikārake vematiko āpatti dukkaṭassa. Asannidhikārake asannidhikārakasaññi anāpatti.

1. Aparajju khādītaṃ hoti - machasaṃ

[BJT Page 244] [\x 244/]

Anāpatti: yāvakālikaṃ yāvakāle nidahitvā bhuñjati yāmakālikaṃ yāme nidahitvā bhuñjīti. Santāhakālikaṃ sattāhaṃ nidahitvā bhuñjati. Yāvajīvikaṃ sati paccaye paribhuñjati ummattakassa ādikammikassāti.

Sannidhikārakasikkhāpadaṃ aṭṭhamaṃ.
6. 4. 9
Paṇītabhojanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane aṇāthapiṇḍikassa ārāme tenakho pana samayena chabbaggiyā bhikkhu paṇīta bhojanāni attano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipāvecanti: kathaṃ hi nāma samaṇā sakyaputtiyā paṇitabhojanāni attano atthāya viññāpetvā bhuñajissanti, kassa sampannaṃ na manāpaṃ kassa sādu1- na ruccatīti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu paṇīta bhojanāni attano atthāya viññāpetvā bhuñajissantīti - pe - [PTS Page 088] [\q 88/] saccaṃ kira tumhe bhikkhave paṇītabhojanāni attano atthāya viññāpetvā bhuñajissati saccaṃ bhagavā viharati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tumhe moghapurisā, paṇitabhojanāni attano atthāya viññāpetvā bhuñajissasi. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yāni kho tāni paṇītabhojanāni seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇītaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇitabhojanāni attato atthāya viññāpetvā bhuñjeyya pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

1. Sāduṃ, machasaṃ

[BJT Page 246] [\x 246/]

2. Tena kho pana samayena bhikkhu gilānā honti gilānapacchakā bhikkhu gilāne bhikkhu etadavocuṃ: kacavi āvuso khavaniyaṃ kacavi yāpanīya"nti. Pubbe mayaṃ āvuso paṇitabhojanāni attano atthāya viññāpetvā bhuñajama tena no phāsu hoti idāni pana bhagavatā paṭikkhittanti kukkuccāyantā naviññāpema tena no na phāsu hotīti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave gilānena bhikkhunā paṇitabhojanāni attano atthāya viññāpetvā bhuñajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yāni kho tāni paṇītabhojanāni seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇītaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇitabhojanāni agilāno attato atthāya viññāpetvā bhuñjeyya pācittiya"nti.

3. Yāni kho pana tāni paṇitabhojanānīti: sappi nāma: gosappi vā ajikakāsappi vā māhisaṃ1- vā sappi yesaṃ maṃsaṃ kappati tesaṃ sappi. Navanītaṃ nāma: tesaññeva nanavanītaṃ. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelaṃ. Madhu nāma: makkhitā madhu. Phāṇitaṃ nāma: uvachumhā nibbattaṃ. Maccho nāma: odako2vuccati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisaṃ vā khīraṃ, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhi.

[PTS Page 089] [\q 89/] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte
Yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Evarūpāni paṇitabhojanānīti: tathārūpāni paṇitabhojanāti.

Agilāno nāma: yassa vinā paṇitabhojanā3- phāsu hoti.

Gilāno nāma: yassa vinā paṇītabhojanā na phāsu hoti.

Agilāno attato atthāya viññāpeti payoge4- dukkaṭaṃ. Paṭilābhena bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

1. Mahiṃsapapi vā - machasaṃ 3. Paṇīta bhojanāni - machasaṃ
2. Udakavaro - machasaṃ. 4. Payoge payoge - machasaṃ

[BJT Page 248] [\x 248/]

Agilāno agilānasaññi paṇitabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa. Agilāno vematiko paṇitabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa. Agilāno gilānasaññi paṇitabhojanāni attato atthāya viññāpetvā bhañajati āpatti pācittiyassa.

Gilāno agilānasaññi āpatti dukkaṭassa. Gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññi anāpatti

Anāpatti: gilānassa gilāno hutvā viññāpetvā agilāno bhuñjati, gilānassa sesakaṃ bhuñjati ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti.

Paṇitabhojanasikkhāpadaṃ navamaṃ.

. 06. 4. 10
Dantaponasikkhāpadaṃ

1. Tena samayena buddho bhagavā vesāliṃ viharati mahāvane kuṭāgārasālāyaṃ. Tena kho pana samayena aññataro bhikkhu sabbapaṃsukuliko susāne viharati so manussehi dīyamānaṃ na icchati paṭiggahetuṃ susānepi rukkhamulepi ummārepi ayyavosāṭikatāni1sāmaṃ gahetvā paribhuñjati manussā ujjhāyanti khīyanti vipāvecanti: kathaṃ hi nāma bhikkhu amhākaṃ ayyavosāṭikatāni sāmaṃ gahetvā paribhuñajissati. Theroyaṃ bhikkhu vaṭharo manussamaṃsaṃ vaññe khādanī"ti assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma bhikkhu adinnaṃ mukhadvāra āhāraṃ āharasīti. - Pe - saccaṃ kira tvaṃ bhikkhu adinnaṃ mukhadvāra āhāraṃ āharasīti. Saccaṃ bhagavā viharati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa, adinnaṃ mukhadvāraṃ āhāraṃ āharissasi. Netaṃ moghapurisaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

[PTS Page 090] [\q 90/] "yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhāreyya pācittiya"nti.
Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

1. Ayyavosāṭitakāni - machasaṃ

[BJT Page 250] [\x 250/]

2. Tena kho pana samayena bhikkhu udakadantapone kukkuccāyanti. Bhagavato etamatthaṃ etadavocuṃ: atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ kathatvā bhikkhu āmantesi. "Anujānāmi bhikkhave adinnaṃ udakadantaponaṃ sāmaṃ gahetvā paribhuñajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhāreyya aññatra udakadattaponā pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Adinnaṃ nāma: apaṭiggahitakaṃ vuccati. Dinnaṃ nāma: kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente hatthapāye ṭhato kāyena vā kāyapaṭibaddhena vā patigaṇhāti etaṃ dinnaṃ nāma.

Āhāre nāma: udakadantapotaṃ yapetvā yaṃ kiñci ajjhoharaṇīyaṃ eso āhāro nāma.

Aññatra udakadantaponāti: ṭhapetvā udakadantaponaṃ khādissāmi bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

Apaṭiggahitake apaṭiggahitakasaññi adinnaṃ mukhadvāraṃ āhāraṃ āharati1- aññatra udakadantaponā āpatti pācittiyassa. Apaṭiggahitake vematiko adinnaṃ mukhasvāraṃ āhāra āharati aññatra udakadantaponā āpatti pācittiyassa. Apaṭiggahitake paṭiggahitakasaññi adinnaṃ mukhadvāraṃ āhāraṃ āharati aññatra udakadantaponā āpatti pācittiyassa.

Paṭiggahitake apaṭiggahitakasaññi āpatti dukkaṭassa. Paṭiggahitake vematiko āpatti dukkaṭassa. Paṭiggahitake paṭiggahitakasaññi anāpatti.

Anāpatti: udakadantapone cattāri mahāvikaṭāni2- sati paccaye asati kappiyakāreke sāmaṃ gahetvā paribhuñjati, ummattakassa ādikammikassāti.

Dattaponasikkhāpadaṃ dasamaṃ.

Bhojanavaggo catuttho.

Tassuddānaṃ:
Piṇḍo gaṇaṃ paraṃ pūvaṃ dve ca vuttā pavāraṇā
Vikāle santidhī khīraṃ dannaponena te dasāti.

1. Āhāreti - machasaṃ 2. Mahāvikatāni - machasaṃ

[BJT Page 252] [\x 252/]

6. 5. 1
[PTS Page 091] [\q 91/] acelakasikkhāpadaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ tena kho pana samayena saṃghassa khādanīyaṃ ussannaṃ hoti. Atha kho āyasmā ānando bhagavato etamatthaṃ arocesi tenahānanda vighāsādānaṃ pūvaṃ dehīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaṃ pūvaṃ dento aññatarissā paribbājikāya ekaṃ maññamāno dve puve adāsi. Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ. "Jāro te eso samaṇo"ti. Na me so samaṇo jāro ekaṃ maññamāno dve puve adāsīti dutiyampi kho pana samayena saṃghassa khādanīyaṃ ussannaṃ hoti. Atha kho āyasmā ānando bhagavato etamatthaṃ arocesi tenahānanda vighāsādānaṃ pūvaṃ dehīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaṃ pūvaṃ dento aññatarissā paribbājikāya ekaṃ maññamāno dve puve adāsi. Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ. "Jāro te eso samaṇo"ti. Na me so samaṇo jāro ekaṃ maññamāno dve puve adāsīti jāro na jāroti bhaṇḍiṃsu.

2. Aññataropi ājiviko parivesanaṃ agamāsi. Aññataro bhikkhu pahutena sappinā odanaṃ madditvā tassa ājivikassa mahantaṃ piṇḍaṃ adāsi. Atha kho so ājiviko taṃ piṇḍaṃ adāya agamāsi. Aññataro ājiviko taṃ ājivako etadavoca. "Kuto tasā āvuso piṇḍo laddho"ti tassāvuso samaṇassa gotamassa muṇḍagahapatikassa parivesanāya laddhoti. Assosuṃ kho upāsakā tesaṃ ājivikānaṃ imaṃ kathāsallāpaṃ atha kho te upāsakā yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te upāsakā bhagavantaṃ etadavocuṃ. "Ime bhante titthiyā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṃghassa, sādhu bhante ayyā titthiyānaṃ sahatthā dadeyyunti. Atha kho bhagavā te upāsake dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

[BJT Page 254] [\x 254/]

3. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya [PTS Page 092] [\q 92/] saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahattā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pāvittiya"nti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Avegako nāma: yo kovi paribbājaka samāpanno naggo. Paribbājako nāma: bhikkhuñca sāmaṇerañca ṭhapetvā yā kāvi paribbājikā samāpannā. Khādanīyaṃ nāma: pañcabhojanāni udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma bhojanīyaṃ nāma: pañcabhojanāni odano kummāso sattu maccho saṃsaṃ. Dadeyyāti: kāyena vā kāpapaṭibaddhena vā nissagghīyena vā deti āpatti pācittiyassa.

Titthiye titthiyasaññi sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti āpatti pācittiyassa. Titthiye vematiko sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti āpatti pācittiyassa titthiye atitthisaññi sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti āpatti pācittiyassa.
Udakadantaponaṃ deti āpatti dukkaṭassa. Atitthiye titthiyasaññi āpatti dukkaṭassa atitthiye vematiko āpatti dukkaṭassa atitthiye atitthisaññi anāpatti.

Anāpatti: dāpeti na deti upanikkhipitvā deti bāhirālepaṃ deti ummattakassa ādikammikassāti.

Acelaka sikkhāpadaṃ paṭhamaṃ.

[BJT Page 256] [\x 256/]

6. 5. 2
Uyyojanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca: "ehāvuso gāmaṃ piṇḍāya pavisissāmā"ti. Tassa adāpetvā uyyojesi "gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti. Ekakassa me [PTS Page 093] [\q 93/] kathā vā nisajjā vā phāsu hotī"ti. Atha kho so bhikkhu upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ paṭikkamanepi bhattavissaggaṃ na sambhāvesi. Chinnabhatto ahosi.

2. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojessatī"ti. - Pe - saccaṃ kira tvaṃ upananda bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojesīti"ti. Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāyaya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 0
"Yo pana bhikkhu bhikkhuṃ ehāvuso gāmaṃ vā nigamaṃ vā piṇḍāya pavisissamāti tassa dāpetvā vā adāpetvā vā uyyojeyya gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti ekakassa me kathā vā nisajjā vā phāsu hotīti. Etadeva paccayaṃ karitvā anaññaṃ pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Bhikkhunti: aññaṃ bhikkhu. Ehāvuso gāmaṃ vā nigamaṃ vāti: gāmopi nigamopi nagarampi gāmo ceva nigamoca.
. 1

[BJT Page 258] [\x 258/]

Tassa dāpetvāti: yāguṃ vā bhattaṃ vā khādanīyaṃ vā bhojanīyaṃ vā dāpetvā.
Adāpetvāti: na kiñci dāpetvā.

Uyyojeyyāti: mātugāmena saddhiṃ hasitukāmo kīḷitukāmo raho nisīditukāmo anācāraṃ ācaritukāmo evaṃ vadeti: "gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti. Ekakassa me kathā vā nisajjā vā phāsu hotī"ti, uyyojeti āpatti dukkaṭassa dassanupacāraṃ vā savanupacāraṃ vā vajahantassa āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

Etadeva paccaṃ karitvā anaññanti: na aññokoci paccayo hoti uyyojetuṃ.
Upasampanne upasampannasaññi uyyojeti āpatti pācittiyassa. Upasampanne vematiko uyyojeti āpatti pācittiyassa. Upasampanne anupasampannasaññi uyyojeti āpatti pācittiyassa.

Kālisāsanaṃ aropeti āpatti dukkaṭassa. Anupasampannaṃ uyyojeti āpatti dukkaṭassa kalisāsanaṃ aropeti āpatti dukkaṭassa.

Anupasampanne [PTS Page 094] [\q 94/] upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi apātti dukkaṭassa.

Anāpatti: ubho ekato na yāpessāmāti uyyojeti, mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessātīti uyyojeti, mātugāmaṃ passitvā anabhiratiṃ uppādessatīti uyyojeti, gilānassa vā ohīyakassa vā vihārapālassa vā yāguṃ vā bhattaṃ vā khādanīyaṃ vā bhojanīyaṃ vā nīharāti uyyojeti, na anācāraṃ ācaritukāmo sati karaṇīye uyyojeti ummattakassa ādikammikassāti.

Uyyojanasikkhāpadaṃ dutiyaṃ
. 0[BJT Page 260] [\x 260/]

6. 5. 3
Sabhojana sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto sahāyassa gharaṃ gantvā tassa pajāpatiyā saddhaṃ sayanighare nisajjaṃ kappesi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṃkami upasaṃkamitvā āyasmasantaṃ upannadaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso pajāpatiṃ etadavoca. "Dehayyassa1- bhikkha"nita. Atha kho sā itthi āyasmato upanandassa sakyaputtassa bhikkhaṃ adāsi atha kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "gacchatha bhante yato ayyassa bhikkhā dinnā"ti. Atha kho sā itthi sallakkhetvā pariyuṭṭhito ayaṃ purisoti āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca. "Nisidatha bhante mā agamitvā"ti dutiyampi kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "gacchatha bhante yato ayyassa bhikkhā dinnā"ti. Dutiyampi kho sā itthi āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "nisīdatha bhante mā agamitthā"ti. Tatiyampi kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "gacchatha bhante yato ayyassa bhikkhā dinnā"ti. Tatiyampi kho sā itthi āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "nisīdatha bhante mā agamitthā"ti.

. 22. Atha kho so puriso nikkhamitvā bhikkhu ujjhāpesi. "Ayaṃ bhante ayyo upananando mayihaṃ pajāpatiyā saddhiṃ sayanighare nisinno so mayā uyyojiyamāno na icchati. Gantuṃ bahukiccā mayaṃ bahukaraṇīyā"ti. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto sabhojane kule anupakhajja [PTS Page 095] [\q 95/] nisajjaṃ kappessatī"ti. -Pesaccaṃ kira tvaṃ upananda bhikkhuṃ sahabhojane kule anupakhajja nisajjaṃ kappesīti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa sabhojane kule anupakhajja nisajjaṃ kappessasi, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 2
Yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya pācittiya"nti.

1. Dadehāyyassa - machasaṃ

[BJT Page 262] [\x 262/]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
. 0
Sabhojanaṃ nāma kulaṃ; itthi ceva hoti puriso ca itthi ca puriso ca ubho anikkhantā honti ubho acitarāgā,

Anupakhajjāti: anupavisitvā.

Nisajjaṃ kappeyyāti: mahallake ghare piṭṭhasaṃghāṭassa hatthapāsaṃ vijahitvā nisidati āpatti pācittiyassa. Buddake ghare paṭṭhivaṃsaṃ atikkamitvā nisīdati āpatti pācittiyassa.

Sayanighare sayanigharasaññi sabhojane kule anupakhajja nisajjaṃ kappeti āpatti pācittiyassa. Sayanighare vematiko sabhojane kule anupakhajja nisajjaṃ kappeti āpatti pācittiyassa sayanighare na sayanigharasaññi sabhojane kule anupakhajja nisajjaṃ kappeti āpatti pācittiyassa.

Na sayanighare sayanigharasaññi āpatti dukkaṭassa. Na sayanighare vematiko āpatti dukkaṭassa na sayaniyare na sayanigharasaññi anāpatti.

Anāpatti: mahallake ghare piṭṭhasaṃghāṭassa hatthapāsaṃ avijhitvā nisīdati, buddake ghare piṭṭhavaṃsaṃ anatikkamitvā nisīdati, bhikkhu dutiyo hoti ubho nikkhantā honti, ubho vītarāgā na sayanighare, ummattakassa ādikammikassāti

Sabhojana sikkhāpadaṃ tatiyaṃ

. 06. 5. 4
Paṭhamarahonisajja sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto sahāyassa1- gharaṃ gantvā tassa pajāpatiyā saddhiṃ raho paṭicchanne āsane [PTS Page 096] [\q 96/] nisajjiṃ kappesi2- atha kho so puriso ujjhāyanti khiyanti vipāceti. "Kathaṃ hi nāma ayyo apanando mayihaṃ pajāpatiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatī"ti.

1. Sahāyakassa - machasaṃ
2. Kappeti - sī1 sīmu11

[BJT Page 264] [\x 264/]

2. Assosuṃ kho bhikkhu tassa purisassa ujjhāyantassa khiyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessati"ti. -Pe- saccaṃ kira tvaṃ upananda mātugāmena saddhiṃ raho paṭicacchante āsane nisajjaṃ kappesīti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa mātugamena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessasi, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvāduharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Yo pana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya pācittiya.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugamo nāma; manussitthi na yakkhi na peti na tiracchānagatā antamaso tadahujātāpi dārikā, pageva mahattari. Saddhinti: ekato.

Raho nāma: cakkhussa raho sotassa raho. Cakkussaraho nāma; na sakkā hoti. Akkhi vā nikhaniyamāne hamukhaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. Sotassa raho nāma: na sakkā hoti pakati kathā sotuṃ.

Paṭicchannaṃ nāma; āsanaṃ kuḍḍena1- vā kavāṭena vā kilañejana vā sāṇipākārena vā rukkhena vā thamhena vā kotthaliyā2vā yena kenaci paṭicchannaṃ hoti.

Nisajjaṃ kappeyyāti: mātugāme nisanne bhikkhu upanisinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinne mātugāme upanisinno vā hoti upanipanno vā āpatti pācittiyassa ubho vā nisinnā honti ubho vā nipannā āpatti pācittiyassa.

Mātugame mātugāmasaññi raho paṭicchanne āsane nissajjaṃ kappeti āpatti pācittiyassa mātugāme vematiko raho paṭicchanne āsane nisajjaṃ kappeti āpatti pācittiyassa. Mātugāme amātugāmasaññi raho paṭicchanne āsane nisajjaṃ kappeti āpatti. Pācittiyassa.

1. Kuṭṭena vā - machasaṃ
2. Kotthalikāya - machasaṃ

[BJT Page 266] [\x 266/]

Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagata1manussaviggahitthiyā vā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeti āpatti dukkaṭassa.

Amātugāme mātugāmasaññi [PTS Page 097] [\q 97/] āpatti dukkaṭassa. Amātugāme vematiko āpatti dukkaṭassa. Amātugame amātugāmasaññi anāpatti.

Anāpatti: yo koci viññapuriso dutiyo hoti tiṭṭhati na nisīditi, arahopekkho aññavihito nisīdati, ummattakassa ādikammikassāti

Paṭhamarahonisajja sikkhāpadaṃ catutthaṃ

6. 5. 5
Dutiya rahonisajja sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā upando sakyaputto sahāyassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ eko ekāyā raho nisajjiṃ kappesi atha kho so puriso ujjhāyanti khiyanti vipāceti. "Kathaṃ hi nāma ayyo upanando mayihaṃ pajāpatiyā saddhiṃ eko ekāyā raho nisajjaṃ kappessatī"ti.

2. Assosuṃ kho bhikkhu tassa purisassa ujjhāyantassa khiyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāyā raho nisajjaṃ kappessati"ti. -Pe- saccaṃ kira tvaṃ upananda mātugāmena saddhiṃ ekoekāyā raho nisajjaṃ kappesīti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirū paṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa mātugamena saddhiṃ eko ekāyā raho nisajjaṃ kappessasi, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvāduharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya pācittiyanti.
1. Tiracchānagatāya vā - machasaṃ
2. Rahonisajjisikkhādaṃ - machasaṃ.

[BJT Page 268] [\x 268/]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugamo nāma; manussitthi na yakkhi na peti na tiracchānagatā viñña paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti: ekato.

Eko ekāyāti: bhikkhu ceva hoti mātugāmo ca.

Raho nāma: cakkhussa raho sotassa raho. Cakkussaraho nāma; na sakkā hoti. Akkhiṃ vā nikhaniyamāne hamukhaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. Sotassaraho nāma: na sakkā hoti pakati kathā sotuṃ.

Nisajjaṃ kappeyyāti: mātugāme nisanne bhikkhu upanisinno vā hoti upanipanno vā āpatti pācittiyassa. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā āpatti pācittiyassa ubho vā nisinnā honti ubho vā nipannā āpatti pācittiyassa.

Mātugame mātugāmasaññi eko ekāya raho nissajjaṃ kappeti āpatti pācittiyassa mātugāme vematiko eko ekāya raho nisajjaṃ kappeti āpatti pācittiyassa. Mātugāme amātugāmasaññi eko ekāya raho nisajjaṃ kappeti āpatti. Pācittiyassa.
Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā saddhiṃ eko ekāya raho nisajjaṃ kappeti āpatti dukkaṭassa.

Amātugāme mātugāmasaññi āpatti dukkaṭassa. Amātugāme vematiko āpatti dukkaṭassa. Amātugame amātugāmasaññi anāpatti.

Anāpatti: yo koci viññapuriso dutiyo hoti tiṭṭhati na nisīditi, araho pekkho aññavihito nisīdati, ummattakassa ādikammikassāti

Dutiya rahonisajja sikkhāpadaṃ pañcamaṃ

[BJT Page 270] [\x 270/]

6. 5. 6
[PTS Page 098] [\q 98/] cāritta sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena ayasmato upandassa sakyaputtassa upaṭṭhākkulaṃ āyasmantaṃ upanandaṃ sakyaputtaṃ bhantena nimantesi. Aññepi bhikkhu bhantena nimantesi, tena kho samayena āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsati. Atha kho te bhikkhu te manusse etadavocuṃ; "dethāvuso bhatta"nti. Āgametha bhante yāva ayyo upanannado āgacchatīti, dutiyampi kho te bhikkhu te manusse etadavocuṃ; "dethāvuso bhattaṃ pure kālo atikkamatī"ti. Yampi mayaṃ bhante bhantaṃ karimhā ayyassa upanandassa kāraṇā āgametha bhante yāva ayyo upanannado āgacchatīti, tatiyampi kho te bhikkhu te manusse etadavocuṃ; "dethāvuso bhattaṃ pure kālo atikkamatī"ti. Yampi mayaṃ bhante bhantaṃ karimhā ayyassa upanandassa kāraṇā āgametha bhante yāva ayyo upanannado āgacchatīti,

. 92. Atha kho so āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgañaji1- bhikkhu na cittarūpaṃ bhuñajiṃsu. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto nimantiko sabhatto samāno purebhattaṃ kulesu cirittaṃ apajjissatīti -pe- saccaṃ kira tvaṃ upananda nimantito sahatto samāno purebhattaṃ kulesu cārittaṃ āpajjisīti. Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa nimantito sahatto samāno purebhattaṃ kulesu cārittaṃ āpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 9
Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjeyya pācittiyanti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhānakkulaṃ saṃghassa atthāya khādanīyaṃ pāhesi. "Ayyassa upanandassa dassetvā saṃghassa dātabba"nti. Tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti. Atha kho te manussā ārāmaṃ gantvā bhikkhu pucchiṃsu: "kahaṃ bhante ayyo upanando"ti. [PTS Page 099] [\q 99/] esāvuso āyasmā upanando sakayaputto gāmaṃ piṇḍāya paviṭṭhoti. Idaṃ bhante khādanīyaṃ ayyassa upanandassa dassetvā saṃghassa dātabbanti. Bhagavato etamatthaṃ ārocesuṃ2tena hi bhikkhave paṭiggahetvā nikkhipatha yāva upanando āgacchatīti.

1. Āgacchati machasaṃ
2. "Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. - Machasaṃ.

[BJT Page 272] [\x 272/]

4. Atha kho āyasmā upanando sakyaputto bhagavatā paṭikkhittaṃ purebhattaṃ kulesu cārittaṃ āpajjitunti. Pacchābhattaṃ kulāni payirupāsitvā divā pakkāmi, khādanīyaṃ ussādiyittha. 1Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto pacchābhattaṃ kulesu cārittaṃ āpajjisiti . - Pe - saccaṃ kira tvaṃ upananda pacchābhattaṃ kulesu cārittaṃ āpajjisiti. Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ "kathaṃ hi nāma tvaṃ moghapurisa pacchābhattaṃ kulesu cārittaṃ āpajjisassi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃvā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya pācittiyanti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

5. Tena kho pana samayena bhikkhu cīvaradānasamaye kukkuccāyantā kulāni na payirupāsanti. Cīvaraṃ parittaṃ uppajjati bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave cīvaradānasaye kulāni paṭirupāsituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha.

Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyanaṃ tatthāyaṃ samayo cīvaradānasamayo ayaṃ tattha samayoti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

. 76. Tena kho pana samayena bhikkhu cīvarakammaṃ karonti. Attho ca hoti suciyāpi suttenapi satthakenapi. Bhikkhu kukkuccāyantā kulāni payirupāsanti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave cīvaradānasaye kulāni paṭirupāsituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha.
. 7
[PTS Page 100] [\q 100/] yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyanaṃ tatthāyaṃ samayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

1. Ussāriyittha - machasaṃ.

[BJT Page 274] [\x 274/]

7. Tena kho pana samayena bhikkhu gilānā honti attho ca hoti bhesajjeti. Bhikkhu kukkuccāyantā kulāni payirupāsanti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave cīvaradānasaye kulāni paṭirupāsituṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha.

Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyaṃ, tatthāyaṃ samayo; cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti.

8. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Nimantito nāma: pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito.

Sahatto nāma: yena nimantito tena sahanto

Santaṃ nāma: bhikkhuṃ sakkā hoti āpucchā pavisituṃ. Asantaṃ nāma bhikkhunaṃ na sakkā hoti āpucchā pavisituṃ.

Purebhattaṃ nāma: yena nimantito taṃ abhuttāvī.

Pacchābhattaṃ nāma: yena nimantitoantamaso aruṇuggamanepi1bhuttaṃ hoti.

Kulaṃ nāma: cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ. Vesassakulaṃ suddakulaṃ.

Kulesu cārikaṃ āpajjeyyāti: aññassa gharūpacāraṃ okka mantassa āpatti dukkaṭassa. Paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.

Aññatra samayāti: ṭhapetvā samayaṃ.

Cīvaradānasamayo nāma: anatthate kaṭhine vassānassa pacchimo maso. Atthake kaṭhine pañcamāsā.

Civarakārasamayo nāma: cīvare kayiramāne.

1. Taṃ antamaso kusaggenapi - machasaṃ.

[BJT Page 276] [\x 276/]

Nimantite nimantitesaññi santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā paccābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā āpatti pācittiyassa. Nimantite vematiko santaṃ bhikkhunaṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati aññatra samayā āpatti pācittiyassa. Nimantite animantitasaññi santaṃ bhikkhunaṃ anāpucchā purebhattaṃ vā paccābhattaṃ vā kulesu cārittaṃ āpajjati aññatra samayā āpatti pācittiyassa.

Animantite nimantitasaññi āpatti dukkaṭassa. Animantite [PTS Page 101] [\q 101/] vematiko āpatti dukkaṭassa. Animantite animantitasaññi anāpatti.

Anāpatti: samaye santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati. Aññassa gharena maggo hoti, gharūpacārena maggo hoti, antarārāmaṃ gacchati, bhikkhunupassayaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, bhattiyagharaṃ gacchati, āpadāsu ummatassa ādikammikassāti.

Cārittasikkhāpadaṃ chaṭṭhaṃ

. 86. 5. 7
Mahānāmasikkhāpadaṃ

1. Tena kho samayenā buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Atha kho mahānāmo sakko yena bhagavā tenupasaṃkhami. Upasaṃkhamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "icchāmahaṃ bhanate saṃghaṃ cātumāsaṃ1- bhesajjena pavāretunti. Sādhu sādhu mahānāma tena hi tvaṃ mahānāma saṃghaṃ cātumāsaṃ bhesajjana pavārehīti. Bhikkhu kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave cātumāsappaccayapavāraṇaṃ1- sādiyitu"nti. 3-

1. Catumāsaṃ - machasaṃ,
2. Catumāsaṃ bhesajjappaccayavāraṇaṃ - machasaṃ,
3. Sāditunti - machasaṃ

[BJT Page 278] [\x 278/]

2. Tena kho pana samayena bhikkhu mahānāmaṃ sakkaṃ parittaṃ bhesajjaṃ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Dutiyampi kho mahānāmo [PTS Page 102] [\q 102/] sakko yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "icchāmahaṃ bhante saṃghaṃ aparampi cātumāsaṃ bhesajjena pavāretu"nti. Sādhu sādhu mahānāma tena hi tvaṃ mahānāma, saṃghaṃ aparampi cātumāsaṃ bhesajjena pavārehīti. Bhikkhu kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave puna pavāraṇampi sādiyitu"nti.

3. Tena kho pana samayena bhikkhu mahānāmaṃ sakkaṃ parittaññeva bhesajjaṃ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Tatiyampi kho mahānāmo sakko yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "icchāmahaṃ bhante saṃghaṃ yāvajīvaṃ bhesajjena pavāretu"nti. Sādhu sādhu mahānāma tena hi tvaṃ mahānāma saṃghaṃ yāvajīvaṃ bhesajjena pavārehīti. Bhikkhu kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave niccapavāranampi sādiyitu"nti.

4. Tena kho pana samayena chabbaggiyā bhikkhu dunnivatthā honti duppārutā anākappasampannā. Mahānāmo sakko vattā hoti. "Kissa tumhe bhante dunnivatthā duppārutā anākappasamāpannā nanu nāma pabbajitena sunivattena bhavitabbaṃ supārutena ākappasampannetā"ti. Chabbaggiyā bhikkhu mahānāme sakke upanandhiṃsu. Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi. Kena nukho mayaṃ upāne mahānāmaṃ sakkaṃ maṃkukareyyāmāti. Atha kho chabbaggiyānaṃ bhikkhunaṃ etadahosi: "mahānāmena kho āvuso sakkena saṃgho bhesajjena pavārito. Handa mayaṃ āvuso mahānāmaṃ sakkaṃ pajjiṃ viññāpemā"ti.

5. Atha kho chabbaggiyā bhikkhu yena mahānāmo sakko tenupasaṃkamiṃsu. Upasaṃkamitvā mahānāmaṃ sakkaṃ etadavocuṃ: "doṇena āvuso sajjinā attho"ti ajjanho bhante āgametha. Manussā vajaṃ gatā sajjiṃ āharituṃ. Kālaṃ1harissathāti. 2-

1. Kāle - saha
2. Āharissathāti - machasaṃ

[BJT Page 280] [\x 280/]

Dutiyampi kho chabbaggiyā bhikkhu mahānāmaṃ sakkaṃ etadavocuṃ: "doṇena āvuso sajjinā attho"ti ajjanho bhante āgametha. Manussā vajaṃ gatā sajjiṃ āharituṃ. Kālaṃ harissathāti. Kiṃ pana tayā āvuso adākāmena pavāritena yaṃ tvaṃ pavāretvā na desī"ti.

Tatiyampi kho chabbaggiyā bhikkhu mahānāmaṃ sakkaṃ etadavocuṃ: "doṇena āvuso sajjinā attho"ti ajjanho bhante āgametha. Manussā vajaṃ gatā sajjiṃ āharituṃ. Kālaṃ harissathāti. Kiṃ pana tayā āvuso adākāmena pavāritena yaṃ tvaṃ pavāretvā na desī"ti.

6. Atha kho mahānāmo sakko ujjhāyanti khiyanti vipāceti: kathaṃ hi nāma bhadanti ajjanho bhante āgamethāti vuccamānā nāgamessantiti. Assosuṃ kho bhikkhu mahānāmassa sakkassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu sahānāmena sakkena ajjanho bhante āgamethāti vuccamānā nāgamessantīti -pesaccaṃ kira tumhe bhikkhave mahānāmena sakkena ajjanho bhante āgamethāti vuccamānā nāgamethāti. Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā mahānāmena sakkena ajjanho bhante āgamethāti muccamānā nāgamessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Agilānena bhikkhunā cātumāsappaccayapavāraṇā sāditabbā [PTS Page 103] [\q 103/] aññatra puna pavāraṇāya aññatra niccapavāraṇāya tato ce uttariṃ sādiyeyya pācittiyanti.

7. Agilānena bhikkhunā cātugāmāsappaccayapavāraṇā sāditabbāti; gilānapaccayapavāraṇā sāditabbā.

Punapavāraṇāpi sāditabbāti: yadā gilāno bhavissāmi, tadā viññāpessāmīti.

Niccapavāraṇāpi sāditabbāti: yadā gilāno bhavissāmi, tadā viññāpessāmīti.

Tato ce uttariṃ sādiyeyyāti: atthi pavāraṇā bhesajjapariyantā na rattipariyantā, atthi pavāraṇā rattipariyantā na bhesajjapariyantā, atthi pavāraṇā bhesajjapariyantā ca rattipariyantā ca, atthi pavāraṇā neva bhesajjapariyantā na rattipariyantā.

[BJT Page 282] [\x 282/]

Bhesajjapariyantā nāma: bhesajjāni pariggahitāni honti ettakehi bhesajjahi pavāremīti. Rattipariyantā nāma: rattiyo pariggahitāyo honti ettikāsu1- rattisu pavāremīti. Bhesajjapariyantā ca rattipariyantāca nāma: bhesajjāni ca pariggahitāni honti rattiyo ca pariggahitāyo honti. Ettakehi bhesajjehi ettikāsu rattisu pavāremīti. Neva bhesajja pariyantā na rattipariyantā nāma: bhesajjāti ca apariggahitāni honti, rattiyo ca apariggahitāyo honti.

Bhosajjapariyante yehi bhesajjehi pavārito hoti, tāni bhesajjāni ṭhapetvā aññāni bhesajjāni viññāpeti āpatti pācittiyassa. Rattipariyante yāsu rattisu pavārito hoti tā rattiyo ṭhapetvā aññasu rattisu viññāpeti āpatti pācittiyassa. Bhesajjapariyanne ca rattipariyante yehi bhesajjehi pavārito hoti. Tāni bhesajjāni ṭapetvā yāsu rattisu pavārito hoti tā rattiyo ṭhapetvā aññāti bhesajjāni aññāsu rattisu viññāpeti āpatti pācittiyassa. Neva bhesajjapariyante na ratti pariyante anāpatti.

Na bhesajjena karaṇīye2- bhesajjaṃ viññāpeti āpatti pācittiyassa. Aññena bhesajjena karaṇīye aññaṃ bhesajjaṃ viññāpeti āpatti pācittiyassa.

Tatuttariṃ tatuttarisaññi bhesajjaṃ viññāpeti āpatti pācittiyassa. Tatuttariṃ vematiko bhesajjaṃ viññāpeti āpatti pācittiyassa. Tatuttariṃ na tatuttarisaññi bhesajjaṃ viññāpeti āpatti pācittiyassa.

Na tatuttariṃ tatuttarisaññi āpatti dukkaṭassa. Na tatuttariṃ vematiko āpatti dukkaṭassa.

Na tatuttariṃ na tatuttarisaññi anāpatti.

8. Anāpatti: yehi bhesajjehi pavārito hoti tāni bhesajjāni viññāpeti yāsu rattisu pavārito hoti tāsu rattisu viññāpeti imehi [PTS Page 104] [\q 104/] tayā bhesajjehi pavāritamhā amhākañca iminā ca iminā ca bhesajjena atthoti ācikkhitvā viññāpeti, yāsu rattisu tayā pavāritamhā tāyo ca rattiyo avītivattā3amhākañca bhesajjena atthoti ācikkhitvā viññāpeti, ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti.

Mahānāma sikkhāpadaṃ sattamaṃ.

1. Ettākāsu - machasaṃ 3. Vitivattā - machasaṃ
2. Karaṇiyena - machasaṃ

[BJT Page 284] [\x 284/]

. 16. 5. 8
Uyyuttasonā sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena rājā pasenadi kosalo senāya abbhuyyāto hoti. Chabbaggiyā bhikkhu uyyuttaṃ senaṃ dassanāya agamaṃsu. Addasā kho rājā pasenadi kosalo chabbaggiye bhikkhu duratova āgacchante dinvānā pakkosāpetvā etadavoca: "kiṃ bhante maṃ diṭṭhena yuddhāhinandiṃ, 1- nanu bhagavā passitabbo"ti.

2. Manussā ujjhāyanti khiyanti vipāceti: kathaṃ hi nāma samaṇa sakyaputiyā ayyuttaṃ setaṃ dassanāya āgacchissanti ambhākampi alāhā amhākampi dulladdhaṃ ye mayaṃ ajivassa hetu puttadārassa kāraṇā senāya āgaccāmā"ti. Assosuṃ kho bhikkhu tesaṃ sanussānaṃ ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu uyyuttaṃ setaṃ dassanāya gacchissantī"ti -pe- saccaṃ kira tumhe bhikkhave uyyuttaṃ setaṃ dassanāya gacchathāti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā uyyuttaṃ setaṃ dassanāya gacchissatha netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 1
Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya pācittiyanti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

1. Yuddhāhinandinaṃ - machasaṃ

[BJT Page 286] [\x 286/]

3. [PTS Page 105] [\q 105/] tena kho pana samayena aññatarassa bhikkhuno mātulo senāya gilāno hoti. So tassa bhikkhuno santike dutaṃ pāhesi: "ahaṃ hi senāya gilāno āgacchatu bhadanto icchāmi bhadantassa āgata"nti. Atha kho tassa bhikkhuno etadahosi. "Bhagavatā bhikkhunaṃ1- sikkhāpadaṃ paññattaṃ hoti2- na uyyuttaṃ senaṃ dassanāya gantabba"nti. Ayañca me mātulo senāya gilāno kathannu kho mayā paṭipajjatabbanti bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi imaṃ sikkhāpadaṃ uddiseyyātha:
Yo pana bhikkhu ayyuttaṃ senaṃ dassanāya gacceyya aññatra tathārūpappaccayā pācittiyanti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Uyyuttā nāma: senā gāmato nikkamitvā niviṭṭhā vā hoti. Payāti vā.

Senā nāma: hatthi assā rathā patti. Dvādasapuriso hatthi tipuriso asso catupuriso ratho cattāro purisā sarabhatthā patti. Dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhito passati āpatti pācittiyassa. Dassanupacāraṃ vijahitvā punappunaṃ passati āpatti pācittiyassa.

Aññatra tathārūpappaccayāti; ṭhapetvā tathārūpapaccayā.

Uyyutte uyyuttasaññi dassanāya gacchati. Aññatra tathārūpapaccayā āpatti pācittiyassa. Uyyutte vematiko dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa. Uyyutte anuyyuttasaññi dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa.
Ekamantaṃ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhito passati āpatti dukkaṭassa. Dassanupacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa.

1. Bhikkhunaṃ itipi,
2. Hoti itipi marammachaṭṭhasaṃgitipiṭake na dissate.

[BJT Page 288] [\x 288/]

6. Anuyyutte uyyuttasaññi āpatti dukkaṭassa. Anuyyutte vematiko āpatti dukkaṭassa. Anuyyutte anuyyuttasaññi anāpatti.

Anāpatti: ārāme ṭhato passati, bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā nipannokāsaṃ vā āgaccati paṭipathaṃ gacchanto passati tathārūpapaccayā āpasāsu ummattakassa ādikammikassāti.

Uyyuttasenāsikkhāpadaṃ aṭṭhamaṃ.

6. 5. 9
[PTS Page 106] [\q 106/] senāvāsasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhu satikaraṇiye senaṃ gantvā atirekatirattaṃ senāya vasanti. Manussā ujjhāyanti khīyanti. Vipāventi: "kathaṃ hi nāma samaṇā sakyaputtiyā senāya visassanti amhākampi alābhā amhākampi dulladdhaṃ ye mayaṃ ājivassa hetu puttadārassa kāraṇā senāya paṭivasāmā"ti.

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācettānaṃ ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu atirekatirattaṃ senāya vasissantī"ti -pe- saccaṃ kira tumhe bhikkhave atirekatirattaṃ senāya vasathāti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā atirekatirattaṃ senāya vasissatha netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Siyā ca tassa bhikkhuno kocideva paccayo setaṃ gamanāya dirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ tato me uttariṃ vaseyya pācittiyanti.

[BJT Page 290] [\x 290/]

3. Siyā ca tassa bhikkhuno kovideva paccayo gamanāyāti; siyā paccayo siyā karaṇīyaṃ

Dirattatirattaṃ tena bhikkhunā senāya vasitabbanti; dve tisso rattiyo vasitabbaṃ. Tato ce uttariṃ vaseyyāti: catutthe divase atthaṃgate suriye senāya vasati āpatti pācittiyassa. Atirekatirante atirekasaññi senāya vasati āpatti picittiyassa. Atirekatirette vematiko senāya vasati āpatti pācittiyassa atirekatiratte ūnakasaññi senāya vasati āpatti pācittiyassa.

4. Ūnakatiratte atirekasaññi āpatti dukkaṭassa. Ūnakatiratte vematiko āpatti dukkaṭassa. Ūnakatiratte ūnakasaññi anāpatti.

5. Anāpatti: dve tisso rattiyo vasati ūnaka dve tisso rattiyo vasati dve rattiyo vasitvā titiyāya rattiyā purāruṇā nikkhavitvā puna vasati, gilāno vasati, gilānassa karaṇiyena vasati, [PTS Page 107] [\q 107/] senāya vā paṭisenā ruddhā1- hoti. Kenavi piḷibuddho hoti, āpadāsu, ummattakassa ādikammikassāti.

Senāvāsa sikkhāpadaṃ niṭṭhitaṃ.

6. 5. 10
Uyyedhikasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu dirattatirantaṃ senāya vasamānā uyyodhikampi balaggampi senābyuhampi anikadassanampi gacchati. Aññataropi chabbaggiyo bhikkhu uyyodhikaṃ gantavā kaṇḍena paṭividdho hoti. Manussā taṃ bhikkhuṃ passitvā2uppaṇaḍesuṃ kacci bhante suyuddhaṃ āhosi kati te lakkhāni laddhānīti. So bhikkhu tehi masussehi uppaṇḍiyamāno maṃku abhosi.
1. Senā vā paṭisenāya ruddā - machasaṃ syā,
2. Passitvā - iti maramma chaṭṭhasaṃgiti piṭake na dissate.

[BJT Page 292] [\x 292/]

. 72. Manussā ujjhāyanti khiyanti vipāceti: kathaṃ hi nāma samaṇā sakyaputiyā uyodhikaṃ dassanāya āgacchissanti ambhākampi alāhā amhākampi dulladdhaṃ ye mayaṃ ajivassa hetu puttadārassa kāraṇā uyyodhikaṃ āgaccāmā"ti. Assosuṃ kho bhikkhu tesaṃ sanussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhu appiccho santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu uyyodhikaṃ dassanāya gacchissantī"ti -pe- saccaṃ kira tumhe bhikkhave uyyedhikaṃ dassanāya gacchathāti saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā uyyedhikaṃ dassanā gacchissatha netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 7
Dirattatirattaṃ ce bhikkhu senāya casamāno uyyodhikaṃ vā balaggaṃ vā senābyuhaṃ vā anīkadassanaṃ vā gaccheyya pācittiyanti.

3. Dirattatirattaṃ ce bhikkhu senāya casamānoti dve tisso rattiyo vasamāno.
Uyyodhikaṃ nāma: yattha sampahāro dīyyati. 1-

Balaggaṃ nāma: ettakā hatthi ettakā assā ettakā rathā ettakā patti.

Senābyuhaṃ nāma: ito hatthi hontu ito assā hontu ito rathā hontu ito patti hontu.

Anīkaṃ nāma: hatthānikaṃ assānikaṃ [PTS Page 108] [\q 108/] rathānikaṃ pattānīkaṃ tayo hatthī pacchimaṃ hatthānīkaṃ tayo assā pacchimaṃ assānīkaṃ tayo rathā pacchimaṃ rathānīkaṃ cattāro purisā sarahatthā pacchimaṃ pattānīkaṃ

Dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhato passati āpatti pācittiyassa. Dassanupacāraṃ vijahitvā punappunaṃ passati pācittiyassa.

1. Dissati - machasaṃ
2. Pattikā - sīmu1 machasaṃ

[BJT Page 294] [\x 294/]

5. Ekamekaṃ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhito passati āpatti dukkaṭassa. Dassanupacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa.

6. Anāpatti: ārāme ṭhito passati bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā sampahāro dīyati, paṭipathaṃ gacchanto passati, sati karaṇiye gantvā passati, āpadāsu ummantakassa ādikammikassāti.

Uyyodhika sikkhāpadaṃ niṭṭhitaṃ

Acelakavaggo pañcamo.

Tassuddānaṃ:
Acelakaṃ uyyojañca sabhojanaṃ duve raho
Sabhantakañca bhesajjaṃ uyyuttaṃ senuyyodhikanti. 3-

1. Pūvaṃ katopanaddhassa - tayaṃ paṭṭhākamevaca
Mahānāmo pasenadi - senāviddho ime dasāti - machasaṃ

[BJT Page 296] [\x 296/]

6. 6. 1
Surāpānasikkhāpadaṃ

1. Tena samayena buddho bhagavā cetiyesu cārikaṃ caramāno yena bhaddavatikā tena pāyāsi. Addasaṃsu kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ duratova āgacchantaṃ, disvāna bhagavantaṃ etadavocuṃ. Mā kho bhanto bhagavā ambatitthaṃ agamāsi, ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaṃ mā viheṭhesī"ti, evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho gopalakā pasupālakā kassakā pathāvino bhagavantaṃ etadavocuṃ; "mā kho bhante bhagavā ambatitthaṃ agamāsi, ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaṃ mā vibheṭhesi"ti. Dutiyampi kho bhagavā tuṇhī ahosi. Tatiyampi kho gopalakā pasupālakā kassakā pathāvino bhagavantaṃ etadavocuṃ; "mā kho bhante bhagavā ambatitthaṃ agamāsi, ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaṃ mā vibheṭhesi"ti. Tatiyampi kho bhagavā tuṇhī ahosi.

2. Atha kho bhagavā anupabbena cārikaṃ caramāno yena bhaddavatikā tadavasari, tatrasudaṃ bhagavā bhaddavatikāyaṃ [PTS Page 109] [\q 109/] vibharati. Atha kho āyasmā sāgato yena ambatitthakassa. 1Jaṭilassa assamo tenupasaṃkami upasaṃkamitvā agyāgāraṃ pavisitvā tiṇasanthārakaṃ paññāpetvā nisīdi pallaṃkaṃ ābhujitvā ujuṃkāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho2so nāgo āyasmāntaṃ sāgataṃ paviṭṭhaṃ disvāna dukkhiṃ 3dummato padhupāyi. Āyasmāpi sāgato padhupāyi. Atha kho so nāgo makkhaṃ asagamāno pajjali. Āyasmāpi sāgato tejodhātuṃ samāpajjitvā pajjali. Atha kho āyasmā sāgato tassa nāgassa tejasā tejaṃ pariyādiyitvā yena bhaddavatikā tenupasaṃkami. Atha kho bhagavā bhaddavatikāyaṃ yathābhirantaṃ viharitvā yena bhaddavatikā tenupasakami. Atha kho bhagavā bhaddavatikāyaṃ yathābhirantaṃ vibharitvā yena kosambi tena cārikaṃ pakkāmi. Assosuṃ kho kosabbikā upāsakā ayyo kira sāgato ambatitthakena nāgena saddhiṃ saṃgāmesīti.

1. Ambatitthassa - machasaṃ. Ambatitthakaṃ - syā.
2. Addasā kho - machasaṃ
3. Dukkhi iti marammachaṭṭhasaṃgitipiṭake nadissate.

[BJT Page 298] [\x 298/]

3. Atha kho bhagavā anupubbena cārikaṃ caramāno yena kosambi tadavasari. Atha kho kosambikā upāsakā bhagavato paccuggamanaṃ karitvā yenāyasmā sāgato tenupasaṃkamiṃsu. Upasaṃkamitvā āyasmantaṃ sāgataṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho kosambikā upāsakā āyasmantaṃ sāgataṃ etadavocuṃ; "kiṃ bhante ayyānaṃ dullabhañca manāpañca kiṃ paṭiyādemā"ti. Evaṃ vutte chabbaggiyā bhikkhu kosambike upāsake etadavecuṃ: "atthāvuso kāpotikā nāma pasannā bhikkhunaṃ dullabhā vā manāpā ca taṃ paṭiyādethā"ti. Atha kho kosambikā upāsakā ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā āyasmantaṃ sāgataṃ piṇḍāya carantaṃ1disvāna āyasmantaṃ sāgataṃ etadavocuṃ: "pivatu bhante ayeyā sāgato kāpotikaṃ pasannaṃ, pivatu bhante ayyo sāgato kāpotikaṃ pasanna"nti. Atha kho āyasmā sāgato ghare ghare kāpotikaṃ pasannaṃ pivitvā nagarambhā nikkhamanto nagaradvāre paripati.

4. Atha kho bhagavā sambahulehi bhikkhuhi saddhiṃ nagarambhā nikkhamanto addasa āyasmantaṃ sāgataṃ nagaradvāre paripatitaṃ2disvāna bhikkhu āmantesi: "gaṇśatha bhikkhave sāgata"nti. "Evaṃ bhanteti kho te bhikkhu bhagavato paṭisuṇitvā āyasmantaṃ sāgataṃ ārāmaṃ netvā yena bhagavā tena sīsaṃ katvā nipātesuṃ. Atha kho āyasmā sāgato parivattitvā yena bhagavā tena pāde karitvā seyyaṃ kappesi. Atha kho bhagavā bhikkhu āmantesi: "nanu bhikkhave pubbe sāgato tathāgate sagāravo ahosi [PTS Page 110] [\q 110/] sappatisso"ti.

Evaṃ bhante

"Api nu kho bhikkhave sāgato etarahi tathāgate sagāravo sappatisso"ti.

Nohetaṃ bhante.

Na nu bhikkhave sāgato ambatitthakena nāgena saddhiṃ saṃgāmesīti.

Evaṃ bhante

1. Paviṭṭhaṃ - machasaṃ
2. Paripatantaṃ - machasaṃ

[BJT Page 300] [\x 300/]

Api nu kho bhikkhave sāgato etarahi pabhoti deḍḍhabhenāpi 1saddhiṃ saṃgāmetunti.
Nohetaṃ bhante.

Api nu kho bhikkhave taṃ pivitvā yaṃ pivitvā visaññi assāti

Nohetaṃ bhanteti.

Ananucchaviyaṃ bhikkhave sāgatassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ: kathaṃ hi nāma bhikkhave sāgato majjaṃ pivissati. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ
Vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Surāmerayapāne pācittiyanti.

5. Surā nāma; piṭṭhasurā puvasurā odaniyasurā2- kiṇṇapakkhittā sambhārasaṃyuttā.

Merayo nāma: pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyutto.
Piveyyāti: antamaso kusaggepi pivati, āpatti pācittiyassa.

6. Majje majjasaññi pivati āpatti pācittiyassa. Majje vematiko pivati āpatti pācittiyassa. Majje amajjisaññi pivati āpatti pācittiyassa.

7. Amajje majjasaññi āpatti dukkaṭassa. Amajje vematiko āpatti dukkaṭassa. Amajje amajjasaññi anāpatti.

8. Anāpatti: amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ taṃ pivati, supasampāke maṃsasampāke telasampāke āmalakaphāṇite amajjaṃ ariṭṭhaṃ pivati ummattakassa ādikammikassāti.

Surāpānasikkhāpadaṃ paṭhamaṃ

1. Nāgena - machasaṃ
2. Odanasurā - machasaṃ

. 5[BJT Page 302] [\x 302/]

6. 6. 2
Aṃgulipatodaka sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiye bhikkhu sattarasavaggiyaṃ bhikkhuṃ aṃgulipatodakena hāsesuṃ. So bhikkhu uttasanto anassāsako kālamakāsi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhamā, te ujjhāyanti. Khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhuṃ [PTS Page 111] [\q 111/] aṃgulipatodakena bhāsessanni"-pesaccaṃ kira tumhe bhikkhave bhikkhuṃ aṃgulipatodakena bhāsethā"ti. Saccaṃ bhagavā vigarati buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhuṃ aṃgulipatodakena hāsessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Aṃgulipatodake pācittiyanti.

2. Aṃgulipatodako nāma: 1- upasampanno upasampannaṃ bhassādhippāyo2- kāyena kāyaṃ āmasati. Āpatti pācittiyassa. Upasampanne upasampannasaññi aṃgulipatodakena hāseti āpatti pācittiyassa. Upasampannasaññi vematiko aṃgulipatodakena hāseti, āpatti pācittiyassa. Upasampanne anupasampannasaññi aṃgulipatodakena hāseti, āpatti pācittiyassa.

Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nisaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggayena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Anupasampannaṃ kāye kāyaṃ āmasati āpatti dukkaṭassa3anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: na bhassādhippāyo, sati karaṇiye āmasati ummattakassa ādikammikassāti.
Aṃgulipatodaka sikkhāpadaṃ dutiyaṃ

1. Aṃguliyāpi tudanti - syā
2. Bhasādhippāyo - machasaṃ
3. Kāyena kāyapaṭibaddhaṃ āmasati āpatatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ amāsati āpatti dukkaṭassa, kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa, nissaggiyena kāyaṃ āmasati āpatti dukkassa, nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa nissaggiyena nissaggiyaṃ amāsati āpatti
---------------------------
Dukkaṭassa - machasaṃ

[BJT Page 304] [\x 304/]

6. 6. 3
Hassadhammasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sataravaggiyā bhikkhu aciravatiyā nadiya [PTS Page 112] [\q 112/] udake kīḷanti. Tena kho pana samayena rājā pasenadi kosalo mallikāya dviyo saddhiṃ uparipāsādavaragato hoti, addasā kho rājā pasenadi kosalo sattarasavaggiye bhikkhu aciravatiyā nadiyā udake kīgante disvanā mallikaṃ dviṃ etadavoca: "ete te mallike arabhanto udake nīḷantī"ti. Nissaṃsayaṃ kho mahārāja bhagavatā sikkhāpadaṃ apaññantaṃ te vā bhikkhu appakataññanoti.

2. Atha kho rañño pasenadissa kosalassa1- etadahosi; kena nu kho ahaṃ upāyena bhagavato ca na āroceyyaṃ bhagavā ca jāneyya ime bhikkhu udake kīḷitāni. Atha kho rājā pasenadi kosalo sattarasavaggiye bhikkhu pakkosāpetvā tesaṃ2mahantaṃ guḷapiṇḍaṃ adāsi "imaṃ bhante guḷapiṇḍaṃ bhagavato dethā"ti. Sattarasavaggiyā bhikkhu taṃ guḷapiṇḍaṃ ādāya yena bhagavā tenupasaṃkamiṃsu upasaṃkamitvā bhagavantaṃ etadavocuṃ: "imaṃ bhante guḷapiṇḍaṃ rājā addasāti. Aviravatiyā nadiyā bhagavā udake kīḷanteti. Vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā udake kīḷissatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Uke hassadhamme3- pācittiyanti.
. 3
3. Udake hassadhammo nāma: uparigopphake udake hassādhippāyo nimujjati vā ummujjati vā plavati4- vā āpatti pācittiyassa.

Udake hassadhamme hassadhammasaññi āpatti pācittiyassa. Udake hassadhamme vematiko āpatti pācittiyassa. Udake hassadhammasaññi āpatti pācittiyassa.

1. Pasenadikosalassa - machasaṃ
2. Tesaṃ iti - machasaṃ natthi
3. Hasadhamme - machasaṃ
4. Palavati - machasaṃ

[BJT Page 306] [\x 306/]

Heṭaṭhā gopphake udake kīḷati āpatti dukkaṭassa. . Udake nāvāya kīḷati āpatti dukkaṭassa. Hatthena vā pādena vā kaṭṭhena vā kaṭhalāya vā udakaṃ paharati1- āpatti dukkaṭassa. Bhājanagataṃ udakaṃ vā kañajikaṃ vā khīraṃ vā takkaṃ vā rajanaṃ vā passāvaṃ vā cikkhallaṃ vā kīlati āpatti dukkaṭassa.

Udake abhassadhamme hassadhammasaññi āpatti dukkaṭassa. Udake ahassadhamme vematiko āpatti dukkaṭassa. Udake ahassadhamme ahassadhammasaññi anāpatti.

Anāpatti: na bhassādhippāyo, sati karaṇiye udakaṃ oritvā [PTS Page 113] [\q 113/] nimujjati vā ammujjati vā plavati vā pāraṃ gacchanto nimujjati vā ummujjati vā plavati vā āpadāsu ummattakassa ādikammikassāti.

Hassasadhamma sikkhāpadaṃ tatiyaṃ

1. Aṃguliyāpi tudanti - syā
2. Bhasādhippāyo - machasaṃ
3. Kāyena kāyapaṭibaddhaṃ āmasati āpatatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ amāsati āpatti dukkaṭassa, kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa, nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa, nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa nissaggiyena nissaggiyaṃ amāsati āpatti dukkaṭassa - machasaṃ

. 66. 6. 4
Anādariya sikkhāpadaṃ

1. Tena samayena buddho bhagavā kosambiyaṃ viharati gositārāme tena kho pana samayena channo anācāraṃ ācarati. Bhikkhu evamāhaṃsu; "mā āvuso channa evarūpaṃ akāsi netaṃ kappatī"ti. Yo anādariyaṃ paṭicca karotiyeva ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: " kathaṃ hi āyasmā channo anādariyaṃ kirissatī"ti. - Pe - saccaṃ kara tvaṃ channa anādariyaṃ karosīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi tvaṃ moghapurisa anādariyaṃ karissasi, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 6
Anādariye pācittiyanti.

1. Udake hasati - sīmu1 sīmu11 sī1

[BJT Page 308] [\x 308/]

2. Anādariyaṃ nāma: dve anādariyanā: puggalānādariyañca dhammānādariyañca,

Puggalānādariyaṃ nāma: upasampannena paññattena vuccamāno "ayaṃ ukkhitto vā1vamhito vā garahito vā imassa vacanaṃ akataṃ bhavissatī" anādariyaṃ karoti āpatti pācittiyassa.

Dhammānādariyaṃ nāma: upasampannena paññattena vuccamāno "kathāyaṃ nasseyya vā vinasseyya vā antaradhāyeyya vā" taṃ vā na sikkhitukāmo anādariyaṃ karoti āpatti pācittiyassa.

Upasampanne upasampannasaññi anādariyaṃ karoti, āpatti pācittiyassa. Upasampanne vematiko anādariyaṃ karoti āpatti pācittiyassa. Upasampanne anupasampannasaññi anādariyaṃ karoti āpatti pācittiyassa.

Upasmapanne2- apaññattena vuccamāno idaṃ na sallekhāya na dhutāya3- na pāsādikatāya na apacayāya na viriyārambhāya saṃvattatīti anādariyaṃ karoti āpatti dukkaṭassa.

Anupasampanne paññattena vā apaññantena vā vuccamāne idaṃ na sallekhāya na dhutāya na pādādikatāya na apacayāya na viriyārambhāya saṃvattatīti anādariyaṃ karoti [PTS Page 114] [\q 114/] āpatti dukkaṭassa.

Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: evaṃ amhākaṃ ācariyānaṃ uggabho paripucchāti bhaṇati, ummattakassa ādikammikassāti.

Anādariyasikkhāpadaṃ catutthaṃ

1. Ukkhittato vā - machasaṃ
2. Upasampannena - iti machasaṃ natthi.
3. Na dhutattāya - machasaṃ

[BJT Page 310] [\x 310/]

6. 6. 5
Hiṃsāpanaka sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sattarasavaggiye bhikkhu bhiṃsāpenti. Te bhiṃsāpiyamānā rodanti. Bhikkhu evamāhaṃsu; "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiye bhikkhu amhe hiṃsāpentīti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhuṃ bhiṃsāpessantīti. - Pe - saccaṃ kira tumhe bhikkhave bhikkhuṃ bhiṃsāpethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi tvaṃ moghapurisa anādariyaṃ karissasi, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya pācittiyanti.
. 1
2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Bhikkhunti: aññaṃ bhikkhuṃ

Bhiṃsāpeyyāti: upasampanno upasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā poṭṭhabbaṃ vā upasahabharati, bhāyeyya vā so na vā bhāyeyya āpatti pācittiyassa. Corakantāraṃ vā vālakantāraṃ vā pisācakantāraṃ vā ācikkhati, bhāyeyya vā so na vā bhāyeyya āpatti pācityassa.

Upasampanne upasampannasaññi bhiṃsāpeti āpatti pācittiyassa. Upasampanne vematiko bhiṃsāpeti āpatti pācittiyassa. Upasampanne anupasampannasaññi bhiṃsāpeti āpatti pācittiyassa.

Anupasampanne bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā rasaṃ vā poṭṭhabbaṃ vā upasaṃharati bhāyeyya vā so na vā bhāyeyya āpatti dukkaṭassa. Corakantāraṃ vā vālakantāraṃ vā pisāvakantāraṃ vā ācikkhati bhāyeyya vā so na vā bhāyeyya āpatti dukkaṭassa.

[BJT Page 312] [\x 312/]

Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne [PTS Page 115] [\q 115/] vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

6. Anāpatti: na bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā poṭṭhabbaṃ vā upasaṃharati, corakantāraṃ vā vālakantāraṃ vā pisācakantāraṃ vā ācikkhati ammattakassa ādikammikassāti.

Bhiṃsāpanakasikkhāpadaṃ pañcamaṃ.

. 56. 6. 6
Joti sikkhāpadaṃ

1. Tena samayena buddho bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena bhikkhu bhemantike kāle aññataraṃ mahantaṃ susirakaṭṭhaṃ jotiṃ samādahitvā visibbesuṃ. Tasmiṃ ca susire kaṇhasappo agginā santatto nikkhamitvā bhikkhu paripātesi, bhikkhu tahaṃ upadhāviṃsu. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhu jotiṃ samādahitvā visibbessanita"ti, - pe - saccaṃ kira bhikkhave bhikkhu jotiṃ samādahitvā visibbessanti"ti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisa jotiṃ samādahitvā visibbessanti"ti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu visibbanāpekho jotiṃ samādabheyya vā samādabhāpeyya vā pācittiyanti.
Eviñcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

2. Tena kho pana samayena bhikkhu gilānā honti, gilānapucchakā bhikkhu gilāne bhikkhu etadavocaṃ: "kaccāvuso khavanīyaṃ kacciyāpanīya. Nti, pubabe mayaṃ āvuso jotiṃ samādahitvā visibbema, tena no phāsu hoti. Idāni pana bhagavato paṭikkhittanti. Kukkuccāyantā na visibbema tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave gilānena bhikkhunā jotiṃ samādahitvā vā samadahāpetvā visibbetuṃ"

Yo pana bhikkhu agilāno visibbanāpekho jātiṃ samādaheyya vā [PTS Page 116] [\q 116/] samādahāpeyya vā pācittiyanti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena bhikkhu padīpepi jotikepi jantāgharepi kukkuccāyanti, bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave tathārūpappaccayā jotiṃ samādahituṃ samadahāpetuṃ

Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu agilāno visibbanāpekho jātiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpapaccayā pācittiyanti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Agilāno nāma: yassa vinā agginā phāsu hoti.

Agilāno nāma: yassa vinā agginā phāsu hoti.

Visibbanāpekhoti tappitukāmo.

Joti nāma: agga vuccati.

Samādaheyyāti: sayaṃ samādahati āpatti pācitiyassa.

Samādahāpeyyāti: aññaṃ āṇāpeti āpatti pācittiyassa, sakiṃ āṇatto bahukampi samādahati āpatti pācittiyassa.

Aññatra tathārūpappaccayāti; ṭhapetvā tathārūpappaccayaṃ.

[BJT Page 316] [\x 316/]

Agilāno agilānasaññi visibbanāpekho jotiṃ samadahati vā samādahāpeti vā aññatra tathārūpappaccayā āpatti pācittiyassa. Agilāno vematiko visibbanāpekho jotiṃ samadahati vā samādahāpeti vā aññatra tathārūpappaccayā āpatti pācittiyassa. Agilāno gilānasaññi visibbanāpekho jotiṃ samādahati vā samādahāpeti vā aññatra tathārūpappaccāyā āpatti pācittiyassa.

Paṭilātaṃ ukkhipati āpatti dukkaṭassa, gilāno agilānasaññi āpatti dukkaṭassa, gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññi anāpatti.

Anāpatti: gilānassa aññena kataṃ visibbeti vitaccikaṃgāraṃ visibbeti padīpe jotike jantāghare tathārūpappaccayā āpadāsu ummattakassa ādikammikassāti.

Jotisikkhāpadaṃ chaṭṭhaṃ.

6. 6. 7
Nahāna sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhu tapode nahāyanti. Atha kho1- rājā māgadho seniyo bimbisāro sīsaṃ nabhāyissāmīti tapodaṃ [PTS Page 117] [\q 117/] gantvā yāva ayyā nahāyantiti ekamantaṃ patimānesi. Bhikkhu yāva samandhakārā nahāyiṃsu. Atha kho rājā māgadho seniyo bimbisāro vikāle sīsaṃ nahāyitvā nagaradvāre thakite bahi nagare vasitvā kālasseva asamhintena vilepanena yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ bhagavā etadavoca: "kissa tvaṃ mahārāja kālasseva āgato asamhintena vilepanno"ti. Atha kho rājā māgadho seniyo bimbisāro bhagavato etamattaṃ ārocesi.

1. Tena kho pana samayena - machasaṃ

[BJT Page 318] [\x 318/]

2. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiya kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ santipātetvā bhikkhu paṭipucchi. Saccaṃ kira bhikkhave bhikkhu rājānampi passitvā na mattaṃ jānitvā nahāyantīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisa rājānampi passitvā na mattaṃ jātitvā nahāyissanti, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya pācittiyanti.

Eviñcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

2. Tena kho pana samayena bhikkhu uṇahasamaye pariḷāhasamaye kukkuccāyantā na nahāyanti sedagatena gattena sayanti civarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave uṇahasamaye pariḷāhasamaye orenaddhamāsaṃ nahāyituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

. 0Yo pana bhikkhu orenaddhamāsaṃ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, ayaṃ tattha samayoti.

[PTS Page 118] [\q 118/] evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

[BJT Page 320] [\x 320/]

4. Tena kho pana samayena bhikkhu gilānā honti gilānapucchakā bhikkhu gilāne bhikkhu etadavocuṃ: "kaccāvuso khamanīyaṃ kacci yāpanīya"nti. Pubbe mayaṃ āvuso orenaddhamāsaṃ nahāyāma tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na nahāyāma tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave
Bhikkhu āmantesi. Anujānāmi bhikkhave gilānena bhikkhunā orenaddhamāsaṃ nahāyituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 0

Yo pana bhikkhu orenaddhamāsaṃ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, ayaṃ tattha samayoti.
Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

5. Tena kho pana samayena bhikkhu navakammaṃ katvā kukkuccāyantā na nabhāyanti sedagatena gattena sayanti civarampi senāsanampi dussati bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave kammasamaye orenaddhamāsaṃ nahāyituṃ, "evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu orenaddhamāsaṃ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasamayo, ayaṃ tattha samayoti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

6. Tena kho pana samayena bhikkhu addhāṃ gantvā kukkuccāyantā na nabhāyanti sedagatena gattena sayanti civarampi senāsanampi dussati bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave addhānagamanasamaye orenaddhamāsaṃ nahāyituṃ, "evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu orenaddhamāsaṃ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasamayo addhānagamanasamayo, ayaṃ tattha samayoti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

[BJT Page 322] [\x 322/]

7. Tena kho pana samayena sambahulā bhikkhu ajjhokāse cīvarakammaṃ karontā sarajena vātena okiṇṇa honti devo ca thoka thokaṃ phusāyati bhikkhu kukkuccāyantā na nabhāyanti kilintena gantena sayanti. Cīvarampi senāsanampi [PTS Page 119] [\q 119/] dussati, bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne ekasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave vātavuṭṭhisamaye orenaddhamāsaṃ nahāyituṃ, "evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu orenaddhamāsaṃ nāhāyeyya aññatra samayā pācittiyanti. Tatthāyaṃ samayo diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccate aḍḍhateyya māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo vātavuṭṭhisamayo ayaṃ tattha samayoti"ti.

8. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Orenaddhamāsanti: ūnakaddhamāsaṃ.

Nahāyyoti: cuṇṇena vā mattikāya vā nahāyati payoge1dukkaṭaṃ, nahānapariyosāne āpatti pācittiyassa.

Aññatrasamayāti: ṭhapetvā samayaṃ.

Uṇhasamayo nāma; diyaḍḍho māse seso gimhānaṃ2-

Pariḷāhasamayo nāma; vassānassa paṭhamo māso. Iccete aḍḍhateyya māsā uṇahasamayo pariḷāhasamayoti nahāyitabbaṃ.

Gilānasamayo nāma: yassa vinā nahānena phāsu hoti. Gilānasamayoti nahāyitabbaṃ.
Kammasamayo nāma: antamaso parivenampi sammaṭṭhaṃ hoti kammasamayoti nahāyitabba.
Addhānagamanasamayo nāma; addhāyojanaṃ gacchissāmīti nabhāyitabbaṃ gacchantena nahāyitabbaṃ gatena nahāyitabbaṃ

Vātavuṭṭhisamayo nāma; bhikkhu sarajena vātena okiṇṇā honti dve tīṇi vā udakapusitāni kāye nipatitāni hotti vātavuṭṭhīsamayoti nahāyitabbaṃ.

1. Payoge payoge - machasaṃ
2. Gimhānanti - sī1 sīmu1 sīmu111

[BJT Page 324] [\x 324/]

Ūnakaddhamāse ūnakasaññi aññatra samayā nahāyati āpatti pācittiyassa. Ūnakaddhamāse vematiko aññatrasamayā nahāyati āpatti pācittiyassa, ūnakaddhamāse atirekasaññi aññatra samayā nahāyati āpatti pācittiyassa.

Atirekaddhamāse ūnakasaññi āpatti dukkaṭassa. Atirekaddhamāse vematiko āpatti dukkaṭassa, atirekaddhamāse atirekaddhasaññi anāpatti

Anāpatti: samaye addhamāsaṃ nahāyati, atirekaddhamāsaṃ nahāyati, sati karaṇiye udakaṃ otaritvā nahāyati, pāraṃ gacchanto nahāyati, sabbapaccantimesu janapadesu āpadāsu ummattakassa ādikammikassāti.

Nahānasikkhāpadaṃ sattamaṃ

6. 6. 8
[PTS Page 120] [\q 120/] dubbaṇṇakaraṇa sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena sambahulā bhikkhu ca paribbājakā ca sāketā sāvatthiṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā te acchindiṃ su. Sāvatthiyā rājabhaṭā nikkhamitvā te core sahaṇḍe gahetvā bhikkhunaṃ santike dutaṃ pāhesuṃ: "āgaccantu bhadantā sakaṃ sakaṃ cīvaraṃ sañajānitvā gaṇhantu"ti bhikkhu na sañajānanti te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhadantā attano attano cīvaraṃ na sañajānantī"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ kho atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātetvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kālasāmaṃ vā, anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya pācittinti.

[BJT Page 326] [\x 326/]

3. Navaṃ nāma; akatakappaṃ vuccati.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbanti: antamaso kusaggenapi ādātabbaṃ.

Nīlaṃ nāma; dve nīlāni kaṃsanīlaṃ palāsanīlaṃ

Kaddāmo nāma: odako vuccati.

Kāḷasāmaṃ nāma: yaṃ kiñci kāḷakaṃ

Anādā ce bhikkhu dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇanti: antamaso kusaggenapi anādiyitvā [PTS Page 121] [\q 121/] tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjati āpatti pācittiyassa.

Anādinne anādinnasaññi paribhuñjati āpatti pācittiyassa. Anādinne vematiko paribhuñjati āpatti pācittiyassa. Anādinne anādinnasaññi paribhuñjati āpatti pācittiyassa. Ādinne anādinnasaññi āpatti dukkaṭassa. Ādinne vematiko āpatti dukkaṭassa. Ādinne ādinnasaññi anāpatti.

Anāpatti: ādiyitvā paribhuñjati, kappo naṭṭho hoti kappakatokāso jiṇṇe hoti, kappakatena akappakataṃ saṃsibbitaṃ hoti, aggale1- anuvāte paribhaṇḍe ummattakassa ādikammikassāti.

Dubbaṇṇakaraṇasikkhāpadaṃ aṭṭhamaṃ

1. Agga ḷe - machasaṃ

. 7[BJT Page 328] [\x 328/]

6. 6. 9
Vikappana sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyuputto bhātuno saddhivihārikassa bhikkhuno sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ1- paribhuñjati atha kho so bhikkhu bhikkhunaṃ etamatthaṃ ārocesi: "ayaṃ āvuso āyasmā upanando sakyaputto mayhaṃ sāmaṃ cīvaraṃ2- vikappetvā apa ccuddhārakaṃ paribhuñjati"ti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaṃ hi āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñajissatīti - pe - saccaṃ kara tvaṃ upananda bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñajasīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi tvaṃ moghapurisa bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñajissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñajayya pācittiya"nti.
2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

[PTS Page 122] [\q 122/] bhikkhassāti: aññassa bhikkhussa,

Bhikkhunī nāma: ubhatosaṃghe upasampannā
. 6
Sikkhamānā nāma; dve vassāni chasu dhammesu sikkhita sikkhā

Sāmaṇero nāma: dasasikkhāpadiko

Sāmaṇerī nāma: dasasikkhāpadiko

Sāmanti: sayaṃ vikapetvā

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupaga pacchimaṃ3-

1. Apaccuddhāraṇaṃ - machasaṃ
2. Mayihaṃ cīvaraṃ sāmaṃ - machasaṃ
3. Vikappanupagaṃ pacchimaṃ - sī1 machasaṃ.

[BJT Page 330] [\x 330/]

Vikappanā nāma dve vikappanā: sammukhā vikappanā ca parammukhā vikappanā ca.

Sammukhā vikappanā nama: imaṃ kuyihaṃ vikappemi itthannāmassa vāti.

Parammukhā vikappanā nāma: imaṃ cīvaraṃ vikappanatthāya tuyihaṃ damimiti tena vattabbo ko te vitto vā sandiṭṭho vāti. Itthannāmamo ca itthannāmo cāti tena vattabbo. Ahaṃ tesaṃ dammi, tesaṃ santakaṃ paribhuñaja vā vissajjehi vā yathāpaccayaṃ vā karohīti.

Apaccudadhārakaṃ nāma: tassa vā adinnaṃ, tassa vā avissasante paribhuñjati āpatti pācittiyassa. Apaccuddhārake apaccuddhārakasaññi paribhuñjati āpatti pācittiyassa. Apaccuddhārake vematiko paribhuñjati āpatti pācittiyassa. Apaccuddhārake paccuddhārasaññi paribhuñjati āpatti pācittiyassa.

Adhiṭṭheti vā visasajjeti vā ātti dukkaṭassa. Paccuddhārake apaccuddhārakasaññi āpatti dukkaṭassa. Paccuddhārake vematiko āpatti dukkaṭassa. Paccuddhārake paccuddhārakasaññi anāpatti.

Anāpatti: so vā deti tassa vā vissasanto paribhuñjati, ummattakassa ādikammikassāti.

Vikappana sikkhāpadaṃ navamaṃ.

6. 6. 10
Cīvarāpanidhāna sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sataravaggiyā bhikkhu asannihita parikkhārakā1honti. Chabbaggiyā bhikkhu sattarasavaggiyānaṃ bhikkhunaṃ pattampi cīvarampi apanidhenti. Sattarasavaggiyā bhikkhu chabbaggiye bhikkhu etadavocuṃ: "dethāvuso [PTS Page 123] [\q 123/] amhākaṃ pattampi cīvarampi"ti, chabbaggiyā bhikkhu hasanti. Te rodanti. Bhikkhu evamāhaṃsu; "kissa tumhe āvuso rodathati" ime āvuso chabbaggiyā bhikkhu āmhakaṃ pattampi cīvarampi apanidhentī"ti.

1. Asantihitaparikkhārā - machasaṃ

. 7[BJT Page 332] [\x 332/]

2. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhunaṃ pattampi cīvarampi apanidhessanti"ti - pe - saccaṃ kara tumhe bhikkhave bhikkhunaṃ pattampi cīvarampi apanidhethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi tumhe moghapurisa bhikkhunaṃ pattampi cīvarampi apanidhessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ nisīdanaṃ vā sucigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā anatamaso hassāpekho pi1- pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Bhikkhassāti: aññassa bhikkhussa,

Patto nāma; dve pattā ayopatto mattikā patto.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ cikappanupagacapacchimaṃ

Nisīdanaṃ nāma: sadasaṃ vuccati.

Suvigharaṃ nāma: suvicikaṃ nā asucikaṃ vā

Kāyabandhaṃ nāma: dve kāyabandhanāti paṭṭikā sukarantakaṃ

Apanidhāpeyyati: 3- aññaṃ ānāpeti āpatti pācittiyassa. Sakiṃ āṇatto bahukampi apanidheti āpatti pācittiyassa.

Anatamaso hassāpekhopīti: kīḷādhippāyo.

Upasampanne upasampannasaññi pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sucigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidāpeti vā antamaso hassāpekhopi āpatita pācittiyassa. Upasampanne vematako hiṃsāpeti āpatti pācittiyassa upasampanne anupasampannasaññi pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sucigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā antamaso bhassāpekhopi āpatti pācittiyassa.

1. Hāsāpekkho pi - machasaṃ
2. Apanidheyya vāti - machasaṃ
3. Apanidhāpeyya vāti - machasaṃ.

[BJT Page 334] [\x 334/]

Aññaṃ parikkhāraṃ apanidheti vā apanidhāpeti vā antamaso hassāpekhopi āpatti dukkaṭassa. Anupasampannassa pattaṃ vā cīvaraṃ vā aññaṃ vā parikkhāraṃ apanidheti vā apanidhāpeti vā antamaso hassāpekhopi āpatti dukkaṭassa.

Anupasampanne upasampannasaññi āpatti [PTS Page 124] [\q 124/] dukkaṭassa. Anupasampanne vematako āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: na hassādhippāyo dunnikkhittaṃ paṭisāmeti dhamma kathaṃ1kathetvā dassāmīti paṭisāmeti ummattakassa ādikammikassāti.

Cīvarāpanidhāna sikkhāpadaṃ dasamaṃ.

Surāpānavaggo chaṭṭho.

Tassuddānaṃ:
Surā aṃguli hāso ca anādariyañca hiṃsanaṃ
Joti nahāna dubbaṇṇaṃ sāmaṃ apanidhena cāti.

1. Dhammikathaṃ - machasaṃ syā

[BJT Page 336] [\x 336/]

. 21. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī issāso hoti. Kākā cassa amanāpā honti so kāke vijjhatvā vijjhatvā sīsaṃ chinditvā sule paṭipāṭiyā ṭhapesi. Bhikkhu evamāhaṃsu. Kenime āvuso kākā jīvitā moropitāti. Mayā āvuso amanāpā me kākāti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma udāyī sañcicca pāṇaṃ jīvitā voropesīti. - Pe - saccaṃ kara tvaṃ udāyī sañcicca pāṇaṃ jīvitā voropesīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa sañcicca pāṇaṃ jīvitā voropessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.
. 2

Sañcicāti: jānanto sañajānanto cecca abhivitaritvā vitikkamo.

Pāṇo nāma: tiracchānagatapāṇe vuccati.

Jīvitā voropeyyāti: jīvitinadriyaṃ upacchindati uparodheti santatiṃ vikopeti āpatti pācittiyassa.

[PTS Page 125] [\q 125/] pāṇe pāṇasaññi jīvitā voropeti āpatti pācittiyassa pāṇe vematiko jīvitā voropeti āpatti dukkaṭassa. Pāṇe appāṇasaññi jīvitā voropeti1anāpatti.

4. Appāṇe pāṇasaññi āpatti dukkaṭassa. Appāṇe vematiko āpatti dukkaṭassa. Appāṇe appāṇasaññi anāpatti.

5. Anāpatti: asañcicca, asatiyā, ajānattassa, na maraṇādhippāyassa ummattakassa, ādikammikassāti.

Sañciccapāṇa sikkhāpadaṃ paṭhamaṃ

1. Jīvitā veropeti, - machasaṃ
2. Sañcicca sikkhāpadaṃ - machasaṃ

. 1Piṭavu 338

6. 7. 2
Sappāṇaka sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena chabbaggiyā bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjanti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñajissanti"ti - pe - saccaṃ kira tumhe bhikkhave jānaṃ sappāṇakaṃ udakaṃ paribhuñajathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā jānaṃ sappāṇakaṃ udakaṃ paribhuñajissatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
. 1
"Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñajayya pācittiyanti.

2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Sappāṇake sappāṇakasaññi paribhuñjati āpatti pācittiyassa. Sappāṇake vematiko paribhuñjati āpatti dukkaṭassa. Sappāṇake appāṇaka saññi paribhuñjati āpatti pācittiyassa.

Appāṇake sappāṇakasaññi āpatti dukkaṭassa. Appāṇake vematiko āpatti dukkaṭassa. Appāṇake appāṇakasaññi anāpatti

Anāpatti: appāṇakanti jānanto, 1- paribogena na marissantīti jānanto paribhuñjati, ummattakassa, ādikammikassāti.

Sappāṇakasikkhāpadaṃ dutiyaṃ.

1. Sappāṇakanti ajānanto, appāṇakanti jānanto - machasaṃ,

Piṭavu 340

6. 7. 3
[PTS Page 126] [\q 126/] ukkoṭana sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena chabbaggiyā bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭenti, akataṃ kammaṃ dukkataṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabbanti, ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭessantī"ti - pe - saccaṃ kira tumhe bhikkhave jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭessatha netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ puna kammāya ukkoṭeyya pācittiya"nti.
2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.
. 5
Jānāti nāma: sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā aroceti.

Yathādhammaṃ nāma: dhammena vinayena satthusāsanena kataṃ, etaṃ yathādhammaṃ nāma.

Adhikaraṇaṃ nāma: cattāri adhikaraṇāti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādikaraṇaṃ kiccādhikaraṇaṃ.

Punakammāya ukkoṭeyyāti: akataṃ kammaṃ dukkataṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ duntihataṃ puna nihanitabbanti jānanto1ukkoṭeti āpatti pācittiyassa.

1. Jānanto - machasaṃ natthi

[BJT Page 342] [\x 342/]

Dhammakammaṃ dhammakammasaññi ukkoṭeti āpatti pācittiyassa. Dhammakamme vematiko ukkoṭeti āpatti dukkaṭassa. Dhammakamme adhammakammasaññī ukkoṭeti anāpatti.
Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī anāpatti.

Anāpatti: adhamme na vaggena vā na kammārahassa vā kammaṃ katanti jānatto ukkoṭeti, ummattakassa ādikammikassāti.

Ukkoṭanasikkhāpadaṃ tatiyaṃ.

6. 7. 4
[PTS Page 127] [\q 127/] duṭṭhulla sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārame. Tena kho pana samayena āyasmā upanando sakyaputto sañcetanikaṃ sukkhavisaṭṭhitaṃ āpattiṃ āpajjitvā bhātuno saddhivihārikassa bhikkhuno arodesi: ahaṃ āvuso sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpanno mā kassaci āracehīti. Tena kho pana samayena aññataro bhikkhu sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṃgho tassā āpattiyā parivāsaṃ adāsi. So parivasanto taṃ bhikkhuṃ passitvā etadavoca: "ahaṃ āvuso sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā parivāsaṃ yāciṃ, tassa me saṃgho tassā āpattiyā parivāsaṃ adāsi sohaṃ parivasāmi. Vediyāmahaṃ āvuso vediyatiti maṃ āyasmā dharetu"ti.

2. Kinnu kho āvuso yo aññopi imaṃ āpattiṃ āpajjati sopi evaṃ karotīti. Evamāvusoti. Ayaṃ āvuso āyasmā upanando sakyaputto sañcetanikaṃ sukkavisaṭṭhitaṃ āpattiṃ āpajjitvā so me ārocesi mā kassaci ārocehīti. Kimpana tvaṃ āvuso paṭicchādesīti evamāvusoti. Atha kho so bhikkhu bhikkhunaṃ etamatthaṃ ārocesi. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti:

[BJT Page 344] [\x 344/]

. 7"Kathaṃ hi nāma bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessati"ti. - Pe - saccaṃ kira tvaṃ bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpatti. Paṭicchādesīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisā bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti: aññassa bhikkhassa. Jānāti nāma: sāmaṃ vā jānāti, aññe vā tassa ārocenti. So vā āroceti. [PTS Page 128] [\q 128/] duṭṭhullā nāma: āpatti cattāri ca pārājikāni terasa ca saṃghādisesā. Paṭicchādeyyāti: imaṃ jānitvā coressanti sāressanti khuṃsessanti mamhessanti maṃkhakukarissanti nārocessāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa

Duṭṭhullāya āpattiyā duṭṭhullāpattisaññi paṭiccāti āpatti pācittiyassa. Duṭṭhullāya āpattiyā vematiko paṭicchādeti āpatti dukkaṭassa. Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññi paṭicchādeti āpatti dukkaṭassa.

Aduṭṭhullaṃ āpattiṃ paṭicchādeti āpatti dukkaṭassa, anupasampannassa duṭṭhūllaṃ vā aduṭṭhullaṃ vā ajjhākācāraṃ paṭicchādeti āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññi āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā vematiko āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññi āpatti dukkaṭassa.

Anāpatti: saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti nāroceti, saṃghabhedo vā saṃndagharāji vā bhavissatīti nāroceti, ayaṃ kakkhalo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti nāroceti. Aññe patirūpe bhikkhu apassanno nāroceti, nacchādetukāmo nāroceti, paññāyissati sakena kamamemanāti nāroceti, ummattakassa ādikammikakassāti.

Duṭṭhullasikkhāpadaṃ catutthaṃ

[BJT Page 346] [\x 346/]

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaṃ pāmokkho hoti. Atha kho upālissa mātāpitunnaṃ etadahosi; "kena nu kho upāyena upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaṃ etadahosi; "sace kho upāli lekhaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli lekhaṃ sikkhissati [PTS Page 129] [\q 129/] aṃgiliyo dukkhā bhavissanti. Sace kho upāli gaṇanaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli gaṇanaṃ sikkhissati urassa dukkhe bhavissati. Mace kho upāli rūpaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitunnaṃ etadahosi; "sace kho upāli rūpaṃ sikkhissati akkhini dukkhā bhavissanti.

2. Ime kho samaṇā sakyaputtiyā sukhasilā sukhasamācāri subhojanāni bhuñajitvā nivātesu sayanesu sayanti. Sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyāti, assosi khe upālidārako mātāpitunnaṃ imaṃ kathāsallāpaṃ. Atha kho upāli dārako yena te dārakā tenupasaṃkami. Upasaṃkamitvā te dārake etadavoca: "etha mayaṃ ayyā samaṇesu sakyaputtiyesu pabbajissāmā"ti. Sace kho tvaṃ ayya sabbajissasi evaṃ mayampi sabbajissāmāti.

[BJT Page 348] [\x 348/]

3. Atha kho te dārakā ekamekassa mātāpitaro upasakamitvā etadāvocuṃ; "anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā"ti atha kho tesaṃ dārakānaṃ mātāpitaro sabbepi me dārakā samānacchandā kalyāṇādhippāyā"ti anujāniṃsu. Te bhikkhu upasaṃkamitvā pabbajjaṃ yāviṃsu. Te bhikkhu pabbājesuṃ upasampādesuṃ te rattiyā paccusa samayaṃ paccuṭṭhāya rodanti: yāguṃ detha bhantaṃ detha khādanīyaṃ dethāti, bhikkhu evamāhaṃsu. Āgametha āvuso yāva vibhāyati. 1- Sace yāgu bhavissati paṭissatha sace bhattaṃ bhavissati bhuñajissatha. Sace khādanīyaṃ bhivissati khādissatha. No ce bhavisti yāguṃ vā bhattaṃ vā khādinīyaṃ vā piṇḍāya caritvā bhuñajissathāti. Evampi kho te bhikkhu bhikkhuhi vuccamānā rodanteva2yāguṃ detha bhattaṃ detha khādanīsaṃ dethāti. Senāsanaṃ ūbhadantipi ummihantipi. Assosi kho bhagavā rattiyā paccusasamayaṃ paccuṭṭhāya dārakasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantasi: "kinnuko so ānanda dārakasaddo"ti. Atha kho āyasmā ānando bhagavato etamattaṃ ārocasi.

4. Atha kho bhagavā etasmiṃ pakaraṇe bhikkhu saṃghaṃ sannipātetvā bhikkhu paṭipucchi. [PTS Page 130] [\q 130/] saccaṃ kira bhikkhave bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti. Ūnavīsati vasso bhikkhave pullalo akkhamo hoti sitassa uṇahassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapa samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sāririkānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharāṇaṃ anadhivāsaka jātiko hoti. Visativasso ca kho bhikkhave puggalo khamo hoti sītassa uṇahassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapa samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sāririkānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharāṇaṃ adhivāsakajātiko hoti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya so ca puggalo anupasampanno te ca bhikkhu gārayihā idaṃ tasmiṃ pācittiyanti.

1. Yāva ratti vihāyati - machasaṃ
2. Rodantiyeva - machasaṃ

[BJT Page 350] [\x 350/]

5. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti. So vā āroceti. Ūnavīsativasso nāma: āpattivisativasso

Upasampādessāmīti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammantati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ avīhi kammavācāhi dukkaṭā. Kammamavācāpariyosāne upajjhāyassa āpatti pācittiyassa. Gaṇassa ca ācariyassa ca āpatti dukkaṭassa.

Ūnavisativasse ūnavisativassasaññi upasampādeti āpatti pācittiyassa. Ūnavīsativasse vematiko upasampādeti āpatti dukkaṭassa, ūnavisativasse paripuṇṇa visativassasaññi upasmapādeti anāpatti.

Paripuṇṇavisativasse ūnavisativassasaññi āpatti dukkaṭassa. Paripuṇṇavisativasse vematiko āpatti dukkaṭassa. Paripuṇṇavisati vasse paripuṇṇavisativassasañi anāpatti

Anāpatti: ūnavisativassaṃ paripuṇṇavisativassasaññi upasampādati, paripuṇṇavisativassaṃ paripuṇṇavisativassasaññi upasampādeti, ummattakassa ādikammikassāti.

Ūnavisativassasikkhāpadaṃ pañcamaṃ

6. 7. 6
[PTS Page 131] [\q 131/]
Theyyasattha sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti. Aññataro bhikkhu te manusse etadavoca: "ahampāyasmantehi saddhiṃ gamissāmī"ti. Mayaṃ kho bhante suṃkaṃ pariharissāmāti. Pajānāthāvusoti. Assosuṃ kho kammikā sattho kira suṃkaṃ pariharissatīti. Te magge pariyuṭṭhiṃsu. Atha kho te kammikā taṃ satthaṃ gahetvā acchinditvā taṃ bhikkhuṃ etadavocuṃ; "kissa tvaṃ bhante jānaṃ theyyasatthena saddhiṃ gacchasīti paḷikhuddhitvā muñciṃsu. Atha kho so bhikkhu sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;

1. Gacchissatīti - sīmu1 sīmu11
2. Palibuddhetvā - machasaṃ

[BJT Page 352] [\x 352/]

"Kathaṃ hi nāma bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissati"ti. - Pe - saccaṃ kira tvaṃ bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisā jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya attamaso gāmantarampi pācittiyanti.

2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti. So vā āroceti. Theyyasattho nāma: corā katakammā vā honti akatakammā vā, rājānaṃ vā theyyaṃ gacchanti suṃkaṃ vā pariharanti. Saddhinti; ekato saṃvidhāyāti; gacchāma āvuso gacchāma bhante, gacchāma bhante gacchāma āvuso. Ajja vā bhiyyo vā pare vā gacchāmāti saṃvidahati āpatti dukkaṭasasa. Attamaso gāmattarampīti: kukkuṭasampāde gāme gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

[PTS Page 132] [\q 132/] theyyasatthe theyyasatthasaññi saṃvidhāya ekaddhānamaggaṃ paṭipajjati anatamaso gāmantarampi āpatti pācittiyassa. Theyyasatthe vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmattarampi āpatti dukkaṭassa. Theyyasatthe atheyyasatthasaññi saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi anāpatti.

Bhikkhu saṃvidahati na saṃvidahati āpatti dukkaṭassa. Atheyyasatthe theyyasatthasaññi āpatti dukkaṭassa. Atheyyasatthe vematiko āpatti dukkaṭassa. Atheyyasatthe atheyyasatthasaññi anāpatti.

Anāpatti: asaṃvidahitvā gacchati, masussā saṃvidahanti bhikkhu na saṃvidahati, visaṃketena gaccati, āpadāsu ummattakassa ādikammikassāti.

Theyyasattha sikkhāpadaṃ chaṭṭhaṃ.

Ūnavisativasse ūnavisativassasaññi upasampādeti āpatti pācittiyassa. Ūnavīsativasse vematiko upasampādeti āpatti dukkaṭassa, ūnavisativasse paripuṇṇa visativassasaññi upasmapādeti anāpatti.

Paripuṇṇavisativasse ūnavisativassasaññi āpatti dukkaṭassa. Paripuṇṇavisativasse vematiko āpatti dukkaṭassa. Paripuṇṇavisati vasse paripuṇṇavisativassasañi anāpatti

Anāpatti: ūnavisativassaṃ paripuṇṇavisativassasaññi upasampādati, paripuṇṇavisativassaṃ paripuṇṇavisativassasaññi upasampādeti, ummattakassa ādikammikassāti.

Ūnavisativassasikkhāpadaṃ pañcamaṃ

. 76. 7. 7
Saṃvidhānasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiyaṃ gacchanto aññatarena gāmadvārena atikakamati. Aññataro itthi sāmikena saha bhaṇḍitvā gāmato nikkhamitvā taṃ bhikkhu passitvā etadavoca: "kahaṃ bhante, ayyo gamissatī"ti. Sāvatthiyaṃ kho ahaṃ bhagini gamissāmīti. Ahampayyena saddhiṃ gamissāmīti. Eyyāsi bhaginīti. Atha kho tassā itthiyā sāmiko gāmato nikkhamitvā manussepucchi, "apayyā, 1- evarūpiṃ itthiyaṃ passeyyāthā"ti. Esā ayya, pabbajitena saha gacchatīti. Atha kho sopuriso anubandhitvā taṃ bhikkhu gahetvā ākoṭetvā muñci. Atha kho so bhikkhu aññatarasmiṃ rukkhamule padhupento nisīdi. Atha kho sā itthi taṃ purisaṃ etadavoca; "nāyyo so bhikkhu maṃ nippātesi. Api ca ahameva tena bhikkhunā saddhiṃ gacchāvi. Akārako so bhikkhu gaccha naṃ khamāpehīti". Atha kho so puriso taṃ bhikkhunaṃ khamāpesi.

2. Atha kho so bhikkhu sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissati"ti. - Pe - saccaṃ kira tvaṃ bhikkhu mātugāmena [PTS Page 133] [\q 133/] saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisā jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya attamaso gāmantarampi pācittiya"nti.
. 7
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

1. Apāyyo - machasaṃ

[BJT Page 356] [\x 356/]

Mātugāmo nāma: manussitthi na yakkhi na petī na tiracchānagatā viññu paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti: ekato.

Saṃvidhāyāti: gacchāma bhagini, gacchāma ayya, gacchāma ayya, gacchāma bhagini. Ajja vā bhiyyo vā pare vā gacchāmāti saṃvidahati āpatti dukkaṭassa.

Attamaso gāmattarampiti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.
Mātugame mātugāmasaññi saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa. Mātugāme vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmattarampi āpatti pācittiyassa. Mātugāme amātugāmasaññi saṃvidhāya ekaddānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa.

Bhikkhu saṃvidahati mātugāmo na saṃvidahati āpatti dukkaṭassa. Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatamasussaviggahitthiyā vā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti dukkaṭassa.

Amātugāme mātugāmasaññi āpatti dukkaṭassa. Amātugāma vematiko āpatti dukkaṭassa. Amātugāme amātugāmasaññi anāpatti.

Anāpatti: asaṃvidahitvā gacchati, mātugāmo saṃvidahati, bhikkhu na saṃvidahati, visaṃketena gacchati, āpadāsu ummattakassa ādikammikassāti.

Saṃvidhāna sikkhāpadaṃ chaṭṭhaṃ.

[BJT Page 358] [\x 358/]

6. 7. 8
Ariṭṭhasikkhāpadaṃ

1. Tena samāyena buddho bhagavā sāvattiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa [PTS Page 134] [\q 134/] evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti, "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti" assosuṃ kho sambahulā bhikkhu "ariṭṭhassa kira nāma bhikkhuno gaddhabādhibubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti.
2. Atha kho te bhikkhu yena ariṭṭho bhikku gaddhabādhipubbo tenupasaṃkamiṃsu. Upasaṃkamitvā ariṭṭhaṃ bhikkhunaṃ gaddhabādhipubbaṃ etadavocuṃ; "saccaṃ kira te āvuso ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Evaṃ byā kho ahaṃ āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi "yathā yemeantarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Mā āvusā ariṭṭa, ravaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ1na hi bhagavā evaṃ vadeyya, anekapariyāyena āvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā alañca pana te paṭisevato antarāyāya; appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maṃsapesupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, tiṇukkupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṃgārakāsupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, supinakupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, yācitakupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, rukkhaphalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, asisunupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sattisulupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
1. Abbhācikkhanaṃ, (katthavi)

[BJT Page 360] [\x 360/]

3. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhu vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmassa1abhinivissa voharati. Evaṃ vyākho ahaṃ āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. Yato ca kho te bhikkhu nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ. Atha kho te bhikkhu yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavato etamatthaṃ ārocesuṃ.
4. Atha kho bhagavā etasmiṃ [PTS Page 135] [\q 135/] nidāne pakaraṇe bhikkhusaṃghaṃ sannipātetvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi. Saccaṃ kira te ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Evaṃ byā kho ahaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. Kassa nu kho nāma tvaṃ moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi, nanu mayā moghapurisa anekapariyāyena antarāyikā dhammaṃ antarāyikā vuttā, alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maṃsapesupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṃgārakāsupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, supinakupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, yācitakupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, rukkhaphalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, asisunupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sattisulupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
. 8
1. Parāmāsā - machasaṃ

[BJT Page 362] [\x 362/]

5. Atha ca pana tvaṃ moghapurisa, attanā duggagihitena amhe ceva abbhācikkhasi, antānañca khaṇasi, bahuñca apuññaṃ pasavasi, taṃ hi te moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāya, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu evaṃ vadeyya tathāhaṃ dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti, so bhikkhu bhikkhuhi evamassa vacanīyo, mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, nahi sādhu bhagavato abbhakkhānaṃ, nahi bhagavā evaṃ vadeyya, anekapariyena āvusā, antarāyikā dhammā antarāyikā vutta bhagavatā alañca pana te paṭisevato antarāyāyāti. Evañca pana so bhikkhu bhikkhuhi vuccamāno tatheva paggaṇheyya so bhikkhu bhikkhuhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyaṃ ce samanubhāsiyamāno tampaṭinissajjeyya iccetaṃ kusalaṃ, no ce paṭinissajjeyya pācittiya"nti.

6. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Evaṃ vadeyyāti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.

So bhikkhūti: yo so evaṃ vādī bhikkhu;

Bhikkhuhīti: aññehi bhikkhuhi; ye passanti ye suṇanti tehi cattabbo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi, nami sādhu bhagavato abbhakkhānaṃ nahi bhagavā evaṃ vadeyya, anekapariyāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyāti. Dutiyampi vattabbo tatiyampi vattabbo. Sa paṭinissajjati. [PTS Page 136] [\q 136/] iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. Sutavā na vadanti āpatti dukkaṭassa.

[BJT Page 364] [\x 364/]

7. So bhikkhu saṃghamajjhampi ākaḍḍhatvā vattabbo mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya. Anekapariyāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato atantarāyāyāti. Dutiyampi vattabbo tatiyampi vattabbo, sace paṭinissajati iccetaṃ kusalaṃ, no ce paṭinissajati āpatti dukkaṭassa.

8. So bhikkhu bhikkhuhi samanubhāsitabbo, 1- evañca pana bhikkhave samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

"Suṇātu me bhante saṃgho itthantāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ annarāyāyāti. So taṃ diṭṭhiṃ nappaṭinissajjati, yadi saṃghassa pantakallaṃ saṃgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassā diṭṭhiyā paṭinissaggāya, esā ñatti.

Suṇātu me bhante saṃgho itthantāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ annarāyāyāti. So taṃ diṭṭhiṃ nappaṭinissajjati, saṃgho itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhunā samanubhāsanā tassa diṭṭhiyā paṭinissaggāya, so tuṇhassa yassa nakkhamati so bhāseyya, dutiyampi etamattaṃ vadāmi. Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṃgho itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhagataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So taṃ diṭṭhiṃ nappaṭinissajati, saṃgho itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissajati, saṃgho ittannāmaṃ bhikkhunaṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa diṭṭhiyā paṭinissaggāya so tuṇhassa yassa nakkhamati sobhāseyya. Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṃgho itthannāmassa bhikkhuno evarūpaṃ pāpakaṃdiṭṭhagataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So taṃ diṭṭhiṃ nappaṭinissajati, saṃgho itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissajati, saṃgho ittannāmaṃ bhikkhunaṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa diṭṭhiyā paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.

Samanubhaṭṭho saṃghena itthannāmo bhikkhu tassā diṭṭhiyā paṭinissaggāya. Khamati saṃghassa tasmā tuṇhī evametaṃ dhārayāmī"ti.

1. So bhikkhu samanubhāsitabbo - machasaṃ

[BJT Page 366] [\x 366/]

9. Ñattiyā dukkaṭassa. Dvīhi kammavācāhi dve dukkaṭā, kammavācā pariyosāne āpatti pācittiyassa.

Dhammakamme dhammakammasaññi nappaṭinissajjati āpatti pācittiyassa. Dhammakamme vematito nappaṭinissajjati āpatti pācittiyassa. Dhammakamme adhammakammasaññī nappaṭinissajjati āpatti pācittiyassa.

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematito āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

Anāpatti: asamanubhāsantassa paṭinissajjantassa, ummattakassa ādikammikassāti. 1-

Ariṭṭhasikkhāpadaṃ aṭṭhamaṃ.

6. 7. 9
[PTS Page 137] [\q 137/] ukkhittasambhoga sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhu jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhaṃ appaṭinissaṭṭhena saddhiṃ sambhuñjantipi saṃvasantipi sahāpi seyyaṃ kappenti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, the ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhīṃ sambhuñajissantipi saṃvasissantipi sahāpi seyyaṃ kappessantī"ti - pe - saccaṃ kira tamhe bhikkhave jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhīṃ sambhuñajathāpi saṃvasathāpi sahāpi seyyaṃ kappethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñajissathāpi saṃvasissathāpi sahāpi seyyaṃ kappessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhaṃ appaṭinissaṭṭhena saddhiṃ sambhuñjeyya vā saṃvaseyya vā sahavāseyyaṃ kappeyya pācittiya"nti.

1. Ādikammikassāti padaṃ marammachaṭṭhasaṃgitipiṭake na dīssate.

[BJT Page 368] [\x 368/]

2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti. So vā āroceti.
Tathāvādināti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti evaṃ vādinā.

Akaṭānudhammo nāma; ukkhitto anosārito,

Taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhinti etaṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ.

Sambhuñjeyya vāti: sambhogo nāma dve sambhogā āminasambhogo ca dhammasambhogo ca. Āmisasambhogo nāma: āmisaṃ deti vā patigaṇhāti vā āpatti pācittiyassa. Dhammasambhogo nāma: uddhisati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā pade pade āpatti pācittiyassa. Akkharāya uddisati vā uddisāpeti vā akkharakkharāya āpatti pācittiyassa.

[PTS Page 138] [\q 138/] saṃvaseyya vāti: akkhittakena saddhiṃ uposathaṃ pavāraṇaṃ vā saṃghakammaṃ vā karoti āpatti pācittiyassa.

Sama vā seyyaṃ kappeyyāti: ekacchante ukkhittake nipante bhikkhu nipajjati āpatti pācittiyassa. Bhikkhu nipante ukkhittako nipajjati āpatti pācittiyassa. Ubho vā nipajjati āpatti pācittiyassa. Aṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa.
Ukkhittake ukkhittakasaññi sambhuñjati vā saṃvasati vā sama vā seyyaṃ kappeti āpatti pācittiyassa. Ukkhittake vematiko sambhuñjati vā saṃvasati vā sama vā seyyaṃ kappeti āpatti dukkaṭassa. Ukkhittake anukkhittakasaññi sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti anāpatti.

[BJT Page 370] [\x 370/]

Anukkhittake ukkhittakasaññi āpatti dukkaṭassa. Anukkhittake vematiko āpatti dukkaṭassa. Anukkhittake anukkhittakasaññi anāpatti.

Anāpatti: anukkittoti jānāti, ukkhitto osāritoti jānāti, taṃ diṭṭhaṃ paṭinissaṭṭhoti jānāti, ummattakassa, ādikammikassāti.

Ukkhittasambhogasikkhāpadaṃ navamaṃ.

6. 7. 10
Kaṇṭakasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena kaṇṭakassa nāma samaṇussessasa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti, "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Assosuṃ kho sambahulā bhikkhu kaṇṭakassa nāma kira samaṇuddesassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Atha kho te bhikkhu yena kaṇṭako samaṇuddeso tenupasaṃkamiṃsu, upasaṃkamitvā kaṇṭakaṃ samaṇuddesaṃ etadavocuṃ; "saccaṃ kira te āvuso kaṇṭaka evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Evaṃbyākho ahaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti.

. 12. Mā āvuso kaṇaṭaka, evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso kaṇṭaka, antarāyikā dhammā antarāyikā vuttā bhagavatā alañca pana te paṭisevato antarāyāya, vuttā bhagavatā alañca pana te paṭisevato antarāyāya, appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyā ādīnavo ettha bhiyye, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maṃsapesupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṃgārakāsupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, supinakupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, yācitakupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, rukkhaphalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, asisunupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sattisulupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.

[BJT Page 372] [\x 372/]

Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā adīnāvo ettha bhiyyoti. Evampi kho kaṇṭako samaṇuddeso tehi bhikkhuhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigaṃ thāmasā parāmassa abhinivissa voharati, evaṃvyākho ahaṃ bhante, bhagavato dhammaṃ desitaṃ ājānāmi "yathā ye me antarāyikā dhammā vuttā1- bhagavatā te paṭisevato nālaṃ antarāyāyā"ti.

3. Yato ca kho te bhikkhu nāsakkhiṃsu kaṇṭakaṃ samaṇuddesaṃ etasmā pāpakā diṭṭhigatā vicecetuṃ. Atha kho te bhikkhu yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavato etamatthaṃ ārocesuṃ, atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātetvā kaṇṭakaṃ samaṇuddesaṃ paṭipucchi. Saccaṃ kira te kaṇṭaka, evarūpaṃ pāpākaṃ diṭṭhigaṃ uppannaṃ, "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāya"ti. Evaṃ vyā kho ahambhante, bhagavatā dhammaṃ desitaṃ ājānāmi "yathā ye me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti.

4. Kassa nu kho nāma tvaṃ moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā. Alañca pana te paṭisevato antarāyāya, appassādā kāmā vuttā mayā bahudukkhā bahupāyā ādīnavo ettha bhiyye, aṭṭhikaṃkhalupamā kāmā vuttā māyā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maṃsapesupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṃgārakāsupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, supinakupamā kāmā vuttā mayā bahudukkhābahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavoettha bhiyyo, yācitakupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, rukkhaphalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, asisunupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sattisulupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṃkhalupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti. Atha ca pana tvaṃ moghapurisa, attanā duggahitena ambhe ceva abbhācikkhasi attānāñca khaṇasi bahuñca apuññaṃ pasavasi, taṃhi te moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāya. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave saṃgho kaṇṭakaṃ samaṇuddesaṃ nāsetu evañca pana bhikkhave nāsetabbo. "Ajjatagge te āvuso kaṇṭaka, [PTS Page 139] [\q 139/] na ceva so bhagavā satthā apadisitabbo. Sampi caññe samaṇuddesā labhanti bhikkhuhi saddhiṃ dirattatirattaṃ sahaseyyaṃ pāsi te natthi cara pare2vinassāti. Atha khe saṃgho kaṇṭakaṃ samaṇudadesaṃ nāsesi.

1. Vuttātipadaṃ marammachaṭṭhasaṃgitipiṭake na dissate.
2. Carapire - machasaṃ

[BJT Page 374] [\x 374/]

Tena kho pana samayena chubbaggiyā bhikkhu jānaṃ tathā nāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpentipi upaṭṭhāpentipi sambhuñjantipi sahāpi seyyaṃ kappenti. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu jānaṃ tathā nāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpessantipi upaṭṭhāpessantipi sambhuñajissantipi sahāpi seyyaṃ kappessantī"ti. -Pesaccaṃ kira tumhe bhikkhave jānaṃ tathā nāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpethāpi upaṭṭhāpethāpi sambhuñajathāpi sahāpi seyyaṃ kappethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāmatumhe moghapurisā jānaṃ tathā nāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpessathāpi upaṭṭhāpessathāpi sambhuñajissathāpi sahāpi seyyaṃ kappessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Samaṇuddesopi ce evaṃ vadeyya, tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So samaṇuddesa, evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Anekapariyāyena āvuso samaṇuddesa, antarāyikā dhammā attarāyikā vuttā bhagavatā alañca pana te paṭisevato antarāyāyāti. Evañca pana so samaṇuddeso bhikkhuhi vuccamāno tatheva paggaṇheyya, so samaṇuddeso bhikkhuhi evamassa vacanīyo ajjatagge te āvuso samaṇuddesa, na ceva so bhagavā satthā apadisitabbo. Yampi caññe samaṇuddesā labhanti bhikkhuhi saddhīṃ dirittatirattaṃ sahaseyyaṃ sāpi te natthi cara pare vinassāti. Yo pana bhikkhu jānaṃ tathā nāsitaṃ samaṇuddesaṃ upalāpeyya vā upaṭṭhāpeyya vā sambhuñjeyya vā saha vā seyyaṃ kappeyya pācittiya"nti.

[BJT Page 376] [\x 376/]

6. Samaṇuddeso nāma: sāmaṇero vuccati.

Evaṃ vadeyyāti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. [PTS Page 140] [\q 140/] so samaṇuddesoti: yo so evaṃ vādi samaṇuddoso.

Bhikkhuhīti: aññehi bhikkhuhi. Ye passanti suṇannati tehi vattabbo mā āvuso samaṇuddesa, evaṃ avaca mā bhagavattaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃnda vadeyya, anekapariyāyena āvuso samaṇuddesa, antarāyikā dhammā antarāyikā vuttā bhagavatā alañca pana te paṭisevato attarāyāyāti. Dutiyampi vattabbo, tatiyampi vattabbo sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati so samaṇuddeso bhikkhuhi evamassa vacanīyo: "ajjatagge te avuso samaṇuddesa, na ceva so bhagavā satthā apadisitabbo yampi caññe samaṇuddesā labhanti bhikkhuhi saddhiṃ dirattatirattaṃ sahaseyyaṃ sāpi te natthi cara pare vinassāti.

Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte
Yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti. So ca āroceti.

Tathānāsitanti: evaṃ nāsitaṃ.

Samaṇuddeso nāma: sāmaṇero vuccati,

Upalāpeyya vāti: tassa pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmīti upalāpeti āpatti pācittiyassa.

Upaṭṭhāpeyya vāti: tassa cuṇṇaṃ vā mattikaṃ vā dantakaṭṭhaṃ vā mukhodakaṃ vā sādiyati āpatti pācittiyassa.

[BJT Page 378] [\x 378/]

Sambhuñjeyya vāti: sambhogo nāma: dve sambhogā āmisa sambhogo ca dhammasambhogo ca. Āmisasambhego nāma: āmisaṃ deti vā patigaṇhāhāti vā āpatti pācittiyassa. Dhammasamabhogo nāma: uddiyati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā pade pade āpatti pācittiyassa akkharāya uddisati vā uddisāpeti vā akkharakkharāya āpatti pācittiyassa.

Sama vā seyyaṃ kappeyyāti: ekacchanne nāsitake samaṇuddese nipanne bhikkhu nipajjati āpatti pācittiyassa. Bhikkhu nipanne nāsitako samaṇuddeso nipajjati āpatti pācittiyassa. Ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjati āpatti pācittiyassa.

Nāsitake nāsitakasaññi apalāpeti vā upaṭṭhāpeti vā sambhuñjati vā sama vā seyyaṃ kappeti āpatti pācittiyassa. Nāsitake vematiko upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā sama vā seyyaṃ kappeti āpatti dukkaṭassa. Nāsitake anāsitakasaññi upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā sama vā seyyaṃ kappeti anāpatti.

Anāsitake nāsitakasaññi āpatti dukkaṭassa. Anāsitake vematiko āpatti dukkaṭassa. Anāsitake anāsitakasaññi anāpatti.

Anāpatti: anāsitakoti jānāti, taṃ diṭṭhiṃ paṭinissaṭṭhoti jānāti, ummattakassa ādikammikassāti.

Kaṇṭakasikkhāpadaṃ dasamaṃ.

Sappāṇakavaggo sattamo

Tassuddānaṃ: -
Sañciccavadhasappāṇaṃ - ukkoṭaṃ duṭṭhullachādanaṃ,
Ūnavīsatisatthañca1- - saṃvidhānaṃ ariṭṭhakaṃ,
Ukkhittaṃ kaṇṭakaṃ ceva - dasasikkhāpadā imeti.

1. Vassañca - sīmu.

[BJT Page 380] [\x 380/]

. 76. 8. 1
[PTS Page 141] [\q 141/] sahadhammika sikkhāpadaṃ

1. Tena samayena buddho bhagavā kosambiyaṃ viharati gositārāme tena kho pana samayena channo anācāraṃ ācarati. Bhikkhu evamāhaṃsu; "mā āvuso channa evarūpaṃ akāsi netaṃ kappatī"ti. So evaṃ vadeti "na tāvāhaṃ avuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ vyantaṃ vinayadharaṃ paripucchāmi"ti.
2. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti: "kathaṃ hi āyasmā channo bhikkhuhi samadhamikaṃ vuccamāno evaṃ vakkhati, na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ vyattaṃ vinayadharaṃ paripucchāmi"ti. - Pe - saccaṃ kira tvaṃ channa, bhikkhuhi samadhammikaṃ vuccamāno evaṃ vadesi. "Na tāvāhaṃ āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ vyattaṃ vinayadharaṃ paripucchāmi"ti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi tvaṃ moghapurisa bhikkhuhi sahadhammikaṃ vuccamāno evaṃ vakkhasi, "na tāvāhaṃ āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ vyattaṃ vinayadharaṃ paribucchāmi"ti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu bhikkhuhi samadhammikaṃ vuccamāno evaṃ vadeyya na tāvāhaṃ āvuso, etasmiṃ sikakhāpadaṃ sikkhissāmi yāva na aññaṃ bhikkhuṃ vyattaṃ vinayadharaṃ paripuccāmiti pācittiyaṃ. Sikkhamānena bhikkhave, bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañahitabbaṃ ayaṃ tattha sāmīcī"ti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Bhikkhuhīti: aññehi bhikkhuhi.

Sahadhammikaṃ nāma: yaṃ bhagavā paññattaṃ sikkhāpadaṃ etaṃ samadhammikaṃ nāma. Tena vuccamāno.

[BJT Page 382] [\x 382/]

Evaṃ vadeyyāti: 1- na tāvāhaṃ āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ vyattaṃ vinayadharaṃ paripucchāmīti paṇḍitaṃ vyattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmiti bhaṇati āpatti pācittiyassa.

Upasampanne upasampannasaññi evaṃ vadeti āpatti pācittiyassa. Upasampanne vematiko evaṃ vadeti āpatti pācittiyassa. Upasampanne anupasampannasaññi [PTS Page 142] [\q 142/] evaṃ vadeti āpatti pācittiyassa.

Apaññattena vuccamāno idaṃ na sallekhāya na dhutāya2- na pāsādikatāya na apacayāya na viriyārambhāya saṃvattatīti evaṃ vadeti "na tāvāhaṃ āvuso, etasmiṃ sikkhāpade sikkhissāmī yāva na aññaṃ bhikkhunaṃ vyattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmī"ti bhaṇati āpatti dukkaṭassa.

Anupasampannena paññattena vā apaññattena vā vuccamāno idaṃ na sallekhāya na dhutāya na pāsādikatāya na apacayāyana viriyārambhāya saṃvattatīti evaṃ vadeti "na tāvāhaṃ āvuso, etasmiṃ sikkhāpade sikkhissāmī yāva na aññaṃ bhikkhunaṃ vyattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmī"ti bhaṇati āpatti dukkaṭassa.

Anupasampannena upasampannasaññi apatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa

Sikkhamānenāti: sikkhitukāmena

Aññātabbanti: jānitabbaṃ

Paripucchitabbanti: idaṃ bhante kathaṃ imassa kvatthoti.

Paripañahitabbanti: cintetabbaṃ tulayitabbaṃ

Ayaṃ tattha sāmīcīti: ayaṃ tattha anudhammatā.

Anāpatti: jānissāmi sikkhissāmīti bhaṇati ummattakassa ādikammikassāti.

Samadhammikasikkhāpadaṃ paṭhamaṃ.

1. Tena vuccamāno evaṃ vadeyya - machasaṃ
2. Na dhutattāya - machasaṃ

[BJT Page 384] [\x 384/]

. 06. 8. 2
Vigekhana sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena bhagavā bhikkhunaṃ anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati. Vinayapariyantiyā vaṇṇa bhāsati ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Bhikkhu "bhagavā kho anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ bhāsati ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati handa mayaṃ āvuso āyasmato upālissa santike vinayaṃ pariyāpuṇāmā"ti. Tedha bahu bhikkhu therā ca navā ca majjhamā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti.

2. Atha kho chabbaggiyānaṃ bhikkhunaṃ [PTS Page 143] [\q 143/] etadahosi: "etarahi kho āvuso bahu bhikkhu therā ca navā ca majjhamā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti sace ime vinaye pakataññuno bhavissanti ambhe yenicchakaṃ yadicchakaṃ yāvaticchakaṃ1 ākaḍḍhissanti parikaḍḍhissanti, handa mayaṃ āvuso vinayaṃ vivaṇṇemā"ti. Atha kho chabbaggiyā chabbaggiyākamitvā evaṃ vadenti: "kiṃ panimehi buddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadve kukkuccāya vibhesāya vilekhāya saṃvattanti"ti.

3. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu vinayaṃ vivaṇṇessantī"ti - pe - saccaṃ kira tumhe bhikkhave, vinayaṃ vivaṇṇethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā vinayaṃ vivaṇaṇessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi yāvadve kukkuccāya vibhesāya vilekhāya saṃvattantīti sikkhāpadavivaṇṇake pācittiya"nti.

1. Imassa vā - machasaṃ

[BJT Page 86] [\x 86/]

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Pātimokkhe uddissamāneti: uddisante vā uddipente vā sajjhāyaṃ vā karonte.

Evaṃ vadeyyāti: kiṃ panimehi khuddisante vā sikkhāpadehi uddiṭṭhehi yāvadve kukkuccāya vihesāya vilekhāya saṃvattanti ye imaṃ pariyāpuṇanti tesaṃ kukkuccaṃ hoti vihesā hoti vilekhā hoti. "Ye imaṃ na pariyāpuṇanti tesaṃ kukkuccaṃ na hoti vihesā na hoti vilekhā na hoti, anuddiṭṭhaṃ idaṃ varaṃ anuggahitaṃ idaṃ varaṃ apariyāpuṇitaṃ1- idaṃ varaṃ, adhāritaṃ idaṃ varaṃ vinayo vā antaradhāyatu, ime vā bhikkhu appakataññano hontu"ti usampannassa vinayaṃ vivaṇeṇati āpatti pācittiyassa.
5. Upasampanne upasampannasaññi vinayaṃ vivaṇṇeti āpatti pācittiyassa. Upasampanne vematiko vinayaṃ vivaṇṇeti āpatti pācittiyassa. Upasampanne anupasampannasaññi vinayaṃ vivaṇṇeti āpatti pācittiyassa.
6. Aññaṃ dhammaṃ vivaṇṇeti āpatti dukkaṭassa anupasampannassa vinayaṃ vā aññaṃ vā dhammaṃ vivaṇṇeti āpatti dukkaṭassa.

7. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne [PTS Page 144] [\q 144/] vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

8. Anāpatti: na vivaṇaṇetukāmo iṃgha tāva2- suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassa pacchāpi vinayaṃ pariyāpuṇissasīti bhaṇati ummattakassa ādikammikassāti.
Vilekhanasikkhāpadaṃ dutiyaṃ

1. Apariyāpuṭaṃ - machasaṃ
2. Tvaṃ - machasaṃ

[BJT Page 388] [\x 388/]

. 16. 8. 3
Mohanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chubbaggayā bhikkhu anācaraṃ ācaritvā aññāṇakena āpantāti jānantuti pātimokkhe uddissamāne evaṃ vadenti. "Idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanto anavaddhamāsaṃ uddesaṃ āgacchati"ti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu pātimekkhe uddissamāne evaṃ vakkhanti: 'idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchati"ti. - Pe - saccaṃ kira tumhe bhikkhave, pātimekkhe uddissamāne evaṃ vadetha. Idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchati"ti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā pātimekkhe uddissamāne evaṃ vakkhatha. "Idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchati"ti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu anavadadhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya idāneva kho ahaṃ jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddasaṃ āgacchatīti. Tañce bhikkhuṃ aññe bhikkhu jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne ko pana vādo bhiyyo na ca tassa bhikkhuno aññāṇakena mutti atthi yañca tattha āpattiṃ āpanno tañca yathādhammo kāretabbo uttariṃ cassa moho āropetabbo tassa te āvuso alābhā tassa te dulladdhaṃ yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhikatvā1manasikarosīti. Idaṃ tasmiṃ mobhanake pācittiya"nti.

1. Aṭṭhaṃkatvā - machasaṃ

[BJT Page 390] [\x 390/]

3. [PTS Page 145] [\q 145/] yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Anavaddhamāsanti: anuposathikaṃ

Pātimokkhe uddissamāneti: uddisante

Evaṃ vadeyyāti: anācāraṃ ācaritvā aññaṇakena āpantoti jānantuti, pātimokkhe uddissamāne evaṃ vadeti "idāneva kho ahaṃ jānāmi ayampi kira dhammo suttagato suttapariyāpanno anavadadhamāsaṃ uddesaṃ āgacchati"ti. Apātti dukkaṭassa

4. Tañceti: mohetukāmaṃ bhikkhuṃ aññe bhikkhu jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvittikkhattuṃ pātimokkhe uddissamāne ko pana vādo hīyo. Na ca tassa bhikkhuno aññāṇakena mutti atthi. Yañca tattha āpattiṃ āpanno tañca yathādhammo kāretabbo. Uttariṃ cassa moho āropetabbo. Evañca pana bhikkhave āropetabbo. Vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

Suṇātu me bhante saṃgho itthannāmo bhikkhu pātimokkhe uddissamāne na sādukaṃ aṭṭhikatvā manasi karoti yadi saṃghassa. Pattakallaṃ saṃgho itthannāmassa bhikkhuno mohaṃ āropeyya. Esā ñatti.

Suṇātu me bhante saṃgho ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne na sādukaṃ aṭṭhikatvā manasikaroti saṃgho itthannāmassa bhikkhuno mohaṃ āropeti, yassayasmato khamati itthannāmassa bhikkhuno mohassa āropanā so tuṇhassa yassa nakkhamati so bāseyya.

Āropito saṃghena itthannāmassa bhikkhuno moho, khamati saṃghassa tasmā tuṇhī evametaṃ dhārayāmīti.

Anāropite mohe moheti āpatti dukkaṭassa. Āropite mohe moheti āpatti pācittiyassa.

[BJT Page 392] [\x 392/]

Dhammakamme dhammakasaññi moheti āpatti pācittiyassa. Adhammakamme vematiko meheti āpatti pācittiyassa. Dhammakamme adhammakammasaññī moheti āpatita pācittiyassa.

Adhammakamme dhammakasaññi moheti āpatti dukkaṭassa. Adhammakamme vematiko meheti āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.
Anāpatti: na vitthārena sutaṃ hoti, ūnakadvattikkhattuṃ vitthārena sutaṃ hoti, na mohetukāmassa ummattakassa ādikammikassāti.

Mohanasikkhāpadaṃ tatiyaṃ

6. 8. 4
Pahārasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana [PTS Page 146] [\q 146/] samayena chubbaggayā bhikkhu kupitā anattamanā sattarasavaggiyānaṃ bhikkhunaṃ pahāraṃ denti. Te rodanti. Bhikkhu evamāhaṃsu "kissa tumhe āvuso rodathā"ti ime āvuso chabbaggiyā bhikkhu kupitā anattamanā amhākaṃ pahāraṃ dentīti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu kupitā anattamanā bhikkhunaṃ pahāraṃ dassantīti. - Pe - saccaṃ kira tumhe bhikkhave, kupitā antatamanā bhikkhunaṃ pahāraṃ dethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhunaṃ pahāraṃ dassatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ dadeyya pācittiya"nti.

[BJT Page 394] [\x 394/]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Bhikkhussāti: aññassa bhikkhussa

Kupito anattamanoti: anabhiraddho āhatavitto khilajāto.

Pahāraṃ dadeyyāti: kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapantena pi papahāraṃ deti āpatti pācittiyassa.

Upasampanne upasampannasaññi kupito anattamano pahāraṃ deti āpatti pācittiyassa. Upasampanne vematiko kupito anattamano pahāraṃ deti āpatti pācittiyassa. Upasampanne anupasampannasaññi kupito anattamano pahāraṃ āpatti pācittiyassa.

Anupasampannassa kupito anattamano pahāraṃ deti āpatti dukkaṭassa. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: kenaci viheṭhiyamāno mokkhādhippāyo pahāraṃ deti, ummattakassa ādikammikassāti.

Pahārasikkhāpadaṃ catutthaṃ

. 56. 8. 5
Vilasattika sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kupitā anattamanā sattarasavaggiyānaṃ [PTS Page 147] [\q 147/] bhikkhunaṃ talasattikaṃ uggiranti. Te pahārasamuñcitā1- rodanti. Bhikkhu evamāhaṃsu: "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiyā bhikkhu kupitā anattamanā ambhākaṃ talasattikaṃ uggirantīti.

1. Pahārasamuccitā - machasaṃ

[BJT Page 396] [\x 396/]

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu kupitā anattamanā bhikkhunaṃ1talasattikaṃ uggirissanti"ti - pe - saccaṃ kira tumhe bhikkhave, kupitā anattamanā bhikkhunaṃ talasattikaṃ uggirathā"ti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhunaṃ talasattikaṃ uggirissatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṃ uggireyya pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti: aññassa bhikkhussa

Kupito anattamanoti: aggiraddho āhatacitto khīlajāto.

Talasattikaṃ uggireyyāti: kāyaṃ vā kāyapaṭibaddhaṃ vā antamaso uppalapattampi uccāreti āpatti pācittiyassa.

Upasampanne upasampannasaññi kupito anattamano talasattikaṃ uggirati āpatti pācittiyassa upasampanne vematiko kupito anattamano talasattikaṃ uggirati āpatti pācittiyassa. Upasampanne anupasampannasaññi kupito anattamano talasattikaṃ uggirati āpatti pācittiyassa.

Anupasampannassa kupito anattamano talasattikaṃ uggirati āpatti dukkaṭassa. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: kenaci viheṭhīyamāno mokkhādhippāyo talasattikaṃ uggirati, ummattakassa ādikammikassāti.

Talasatatikasikkhāpadaṃ pañcamaṃ.

1. Sattarasavaggiyānaṃ bhikkhunaṃ - machasaṃ

[BJT Page 398] [\x 398/]

. 26. 8. 6
Amulika sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsenti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsessantī"ti. - Pe - saccaṃ kira tumhe bhikkhave, bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsethā"ti. Saccaṃ bhagavā [PTS Page 148] [\q 148/] vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhunaṃ amūlakena saṃghādisesena anuddhaṃsessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhuṃ amūlakena saṃghādisesena anuddhaṃseyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti: aññaṃ bhikkhuṃ

Amulakaṃ nāma: adiṭṭhaṃ asutaṃ aparisaṃkitaṃ

Saṃghādisesenāti: terasantaṃ aññatarena

Anuddhaṃseyyāti: codeti vā codāpeti vā āpatti pācittiyassa.

Upasampanne upasampannasaññi amulikena saṃghādisesena anuddhaṃseti āpatti pācittiyassa upasampanne vematiko amūlakena saṃghādisesena anuddhaṃseti āpatti pācittiyassa. Upasampanne anupasampannasaññi amūlakena saṃghādisesena anuddhaṃseti āpatti pācittiyassa.
[BJT Page 400] [\x 400/]

Ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaṃseti āpatti dukkaṭassa. Anupasampannaṃ anuddhaṃseti āpatti dukkaṭassa.

Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: tathāsaññi codeti vā codāpeti vā ummattakassa vā ādikammikassāti.
Amulakasikkhāpadaṃ chaṭṭhamaṃ.

6. 8. 7
Sañcicca sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sattarasavaggiyānaṃ bhikkhunaṃ sañciccakukkuccaṃ upadahanti: "bhagavatā āvuso sikkhāpadaṃ paññattaṃ 'na ūnavīsativasso puggalo upasampādetabbo'ti. Tumhe ca ūnavīsativassā upasampannā kacci no tumhe anupasampannā"ti te rodanti, bhikkhu evamāhaṃsu "kissa tumhe āvuso rodathā"ti. Ime āvuso chabbaggiyā bhikkhu ambhākaṃ sañcicca kukkuccaṃ upadahantīti.

[PTS Page 149] [\q 149/]
2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhunaṃ sañcicca kukkuccaṃ upadahathāti. - Pe - saccaṃ kira tumhe bhikkhave, bhikkhunaṃ sañcicca kukkakuccaṃ upadahathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhunaṃ sañcicca kukkuccaṃ upadahissatha, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upadabheyya itissa muhuttampi aphāsu bhavissatīti etadeva paccayaṃ karitvā anaññaṃ pācittiya"nti.

[BJT Page 402] [\x 402/]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti: aññassa bhikkhussa

Sañciccāti: jānanto sañajānatto cecca abhivitaritvā vitikkamo.

Kukkuccaṃ upadabheyyāti: ūnavisativasso maññe tvaṃ upasampanno vikāle maññe tayā bhuttaṃ majjaṃ maññe tayā pitaṃ mātugāmena saddhiṃ raho maññe tayā nisinnanti kukkuccaṃ upadahati āpatti pācittiyassa.

Etadevapaccayaṃ karitvā anaññanti: na añño koci paccayo hoti kukkuccaṃ upadahituṃ

Upasampanne upasampannasaññi sañcicca kukkuccaṃ upadahati āpatti pācittiyassa upasampanne vematiko sañcicca kukkuccaṃ upadaheti āpatti pācittiyassa. Upasampanne sañcicca kukkuccaṃ upadahati āpatti pācittiyassa.

Anupasampanne sañcicca kukkuccaṃ upadahati āpatti dukkaṭassa upasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: na kukkuccaṃ upadahitukāmo ūnavīsativasso maññe tvaṃ upasampanno vikāle maññe tayā bhuttaṃ majjaṃ maññe tayā pītaṃ mātugāmena saddhiṃ raho maññe tayā nisinnaṃ iṃgha jānāhi mā te jacachā kukkuccaṃ ahosīti bhaṇati ummattakassa ādikammikassāti.

Sañciccasikkhāpadaṃ chaṭṭhamaṃ.

[BJT Page 404] [\x 404/]

6. 8. 8
[PTS Page 150] [\q 150/] upassuti sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pesalā bhikkhu evaṃ vadenti: alajjino ime āvuso chabbaggiyā bhikkhu na sakkā imehi saha bhaṇḍitunni. Chabbaggiyā bhikkhu evaṃ vadenti. "Kissa tumhe āvuso amhe alajjivādena pāpethā"ti. Kahaṃ pana tumhe āvuso assutthāti. Mayaṃ āyasmantānaṃ upassutiṃ tiṭṭhamhāti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhunaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhissanti"ti - pe - saccaṃ kira tumhe bhikkhave, bhikkhunaṃ bhaṇḍanajānānaṃ kalahajānānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhunaṃ bhaṇḍanajātānaṃ kalahajānānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhissatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhunaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya yaṃ ime bhaṇissanti taṃ sossāmīti etadeva paccayaṃ karitvā anaññaṃ pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunanti: aññasaṃ bhikkhunaṃ

Upassutiṃ tiṭṭheyyāti: imesaṃ sutvā codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṃkukarissāmīti gacchati āpatti dukkaṭassa. Yattha ṭhito suṇāti āpatti pācittiyassa. Pacchato gacchanto turito gacchati sossāmiti āpatti dukkaṭassa yattha ṭhato suṇāti āpatti pācittiyassa. Purato gacchato ohīyati sossāmīti āpatti pācittiyassa. Bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā mantennaṃ ukkāsitabbaṃ [PTS Page 151] [\q 151/] vijānāpetabbaṃ no ce ukkāseyya vā vijānāpeyya vā āpatti pācittiyassa.

1. Bhaṇḍanti - machasaṃ

[BJT Page 406] [\x 406/]

Anupasampannassa upatissa tiṭṭhati āpatti dukkaṭassa. Anupasampanne upasampannasaññi āpatti dukkaṭassa. Anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññi āpatti dukkaṭassa.

Anāpatti: imesaṃ sutvā oramissāmi viramissāmi vupasamissāmi antānaṃ parimocessāmiti gacchati ummattakassa ādikammikassāti.

Upassutisikkhāpadaṃ aṭṭhamaṃ.

6. 8. 9
Kammapaṭibāhana sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu anācaraṃ ācaritvā ekamekassa kamme kayiramāne paṭikkosanti tena kho pana samayena saṃgho santipatito hoti kenacideva karaṇīyena. Chabbaggiyā bhikkhu cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. Atha kho saṃgho ayaṃ āvuso chabbagyā bhikkhu ekako āgato handassa mayaṃ kammaṃ karomāti tassa kammaṃ akāsi. Atha kho so bhikkhu yena chabbaggiyā bhikkhu tenupasaṃkami. Chabbaggiyā bhikkhu taṃ bhikkhuṃ etadavocuṃ. "Kiṃ āvuso saṃgho akāsī"ti. Saṃgho me āvuso kammaṃ akāsīti. Na mayaṃ āvuso etadatthāya chandaṃ adambha tuyihaṃ kammaṃ karissatīti. Sace ca mayaṃ jāneyyāma tuyihaṃ kammaṃ karissatiti na mayaṃ chandaṃ dadeyyāmāti.

1. Vupasamessāmi - sī1 sī1

[BJT Page 408] [\x 408/]

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khiyanadhammaṃ āpajjassanti"ti - pe - saccaṃ kira tumhe bhikkhave, dhammikānaṃ [PTS Page 152] [\q 152/] kammānaṃ chandaṃ datvā pacchā khiyanadhammaṃ āpajjathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā dhammikānaṃ kammānaṃ datvā pacchā khiyanadhammaṃ āpajjassatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ ājjeyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Dhammikaṃ nāma kammaṃ: apalokanakammaṃ ñattikammaṃ ñattidutiya kammaṃ ñatticatutthakammaṃ dhamme vinayena satthusāsanena kataṃ etaṃ dhammikaṃ kammaṃ, chandaṃ datvā khiyati āpatti pācittiyassa.

Dhammikamme dhammikammasaññi chandaṃ datvā khiyati āpatti pācittiyassa dhammakamme vematiko chandaṃ datvā khiyati āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaṃ datvā khīyati anāpatti pācittiyassa.

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa adhammakamme adhammakammasaññī anāpatti.

Anāpatti: adhammena vā vaggena vā na kammārahassa vā katanti jānatto khiyati ummattakassa vā ādikammikassāti.

Kammapaṭibāhanasikkhāpadaṃ navamaṃ.

[BJT Page 410] [\x 410/]

6. 8. 10
Chandaṃ adatvāgamanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena saṃgho santipatito hoti kenavideva karaṇiyena. Chabbaggiyā bhikkhu cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. Atha kho saṃgho yassatthāya santipatito taṃ kammaṃ karissāmiti ñattiṃ ṭhapesi. Atha kho so bhikkhu evamevime ekamekassa kammaṃ karonti. Kassa tumhe kammaṃ karissathāti chandaṃ adatvā uṭṭhāyāsanā pakkāmi.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghe vinicchayakathāya vattamānāya [PTS Paqe 153] [\q 153/] chandaṃ adatvā uṭṭhāyāsanā pakkamisti"ti. - Pe - saccaṃ kira bhikkhu saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamisti"ti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamistiti.
Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya pācittiya"nti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Dhammikaṃ nāma kammaṃ: apalokanakammaṃ ñattikammaṃ ñattidutiya kammaṃ ñatticatutthakammaṃ dhamme vinayena satthusāsanena kataṃ etaṃ dhammikaṃ kammaṃ, chandaṃ datvā khiyati āpatti pācittiyassa.
Saṃghe vinicchayakathā nāma; vatthu vā ārocitaṃ hoti avinicchitaṃ, ñatti vā ṭhapitā hoti kammāvācā vā vippakatā. 1-

Chandaṃ adatvā uṭṭhāyāsanā pakkameyyāti: kathaṃ idaṃ kammaṃ kuppaṃ assa vaggaṃ assa na kareyyāti gacchati āpatti dukkaṭassa. Parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

Dhammikamme dhammikammasaññi chandaṃ adatvā uṭṭhāyāsanā pakkamati āpatti pācittiyassa dhammakamme vematiko chandaṃ adatvā uṭṭhāyāsanā pakkamati āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati anāpatti.

1. Vippakatā hoti - machasaṃ

[BJT Page 412] [\x 412/]

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa adhammakamme adhammakammasaññī anāpatti.

Anāpatti: saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatiti gacchati. Saṃghabhedo vā saṃgharāji vā bhavissatīti gacchati adhammena vā vaggena vā na kammārahassa vā kammaṃ karissatīti gacchati, gilāno vā gacchati, gilānassa karaṇiyena vā gacchati uccārena vā passāvena vā pīḷito gacchati, na kammaṃ kopetukāmo puna paccāgamissati gacchati, ummattakassa vā ādikammikassāti.

Chandaṃadatvāgamanasikkhāpadaṃ dasamaṃ.

6. 8. 11
[PTS Page 154] [\q 154/] dabbasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saṃghassa senāsanañca paññāpeti bhattāni ca uddisati. So cāyasmā dubbalacivaro hoti. Tena kho pana samayena saṃghassa ekaṃ cīvaraṃ uppannaṃ hoti. Atha kho saṃgho taṃ cīvaraṃ āyasmā dabbassa mallaputtassa adāsi. Chabbaggiyā bhikkhu ujjhāyanti khīyanti vipācenti. "Yathāsanthutaṃ bhikkhu saṃghikaṃ lābhaṃ pariṇāmentī"ti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu samaggena saṃghena cīvaraṃ datvā pacchā khīyandhammaṃ āpajjassantī"ti. - Pe - saccaṃ kira tumhe bhikkhave samaggena saṃghena cīvaraṃ datvā pacchā khīyandhammaṃ āpajjassantī"ti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe soghurisā samaggena saṃghena cīvaraṃ datvā pacchā khiyandhammaṃ āpajjissatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu samaggena saṃghena cīvaraṃ datvā khīyanadhammaṃ āpajjeyya yathāsanthutaṃ bhikkhu saṃghikaṃ lābhaṃ pariṇāmentīti pācittiya"nti.

[BJT Page 414] [\x 414/]

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Samaggo namā: saṃgho samānasaṃvāsako samānasīmāyaṃ ṭhīto.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupaga pacchīmaṃ

Datvāti: sayaṃ datvā

Yathāsanthutaṃ nāma: yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā.

Saṃghikaṃ nāma; saṃghassa dinnaṃ hoti pariccantaṃ.

Lābho nāma: cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi, 1-
[PTS Page 155] [\q 155/] pacchā khiyanadhammaṃ āpajjeyyāti: upasampannassa saṃghena smamatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjakabhājakassa vā appamattakavissajjakassa vā cīvaraṃ dinne khiyati āpatti pācittiyassa.
Dhammikamme dhammikammasaññi cīvaraṃ dinte khiyati āpatti pācittiyassa dhammakamme vematiko cīvaraṃ dinne khīyati āpatti pācittiyassa. Dhammakamme adhammakammasaññī cīvaraṃ dinne khīyati āpatti pācittiyassa.

Aññaṃ parikkhāraṃ dinne khīyati āpatti dukkaṭassa. Upasampannassa saṃghena asammatassa senāsanapaññāpakassa vā bhattusakassa vā yāgubhājakassa vā phalabhājakassa vā khajjakabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khiyati āpatti dukkaṭassa.

1. Dasikasuttamattampi - sī1

[BJT Page 416] [\x 416/]

Anupasampannassa saṃghena sammatassa vā asammatassa vā senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjakabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khiyati āpatti dukkaṭassa.

Adhammakamme dhammakammasaññi āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa adhammakamme adhammakammasaññī anāpatti.

Anāpatti: pakatiyā chando dosā mohā bhayā karontaṃ kvattho tassa dinnena laddhāpi vinipātessati na sammā upanessatīti khiyati, ummattakassa vā ādikammikassāti.
Dabbasikkhāpadaṃ ekādasamaṃ.

6. 8. 12
Pariṇāmana sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena sāvatthiyaṃ aññatarassa pugassa saṃghassa sacicarabhattaṃ paṭiyantaṃ hoti, bhojetvā civarena acchādessāmāti. Atha kho chabbaggiyā bhikkhu yena so pugo tenupasaṃkamiṃsu. Upasaṃkamitvā taṃ pugaṃ etadavocuṃ: "dethāvuso imāni civarāni imesaṃ bhikkhuna"nti. Na mayaṃ bhanate dassāma amhākaṃ saṃghassa anuvassaṃ2 sacīvarabhikkhā paññattāti. Bahu āvuso saṃghassa dāyakā bahu saṃghassa bhaddāni3- ime tumhe nissāya tumhe sampassantā idha viharanti. Tumhe ce imesaṃ na dassatha atha [PTS Page 156] [\q 156/] ko carahi imesaṃ dassati. Dethāvuso imāni cīvarāni imesaṃ bhikkhūnanti. Atha kho so pugo chabbaggiyehi bhikkhūhi nippiḷiyamāno yathāpaṭiyantaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṃghaṃ bhantena parivisi. Ye te bhikkhu jānatti saṃghassa sacīvarabhattaṃ paṭiyantaṃ na ca jānatti chabbaggiyānaṃ bhikkhunaṃ dinnanti. Te evamāhaṃsu "oṇojethāvuso saṃghassa cīvara"nti. Natthi bhante yathāpaṭiyantaṃ cīvaraṃ ayyā chabbaggiyā ayyānaṃ chabbaggiyānaṃ pariṇāmesunti.

1. Dubbalasikkhāpadaṃ - machasaṃ
2. Anuvassakaṃ - si
3. Bhattā - machasaṃ,

[BJT Page 418] [\x 418/]

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessanti" - pe - saccaṃ kira tumhe bhikkhave, jānaṃ saṃghikaṃ lābaṃ pariṇataṃ puggalassa pariṇāmethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya pācittiya"nti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Jānāti nāma: sāmaṃvā jānāti aññe vā tassa ārovetti so vā aroceti.
Saṃghikaṃ nāma: saṃghassa dinnaṃ hoti pariccattaṃ

Lābho nāma: civarapiṇḍapātasenāsanagilānapapaccabhesajjaparikkhārā antamaso cuṇṇapiṇḍopi dantakaṭṭhamipi dasikasuttampi.

Pariṇataṃ nāma: dassāma karissāmāti vācā bhinnā hoti taṃ puggalassa pariṇāmeti āpatti pācittiyassa pariṇate pariṇatasaññi puggalassa pariṇāmeti āpatti pācittiyassa pariṇate vematiko puggalassa pariṇāmeti āpatti dukkaṭassa pariṇate apariṇatasaññi puggalassa pariṇāmeti anāpatti

Saṃghassa pariṇataṃ aññasaṃghassa vā cetiyassa vā pariṇāmeti āpatti dukkaṭassa. Cetiyassa pariṇataṃ aññacetiyassa vā saṃghassa vā gaṇassa vā1- puggalassa vā pariṇāmeti āpatti dukkaṭassa. Puggalassa pariṇāmeti āpatti dukkaṭassa. Apariṇate pariṇatasaññi āpatti dukkaṭassa. Apariṇate vematiko [PTS Page 157] [\q 157/] āpatti dukkaṭassa. Apariṇate apariṇatasaññi anāpatti.

1. Gaṇassavāti padaṃ machasaṃ nadissate.

[BJT Page 420] [\x 420/]

Anāpatti: kattha demāti pucchiyamāno yattha tumbhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṃkhāreṃ vā labheyya ciraṭṭhiko vā assa yattha vā pana tumbhākaṃ cittaṃ pasīdati tattha dethāti bhaṇati ummattakassa vā ādikammikassāti.

Pariṇāmanasikkhāpadaṃ dvādasamaṃ.

Sahadhammikavaggo aṭṭhamo.

Tassuddānaṃ:
Sahadhamma civaṇṇañca - mohāpanaṃ pahārakaṃ
Talasanti amulañca - sañcicca ca upassuti
Paṭibāhanachandañca - dabbañca pariṇāmananti.

[BJT Page 422] [\x 422/]

6. 9. 1
Rājantepurasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena rājā pasenadi kosalo uyyānapālaṃ āṇāpesi gaccha bhaṇe uyyānaṃ sodhehi uyyānaṃ gamissāmāti. 1- Evaṃ devāti kho so uyyānapālo rañño pasenadissa kosalassa paṭissutvā uyyānaṃ sodhento addasa bhagavantaṃ aññatarasmiṃ rukkhamule nisinnaṃ, disvāna ye rājā pasenadi kosalo tenupasaṃkami, upasaṃkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca: "suddhaṃ dve uyyānaṃ api ca bhagavā tattha nisinno"ti. Hotu bhaṇe mayaṃ bhagavantaṃ payirupāsissāmāti.

2. Atha kho rājā pasenadi kosalo uyyānaṃ gantvā yena bhagavā tenupasaṃkami. Tena kho pana samayena aññataro upāsako bhagavantaṃ payirupāsantaṃ nisinnaṃ, disvāna hīto aṭṭhāsi. Atha kho rañño pasenadissa kosalassa etadahosi, nārahatāyaṃ puriso pāpo hotuṃ yathābhagavantaṃ payirupāsatīti. Yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho so upāsako bhagavato gāravena [PTS Page 158] [\q 158/] rājānaṃ pasenadiṃ kosalaṃ neva abhivādesi na paccuṭṭhāsi. Atha kho rājā pasenadi kosalo anattamano ahosi, "kathaṃ hi nāmāyaṃ puriso mayi āgate neva abhivādessati na paccuṭṭhessatī"ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca, "eso kho mahārāja upāsako bahussuto āgatāgamo kāmesu vitarāgo"ti.

. 63. Atha kho rañño pasenadissa kosalassa etadahosi, nārahatāyaṃ upāsako orako hotuṃ, bhagavāpi imassa vaṇṇaṃ bhāsatīti. Taṃ upāsakaṃ etadavoca: "vadeyyāsi upāsaka yena attho"ti. Suṭṭhu devāti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, atha kho rājā pasenadi kosalo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

1. Gamissāmiti, sīmu.

[BJT Page 424] [\x 424/]

4.
Tena kho pana samaneya rājā pasenadi kosalo uparipāsādā varagato hoti. Addasā kho rājā sasenadi kosale taṃ upāsakaṃ rathikāya chantapāṇiṃ gacchantaṃ disvāna pakkosāpetvā etadavoca: "tvaṃ kira upāsaka bahussuto āgatāgamo, sādhu upāsaka ambhākaṃ itthāgāraṃ dhammaṃ vācehī"ti. Yampāhaṃ1deva jānāmi ayyānaṃ vāhasā, ayyāva devassa itthāgāraṃ dhammaṃ vācessantīti. Atha kho rājā pasenadi kosalo saccaṃ kho upāsako ābhāti yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: "sādhu bhante bhagavā ekaṃ bhikkhuṃ āṇāpetu, yo ambhākaṃ itthāgāraṃ dhammaṃ vācessatī"ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassisisamādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

5. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi, tena hā'nanda rañño itthāgāraṃ dhammaṃ vācehīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā2kālena kālaṃ pavisitvā rañño itthāgāraṃ dhammaṃ vāceti. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena rañño pasenadissa kosalassa nivesanaṃ tenupasaṃkami. Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ sayanagato hoti. Addasā kho mallikā devi āyasmantaṃ ānandaṃ duratova āgaccantaṃ, disvāna sahasā vuṭṭhāsi. [PTS Page 159] [\q 159/] pītakamassā3dussaṃ pahassittha. Atha kho āyasmā ānando tatova paṭinivattitvā ārāmaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi

6. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ paṭisissatī"ti. - Pe - saccaṃ kira tvaṃ ānanda pubbe appaṭisaṃvidito rañño anetapuraṃ pavisasīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ ānanda pubbe appaṭaṭisaṃvidito rañño antepuraṃ pavisissasi. Netaṃ ānanda appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ ānanda, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi,

1. Yamahaṃ - machasaṃ
2. Paṭissuṇitvā - sīmu.
3. Pitakamaṭṭhā - machasaṃ

[BJT Page 426] [\x 426/]

7. Dasa ime bhikkhave ādinavā rājantepurappavesane, katame dasa: idha bhikkhave rājā mahesiyā saddhiṃ nipanno1- hoti, tattha bhikkhu pavisati, mahesi vā bhikkhuṃ disvā sitaṃ pātukaroti, bhikkhu mā mahesiṃ disvā sitaṃ pātukaroti. Tattha rañño evaṃ hoti. "Addhā imesaṃ kataṃ vā karissanti vā"ti. Ayaṃ bhikkhave paṭha ādīnavo rājantepurappavesane.

Punacaparaṃ bhikkhave rājā bahukicco bahukaraṇiyo aññataraṃ itthiṃ gantvā nassarati, sā tena gabhaṃ gaṇhāti, 2- tattha rañño evaṃ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave dutiyo ādīnavo rājantepurappavesane.

Punacaparaṃ bhikkhave rañño antepure aññataraṃ ratanaṃ nassati. Tattha rañño evaṃ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nukho pabbajitassa kamma"nti, ayaṃ bhikkhave tatiyo ādīnavo rājantepurappavesane.

Punacaparaṃ bhikkhave rañño antepure abbhantarā guyihamantā bahiddhā sambhedaṃ tattha rañño evaṃ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave catuttho ādīnavo rājantepurappavesane.

Punacaparaṃ bhikkhave rañño antepure putto vā pitaraṃ pattheti, pitā vā puttaṃ pattheti, tesaṃ evaṃ hoti. "Na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave pañcamo ādīnavo rājantepurappavesane.

Punacaparaṃ bhikkhave rājā nivaṭṭhāniyaṃ ucce ṭhāne ṭhapeti, yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti. "Rājā kho pabbajitena. Saṃsaṭṭho, siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave chaṭṭho ādīnavo rājantepurappavesane.

Punacaparaṃ bhikkhave rājā uccaṭṭhāniyaṃ nice ṭhāne ṭhapeti, yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti. "Rājā kho pabbajitena. Saṃsaṭṭho, siyā nu kho pabbajitassa kamma"nti, [PTS Page 160] [\q 160/] ayaṃ bhikkhave sattamo ādīnavo rājantepurappavesane.

1. Nisinno - machasaṃ
2. Gaṇhi - machasaṃ

[BJT Page 428] [\x 428/]

Punacaparaṃ bhikkhave rājā akāle senaṃ uyyojeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti, "rājā kho pabbajitena. Saṃsaṭṭho, siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave aṭṭhamo ādīnavo rājantepurappavesane.

Punacaparaṃ bhikkhave rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti, yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti. "Rājā kho pabbajitena. Saṃsaṭṭho, siyā nu kho pabbajitassa kamma"nti, ayaṃ bhikkhave navamo ādīnavo rājantepurappavesane.
Punacaparaṃ bhikkhave rañño rājantepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajaniyāni1 rūpasaddagandharasaphoṭṭhabbāni yāni na pabbajitassa sārūppāni, ayaṃ bhikkhave dasamo ādīnavo rājantepurappavesane. Ime kho bhikkhave dasa ādīnavo rājantepurappavesaneti.

8. Atha kho bhagavā ayasmantaṃ ānandaṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu rañño khattiyassa muddhāvasittassa2anikkhatantarājake anībhatratananake3- pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya pācittiya"nti.
9. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Khattiyo nāma: ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāvasantamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.

Muddhāvasitto nāma: khattiyāhisekena abhisitto hoti.

1. Rajjanīyāni - machasaṃ
2. Muddhāhisittassa - syā
3. Aniggatarattake - machasaṃ

[BJT Page 430] [\x 430/]

Anikkhantarājaketi: rājā sayanigharā anikkhatto hoti.

Anībhataratanaketi: mahesī sayanigharā anikkhattā hoti. Ubho vā anikkhattā honti.
Pubbe appaṭisaṃviditoti: pubbe animattito. 1-

Indakhilo nāma: sayanigharassa ummāro vuccati.

Sayanigharaṃ nāma: yattha katthavi rañño sayanaṃ paññattaṃ hoti antamaso sānipākāraparikkhittampi.

Indikhilaṃ atikkāmeyyāti: paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.

Appaṭisaṃvidite appaṭisaṃviditasaññi indakhilaṃ atikkāmeti āpatti pācittiyassa appaṭisaṃvidite vematiko indikhilaṃ atikkameti āpatti pācittiyassa. Appaṭisaṃvidite paṭisaṃviditasaññi indakhīlaṃ atikkāmeti āpatti pācittiyassa.

Paṭisaṃvidite appaṭisaṃviditasaññi āpatti dukkaṭassa. Paṭisaṃvidite vematiko āpatti dukkaṭassa. Paṭisaṃvidite paṭisaṃviditasaññi anāpatti.

[PTS Page 161] [\q 161/] anāpatti paṭisaṃvidite na khattiyo hoti, na khattiyāhisekena abhisinto hoti, rājā vā2- sayanigharā nikkhatto hotimahesi vā2- sayanigharā nikkhattā hoti. Ubho vā nikkhattā ca honti, na sayanighare ummattakassa ādikammikassāti.

Rājantepurisikkhāpadaṃ paṭhamaṃ. 3-

1. Anāmattotvā - machasaṃ
2. Vāti padaṃ - machasaṃ natthi
3. Anetapura sikkhāpadaṃ - machasaṃ

. 6[BJT Page 432] [\x 432/]

6. 9. 2
Ratanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu aciravatiyā nadiyā nahāyati. Aññataropi brāhmaṇo pañcasatānaṃ thavikaṃ thale nikkhipitvā aciravatiyā nadiyā nahāyitvā1- vissaritvā agamāsi. Atha kho so bhikkhu tassāyaṃ brāhmaṇassa thavikā mā idha nassīti aggahesi. Atha kho so brāhmaṇo saritvā turitaturito2ādhāvitvā taṃ bhikkhuṃ etadavoca: api me bhe thavikaṃ passeyyāsīti. Handa brāhmaṇāti adāsi. Atha kho tassa brāhmaṇassa etadahosi. Kena nu kho ahaṃ upāyena imassa bhikkhuno puṇṇapannaṃ na dadeyyanti. Na me bho pañcasatāni sahassaṃ meti palibuddhītvā muñci.

2. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu rattaṃ uggahessati"ti - pe - saccaṃ kira tvaṃ bhikkhu rattaṃ uggahesīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ moghapurisa rattaṃ uggahessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā uggaṇheyya vā uggaṇahāpeyya vā pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena sāvatthiyaṃ ussavo hoti, manussā alaṃkatapaṭiyantā uyyānaṃ gacchanti. Visākhāpi migāramātā alaṃkatapaṭiyantā uyyānaṃ gamissāmiti [PTS Page 162] [\q 162/] gāmato nikkhamitvā "kyāhaṃ karissāmi uyyānaṃ gantvā'yannunāhaṃ bhagavantaṃ payirupāseyya"nti. Ābharaṇaṃ omuñcitvā uttarāsaṃgena bhaṇḍikaṃ khandhitvā dāsiyā adāsi, "handa je imaṃ bhaṇḍikaṃ gaṇhāhī"ti. Atha kho visākhā migāramātā yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi, samādapesi. Samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampapahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho sā dāsī taṃ bhaṇḍikaṃ vissaritvā agamāsi. Bhikkhu passitvā bhagavato etamatthaṃ ārocesuṃ. Tena hi bhikkhave uggahetvā nikkhipathāti.
1. Nahāyanto - machasaṃ
2. Turito - machasaṃ

[BJT Page 434] [\x 434/]

4. Atha kho bhagavā etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā, uggahetvā vā uggahāpetvā vā nikkhipituṃ yassa bhavissati so harissatīti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā pācittiyanti.
Khāpadaṃ paññattaṃ hoti.

5. Tena kho pana samayena kāsisu janapadesu anāthapiṇḍikassa gahapatissa kammantagāmo hoti, tena ca gahapatinā antevāsi āṇatto hoti, sace bhadantā āgacchanti bhattaṃ kareyyāsīti tena kho pana samayena sambahulā bhikkhu kāsīsu janapadesu cārikaṃ ramānā yena anāthapiṇḍikassa gahapatissa kammantagāmo tenupasaṃkamiṃsu. Addasā kho so puriso te bhikkhu duratoca āgacchante, disvāna yena te bhikkhu tenupasaṃkami, upasaṃkamitvā te bhikkhu abhivādetvā etadavoca. Adhivāsentu bhante ayyā svātanāya gahapatino bhantanti. Adhivāsesuṃ kho te bhikkhu tuṇhībhāvena. Atha kho so puriso tassā rattiyā accayena paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā aṅgulimuddikaṃ omuñavitvā te bhikkhu bhantena parivisitvā ayyā bhuñajitvā gacchantu, ahampi kammantaṃ gamissāmīti aṅgulimuddikaṃ vissaritvā agamāsi. Bhikkhu [PTS Page 163] [\q 163/] passitvā sace mayaṃ gamissāma nassissatāyaṃ aṅgulimuddikāti tattheva acchiṃsu. Atha kho so puriso kammantā āgacchanto te bhikkhu passitvā etadavoca: "kissa bhate ayyā idheva acchanti"ti. Atha kho te bhikkhu tassa purisassa etamatthaṃ ārocetvā sāvatthīyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ.

6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā, uggahetvā vā uggahāpetvā vā nikkhipituṃ yassa bhavissati so harissatīti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā pācittiyaṃ, ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā1- vā nikkhipitabbaṃ, yassa bhavissati so harissatīti. Ayaṃ tattha sivīciti.

1. Uggaṇhāpetvā - sīmu.
. 6

[BJT Page 436] [\x 436/]

7. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Ratanaṃ nāma: muttā maṇi vephariyo saṃkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ.

Ratanasammataṃ nāma: yaṃ manussānaṃ upabhogaparibhogaṃ etaṃ ratanasammataṃ nāma.

Aññatra ajjhārāmā vā ajjhāvasathā vāti: ṭhapetvā ajjhārāmaṃ ajjhāvasathaṃ.

Ajjhārāmo nāma: parikkhittassa ārāmassa anto ārāmo. Aparikkhattassa upacāro

Ajjhāvasato nāma: parikkhittassa āvasathassa anto āvasatho. Aparikkhattassa upacāro

Uggaṇheyyāti: sayaṃ gaṇhāti, āpatti pācittiyassa.

Uggaṇhāpeyyāti: aññaṃ gaṇhāpeti, āpatti pācittiyassa.

8.Gaṇhāpeti,khunaṃ ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbanti, rūpena vā nimittena vā saññāṇaṃ katvā nikkhipitvā ācikkhitabbaṃ yassa bhaṇḍaṃ naṭṭhaṃ so āgacchatuti. Sace rūpena vā nimittena vā sampādeti dātabbaṃ. No ce sampādeti vicināhi āvusoti vattabbo. Tamhā āvāsā pakkamantena ye tattha honti bhikkhu patirūpā tesaṃ bhatthe [PTS Page 164] [\q 164/] nikkhipitvā pakkamitabbaṃ. No ce honti bhikkhu papatirūpā, ye tattha honti gahapatikā patirūpā tesaṃ hatthe nikkhipitvā pakkamitabbaṃ, ayaṃ tattha sāmiciti ayaṃ tattha anudhammātā.

Ayaṃ tattha sāmiciti ayaṃ tattha anudhammatā.

Anāpatti: ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati yassa bhavissati so harissatīti. Ratanasammataṃ vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, paṃsukulasaññissa, ummattakassa ādikammikassāti.

Ratanasikkhāpadaṃ dutiyaṃ.

[BJT Page 438] [\x 438/]

6. 9. 3
Vikāle gāmappavesanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggā bhikkhu vikāle gāmaṃ pavisitvā sahāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathīdaṃ? Rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakhathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ surakathaṃ1- visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābavakathaṃ iti vā. Manussā ujjhāyanti khiyantī vipācenti, "kathahi nāma samaṇā sakyaputtiyā vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakhathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ surakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Seyyathāpi gihi kāmabhoginoti.

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti
Vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessanti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakhathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ surakathaṃ1visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ itivāti. - Pe - saccaṃ kira tumhe bhikkhave vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakhathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ surakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakhathaṃ yuddhakathaṃ antakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ surakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvāduharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

[PTS Page 165] [\q 165/] "yo pana bhikkhu vikāge gāmaṃ paviseyya pācittiyanti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

1. Surākathaṃ - sīmu1 sīmu11

[BJT Page 440] [\x 440/]

3. Tena kho pana samayena sambahulā bhikkhu kosalesu janapadesu sāvatthiyaṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu manussā te bhikkhu passitvā etadavocuṃ: "pavisatha bhante"ti. Atha kho te bhikkhu bhagavatā paṭikkhittaṃ vikāle gāmaṃ pavisitunti kukkuccāyanto na pāvisi. Corā te bhikkhu acchindiṃsu. Atha kho teta bhikkhu sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocasuṃ bhikkhu bhagavato etamattaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave āvucchā vikāle gāmaṃ pavisituṃ "evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu anāpucchā vikāle gāmaṃ paviseyya pācittiyanti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

4. Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiyaṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagañachi manussā taṃ bhikkhuṃ passitvā etadavocuṃ: "pavisatha bhante"ti. Atha kho so bhikkhu bhagavatā paṭikkhittaṃ anāpucchā vikāle gāmaṃ pavisitunti kukkuccāyanto na pāvisi. Corā taṃ bhikkhu acchindiṃsu. Atha kho te bhikkhu sāvatthiyaṃ gantvā bhikkhunaṃ etamatthaṃ ārocasuṃ bhikkhu bhagavato etamattaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave santaṃ bhikkhuṃ āvucchā vikāle gāmaṃ pavisituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu sattaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya pācittiyanti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

4. [PTS Page 166] [\q 166/] tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. Aññataro bhikkhu aggiṃ āharissāmiti gāmaṃ gaccati. Atha kho so bhikkhu bhagavatā paṭikkhittaṃ pantaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisitunti kukkuccāyanto na pāvisi. Bhagavato etamatthaṃ ārocasuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave tathārūpaṃ accāyike karaṇīye santaṃ bhikkhuṃ anāvucchā vikāle gāmaṃ pavisituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Yo pana bhikkhu sattaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya aññatra tathārūpā accāyikā karaṇiyā pācittiyanti.

[BJT Page 442] [\x 442/]

6. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Santo nāma bhikkhu: sakkā hoti āpucchā pavisituṃ

Asanto nāma bhikkhu: na sakkā hoti āpuccā pavisituṃ

Vikālo nāma majjhantike vītivatte yāva araṇuggamanā.

Gāmaṃ paviseyyāti: parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassa.

Aññatra tathārūpā accāyikā karaṇīyāti: ṭhapetvā tathārūpaṃ accāyikaṃ karaṇīyaṃ

Vikāle vikālasaññi santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa. Vikāle vematiko santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇiyā āpatti pācittiyassa. Vikāle kālasaññi santaṃ bhikkhu ṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa.

Kāle vikālasaññi āpatti dukkaṭassa. Kāle vematiko āpatti dukkaṭassa. Kāle kālasaññi anāpatti.

Anāpatti: tathārūpe accāyike karaṇiye santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, antarārāmaṃ gacchati, bhikkhunupassayaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, gāmena maggo hoti, āpadāsu, ummattakassa, ādikammikassāti.

Vikālegāmapapavesanasikkhāpadaṃ tatiyaṃ1-

1. Vikāla - machasaṃ
[BJT Page 444] [\x 444/]

. 66. 9. 4
[PTS Page 167] [\q 167/] sucigharasikkhāpadaṃ

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena aññatarena dantakārena bhikkhu pavāritā honti. Yesaṃ ayānaṃ sucigharena attho ahaṃ suvigharenāti, tena kho pana samayena bhikkhu bahu sucighare viññāpenti. Yesaṃ khuddakā sucigharā te mahante sucighare viññāpetti, yesaṃ mahantā sucigharā te khuddake sucighare viññāpenti, atha kho so dantakāro bhikkhunaṃ bahu sucighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, antanāpi na yāpeti, puttadārāpissa1kilamanti. Manussā ujjhāyanti khiyanti vipācenti, "kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahu sucighare viññāpessanti. Ayaṃ imesaṃ bahu sucighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ attanāpi na yāpeti suttadārāpissa kilamantīti.

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu na mattaṃ jānitvā bahu sucighare viññāpessanti"ti - pe - saccaṃ kira bhikkhave bhikkhu na mattaṃ jātitvā bahu sucighare viññāpentīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā na mattaṃ jānitvā bahu sucighare viññāpessati, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu aṭṭhamayaṃ vā dantamayaṃ vā visānamayaṃ vā sucigharaṃ kārāpeyya bhedanakaṃ pācittiyanti.

3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.
. 6
Aṭṭhi nāma: yaṃ kiñci aṭṭhi

Danetā nāma: hatthidanto vuccati

Visāṇaṃ nāma: yaṃ kiñci visāṇaṃ

Kārapeyyāti: karoti vā kārāpayati vā payoge dukkaṭaṃ paṭilābhena bhinditvā pācittiyaṃ desetabbaṃ

1. Puttadāropissa kilamati - sī, machasaṃ

[BJT Page 446] [\x 446/]

Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. [PTS Page 168] [\q 168/] parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti gaṇṭhikāya1- araṇike, vīṭhe2, añjaniyā, añjanisalākāya, vāsijaṭe, udakapuñjaniyā, ummattakassa, ādikammikassāti.

Sucigharasikkhāpadaṃ catutthaṃ.

6. 9. 5
Mañcasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto ucce mañce sayati. Atha kho bhagavā sambahulehi bhikkhuhi saddhiṃ senāsanacārikaṃ ābhiṇḍanto yenāyasmato upanandassa sakyaputtssa vihāro tenupasaṃkami. Addasā kho āyasmā upanando sakyaputto bhagavantaṃ duratova āgacchantaṃ, disvāna bhaghavantaṃ etadavoca: āgacchatu me bhante sayanaṃ passatuti. Atha kho bhagavā tato va paṭinivattitvā bhikkhu āmattesi, āsayato bhikkhave moghapurisā veditabboti, atha kho bhagavā āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā karayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭanāya. Taṃ atikkāmayato chedanakaṃ pācittiyanti.
1. Gaṇḍikāya - syā
2. Vidhe - machasaṃ, vaṭhe, syā

[BJT Page 448] [\x 448/]

. 02. Navaṃ nāma: karaṇaṃ upādāya vuccati.

Vañevā nāma: cattāro mañcā masārako khundikābaddho kuḷirapādako ābhaccapādako

Pīṭhaṃ nāma: cattāri pīṭhāni masārakaṃ khundikābaddhaṃ kuḷīrapādakaṃ ābhaccapādakaṃ

Kārayamānenāti: karotto vā kārāpento vā.

Aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññakra [PTS Page 169] [\q 169/] heṭṭhimāya aṭaniyāti ṭhapetvā heṭṭhimaṃ aṭaniṃ. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ

Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjīti, ummattakassa, ādikammikassāti. .

Mañcasikkhāpadaṃ pañcamaṃ.
. 0

6. 9. 6
Tulonaddhasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhu mañcampi piṭhampi tulonaddhaṃ kārāpenti. Manussā vihāracārikaṃ ābhiṇḍannaṃ passitvā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiya mañcampi pīṭhampi tulonaddhaṃ kārāpessanti, seyyathāpi gihi kāmabhoginoti.

1. Mañcapīṭhasikkhāpadaṃ - machasaṃ

[BJT Page 450] [\x 450/]

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ, ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu mañcimpi piṭhampi tulonaddhaṃ kārāpessantiti - pe - saccaṃ kira tumhe bhikkhave mañcampi tulonaddhaṃ karāpethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisa mañcimpi pīṭhampi tulonaddhaṃ kārāpessatha, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu mañcaṃ vā tulonaddhaṃ vā kārāpeyya uddalanakaṃ pācittiyanti.
3. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Mañevā nāma: cattāro mañcā masārako khundikābaddho kuḷirapādako ābhaccapādako

Pīṭhaṃ nāma: cattāri pīṭhāni masārakaṃ khundikābaddhaṃ kuḷīrapādakaṃ ābhaccapādakaṃ

[PTS Page 170] [\q 170/]
Tulaṃ nāma: tiṇitulāni rukkhatulaṃ latātulaṃ poṭakītulaṃ kārāpeyyāti karoti vā kārāpeti vā payoge dukkaṭaṃ. Paṭilābhena uddāletvā pācittiyaṃ desetabbaṃ.
Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: āyoge kāyabandhane aṃsavaṭṭake1- pattatthavikāya parissāvane bimbohanaṃ2- karoti, aññena kataṃ paṭilahitvā paribhuñjati, ummattakassa, ādikammikassāti.

Tulonaddhasikkhāpadaṃ chaṭṭhaṃ.

1. Aṃsakhaddhake - machasaṃ
2. Khībbābhanaṃ - machasaṃ

[BJT Page 452] [\x 452/]

. 76. 9. 7
Nisidanasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunaṃ nisīdanaṃ anuññātaṃ hoti. Chabbaggiyā bhikkhu bhagavatā nisidanaṃ anuññātanti appamāṇikāni nisidanāni dhārenti mañcassapi pīṭhassapi puratopi pacchatopi olambanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu appamāṇikāni nisīdanāni dhāressanti - pe - saccaṃ kira tumhe bhikkhave appamāṇikāni nisīdanāni dhārethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā na mattaṃ jānitvā bahu sucighare viññāpessati, netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Nisīdanaṃ pana bhikkhunā kārayamānena pāmāṇīkaṃ kāretabbaṃ tatīradaṃ pamāṇaṃ dighaso dve vidatthiyo sugatavidatthiyā tiriyaṃ diyaḍḍhaṃ. Taṃ atikkāmayato chedanakaṃ pācittiyanti.
Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

[PTS Page 171] [\q 171/]
2. Tena kho pana samayena āyasmā udāyi mahākāyo hoti. So bhagavato purato nisidanaṃ paññāpetvā samantato samañajamāno nisīdi. 1- Atha kho bhagavā āyasmantaṃ udāyiṃ etadavoca: kissa tvaṃ udāyi nisidanaṃ paññāpetvā samannato samañajasi seyyathāpi purāṇāsikoṭṭhoti. Tathā hi pana bhante bhaghavatā bhikkhunaṃ atikhuddakaṃ nisidanaṃ anuññātanti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave nisidanassa dasaṃ2- vidatthiṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Nisīdanaṃ pana bhikkhunā kārayamānena pāmāṇīkaṃ kāretabbaṃ tatīradaṃ pamāṇaṃ dighaso dve vidatthiyo sugatavidatthiyā tiriyaṃ diyaḍḍhaṃ. Dasā vidatthi, taṃ atikkāmayato chedanakaṃ pācittiyanti.

1. Nisidati - machasaṃ
2. Dasā - sī1 sīmu11

[BJT Page 454] [\x 454/]

3. Nisīdanaṃ nāma: sadasaṃ vuccati.

Kārayamānenāti: karonto vā kārāpento vā. Pamāṇikaṃ kāretabbaṃ. Tatridaṃ pamāṇaṃ dīghaso dve vidatthiyo sugatavidatthīyā tiriyaṃ diyaḍḍhaṃ. Dasā vidatthi, taṃ atikkāmayato karoti vā kārāpeti vā payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. Pācittiyanti.

Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkannaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhīsiṃ vā bimbhohanaṃ vā karoti, ummattakassa, ādikammikassāti. .

Nisīdanasikkhāpadaṃ sattamaṃ.

. 76. 9. 8
Kaṇḍupaṭiccādisikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunaṃ kaṇḍupaṭicchādi anuññātā [PTS Page 172] [\q 172/] hoti. Chabbaggiyā bhikkhu bhagavatā kaṇḍupaṭicchādi anuññātāti appamāṇiyo kaṇḍupaṭicchādiyo dhārenti, puratopi pacchatopi ākaḍḍhantā ābhiṇḍanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;

[BJT Page 456] [\x 456/]

"Kathaṃ hi nāma chabbaggiyā bhikkhu appamāṇiyo kaṇḍupaṭicchādiyo dhāressanti - pe - saccaṃ kira tumhe bhikkhave appamāṇikāyo kaṇḍupaṭicchādiyo dhārethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā appamāṇīkāyo kaṇḍupaṭicchādiyo dhāressatha netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha khvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Kaṇḍupaṭicchādiṃ pana bhikkhunā kārayamānena pāmāṇīka kāretabbā tatīradaṃ pamāṇaṃ dighaso dve catasso vidatthiyo sugatavidatthiyā tiriyaṃ dve vidatthiyo taṃ atikkāmayato chedanakaṃ pācittiyanti.

2. Kaṇḍupaṭicchādi nāma: yassa adhonābhi ubbhajāṇumaṇḍalaṃ kaṇḍu vā piḷakā1- vā assāvo2- thullakacchu vā ābādho tassa paṭicchādanatthāya.

Kārayamānenāti: kārontā vā karopennā vā. Pāmāṇīka kāretabbā: tatīradaṃ pamāṇaṃ dighaso catasso vidatthiyo sugata vidatthiyā dve vidatthiyo taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ

Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkannaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhīsiṃ vā bimbhohanaṃ vā karoti, ummattakassa, ādikammikassāti. .

Kaṇḍupaṭicchādisikkhāpadaṃ aṭṭhamaṃ.

1. Pilākā - machasaṃ
2. Assavo - sī1
. 7
. 0[BJT Page 458] [\x 458/]

6. 9. 9
Vassikasāṭikasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunaṃ vassikasāṭikā anuññā hoti. Chabbaggiyā bhikkhu bhagavatā vassikasāṭikā anuññātāti appamāṇikāyo vassikasāṭikāyo dhārenti puratopi pacchatopi ākaḍḍhantā ābhiṇḍanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu appamāṇikāyo vassikasāṭikāyā dhāressanti - pe - saccaṃ kira tumhe bhikkhave appamāṇikāyo vassikasāṭikāyo dhārethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā appamāṇikāyo cassika sāṭikāyo dhāressatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Vasasikasāṭikaṃ pana bhikkhunā kārayamānena pāmāṇīkaṃ kāretabbaṃ tatīradaṃ pamāṇaṃ dighaso chavidatthiyo sugatavidatthiyā tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiyanti.

[PTS Page 173] [\q 173/]
2. Vassikasāṭikā nāma: vassānassa cātumāsatthāya

Kārayamānenāti: karonto vā kārāpento vā. Pamāṇikā kāretabbā. Tatīradaṃ pamāṇaṃ dīghaso chavidatthiyo sugatavidatthīyā tiriyaṃ aḍḍhateyyā. Taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

[BJT Page 460] [\x 460/]

Anāpatti: pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkannaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhīsiṃ vā bimbhohanaṃ vā karoti, ummattakassa, ādikammikassāti. .

Vassikasāṭikasikkhāpadaṃ navamaṃ.

6. 9. 10
Nandattherasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato mātucchāputto abhirūpo hoti dassaniyo pāsādiko caturaṅgulomako bhagavato 1- so sugatacivarappamāṇaṃ cīvaraṃ dhāreti: addasaṃsu kho therā bhikkhu āyasmannaṃ nandaṃ duratova āgacchantaṃ. Disvā bhagavā ācchatīti āsanā uṭṭhahitvā2- te upagate sañajānitvā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma āyasmā nando sugatacīvaraṃppamāṇaṃ cīvaraṃ dhāressati"ti. Bhagavato etamatthaṃ ārocecasuṃ. Atha kho bhagavā āyasmantaṃ nandaṃ paṭipucchi, saccaṃ kira tvaṃ nanda sugatacīvarappamāṇaṃ cīvaraṃ dhāresīti, saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tvaṃ nanda sugatacīvarappamāṇaṃ cīvaraṃ dhāressasi netaṃ nanda appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ pha suvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Yo pana bhikkhu sugatacīvarappamānaṃ cīvaraṃ kārāpeyya atirekaṃ vā chedanakaṃ pācittiyaṃ. Tatīradaṃ sugatacīvarappamāṇaṃ dighaso navavidatthiyo sugatavidatthiyā tiriyaṃ chavidatthiyo idaṃ sugatassa sugatacīvarappamāṇanti.

2. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Sugatacīvaraṃ3- nāma: dīghaso nava vidatthiyo sugatavidatthiyā tiriyaṃ chavidatthīyo. Kārāpeyyāti: karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chanaditvā pācittiyaṃ desetabbaṃ.

1. Bhagavatā - machasaṃ
2. Uṭṭhabhanti - machasaṃ
3. Sugatacīvarapapamāṇaṃ - machasaṃ

[BJT Page 462] [\x 462/]

Antanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Antanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: ūkaṃ karoti, aññena kataṃ paṭilahitvā [PTS Page 174] [\q 174/] chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhīsiṃ vā bimbhohanaṃ vā karoti, ummattakassa, ādikammikassāti. .

Nandattherasikkhāpadaṃ dasamaṃ.

Rājavaggo1- navamo.

Tassuddāna:
Rañño ca ratanaṃ santaṃ suciṃ mañcañca tulikaṃ
Nisīdanañca kaṇḍu ca vassikaṃ sugatena cāti.

Vagguddānaṃ:
Musā bhūtañca ovādo bhojanaṃ celakena ca
Surā sappāṇakā dhammā rājavaggena te nava

Uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā, tatthāyasmante pucchāmī, kaccittha parisuddhā, dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccitthakaccitthisuddhetthāyasmanto tasmā tukaccitthārayāmīti.

Khuddakaṃ samattaṃ.

1. Ratanavaggo - machasaṃ,
2. Pācittiya kaṇḍaṃ niṭṭhitaṃ - machasaṃ

[BJT Page 464] [\x 464/]
[PTS Page 175] [\q 175/]
7. Pāṭidesanīyakaṇḍo
Ime kho panāyasamanto cattāro pāṭidesanīyā dhammā uddesaṃ āgacchanti.

7. 1
1. Tena samayena buddho bhagavā sāvatthīyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhuni sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle aññataraṃ bhikkhuṃ passitvā etadavoca handayya bhikkhaṃ patigaṇhāhīti.1 Suṭṭhu bhaginīti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ chinnabhattā ahosi. Atha kho sā bhikkhuni dutiyampi divasaṃ sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle naṃ bhikkhuṃ passitvā etadavoca handayya bhikkhaṃ patigaṇhāhīti. Suṭṭhu bhaginīti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya
Carituṃ chinnabhattā ahosi. Tatiyampi divasaṃ sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle naṃ bhikkhuṃ passitvā etadavoca handayya bhikkhaṃ patigaṇhāhīti. Suṭṭhu bhaginīti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ chinnabhattā ahosi.

2. Atha kho sā bhikkhuni catuttho divase athikāya pavedhenti gacchati. Seṭṭhi gahapati rathena paṭipathaṃ āgacchanto taṃ bhikkhuniṃ etadavoca apehayyeti. Sā okkamanti2tattheva paripati. Seṭṭhi gahapati taṃ bhikkhuniṃ khamāpesi khamāhayye mayā nipātitāti3nāhaṃ gahapati tayā nipātitā api ca ahameva dubbalāti. Kissa pana tvaṃ ayye dubbalāti. Atha kho sā bhikkhuni deṭṭhissa gapatissa etamatthaṃ ārocesi. Seṭṭhi gahapati taṃ bhikkhuniṃ gharaṃ netvā bhojetvā ujjhāyanti khīyanti vipāceti "kathaṃ hi nāma bhadantā bhikkhuniyā bhatthato āmisaṃ paṭiggabhessanti kicchalābho mātugāmoti"
3. Assosuṃ kho bhikkhu tassa seṭṭhissa gahapatissa ujjhāyanti khiyanatassa vipācenatassa. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā. Te te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahesīti. - Pe - saccaṃ kira tvaṃ bhikkhu bhikkhunīyā hatthato āmisaṃ paṭiggahesīti. [PTS Page 176] [\q 176/] saccaṃ bhagavā ñātikā te bhikkhu aññātikāti. Aññātikā bhagavāti. Aññātako moghapurisā aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā sattaṃ vā asantaṃ vā kathaṃ hi nāma tvaṃ moghapurisā aññātikāya bhikkhuniyā hatthato āmisaṃ paṭiggahessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phasuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

1. Paṭiggaṇahāti - machasaṃ
2. Vokkamanti - machasaṃ
3. Mayāsi pātikāti - machasaṃ

[BJT Page 466] [\x 466/]

"Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā, gārayihaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

4. Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Aññātikā nāma: mātito vā yāva sattamā pitāmahayugā asmabaddhā.

Bhikkhuni nāma: ubhato saṃghe upasampannā.

Antaragharaṃ nāma: rathikā byuhaṃ siṃghāṭakaṃ gharaṃ

Khādanīyaṃ nāma: ñca bhojanāni yāmakālikaṃ sattāha kālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma: pañcabhojanāni odano kummāso sattu maccho maṃsaṃ, khādissāmi bhuñajissāmīti patigaṇhāti āpatti dukkaṭassa, ajjhehāre ajjhehāre āpatti pāṭidesanīyassa.

Aññātikāya aññātikasaññi antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahattha paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa. Aññātikāya vematiko antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati āpatti pāṭidesanīyassa. Aññātikāya ñātikasaññi antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīya vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesaniyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhehāre ajjhehāre āpatti dukkaṭassa. Ekato upasampannāya hatthato khādanīyaṃ vā bhojanīyaṃ vā khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajhohāre ajjhohāre āpatti dukkaṭassa.

[BJT Page 468] [\x 468/]

Ñātikāya aññātikasaññi āpatti dukkaṭassa ñātikāya vematiko āpatti dukkaṭassa ñātikāya ñatikasaññi anāpatti.

Anāpatti: ñātikāya, dāpeti na deti upanikkipitvā deti, antarārāre, bhikkhu nupassaye, titthiyaseyyāya, paṭikkamane, [PTS Page 177] [\q 177/] gāmato niharatvā deti, yāmakālikaṃ santāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñajāti deti, sikkhamānāya, sāmaṇerāya ummattakassa, ādikammikassāti. .

Paṭhamapāṭidesaniya sikkhāpadaṃ

7. 2
Dutiyapāṭidesanīya sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhu kulesu nimantitā bhuñjanti. Chabbaggiyā bhikkhuniyo chabbaggiyānaṃ bhikkhunaṃ vosāsantiyo ṭhitā honti. Idha supaṃ detha idha odanaṃ dethāti chabbaggiyā bhikkhu yāvadatthaṃ bhuñjanti. Aññe bhikkhu na cittarūpaṃ labhaṇati2- ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu bhikkhuniyo vosāsantiyo na nivāressanti"ti. -Pe- saccaṃ kira tumhe bhikkhave bhikkhuniyo vosāsantiyo na nivārethāti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhikkhuniyo vosāsantiyo na nivāressatha. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhu paneva kulesu nimattitā bhuñjanti tatra ce sā bhikkhuni vosāsamānarūpā ṭhitā hoti "idha supaṃ detha idha odanaṃ dethā"ti. Tehi bhikkhuhi sā bhikkhuni apasādetabbā. Apasakka tāva bhagini, yāva bhikkhu bhuñajatti. Ekassapi ce1- bhikkhuno nappaṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ apasakka tāva bhagini, yāva bhikkhu bhuñajantī'ti. Paṭidesetabbaṃ tehi bhikkhūhi gārayhaṃ āvuso dhammaṃ āpajjimhā asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemāti.

1. Ekassa cepi - machasaṃ

[BJT Page 470] [\x 470/]

2. Bhikkhu paneva kulesu nimatantitā bhuñajantīti: 1- kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ

Nimanatitā bhuñajantīti; pacañannaṃ bhojanānaṃ aññatarena bhojanena nimattitā bhuñjanti.
Bhikkhuni nāma: ubhato saṃghe upasampannā

[PTS Page 178] [\q 178/]
Vosāsanati nāma: yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathā samānupajjhāyakatā yathāsamānācariyakatā "idha supaṃ detha idha odanaṃ dethā"ti. Esā vosāsanti nāma.
Tehi bhikkhuhīti: bhuñajamānehi bhikkhuhi.

Sā bhikkhunīti: yā sā vosāsanti bhikkhuni. Tehi bhikkhuhi sā bhikkhuni apasāsetabbā. 'Apasakka tāva bhagini yāva bhikkhu bhañajatti'ti ekassapi ce2- bhikkhuno anapasādite3khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhehāre āpatti pāṭidesanīyassa.

Upasampannāya upasampannasaññi vosāsantiyā na nivārati āpatti pāṭidesaniyassa. Upasampannāya vematiko vosāsantiyā na nivāreti āpatti pāṭidesanīyassa. Upasampannāya anupasampanna saññi vosāsantiya na nivāreti āpatti pāṭidesanīyassa.
Ekato upasampannāya vosāsantiyā na nivārati āpatti dukkaṭassa. Anupasampannāya upampannasaññi āpatti dukkaṭassa. Anupasampannāya vematiko āpatti dukkaṭassa. Anupasampannāya anupasampannasaññi anāpatti

Anāpatti: attano bhattaṃ dāpeti na deti, aññassa4- bhattaṃ deti na dāpeti, yaṃ na dinnaṃ taṃ dāpeti, yattha na dinnaṃ ttatha dāpeti, sambesaṃ samakaṃ dāpeti, sikkhamānāya5vosāsati, sāmaṇerāya6- vosāsati, pañca bhojanāni ṭhapetvā sabbattha anāpatti

Dutiya pāṭidesinīya sikkhāpadaṃ.

1. Bhuñjanti sīmu1 machasaṃ
2. Ekassa cepi - machasaṃ
3. Anapasādito - machasaṃ,
4. Aññasaṃ - machasaṃ
5. Sikkhamātā - machasaṃ
6. Sāmaṇerī - machasaṃ

. 1[BJT Page 472] [\x 472/]

7. 3
Tatiya pāṭisenīya sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññataraṃ kulaṃ ubhato pasannaṃ hoti saddhāya vaḍḍhati bhogena hāyati. Yaṃ tasmiṃ kule uppajjati purebhattaṃ khādanīyaṃ vā bhojanīyaṃ vā taṃ sabbaṃ bhikkhunaṃ vissajjetvā appekadā anasitā acchanti. Manussā ujjhāyanti khiyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti imesaṃ datvā appekadā anasitā acchanti"ti assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ [PTS Page 179] [\q 179/] nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave yaṃ taṃ kulaṃ1- saddhāya vaḍḍhati bhogena hāyati, evarūpassa kulassa ñattidutiyena kammena sekhasammutiṃ dātuṃ" evañca pana bhikkhave dātabbā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo.

3. Suṇātu me bhante saṃgho itthannāmaṃ kulaṃ saddhāya vaḍḍhati bhogena hāyati. Yadi saṃghassa pattakallaṃ saṃgho itthannāmassa kulassa sekhasammutiṃ dadeyya, esā ñatti.
Suṇātu me bhante saṃgho itthannāmaṃ kulaṃ saddhāya vaḍḍhati bhogena hāyati. Saṃgho itthannāmassa kulassa sekhasammutiṃ deti yassāyasmato khamati itthannāmassa kulassa sekhasammutiyā dānaṃ, so tuṇbhassa, yassa nakkhamati so bhāseyya,

Dinnā saṃghena itthannāmassa kulassa sekhasammuti. Khamati saṃghassa, tasmā tuṇhī evametaṃ dhārayāmīti.

Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

1. Yaṃ kulaṃ, machasaṃ

[BJT Page 474] [\x 474/]

"Yāni kho pana tāni dekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vāpaṭidesetabbaṃ tena bhikkhunā: gārayihaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

4. Tena kho pana samayena sāvattiyaṃ uddavo hoti. Manussā bhikkhu nimantetvā bhojenti. Tampi kho kulaṃ bhikkhū nimantesi. Bhikkhu kukkuccāyantā nādhivāsenti. Paṭikkhittaṃ bhagavatā sekhasammatesu kulesu kādanīyaṃ vā bhojanīyaṃ vā samatthā paṭiggahetvā khādituṃ bhuñajitu"nti. Te ujjhāyanti khiyanti vipācenti "kinnu kho nāma ambhākaṃ jivitena yaṃ ayyā ambhākaṃ na patigaṇhantī"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ arocesu
. 1
5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave nimantitena sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave nimantitena sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahattā paṭiggahetvā khādituṃ bhañajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yāni kho pana tāni sekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu pubbe animattito [PTS Page 180] [\q 180/] khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayihaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

6. Tena kho pana samayena aññataro bhikkhu tassa kulassa kulupago hoti. Atha kho so bhikkhu pubbanahasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ tenupasaṃkami. Upasaṃkamitvā paññatte āsane nisīdi tena kho pana samayena so bhikkhu gilāno hoti. Atha kho te manussā taṃ bhikkhuṃ etadavocuṃ bhuñajatha bhanteti. Atha kho so bhikkhu bhagavāta "paṭikkhittaṃ animantitena sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādītuṃ bhuñajitu"nti. Kukkuccāyanto na paṭiggahesi. Nāsakkhi piṇḍāya carituṃ chinnabhatto ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhunaṃ etamatthaṃ ārocesi bhikkhu bhagavato etamatthaṃ ārocesuṃ.

[BJT Page 476] [\x 476/]

. 57. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahattā paṭiggahetvā khādituṃ bhañajituṃ"

Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yāni kho pana tāni sekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu pubbe animattito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya
Khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayihaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

8. Yāni kho pana tāni sekhasammatāni kulānīti: sekhasammataṃ nāma kulaṃ yaṃ kulaṃ saddhāya vaḍḍhati bhogena hāyati evarūpassa kusalassa ñattidutiyena kammena sekhasammuti dinnā hoti.

Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhu samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhu'ti.

Tathārūpesu sekhasammatesu kulesuti: evarūpesu sekhasammatesu kulesu

Animattito nāma: ajjatanāya vā svātanāya vā animattito gharūpacāraṃ okkante nimantenti1- eso animantito nāma.

[PTS Page 181] [\q 181/] nimantito nāma: ajjatanāya vā svātanāya vā nimantito gharūpacāraṃ anokkante nimantenti, eso nimattito nāma.
. 5
Agilāno nāma: sakkoti piṇḍāya carituṃ

Gilāno nāma: na sakkoti piṇḍāya carituṃ

1. Okkamaneta nimanetati - sīmu1 machasaṃ

[BJT Page 478] [\x 478/]

Khādanīyaṃ nāma: pañca bhojanāni yāmakālikaṃ sattāhaṃ kālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma: pañca bhojanāni odano kummāso sattu maccho maṃsaṃ animattito agilāno khādanīyaṃ vā bhojanīyaṃ vā khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre āpatti pāṭidesaniyassa

Sekhasammate sekhadammatasaññi anivattito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khakādati vā bhuñjati vā āpatti pāṭidesanīyassa. Sekhasammate vematiko animattito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa. Dekhasmamate asekhasammatasaññi animantito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa.

. 6Yamākālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhehāre āpatti dukkaṭassa.

Asekhasmamate sekhasammatasaññi āpatti dukkaṭassa asekhasammate vematiko āpatti dukkaṭassa. Asekhasammate asekhasammatasaññi anāpatti.

Anāpatti: nimattitassa, gilānassa, nimattitassa vā gilānassa vā, sesakaṃ bhuñjati, aññesaṃ bhikkhā tattha paññāttā hoti, gharato niharitvā denti, niccabhante, pakkhike, uposathike, pāṭipadike, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhujati deti, ummattakassa ādikammikassāti.

Tatiya pāṭidesanīyaṃ. Ni

[BJT Page 472] [\x 472/]

7. 4
Catutthapāṭisenīya sikkhāpadaṃ
. 6
1. Tena samayena buddho bhagavā sakkosu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sākiyadāsakā avaruddhā honti. Sākiyāniyo icchanti āraññakesu senāsanesu bhantaṃ kātuṃ. Assosuṃ kho sākiyadāsakā sākiyāniyo kira āraññakesu senāsanesu bantaṃ kātukāmāti. Te magge pariyuṭṭhiṃsu. Sākiyāniyo [PTS Page 182] [\q 182/] paṇitaṃ khādanīyaṃ bhojanīyaṃ ādāya āraññakaṃ senāsanaṃ agamaṃsu. Sākiyadāsakā nikkhamitvā sākiyāniyo acchandiṃsu vā dusesuṃ ca. Sākiyā nikkhamitvā te core sabhaṇḍe1- gahetvā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhadantā ārāme core paṭivasante nārocessanti"ti. Assosuṃ kho bhakkhu tesaṃ2 sākiyānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavāsa paṭicca saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yāni kho pana tāni āraññākāni senāsanāni sāsaṅka sammatāni sappaṭibhayāni. Yo pana bhikkhu tathārūpesu sonāsanesu viharanto pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāre sahattha paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayahaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena aññataro bhikkhu āraññakesu senāsanesu gilāno hoti. Manussā khādanīyaṃ ādāya āraññakaṃ senāsanaṃ agamasaṃsu atha kho te manussā taṃ bhikkhuṃ etadavocuṃ bhuñajatha bhanteti. Ta atha kho so bhikkhu bhagavatā paṭikkhittaṃ āraññakesu senāsanesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñajitu"nti. Kukkuccāyantā na paṭiggahesi nāsakkhi piṇḍāya carituṃ jinnabhanto ahosi. Atha kho so bhikkhu bhikkhunaṃ etamatthaṃ arocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ.

1. Saha bhaṇḍena - machasaṃ
2. Kesanti padaṃ marammachaṭṭhasaṃgitipike na dissa te,

[BJT Page 482] [\x 482/]

4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā āraññākesu senāsanesu1- khādanīyaṃ vā bhojanīyaṃ vā sahattā paṭiggahetvā khādituṃ bhañajituṃ" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yāni kho pana tāni āraññakāni senāsanāni sāsakaṃka sammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu [PTS Page 183] [\q 183/] senāsanesu vibharanto pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā: gārayihaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"ti.

5. Yāni kho pana tāni āraññakāni senāsanānīti: āraññakaṃ nāma: senāsanaṃ pañcadhanusatikaṃ pacchimaṃ.

Sāsaṃkaṃ nāma: ārāme vā2- ārāmupacāre vā corānaṃ niviṭṭhokāso dissati bhuntokāso dissati ṭhitokāso dissati nisinnokāso dissati nipantokāso dissati

Sappaṭibhayaṃ nāma: ārāme vā ārāmupacāre vā corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.

Yo panāti: yo yādiso yātāyutto yathājacco yathānāmo yathāgotte yathāsīlo yathāvihāri yathāgocaro thero vā tavo vā majjhamo vā eso vuccati 'yo panā'ti.

Bhikkhūti bhikkhuko'ti bhikkhu, bhikkhācāriyaṃ ajjhapagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu tatra yvāyaṃ bhikkhū samaggena saṃghena ñatticatuttena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhū'ti.

Tathārūpesu senāsanesuti: senāsanesu

Appaṭisaṃviditaṃ nāma: pañcantaṃ paṭisaṃviditaṃ etaṃ appaṭisaṃviditaṃ nāma. Ārāmaṃ ārāmupacāraṃ ṭhapetvā paṭisaṃviditaṃ etampi3 appaṭisaṃviditaṃ nāma.

1. Pubbe appaṭisaṃviditaṃ - machasaṃ,
2. Vāti padaṃ marammachaṭṭhasaṃgitipiṭake na dissate. 3. Etaṃ - machasaṃ

[BJT Page 484] [\x 484/]

Paṭisaṃviditaṃ nāma: yo koci vā puriso vā ārāmaṃ ārāmupacāraṃ agantvā āroceti ittathannāmassa kulassa1 bhante khādanīyaṃ vā abhojanīyaṃ vā āharistīti. 2Sace sāsaṃkaṃ hoti sāsaṃkanti ācikkhitabbaṃ. Sace sappaṭibhayaṃ hoti sappaṭibhayanti ācikkhitabbaṃ. Sace hotu bhante āhariyissatīti bhaṇati. Corā vattabbabā manussā idhupacaranti apasakkathāti. Yāguyā paṭisaṃvidite tassa parivāro āharīyati etaṃ paṭisaṃviditaṃ nāma. Bhantena paṭisaṃvidite tassa napariyāro āharīyati etaṃ paṭisaṃviditaṃ nāma. Khādanīyena paṭisaṃvidite tassa parivāro āharīyati etaṃ paṭisaṃviditaṃ nama. Kulena paṭisaṃvidite yo tasmiṃ kule manusso khādanīyaṃ vā bhojanīyaṃ vā āharati etaṃ paṭisaṃviditaṃ nāma. Gāmena paṭisaṃvidite yo tasmiṃ gāme manusso khādanīyaṃ vā bhojanīyaṃ vā āharati etaṃ paṭisaṃviditaṃ nāma. Pugena paṭisaṃvidite yo tasmiṃ puge manusso khādanīyaṃ vā bhojanīyaṃ vā āharati etaṃ paṭisaṃviditaṃ nāma.

7. Khādanīyaṃ nāma: pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma: pañca bhojanāni odano kummāso sattu maccho maṃsaṃ.

Ajjhārāmo nāma: parikkhittassa ārāmassa anto ārāmo aparikkhittassa upacāro.

Agilāno nāma: sakkoti paṇḍāya carituṃ.

Gilāno nāma: sakkoti paṇḍāya carituṃ.

[PTS Page 184] [\q 184/] appaṭisaṃviditaṃ agilāno khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Appaṭisaṃvidite appaṭisaṃviditasaññi khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahattha paṭiggahetvā agilāno khādati vā bhañajati vā āpatti pāṭidesanīyassa, appaṭisaṃvidite vematiko khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahattha paṭiggahetvā agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa. Appaṭisaṃvidite paṭisaṃviditasaññi khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthaṃ paṭiggahetvā agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa.

1. Kulassāti padaṃ marammachaṭṭhasaṃgitipiṭake nadissate,
2. Āharissantīti - machasaṃ

[BJT Page 486] [\x 486/]

Yamākālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhehāre āpatti dukkaṭassa.

Paṭisaṃvidite appaṭisaṃvitasaññi āpatti dukkaṭassa paṭisaṃvidete vematiko āpatti dukkaṭassa. Paṭisaṃvidite paṭisaṃviditasaññi anāpatti.

Anāpatti: paṭisaṃvidite gilānassa, paṭisaṃvidite vā gilānassa vā, sesakaṃ bhuñjati, bahārāme paṭiggahetvā anto ārāme paribhuñjati, tattha jātakaṃ mulaṃ vā tacaṃ vā pattaṃ vā puppaṃ vā phalaṃ vā paribhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhujati ummattakassa ādikammikassāti.

Catutthapāṭidesanīyaṃ.

Tassuddānaṃ;
Aññātikāya vosāsaṃ - sekha āraññakena ca,
Paṭidesanīyā cattāro - sambuddhena pakāsitā,

Uddiṭṭhā kho āyasmanto cattāro cattāro pāṭidesanīyā dhammā. Tatthāyasmante pucchāmi kacchittha parisuddhā dutiyampi pacchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī, evametaṃ dhārayāmīti.
Pāṭidesanīyā niṭṭhitā1-

1. Pāṭidesaniyakaṇḍaṃ niṭṭhitaṃ - machasaṃ,

. 2[BJT Page 488] [\x 488/]

8. [PTS Page 185] [\q 185/] sekhiyakaṇḍo

Ime kho panāyasmato sekhīyā dhammā uddesaṃ āgacchanti.

8. 1. 1

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu puratopi pacchatopi olambentā nivāsenti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā nivāsessanti seyyathāpi gihīkāmabhogino"ti.

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā nivāsethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā nivāsessatha, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā"ti.

3. Parimaṇḍalaṃ nivāsetabbaṃ nābhīmaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentena. Yo anādariyaṃ paṭiccha purato vā pacchato vā olambento nivāseti, āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Paṭhamasikkhāpadaṃ

1. Dhammiṃ kathaṃ katvā, pāṭhoyaṃ marammachaṭṭhasaṃgitipiṭake na dissate

[BJT Page 488] [\x 488/]

. 88. 1. 2

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu puratopi pacchatopi olambentā pārupanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā pārupanti seyyathāpi gihīkāmabhogino"ti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā pārupanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā"ti.

2. Parimaṇḍalaṃ pārutabbaṃ bho kaṇṇe samaṃ katvā pārupannenena1- [PTS Page 186] [\q 186/] yo anādariyaṃ paṭiccha purato vā pacchato vā olambento pārupati, āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Dutiyasikkhāpadaṃ

8. 1. 3

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kāyaṃ vivaritvā antaraghare gacchanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā gacchanti seyyathāpi gihīkāmabhogino"ti.
Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā gacchanti nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā pārupanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Supaṭicachanno antaraghare gamissāmiti sikkhā karaṇīyā"ti.

2. Suppaṭicchannena antaraghare gantabbaṃ yo anādariyaṃ paṭiccha kāyaṃ vivaritvā antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asa ñcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Tatiyasikkhāpadaṃ
. 8

. 08. 1. 4

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kāyaṃ vivaritvā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi pacchatopiolambentā nīsidanti gihīkāmabhogino"ti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu puratopi pacchatopi olambentā nisīdanti nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā nisīdanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Supaṭicchanto antaraghare nisīdissāmitī sikkhā karaṇīyā"ti.

2. Supaṭicchannena antaraghare nisīditabbaṃ yo anādariyaṃ paṭiccha kāyaṃ vivaritvā antaraghare nisīditi āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu ummattakassa ādikammikassāti.

Catutthasikkhāpadaṃ

1. Pārupanetanātipadaṃ marammachaṭṭhasaṃgitipiṭake na dissate.

[BJT Page 492] [\x 492/]

8. 1. 5

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu hatthampi pādampi kīḷāpentā antaraghare gacchanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā
Sakyaputtiyā hatthampi pādampi kīḷapentā antaraghare gacchanti seyyathāpi gihīkāmabhogino
Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu hatthampa pādampi antaraghare gacchanti nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, hatthampi pādampi kīḷapentā antaraghare gacchanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā hatthampi pādampi kīḷāpentā antaraghare gacchanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Susaṃvuto antaraghare gamissāmiti sikkhā karaṇīyā"ti.

2. Susaṃvutena antaraghare gantabbaṃ yo anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷapento antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, ummattakassa ādikammikassāti.
Pañcama sikkhāpadaṃ

8. 1. 6

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu hatthampi kīḷāpento antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā hatthampi kīḷāpento antaraghare nisīdinti seyyathāpi gihīkāmabhogino"ti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhū hatthampi kīḷapentā antaraghare nisīdanti nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā hatthampi pādampi kīḷāpenno antaraghare nisīdanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

2. Susaṃvutena antaraghare nisīditabbaṃ yo anādariyaṃ paṭiccha hatthaṃ vā pādaṃ vā kīḷāpento antaraghare nisidati āpatti dukkaṭassa.

3. Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, ummattakassa ādikammikassāti.
Chaṭṭha sikkhāpadaṃ

8. 1. 7

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaṃ olokentā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi tahaṃ tahaṃ olokentā antaraghare gacchanti seyyathāpi gihīkāmabhogino"ti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā antaraghare gacchanti nivāsessanti"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1- bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, puratopi pacchatopi olambentā pārupanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā puratopi pacchatopi olambentā pārupanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Okkhīttacakkhunā antaraghare gamissāmiti sikkhā karaṇīyā"ti.

2. Okkhittacakkunā antaraghare gantabbaṃ yo anādariyaṃ paṭiccha tahaṃ tahaṃ olokento antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asa ñcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Sattama sikkhāpadaṃ

[BJT Page 494] [\x 494/]

8. 1. 8

1. [PTS Page 187] [\q 187/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā puratopi tahaṃ tahaṃ olokentā annaraghare nīsidanti gihīkāmabhogino"ti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, tahaṃ tahaṃ olokentā antaraghare nisīdanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā tahaṃ tahaṃ olokentā antaraghare nisīdanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Okkhittacakkhunā antaraghare nisīdissāmitī sikkhā karaṇīyā"ti.

2. Okkhantacakkhunā antaraghare nisīditabbaṃ yugamantaṃ pekkhantena, yo anādariyaṃ paṭiccha tāhaṃ tāhaṃ olokento antaraghare nisīditi āpatti dukkaṭassa.

3. Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Aṭṭhamasikkhāpadaṃ

8. 1. 9

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ukakhittakāya antaraghare gacchanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhīttakāya antaraghare gacchanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu ukkhittakāya antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, ukkhittakāya antaraghare gacchanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā ukkhittakāya antaraghare gacchanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Na ukkhittakāya antaraghare gamissāmiti sikkhā karaṇīyā"ti.

2. Na ukkhittakāya antaraghare gantabbaṃ yo anādariyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, ummattakassa ādikammikassāti.
Navama sikkhāpadaṃ

8. 1. 10

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ukkhittakāya antaraghare nisīdanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu ukkhittakāya antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, ukkhittakāya antaraghare nisīdanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā ukkhittakāya antaraghare nisīdanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

2. Na ukkhittakāya antaraghare nisīditabbaṃ yo anādariyaṃ paṭiccha ekato vā ubhato vā ukkhīpitvā antaraghare nisidati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Dasama sikkhāpadaṃ

Parimaṇḍalavaggo paṭhamo.
. 0
. 0[BJT Page 496] [\x 496/]

8. 2. 1

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu mahāhasitaṃ hasantā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā mahāhasitaṃ hasantā antaraghare gacchanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu mahāhasikaṃ hasantā antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu saccaṃ kira tumhe bhikkhave, mahāhasitaṃ hasantā antaraghare gaccanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā mahāhasitaṃ hasantā antaraghare gacchanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Na ujjagghikāya antaraghare gamissāmitī sikkhā karaṇīyā"ti.

2. Na ujjagghikāya antaraghare gantabbaṃ yo anādariyaṃ paṭiccha mahāhasitaṃ hasanto antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu ummattakassa ādikammikassāti.

Paṭhama sikkhāpadaṃ

8. 2. 2

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu mahāhasitaṃ hasantā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā mahāhasitaṃ hasantā antaraghare nisīdanti seyyathāpi gihīkāmabhogino assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu mahāhasitaṃ hasantā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu saccaṃ kira tumhe bhikkhave, hasantā antaraghare nisīdanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā mahāhasitaṃ hasantā antaraghare nisīdanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Na ujjagghikāya antaraghare nisīdissāmiti sikkhā karaṇīyā"ti.

2. Na ujjagghikāya antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca mahāhasitaṃ hasanto antaraghare nisidati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, hasaniyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu, ummattakassa ādikammikassāti.

Dutiya sikkhāpadaṃ

8. 2. 3

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā uccāsaddaṃ mahāsaddaṃ karontā annaraghare gacchanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, uccāsaddaṃ māhasaddaṃ karontā antaraghare gaccanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā uccāsaddaṃ mahāsaddaṃ karontā antaraghare gaccanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha khvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Appasaddo anataraghare gammissāmīti sikkhā karaṇīyā"ti.

2. Appasaddena antaraghare gantabbaṃ. Yo anādariyaṃ paṭiccha uccāsaddaṃ mahāsaddaṃ karonto antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, apadāsu, ummattakassa ādikammikassāti.

Tatiya sikkhāpadaṃ

[BJT Page 498] [\x 498/]

8. 2. 4

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā1bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Appasaddo antaraghare nisīdissāmiti sikkhā karaṇīyā"ti.

Appasaddena antaraghare nisīditabbaṃ yo anādariyaṃ paṭiccha uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīditi āpatti dukkaṭassa.

Anāpatti: asa ñcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa ādikammikassāti.

Catuttha sikkhāpadaṃ

8. 2. 5

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena [PTS Page 188] [\q 188/] kho pana samayena chabbaggiyā bhikkhu kāyappacālakaṃ antaraghare gacchanti kāyaṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā
Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu kāyappacālakaṃ antaraghare gacchanti kāyaṃ olokentā nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhupaṭipucchi. Saccaṃ kira tumhe bhikkhave, kāyappacālakaṃ antaraghare gacchanti kāyaṃ olokentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā tahaṃ tahaṃ
Olokentā antaraghare nisīdanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Na kāyappacālakaṃ antaraghare gāmissāmitī sikkhā karaṇīyā"ti.

Na kāyappavālikaṃ antaraghare gantabbaṃ kāyaṃ paggahetvā gantabbaṃ yo anādariyaṃ paṭiccha kāyappacālakaṃ antaghare gacchati kāyaṃ olokento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa
Ādikammikassāti.

Pañcama sikkhāpadaṃ

8. 2. 6

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kāyappacālakaṃ antaraghare nisīdanti kāyaṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā antaraghare gacchanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu kāyappacālakaṃ antaraghare nisīdanti kāyaṃ olambentā atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, kāyappacālakaṃ antaraghare nisīdanti kāyaṃ olambentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃhi nāma tumhe moghapurisā kāyappacālakaṃ antaraghare nisīdanti kāyaṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na kāyappacālakaṃ antaraghare nisidassāmiti sikkhā karaṇīyā"ti.

Na tāyappacālakaṃ antaraghare nisīditabbaṃ kāyaṃ paggahetvā nisīditabbaṃ yo anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisidati kāyaṃ olambento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu
Ummattakassa ādikammikassāti.

Chaṭṭha sikkhāpadaṃ

. 3[BJT Page 500] [\x 500/]

8. 2. 7

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bāhuppacālakaṃ antaraghare gacchanti, bāhuṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu bāhuppacālakaṃ antaraghare gacchanti, bāhuṃ olambentā atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, bāhuppacālakaṃ antaraghare gacchanti, bāhuṃ olambentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃhi nāma tumhe moghapurisā bāhuppacālakaṃ antaraghare gacachanti bāhuṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Na bahuppacālakaṃ antaraghare gamissati sikkhā karaṇīyā"ti.

Na bahuppacālakaṃ antaraghare gantabbaṃ bāhuṃ paggahetvā gantabbaṃ yo anādariyaṃ paṭiccha bahuppacālakaṃ antaraghare gacchanti bāhuṃ oḷambento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Sattama sikkhāpadaṃ

. 18. 2. 8

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃhi nāma tumhe moghapurisā bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Na bahuppacālakaṃ antaraghare nisīdissati sikkhā karaṇīyā"ti.

Na bahuppacālakaṃ antaraghare nisīditabbaṃ bāhuṃ paggahetvā nisīditabbaṃ yo anādariyaṃ paṭiccha bahuppacālakaṃ antaraghare nisīditi bāhuṃ oḷambento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Aṭṭhama sikkhāpadaṃ

. 28. 2. 9

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sīsappacālakaṃ antaraghare gaccanti sīsaṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu sīsappacālakaṃ antaraghare gacchanti sīsaṃ olambentā atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sisappacālakaṃ antaraghare gacchanti sīsaṃ olambentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃhi nāma tumhe moghapurisā sīsappacālakaṃ antaraghare gacchanti sīsaṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Na sīsappacālakaṃ antaraghare gāmīssamiti sikkhā karaṇīyā"ti.

2. Na sīsappacālakaṃ antaraghare gantabbaṃ sisaṃ paggahetvā gantatabbaṃ yo anādariyaṃ paṭiccha sīsappacālakaṃ antaraghare gacchati sīsaṃ oḷambento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Navama sikkhāpadaṃ

[BJT Page 502] [\x 502/]

8. 2. 10

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sīsappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkhittakāya antaraghare nisīdanti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu sīsappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sisappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃhi nāma tumhe moghapurisā sīsappacālakaṃ antaraghare gacchanti sīsaṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Na sīsappacālakaṃ antaraghare nisīdissamiti sikkhā karaṇīyā"ti.

2. Na sīsappacālakaṃ antaraghare nisīditabbaṃ sisaṃ paggahetvā nisīditabbaṃ yo anādariyaṃ paṭiccha sīsappacālakaṃ antaraghare nisīditi sīsaṃ oḷambento āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Dasama sikkhāpadaṃ

Ujjagghivaggo dutiyo
. 0
[BJT Page 504] [\x 504/]

8. 3. 1

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bamhakatā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyākhamhakatā antaraghare gacchanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu khamhakatā antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhusaccaṃ kira tumhe bhikkhave, khamhakātā antaraghare gaccanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā khamhakatā antaraghare gacchanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahacchanā asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Na khamhakato antaraghare gamissāmitī sikkhā karaṇīyā"ti.

[PTS Page 189] [\q 189/] na khamhakatena antaraghare gantabbaṃ yo anādariyaṃ paṭicca ekato vā ubhato vā khāmhaṃ katvā antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu ummattakassa ādikammikassāti.

Paṭhama sikkhāpadaṃ

8. 3. 2

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu khamhakatā antarāghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā khamhakatā antaraghare nisīdanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu khamhakatā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu saccaṃ kira tumhe bhikkhave khamhakātā antaraghare nisīdanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā khamhakatā antaraghare nisīdanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Na khamhakato antaraghare nisīdissāmiti sikkhā karaṇīyā"ti.

Na khamhakatena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato cā khamhaṃ katvā antaraghare nisidati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu, ummattakassa ādikammikassāti.

Dutiya sikkhāpadaṃ

8. 3. 3

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sasīsaṃ pārupitvā antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā sasīsaṃ pārupitvā annaraghare gacchanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu sasīsaṃ pārupitvā antaraghare gacchanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sasīsaṃ pārupitvā antaraghare gaccanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sasīsaṃ parupitvā antaraghare gaccanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha khvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na oguṇṭhito anataraghare gammissāmīti sikkhā karaṇīyā"ti.

Na oguṇṭhitatena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca sasisaṃ pārupitvā antaraghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, apadāsu, ummattakassa ādikammikassāti.

Tatiya sikkhāpadaṃ

[BJT Page 506] [\x 506/]

8. 3. 4

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sasīsaṃ pārupitvā antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā sasīsaṃ pārupitvā antaraghare nisīdanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu sasīsaṃ pārupitvā antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sasisaṃ pirupitvā antaraghare nisīdanti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sasisaṃ pārupitvā antaraghare nisīdanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na oguṇṭhīto antaraghare nisīdissāmiti sikkhā karaṇīyā"ti.

Na oguṇṭhito antaraghare nisīditabbaṃ yo anādariyaṃ paṭicca sasisaṃ pārupitvā antaraghare nisīditi āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu ummattakassa ādikammikassāti.

Catuttha sikkhāpadaṃ

8. 3. 5

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ukkuṭikāya antaraghare gacchanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā ukkuṭikāya antaraghare gacchanti.

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu ukkuṭikāya antaraghare gacchanti nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhupaṭipucchi. Saccaṃ kira tumhe bhikkhave, ukkuṭikāya antaraghare gacchanti kāyaṃ olokentā saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā tahaṃ tahaṃ ukkuṭiyā antaraghare nisīdanti, netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Na ukkuṭikaya antaraghare gāmissāmitī sikkhā karaṇīyā"ti.

Na ukkuṭiyā antaraghare gantabbaṃ yo anādariyaṃ paṭicca ukkuṭiyā antaghare gacchati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu ummattakassa
Ādikammikassāti.

Pañcama sikkhāpadaṃ

8. 3. 6

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pallatthikāya antaraghare nisīdanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā pallatthikāya antaraghare gacchanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu pallatthikāya antaraghare nisīdanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, pallatthikāya antaraghare nisīdanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kāyappacālakaṃ antaraghare nisīdanti kāyaṃ olambentā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchanā asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na pallatthikāya antaraghare nisidassāmiti sikkhā karaṇīyā"ti.

Na pallatthikāya antaraghare nisīditabbaṃ yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthikāya vā antaraghare nisidati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu
Ummattakassa ādikammikassāti.

Chaṭṭha sikkhāpadaṃ

[BJT Page 508] [\x 508/]

8. 3. 7

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena [PTS Page 190] [\q 190/] kho pana samayena chabbaggiyā bhikkhu asakkaccaṃ piṇḍapātaṃ paṭigaṇhanti chaḍḍetukāmā viya ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā asakkaccaṃ piṇḍapātaṃ paṭigaṇhanti chaḍḍetukāmā viya

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu asakkaccaṃ piṇḍapātaṃ paṭigaṇhanti chaḍḍetukāmā viya atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, asacakkaccaṃ piṇḍapātaṃ paṭigaṇhanti chaḍḍetukāmā viya saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā asakkaccaṃ piṇḍapātaṃ paṭigaṇhanti chaḍḍetukāmā viya netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmiti sikkhā karaṇīyā"ti.

Sakkaccaṃ piṇḍapāto paṭiggahetabbā yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ paṭilaṇhāti chaḍḍetukāmo viya āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Sattama sikkhāpadaṃ

. 98. 3. 8

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā piṇḍāpātaṃ paṭigaṇhāti ākirantepi atikkamantepi 1- na jānanti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭigaṇhanti ākirantepi atikkamantepi na jānanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭigaṇhanti ākirantepi atikkamantepi na jānanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭigaṇhanti ākirantepi atikkamantepi na jānanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭigaṇhanti ākirantepi atikkamantepi na jānanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Pattasaññi piṇḍapātaṃ paṭiggahessāmiti sikkhā karaṇīyā"ti.

Pattasaññinā piṇḍapāto paṭiggahetabbo yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ paṭigaṇhāti āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa, āpadāsu, ummattakassa ādikammikassāti.

Aṭṭhama sikkhāpadaṃ
. 9
8. 3. 9

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu piṇḍapātaṃ paṭigaṇhantā supaññova bahuṃ paṭigaṇhanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā piṇḍapātaṃ paṭigaṇhantā sasupaññova bahuṃ paṭigaṇhanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu piṇḍapātaṃ paṭigaṇhantā supaññova bahuṃ paṭigaṇhanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu saccaṃ kira tumhe bhikkhave, piṇḍapātaṃ paṭigaṇhantā supaññova bahuṃ paṭigaṇhanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā piṇḍapātaṃ paṭigaṇhantā supaññova bahuṃ paṭigaṇhanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahacchanā asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Samasupakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā"ti.

Supo nāma: dve supā muggasupo māsasupo hatthahāriyo. Samasupako piṇḍapāto paṭiggahetabbo. Yo anādariyaṃ paṭicca supaññova bahuṃ paṭigaṇhāti āpatti dukkaṭassa.
3. Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, rasarase. Ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, āpadāsu ummattakassa ādikammikassāti.
Navama sikkhāpadaṃ

1. Atikkannepi - machasaṃ

[BJT Page 510] [\x 510/]

8. 3. 10

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu thupikataṃ piṇḍapātaṃ paṭigaṇhāti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā thupikataṃ piṇḍapātaṃ paṭigaṇhāti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu thupikataṃ piṇḍapātaṃ paṭigaṇhāti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu saccaṃ kira tumhe bhikkhave thupikataṃ piṇaḍapātaṃ paṭigaṇhāti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā thupikataṃ piṇḍapātaṃ paṭigaṇhāti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

" Samatittakaṃ piṇaḍapātaṃ paṭiggahessamiti sikkhā karaṇīyā"ti.

[PTS Page 191] [\q 191/] samatittako piṇaḍapāto paṭiggahetabbo yo anādariyaṃ paṭicca thupikataṃ piṇḍapātaṃ paṭigaṇhāti āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, āpadāsu, ummattakassa ādikammikassāti.
Dasama sikkhāpadaṃ

Khamhakatavaggo tatiyo.

[BJT Page 512] [\x 512/]

8. 4. 1

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñajitukāma viya manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñajitukāma viya

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñajitukāmā viya atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, asakkaccaṃ piṇḍapāto bhuñjanti bhuñajitukāmā viya saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñajitukāmā viya netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahiccachanā asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Sakkaccaṃ piṇḍapāto bhuñajitabbo yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, apadāsu, ummattakassa ādikammikassāti.

Paṭhama sikkhāpadaṃ

8. 4. 2

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkamantepi na jānanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkamantepi na jānanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkamantepi na jānanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkamantepi na jānanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkamantepi na jānanti netaṃmoghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Pattasaññi piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Pantasaññinā piṇḍapāto bhuñajitabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, vāsupagatassa āpadāsu ummattakassa ādikammikassāti.

Dutiya sikkhāpadaṃ

8. 4. 3.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhupaṭipucchi. Saccaṃ kira tumhe bhikkhave, tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Sapadānaṃ piṇḍapāto bhaañajitabbo yo anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, aññesaṃ dento omasati, aññabhājane1- ākiranto omasati, uttaribhaṃge, āpadāsu ummattakassa ādikammikassāti.
Tatiya sikkhāpadaṃ

1. Aññassa bhājane - machasaṃ

[BJT Page 514] [\x 514/]

8. 4. 4

[PTS Page 192] [\q 192/]
1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu piṇḍapātaṃ bhuñajantā supaññeva bahuṃ bhuñjanti manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā piṇḍapātaṃ bhuñajantā supaññeva bahuṃ bhuñjanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu piṇḍapātaṃ bhuñjantā supaññeva bahuṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, piṇḍapātaṃ bhuñajantā supaññeva bahuṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā piṇḍapātaṃ bhuñajantā supaññeva bahuṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchanā asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Samasupakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Supo nāma: dve supo muggasupo māsasupo hatthahāriyo. Samasupako piṇḍapāto bhuñajitabbo yo anādariyaṃ paṭicca supaññeva bahuṃ bhuñjati āpatti dukkaṭassa.
Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, rasarase ñātakānaṃ pavāritānaṃ antano dhanena āpadāsu ummattakassa ādikammikassāti.

Catuttha sikkhāpadaṃ

8. 4. 5

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu thupato1- omadditvā piṇḍapātaṃ bhuñjanti manusso ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā thupato omadditvā piṇḍapātaṃ bhucajanti

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu thupato omadditvā piṇḍapātaṃ bhuñjissāmīti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, thupato omadditvā piṇḍapātaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā thupato omadditvā piṇḍapātaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na thupato omadditvā piṇḍapātaṃ bhuñajissāmīti sikkhā karaṇīyā"ti.

Na thupato omadditvā piṇḍapāto bhañajitabbo yo anādariyaṃ paṭicca thupato omadditvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa, parittake sese ekato saṃkaḍḍhatvā omadditvā bhuñjati, āpadāsu, ummattakassa ādikammikassāti.

Pañcama sikkhāpadaṃ

. 78. 4. 6

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sūpampi byañajanampi odanena paṭiccādenti bhiyyokamyataṃ upādāya manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā sūpampi byañajanampi odanne paṭicchādenti bhiyyokamyataṃ upādāya

Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu sūpampi byañajanampi odanena paṭicchādenti bhiyyokamyataṃ upādāya atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sūpampi byañajanampi odanena paṭicchādenti bhiyyokamyataṃ upādāya saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sūpampi byañajanampi odanena paṭicchādenti bhiyyokamyataṃ upādāya netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃbhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na supaṃ vā byañajanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyati sikkhā karaṇīyā"ti.

Na supaṃ vā byañajanaṃ vā odanena paṭiccādetabbo bhiyyokamyataṃ upādāya yo anādariyaṃ paṭicca supaṃ vā odanena paṭicchādeti bhiyyokamyataṃ upādāya āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, sāmikā paṭicchādetvā denti na bhiyyokamyataṃ āpadāsu, ummattakassa ādikammikassāti.

Chaṭṭha sikkhāpadaṃ

1. Thupakato - machasaṃ

[BJT Page 516] [\x 516/]

. 38. 4. 7

1. [PTS Page 193] [\q 193/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sūpampi odanampi antano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā sūpampi odanapi anattano atthāya viññāpetvā bhuñajissanti kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatī"ti.

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu sūpampi odanampi antano atthāya vicacāpetvā bhuñajissanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sūpampi odanampi attano atthāya viññāpetvā bhuñajathāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sūpampi odanampi attano atthāya viññāpetvā bhuñajissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na supaṃ vā odanaṃ vā attano atthāya viññāpetvā bhuñajissāmīti sikkhā karaṇīyā"ti.
Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena bhikkhu gilānā honti. Gilāna pucchakā bhikkhu gilāne1etadavocuṃ; "kaccāvuso khamanīyaṃ kacci yāpanīya"nti. Pubbe mayaṃ āvuso sūpampi odanampi attano atthāya viññāpetvā bhuñajāma. Tena phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema tena no na phāsu etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave gilānena bhikkhunā sūpampi odanampi attano atthāya viññāpetvā bhuñajituṃ" evañca pana bhikkhave imaṃ sikakhāpadaṃ uddiseyyātha;

Na supaṃ vā odanaṃ vā agālāno attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇiyo"ti

1. Gilāne bhikkhu - machasaṃ
2. Bhikkhūti padaṃ - machasaṃ na dissate

[BJT Page 518] [\x 518/]

Na supaṃ vā odanaṃ vā agilānena antano atthāya viññāpetvā bhuñjitabbaṃ yo anādariyaṃ paṭicca supaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena āpadāsu, ummattakassa ādikammikassāti.

Sattama sikkhāpadaṃ
. 3
8. 4. 8

1. [PTS Page 194] [\q 194/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ujjhānasaññi paresaṃ pattaṃ olokenti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā ujjhānasaññi paresaṃ pattaṃ olokenti

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu ujjhānasaññi paresaṃ pattaṃ olokenti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, ujjhānasaññi paresaṃ pattaṃ olokenti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā ujjhānasaññi paresaṃ pattaṃ olokenti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na ujjhānasaññi paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā"ti.

Na ujjhāyasaññi paresaṃ patto oloketabbo yo anādariyaṃ paṭicca ujjhānasaññi paresaṃ pattaṃ oloketi āpatti dukkaṭassa.

Anāpatti- asañcicca asatiyā ajānantassa dassāmiti vā dāpessāmiti vā oloketi na ujjhānasaññissa āpadāsu ummattakassa ādikammikassāti.

Aṭṭhamasikkhāpadaṃ

8. 4. 9

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu mahantaṃ kabaḷaṃ karonti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā mahantaṃ kabaḷaṃ karonti

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu mahantaṃ kabaḷaṃ karonti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, mahantaṃ kabaḷaṃ karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā mahantaṃ kabaḷaṃ karonti netaṃ moghapurisāappasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Nātimahantaṃ kabaḷaṃ karissāmiti sikkhā karaṇīyā"ti.

Nātimahanto kabaḷo kātabbo yo anādariyaṃ paṭicca mahantaṃ kabaḷaṃ karoti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa agālānassa khajjake phalāphale uttaribhaṃge āpadāsu ummattakassa ādikammikassāti.

Navamasikkhāpadaṃ

8. 4. 10

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu dīghaṃ ālopaṃ karonti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā dīghaṃ ālopaṃ karonti

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu dīghaṃ ālopaṃ karonti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, dīghaṃ ālopaṃ karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā dīghaṃ ālopaṃ karonti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Parimaṇaḍalaṃ ālopaṃ karissāmiti sikkhā karaṇīyā"ti.

Parimaṇḍalaṃ ālopo kātabbo yo anādariyaṃ paṭicca dīghaṃ ālopaṃ karoti āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa khajjake phalāphale uttarihaṃge āpadāsu, ummattakassa ādikammikassāti.

Dasama sikkhāpadaṃ

Sakkaccavaggo catuttho

. 6[BJT Page 522] [\x 522/]

8. 5. 1

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu anāhaṭe kabaḷe mukhadvāraṃ vivaranti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā anāhaṭe kabaḷe mukhadvāraṃ vivaranti

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu anāhaṭe kabaḷe mukhadvāraṃ vivaranti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, anāhaṭe kabaḷe mukhadvāraṃ vivaranti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā anāhaṭe kabaḷe vukhadvāraṃ vivaranti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccāti aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

[PTS Page 195] [\q 195/] na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmiti sikkhā karaṇīyā"ti.

Na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ yo anādariyaṃ paṭicca anāhaṭe kabaḷe vukhadvāraṃ vivarati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa dassāmiti vā dāpessāmiti vā oloketi na ujjhānasaññissa āpadāsu ummattakassa ādikammikassāti.

Paṭhamasikkhāpadaṃ

8. 5. 2

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu bhuñajamānā sabbaṃ hatthaṃ mukhe pakkhipanti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā bhuñajamānā sabbaṃ hatthaṃ mukhe pakkhipanti

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu bhuñajamānā sabbaṃ hatthaṃ mukhe pakkhipanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, bhuñajamānā sabbaṃ hatthaṃ mukhe pakkhipanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā bhuñajamānā sabbaṃ hatthaṃ mukhe pakkhipanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ cevaappasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ
Anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na bhuñajamāno sabbaṃ hatthaṃ mukhe pakkhipissāmiti sikkhā karaṇīyā"ti.

Na bhuñajamāno sabbo hatthā mukhe pakkhitabbo yo anādariyaṃ paṭicca bhuñajamāno sabbaṃ hatthaṃ mukhe pakkhipati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa agālānassa khajjake phalāphale uttaribhaṃge āpadāsu ummattakassa ādikammikassāti.

Dutiyasikkhāpadaṃ

8. 5. 3

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sakabaḷena mukhena byāharanti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā sakabaḷena mukhena byāharanti

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu sakabaḷena mukhenabyāhaenti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, sakabaḷena mukhena byāharanti saccaṃ bhagavā vigarahi buddho bhagavāananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sakabaḷena mukhena byāharanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na sakabaḷena mukhena byāharissāmiti sikkhā karaṇīyā"ti.

Na sakabaḷena mukhena byāharitabbaṃ yo anādariyaṃ paṭicca sakabaḷena mukhena byāharati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa khajjake phalāphale uttarihaṃge āpadāsu, ummattakassa ādikammikassāti.

Tatiyasikkhāpadaṃ

[BJT Page 524] [\x 524/]

8. 5. 4

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu piṇḍukkhepakaṃ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā piṇḍukkhepakaṃ bhuñjanti

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu piṇḍukkhepakaṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, piṇḍukkhepakaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā piṇḍukkhepakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccāti aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na piṇḍukkhepakaṃ bhuñajatatatabbaṃ yo anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa khajjake phalāphale āpadāsu ummattakassa ādikammikassāti.

Catutthasikkhāpadaṃ

8. 5. 5

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu kabaḷāvacchedakaṃ bhañajanti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā kabaḷāvacchedakaṃ bhañajanti
2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu kabaḷāvacchedakaṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, kabaḷāvacchedakaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na [PTS Page 196] [\q 196/] kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na kabaḷāvacchedakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca kabaḷāvacchedakaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa khajjake phalāphale uttaribhaṃge āpadāsu ummattakassa ādikammikassāti.

Pañcamasikkhāpadaṃ

8. 5. 6

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu avagaṇḍakārakaṃ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā avagaṇḍakārakaṃ bhuñjanti
2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu avagaṇḍakārakaṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, avagaṇḍakārakaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavāananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā avagaṇḍakārakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na avagaṇḍakārakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca ekato vā ubhato vā gaṇḍaṃ katvā bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa khajjake1phalāphale, āpadāsu ummattakassa ādikammikassāti.

Chaṭṭhasikkhāpadaṃ

1. Khajjaketi padaṃ - machasaṃ na dissate

. 6

[BJT Page 526] [\x 526/]

8. 5. 7

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu hatthanidadunakaṃ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā hatthaniddhunakaṃ bhuñjanti
2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu hatthaniddhunakaṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, hatthaniddhunakaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā hatthaniddhukataṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccāti aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na hatthaniddhunakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca hatthaniddhunakaṃ bhañajati āpatti dukkaṭassa.
Anāpatti: asañcicca asatiyā ajānantassa gilānassā, kacavaraṃ chaḍḍhento hatthaṃ niddhunāti, āpadāsu ummattakassa ādikammikassāti.

Sattamasikkhāpadaṃ

8. 5. 8

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu sitthāvakārakaṃ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā sitthāvakārakaṃ bhuñjanti
2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu sitthāvakārakaṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, satthāvakārakaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sitthāvakārakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na sitthāvakārakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca sitthāva kārakaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa: gilānassa kacavaraṃ [PTS Page 197] [\q 197/] chaḍḍhento sitthaṃ chaḍḍhayati, 1- āpadāsu ummattakassa ādikammikassāti.

Aṭṭhamasikkhāpadaṃ

8. 5. 9

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu jivhānicchārakaṃ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā jivhānicchārakaṃ bhuñjanti
2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu jivhānicchārakaṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, jivhānicchārakaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā jivhānicchārakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Na jivhānicchārakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca jivhānicchārakaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantassa, gilānassa āpadāsu, ummattakassa ādikammikassāti.

Navamasikkhāpadaṃ

1. Chaḍḍhayyati - machasaṃ

[BJT Page 528] [\x 528/]

8. 5. 10

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu piṇḍukkhepakaṃ bhuñjanti manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā capucapukārakaṃ bhuñjanti
2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu capucacapukārakaṃ bhuñjanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave, capucapukārakaṃ bhuñjanti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā capucapukārakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccāti aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

2. Na capucapukārakaṃ bhuñajatatatabbaṃ yo anādariyaṃ paṭicca capucapukārakaṃ bhuñjati āpatti dukkaṭassa.

3. Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti.

Dasamasikkhāpadaṃ
Kabaḷavaggo pañcamo.

[BJT Page 530] [\x 530/]

. 18. 6. 1

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena aññatarena brāhmaṇena saṅghassa payopānaṃ paṭiyantaṃ hoti. Bhikkhu surusurukārakaṃ khīraṃ pivanti. Aññataro naṭapubbako bhikkhu surusurukārakaṃ khīraṃ pivanti. Aññataro naṭapubbako bhikkhu evamāha. "Sabbāyaṃ1maññe saṅgho sītikato"ti2- ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

2. Na [PTS Page 198] [\q 198/] surusurukārakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca surusurukārakaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti.

Paṭhamasikkhāpadaṃ

8. 6. 2

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu hatthanillehakaṃ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaṃ "sabbāyaṃ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na hatthanillehakaṃ bhuñajissāmīti sikkhā karaṇīyā"ti.

2. Na hatthanillehakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca hatthanillehakaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti.

Dutiyasikkhāpadaṃ

1. Sabboyaṃ - machasaṃ
2. Sitakatoti - sīmu.

[BJT Page 532] [\x 532/]

. 28. 6. 3

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu pattanillehakaṃ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaṃ "sabbāyaṃ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na pattanillehakaṃ bhuñajissāmīti sikkhā karaṇīyā"ti.

2. Na pattanillehakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca pattanillehakaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saṃkaḍḍhatvā nillehitavā bhuñjati, āpadāsu ummattakassa ādikammikassāti.

Tatiyasikkhāpadaṃ

8. 6. 4

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu oṭṭhanillehakaṃ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaṃ "sabbāyaṃ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na oṭṭhanillehakaṃ bhuñajissāmīti sikkhā karaṇīyā"ti.

2. Na oṭṭhanillehakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saṃkaḍḍhatvā nillehitavā bhuñjati, āpadāsu ummattakassa ādikammikassāti.

Catutthasikkhāpadaṃ
. 2

[BJT Page 534] [\x 534/]

. 08. 6. 5

1. Tena samayena buddho bhagavā bhaggasu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena bhikkhu kokanade1pāsāde sāmisena hatthena pānīyathālakaṃ paṭigaṇhanti. Manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā sāmisena hatthena pāniyathālakaṃ paṭiggahessanti seyyathāpi gihī kāmabhogino"ti.
2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu sāmisena hatthena pāniyathālakaṃ paṭiggahessantiti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira bhikkhave bhikkhu sāmisena hatthena pāniyathālakaṃ paṭigaṇhantīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā sāmisena hatthena pāniyathālakaṃ paṭiggahessanti. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā"ti.

2. Na [PTS Page 199] [\q 199/] sāmisena hatthena pāniyathālako paṭiggahetabbo. Yo anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhāti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa dhovissāmīti vā dhovāpessāmiti vā paṭigaṇhāti, āpadāsu ummattakassa ādikammikassāti.

Pañcamasikkhāpadaṃ

8. 6. 4

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu oṭṭhanillehakaṃ bhuñjanti aññataro naṭapubbako bhikkhu evamāhaṃ "sabbāyaṃ maññe saṅgho sitikato"ti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tvaṃ bhikkhu saṅghaṃ ārabbha davaṃ akāsiti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā kabaḷāvacchedakaṃ bhuñjanti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na oṭṭhanillehakaṃ bhuñajissāmīti sikkhā karaṇīyā"ti.

2. Na oṭṭhanillehakaṃ bhuñjitabbaṃ yo anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjati āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saṃkaḍḍhatvā nillehitavā bhuñjati, āpadāsu ummattakassa ādikammikassāti.

Catutthasikkhāpadaṃ

8. 6. 6

1. Tena samayena buddho bhagavā bhaggasu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena bhikkhu kokanade pāsāde sasitthakaṃ pannadhovanaṃ annaraghare chaḍḍhenti. Manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma samaṇā sakyaputtiyā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍhessanti seyyathāpi gihī kāmabhogino"ti.

1. Kokanudekatthavi

[BJT Page 536] [\x 536/]

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma bhikkhu sasitthakaṃ pantadhovanaṃ antaraghare chaḍḍhessanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira bhikkhave bhikkhu sasitthakaṃ pantadhovanaṃ antaraghare chaḍḍhentīti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma te bhikkhave moghapurisā sasitthakaṃ pantadhovanaṃ antaraghare chaḍḍhessanti. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍhessāmiti sikkhā karaṇīyā"ti.

3. Na sasitthakaṃ pantadhovanaṃ antaraghare chaḍḍhetabbaṃ yo anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍheti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa uddharitvā vā hinditvā vā paṭiggahe vā1- nīharitvā vā chaḍḍheti āpadāsu ummattakassa ādikammikassāti.

Chaṭṭhasikkhāpadaṃ

. 28. 6. 7

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu chantapāṇissa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu channapāṇissa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave channapāṇīssa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā chattapāṇīssa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na chattapāṇīssa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

1. Paṭiggahetvā - simu1, sī1

[BJT Page 538] [\x 538/]

2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa [PTS Page 200] [\q 200/] dhammaṃ desetuṃ kukkuccāyantā na desenti. 1Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā chattapāṇīssa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

Na chattapāṇissa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

3. Chattaṃ nāma: tīṇi chattāni setacchantaṃ gilañajacchattaṃ paṇṇacchattaṃ maṇḍala baddhaṃ salākabaddhaṃ

Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaṃhito dhammupasaṃhito

Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

Na chattapāṇissa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca chattapāṇīssa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Sattamasikkhāpadaṃ

8. 6. 8

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu daṇḍapāṇissa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu daṇḍapāṇissa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave channapāṇīssa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā chattapāṇīssa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na daṇḍapāṇīssa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

2. Tena kho pana samayena bhikkhu daṇḍapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā daṇḍapāṇīssa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

Na daṇḍapāṇissa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

3. Chattaṃ nāma: tīṇi chattāni setacchantaṃ gilañajacchattaṃ paṇṇacchattaṃ maṇḍala baddhaṃ salākabaddhaṃ

Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaṃhito dhammupasaṃhito

Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

Daṇḍo nāma: majjhamassa purisassa catuhattho daṇḍo tato ukkaṭṭho adaṇḍo, oko adaṇḍo

Na daṇḍapāṇissa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca daṇḍapāṇīssa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Aṭṭhamasikkhāpadaṃ

1. Kukkuccāyanti - machasaṃ

[BJT Page 540] [\x 540/]

8. 6. 9

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu santhapāṇissa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu santhapāṇissa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave satthapāṇīssa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā chattapāṇīssa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na satthapāṇīssa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

2. Tena kho pana samayena bhikkhu satthapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā satthapāṇīssa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

Chattaṃ nāma: tīṇi chattāni setacchantaṃ gilañajacchattaṃ paṇṇacchattaṃ maṇḍala baddhaṃ salākabaddhaṃ

Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaṃhito dhammupasaṃhito

Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

[PTS Page 201] [\q 201/] satthaṃ nāma: ekatodhāraṃ ubhatodhāraṃ paharaṇaṃ

Na satthapāṇissa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca satthapāṇīssa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Navamasikkhāpadaṃ

8. 6. 10

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena chabbaggiyā bhikkhu āyudhapāṇissa1- dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu āyudhapāṇissa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave āyudhapāṇīssa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā āyudhapāṇīssa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na āyudhapāṇīssa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

Tena kho pana samayena bhikkhu āyudhapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā āyudhapāṇīssa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

Na āyudhapāṇissa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

Āyudhaṃ nāma: cāpo kodaṇḍo

Dhammo nāma: buddhabhāsito sāvakabhāsito isibhāsito devabhāsito atthupasaṃhito dhammupasaṃhito

Deseyyāti: padena deseti pade pade āpatti dukkaṭassa. Akkharāya deseti akkharakkharāya āpatti dukkaṭassa.

Na āyudhapāṇissa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca āyudhapāṇīssa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Dasamasikkhāpadaṃ
Surusuruvaggo chaṭṭho

1. Āvudhapāṇissa, - machasaṃ
. 2

[BJT Page 542] [\x 542/]

8. 7. 1

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pādukārūḷhassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu pādukārūḷhassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave pādukārūḷhassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā pādukārūḷhassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na pādukārūḷhassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā pādurūḷhassa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

Na pādurūḷhassa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

Na pādurūḷhassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca akkanatassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti āpatti dukkaṭassa.
Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Paṭhamamasikkhāpadaṃ

8. 7. 2

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu upāhanārūḷhassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu upāhanārūḷhassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave upāhanārūḷhassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā upāhanārūḷhassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na upāhanārūḷhassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā upāhanārūḷhassa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

Na upāhanārūḷhassa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

Na upāhanārūḷhassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca
Akkanatassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti āpatti dukkaṭassa.
Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Dutiyasikkhāpadaṃ

8. 7. 3

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu yānagatassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti;"kathaṃ hi nāma chabbaggiyā bhikkhu yānagatassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave yānagatassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā yānagassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na yānagatassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

2. Tena kho pana samayena bhikkhu channapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā yānagatassa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave yānagatassa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

Yāna nāma: vayihaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅki.

Na yānagatassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca yānagatassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Tatiyasikkhāpadaṃ

[BJT Page 544] [\x 544/]

. 88. 7. 4

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena [PTS Page 202] [\q 202/] kho pana samayena chabbaggiyā bhikkhu sayanagatassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu sayanagatassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave sayanagatassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sayanagatassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na sayanagatassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

2. Tena kho pana samayena bhikkhu sayanagatassa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā sayanagatassa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave sayanagatassa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

Na sayanagatassa agilānassa dhammaṃ desissāmiti sikkhāpadaṃ karaṇīyā'ti.

Na sayanagatassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca antamaso chamāyapi nipantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Catutthasikkhāpadaṃ

8. 7. 5

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pallatthikāya nisinnassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu pallatthikāya nisinnassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave pallatthikāya nisinnassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā sayanagatassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na pallattikāya nisinnassa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

2. Tena kho pana samayena bhikkhu pallattikāya gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā sayanagatassa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave pallatthīkāya gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

Na pallatthikāya nisinnassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca antamaso
Hatthapallattīkāya vā dussapallatthikāya vā nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa āpudāsu ummattakassa ādikammikassāti.
Pañcasikkhāpadaṃ

. 28. 7. 6

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu veṭhitasīsassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu veṭhitasīsassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave veṭhitasisassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā veṭhitasisassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na veṭhitasīsassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

2. Tena kho pana samayena bhikkhu veṭhitasīsassa gilānassa dhammaṃ desetuṃ kukkuccāyantā na desenti. 1- Manussā ujjhayānti khīyanti vipācenti. "Kathaṃ hi nāma samaṇā sakyaputtiyā veṭhisīsassa gilānassa dhammaṃ na desessanti"ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārodesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi "anujānāmi bhikkhave veṭhisīsassa gilānassa dhammaṃ desetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddideyyātha:

Na vesīsassa nāma; kesantaṃ na dassāpetvā veṭhito hoti

Na vesīsassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca veṭhitasīsassa agilānassa dhammaṃ deseti āpatti dukkaṭassa;

Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Chaṭṭhasikkhāpadaṃ

[BJT Page 546] [\x 546/]

8. 7. 7

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu oguṇṭhitasassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu oguṇṭhitasisassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave oguṇṭhitasīsassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā oguṇṭhita sīsassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

2. Na [PTS Page 203] [\q 203/] oguṇṭhitasīso nāma: sasīsaṃ pāruto vuccati.

3. Na oguṇṭhitasīsassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca oguṇṭhitasissa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa sīsaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Sattama sikkhāpadaṃ
. 2
. 18. 7. 8

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu chamāya nisīditvā nisinnassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu chamāya nisīditvā āsane nisinnassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave chamāya nisīditvā āsane nisinnassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā chamāya nisīditvā āsane nisinnassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na chamāya nisīditvā āsano nisinnassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.
2. Na chamāya nisīditvā āsane nisinnassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca chamāya nisīditvā āsane nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Aṭṭhasikkhāpadaṃ

8. 7. 9

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharata
Tavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu nice āsane nisīditvā ucce āsane nisinnassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu nice āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave nīce āsane nasīditvā ucce āsane nisinnassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

[BJT Page 548] [\x 548/]

2. Bhūtapubbaṃ bhikkhave bārāṇāsiyaṃ aññatarassa chapakassa pajāpati gabbhini ahosi. Atha kho bhikkhave sā chapaki taṃ chapakaṃ etadavoca. Gabbhanimhi ayyaputta icchāmi ambaṃ khāditu"nti. Natthi ambo1akālo ambassāti. Sacāhaṃ2- na labhissāmi marissamiti tena kho pana samayena rañño ambo dhuvaelo hoti. Atha kho bhikkhave so chapako yena so ambo tenupasaṃkami upasaṃkamitvā taṃ ambaṃ abhirūhitvā nilino acchi.

Atha kho bhikkhave rājā purohitena brāhmaṇena saddhiṃ yena so ambo tenupasaṃkami upasaṃkamitvā ucce āsane nisīdittavā mantaṃ pariyāpunāti. [PTS Page 204] [\q 204/] atha kho bhikkhave tassa chapakassa etadahosi. Yāva adhammiko ayaṃ rājā yatra hi nāma ucce āsane nisīditvā mantaṃ pariyāpuṇissati, ayañca brāhmaṇo adhammiko yatra hi nāma nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācessati. Ahañcamhi adhammiko yohaṃ itthiyā kāraṇā rañño ambaṃ avaharāmi. Sabbamidaṃ camarigatanti3- tattheva paripati. Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmiti sikkhā karaṇīyā"ti.

Ubho atthaṃ na jānnati ubho dhammaṃ na passare,
Yo cāyaṃ mantaṃ vāceti yo cādhammena'dhīyati.

Sālinaṃ odano bhunto suvimaṃsupasevano
Tasmā dhamme na vattāmi dhammo ariyehi vaṇṇito

Dharatthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa,
Yā vutti vinipāte na adhammacaraṇena vā.

Paribbaja mahābrahme pacantaññepi pāṇīno
Mā tvaṃ adhammo ācarito asmā kumbhamivābhīdā"ti.

4. Tadāpi me bhikkhave amanāpā nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ. Kimaṅga pana etarahi na amanāpā bhavissati nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desetuṃ. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmiti sikakhā karaṇīyā'ti

5. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa sīsaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Navama sikkhāpadaṃ

1. Ambaṃ - machasaṃ,
2. Sace - machasaṃ
3. Carimaṃkataṃ - machasaṃ

[BJT Page 550] [\x 550/]

8. 7. 10

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ṭhitā nisinnassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu ṭhitā nisinnassa dhammaṃ desessanti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave ṭhītā nisinnassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā ṭhitā nisinnassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na ṭhito nisinnassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.

2. Na ṭhitena nisinnassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca ṭhito nisinnassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Dasamasikkhāpadaṃ

8. 7. 11

1. [PTS Page 205] [\q 205/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu pacchato gacchantā purato gacchantassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu pacchato gacchantā purato gacchatannassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave pacchato gacchantā purato pacchantassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā chamāya nisīditvā āsane nisinnassa dhammaṃ desessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na pacchato gacchanto purato pacchantassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā
2. Na paccato gacchantena purato gacchantassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca pacchato gacchanto purato gacchantassa dhammaṃ deseti āpatti dukkaṭassa.

3. Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Ekādasamasikkhāpadaṃ

8. 7. 12

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu uppathena gacchantā pathena gacchantassa dhammaṃ desenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu uppathena gacchantā pathena gacchantassa dhammaṃ desessanti"ti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave uppathena gacchantā pathena gacchantassa dhammaṃ desethāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā uppathena gacchantā pathena gacchantassa dhammaṃ desessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na uppathena gacchanto pathena gaccantassa agilānassa dhammaṃ desessāmiti sikkhākaraṇīyā"ti.
2. Na uppathena gacchantena pathena gacchantassa agilānassa dhammo desetabbo yo anādariyaṃ paṭicca uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Dvādasamasikkhāpadaṃ

[BJT Page 552] [\x 552/]

8. 7. 13

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu ṭhitā uccārampi passāvampi karonti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu ṭhītā uccārampi passāvampi karotti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave ṭhītā uccārampi passāvampi karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā ṭhitā uccārampi passāvampi karonti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanā yamahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na ṭhito agilāno accāraṃ vā passāvaṃ vā karissāmiti sikkhā karaṇīyā"ti.

2. Na ṭhitena agilānena uccāro vā passāvo vā kātabbo yo anādariyaṃ paṭicca ṭhito agilāno uccāraṃ vā passāvaṃ vā karoti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa kesantaṃ vivarāpetvā deseti, āpudāsu ummattakassa ādikammikassāti.

Terasamasikkhāpadaṃ

8. 7. 14

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu harite uccārampi passāvampi kheḷampi karoti ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te . 9Ujjhāyanti khiyanti vipācenti; "kathaṃ hi nāma chabbaggiyā bhikkhu harite accārampi passāvampi kheḷampi karonti atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave harite uccārampi. 9Passāvampi kheḷampi karonti saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā harite uccārampi passāvampi kheḷampi karonti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassadhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmiti sikkhā karaṇīyā"ti.
2. Na harite agālānena uccāro vā passāvo vā kheḷo vā kātabbo yo anādariyaṃ paṭicca harite agilāno uccāraṃ vā passaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa appaharite kato haritaṃ ottharati, āpudāsu ummattakassa ādikammikassāti.

Cuddasamasikkhāpadaṃ

8. 7. 15

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhu udake uccārampi passāvampi kheḷampi karonti manussā ujdhāyanti khiyanti vipācenti. [PTS Page 206] [\q 206/] "kathaṃ hi nāma samaṇā sakyaputtiyā udake uccārampi passāvampi kheḷampi karissati seyyathāpi gihī kāmabhogino"ti

[BJT Page 554] [\x 554/]

2. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujdhayantānaṃ khiyantānaṃ vipācentānaṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhu udake uccārampi passāvampi kheḷampi karissanti"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātetvā chabbaggiye bhikkhu paṭipucchi. Saccaṃ kira tumhe bhikkhave udake uccārampi passāvampi khelampi karothāti. Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ kathaṃ hi nāma tumhe moghapurisā udake uccārampi passāvampi kheḷampi karissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya atha kho vataṃ moghapurisa, appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. Atha kho taṃ bhagavā bhikkhuṃ anekapariyāyena vigarahitvā duharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, "na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo yo kareyya āpatti dukkaṭassa"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṃgaṇīkāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhatassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi, tena hi bhikkhave bhikkhunaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasantānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmiti sikkhākaraṇīyā"ti.

Evañcidaṃ bhagavatā bhikkhunaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena gilānā bhikkhu udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave gilānena bhikkhunā udake uccārampi passāvampi kheḷampi kātuṃ. Evañca pana bhikkhave imaṃ sikkhādaṃ uddiseyyātha:

Na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmiti sikkhā karaṇīyā'ti.

2. Na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo. Yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.

Anāpatti: asañcicca asatiyā ajānantassa gilānassa thale kato udakaṃ ottharati, āpudāsu ummattakassa ādikammikassāti.

Paṇṇarasama sikkhāpadaṃ
Pādukāvaggo sattāmo

[BJT Page 556] [\x 556/]

Parimaṇḍalaṃ paṭicchantaṃ susaṃvutokkhittacakkhunā
Ukkhittujjagaghikappasaddota yo ceva pacālanā

Khamha oguṇṭhitā ceva kuṭipallatthikāya ca,
Sakkaccaṃ pattasaññi ca samasupasamatittikaṃ.

Sakkaccaṃ pantasaññi ca sapadāna samasupakaṃ
Thupato ca paṭicchannaṃ viññattujjhānasaññinā.

Na mahantaṃ maṇḍalaṃ dvāraṃ sabbaṃ hatthaṃ na byāhare,
Ukkhepo chedanaṃ gaṇḍaṃ dhunaṃ sitthāvakārakaṃ

Jivhānicchārakaṃ ceva capu ssuru surena ca,
Hattho patto ca oṭṭho ca sāmisañca sasitthakaṃ

Chattapāṇīssa saddhammaṃ na desenti tathāgatā,
Icceva daṇḍapāṇīssa satthaāyudhapāṇīnaṃ.

Pādukopāhanā ceva yāna seyyagatassa ca,
Pallatthikā nisinnassa veṭhitoguṇṭhitassa ca

Chamā nīcāsane ṭhānaṃ pacchato uppathena ca.
Ṭhitakena na kātabbaṃ harite udakamhi cāti.

Tesaṃ vaggānaṃ uddānaṃ

Parimaṇḍalaṃ ujjagghi khamhaṃ sakkaccameva ca,
Kabaḷāsuru surū ceva pādukena ca sattamāti.

Paññattā atidevena gotamena yasassinā,
Sāvake sikkhanatthāya pañcasattati sekhiyāti

Uddiṭṭhā kho āyasmanto sekhīyā dhammā. Tatthāyasmante pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kacavitvā parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā, parisuddhetthāyasmanno tasmā tuṇhī evametaṃ dhārayāmiti

Sekhiyā

[BJT Page 558] [\x 558/]
[PTS Page 207] [\q 207/]
Ime kho panāyasmanto satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti.

1. Uppannupannānaṃ adhikaraṇānaṃ samathāya vupasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyyasikā1 tiṇavatthārakoti.

2. Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā. Tatthāyasmante pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kacavitvā parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā, parisuddhetthāyasmanno tasmā tuṇhī evametaṃ dhārayāmiti

Adhikaraṇasamathā.

3. Uddiṭṭhaṃ kho āyasmanto nidānaṃ, uddiṭṭhā cattāro pārājikā dhammā. Uddiṭṭhā terasa saṅghādisesā dhammā. Uddiṭṭhā dve aniyatā dhammā. Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā. Uddiṭṭhā dve navuti pāvittiyā dhammā addiṭṭhā cattāro pāṭidesanīyā dhammā. Uddiṭṭhā sekhīyā dhammā. Addiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.

Bhikkhuvibhaṅgo2- niṭṭhito.

1. Tassapāpisikā - machasaṃ
2. Mahāvibhaṃgo - machasaṃ

[BJT Vol V-2-2] [\z Vin /] [\w IIb /]
[BJT Page 002] [\x 2/]
[PTS Vol V - 4] [\z Vin /] [\f IV /]
[PTS Page 211] [\q 211/]
Vinayapiṭake

Pācittiyapāḷi

Bhikkhuna4)
[PTS Page 211] [\q 211/]
Bhaṅgo

Pārājikakaṇḍo

Namosaheto sammā sambuddhassa

1. 1

Paṭhamapārājikaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāḷho migāranattā bhikkhunīsaṅghassa vihāraṃ kattukāmo hoti. Atha kho sāḷho migāranattā bhikkhuniyo upasaṅkamitvā etadavoca: icchāmahaṃ ayye bhikkhunīsaṅghassa vihāraṃ kātuṃ, detha me navakammikaṃ bhikkhuninti. Tena kho pana samayena catasso bhaginiyo bhikkhunīsu pabbajitā honti nandā nandavatī sundarīnandā thullanandāti. Tāsu sundarīnandā bhikkhunī taruṇapabbajitā hoti, 1 abhirūpā dassanīyā pāsādikā paṇḍitā vyattā medhāvinī dakkhā analasā tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Atha kho bhikkhunīsaṅgho sundarīnandaṃ bhikkhuniṃ sammannitvā sāḷhassa migāranattuno navakammikaṃ adāsi. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhassa migāranattuno nivesanaṃ abhikkhaṇaṃ gacchati. Vāsiṃ detha pharasuṃ2 detha kuṭhāriṃ detha kuddālaṃ, 3 detha nikhādanaṃ dethāti. Sāḷehāpi migāranattā bhikkhunūpassayaṃ abhikkhaṇaṃ gacchati katākataṃ jānituṃ. Te abhiṇhadassanena paṭibaddhacittā ahesuṃ. Atha kho sāḷho migāranattā sundarīnandaṃ bhikkhuniṃ dusetuṃ okāsaṃ alabhamāno etadevatthāya bhikkhunīsaṅghassa bhattaṃ akāsi. Atha kho sāḷho migāranattā bhattagge āsanaṃ paññāpento ettikā bhikkhuniyo ayyāya sundarīnandāya buḍḍhatarāti ekamantaṃ āsanaṃ paññāpesi, ettikā navakatarāti ekamantaṃ āsanaṃ paññāpesi, paṭicchanne okāse nikūṭe sundarīnandāya [PTS Page 212] [\q 212/] bhikkhuniyā āsanaṃ paññāpesi. Yathā therā bhikkhuniyo jāneyyuṃ navakānaṃ bhikkhunīnaṃ santike nisinnāti, navakāpi bhikkhuniyo jāneyyuṃ therānaṃ bhikkhunīnaṃ santike nisinnāti.

1. Taruṇapabbajitā abhirūpā hoti - machasaṃ
2. Parasuṃ - machasaṃ
3. Kudālaṃ - machasaṃ

[BJT Page 004] [\x 4/]

2. Atha kho sāḷho migāranattā bhikkhunīsaṅghassa kālaṃ ārocāpesi, kālo ayye niṭṭhitaṃ bhattanti. Sundarīnandā bhikkhunī sallakkhetvā na bahukato sāḷho migāranattā bhikkhunīsaṅghassa bhattaṃ akāsi. Maṃ so dusetukāmo, sacāhaṃ gamissāmi vissaro me bhavissatīti antevāsiniṃ1 bhikkhuniṃ āṇāpesi, gaccha me piṇḍapātaṃ nīhara, yo ca2 maṃ pucchati gilānāti paṭivedehīti. Evaṃ ayyeti kho sā bhikkhunī sundarīnandāya bhikkhuniyā paccassosi.

3. Tena kho pana samayena sāḷho migāranattā bahidivārakoṭṭhake ṭhito hoti sundarīnandaṃ bhikkhuniṃ paṭipucchanto "kahaṃ ayye ayyā sundarīnandā"ti. Kahaṃ ayye ayyā sundarīnandā"ti evaṃ vutte sundarīnandāya bhikkhuniyā antevāsinī bhikkhunī sāḷhaṃ migāranattāraṃ etadavoca gilānā āvuso piṇḍapātaṃ nīharissāmīti. Atha kho sāḷho sundarīnandāya kāraṇāti. Manusse āṇāpetvā bhikkhunīsaṅghaṃ bhattena parivisathāti vatvā yena bhikkhunūpassayo tenupasaṅkami.

4. Tena kho pana samayena sundarīnandā bhikkhunī bahārāmakoṭṭhake ṭhitā hoti sāḷhaṃ migāranattāraṃ patimānentī, addasā kho sundarīnandā bhikkhunī sāḷhaṃ migāranattāraṃ duratova āgacchantaṃ disvānaṃ upassayaṃ pavisitvā sasīsaṃ pārupitvā mañcake nipajji. Atha kho sāḷho migāranattā yena sundarīnandā bhikkhunī tenupasaṅkami, upasaṅkamitvā sundarīnandaṃ bhikkhuniṃ etadavoca: kinte ayye aphāsu kissa nipannāsīti. Evañehataṃ āvuso hoti yā anicchantaṃ3 icchatīti. Kyāhaṃ taṃ ayye na icchissāmi. Apicāhaṃ okāsaṃ na labhāmi taṃ dūsetunti. Avassuto avassutāya sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samapajji.

5. Tena kho pana samayena aññatarā bhikkhunī jarādubbalā caraṇagilānā sundarīnandāya bhikkhuniyā avidūre nisinnā4 hoti. Addasā kho sā bhikkhunī sāḷhaṃ migāranattāraṃ avassutaṃ avassutāya sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samapajjantaṃ, disvāna ujjhāyati khīyati vipāceti: "kathaṃ hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti.

1. Antevāsiṃ, sīmu[i,] sī[i,]
2. Yece - machasaṃ
3. Anicchitaṃ - sīmu
4. Nipantā - machasaṃ

[BJT Page 06] [\x 6/]

6. [PTS Page 213] [\q 213/] atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi: yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā upajjhāyanti khīyanti, vipācenti. "Kathaṃ hi nāma ayyā sundarīnandā avassutā avatassussa purisapuggalassa kāyasaṃsaggaṃ sādiyissatī"ti atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa. Kāyasaṃsaggaṃ sādiyissatī"ti. Atha kho te bhikkhu1 bhagavato etamatthaṃ ārocesuṃ.

7. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhu paṭipucchi: saccaṃ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyīti2. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ3 bhikkhave sundarīnandāya bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. "Kathaṃ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti netaṃ bhikkhave appasantānaṃ vā pasādāya bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā sundarīnandaṃ bhikkhunīṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā4 saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa5 santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

8. Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ6 pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

1. Sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā - machasaṃ ina dissate.
2. Sādiyatīti - syā
3. Ananucchavikaṃ - machasaṃ
4. Asantuṭṭhitāya - machasaṃ
5. Appicchatāya - machasaṃ
6. Appasannānaṃ vā sīmu 2.

[BJT Page 08] [\x 8/]

Yā pana bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇaḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā patipīḷanaṃ vā sādiyeyya, ayampi pārājikā hoti asaṃvāsā, ubbhajāṇumaṇḍalikāti.

9. [PTS Page 214] [\q 214/] yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti1 bhikkhunī, bhikkhācariyaṃ ajjhūpagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Avassutā nāma: sārattā apekkhavatī2 paṭibaddhacittā.

Avassuto nāma: sāratto apekkhavā paṭibaddhacitto.

Purisapuggalo nāma: manussapuriso, na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.

Adhakkhakantī: heṭṭhakkhakaṃ.

Ubbhajāṇumaṇḍalanti: uparijāṇumaṇḍalaṃ.

Āmasanaṃ nāma: āmaṭṭhamattaṃ.

Parāmasanaṃ nāma: itocito ca sañcopanaṃ.

Gahaṇaṃ nāma: gahitamattaṃ.

Chupanaṃ nāma: phuṭṭhamasañcopanaṃ.Naṃ vā sādiyeyyātī: aṅgaṃ gahetvā nippīḷanaṃ sādiyati.

1. Bhikkhikāti - machasaṃ
2. Apekkhava - sī[i] sīmu[i]

[BJT Page 010] [\x 10/]

Pārājikā hotīti: seyyathāpi puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā patipīḷanaṃ vā sādiyantī assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

Asaṃvāsāti: saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā eso saṃvāso nāma. So tāya saddhiṃ natthi, tena vuccati asaṃvāsāti.

Ubhato avassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti pārājikassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti thullaccayassa. Kāyapaṭibaddhena kāyaṃ āmasati āpatti thullaccayassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ [PTS Page 215] [\q 215/] āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa.

Ekato avassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa.

[BJT Page 012] [\x 12/]

Ekato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā
Adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti
Thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa.
Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa.
Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa.

Ekato avassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānattiyā, asādiyantiyā, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

Paṭhamapārājikaṃ niṭṭhitaṃ1

1. Samattaṃ - machasaṃ.

[BJT Page 014] [\x 14/]

01. 2

[PTS Page 216] [\q 216/] dutiyapārājikaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhena migāranattunā gabbhinī hoti. Yāva gabbho taruṇo ahosi tāvacchādesi. Paripakke gabbhe vibbhamitvā vijāyi. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ. Sundarīnandā kho ayye aciravibbhantā vijātā. Kacci no sā bhikkhunīyeva samānā gabbhinīti. Evaṃ ayyeti. Kissa pana tvaṃ ayye jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi, na gaṇassa ārocesīti. Yo etissā avaṇṇo mayheso avaṇṇo, yā etissā akitti, mayhesā akitti, yo etissā ayaso mayheso ayaso, yo etissā alābho mayheso alābho, kyāhaṃ ayye attano avaṇṇaṃ attano akittiṃ attano ayasaṃ attano alābhaṃ paresaṃ ārocessāmīti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessati na gaṇassa ārocessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi. Na gaṇassa ārocesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave thullanandāya bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessati. Na gaṇassa ārocessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā thullanandaṃ bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.
Yā pana bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avasaṭā vā sā pacchā evaṃ vadeyya: pubbecāhaṃ ayye aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti [PTS Page 217] [\q 217/] no ca kho attanā paṭicodessaṃ na gaṇassa ārocessantī. Ayampi pārājikā hoti asaṃvāsā vajjapaṭicchādikāni.

[BJT Page 016] [\x 16/]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.

Jānāti nāma: sāmaṃ vā jānāti, aññe vā tassā ārocenti, sā vā āroceti.

Pārājikaṃ dhammaṃ ajjhāpannanti: aṭṭhannaṃ pārājikānaṃ aññataraṃ pārājikaṃ ajjhāpannaṃ.

Nevattanā paṭicodeyyāti: na sayaṃ codeyya.

Na gaṇassa āroceyyāti: na aññāsaṃ bhikkhunīnaṃ āroceyya.

Yadā ca sā ṭhitā vā assa cutā vāti: ṭhitā nāma saliṅge ṭhitā vuccati, cutā nāma: kālakatā1 vuccati, nāsitā nāma: sayaṃ vā vibbhantā hoti aññehi vā nāsitā, avasaṭā nāma: titthāyatanaṃ saṅkantā vuccati.

Sā pacchā evaṃ vadeyya: pubbevāhaṃ ayye aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti.

No ca kho attanā paṭicodessanti: na sayaṃ vā codessaṃ.

Na gaṇassa ārocessanti: na aññāsaṃ bhikkhunīnaṃ ārocessaṃ.

Ayampīti: purimāyo upādāya vuccati.

Pārājikā hotīti: seyyathāpi nāma paṇḍupalāso bandhanā pavutto2 abhabbo haritattāya evameva bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessāmi na gaṇassa ārocessāmiti dhuraṃ nikkhittamatte assamaṇī hoti asakyadhitā tena vuccati pārājikā hotīti.

Asaṃvāsāti: saṃvāso nāma: ekakammaṃ ekuddeso samasikkhatā eso saṃvāso nāma. So tāya saddhiṃ natthi tena vuccati asaṃvāsāti.

1. Kālaṅkatā -machasaṃ
2. Pamutto sīmu[i] sīmu[ii]

[BJT Page 018] [\x 18/]

Anāpatti: saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti nāroceti, saṅghabhedo vā saṅgharājī vā bhavissatīti nāroceti, ayaṃ kakkhaḷā pharūsā jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti nāroceti, aññā patirūpā bhikkhuniyo apassanti nāroceti, nacchādetukāmā nāroceti, paññāyissati sakena kammenāti nāroceti, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

Dutiyapārājikaṃ niṭṭhitaṃ.

1. 3

[PTS Page 218] [\q 218/] tatiyapārājikaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattati.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācentī "kathaṃ hi nāma ayyā thullanandā samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattissatī tī. Saccaṃ kira bhikkhave thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattatī,tī. Saccaṃ bhagavā,vigarahi buddho bhagavā pe kathaṃ hi nāma bhikkhave thullanandā bhikkhunī samaggena saṅgena ukkhittaṃ ariṭṭhaṃ gaddhabādhipubbaṃ anuvattissatī, saccaṃ kira bhikkhave netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā thullanandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appatikāraṃ akatasahāyaṃ tamanuvatteyya. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: eso kho ayye, bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena, anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvattīti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya. Sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi pārājikā hoti asaṃvāsā. Ukkhittānuvattikāti.

1. Thullanandā bhikkhunī - sīmu.

[BJT Page 020] [\x 20/]

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Atthe

Samaggo nāma: saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

Ukkhitto nāma: āpattiyā adassane vā appaṭikamme vā diṭṭhiyā appaṭinissagge vā ukkhitto.

Dhammena vinayenāti: yena dhammena yena vinayena.

Satthusāsanenāni: jinasāsanena buddhasāsanena.

Anādaro nāma: saṅghaṃ vā gaṇaṃ vā puggalaṃ vā kammaṃ vā nādiyati.

Appatikāro nāma: ukkhitto anosārito.

[PTS Page 219] [\q 219/] akatasahāyo nāma: samānasaṃvāsakā bhikkhū vuccanti sahāyā so tehi saddhiṃ natthi tena vuccati akatasahāyoti.

Tamanuvatteyyāti: yaṃdiṭṭhiko so hoti yaṃkhantiko yaṃruciko sāpi taṃdiṭṭhikā hoti taṃ khantikā taṃ rucikā.

Sā bhikkhunīti: yā sā ukkhittānuvattikā bhikkhunī.

Bhikkhunīhīti: aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi vattabbā, "eso kho ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti"ti.
Dutiyampi vattabbā "eso kho
Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti"ti.
Tatiyampi vattabbā "eso kho
Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti"ti.
Sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā, eso kho ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti'ti.
Dutiyampi vattabbā eso kho
Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti'ti.
Tatiyampi vattabbā eso kho
Ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appatikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvatti'ti.
Sace paṭinissajjati, iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā.

[BJT Page 022] [\x 22/]

Evañca pana bhikkhave samanubhāsitabbā. Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.
Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appatikāraṃ akatasahāyaṃ tamanuvattati, sā taṃ vatthuṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.

Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appatikāraṃ akatasahāyaṃ tamanuvattati. Sā taṃ vatthuṃ nappaṭinissajjati saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassa nakkhamati sā bhāseyya dutiyampi etamatthaṃ vadāmi
Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appatikāraṃ akatasahāyaṃ tamanuvattati. Sā taṃ vatthuṃ nappaṭinissajjati saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Tatiyamipi etamatthaṃ vadāmi
Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appatikāraṃ akatasahāyaṃ tamanuvattati. Sā taṃ vatthuṃ nappaṭinissajjati saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya khamati saṅghassa tasmā tuṇhī, evametaṃ dhārāyāmīti.

Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācā pariyosāne āpatti pārājikassa.

Ayampīti: purimāyo upādāya vuccati.

Pārājikā hotīti: seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti evameva bhikkhunī yāvatatiyaṃ [PTS Page 220] [\q 220/] samanubhāsanāya nappaṭinissajjantī, assamaṇī hoti asakyadhītā tena vuccati pārājikā hotīti.

Asaṃvāsāti: saṃvāso nāma: ekakammaṃ ekuddeso samasikkhatā, eso saṃvāso nāma. So tāya saddhiṃ natthi, tena vuccati asaṃvāsāti.

[BJT Page 024] [\x 24/]

Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti pārājikassa. Dhammakamme vematikā nappaṭinissajjati āpatti pārājikassa. Dhammakamme adhammakammasaññā nappaṭinissajjati āpatti pārājikassa. Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: asamanubhāsantiyā paṭinissajjantiyā ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

Tatiyapārājikaṃ niṭṭhitaṃ.

1. 4

Catutthapārājikaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyanti saṅghāṭikaṇṇagahaṇampi sādiyanti. Sanniṭṭhantipi. Sallapantipi saṅketampi gacchanti. Purisassapi abbhāgamanaṃ sādiyanti. Chantampi anupavisanti1 kāyampi tadatthāya upasaṃharanti, etassa asaddhammassa patisevanatthāya.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyissanti. Saṅghāṭikaṇṇagahaṇampi sādiyissanti. Santiṭṭhissantipi. Sallapissantipi. Saṅketampi gacchissantī. Purisassapi abbhāgamanaṃ sādiyissanti. Channampi anupavisissanti. Kāyampi tadatthāya upasaṃharissanti, etassa asaddhammassa patisevanatthāyāti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyanti, saṅghāṭikaṇṇagahaṇampi sādiyanti. Santiṭṭhantipi. Sallapantipi saṅketampi gacchanti. Purisassapi abbhāgamanaṃ sādiyanti. Channampi anupavisanti. Kāyampi tadatthāya upasaṃharantī, etassa asaddhammassa patisevanatthāyāti. Saccaṃ bhagavā, vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave chabbaggiyā bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. "Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva apasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā chabbaggiyā bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa
Viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

1. Anupanavissanti - sīmu [i]

[BJT Page 26] [\x 26/]

Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇampi sādiyissanti saṅghāṭikaṇṇagahaṇampi sādiyissanti santiṭṭhissantipi sallapissantipi saṅketampi gacchissanti. Purisassapi abbhāgamanaṃ sādiyissanti. Channampi anupanavisissanti, kāyampi tadatthāya upasaṃharissantī etassa asaddhammassa patisevanatthāya. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthagahaṇaṃ vā sādiyeyya saṃghāṭikaṇṇagahaṇaṃ vā sādiyeyya santiṭṭheyya vā sallapeyya vā saṃketaṃ [PTS Page 221] [\q 221/] vā gaccheyya purisassa vā abbhāgamanaṃ sādiyeyya chantaṃ vā anupaviseyya kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa patisevanatthāya ayampi pārājikā hoti asaṃvāsā aṭṭhavatthukāti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Avassutā nāma, sārattā apekkhavatī paṭibaddhacittā.

Avassuto nāma: sāratto apekkhavā paṭibaddhacitto.

Purisapuggalo nāma: manussapuriso. Na yakkho na peto na tiracchānagato, viññā paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.

Hatthagahaṇaṃ vā sādiyeyyāti: hattho nāma: kapparaṃ upādāya yāva agganakhā, etassa asaddhammassa patisevanatthāya ubbhakkhakaṃ adhojāṇumaṇḍalagahaṇaṃ1 sādiyati āpatti thullaccayassa.

Saṅghāṭikaṇṇagahaṇaṃ vā sādiyeyyāti: etassa asaddhammassa patisevanatthāya nivatthaṃ vā pārutaṃ vā gahaṇaṃ sādiyati āpattī thullaccayassa.

1. Adhojāṇumaṇḍalaṃ gahaṇā sī[i] machasaṃ, ubbhakkhaka adhojāṇu maṇḍalagahaṇaṃ aṭṭhakathā.
[BJT Page 028] [\x 28/]

Santiṭṭheyya vāti: etassa asaddhammassa patisemanatthāya purisassa hatthapāse tiṭṭhati āpatti thullaccayassa.

Sallapeyya vāti: etassa asaddhammassa patisevanatthāya purisassa hatthapāse ṭhitā sallapati āpatti thullaccayassa.

Saṃketaṃ vā gaccheyyāti: etassa asaddhammassa patisevanatthāya purisena itthannāmaṃ okāsaṃ āgacchāti vuttā gacchati pade pade āpatti dukkaṭassa. Purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa.

Purisassa vā abbhāgamanaṃ sādiyeyyāti: etassa asaddhammassa patisevanatthāya purisassa abbhāgamanaṃ1 sādiyati āpatti dukkaṭassa. Hatthapāsaṃ okkantamatte āpatti thullaccayassa.

Channaṃ vā anupaviseyyāti: etassa asaddhammassa patisevanatthāya yena kenaci paṭicchannaṃ okāsaṃ paviṭṭhamatte āpatti thullaccayassa.

Kāyaṃ vā tadatthāya upasaṃhareyyāti: etassa asaddhammassa patisevanatthāya purisassa hatthapāse ṭhitā kāyaṃ upasaṃharati āpatti thullaccayassa.

Ayampīti: purimāyo upādāya vuccati.

Pārājikā hotīti: seyyathāpi nāma tālo matthakacchinno abhabbo puna virūḷhiyā evameva bhikkhunī aṭṭhamaṃ [PTS Page 222] [\q 222/] vatthuṃ paripūrenti assamaṇī hoti asakyādhītā, tena vuccati pārājikā hotīti.

Asaṃvāsātī: saṃvāso nāma: ekakammaṃ ekuddeso samasikkhatā eso saṃvāso nāma so tāya saddhiṃ natthi, tena vuccati asaṃvāsāti.

Anāpatti: asañcicca asatiyā ajānantiyā asādiyantiyā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthapārājikaṃ niṭṭhitaṃ.

4. Uddiṭṭhā kho ayyāyo aṭṭhapārājikā dhammā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ yathā pure tathā pacchā pārājikā hoti asaṃvāsā. Tatthayyayo pucchāmi, kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo2 tasmā tuṇhi, evametaṃ dhārāyāmīti.

Pārājikakaṇḍo niṭṭhito.

1. Āgamanaṃ sī[i] sīmu[ii]
2. Parisuddhetthāyyāyo - machasaṃ

[BJT Page 030] [\x 30/]

2. 1

Paṭhamasaṅghādiseso

Ime kho panayyāyo sattarasa saṅghādisesā dhammā uddesaṃ āgacchanti.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro upāsako bhikkhunīsaṅghassa uddositaṃ1 datvā kālakato hoti. Tassa dve puttā honti, eko assaddho appasanto eko saddho pasanno, te pettikaṃ sāpateyyaṃ vibhajiṃsu. Atha kho so assaddho appasanno saddhaṃ pasannaṃ etadavoca, amhākaṃ uddosito, taṃ bhājemāti. Evaṃ vutte so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca. "Māyyo evaṃ avaca ambhākaṃ pitunā bhikkhunīsaṅghassa dinno"ti. Dutiyampi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca: amhākaṃ uddosito taṃ bhājemā"ti. Dutiyampi so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca: "māyyo evaṃ avaca "amhākaṃ pitunā bhikkhunī saṅghassa dinno"ti, tatiyampi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca: "amhākaṃ uddosito, taṃ bhājemāti. Atha kho so saddho pasanno sace mayhaṃ bhavissati ahampi bhikkhunīsaṅghassa dassāmīti taṃ assaddhaṃ appasannaṃ etadavoca bhājemāti.

2. Atha kho so uddosito tehi bhājiyamāno tassa assaddhassa appasannassa pāpuṇi. 2 Atha kho so assaddho appasanno bhikkhuniyo upasaṅkamitvā etadavoca: "nikkhamathayye amhākaṃ uddosito"ti. Evaṃ vutte thullanandā bhikkhunī taṃ purisaṃ etadavoca: "māyyo evaṃ avaca, tumhākaṃ pitunā bhikkhunīsaṅghassa dinnoti, dinno na dinnoti vohārike mahāmatte pucchaṃsu. Mahāmattā evamāhaṃsu: ko ayye jānāti bhikkhunīsaṅghassa dinnoti evaṃ vutte thullanandā bhikkhunī te mahāmatte etadavoca. [PTS Page 224] [\q 224/] apināyyā3 tumhehi diṭṭhaṃ vā sutaṃ vā sakkhiṃ ṭhapayitvā dānaṃ dīyamānanti. Atha kho te mahāmattā saccaṃ kho ayyā āhāti taṃ uddositaṃ bhikkhunī saṅghassa akaṃsu.

1. Udositaṃ machasaṃ
2. Pāpuṇāti - sīmu, machasaṃ.
3. Apināyyo, machasaṃ, apināyyo, sīmu! Apinvayyā, syā,

[BJT Page 032] [\x 32/]

3. Atha kho so puriso parāapinvayyā, khīyati cipāceti: "assamaṇiyo imā muṇḍā vandhakiniyo. Kathaṃ hi nāma amhākaṃ uddositaṃ acchindāpentī"ti. Thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi, mahāmattā taṃ purisaṃ daṇḍāpesuṃ. Atha kho so puriso daṇḍito bhikkhunūpassayassa avidūre ājīvakaseyyaṃ kārāpetvā ājīvike uyyojesi. Etā1 bhikkhuniyo accāvadathāti. Thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi. Mahāmattā taṃ purisaṃ bandhāpesuṃ, manussā ujjhāyanti khīyanti vipācenti "paṭhamaṃ bhikkhuniyo uddositaṃ acchindāpesuṃ, dutiyaṃ2 daṇḍāpesuṃ tatiyaṃ3 bandhāpesuṃ, idāni ghātāpessantī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

4. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā ussayavādikā viharissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī ussayavādikā viharatīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave thullanandāya bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī ussayavādikā viharissati,
Netaṃ bhikkhave appasannānaṃ pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā thullanandaṃ bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.
Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakarena4 vā antamaso samaṇaparibbājakenāpi, ayaṃ bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
1. Etha, sīmu2
2. Dutiyampi, sī1 sīmu1
3. Tatiyampi, si1 sīmu1
4. Kammakārena, machasaṃ

[BJT Page 034] [\x 34/]

Ussayavādikā nāma: aṭṭakārikā vuccati,

Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatiputto nāma: yo koci1 puttabhātaro.

Dāso nāma: anto. . . Jāto dhanakkito karamarānīto.

Kammakaro nāma: bhatako ābhatako.

Samaṇaparibbājako nāma: bhikkhuñca bhikkhuniñca sikkhamānañca sāmaṇerañca sāmaṇeriñca ṭhapetvā yo koci paribbājakasamāpanno.

[PTS Page 225] [\q 225/] aṭṭaṃ karissāmīti dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa. Ekassa āroceti āpatti dukkaṭassa. Dutiyassa āroceti āpatti thullaccayassa. Aṭṭapariyosāne āpatti saṅghādisesassa.

Paṭhamāpattikanti: sahavatthajjhāvārā2 āpajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti, na sambahulā, na ekā bhikkhunī, tena vuccati saṅghādisesoti3 tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.

Anāpatti: manussehi ākaḍḍhiyamānā gacchati, rakkhaṃ4 yācati anodissa ācīkkhati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasaṅghādiseso*

2. 2

Dutiya saṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tena kho pana samayena vesāliyaṃ aññatarassa licchavissa pajāpatī aticārinī6 hoti. Atha kho so licchavi taṃ itthiṃ etadavoca: "sādhu viramāhi anatthaṃ kho te karissāmī"ti. Evampi vuccamānā nādiyi. Tena kho pana samayena vesaliyā7 licchavigaṇo sannipatito hoti kenacideva karaṇīyena. Atha kho so licchavi te licchavī8 etadavoca: "ekaṃ me ayyo itthiṃ anujānāthā"ti- kā nāma sāti. Mayhaṃ pajāpati aticarati, taṃ ghātessāmīti. Pajānāhīti. 9

1. Ye keci - machasaṃ
2. Sahavathujjhācārā - machasaṃ
3. Saṅghādisesanti - machasaṃ
4. Ārakkhaṃ - machasaṃ sasahavathujjhācārāpadaṃ - machasaṃ
6. Atimarati - si!
7. Vesāliya - machasaṃ
8. Licchavino, sīmu! Licchaviyo, machasaṃ
9. Jānāhiti, - machasaṃ
* Saṅghādisesaṃ potthakesu.

[BJT Page 036] [\x 36/]

2. Assosi kho sā itthi "sāmiko kira maṃ ghātetukāmo"ti, varabhaṇḍaṃ ādāya sāvatthiṃ gantvā titthiye upasaṅkamitvā pabbajjaṃ yāci, titthiyā na icchiṃsu pabbājetuṃ. Bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci, bhikkhuniyo pi na icchiṃsu pabbājetuṃ thullanandaṃ bhikkhuniṃ upasaṅkamitvā bhaṇḍakaṃ dassetvā pabbajjaṃ yāci, thullanandā bhikkhunī bhaṇḍakaṃ gahetvā pabbājesi.

3. Atha kho so licchavi taṃ itthiṃ pariyesanto1 sāvatthiṃ gantvā bhikkhunīsu pabbajitaṃ disvāna yena rājā pasenadī kosalo tenupasaṅkami, [PTS Page 226] [\q 226/] upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca: "pajāpatī me deva varabhaṇḍaṃ ādāya sāvatthiṃ anuppattā taṃ devo anujānātū"ti. Tena hi bhaṇe vicinitvā ācikkhāti diṭṭhā deva bhikkhunīsu pabbajitāti. Sace bhaṇe bhikkhunīsu pabbajitā na sā labbhā kiñci kātuṃ, svākkhāto dhammo2 caratu brahmacariyaṃ sammādukkhassa antakiriyāyāti.

4. Atha kho so licchavi ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhuniyo coriṃ pabbajessantī"ti. Assosuṃ kho bhikkhuniyo tassa licchavissa ujjhāyantassa khīyantassa vipācentassa.

5. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā coriṃ pabbājessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī coriṃ pabbājesīti?
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave thullanandāya bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī coriṃ pabbājessati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā thullanandaṃ bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādissenti.

1. Gavesanto, machasaṃ
2. Svākkhāto bhagavatā dhammo, machasaṃ

[BJT Page 038] [\x 38/]

6. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Jānāti nāma: sāmaṃ vā jānāti añño vā tassā ārocenti, sā vā āroceti.

Corī nāma: yā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, esā corī nāma.

Vajjhā nāma: yaṃ kammaṃ 1 katvā vajjhappattā hoti,

Viditā nāma: aññehi manussehi ñātā hoti vajjhā esāti.

Anapaloketvāti: anāpucchā.

Rājā nāma: yattha rājā anusāsati, rājā apaloketabbo.

Saṅgho nāma: bhikkhunīsaṅgho vuccati, bhikkhunīsaṅgho apaloketabbo.

Gaṇo nāma: yattha gaṇo anusāsati, gaṇo apaloketabbo,

Pūgo nāma: yattha pūgo anusāsati, pūgo apaloketabbo.

Seṇī nāma: yattha seṇī anusāsati, seṇī apaloketabbo.

[PTS Page 227] [\q 227/] aññatra kappāti: ṭhapetvā kappaṃ, kappaṃ nāma: dve kappāti, titthiyesu vā pabbajitā hoti aññāsu vā bhikkhunīsu pabbajitā aññatra kappā vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammantati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne upajjhāyāya āpatti saṅghādisesassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1. Kammanti padaṃ machasaṃ'na dissate.

[BJT Page 040] [\x 40/]

Ayampiti: purimaṃ1 upādāya vuccati.

Paṭhamāpattikanti: sahavatthajjhācārā apajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅavuccati
Coriyā corisaññā aññatra kappā vuṭṭhāpeti āpatti saṅghādisesassa. Coriyā vematikā aññatra kappā vuṭṭhāpeti āpatti dukkaṭassa. 2 Coriyā acorisaññā aññatra kappā vuṭṭhāpeti, anāpatti. Acoriyā corīsaññā āpattidukkaṭassa. Acoriyā vematikā āpatti dukkaṭassa, acoriyā acorīsaññā anāpatti.

Anāpatti: ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, kappakataṃ3 vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasaṅghādiseso

2. 3

Tatiyasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsikā4 bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍītvā gāmakaṃ5 ñātikulaṃ agamāsi. Bhaddā kāpilānī taṃ bhikkhuniṃ apassanti bhikkhuniyo pucchi, "kahaṃ itthannāmā na dissatī"ti. Bhikkhunīhi saddhiṃ ayye bhaṇḍitvā na dissatīti. Ammā amukasmiṃ gāmake5 etissā ñātikulaṃ, tattha gantvā vicinathāti. Bhikkhuniyo tattha gantvā taṃ bhikkhuniṃ passitvā etadavocu: "kissa tvaṃ ayye ekikā āgatā, taccisi appadhaṃsitā"ti, appadhaṃsitamhi6 ayyeti.

1. Purimāyo, sīmu! Sīmu!!
2. Saṅghādisesassa, sīmu!!
3. Kappakaṃ, sīmu!!
4. Antevāsi, sī! Antevāsiti, machasaṃ
5. Gāmate, syā,
6. Appadhaṃsikāmhi, machasaṃ

[BJT Page 042] [\x 42/]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī ekā gāmantaraṃ gacchissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī ekā gāmantaraṃ gacchatīti,
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave [PTS Page 228] [\q 228/] bhikkhunī ekā gāmantaraṃ gacchissati,
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.
Yā pana bhikkhunī ekā gāmantaraṃ gaccheyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpantā nissāraṇīyaṃ saṅghādisesantī.

Evañcīdaṃ bhagavato bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti

3. Tena kho pana samayena dve bhikkhuniyo sāketā sāvatthiṃ1 addhānamaggapaṭipannā honti, antarāmagge nadī taritabbā hoti, atha kho tā bhikkhuniyo nāvike upasaṅkamitvā etadavocuṃ, "sādhu no āvuso tārethā"ti. Nāyye sakkā ubho ekato sakiṃ tāretunti eko ekaṃ uttāresi, uttiṇṇo uttiṇṇaṃ dūsesi, anuttiṇṇo anuttiṇṇaṃ dūsesi, tā pacchā samāgantvā pucchiṃsu. Kaccisi ayye appadhaṃsitāti, padhaṃsitamhi ayye tvaṃ pana ayye, appadhaṃsitāti, padhaṃsitamhi ayyetakaccisikho tā bhikkhunīyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ:
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī ekā nadīpāraṃ gacchissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī ekā nadīpāraṃ gacchatīti,
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī ekā nadīpāraṃ gacchissati,
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

1. Sāvatthiyaṃ - sī[ii]

[BJT Page 044] [\x 44/]

Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

5. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu, tattha aññatarā bhikkhunī abhirūpā hoti dassanīyā pāsādikā, aññataro puriso tassā bhikkhuniyā sahadassanena paṭibaddhacitto ahosi. 1 Atha kho so puriso tāsaṃ bhikkhunīnaṃ seyyaṃ paññāpento tassā bhikkhuniyā [PTS Page 229] [\q 229/] seyyaṃ ekamantaṃ paññāpesi. Atha kho sā bhikkhunī sallakkhetvā pariyuṭṭhito ayaṃ puriso sace rattiṃ āgacchissati vissaro me bhavissatīti bhikkhuniyo anāpucchā aññataraṃ kulaṃ gantvā seyyaṃ kappesi. Atha kho so puriso rattiṃ āgatvā taṃ bhikkhuniṃ gavesante bhikkhuniyo ghaṭṭesi. Bhikkhuniyo taṃ bhikkhuniṃ apassantiyo evamāhaṃsu, nissaṃsayaṃ kho sā bhikkhunī purisena saddhiṃ nikkhantāti. Atha kho sā bhikkhunī tassā rattiyā accayena yena tā bhikkhuniyo tenupasaṅkami bhikkhuniyo taṃ bhikkhuniṃ etadavocuṃ: kissa tvaṃ ayye purisena saddhiṃ nikkhantāti. Nāhaṃ ayye purisena saddhiṃ nikkhantāti. Bhikkhunīnaṃ etamatthaṃ ārocesi.

6. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī ekā rattiṃ vippavasissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī ekā rattiṃ vippavasīti saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī ekā rattiṃ vippavasīssati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunīnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā nadīpāraṃ gaccheyya ekā vā rattiṃ vippavaseyya ayampi bhikkhuni paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1. Hoti - machasaṃ,

[BJT Page 046] [\x 46/]

7. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiṃ addhānamaggapaṭipannā honti. Tattha aññatarā bhikkhunī vaccena pīḷitā1 ekikā ohīyitvā2 pacchā agamāsi manussā taṃ bhikkhuniṃ passitvā dūsesuṃ. Atha kho sā bhikkhunī yena tā bhikkhuniyo tenupasaṅkami, bhikkhuniyo taṃ bhikkhuniṃ etadavocuṃ: "kissa tvaṃ ayye ekikā ohīnā3 kaccisi appadhaṃsitāti. Padhaṃsitamhi ayyeti.

8. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī ekā gaṇamhā ohīyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī ekā gaṇamhā ohīyīti saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī ekā gaṇamhā ohīyissatīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

[PTS Page 230] [\q 230/]

Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocara230)

Rā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ekā vā gāmantaraṃ gaccheyyāti: parikkhittassa gāmassa parikkhepaṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisessa. Aparikkhittassa gāmassa upacāraṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.

1. Vaccapiḷikā, sī! Pīḷikhā, sīmu!
2. Ohitvā, machasaṃ
3. Handa, sī! Simu!

[BJT Page 048] [\x 48/]

Ekā vā nadīpāraṃ gaccheyyāti: nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsake temīyati, paṭhamaṃ pādaṃ uttimaṇḍalaṃti thullaccayassa. Dutiyā pādaṃ uttarantiyā āpatti saṅghādisesassa.

Ekā vā rattiṃ vippavaseyyāti: saha aruṇuggamanā dutiyikāya bhikkhuniyā hatthapāsaṃ vijahantiyā āpatti thullaccayassa vijahite āpatti saṅghādisesassa.

Ekā vā gaṇamhā ohīyeyyāti: agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ vā savaṇūpacāraṃ vā vijahantiyā āpatti thullaccayassa. Vijahite āpatti saṅghādisesassa.
Ayampīti: purimāyo upādāya vuccati.

Paṭhamāpattikanti: sahavatthajjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissarīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisesoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.
Vuccatidutiyikā bhikkhunī pakkantā vā hoti vibbhantā vā kālakatā vā pakkhasaṃkantā vā, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Tatiyasaṅghādiseso

2. 4

Catutthasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷi bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṃghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme kayiramāne2 te paṭikkosati. Te kho pana samayena thullanandā bhikkhunī

1. Uttārentiyā - sī! Sīmu!!
2. Kariyamāne - machasaṃ.

[BJT Page 050] [\x 50/]

Gāmakaṃ agamāsi, kenacideva karaṇiyena. Atha kho bhikkhunīsaṃgho thullanandā bhikkhunī pakkantāti [PTS Page 231] [\q 231/] caṇḍakāḷiṃ bhikkhuniṃ āpattiyā adassane1 ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva sāvatthiṃ paccāgacchi2. Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññāpesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Na paccuggantvā pattacīvaraṃ paṭiggahesi, na pāniyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiṃ bhikkhuniṃ etadavoca: "kissa tvaṃ ayye mayi3 āgacchantiyā neva āsanaṃ paññāpesi. Na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi, na paccuggantvā pattacīvaraṃ paṭiggahesi, na pānīyena āpucchī"ti evaṃ hetaṃ ayye hoti. Yathā taṃ anāthāyāti. Kissa pana tvaṃ ayye anāthāyāti. Imā maṃ ayye bhikkhuniyo ayaṃ anāthā appaññātā natthi imissā koci4 paṭivattāni āpattiyā adassane ukkhipiṃsūti. Thullanandā bhikkhunī bālā etā avyattā etā, netā jānatti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā. Mayaṃ kho jānāma kammampi kammadosampi kammavipattimpi kamma sampattimpi, mayaṃ kho akataṃ vā kammaṃ kāreyyāma5 kataṃ vā kammaṃ kopeyyāmāti lahuṃ lahuṃ bhikkhunīsaṅghaṃ sannipātāpetvā caṇḍakāḷiṃ bhikkhuniṃ osāresi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāressatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullananaanaññāyaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāresīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī
Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāresīti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

1. Adassanena, katthicī
2. Paccāgacchati, sī! Sīmu!!
3. Maṃ, sī! Sīmu! Sīmu!!
4. Kāci, machasaṃ, sīmu!
5. Kareyyāma, sīmu!!

[BJT Page 052] [\x 52/]

"Yā pana bhikkhuni samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

[PTS Page 232] [\q 232/] ukkhittā nāma: āpattiyā adassane vā appaṭikamme vā appaṭinissagge vā ukkhittā.

Dhammena vinayenāti: yena dhammena yena vinayena

Satthusāsanenāti: jinasāsanena buddhasāsanena.

Anapaloketvā kārakasaṅghanti: kammakārakasaṅghaṃ anāpucchā.

Anaññāya gaṇassa chandanti: gaṇassa chandaṃ ajānitvā, osāressāmīti gaṇaṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācā pariyosāne āpatti saṅghādisesassa.

Ayampīti: purimāyo upādāya vuccati.

Paṭhamāpattikanti: sahavatthajjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

Dhammakamme dhamvuccatireti, āpatti saṅghādisesassa. Dhammakamme vematikā osāreti āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā osāreti āpatti saṅghādisesassa. Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: kammakārakasaṅghaṃ1 apaloketvā osāreti, gaṇassa chandaṃ jānitvā osāreti, vatte vattantiṃ osāreti asante kammakārakasaṅghe osāreti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasaṅghādiseso

1. Kārakaṃ saṅghaṃ - sīmu!!

[BJT Page 054] [\x 54/]

2. 5

Pañcamasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Manussā bhattagge sundarīnandaṃ bhikkhuniṃ passitvā avassutā sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī yāvadatthaṃ bhuñjati, aññā bhikkhuniyo na cittarūpaṃ labhanti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā sundarīnandā avassutassa purisapuggalassa hatthato khādanīyaṃ bhojanīyaṃ1 [PTS Page 233] [\q 233/] sahatthā paṭiggahetvā khādissati
Bhuñjissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ bhojanīyaṃ sahatthā paṭiggahetvā khādati bhuñjatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ bhojanīyaṃ sahatthā paṭiggahetvā khādissati bhuñjissati,
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunīnaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā ayampi bhikkhu paṭhāmāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesa"nti.

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Avassutā nāma: sārattā apekkhavatī paṭibaddhacittā.

Avassuto nāma: sāratto apekkhavā paṭibaddhacitto.

Purisapuggalo nāma: manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo sārajjituṃ.

1. Khādanīyaṃ vā bhojanīyaṃ vā - machasaṃ,

[BJT Page 056] [\x 56/]

Khādanīyaṃ nāma: pañcabhojanāni udakadantapoṇaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma: pañcabhojanāni odano kummāso sattu maccho maṃsaṃ, khādissāmi bhuñjissāmīti patigaṇhāti āpatti thullaccayassa. Ajjhohāre ajjhohāre āpatti saṅghādisesassa.

Ayampīti: purimāyo upādāya vuccati.

Paṭhamāpattikanti: sahavatthajjhāvārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

Ekato avassute khādivuccatissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantapoṇaṃ patigaṇhāti āpatti dukkaṭassa.

Ubhato avassute yakkhassa vā petassa vā paṇaḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaṃ vā bhojanīyaṃ vā1 khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantapoṇaṃ patigaṇhāti āpatti dukkaṭassa.

Ekato avassute khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Udakadantapoṇaṃ patigaṇhāti āpatti dukkaṭassa.

[PTS Page 234] [\q 234/] anāpatti: ubhato anavassutā honti, anavassutoti jānanti patigaṇhāti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcama saṅghādiseso

1. Khādanīyaṃ vā bhojanīyaṃ vāti - marammachaṭṭhasaṅgītipiṭake nadissate.

[BJT Page 058] [\x 58/]

2. 6

Chaṭṭhasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā, manussa bhattagge sundarīnandaṃ bhikkhunī passitvā avassutā sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni dentī. Sundarīnandā bhikkhunī kukkuccāyantī na patigaṇhāti. Anantarikā bhikkhunī sundarīnandaṃ bhikkhuniṃ etadavoca, "kissa tvaṃ ayye na patigaṇhāsī"ti. Avassutā ayyeti. Tvaṃ panayye avassutāti nāhaṃ ayye avassutāti. Kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā. Iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī evaṃ vakkhati "kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñjavā"ti, atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī evaṃ vadeti, "kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā"ti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī evaṃ vakkhati "kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñjavā"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañbhuñjavā"ti.Ttāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

[BJT Page 060] [\x 60/]

"Yā pana bhikkhunī evaṃ vadeyya: kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti. Ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Evaṃ vadeyyāti: kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojeti āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre, [PTS Page 235] [\q 235/] ajjhohāre āpatti thullaccayassa. Bhojanapariyosāne āpatti saṅghādisesassa.

Ayampīti: purimāyo upādāya vuccati.

Paṭhamāpattikanti: sahavatthajjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisesoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

Udakadantapoṇaṃ patigaṇhāti uyyevuccati dukkaṭassa. Tassā cacanena khādissāmi bhuñjissāmīti patigaṇhāti' āpatti dukkaṭassa.

Ekato avassute, yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaṃ vā bhojanīyaṃ vā khāda vā bhuñja vāti uyyojeti āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa.
Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti thullaccayassa. Udakadantapoṇaṃ patigaṇhāti uyyojeti āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa.

[BJT Page 062] [\x 62/]

Anāpatti: anavassutoti jānanti uyyojeti kupitā na patigaṇhāti uyyojeti kulānuddayatāya na patigaṇhātīti uyyojeti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasaṅghādiseso

2. 7

Sattamasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā kupitā anantamanā. Evaṃ vadeti buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi2 sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkuvacikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti.
2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā caṇḍakāḷī1 kupitā anantamanā evaṃ vakkhati" buddhaṃ paccakkhāmi2 dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkucavikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave caṇḍakāḷī kukkucavikāntamanā evaṃ vadeti: buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave caṇḍakāḷī bhikkhunī kupitā anantamanā [PTS Page 236] [\q 236/] evaṃ vakkhati buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunīnaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

1. Caṇḍakāḷī bhikkhunī - sīmu[i,] sīmu[ii]
2. Paccācikkhāmi - bahusu

[BJT Page 064] [\x 64/]

"Yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkuvacikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: "māyye kupitā anattamanā evaṃ avaca, buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Evañca kukkucavikānīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā, tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Kupitā anattamanāti: anabhiraddhā āhatacittā khilajātā.

Evaṃ vadeyyāti: buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ pakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti.

Sā bhikapakkhāmi sā evaṃ vādinī bhikkhunī.

[BJT Page 066] [\x 66/]

Bhikkhunīhīti: aññāhi kukkucavikānti yā suṇanti tāhi vattabbā: "māyye kupitā anattamanā evaṃ avaca buddhaṃ
Paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti.
Dutiyampi vattabbā "makukkucavikānā evaṃ avaca buddhaṃ
Paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti. Tatiyampi vattabbā
"Māyye kupikukkucavikāca buddhaṃ
Paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti.
Sace paṭinissajjati iccetaṃ kusalaṃ nokukkucavikāāpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhimpi ākaḍḍhitvā vattabbā
"Māyye kupitā anattamanā evaṃ avaca buddhaṃ
Paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti.
Dutiyampi vattabbā "māyye kupitā anattamanā kukkucavikācakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti. Tatiyampi vattabbā
"Māyye kupitā anattamanā evaṃ avaca bakukkucavikādhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkuvacikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Abhiramayye svākkhāto dhammo cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti.
Sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī samananūbhāsitabbā, evañca pana bhikkhave samanubhāsitabbā, vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

5. Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti. Buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi
Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Sā taṃ vatthuṃ nappaṭinissajjati, yadi saṅghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuniṃ [PTS Page 237] [\q 237/] samanubhāseyya tassa vatthussa paṭinissaggākukkucavikā[BJT Page 068] [\x 68/]

6. Suṇātu me ayye saṃgho, ayaṃ inthannāmā bhikkhunī kupitā anattamānā evaṃ vadeti. Buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanakukkucavikāsa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dutiyampi etamatthaṃ vadāmi
Buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā kukkucavikāssaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Tatiyampi etamatthaṃ vadāmi buddhaṃ paccakkhāmi dhammaṃ paccakkhāmi saṅghaṃ paccakkhāmi sikkhaṃ paccakkhāmi kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro santaññāpi samaṇiyo lajjīniyo kukkucavikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmīti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatakukkucavikāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Khamati saṃghassa tasmā tūṇhī, evametaṃ dhārāyāmīti.

7. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ. Dvīhi kammāvācāhi thullaccayā paṭippassambhanti.

8. Ayampīti: purimāyo upādāya vuccati.

Yāvatatiyakanti: yāva tatiyaṃ samanubhāsanāya āpajjati. Na sahavatthajjhācārā.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisesoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa. Dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa.
Dhammakamme adhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: asamanubhāsantiyā, paṭinissajjantiyā, ummattakāya khittacittāyā vedanaṭṭāya ādikammikāyāti.

Sattamasaṅghādiseso.

[BJT Page 070] [\x 70/]

Aṭṭhamasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane ānāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakālī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti: chandagāminiyo ca [PTS Page 238] [\q 238/] bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā caṇḍakāḷī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vakkhati "chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave caṇḍāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vakkhati: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunīnaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeyya: . 1"Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti'
Sā bhikkhunī bhikkhunīhi evamassa vacanīyā:
Māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, "chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti' ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā, tassa1 paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ. No ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.

1. Tassa vatthussa - sīmu. [Ii]

[BJT Page 072] [\x 72/]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Kismiñcideva adhikareṇeti: adhikaraṇaṃ nāma cattāri adhikaraṇāni: vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.

Paccākatā nāma: parājitā vuccati.

Kupitā anattamanāti: anabhiraddhā āhatacittā khilajātā.

Evaṃ vadeyyāti: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.

Sā bhikkhunīti: yā sā evaṃ vādinī bhikkhunī.

Bhikkhunīhīti: aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā,
"Māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: dutiyampi vattabbā
"Māyye [PTS Page 239] [\q 239/] kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: tatiyampi vattabbā "māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: sace paṭinissajjati iccetaṃ kusalaṃ. No ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamijjhimpi ākaḍḍhitvā vattabbā, "māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti: tatiyampi vattabbā
"Māyye kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca, chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo"ti. Ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti:
Sace paṭinissajjati iccetaṃ kusalaṃ: no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā evañca pana bhikkhave samanubhāsitabbā. Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

"Suṇātu me ayye saṅgho ayaṃ itthannāma kisapaṭinissajjatiṇa paccākatā kupitā anattamanā evaṃ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.
Sā taṃ vatthuṃ nappaṭinissajjati yadi saṅghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.

[BJT Page 074] [\x 74/]

Suṇātu me ayye saṃgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā, tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhāseyya dutiyampi etamatthaṃ vadāmi
"Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.
Sā taṃ vatthuṃ nappaṭinissajjati yadi saṅghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.
Suṇātu me ayye saṃgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā, tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhāseyya tatiyampi etamatthaṃ vadāmi "suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.
Sā taṃ vatthuṃ nappaṭinissajjati yadi saṅghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.
Suṇātu me ayye saṃgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti
Chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Sā taṃ vatthuṃ nappaṭinissajjati saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā, tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhāseyya. Samanubhaṭṭhā saṃghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī, evametaṃ dhārayāmīti.

Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā. Kammavācā pariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭipassambhantī.

Ayampīti: purimāyo upādāya vuccati.

Yāvatatiyakanti: yāva tatiyaṃ samanubhāsanāya āpajjati na sahavatthajjhācārā.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivavanaṃ, tenapi vuccati saṅghādisesoti.

Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādi sesassa. Dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa. Dhammakammevuccatiñā nappaṭinissajjati āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: samanubhāsantiyā, paṭinissajjantiyā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasaṅghādiseso.

[BJT Page 076] [\x 76/]

2. 9

Navamasaṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsikā bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti: vipācenti "kathaṃ hi nāma bhikkhuniyo saṃsaṭṭhā viharissanti. Pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭivacchādikāti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikāti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅghanikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā, bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunī saṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāva tatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ iccetaṃ kusalaṃ no ce paṭinissajjeyyuṃ imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

[BJT Page 078] [\x 78/]

3. Bhikkhuniyo panevāti: upasampannāyo vuccanti.

Saṃsaṭṭhā viharantīti, saṃsaṭṭhā nāma: ananulomikena kāyikacācasikena saṃsaṭṭhā viharanti.

Pāpācārāti: pāpakena ācārena samannāgatā.

Pāpasaddāti: pāpakena kittisaddena abbhuggatā.

Pāpasilokāti: pāpakena micchājīvena jīvikaṃ1 kappenti.

Bhikkhunīsaṅghassa vihesikāti: aññamaññissā [PTS Page 240] [\q 240/] kamme kayiramāne paṭikkosanti.

Aññamaññissā vajjapaṭicchādikāti: aññamaññissā2 vajjaṃ paṭicchādenti.

4. Tā bhikkhuniyoti: yā tā saṃsaṭṭhā bhikkhuniyo.

Bhikkhunīhīti: aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā, bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Dutiyampi vattabbā bhaginiyo kho
Saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Tatiyampi vattabbā bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Sace paṭinissajjanti iccetaṃ kusalaṃ, no ce paṭinissajjanti āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Tā bhikkhuniyo saṅghamajjhampi ākaḍḍhatvā vattabbā, bhaginiyo kho
Saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Dutiyampi vattabbā bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Tatiyampi vattabbā bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaganīnaṃ saṃgho vaṇṇetīti. Sace paṭinissajjanti iccetaṃ kusalaṃ, no ce paṭinissajjanti āpatti dukkaṭassa. Tā bhikkhuniyo samanubhāsitabbā, evañca pana bhikkhave samanubhāsitabbā vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo.

Suṇātu me ayye saṃgho itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā tā taṃ vatthuṃ nappaṭinissajjanti yadi saṅghassa pattakallaṃ saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāseyya tassa vatthussa paṭinissaggāya esā ñatti.

1. Jīvitaṃ - machasaṃ
2. Aññamaññaṃ - machasaṃ

[BJT Page 080] [\x 80/]

6. Suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokaṃ bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā taṃ vatthuṃ nappaṭinissajjanti saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya, dutiyampi etamatthaṃ vadāmi suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokaṃ bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā taṃ vatthuṃ nappaṭinissajjanti saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya, tatiyampi etamatthaṃ vadāmi suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokaṃ bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā taṃ vatthuṃ nappaṭinissajjanti saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya, yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa, yassā nakkhamati sā bhāseyya, dutiyampi etamatthaṃ vadāmi samanubhaṭṭhā saṅghena itthannāmā ca itthannāmā ca bhikkhuniyo tassa vatthussa paṭinissaggāya khamati saṅghassa tasmā tuṇhī, evametaṃ dhārāyāmīti.

7. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācā pariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantinaṃ ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti, dve tisso ekato samanubhāsitabbā. Tatuttariṃ na samanubhāsitabbā.

8. Imāpi bhikkhuniyoti: purimāyo upādāya vuccanti.

Yāvatatiyakanti: yāvatatiyaṃ samanubhāsanāya āpajjanti, na sahavatthajjhācārā.

Nissāraṇīyanti: saṅghāmhā nissārīyati,

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

Dhammakamme dhammakammasaññā nappaṭinissajjanti āpatti saṅghādisesassa.
Dhammakamme vematikā nappaṭinissajjanti āpatti saṅghādisesassa.
Dhammakamveccatiñā nappaṭinissajjanti āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: asamanubhāsantīnaṃ paṭinissajjantīnaṃ ummattikānaṃ khittacittānaṃ, vedanaṭṭānaṃ, ādikammikānanti.

Navamasaṅghādiseso
[BJT Page 082] [\x 82/]

2. 10

Dasama saṅghādiseso

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī saṅghena1 samanubhaṭṭhā bhikkhuniyo evaṃ vadeti, saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa [PTS Page 241] [\q 241/] vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva2 saṃgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti.
2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā thullanandā saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati "saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva2 saṃgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ, bhikkhu ujjhāyanti khīyanti vipācentī: "kathaṃ hi nāma thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva2 saṃgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi, saccaṃ kira bhikkhave thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti "saṃsaṭṭhāva
Ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva2 saṃgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti.

1. Bhikkhunīsaṅghena - sīmu[ii]
2. Tuyhaññeva - sī[i] tumheyeva - syā
3. Vebhassiyā - machasaṃ

[BJT Page 084] [\x 84/]

Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. "Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva2 saṃgho uññāya paribhavena akkhantiyā vebhassā3 dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī evaṃ vadeyya "saṃsaṭṭhāva ayye
Tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi
Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti.

Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: "māyye evaṃ avaca
Saṃsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharittha, santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Evañca sā bhikkhunī bhikkhunīhi cuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ, no ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa'nti.

[BJT PAGE 086] yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.

Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Evaṃ vadeyya: saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃ saddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā saṅgho na kiñci āha tumhaññeva saṅgho.

Uññāyāti: avaññāya paribhavenāti: paribhavyatāya1 akkhantiyāti: kopena. Vebhassāti: vibhassikatāya2. Dubbalyāti: [PTS Page 242] [\q 242/] apakkhatāya3. Evamāha bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti.

Sā bhikkhunīti: yā sā evaṃ vādinī bhikkhunī.

Bhikkhunīhīti: aññāhi bhikkhunīhi, yā passanti yā suṇanti tāhi vattabbā: "māyye evaṃ avaca saṃsaṭṭhāva ayye
Tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi
Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Dutiyampi vattabbā "māyye evaṃ avaca saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi
Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Tatiyampi vattabbā "māyye evaṃ avaca saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi
Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa.
Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhimpi ākaḍḍhatvā vattabbā māyye evaṃ avaca saṃsaṭṭhāva ayye
Tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi
Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Dutiyampi vattabbā "māyye evaṃ avaca saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi
Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Tatiyampi vattabbā "māyye evaṃ avaca saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi
Bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetīti. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā evañca pana bhikkhave samanubhāsitabbā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

1. Pāribhabyatā - machasaṃ
2. Vibhassīkatā - machasaṃ
3. Apakkhatā - machasaṃ

[BJT Page 088] [\x 88/]

5. Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti:
Saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā tā saṃgho na kiñci āha. Tumbhaññeva saṃgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha. "Bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṃgho vaṇṇetī"ti. Sā taṃ vatthuṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassā vatthussa paṭinissaggāya esā ñatti.

6. Suṇātu me ayye saṅgho, ayaṃ itthannāmā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti: saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādākā tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha: "bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpisilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"ti. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa yassaviviccathayyye. Dutiyampi ekamatthaṃ vadāmi
Saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādākā tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha: "bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpisilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"ti. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamaviviccathayyempi ekamatthaṃ vadāmi
Saṃsaṭṭhāva ayye tumhe viharatha mā tumhe nānā viharittha santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādākā tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassā dubbalyā evamāha: "bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpisilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"ti. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa yassā nakkhamati sā bhaviviccathayyeṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya, khamati saṃghassa tasmā tuṇhī, evametaṃ dhārāyāmīti.

7. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa saṃghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti.

[BJT Page 090] [\x 90/]

8. Ayampīti: purimāyo upādāya vuccati.

Yāvatatiyakanti: yāvatatiyaṃ samanubhāsanāya āpajjati na sahavatthajjhācārā.

Nissāraṇīyanti: saṅghamhā nissārīyati.

Saṅghādisesoti: saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā na ekā bhikkhunī tena vuccati saṅghādisoti. Tassa ceva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati saṅghādisesoti.

Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa.
Dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa.
Dhammakamme adhammakammasaññā nappaṭinissajjavuccatighādisesassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyāti.

Dasamasaṅghādisesaṃ.

9. Uddiṭṭhā kho ayyāyo sattarasasaṅghādisesā dhammā nava paṭhamāpattikā aṭṭha yāvatatiyakā, yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati tāya2 bhikkhuniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī3 yattha siyā vīsatigaṇo bhikkhunīsaṅgho tattha sā bhikkhunī abbhetabbā. Ekāyapi ce ūno. Vīsatigaṇo bhikkhunīsaṅgho taṃ bhikkhuniṃ abbheyya sā ca bhikkhunī anabbhitā tā ca bhikkhuniyo gārayhā ayaṃ tattha sāmīci. Tattha ayyāyo pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi kaccittha parisuddhā, tatiyampi pucchāmi kaccittha parisuddhā, parisuddhetthayyāyo, tasmā tuṇhī. Evametaṃ dhārāyāmīti.

Tesaṃ uddānaṃ

Ussayaṃ cori gāmantaṃ ukkhittaṃ khādanena ca
Kinte kupitā kismiñci saṃsaṭṭhuññāya te dasāti1.

Sattarasakaṃ niṭṭhitaṃ

1. Tā, sī! Sīmu!
2. Viṇṇāmānattāya bhikkhuniyā, sī! Sīmu! Sīmu!!
3. Saṃsaṭṭhā ñāyate dasāti - sīmu!

[BJT Page 092] [\x 92/]

[PTS Page 243] [\q 243/] nissaggiyā

3. 1

Paṭhama sikkhāpadaṃ

Ime kho panayyāyo tiṃsanissaggiyā pācittiyā dhammā uddesaṃ āgacchanti.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo bahū patte sannicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti, "kathaṃ hi nāma bhikkhuniyo bahū patte sannicayaṃ karissanti pattavāṇijjaṃ1 vā bhikkhuniyo karissanti āmantikāpaṇaṃ vā pasāressantī" ti.

2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo pattasannicayaṃ karissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo pattasannicayaṃ karontī"ti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo pattasannicayaṃ karissanti. "
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.
Yā pana bhikkhunī pattasannicayaṃ kareyya nissaggiyaṃ pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Patto nāma: dve pattā ayopatto mattikāpatto. Tayo pattassa vaṇṇā ukkaṭṭho patto majjhimo patto omako patto. Ukkaṭṭho nāma patto: aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyañca2 vyañjanaṃ. Majjhimo nāma patto: nālikodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyañca vyañjanaṃ. [PTS Page 244] [\q 244/] omako nāma patto: patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyañca vyañjanaṃ. Tato ukkaṭṭho apatto omako apatto.

1. Pattavaṇijjaṃ - sīmu[ii]
2. Tadupiyaṃ - machasaṃ

[BJT Page 094] [\x 94/]

Sannicayaṃ kareyyāti: anadhiṭṭhito avikappito.

Nissaggiyo hotīti: sahaaruṇuggamanā nissaggiyo hoti. Nissajjitabbo saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbo. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ saṅghassa nissajāmīti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuniyā dadeyyāti.

Tāya bhikkhuniyā sambahulā bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

[BJT Page 096] [\x 96/]

Rattātikkante atikkantasaññā nissaggiyaṃ pācittiyaṃ. Rattātikkanne vematikā nissaggiyaṃ pācittiyaṃ. Rattātikkante anatikkanatasaññā nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññā nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññā nissaggiyaṃ pācitti

Ṃ. Avissajjite [PTS Page 245] [\q 245/] vissajjitasaññā nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññā nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññā nissaggiyaṃ pācittiyaṃ. Abhinne bhinnasaññā nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññā nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ pattaṃ anissajitvā paribhuñjati āpatti dukkaṭassa. Rattānatikkante atikkantasaññā āpatti dukkaṭassa. Rattānatikkante vematikā āpatti dukkaṭassa. Rattānatikkante anatikkantasaññā anāpatti.

Anāpatti: anto aruṇaṃ1 adhiṭṭheti vikappeti vissajjeti nassati vinassati bhijjati acchinditvā gaṇhanti vissasaṃ gaṇhanti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tena kho pana samayena chabbaggiyā bhikkhuniyo nissaṭṭhapattaṃ na denti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave nissaṭṭhapatto na dātabbo yā na dadeyya āpatti dukkaṭassā"ti.

Paṭhamasikkhāpadaṃ.

3. 2

Dutiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ: - tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā2 sāvatthiṃ agamaṃsu vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā. Upāsakā tā bhikkhuniyo passitvā imā bhikkhuniyo vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā, imā bhikkhuniyo acchinnā bhavissantīti bhikkhunīsaṅghassa akālacīvaraṃ adaṃsu. Thullanandā bhikkhunī amhākaṃ kaṭhinaṃ atthataṃ kālacīvaranti adhiṭṭhahitvā bhājāpesi. Upāsakā tā bhikkhuniyo passitvā etadavocuṃ. Apayyāhi cīvaraṃ laddhanti. Na mayaṃ āvuso cīvaraṃ labhāma ayyā thullanandā3 amhākaṃ kaṭhinaṃ atthataṃ kālacīvaranti adhiṭṭhahitvā bhājāpesīti. Upāsikā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpessatī"ti.

1. Anto aruṇe - machasaṃ
2. Vassaṃvuṭṭhā - machasaṃ
3. Ayyā cullanandā bhikkhunī - sīmu[i.]

[BJT Page 098] [\x 98/]

2. Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ [PTS Page 246] [\q 246/] ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpesīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpessati
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpeyya nissaggiyaṃ pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Akālacīvaraṃ nāma: anatthate kaṭhine ekādasamāse uppannaṃ atthate kaṭhine sattamāse uppannaṃ kālepi ādissa dinnaṃ etaṃ akālacīvaraṃ nāma.

Akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājāpeti payoge dukkaṭaṃ paṭilābhena nissasaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye akālacīraṃ kālacīvaranti adhiṭṭhahitvā bhājāpitaṃ
Nissaggiyaṃ imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

Akālacīvare akālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti nissaggiyaṃ pācittiyaṃ. Akālacīvare vematikā kālacīvaranti adhiṭṭhahitvā bhājāpeti āpatti dukkaṭassa. Akālacīvare kālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti anāpatti1. Kālacīvare akālacīvarasaññā āpatti dukkaṭassa. Kālacīvare vematikā āpatti dukkaṭassa. Kālacīvare kālacīvarasaññā anāpatti.

Anāpatti: akālacīvaraṃ kālacīvarasaññā bhājāpeti, kālacīvaraṃ kālacīvarasaññā bhājāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaṃ.

1. Kālacīvare kālacīvarasaññā kālacīvaranti adhiṭṭhahitvā bhājāpeti anāpatti - sīmu[ii]

[BJT Page 100] [\x 100/]

3. 3

Tatiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ. Tena kho pana samayena thullanandā bhikkhunī aññatarāya bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā paribhuñjati1. Atha kho sā bhikkhunī taṃ cīvaraṃ saṃharitvā2 nikkhipi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca: "yante ayye mayā [PTS Page 247] [\q 247/] saddhiṃ cīvaraṃ parivattitaṃ kahaṃ taṃ cīvara"nti. Atha kho sā bhikkhunī taṃ cīvaraṃ nīharitvā thullanandāya bhikkhuniyā dassesi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca: "handayye tuyhaṃ cīvaraṃ, āhara me taṃ cīvaraṃ. Yaṃ tuyhaṃ tuyhamevetaṃ yaṃ mayhaṃ mayhamevetaṃ. Āhara metaṃ sakaṃ paccāharā"ti acchindi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā sā pacchā evaṃ vadeyya handayye tuyhaṃ cīvaraṃ, āhara me taṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ yaṃ mayhaṃ mayhamevetaṃ, āhara metaṃ cīvaraṃ sakaṃ paccāharāti acchindeyya vā acchindāyye vā nissaggiyaṃ pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

1. Paribhuñji, - machasaṃ,
2. Saṅgharitvā - machasaṃ.

[BJT Page 102] [\x 102/]

4. Bhikkhuniyā saddhinti: aññāya bhikkhuniyā saddhiṃ

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ1

Parivattetvāti: parittena vā vipulaṃ vipulena vā parittaṃ

Acchindeyyāti: sayaṃ acchindati nissaggiyaṃ pācittiyaṃ

Acchindāpeyyāti: aññaṃ āṇāpeti āpatti dukkaṭassa. Saki āṇattā bahukampi acchindati nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye cīvaraṃ parivattetvā acchinditaṃ2 nissaggiyaṃ imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

Upasampannāya upasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ. [PTS Page 248] [\q 248/] upasampannāya vematikā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ. Upasampannāya anupasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ.

Aññaṃ parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā āpatti dukkaṭassa. Anupasampannāya saddhiṃ cīvaraṃ vā aññaṃ vā parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: sā vā deti, tassā vā vissāsenti3. Gaṇhāti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaṃ.

1. Vikappanūpagaṃ pacchimaṃ - machasaṃ.
2. Acchinnaṃ, - machasaṃ
3. Vissasanti - machasaṃ

[BJT Page 104] [\x 104/]

3. 4

Catutthasikkhāpadaṃ

1. Sāvatthi nidānaṃ- tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunī tenupasaṅkami upasaṅkamitvā thullanandaṃ bhikkhuniṃ etadavoca "kiṃ te ayye aphāsu, kiṃ āharīyatū"ti. Sappinā me āvuso atthoti. Atha kho so upāsako aññatarassa āpaṇikassa gharā kahāpaṇassa sappiṃ āharitvā thallanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī1 "na me āvuso sappinā attho, telena me attho"ti. Atha kho so upāsako yena so āpaṇiko tenupasaṅkami. Upasaṅkamitvā taṃ āpaṇikaṃ etadavoca "na kirayyo ayyāya sappinā attho telena attho. Handa te sappiṃ, telaṃ me dehī"ti. Sace mayaṃ ayyo vikkītaṃ bhaṇḍaṃ puna ādiyissāma2 kadā amhākaṃ bhaṇḍaṃ vikkāyissati. Sappissa kayena sappi haṭaṃ. Telassa kayaṃ āhara, telaṃ harissatīti. Atha kho so upāsako ujjhāyati khīyati vipāceti: "kathaṃ hi nāma ayyā thullanandā aññaṃ viññāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpesīti. Saccaṃ bhagavā. Vigarahi buddho [PTS Page 249] [\q 249/] bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpessatīti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya nissaggiyaṃ pācittiyanti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññaṃ viññāpetvāti: yaṃ kiñci viññāpetvā,

Aññaṃ viññāpeyyāti: taṃ ṭhapetvā aññaṃ viññāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññaṃ viññāpetvā aññaṃ viññāpitaṃ, nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

1. Thullanandā bhikkhunī evamāhāti dissate maramma chaṭṭha saṅgīti piṭake
2. Āharissāmi, sīmu[i] sī[ii]

[BJT Page 106] [\x 106/]

Aññe aññasaññā aññaṃ viññāpeti nissaggiyaṃ pācittiyaṃ.
Aññe vematikā aññaṃ viññāpeti nissaggiyaṃ pācittiyaṃ.
Aññe anaññasaññā aññaṃ viññāpeti nissaggiyaṃ pācittiyaṃ.

Anaññe aññasaññā anaññaṃ viññāpeti āpatti dukkaṭassa.
Anaññe vematikā anaññaṃ viññāpeti āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti.
Anāpatti: taññeva viññāpeti, aññañca viññāpeti. Ānisaṃsaṃ dassetvā viññāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Catutthasikkhāpadaṃ.

3. 5

Pañcamasikkhāpadaṃ

1. Sāvatthi nidānaṃ- tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunīaññañca. Upaṅkamitvā thullanandaṃ bhikkhuniṃ etadavoca kacci ayye khamanīyaṃ kacci yāpanīya"nti. Na me āvuso khamanīyaṃ na yāpanīyanti. Amukassa ayye āpaṇikassa ghare kahāpaṇaṃ nikkhipissāmi. Tato yaṃ iccheyyāsi taṃ āharāpeyyāsīti. Thullanandā bhikkhunī aññataraṃ sikkhamānaṃ āṇāpesi, gaccha sikkhamāne amukassa [PT]upaṅkamitvāssa gharā kahāpaṇassa telaṃ āharitvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī na me sikkhamāne telena attho sappinā me atthoti.Atha kho sā sikkhamānā so āpaṇiko tenupasaṅkami, upasaṅkamitvā taṃ āpaṇikaṃ etadavoca: "na kira āvuso ayyāya telena attho sappinā attho handa te telaṃ, sappiṃ me dehīti. Sace mayaṃ ayye vikkītaṃ bhaṇḍaṃ puna ādiyissāma kadā amhākaṃ bhaṇḍaṃ vikkāyissati. Telassa kayena telaṃ haṭaṃ. Sappissa kayaṃ āhara sappiṃ harissatīti.

[BJT Page 108] [\x 108/]

2. Atha kho sā sikkhamānā rodantī aṭṭhāsi. Bhikkhuniyo taṃ sikkhamānaṃ etadavocuṃ: "kissa tvaṃ sikkhamāne rodasī"ti. Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā
Ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā aññaṃ cetāpetvā aññaṃ cetāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpessati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññaṃ cetāpetvāti: yaṃ kiñci cetāpetvā:

Aññaṃ cetāpeyyāti: taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññaṃ viññāpetvā aññaṃ viññāpitaṃ, nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuniyā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

Aññe aññasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
Aññe vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
Aññe anaññasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.

Anaññe aññasaññā anaññaṃ cetāpeti āpatti dukkaṭassa.
Anaññe vematikā anaññaṃ cetāpeti āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti.
Anāpatti: taññeva cetāpeti, aññañca cetāpeti. Ānisaṃsaṃ dassetvā cetāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaṃ.

[BJT Page 110] [\x 110/]

3. 6

Chaṭṭhasikkhāpadaṃ

1. Sāvatthi nidānaṃ- tena kho pana samayena upāsikā bhikkhunī saṅghassa cīvaratthāya chandakaṃ saṃharitvā1 aññatarassa pāvārikassa ghare paaññañckhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ: "amukassa ayye pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto tato cīvaraṃ āharāpetvā bhājethā"ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsikā jānitvā ujjhāyanti khīyanti, vipācenti: "kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī"ti.

2. Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo [PTS Page 251] [\q 251/] appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipā centi "kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena:

Saṃghikenāti: saṅghassa na gaṇassa na ekabhikkhuniyā.

Aññaṃ cetāpeyyāti: yaṃ atthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti.
Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpitaṃ,
Nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuniyā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

1. Saṅgharitvā - machasaṃ

[BJT Page 112] [\x 112/]

Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
Anaññadatthike vematikā āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
Anāpatti: sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu,
Ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ

3. 7

Sattamasikkhāpadaṃ

1. Sāvatthi nidānaṃ- tena kho pana samayena upāsikā bhikkhunī saṅghassa cīvaratthāya chandakaṃ saṃharitvā aññatarassa pāvārikassa ghare parikkhāraṃ [PTS Page 252] [\q 252/] nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ: amukassa ayye pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraṃ āharāpetvā bhājethā"ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsakā jānitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena1 aññaṃ cetāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena1 aññaṃ cetāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.

1. Saṃyācikena - machasaṃ

[BJT Page 114] [\x 114/]

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena.

Saṃghikenāti: saṅghassa na gaṇassa na ekabhikkhuniyā,

Saññācikenāti: sayaṃ yācitvā,

Aññaṃ cetāpeyyāti: yaṃ atthāya dinnaṃ, taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññadatthikena parīkkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpitaṃ
Nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
Anaññadatthike vematikā āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
Anāpatti: sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaṃ

[BJT Page 116] [\x 116/]

3. 8

Aṭṭhamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaṃ yāgu atthāya chandakaṃ saṃharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavoca: "amukassa ayye āpaṇikassa ghare yāgu atthāya parikkhāro nikkhitto tato taṇḍulaṃ āharāpetvā yāguṃ pacāpetvā paribhuñjathā"ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. Atha kho so pūgo jānitvā ujjhāyati khīyati vipācenti: "kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessantī"ti. Atha kho te bhikkhu bhagavatotaṇḍulaṃcesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddikena mahājanikena aññaṃ cetāpessanti. Saccaṃ bhagavā. [PTS Page 253] [\q 253/] vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpeyya nissaggiyaṃ pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena.

Mahājanikenāti: gaṇassa na saṅghassa na ekabhikkhuniyā.

Aññaṃ cetāpeyyāti: yaṃ atthāya dinnaṃ, taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpitaṃ,
Nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

[BJT Page 118] [\x 118/]

Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
Anaññadatthike vematikā āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
Anāpatti: sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāpaṭilabhitvākhāpadaṃ.

3. 9

Navamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaṃ yāgu atthāya chandakaṃ saṃharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavoca: "amukassa ayye āpaṇikassa ghare yāgu atthāya parikkhāro nikkhitto. Tato taṇḍulaṃ1 āharāpetvā yāguṃ pacāpetvā paribhuñjathā"ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhasajjaṃ cetāpetvā paribhuñjiṃsu. So pūgo jānitvā ujjhāyati khīyanti vipāceti "kathaṃ hi nāma bhikkhuniyo
Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentī"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo
Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiya"nti.

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

1. Taṇḍule - machasaṃ

[BJT Page 120] [\x 120/]

Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena.

Mahājanikenāti: gaṇassa na saṅghassa na ekabhikkhuniyā.

Saññācikenāti: sayaṃ yācitvā.

Aññaṃ cetāpeyyāti: yaṃ atthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ aññaṃ
Cetāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmī"ti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.

Anaññadatthike anaññadatthikasaññā āpatti dukkaṭassa.
Anaññadatthike vematikā āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
Anāpatti: sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaṃ.

3. 10

[PTS Page 254] [\q 254/] dasamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ1 kātuṃ. Bahū manussā thullanandaṃ bhikkhuniṃ payirupāsanti. Neta kho pana samayena thullanandāya bhikkhuniyā pariveṇaṃ uddīrayati2. Manussā thullanandaṃ bhikkhuniṃ etadavocuṃ: "kissidaṃ te ayye pariveṇaṃ uddīrayatī"ti. Natthāvuso dāyakā natthi kārakāti. Atha kho te manussā thullanandāya bhikkhuniyā pariveṇatthāya chandakaṃ saṃharitvā thullanandāya bhikkhuniyā parikkhāraṃ adaṃsu. Thullanandā bhikkhunī tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñji. Manussā jānitvā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā aññadatthakena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessatī"ti.
Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī aññuddisikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī aññaddikena parikkhārena aññuddisikena paripuggalikena saññācikena aññaṃ cetāpessatī"ti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pacittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Aññadatthikena parikkhārena aññuddisikenāti: aññassatthāya dinnena,

Puggalikenāti: ekāya bhikkhuniyā na saṅghassa na gaṇassa,

Saññācikenāti: sayaṃ yācitvā,

Aññaṃ cetāpeyyāti: yaṃ atthāya taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpitaṃ, nissaggiyaṃ. Imāhaṃ saṅghassa nissājāmī"ti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

1. Dhammakathaṃ - sīmu[i]
2. Undiyati - machasaṃ

[BJT Page 124] [\x 124/]

Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Anaññadatthike aññadatthikasaññā āpatti dukkaṭassa.
Anaññadatthike vematikā āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.
Anāpatti: sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaṃ.

3. 11

[PTS Page 255] [\q 255/] ekādasamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Atha kho rājā pasenadi kosalo sītakāle mahagghaṃ kambalaṃ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami. Upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etadavoca: "vadeyyāsi ayye yena attho"ti. Sace me tvaṃ mahārāja dātukāmosi imaṃ kambalaṃ dehīti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā kambalaṃ datvā uṭṭhāyāsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

[BJT Page 126] [\x 126/]

2. Manussā ujjhāyanti khīyanti vipācenti: "mahicchā imā bhikkhuniyo asantuṭṭhā, kathaṃ hi nāma rājānaṃ kambalaṃ viññāpessantī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyattānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā rājānaṃ kambalaṃ viññāpessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpessatīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Garupāpuraṇaṃ1 pana bhikkhuniyā cetāpentiyā catukkaṃsaparamaṃ cetāpetabbaṃ, tato ce uttariṃ2 cetāpeyya nissaggiyaṃ pācittiya"nti.

3. Garupāpuraṇaṃ nāma: yaṃ kiñci sītakāle pāpuraṇaṃ:

Cetāpentiyāti: viññāpentiyā.

[PTS Page 256] [\q 256/] catukkaṃsaparamaṃ cetāpetabbanti: soḷasakahāpaṇagghanakaṃ cetāpetabbaṃ.

Tato ce uttariṃ cetāpeyyāti: tatuttariṃ viññāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye garupāpuraṇaṃ atirekacatukkaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissājāmīti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

Atirekacatukkaṃse atirekasaññā cetāpeti nissaggiyaṃ pācittiyaṃ. Atirekacatukkaṃse vematikā cetāpeti nissaggiyaṃ pācittiyaṃ.
Atirekacatukaṃse ūnakasaññā cetāpeti nissaggiyaṃ pācittiyaṃ.

Ūnakacatukkaṃse atirekasaññā āpatti dukkaṭassa.
Ūnakacatukkaṃse vematikā āpatti dukkaṭassa. Ūnakacatukkaṃse ūnakasaññā3 anāpatti.
1. Garupāvuraṇaṃ - machasaṃ.
2. Uttari -machasaṃ.
3. Ūnakacatukkaṃsasaññā - sīmu[ii]

[BJT Page 128] [\x 128/]

Anāpatti: catukkaṃsaparamaṃ cetāpeti. Ūnakacatukkaṃsa paramaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Ekādasamasikkhāpadaṃ.

3. 12

Dvādasamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paccā dhammiṃ kathaṃ kātuṃ. Atha kho rājā pasenadi kosalo uṇhakāle mahagghaṃ khomaṃ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami. Upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi, samādapesi. Samuttejesi, sampahaṃsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etadavoca: "vadeyyāsi ayye yena attho"ti. Sace me tvaṃ mahārāja dātukāmosi, imaṃ khomaṃ dehīti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā khomaṃ datvā uṭṭhāyāsanā thullanandā bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

2. Manussā ujjhāyanti khīyanti vipācenti: "mahicchā imā bhikkhuniyo asantuṭṭhā kathaṃ hi nāma rājānaṃ khomaṃ viññāpessantīti". Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhapadakkhiṇaṃyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā rājānaṃ khomaṃ viññāpessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī rājānaṃ khomaṃ viññāpesīti. Saccaṃ bhagavā.

[BJT Page 130] [\x 130/]

Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī rājānaṃ khomaṃ viññāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Lahupāpuraṇaṃ1 pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttariṃ cetāpeyya nissaggiyaṃ pācittiya"nti.

3. Lahupāpuraṇaṃ nāma: yaṃ kiñci uṇhakāle pāpuraṇaṃ.

Cetāpentiyāti: viññāpentiyā.

Aḍḍhateyyakaṃsaparamaṃ cetāpetabbanti: dasakahāpaṇagghanakaṃ cetāpetabbaṃ.

Tato ce uttariṃ cetāpeyyāti: tatuttariṃ viññāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā.
Evañca pana bhikkhave nissajjitabbaṃ. Tāya bhikkhuniyā
Saṅghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassavacanīyo. "Idaṃ me ayye lahupāpuraṇaṃ atireka aḍḍhateyyakaṃsaparamaṃ cetāpitaṃ, nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. Nissajjitvā āpatti
Desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

Suṇātu me ayye saṅgho, ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho yadi saṅghassa pattakallaṃ saṃgho imaṃ pattaṃ ittannāmāya bhikkhuninayā dadeyyāti.

Tāya bhikkhuniyā sambahulaṃ bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā "ayaṃ me ayyāyo patto rattātikkanto nissaggiyo imāhaṃ ayyānaṃ nissajāmī"ti nissajjitvā āpatti desetabbā. Vyattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā nissaṭṭhapatto dātabbo.

Suṇātu me ayyāyo ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho yadi ayyānaṃ pattakallaṃ ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyunti.

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyā: "ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajāmī"ti nissajitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo imaṃ pattaṃ ayyāya dammiti.

Atirekaaḍḍhateyyakaṃse atirekasaññā cetāpeti nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse vematikā cetāpeti nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse ūnakasaññā cetāpeti nissaggiyaṃ pācittiyaṃ.

[PTS Page 257] [\q 257/] ūnakaaḍḍhateyyakaṃse atirekasaññā āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaṃse vematikā āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaṃse ūnakasaññā anāpatti.

Anāpatti: aḍḍhateyyakaṃsaparamaṃ cetāpeti, ūnakaaḍḍhateyyakaṃsaparamaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññasasatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dvādasamasikkhāpadaṃ.

1. Lahupāvūraṇaṃ - machasaṃ:

[BJT Page 132] [\x 132/]

Tesaṃ uddānaṃ:

Pattaṃ akālakālañca - parivatte ca viññape
Cetāpetvā aññadatthi - saṅghikañca mahājanī
Saññācikā puggalikā - catukkaṃsaḍḍhateyyakāti.

Uddiṭṭhā kho ayyāyo tiṃsanissaggiyā pācittiyā dhammā. Tatthayyāyo pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kacchittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo tasma tuṇhī. Evametaṃ dhārayāmīti.

Nissaggiyā niṭṭhitā1

1. Bhikkhunīvibhaḍhe nissaggiyakaṇḍaṃ [PTS Page 258] [\q 258/] niṭṭhitaṃ, machasaṃ:

[BJT Page 134] [\x 134/]

Pācittiya khaṇḍaṃ

1 Lasunavaggo

4. 1. 1

Paṭhamasikkhāpadaṃ

Ime kho panayyāyo chasaṭṭhisatā pācittiyā dhammā uddesaṃ āgacchanti.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarena upāsakena bhikkhunīsaṅgho lasunena pavārito hoti. Yāsaṃ ayyānaṃ lasunena attho ahaṃ lasunenāti. Khettapālo ca āṇatto hoti. Sace hi bhikkhuniyo āgacchanti. Ekekāya1 bhikkhuniyā dve tayo bhaṇḍike dehīti. Tena kho pana samayena sāvatthiyaṃ ussavo hoti. Yathābhataṃ lasunaṃ parikkhayaṃ agamāsi. Bhikkhuniyo taṃ upāsakaṃ upasaṅkamitvā etadavocuṃ. "Lasunena āvuso attho"ti. Natthayye2 yathābhataṃ lasunaṃ parikkhīṇaṃ khettaṃ gacchathāti. Thullanandā bhikkhunī khettaṃ gantvā na mattaṃ jānitvā bahuṃ lasunaṃ harāpesi3. Khettapālo ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhuniyo na mattaṃ jānitvā bahuṃ lasunaṃ harāpessanatī"ti.

2.
Assosuṃ kho bhikkhuniyo tassa khettapālassa ujjhāyantassa khīyantassa vipācentassa. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ lasunaṃ harāpessatī"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhu paṭipucchi: saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpentīti,
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

3. Bhūtapubbaṃ bhikkhave thullanandā bhikkhunī aññatarassa brāhmaṇassa pajāpatī ahosi. [PTS Page 259] [\q 259/] tisso ca dhītaro nandā nandavatī sundarīnandā. Atha kho bhikkhave so brāhmaṇo kālaṃ katvā aññataraṃ haṃsayoniṃ uppajji. Tassa sabbasovaṇṇamayā pattā ahesuṃ. So tāsaṃ ekekaṃ pattaṃ deti. Atha kho bhikkhave thullanandā

1. Ekamekāya - machasaṃ,
2. Na etthayye - sīmu [ii]
3. Āharāpesi - sī [i] sīmu [ii]

[BJT Page 136] [\x 136/]

Bhikkhunī ayaṃ haṃso ambhākaṃ ekekaṃ pattaṃ detīti taṃ haṃsarājaṃ1 gahetvā nippattaṃ akāsi. Tassa puna jāyamānā pattā setā sampajjīṃsu. Tadāpi bhikkhave thullanandā bhikkhunī atilobhena suvaṇṇā parihīnā, idāni lasunā pariyissatīti.

'Yaṃ laddhaṃ tena tuṭṭhabbaṃ - atilobho hi pāpako
Haṃsarājaṃ gahetvāna - suvaṇṇā parihāyathā'ti.

Atha kho bhagavā thullanandā bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya pe.... Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī lasunaṃ khādeyya pācittiya"nti.

4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Lasunaṃ nāma: māgadhakaṃ2 vuccati. Khādissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Lasune lasunasaññā khādati āpatti pācittiyassa. Lasune vematikā khādati āpatti pācittiyassa. Lasune alasunasaññā khādati āpatti pācittiyassa.

Alasune lasunasaññā āpatti3 dukkaṭassa. Alasune vematikā āpatti dukkaṭassa. Alasune alasuna saññā anāpatti.

Anāpatti: palaṇḍuke bhañjanake harītake cāvalasune4 sūpasampāke maṃsasampāke telasampāke sāḷave uttarihaṅge ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaṃ5.

4. 1. 2

Dutiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpetvā aciravatiyā nadiyā vesiyāhi saddhiṃ naggā [PTS Page 260] [\q 260/] ekatitthe nahāyanti. Vesiyā ujjhāyanti khīyanti vipāventi: "kathaṃ hi nāma bhikkhuniyo sambādhe lomaṃ saṃharāpessanti seyyathāpi gihī kāmabhoginiyoti".

1. Haṃsarājānaṃ - sīmu [ii] sī [iii]
2. Māgadhaṃ, sī [i] sīmu [ii]
3. Alasuṇe alasuṇasaññā khādati āpatti - machasaṃ, [HO:]
4. Cāpalasuṇe, machasaṃ
5. Lasuṇa sikkhāpadaṃ paṭhamaṃ, machasaṃ. Sīmu [i,]

[BJT Page 138] [\x 138/]

2. Assosuṃ kho bhikkhuniyo tāsaṃ vesiyānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessantī, netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sambādho nāma: ubho upakacchakā muttakaraṇaṃ.

Saṃharāpeyyāti: ekampi lomaṃ saṃharāpeti āpatti pācittiyassa. Bahukepi lome saṃharāpeti āpatti pācittiyassa.

Anāpatti: ābādhappaccayā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaṃ.

4. 1. 3

Tatiyasikkhāpadaṃ.

1. Sāvatthi nidānaṃ - tena kho pana samayena dve bhikkhuniyo anabhiratiyā pīḷitā ovarakaṃ pavisitvā talaghātakaṃ karonti. Bhikkhuniyo tena saddena upadhāvitvā tā bhikkhuniyo etadavocuṃ: "kissa tumhe ayye purisehi1 saddhiṃ sampadussathāti. Na mayaṃ ayye purisehi saddhiṃ sampadussāmāti. Bhikkhunīnaṃ etamatthaṃ ārocesuṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo talaghātakaṃ karissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo talaghātakaṃ karissanti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo talaghātakaṃ karissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Talaghātake pācittiya"nti

1. Purisena - machasaṃ.

[BJT Page 140] [\x 140/]

3. [PTS Page 261] [\q 261/] talaghātakaṃ nāma: samphassa sādiyanti antamaso uppalapattenapi muttakaraṇe pahāraṃ deti āpatti pācittiyassa.

Anāpatti: ābādhappaccayā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaṃ

4. 1. 4

Catutthasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā purāṇarājorodhā bhikkhunīsu pabbajitā hoti. Aññatarā bhikkhunī anabhiratiyā pīḷitā yena sā bhikkhunī tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuniṃ etadavoca: "rājā kho ayye tumhe cirācirakhittacittāyaha dhārethā"ti. Jatumaṭṭakena1 ayyeti. Kiṃ etaṃ ayye jatumaṭṭakanti. Atha kho sā bhikkhunī tassā bhikkhuniyā jatumaṭṭakaṃ ācikkhi. Atha kho sā bhikkhunī jatumaṭṭakaṃ ādiyitvā dhovituṃ vissaritvā ekamantaṃ chaḍḍesi. Bhikkhuniyo makkhikāhi samparikiṇṇaṃ passitvā evamāhaṃsu "kassidaṃ kammanti" sā evamāha mayhidaṃ kammanti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī jatumaṭṭakaṃ ādiyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī jatumaṭṭakaṃ ādiyiti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī jatumaṭṭakaṃ ādiyissati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Jatumaṭṭake pācittiya"nti

3. Jatumaṭṭakaṃ nāma: jatumayaṃ kaṭṭhamayaṃ piṭṭhamayaṃ mattikāmayaṃ.

Ādiyeyyāti: samphassaṃ sādiyantī antamaso uppalapattampi muttakaraṇaṃ paveseti āpatti pācittiyassa.

Anāpatti: ābādhappaccayā2 ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaṃ

1. Jatumaṭṭhakena, sī [ii, -] machasaṃ.
2. Ābādhapaccayā - machasaṃ

[BJT Page 142] [\x 142/]

4. 1. 5

[PTS Page 262] [\q 262/] pañcamasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā adhovāte aṭṭhāsi. "Duggandho bhagavā mātugāmo"ti. Atha kho bhagavā ādiyantu kho bhikkhuniyo udakasuddhikanti, mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

2. Atha kho bhagavā etasmiṃ nidāne etassamiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. "Anujānāmi bhikkhave bhikkhunīnaṃ udakasuddhika"nti. Tena kho pana samayena aññatarā bhikkhunī bhagavatā udakasuddhikā anuññātāti atigambhīraṃ udakasuddhikaṃ ādiyanti muttakaraṇe vaṇaṃ akāsi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārācesi.

3. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyīti. 1
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissati, netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyā pācittiya"nti.

4. Udakasuddhikaṃ nāma: muttakaraṇassa dhovanā vuccati.

Ādiyamānāyāti: 2 dhovantiyā.

Dvaṅgulapabbaparamaṃ ādātabbanti: dvīsu aṅgulīsu dve pabbaparamā ādātabbā.

1. Ādiyissati - sīmu
2. Ādiyantiyā, sīmu[i] sī[i,]

[BJT Page 144] [\x 144/]

Taṃ atikkāmentiyāti: samphassaṃ sādiyanti antamaso kesaggamattampi atikkāmeti āpatti pācittiyassa.

Atirekadvaṅgulapabbe atirekasaññā ādiyati āpatti pācittiyassa.
Atirekadvaṅgulapabbe vematikā ādiyati āpatti pācittiyassa.
Atirekadvaṅgulapabbe ūnakasaññā ādiyati āpatti [PTS Page 263] [\q 263/] pācittiyassa.

Ūnakadvaṅgulapabbe atirekasaññā āpatti dukkaṭassa.
Ūnakadvaṅgulapabbe vematikā āpatti dukkaṭassa.
Ūnakadvaṅgulapabbe ūnakasaññā āpatti dukkaṭassa. Ūnakadvaṅgulapabbe ūnakasañasaññā anāpatti.

Anāpatti: dvaṅgulapabbaparamaṃ ādiyati, ūnakadvaṅgulapabba paramaṃ ādiyati, ābādhappaccayā, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaṃ.

4. 1. 6

Chaṭṭhasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena ārohanto1 nāma mahāmatto bhikkhūsu pabbajito hoti. Tassa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Tena kho pana samayena so bhikkhu tassā bhikkhuniyā santike bhattavissaggaṃ karoti. Atha kho sā bhikkhunī tassa bhikkhuno bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhitvā accāvadati. Atha kho so bhikkhu taṃ bhikkhuniṃ apasādesi. 2 "Mā bhagini evarūpaṃ akāsi. Netaṃ kappatī"ti. Pubbe maṃ tvaṃ evañca evañca karosi. Idāni ettakaṃ na sahasīti pānīyathālakaṃ matthake āsumbhitvā vidhūpanena pahāraṃ adāsi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī bhikkhussa pahāraṃ dassatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī bhikkhussa pahāraṃ adāsīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī bhikkhussa pahāraṃ dassati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya pācittiya"nti.

1. Rohanto, - sīmu[ii]
2. Apasādeti, - machasaṃ,

[BJT Page 146] [\x 146/]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhussāti: upasampannassa.

Bhuñjantassāti: pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjanatassa.

Pānīyaṃ nāma: yaṃ kiñci pānīyaṃ,

Vidhūpanaṃ nāma: yā kāci vījanī1

Upatiṭṭheyyāti: hatthapāse tiṭṭhati āpatti pācittiyassa.

[PTS Page 264] [\q 264/] upasampanne upasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa.
Upasampanne vematikā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa. Upasampanne anupasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā upatiṭṭhati āpatti dukkaṭassa.
Khādanīyaṃ khādantassa upatiṭṭhati āpatti dukkaṭassa.
Anupasampannassa upatiṭṭhati āpatti dukkaṭassa.
Anupasampanne upasampannasaññā āpatti dukkaṭassa.
Anupasampanne vematikā āpatti dukkaṭassa.
Anupasampanne anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: deti dāpeti, anupasampannaṃ āṇāpeti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ.

4. 1. 7

Sattamasikkhāpadaṃ.

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo sassakāle āmakadhaññaṃ viññāpetvā nagaraṃ atiharanti. Dvāraṭṭhāne dethayye bhāganti paḷibuddhitvā2 muñciṃsu. Atha kho tā bhikkhuniyo upayassaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ.

1. Bījanī - machasaṃ,
2. Palibuddhetvā - machasaṃ,

[BJT Page 148] [\x 148/]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo āmakadhaññaṃ viññāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo āmakadhaññaṃ viññāpentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo āmakadhaññaṃ viññāpessanti, netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī āmakadhaññaṃ viññāpetvā vā viññāpāpetvā vā1 bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā paribhuñjeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āmakadhaññaṃ nāma: sāli vīhi yavo godhumo kaṅgu varako kudrūsako.

Viññāpetvāti: sayaṃ viññāpetvā.

Viññāpāpetvāti: aññaṃ viññāpāpetvā2.

Bhajjitvāti: sayaṃ bhajjitvā.

Bhajjāpetvāti: aññaṃ bhajjāpetvā.

Koṭṭetvāti: sayaṃ koṭṭetvā,

Koṭṭāpetvāti: aññaṃ koṭṭāpetvā.

Pacitvāti: sayaṃ pacitvā.

Pacāpetvāti: aññaṃ pacāpetvā. Bhuñjissāmīti patigaṇhāti [PTS Page 265] [\q 265/] āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Anāpatti: ābādhappaccayā aparaṇṇaṃ viññāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaṃ.

1. Viññatvā vā viññāpetvā vā - sīmu [i,] machasaṃ:
2. Viññāpetvā - sīmu [i] simu [ii] machasaṃ,

[BJT Page 150] [\x 150/]

4. 1. 8

Aṭṭhamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññataro brāhmaṇo nibbiṭṭharājabhaṭo taññeva bhaṭapathaṃ yācissāmīti sīsaṃ nahāyitvā bhikkhunūpassayaṃ upanissāya1 rājakulaṃ gacchati. Aññatarā bhikkhunī kaṭāhe vaccaṃ katvā tirokuḍḍe chaḍḍenti tassa brāhmaṇassa matthake āsumhi. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "assamaṇiyo imā muṇḍā vandhakiniyo2 kathaṃ hi nāma gūthakaṭāhaṃ matthake āsumbhissanti. Imāsaṃ upassayaṃ jhāpessāmī"ti ummukaṃ3 gahetvā upassayaṃ pavisati. Aññataro upāsako upassayā nikkhamanto addasa taṃ brāhmaṇaṃ ummukaṃ gahetvā upassayaṃ pavisantaṃ. Disvānaṃ taṃ brāhmaṇaṃ etadavoca "kissa tvaṃ bho ummukaṃ gahetvā upassayaṃ pavisasī"ti. Imā maṃ bho muṇḍā vandhakiniyo gūthakaṭāhaṃ matthake āsumbhiṃsu. Imāsaṃ upassayaṃ jhāpessāmīti. Gaccha bho brāhmaṇa maṅgalaṃ etaṃ sahassaṃ lacchasi tañca bhaṭapathanti. Atha kho so brāhmaṇo sīsaṃ nahāyitvā rājakulaṃ gantvā sahassaṃ alattha tañca bhaṭapathaṃ.

2. Atha kho so upāsako upassayaṃ pavisitvā bhikkhunīnaṃ etamatthaṃ ārocetvā paribhāsi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī4 uccāraṃ tirokuḍḍe chaḍḍessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī uccāraṃ tirokuḍḍe chaḍḍesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī uccāraṃ tirokuḍḍe chaḍḍessati netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuḍḍe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā pācittiya"nti.

[PTS Page 266] [\q 266/]
3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti. Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Uccāro nāma: gūtho vuccati.

Passāvo nāma: muttaṃ vuccati.

Saṅkāraṃ nāma: kacavaraṃ vuccati.

1. Upanissāya - sīmu [ii,] machasaṃ.
2. Bandhakiniyo - machasaṃ.
3. Umamukkaṃ - sīmu[i] sīmu[i] sīmu[ii]
4. Bhikkhuṇiyo - sīmu[i -] machasaṃ.

[BJT Page 152] [\x 152/]

Vighāsaṃ nāma: calakāni vā aṭṭhikāni vā ucciṭṭhodakaṃ vā

Kuḍḍo nāma: tayo kuḍḍā iṭṭhakākuḍḍo silākuḍḍo dārukuḍḍo.

Pākāro nāma: tayo pākārā iṭṭhakāpākāro silāpākāro dārupākāro.
Tirokuḍḍeti: kuḍḍassa parato.

Tiropākāreti: pākārassa parato.

Chaḍḍeyyāti: sayaṃ chaḍḍeti āpatti pācittiyassa.

Chaḍḍāpeyyāti: aññaṃ āṇāpeti āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi chaḍḍeti āpatti pācittiyassa

Anāpatti: oloketvā chaḍḍeti, avalañje chaḍḍeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ.

4. 1. 9

Navamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarassa brāhmaṇassa bhikkhunūpassayaṃ nissāya yavakhettaṃ hoti. Bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite1 chaḍḍenti. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhuniyo amhākaṃ yavakhettaṃ dusessantī"ti.

2. Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessantatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessantī. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

1. Khette - machasaṃ

[BJT Page 154] [\x 154/]

"Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Uccāro nāma: gūtho vuccati.

Passāvo nāma: muttaṃ vuccati.

Saṅkāraṃ nāma: kacavaraṃ vuccati.

Vighāsaṃ nāma: calakāni vā aṭṭhikāni vā ucciṭṭhodakaṃ vā.

[PTS Page 267] [\q 267/] haritaṃ nāma: pubbannaṃ aparannaṃ yaṃ manussānaṃ upabhogaparibhogaṃ ropimaṃ.

Chaḍḍeyyāti: sayaṃ chaḍḍeti āpatti pācittiyassa.

Chaḍḍopeyyāti: aññaṃ āṇāpeti āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi chaḍḍeti āpatti pācittiyassa.

Harite haritasaññā chaḍḍeti vā chaḍḍāpeti vā āpatti pācittiyassa. Harite vematikā chaḍḍeti vā chaḍḍāpeti vā āpatti pācittiyassa. Harite aharitasaññā chaḍḍeti vā chaḍḍāpeti vā āpatti pācittiyassa.

Aharite haritasaññā āpatti dukkaṭassa. Aharite vematikā āpatti dukkaṭassa.
Aharite aharitasaññā anāpatti.

Anāpatti: chaḍḍitakhette chaḍḍeti, sāmike apaloketvā chaḍḍeti1, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaṃ.

4. 1. 10

Dasamasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhuniyo giraggasamajjaṃ dassanāya agamaṃsu. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo naccampi gītampi vāditampi dassanāya āgacchissanti seyyathāpi gihī kāmabhoginiyo"ti.

1.
Ānapatti oloketvā chaḍḍeti, khettamariyādāye chaḍḍeti, sāmike āpucchitvā apaloketvā chaḍḍeti, - machasaṃ,

[BJT Page 156] [\x 156/]

2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchantī"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya pācittiya"nti.
3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Naccaṃ nāma: yaṃ kiñci naccaṃ:

Gītaṃ nāma: yaṃ kiñci gītaṃ:

Vāditaṃ nāma: yaṃ kiñci vāditaṃ:

[PTS Page 268] [\q 268/] dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappūnaṃ passati vā suṇāti vā āpatti pācittiyassa. Ekametaṃ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā āpatti pācittiyassa.

Anāpatti: ārāme ṭhitā passati vā suṇāti vā bhikkhuniyā ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā naccanti vā gāyanti vā vādenti vā paṭipathaṃ gacchantī passati vā suṇāti vā satikaraṇīye gantvā passati vā suṇāti vā, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaṃ.

Lasunavaggo paṭhamo.

Tassuddānaṃ

Lasunaṃ saṃhare lomaṃ - talaghaṭṭañca, suddhikaṃ,

Bhuñjannāma kadhaññena - dve vighāsena dassanāti.

[BJT Page 158] [\x 158/]

4. 2. 1

Paṭhamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāyakāpilāniyā antevāsībhikkhuniyā1 ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī tena purisena saddhiṃ rattandhakāre appadīpe ekenekā santiṭṭhapi sallapatipi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi. Netaṃ bhikkhave appasannānaṃ vā pasādāya bhiyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā taṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Rattandhakāreti: oggate2 suriye.

Appadīpeti: anāloke

[PTS Page 269] [\q 269/] puriso nāma: manussapuriso, na yakkho na peto na tiracchāna gato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhinti: ekato.

--------------------------
1. Antevāsiyā bhikkhuniyā - machasaṃ,
2. Ogato - sī [i] sīmu [ii]

[BJT Page 160] [\x 160/]

Ekenekāti: puriso ceva hoti bhikkhunī ca,

Santiṭṭheyya vāti: purisassa hatthapāse tiṭṭhati āpatti pācittiyassa.

Sallapeyya vāti: purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā āpatti dukkaṭassa.

Anāpatti: yo koci viññū dutiyo hoti, arahopekkhā aññavihitā santiṭṭhati vā sallapati vā, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaṃ.

4. 2. 2

Dutiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhaddāya kāpilāniyā antevāsībhikkhuniyā1 ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī bhagavatā paṭikkhittaṃ rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhituṃ sallapitunti teneva purisena saddhiṃ paṭicchante okāse ekenekā santiṭṭhatipi sallapatipi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipapī"ti.

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi. Netaṃ bhikkhave appasannānaṃ vā pasādāya bhiyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā taṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā pācittiya"nti.

-------------------------
1. Antevāsiniyā bhikkhuniyā - machasaṃ

[BJT Page 162] [\x 162/]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārinī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paṭicchanno nāma: okāso kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā1 vā yena kenaci paṭicchanno hoti.

Puriso nāma: manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhinti: ekato,

Ekenekāti: puriso ceva hoti bhikkhunī ca.

Santiṭṭheyyavāti: purisassa hatthapāse tiṭṭhati āpatti pācittiyassa.

Sallapeyyavāti: purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā āpatti dukkaṭassa.

Anāpatti: yo koci viññū dutiyo hoti, arahopekkhā aññavihitā santiṭṭhati vā sallapati vā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaṃ.

4. 2. 3

[PTS Page 270] [\q 270/]

Tatiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhaddāya kāpilāniyā antevāsībhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī bhagavatā paṭikkhittaṃ paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhituṃ sallapitunti teneva purisena saddhiṃ ajjhokāse ekenekā santiṭṭhatipi sallapatipi.

-------------------------
1. Kotthalikāya vā - machasaṃ,

[BJT Page 164] [\x 164/]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī"ti.

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā taṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ajjhokāso nāma: apaṭicchanno hoti kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā vā yena kenaci apaṭicchanno hoti.

Puriso nāma: manussapuriso, na yakkho na peto na tiracchāna gato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhinti: ekato.

Ekenekāti: puriso ceva hoti bhikkhunī ca.

Santiṭṭheyyavāti: purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa.

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā āpatti dukkaṭassa.

Anāpatti: yo koci viññū dutiyo hoti, arahopekkhā aññavihitā santiṭṭhati vā sallapati vā, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaṃ.

[BJT Page 166] [\x 166/]

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī rathīyāyapi1 byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikampi jappeti dutiyikampi bhikkhuniṃ uyyojeti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā rathiyāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikampi jappessati2 dutiyikampi bhikkhuniṃ uyyojessatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave thullanandā bhikkhunī rathiyāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikampi jappeti dutiyikampi bhikkhuniṃ uyyojetīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī rathiyāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikampi jappessati. Dutiyikampi bhikkhuniṃ uyyojessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhiyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā taṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

[PTS Page 271] [\q 271/] "yā pana bhikkhunī rathiyāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Rathiyā3 nāma: racchā vuccati.

Byūhaṃ nāma: yeneva pavisanti teneva nikkhamanti.

Siṅghāṭako nāma: caraccaṃ vuccati.

Puriso nāma: manussapuriso na yakkho na peto na tiricchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Saddhinti: ekato.

-------------------------
1. Rathikāyapī - machasaṃ: rathiyāpi - sīmu[ii]
2. Jappissati - machasaṃ
3. Rathikā - machasaṃ

[BJT Page 168] [\x 168/]

Ekenekāti: puriso ceva hoti bhikkhunī ca.

Santiṭṭheyyavāti: purisassa hatthapāse tiṭṭhati āpatti pācittiyassa.

Sallapeyyavāti: purisassa hatthapāse ṭhitā sallapati āpatti pācittiyassa.

Nikaṇṇikaṃ vā jappeyyāti: purisassa upakaṇṇake āroceti āpatti pācittiyassa.

Dutiyikaṃ vā bhikkhuniṃ uyyojeyyāti: anācāraṃ ācaritukāmā dutiyikampi1 bhikkhuniṃ uyyojeti āpatti dukkaṭassa. Dassanūpacāraṃ vā savaṇūpacāraṃ vā vijahantiyā āpatti dukkaṭassa. Vijahite āpatti pācittiyassa. Hatthapāsaṃ vijahitvā santiṭaṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakenavā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā āpatti dukkaṭassa.

Anāpatti: yo koci viññū dutiyo hoti, arahopekkhā aññavihitā santiṭṭhati vā sallapati vā, na anācāraṃ ācaritukāmā satikaraṇīye dutiyikaṃ bhikkhuniṃ uyyojeti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaṃ.

4. 2. 5

Pañcamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā bhikkhunī aññatarassa kulassa kulūpikā hoti niccabhattikā. Atha kho sā bhikkhunī pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkāmi. Tassa kulassa dāsī gharaṃ sammajjantī [PTS Page 272] [\q 272/] taṃ āsanaṃ bhājanantarikāya pakkhipi.Manussā taṃ āsanaṃ apassantā taṃ bhikkhuniṃ etadavocuṃ. Kahaṃ taṃ ayye āsananti. Nāhaṃ taṃ āvuso āsanaṃ passāmīti. Dethayye2 taṃ āsananti paribhāsitvā niccabhattakaṃ3 ucchindiṃsu4. Atha kho te manussā gharaṃ sodhento taṃ āsanaṃ bhājanantarikāya passitvā taṃ bhikkhuniṃ khamāpetvā niccabhattakaṃ paṭṭhapesuṃ.

------------------------

1. Dutiyikaṃ - sīmu [ii]
2. Dehayya - sī. Mu.
3. Niccabhattaṃ - machasaṃ.
4. Pacchindiṃsu - machasaṃ. [HO]

[BJT Page 170] [\x 170/]

2. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsene nisīditvā sāmike anāpucchā pakkamissatī"ti.

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkāmīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā taṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Purebhattaṃ nāma: aruṇuggamanaṃ upādāya yāva majjhantikā.

Kulaṃ nāma: cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ,

Upasaṅkamitvāti: tattha gantvā,

Āsanaṃ nāma: pallaṅkassa okāso vuccati.

Nisīditvāti: tasmiṃ nisīditvā,

Sāmike anāpucchā pakkameyyāti: yo tasmiṃ kule manusso viññū taṃ anāpucchā ānovassakaṃ atikkāmentiyā āpatti pācittiyassa. Ajjhokāse upacāraṃ atikkāmentiyā āpatti pācittiyassa.

Anāpucchite anāpucchitasaññā pakkamati āpatti pācittiyassa. Anāpucchite vematikā pakkamati āpatti pācittiyassa. Anāpucchite āpucchitasaññā pakkamati āpatti pācittiyassa.

Pallaṅkassa anokāse āpatti dukkaṭassa. Āpucchite anāpucchitasaññā āpatti dukkaṭassa. Āpucchite vematikā āpatti dukkaṭassa, āpucchite āpucchitasaññā anāpatti.

Anāpatti: āpucchā gacchati, asaṃhārime, gilānāya, āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaṃ.

[BJT Page 172] [\x 172/]

4. 2. 6

[PTS Page 273] [\q 273/]
Chaṭṭhasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdati pi abhinipajjati pi. Manussā thullanandaṃ bhikkhuniṃ hirīyamānā āsane neva abhinisīdanti, na abhinipajjanti, manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissati pi abhinipajjissatipī"ti.

2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissati pi abhinipajjassatipī"ti.

Atha kho tā bhikkhuniyo bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi. Saccaṃ kira bhikkhave thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdati pi
Abhinipajjatipīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissati pi, netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhiyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā thullanandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pacchābhattaṃ nāma: majjhantike vītivante yāva atthaṅgate suriye.

Kulaṃ nāma: cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ

Upasaṅkamitvāti: tattha gantvā.

Sāmike anāpucchāti: yo tasmiṃ kule manusso sāmiko dātuṃ taṃ anāpucchā.
Āsanaṃ nāma: pallaṅkassa okāso vuccati.

Abhinisīdeyyāti: tasmiṃ abhinisīdati āpatti pācittiyassa.

Abhinipajjeyyāti: tasmiṃ abhinipajjati āpatti pācittiyassa.

[BJT Page 174] [\x 174/]

Anāpucchite anāpucchitasaññā āsanā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa. Anāpucchite vematikā āsane abhinisīdati vā abhinipajjati vā āpatti pācittiyassa. Anāpucchite āpucchitasaññā āsane abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

Pallaṅkassa anokāse āpatti dukkaṭassa. Āpucchite anāpucchitasaññā āpatti dukkaṭassa. Āpucchite vematikā āpatti dukkaṭassa. Āpucchite āpucchitasaññā anāpatti.

[PTS Page 274] [\q 274/]
Anāpatti: āpucchā āsane abhinisīdati vā abhinipajjati vā dhuvapaññatte, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ.

4. 2. 7

Sattamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu sāvatthiṃ gacchantiyo sāyaṃ aññataraṃ gāmaṃ upagantvā aññataraṃ brāhmaṇakulaṃ upasaṅkamitvā okāsaṃ yāciṃsu. Atha kho sā brāhmaṇī tā bhikkhuniyo etadavoca "āgametha ayye yāva brāhmaṇo āgacchatī"ti. Bhikkhuniyo yāva brāhmaṇo āgacchatīti seyyaṃ santharitvā ekaccā nisīdiṃsu, ekaccā nipajjiṃsu, atha kho so brāhmaṇo rattiṃ āgantvā taṃ brāhmaṇiṃ etadavoca, kā imā'ti. Bhikkhuniyo ayyā'ti. Nikkaḍḍha1 imā muṇḍā vandhakiniyoti gharato nikkaḍḍhāpesi.

2. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipā centi "kathaṃ hi nāma bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdissantīpi
Abhinipajjissatipī"ti.
Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdantipi abhinipajjantipī"ti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdissantipi abhinipajjissantipi. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

1. Nikkaḍḍhatha sīmu [i -] machasaṃ,

[BJT Page 176] [\x 176/]

"Yā pana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vikālo nāma: atthaṅgate suriye yāva aruṇuggamanā.

Kulaṃ nāma: cattārikulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ.

Upasaṅkamitvāti: tattha gantvā.

Sāmike anāpucchāti: yo tasmiṃ kule manusso sāmiko dātuṃ taṃ anāpucchā.
Seyyaṃ nāma: antamaso paṇṇasanthāropi.

Santharitvāti: sayaṃ santharitvā.

Santharāpetvāti: [PTS Page 275] [\q 275/] aññaṃ santharāpetvā.

Abhinisīdeyyāti: tasmiṃ abhinisīdati āpatti pācittiyassa.

Abhinipajjeyyāti: tasmiṃ abhinipajjati āpatti pācittiyassa.

Anāpucchite anāpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa. Anāpucchite vematikā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.
Anāpucchite āpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

Āpucchite anāpucchitasaññā āpatti dukkaṭassa. Āpucchite vematikā āpatti dukkaṭassa. Āpucchite āpucchitasaññā anāpatti.

Anāpatti: āpucchā seyyaṃ santharitvā vā sattharāpetvā vā abhinisīdati vā abhinipajjati vā, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaṃ.

[BJT Page 178] [\x 178/]

4. 2. 8

Aṭṭhamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhaddāya kāpilāniyā antevāsī bhikkhunī1 bhaddaṃ kāpilāniṃ sakkaccaṃ upaṭṭheti. Bhaddā kāpilānī bhikkhuniyo etadavoca: "ayaṃ maṃ ayye bhikkhunī sakkaccaṃ upaṭṭheti imissāhaṃ cīvaraṃ dassāmī"ti. Atha kho sā bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesi: "ahaṃ kira ayye ayyaṃ na sakkaccaṃ upaṭṭhemi, na kira me ayyā cīvaraṃ dassatī"ti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. "Kathaṃ hi nāma bhikkhave bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessati. " Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Duggahitenāti: aññathā gahitena.

Dūpadhāritenāti: aññathā upadhāritena.

Paranti: upasampannaṃ ujjhāpeti āpatti pācittiyassa.

[PTS Page 276] [\q 276/] upasampannāya upasampannasaññā ujjhāpeti āpatti pācittiyassa.
Upasampannāya vematikā ujjhāpeti āpatti pācittiyassa.
Upasampannāya anupasampannasaññā ujjhāpeti āpatti pācittiyassa.

Anupasampannaṃ ujjhāpeti āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa, anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ

1. Antevāsīti - machasaṃ, antavāsi - sīmu[i,] sīmu[ii]

[BJT Page 180] [\x 180/]

4. 2. 9

Navamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo attano bhaṇḍakaṃ apassantiyo caṇḍakāḷiṃ bhikkhuniṃ etadavocuṃ: "apayye amhākaṃ bhaṇḍakaṃ passeyyāsī"ti. Caṇḍakāḷī bhikkhunī ujjhāyati khīyati vipāceti: "ahameva nūna corī, ahameva nūna alajjinī" yā ayyāyo1 attano bhaṇḍakaṃ apassantiyo tā maṃ evamāhaṃsu: "apayye amhākaṃ bhaṇḍakaṃ passeyyāsī"ti. Sacāhaṃ ayye tumhākaṃ bhaṇḍakaṃ gaṇhāmi assamaṇī homi brahmacariyā cavāmi nirayaṃ uppajjāmi, yā pana maṃ abhūtena evamāha sāpi assamaṇī hotu brahmacariyā cavatu nirayaṃ uppajjatūti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā caṇḍakāḷī attānampi parampi nirayenapi brahmacariyenapi abhisapissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave caṇḍakāḷī bhikkhunī attānampi parimpi nirayenapi brahmacariyenapi abhisapatīti, 2 saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, caṇḍakāḷī bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapeyya pācittiyanti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Attānanti: paccattaṃ

Paranti: upasampannaṃ

Nirayena vā brahmacariyena vā abhisapati āpatti pācittiyassa.

[PTS Page 277] [\q 277/] upasampannāya upasampannasaññā nirayena vā brahmacariyena vā abhisapati3 āpatti pācittiyassa.
Upasampannāya vematikā nirayena vā brahmacariyena vā abhisapati āpatti pācittiyassa. Upasampannāya anupasampannasaññā nirayena vā brahmacariyena vā abhisapati āpatti pācittiyassa.

1. Ayyā - sīmu[ii]
2. Abhisapesīti - sīmu[ii]
3. Abhisapeti - sīmu[ii]

[BJT Page 182] [\x 182/]

Tiracchānayoniyā vā pettivisayena vā manussadobhaggena vā abhisapati āpatti dukkaṭassa. Anupasampannaṃ abhisapati āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: atthapurekkhārāya, dhammapurekkhārāya, anusāsanī purekkhārāya ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaṃ.

4. 2. 10

Dasamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā attānaṃ vadhitvā vadhitvā rodati.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā caṇḍakāḷī attānaṃ vadhitvā vadhitvā rodissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodatīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikapakhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Attānanti: paccattaṃ

Vadhati1 rodati āpatti pācittiyassa. Vadhati na rodati āpatti dukkaṭassa, rodati na vadhati āpatti dukkaṭassa.

Anāpatti: ñātibyasanena vā bhogabyasanena vā rogabyasanena vā phuṭṭhā rodati na vadhati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaṃ

Andhakāravaggo2 dutiyo

Tassuddānaṃ:

Andhakāre paṭicchanne ajjhokāse siṅghāṭake,
Dve nāpucchā vikāle ca duggahī niraye vadhīti.

1. Vadhitvā vadhitvā - machasaṃ.
2. Rattandhakāravaggā - sī[i] sīmu[ii]

[BJT Page 184] [\x 184/]

4. 3. 1

[PTS Page 278] [\q 278/] paṭhamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Vesiyā tā bhikkhuniyo uppaṇḍesuṃ: "kinnu kho nāma tumhākaṃ ayye daharānaṃ daharānaṃ1 brahmacariyaṃ ciṇṇena. Nanu nāma kāmā paribhuñjitabbā. Yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha. Evañca2 tumhākaṃ ubho atthā pariggahitā bhavissantī"ti bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅku3 ahesuṃ. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārācesuṃ. Bhikkhū bhagavato etamatthaṃ ārocasuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: tena hi bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ
Saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya
Appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī naggā nahāyeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Naggā nahāyeyyāti: anivatthā vā apārutā vā nahāyati payoge dukkaṭaṃ. Nahānapariyosāne āpatti pācittiyassa.

Anāpatti: acchinnacīvarikāya naṭṭhacīvarikāya4 āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaṃ.

4. 3. 2

Dutiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhagavatā bhikkhunīnaṃ udaka sāṭikā anuññatā hoti. [PTS Page 279] [\q 279/] chabbaggiyā bhikkhuniyo bhagavatā udakasāṭikā anuññātāti appamāṇikāyo udakasāṭikāyo dhārenti5 puratopi pacchatopi ākaḍḍhantā6 āhiṇḍanti.

1. Ayye daharānaṃ - machasaṃ
2. Evaṃ - machasaṃ: evañce - sī[ii]
3. Maṅku - sīmu[i] sīmu[ii] sī[ii]
4. Acchinnacīvarikāya vā naṭṭhacīvarikāya vā - sīmu[i]
5. Dhāresuṃ - machasaṃ
6. Kaḍḍhantā - sīmu [ii]

[BJT Page 186] [\x 186/]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhārentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo appamāṇikākayo udakasāṭikāyo dhāressanti,
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Udakasāṭikampana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā tatiradaṃ pamāṇaṃ dīghaso catasso vidatthiyo sugatavidatthiyā tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiya"nti.

3. Udakasāṭikā1 nāma: yāya nivatthā2 nahāyati,

Kārayamānāyāti: karontiyā vā kārāpentiyā vā. Pamāṇikā kāretabbā, tatiradaṃ pamāṇaṃ: dighaso catasso vidatthiyo sugatavidatthiyā tiriyaṃ dve vidatthiyo, taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
Chedanakaṃpakataṃ attanā pariyosāpeti āpatti pācittiyassa attana vippakataṃ parehi pariyosāpeti āpatti pācittiyassa parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa.

Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa, aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.

Anāpatti: pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ3 vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaṃ.

1. Udakasāṭikanti - sīmu[ii]
2. Nivatthāya - syā,
3. Bhūmattharaṇaṃ - machasaṃ.

[BJT Page 188] [\x 188/]

4. 3. 3

Tatiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarissā bhikkhuniyā mahagghe cīvaradusse cīvaraṃ dukkataṃ1 hoti dussibbitaṃ. Thullanandā bhikkhunī taṃ [PTS Page 280] [\q 280/] bhikkhuniṃ etadavoca: "sundaraṃ kho idaṃ te ayye cīvaradussaṃ cīvarañca kho dukkataṃ dussibbita"nti. Visibbemi2 ayye sibbessasīti3. Āmayye sibbessāmīti4. Atha kho sā bhikkhunī taṃ cīvaraṃ visibbetvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī sibbessāmi sibbessāmīti neva sibbeti5 na sibbāpanāya ussukkaṃ karoti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbessati na sibbāpanāya ussukkaṃ karissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbeti na sibbāpanāya ussukkaṃ karotīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbessati nasibbāpanāya ussukkaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya na sibbāpanāya ussukkaṃ kareyya aññatra catūhapañcāhā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunacatūhapañcāhāupasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

1. Dukkaṭaṃ - machasaṃ.
2. Sibbemi - sīmu.
3. Sibbissasīti - machasaṃ.
4. Sibbissāmīti - machasaṃ.
5. Sibbati - machasaṃ.

[BJT Page 190] [\x 190/]

Bhikkhuniyāti: aññāya bhikkhuniyā.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Visibbetvāti: sayaṃ visibbetvā.

Visibbāpetvāti: aññaṃ visibbāpetvā.

Sā pacchā anantarāyikinīti: asati antarāye.

Neva sibbeyyāti: na sayaṃ sibbeyya.

Na sibbāpanāya ussukkaṃ kareyyāti: na aññaṃ āṇāpeyya.

Aññatra catūhapañcāhāti: ṭhapetvā catūhapañcāhaṃ neva sibbessāmi na sibbāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Upasampannāya upasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā āpatti pācittiyassa. Upasampannāya vematikacatūhapañcāhāti: vā visibacatūhapañcāhaṃcchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā āpatti pācittiyassa.
Upasampannāya anupasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoticatūhapañcāhāhā āpatti pācittiyassa.

Aññaṃ parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhacatūhapañcāhā[PTS Page 281] [\q 281/] dukkaṭassa. Anupasampannā cīvaraṃ vā aññaṃ vā parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeti na sibbāpanāya ussukkaṃ karoti acatūhapañcāhā āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti ducatūhapañcāhātti: sati antarāye, pariyesitvā na labhati, karonti catūhapañcāhaṃ atikkāmeti, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaṃ

[BJT Page 192] [\x 192/]

Catūhapañcāhāsikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti, tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhuniyo otāpenti, bhikcatūhapañcāhaṃniyo etadavocuṃ: 'kassimāni ayye cīvarāni kaṇṇakitānīti". Atha kho tā bhikkhuniyo bhikkhunīnaṃ etamatthaṃ ārocesuṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena jananapadacārikaṃ pakkamantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī pañcāhikaṃ saṅghāṭicāraṃ1 atikkāmeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pañcāhikaṃ saṅghāṭicāraṃ atikkāmeyyāti: pañcamaṃ divasaṃ pañcacīvarāni neva nivāseti na pārupati na otāpeti pañcamaṃ divasaṃ atikkāmeti āpatti pācittiyassa.

Pañcāhātikkante atikkantasaññā āpatti pācittiyassa.
Pañcāhātikkante vematikā āpatti pācittiyassa.
Pañcāhātikkante [PTS Page 282] [\q 282/] anatikkantasaññā āpatti pācittiyassa.

Pañcāhānatikkante2 atikkantasaññā āpatti dukkaṭassa.
Pañcāhānatikkante vematikā āpatti dukkaṭassa.
Pañcāhānatikkante anatikkantasaññā anāpatti.

Anāpatti: pañcamaṃ divasaṃ pañcacīvarāni nivāseti vā pārupati vā otāpeti vā, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaṃ

1. Saṅghāṭivāraṃ - syā.
2. Pañcāhā anatikkante - machasaṃ.

[BJT Page 194] [\x 194/]

4. 3. 5

Pañcamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā bhikkhunī piṇḍāya caritvā allacīvaraṃ pattharitvā vihāraṃ pāvisi. Aññatarā bhikkhunī taṃ cīvaraṃ pārupitvā gāmaṃ piṇḍāya pāvisi. Sā nikkhipitvā bhikkhuniyo pucchi: "apayye mayhaṃ cīvaraṃ passeyyāthā"ti. Bhikkhuniyo tassā bhikkhuniyā etamatthaṃ ārocesuṃ. Atha kho sā bhikkhunī ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhunī mayhaṃ cīvaraṃ anāpucchā pārupissatī"ti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pāruti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissatī'ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Cīvarasaṅkamanīyaṃ nāma: upasampannāya pañcannaṃ cīvarānaṃ aññataraṃ cīvaraṃ. Tassā vā adinnaṃ taṃ vā anāpucchā nivāseti vā pārupati vā āpatti pācittiyassa.

Upasampannāya upasampannasaññā cīvarasaṅkaminīyaṃ dhāreti āpatti pācittiyassa.
Upasampannāya vematikā cīvarasaṅkaminīyaṃ dhāreti āpatti pācittiyassa.
Upasampannāya anupasampannasaññā cīvarasaṅkaminīyaṃ dhāreti āpatti pācittiyassa.

[PTS Page 283] [\q 283/] anupasampannāya cīvarasaṅkamanīyaṃ dhāreti āpatti dukkaṭassa.
Anupasampannāya upasampannasaññā āpatti dukkaṭassa.
Anupasampannāya vematikā āpatti dukkaṭassa.
Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: sā vā deti, taṃ vā āpucchā nivāseti vā pārupati vā, acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāyā khittacittāya vedanaṭṭāyā ādikammikāyāti.

Pañcamasikkhāpadaṃ

[BJT Page 196] [\x 196/]

4. 3. 6

Chaṭṭhasikkhāpadaṃ

1. Sāvatthi nidāne - tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etadavoca: "bhikkhunī saṅghassa ayye cīvaraṃ dassāmāti. Thullanandā bhikkhunī tumhe bahukiccā bahukaraṇīyāti antarāyaṃ akāsi. Tena kho pana samayena tassa kulassa gharaṃ ḍayhati, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā thullanandā amhākaṃ1 deyyadhammaṃ antarāyaṃ karissati ubhayenamhā2 parihīnā3 bhogehi ca puññena cā"ti.

2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā gaṇassa cīvaralābhaṃ antarāyaṃ karissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ akāsīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī gaṇassa civaralābhaṃ antarāyaṃ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gaṇo nāma: bhikkhunīsaṅgho vuccati.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagacchimaṃ,
[PTS Page 284] [\q 284/] antarāyaṃ kareyyāti: kathaṃ ime cīvaraṃ dadeyyunti2 antarāyaṃ karoti āpatti pācittiyassa. Aññaṃ parikkhāraṃ antarāyaṃ karoti āpatti dukkaṭassa. Sambahulānaṃ bhikkhunīnaṃ vā ekabhikkhuniyā vā anupasampannāya vā cīvaraṃ vā aññaṃ vā parikkhāraṃ antarāyaṃ karoti āpatti dukkaṭassa.

Anāpatti: ānisaṃsaṃ dassetvā nivāreti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ

1. Thullanandā gaṇassa amhākaṃ - sīmu[ii]
2. Ubhayenāmha - machasaṃ.
3. Parabāhirā - machasaṃ.
4. Vikappanupagaṃ pacchimaṃ - machasaṃ.
5. Kathaṃ ime cīvaraṃ na dadeyyunti - machasaṃ. Sīmu[ii] sī[ii]

[BJT Page 198] [\x 198/]

4. 3. 7

Sattamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhunīsaṅghassa akālacīvaraṃ uppannaṃ hoti. Atha kho bhikkhunīsaṅgho taṃ cīvaraṃ bhājetukāmo sannipati. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsī bhikkhuniyo1 pakkantā hontī. Thullanandā bhikkhunī tā bhikkhuniyo etadavoca: "ayye bhikkhuniyo pakkantā na tāva cīvaraṃ bhājayissatī"ti2 dhammikaṃ cīvaravibhaṅgaṃ paṭibāhi3. Bhikkhuniyo na tāva cīvaraṃ bhājayissatīti pakkamiṃsu4 thullanandā bhikkhunī antevāsibhikkhunīsu5 āgatāsu taṃ cīvaraṃ bhājāpesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dhammiko nāma cīvaravibhaṅgo: samaggo bhikkhunīsaṅgho sannipatitvā bhājeti.

[PTS Page 285] [\q 285/] paṭibāheyyāti: kathaṃ idaṃ6 cīvaraṃ bhājeyyāti7 paṭibāhati āpatti pācittiyassa.

Dhammike dhammikasaññā paṭibāhati āpatti pācittiyassa. Dhammike vematikā paṭibāhati āpatti dukkaṭassa. Dhammike adhammikesaññā paṭibāhati anāpatti.

Adhammike dhammikasaññā āpatti dukkaṭassa. Adhammike vematikā āpatti dukkaṭassa. Adhammike adhammikasaññā anāpatti.

Anāpatti: ānisaṃsaṃ dassetvā paṭibāhati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaṃ

1. Antevāsiniyo bhikkhuniyo - machasaṃ.
2. Bhājīyissatīti - sīmu[i] sī[ii] bhājīyissatīti - machasaṃ
3. Paṭibāhati - machasaṃ
4. Vipakkamiṃsu - syā.
5. Antevāsisu bhikkhunīsu - machasaṃ.
6. Imaṃ machasaṃ.
7. Na bhājeyyāti - sīmu[ii]

[BJT Page 200] [\x 200/]

4. 3. 8

Aṭṭhamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭṭakānampi2 laṅghikānampi2 sokasāyikānampi3 kumbhathūṇikānampi4 samaṇacīvaraṃ deti mayhaṃ parisatiṃ5 vaṇṇaṃ bhāsathāti. Naṭāpi naṭṭakāpi laṅaghikāpi sokasāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisatiṃ vaṇṇaṃ bhāsanti: "ayyā thullanandā bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Detha ayyāya karotha ayyāyā"ti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā agārikassa samaṇacīvaraṃ dassatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraṃ detīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraṃ dassati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dadeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agāriko nāma: yo koci agāraṃ ajjhāvasati.

Paribbājako nāma: bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.
Paribbājikā nāma: bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

[PTS Page 286] [\q 286/] samaṇacīvaraṃ nāma: kappakataṃ vuccati. Deti āpatti pācittiyassa.

Anāpatti: mātāpitunnaṃ6 deti tāvakālikaṃ deti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ

1. Nāṭakānampi - machasaṃ.
2. Laṅghakānampi - machasaṃ.
3. Sokajjhāyikānampi machasaṃ.
4. Kumbhathuṇikānampi - machasaṃ.
5. Parisati machasaṃ.
6. Mātāpitūnaṃ - machasaṃ.

[BJT Page 202] [\x 202/]

4. 3. 9

Navamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etadavoca: "sace mayaṃ ayye sakkoma bhikkhunīsaṅghassa cīvaraṃ dassāmā"ti. Tena kho pana samayena vassaṃ vutthā bhikkhuniyo cīvaraṃ bhājetukāmā sannipatiṃsu. Thullanandā bhikkhunī tā bhikkhuniyo etadavoca: "āgametha ayye, atthi bhikkhunīsaṅghassa cīvarapaccāsāti. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ: gacchayye1 taṃ cīvaraṃ jānāhīti. Thullanandā bhikkhunī yena taṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā te manusse etadavoca: "dethāvuso bhikkhunīsaṅghassa cīvara"nti. Na mayaṃ ayye sakkoma bhikkhunīsaṅghassa cīvara"nti. Na mayaṃ ayye sakkoma bhikkhunīsaṅghassa cīvaraṃ dātunti. Thullanandā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dubbalacīvarapaccāsā nāma: sace mayaṃ sakkoma dassāma karissāmāti vācā bhinnā hoti.

Cīvarakālasamayo nāma: ananthate kaṭhine vassānassa [PTS Page 287] [\q 287/] pacchimo māso, atthate kaṭhine pañcamāsā.

Cīvarakālasamayaṃ atikkāmeyyāti: anatthate kaṭhine vassānassa pacchimaṃ divasaṃ atikkāmeti āpatti pācittiyassa. Atthate kaṭhine kaṭhinuddhāradivasaṃ atikkāmeti āpatti pācittiyassa.

1. Gacchetaṃ - sīmu[ii]

[BJT Page 204] [\x 204/]

Dubbalacīvare dubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti āpatti pācittiyassa.
Dubbalacīvare vematikā cīvarakālasamayaṃ atikkāmeti āpatti pācittiyassa.
Dubbalacīvare adubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti āpatti pācittiyassa.

Adubbalacīvare dubbalacīvarasaññā āpatti dukkaṭassa.
Adubbalacīvare vematikā āpatti dukkaṭassa.
Adubbalacīvare dubbalacīvarasaññā anāpatti.

Anāpatti: ānisaṃsaṃ dassetvā nivāreti1 ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaṃ

4. 3. 10

Dasamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. So tassa vihārassa mahe ubhato saṅghassa ākālacīvaraṃ dātukāmo hoti. Tena kho pana samayena ubhato saṅghassa kaṭhinaṃ atthataṃ hoti. Atha kho so upāsako saṅghaṃ upasaṅkamitvā kaṭhinuddhāraṃ yāci, bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasādikammikāyāti.Ṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave kaṭhīnaṃ uddharituṃ" evañca pana bhikkhave uddharitabbaṃ, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

2. Suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho kaṭhinaṃ uddhareyya esā ñatti.

Suṇātu me bhante saṅgho, saṅgho kaṭhinaṃ uddharati yassāyasmato khamati kaṭhinassa ubbhāro2 so tuṇhassa yassa nakkhamati so bhāseyya. Ubbhataṃ saṅghena kaṭhinaṃ khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti.

3. Atha kho so upāsako bhikkhunīsaṅghaṃ upasaṅkamitvā kaṭhinuddhāraṃ yāci. Thullanandā bhikkhunī cīvaraṃ [PTS Page 288] [\q 288/] amhākaṃ bhavissatīti. Kaṭhinuddhāraṃ paṭibāhi. Atha kho so upāsako ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhikkhuniyo amhākaṃ kaṭhinuddhāraṃ na dassantīti. Assosuṃ kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khīyantassa

1. Vāreti - sīmu[ii]
2. Uddhāro - machasaṃ.

[BJT Page 206] [\x 206/]

Vipācentassa.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā dhammikaṃ kaṭhinuddhāraṃ paṭibāhissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāhīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāhissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāheyya pācittiya"nti.

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dhammiko nāma kaṭhinuddhāro: samaggo bhikkhunīsaṅgho santipatitvā uddharati.

Paṭibāheyyāti: kathaṃ idaṃ kaṭhinaṃ uddhareyyāti1 paṭibāhati āpatti pācittiyassa.
Dhammike dhammikasaññā paṭibāhati āpatti pācittiyassa.
Dhammike vematikā paṭibāhati āpatti pācittiyassa.
Dhammike adhammikasaññā paṭibāhati āpatti pācittiyassa.

Adhammike dhammikasaññā āpatti dukkaṭassa. Adhammike vematikā āpatti dukkaṭassa.
Adhammike adhammikasaññā anāpatti.

Anāpatti: ānisaṃsaṃ dassetvā paṭibāhati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti,

Dasamasikkhāpadaṃ

Naggavaggo tatiyo

Tassuddānaṃ:

Naggodakaṃ visibbetvā - pañcāhasaṃkamānīyaṃ
Gaṇavibhaṅga samaṇaṃ - dubbalaṃ kaṭhinena cāti.

1. Na uddhareyyāti - machasaṃ.
2. Dubbalakaṭhinena - sīmu[ii]

[BJT Page 208] [\x 208/]

4. 4. 1

Paṭhamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve ekamañce tuvaṭṭenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessanti seyyathāpi gihī kāmabhoginiyo"ti assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭessantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭessantī. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

[PTS Page 289] [\q 289/] "yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dve ekamañce tuvaṭṭeyyunti: ekāya nipannāya aparā nipajjati āpatti pācittiyassa. Ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa.

Anāpatti: ekāya nipannāya aparā nisīdati ubho vā nisīdanti ummattikānaṃ khittacittānaṃ vedanaṭṭānaṃ ādikammikāyānanti. "

Paṭhamasikkhāpadaṃ niṭṭhitaṃ

8. 6. 3

Dutiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo dve ekattharaṇapāpuraṇā1 tuvaṭṭenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭessanti seyyathāpi gihī kāmabhoginiyo"ti assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

1. Ekattharaṇa pāvuraṇā - machasaṃ: [HO]

[BJT Page 210] [\x 210/]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭessatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo dave ekattharaṇapāpuraṇā tuvaṭṭessanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhuniyo dve ekattharaṇapāpuraṇā tuvaṭṭeyyuṃ pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhuniyoti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dve ekattharaṇapāpuraṇā tuvaṭṭeyyunti: taññeva attharitvā taññeva pārupanti āpatti pācittiyassa.

Ekattharaṇapāpuraṇe ekattharaṇapāpuraṇasaññā tuvaṭṭenti āpatti pācittiyassa, ekattharaṇapāpuraṇe vematikā tuvaṭṭenti āpatti pācittiyassa,
Ekattharaṇapāpuraṇe nānattharaṇapāpuraṇasaññā tuvaṭṭenti āpatti pācittiyassa,
Ekattharaṇe nānāpāpuraṇasaññā1 āpatti dukkaṭassa. Nānattharaṇe ekapāpuraṇasaññā2 āpatti dukkaṭassa. Nānattharaṇapāpuraṇe ekattharaṇapāpuraṇasaññā āpatti dukkaṭassa. Nānantharaṇapāpuraṇe vematikā āpatti dukkaṭassa. Nānattharaṇapāpuraṇe nānattharaṇapāpuraṇasaññā anāpatti.

Anāpatti: vavatthānaṃ dassetvā nipajjanti, ummattikānaṃ khittacittānaṃ vedanaṭṭānaṃ ādikammikānanti.

Dutiyasikkhāpadaṃ.

1. Nānāpāvuraṇe - syā.
2. Ekapāvuraṇe - syā.

[BJT Page 212] [\x 212/]
[PTS Page 290] [\q 290/]

Tatiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bhaddāpi kāpilānī1 bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā. Manussā ayyā bhaddā kāpilāni bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitāti, bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā pchā thullanandaṃ bhikhuniṃ payira290)

Nti. Thullanandā bhikkhunī issāpakatā "imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantī"ti bhaddāya kāpilāniyā purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Uddīsatipi uddisāpetipi sajjhāyampi karoti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā sañcicca aphāsuṃ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karotīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karissati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī bhikkhuniyo sañcicca aphāsuṃ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Bhikkhuniyāti: aññāya bhikkhuniyā.

Sañciccāti: jānanti sañjānanti cecca abhivitaritvā vītikkamo.

Aphāsuṃ kareyyāti: iminā imissā aphāsu bhavissatīti anāpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti āpatti pācittiyassa.

1. Bhaddā kāpilānī - sīmu[ii]

[BJT Page 214] [\x 214/]

Upasampannāya upasampannasaññā sañcicca aphāsuṃ karoti āpatti pācittiyassa. Upasampannāya vematikā sañcicca aphāsuṃ karoti āpatti pācittiyassa. [PTS Page 291] [\q 291/] upasampannāya anupasampanna saññā sañcicca aphāsuṃ karoti āpatti pācittiyassa.

Anupasampannāya sañcicca aphāsuṃ karoti āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: na aphāsuṃ kattukāmā, āpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddīsati vā uddisāpeti vā sajjhāyaṃ vā karoti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaṃ.

4. 4. 4

Catutthasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karoti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā dukkhitaṃ sahajīviniṃ neva upaṭṭhessati na upaṭṭhānāya ussukaṃ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheti na upaṭṭhānāya ussukkaṃ karotīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhessati na upaṭṭhānāya ussukkaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheyya na upaṭṭhāpanāya ussukaṃ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

[BJT Page 216] [\x 216/]

Dukkhitā nāma: gilānā vuccati.

Sahajīvinī nāma: saddhivihārinī vuccati.

Neva upaṭṭheyyāti: na sayaṃ upaṭṭheyya.

Na upaṭṭhāpanāya ussukkaṃ kareyyāti: na aññaṃ āṇāpeyya neva upaṭṭhessāmi na upaṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. Antevāsiniṃ vā anupasampannaṃ vā neva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karoti āpatti dukkaṭassa.

[PTS Page 292] [\q 292/]
Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaṃ.

4. 4. 5

Pañcamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhaddā kāpilānī sākete vassaṃ upagatā hoti. Sā kenacideva ubbāḷhā1 thullanandāya bhikkhuniyā santike dūtaṃ pāhesi. "Sace me ayyā thullanandā upassayaṃ dadeyya āgaccheyyāmahaṃ sāvatthi"nti292)
Llanandā bhikkhunī evamāha: "āgacchatu dassāmī"ti. Atha kho bhaddā kāpilānī sāketā sāvatthiṃ agamāsi. Thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ adāsi. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bhaddāpi kāpilānī bahussutā2 hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā. Manussā ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitāni bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā pacchā thullanandaṃ bhikkhuniṃ payirupāsanti. Thullanandā bhikkhunī issāpakatā "imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññatti bahulā viharantī"ti kupitā anattamanā bhaddaṃ kāpilāniṃ upassayā nikkaḍḍhi.

1. Sā kenacideva karaṇīyena ubbāḷhā - machasaṃ.
2. Bahussutāyeva - machasaṃ

[BJT Page 218] [\x 218/]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhassati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyāti: aññāya bhikkhuniyā.

Upassayo nāma: kavāṭabaddho vuccati.

Datvāti: sayaṃ datvā.

Kupitā anattamanāti: anabhiraddhā āhatacittā khilajātā.

Nikkaḍḍheyyāti: gabbhe gahetvā pamukhaṃ nikkaḍḍhati āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati [PTS Page 293] [\q 293/] āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkāmeti āpatti pācittiyassa.

Nikkaḍḍhāpeyyāti: aññaṃ āṇāpeti āpatti dukkaṭassa. * Sakiṃ āṇattā bahukepi dvāre atikkāmeti āpatti pācittiyassa. Upasampannāya upasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa.
Upasampannāya vematikā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa.
Upasampannāya anupasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa.

* Āṇāpetvā nikkaḍḍhāpeti āpatti pācittiyassāti galitaṃ viya dissate. Ettha aññaṃ āṇāpeti āpatti pācittiyassāti marammachaṭṭha saṅgīti piṭake parisodhitaṃ.

[BJT Page 220] [\x 220/]

Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Akavāṭabaddhā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Anupasampannaṃ kavāṭabaddhā vā akavāṭabaddhā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: alajjiniṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhaṇḍana kārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā kalahakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā vivādakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhassakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā saṅghe adhikaraṇakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsiniṃ vā saddhivihāriniṃ vā nasammāvattantiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaṃ

4. 4. 6

Chaṭṭhasikkhāpadaṃ

1. Sāvatthi nidāne - tena kho pana samayena caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. 1
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā caṇḍakāḷī saṃsaṭṭhā viharissati gahapatināpi gahapatiputtenāpī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenāpīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, [PTS Page 294] [\q 294/] caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharissati gahapatināpi gahapatiputtenāpi.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

1. Gahapatiputtenapi - machasaṃ [HO]

[BJT Page 222] [\x 222/]

"Yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā sā bhikkhunī bhikkhunībhi evamassa vacanīyā: "māyye saṃsaṭṭhā vihari gahapatināpi gahapatiputtenāpi. Viviccayye vivekaññeva bhaginiyā saṅgho vaṇṇetī"ti. Evañca sā1 bhikkhunī bhikkhūnīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ. No ce paṭinissajjeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Saṃsaṭṭhā nāma: ananulomikena kāyikavācasikena saṃsaṭṭhā.

Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatiputto nāma: ye keci puttabhātaro. 2

Sā bhikkhunīti: yā sā saṃsaṭṭhā bhikkhunī.

Bhikkhunīhīti: aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā "māyye saṃsaṭṭhā vihari gahapatinānāpi gahapatiputtenāpi viviccayye, vivekaññeva bhaginiyā saṅgho vaṇṇetī"ti. Dutiyampi vattabbā - tatiyampi vattabbā sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā: "māyye saṃsaṭṭhā vihari gahapatināpi gahapatiputtenāpi, viviccayye, vivekaññeva bhaginiyā saṅgho vaṇṇetīti. Dutiyampi vattabbā - tatiyampi vattabbā. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana bhikkhave, samanubhāsitabbā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

Suṇātu me ayye saṃgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenāpi, sā taṃ vatthuṃ nappaṭinissajjati, yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ manubhāseyya vatthussa paṭinissaggāya esā ñatti.

1. Evañca pana sā - machasaṃ,
2. Yo koci puttabhātaro - sī. Mu.

[BJT Page 224] [\x 224/]

Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati, itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassā nakkhamati sā bhāseyya. Dutiyampi ekamatthaṃ vadāmi
Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati, itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassā nakkhamati sā bhāseyya. Tatiyampi ekamatthaṃ vadāmi
Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenāpi. Sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati, itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya. Sā tuṇhassa yassā nakkhamati sā bhāseyya. Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya, khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārāyāmīti.

[PTS Page 295] [\q 295/]
Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dve dukkaṭā. Kammavācāpariyosāne āpatti pācittiyassa.

Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti pācittiyassa.
Dhammakamme vematikā nappaṭinissajjati āpatti pācittiyassa.
Dhammakamme adhammakammasaññā nappaṭinissajjati āpatti pācittiyassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
A295)
Kamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ.

4. 4. 7

Sattamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

[BJT Page 226] [\x 226/]

"Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya pācittiya"nti.

Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā gena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Antoraṭṭheti: yassa vijite viharati tassa raṭṭhe.

Sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati.

Sappaṭibhayaṃ nāma: tasmiṃ magge corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.

Asatthikā nāma: vinā satthena

Cārikaṃ careyyāti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Anāpatti: satthena saha gacchati, kheme appabhaye gacchati, āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaṃ

4. 4. 8

[PTS Page 296] [\q 296/] aṭṭhamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carintīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cāriṃ carissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhūnīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya pācittiya"nti.

[BJT Page 228] [\x 228/]

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Tiroraṭṭheti: yassa vijite viharati taṃ ṭhapetvā aññassa raṭṭhe.

Sāsaṅkaṃ nāma: tasmiṃ magge corānaṃ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati.

Sappaṭibhayaṃ nāma: tasmiṃ magge corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.

Asatthikā nāma: vinā satthena.

Cārikaṃ careyyāti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Anāpatti: satthena saha gacchati, kheme appaṭibhaye gacchati, āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhasikkhāpadaṃ.

4. 4. 9

Navamasikkhāpadaṃ,

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe, tena kho pana samayena bhikkhuniyo antovassaṃ cārikaṃ caranti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo antovassaṃ cārikaṃ carissanti. Haritāni tiṇāni1 sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentā"ti.

2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo antovassa cārikaṃ carissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo antovassaṃ cārikaṃ carantī"ti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo antovassaṃ cārikaṃ carissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī antovassaṃ cārikaṃ careyya pācittiya"nti.

1. Haritāni tiṇānica - machasaṃ, sīmu[ii]

[BJT Page 230] [\x 230/]

3. [PTS Page 297] [\q 297/] yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Antovassanti: purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā.

Cārikaṃ careyyāti: kukkuṭasampāde gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Anāpatti: sattāhakaraṇīyena gacchati, kenaci ubbāḷahā gacchati, āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaṃ.

4. 4. 10

Dasamasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhuniyo tattheva rājagahe vassaṃ vasanti. Tattha hemattaṃ tattha gimhaṃ. Manussā ujjhāyanti khīyanti vipācenti: "āhundarikā bhikkhunīnaṃ disā andhakārā na imāsaṃ disā pakkhāyantī"ti. 1

2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī vassaṃ vutthā cārikaṃ na pakkameyya antamaso chappañcayojanānipi pācittiya"nti.

1. Pekkhāyantīti - sīmu[ii]

[BJT Page 232] [\x 232/]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagachappañcayojanānipikhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vassaṃ vutthā nāma: purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vassaṃ vutthā cārikaṃ na pakkamissāmi antamaso chappañca yojanānīpīti dhuraṃ nikkhīttamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaṃ.

Tuvaṭṭavaggo catuttho.

Tassuddānaṃ:

Seyyattharaṇāphāsukaṃ dukkhitā upassayena ca saṃsaṭṭhā duve raṭṭhā antovassena cārikāti.

[BJT Page 234] [\x 234/]

4. 5. 1

[PTS Page 298] [\q 298/] paṭhamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa uyyāne cittāgāre paṭibhānacittaṃ kataṃ hoti. Bahū manussā cittāgāraṃ dassanāya gacchanti. Chabbaggiyāpi bhikkhuniyo cittāgāraṃ dassanāya agamaṃsu. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo cittāgāraṃ dassanāya gacchissanti seyyathāpi gihī kāmabhoginiyoti.

2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gagacchantīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Rājāgāraṃ nāma: yattha katthaci rañño kiḷituṃ ramituṃ kataṃ hoti.

Cittāgāraṃ nāma: yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

Ārāmo nāma: yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

Uyyānaṃ nāma: yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

Pokkharaṇī nāma: yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

[BJT Page 236] [\x 236/]

Dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhitā passati āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti pācittiyassa. Ekamekaṃ dassanāya gacchati āpatti dukkaṭassa. Yattha ṭhītā passati āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti pācittiyassa.

[PTS Page 299] [\q 299/] anāpatti: ārāme ṭhitā passati, gacchanti vā āgacchanti vā passati, sati karaṇīye gantvā passati, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Paṭhamasikkhāpadaṃ.

4. 5. 2

Dutiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo āsandimpi pallaṅkampi paribhuñjanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti seyyathāpi gihī kāmabhoginiyo"ti.

2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āsandi nāma: atikkantappamāṇā vuccati.

Pallaṅko nāma: āharimehi vāḷehi kato hoti.

Paribhuñjeyyāti: tasmiṃ abhinisīdati vā abhinipajjati vā āpatti pācittiyassa.

[BJT Page 238] [\x 238/]

Anāpatti: āsandiyā pāde chinditvā paribhuñjati, pallaṅkassa vāḷe bhinditvā paribhuñjati, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaṃ

4. 5. 3

Tatiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena chabbaggiyā bhikkhuniyo suttaṃ kantanti. [PTS Page 300] [\q 300/] manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo suttaṃ kantissanti seyyathāpi gihī kāmabhoginiyo"ti.

2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo suttaṃ kantissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī suttaṃ kanteyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Suttaṃ nāma: cha suttāni. Khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ.
Kanteyyāti: sayaṃ kantati payoge dukkaṭaṃ ujjavujjave āpatti pācittiyassa.

Anāpatti: kantitasuttaṃ kantati, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Tatiyasikkhāpadaṃ

[BJT Page 240] [\x 240/]

4. 5. 4

Catutthasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo gihīveyyāvaccaṃ karonti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo
Gihīveyyāvaccaṃ karissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo gihīveyyāvaccaṃ karontīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo gihīveyyāvaccaṃ karissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī gihīveyyāvaccaṃ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gihī veyyā vaccaṃ nāma: agārikassa yāguṃ vā bhattaṃ vā [PTS Page 301] [\q 301/] khādanīyaṃ vā pacati, sāṭakaṃ vā veṭhanaṃ vā dhovati, āpatti pācittiyassa.

Anāpatti: yāgupāne saṅghabhatte cetiyapūjāya attano veyyāvaccakarassa yāguṃ vā bhattaṃ vā khādanīyaṃ vā pacati sāṭakaṃ vā veṭhanaṃ vā dhovati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaṃ.

4. 5. 5

Pañcamasikkhāpadaṃ

Sāvatthi nidānaṃ - tena kho pana samayena aññatarā bhikkhunī thullanandaṃ bhikkhuniṃ upasaṅkamitvā etadavoca: "ehayye imaṃ adhikaraṇaṃ vūpasamehī"ti. Thullanandā bhikkhunī sādhūti paṭissuṇitvā1 neva vūpasameti vūpasamāya ussukkaṃ karoti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

1. Paṭisuṇitvā sīmu[i] sīmu[ii HO]

[BJT Page 242] [\x 242/]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā bhikkhuniyā 'ehayye imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānā sādhūti paṭissasuṇitvā neva vūpasamessati na vūpasamāya ussukkaṃ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī bhikkhuniyā 'eheyya imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānā sādhūti paṭissuṇitvā neva vūpasameti na vūpasamāya ussukkaṃ karotīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī bhikkhuniyā 'eheyya imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānā sādhūti paṭissuṇitvā neva vūpasamessati na vūpasamāya ussukkaṃ karissati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī bhikkhuniyā ehayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā sādhūti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya na vūpasamāya ussukkaṃ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Bhikkhuniyāti: aññāya bhikkhuniyā.

Adhikaraṇaṃ nāma: cattāri adhikaraṇāni. Vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.

Ehayye imaṃ adhikaraṇaṃ vūpasamehīti: ehayye imaṃ adhikaraṇaṃ vinicchehi.

[PTS Page 302] [\q 302/] sā pacchā anantarāyikinīti: asati anatarāye.

Neva vūpasameyyāti: na sayaṃ vūpasameyya.

Na vūpasamāya ussukkaṃ kareyyāti: na aññaṃ āṇāpeyya. Neva vūpasamessāmi na vūpasamāyā ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Upasampannāya upasampannasaññā adhikaraṇāṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti āpatti pācittiyassa.
Upasampannāya vematikā adhikaraṇāṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti
Āpatti pācittiyassa.

Upasampannāya anupasampannasaññā adhikaraṇāṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti āpatti pācittiyassa.

[BJT Page 244] [\x 2/]

Anupasampannāya adhikaraṇaṃ neva vūpasamehi na vūpasamāya ussukkaṃ karoti āpatti dukkaṭassa. Anupasampannāya upasampannasaññā āpatti dukkaṭassa. Anupasampannāya vematikā āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: sati antarāye, pariyesitvā na labhati, gilānāya āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaṃ.

4. 5. 6

Chaṭṭhasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭṭakānampi laṅghikānampi sokasāyikānampi kumbhathūṇikānampi sahatthā khādanīyaṃ bhojanīyaṃ deti, mayhaṃ parisatiṃ vaṇṇaṃ bhāsathāti. Naṭāpi naṭṭakāpi laṅghikāpi sokasāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisatiṃ vaṇṇaṃ bhāsanti: "ayyā thullanandā bahuskhittacittāyā paṭṭā dhammiṃ kathaṃ kātuṃ. Detha ayyāya karotha ayyāyā"ti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā agārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaṃ bhojanīyaṃ detīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agāriko nāma: yo koci agāraṃ ajjhāvasati.

Paribbājako nāma: bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.
[BJT Page 246] [\x 246/]

Paribbājikā nāma: bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

Khādanīyaṃ nāma: pañcabhojanāni udakadantapoṇaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.
Bhojanīyaṃ nāma: pañcabhojanāni. Odano kummāso sattu maccho maṃsaṃ.

Dadeyyāti: kāyena vā kāyapaṭibaddhena vā nissaggiyena [PTS Page 303] [\q 303/] vā deti āpatti pācittiyassa. Udakadantapoṇaṃ deti āpatti dukkaṭassa.

Anāpatti: dāpeti na deti, upanikkhipitvā deti, bāhirālopaṃ1 deti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhanikkhāpadaṃ

4. 5. 7

Sattamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī āvasathacīvaraṃ anissajitvā paribhuñjati. Aññā utuniyo bhikkhuniyo na labhanti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā āvasathacīvaraṃ anissajitvā paribhuñjissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī āvasathacīvaraṃ anissajitvā paribhuñjatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī āvasathacīvaraṃ anissajitvā paribhuñjissati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī āvasathacīvaraṃ anissajitvā paribhuñjeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āvasathacīvaraṃ nāma: utuniyo bhikkhuniyo paribhuñjantūti dinnaṃ hoti.

Anissajitvā paribhuñjeyyāti: dve tisso rattiyo paribhuñjitvā catutthadivase dhovitvā bhikkhuniyā vā sikkhamānāya vā sāmaṇerāya2 vā anissajitvā paribhuñjati āpatti pācittiyassa.

1. Bāhirālepaṃ - machasaṃ,
2. Sāmaṇeriyā - machasaṃ,

[BJT Page 248] [\x 248/]

Anissajjite1 anissajitasaññā paribhuñjati āpatti pācittiyassa.
Anissajjite vematikā paribhuñjati āpatti pācittiyassa.
Anissajjite nissajitasaññā paribhuñjati āpatti pācittiyassa.

Nissajjite anissajjitasaññā āpatti dukkaṭassa.
Nissajjite vematikā āpatti dukkaṭassa.
Nissajjite nissajjitasaññā āpatti dukkaṭassa.

Anāpatti: nissajjitvā paribhuñjati, punapariyāyena paribhuñjati. Aññā utuniyo na honti, acchinnacīvarikāya, naṭṭhacīvarikāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaṃ

4. 5. 8

[PTS Page 304] [\q 304/] aṭṭhamasikkhāpadaṃ

Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkāmi. Tena kho pana samayena thullanandāya bhikkhuniyā āvasatho ḍayhati. Bhikkhuniyo evamāhaṃsu: "bhandayye bhaṇḍakaṃ nīharāmo"ti. Ekaccā evamāhaṃsu: "na mayaṃ ayye nīyarissāma yaṃ kiñci naṭṭhaṃ sabbaṃ amhe abhiyuñjissatī"ti. Thullanandā bhikkhunī punadeva taṃ āvasathaṃ paccāgantvā bhikkhuniyo pucchi. "Apayye bhaṇḍakaṃ nīharitthā"ti na mayaṃ ayye nīharimhāti. Thullanandā bhikkhunī ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhuniyo āvasathe ḍayhamāne bhaṇḍakaṃ na nīharissantī"ti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā āvasathaṃ anissajjitvā cārikaṃ pakkamissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamīti. 2
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamissati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya pācittiya"nti.

1. Anissajite - sīmu[i] sīmu[ii]
2. Pakkāmīti - machasaṃ,

[BJT Page 250] [\x 250/]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Āvasatho nāma: kavāṭabaddho vuccati.

Anissajjitvā cārikaṃ pakkameyyāti: bhikkhuniyā vā sikkhamānāya vā sāmaṇerāya vā anissajjitvā parikkhittassa āvasathassa parikkhepaṃ atikkāmentīyā āpatti pācittiyassa. Aparikkhittassa āvasathassa upacāraṃ atikkāmentiyā āpatti pācittiyassa.

Anissajjite anissajjitasaññā pakkamati āpatti pācittiyassa.
Anissajjite vematikā pakkamati āpatti pācittiyassa.
Anissajjite nissajjitasaññā pakkamati āpatti pācittiyassa.

Akavāṭabaddhaṃ anissajjitvā pakkamati āpatti dukkaṭassa. Nissajjite anissajjitasaññā āpatti dukkaṭassa. Nissajjite vematikā āpatti dukkaṭassa. Nissajjite nissajjitasaññā anāpatti.

[PTS Page 305] [\q 305/] anāpatti: nissajjitvā pakkamati, sati antarāye pariyesitvā, na labhati, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ.

4. 5. 9

Navamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti seyyathāpi gihī kāmabhoginiyoti.

[BJT Page 252] [\x 252/]

2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma
Chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Tiracchānavijjaṃ1 nāma: yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.

Pariyāpuṇeyyāti: padena pariyāpuṇāti pade pade āpatti pācittiyassa. Akkharāya pariyāpuṇāti akkharakkharāya āpatti pācittiyassa.

Anāpatti: lekhaṃ pariyāpuṇāti dhāraṇaṃ pariyāpuṇāti guttatthāya parittaṃ pariyāpuṇāti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaṃ

4. 5. 10

Dasamasikkhapadaṃ

1. Sāvatthi nidānaṃ - tena kho pana [PTS Page 306] [\q 306/] samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācenti. Manussā ujjhāyanti. Khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo tiracchānavijjaṃ vācessanti seyyathāpi gihīkāmabhoginiyo"ti.

1. Tiracchānavijjā, - machasaṃ.

[BJT Page 254] [\x 254/]
2. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī tiracchānavijjaṃ vāceyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Tiracchānavijjaṃ nāma: yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.

Vāceyyāti: padena vāceti pade pade āpatti pācittiyassa akkharāya vāceti akkharakkharāya āpatti pācittiyassa.

Anāpatti: lekhaṃ vāceti dhāraṇaṃ vāceti guttatthāya parittaṃ vāceti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaṃ.

Cittāgāravaggo pañcamo

Tassuddānaṃ:

Rājā sandi suttañca gihīvūpasamena ca,
Dade cīvarāvasathaṃ pariyāpuṇavācaneti.

[BJT Page 256] [\x 256/]

4. 6. 1

Paṭhamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū gāmakāvāse ekacīvarā cīvarakammaṃ karonti. Bhikkhuniyo anāpucchā ārāmaṃ pavisitvā yena te bhikkhū tenupasaṅkamiṃsu. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo anāpucchā ārāmaṃ pavisissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo anāpucchā ārāmaṃ pavisissatīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo anāpucchā ārāmaṃ pavisissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī anāpucchā ārāmaṃ paviseyya pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

2. Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamiṃsu. Bhikkhuniyo "ayyā pakkantā"ti ārāmaṃ nāgamiṃsu1. Atha kho te bhikkhū punadeva taṃ āvāsaṃ paccāgacchiṃsu. Bhikkhuniyo 'ayyā āgatāti āpucchā ārāmaṃ pavisitvā yena te bhikkhū tena upasaṅkamiṃsu. Upasaṅkamitvā [PTS Page 307] [\q 307/] te bhikkhū abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo te bhikkhu etadavocuṃ: "kissa tumhe bhaginiyo ārāmaṃ neva sammajjittha. Na pānīyaṃ paribhojanīyaṃ upaṭṭhāpitthā"ti. Bhagavatā ayyā sikkhāpadaṃ paññattaṃ2 "na anāpucchā ārāmo pavisitabbo"ti. Tena mayaṃ na āgamimbhāti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakareṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi.
"Anujānāmi bhikkhave santaṃ bhikkhuṃ āpucchā ārāmaṃ pavisituṃ. " Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu:

"Yā pana bhikkhunī santaṃ bhikkhuṃ anāpucchā ārāmaṃ paviseyya pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

1. Nāgamaṃsu - machasaṃ.
2. Paññattaṃ hoti - machasaṃ.

[BJT Page 258] [\x 258/]

3. Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamitvā punadeva taṃ āvāsaṃ paccāgacchiṃsu. Bhikkhuniyo "ayyā pakkantā"ti anāpucchā ārāmaṃ pavisiṃsu. Tāsaṃ kukkuccaṃ ahosi. Bhagavatā sikkhāpadaṃ paññattaṃ "na santaṃ bhikkhuṃ anāpucchā ārāmo pavisitabbo"ti. Mayañcamhā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisimhā. Kaccinukho mayaṃ pācittiyaṃ āpattiṃ āpannāti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi. Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya pācittiya"nti.

4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Jānāti nāma: sāmaṃ vā jānāti aññe vā tassā ārocenti te vā ārocenti.

Sabhikkhuko ārāmo nāma: yattha bhikkhū rukkhamūlepi vasanti.

Anāpucchā ārāmaṃ paviseyyāti: bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa, aparikkhittassa ārāmassa upacāraṃ okkamantiyā āpatti pācittiyassa.

Sabhikkhūke sabhikkhūkasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati āpatti pācittiyassa. Sabhikkhūke vematikā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati āpatti pācittiyassa. Sabhikkhūke abhikkhūkasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati āpatti pācittiyassa.
Abhikkhuke sabhikkhukasaññā [PTS Page 308] [\q 308/] āpatti dukkaṭassa. Abhikkhuke vematikā āpatti dukkaṭassa.
Abhikkhuke abhikkhukasaññā ānāpatti.

Anāpatti: santaṃ bhikkhuṃ āpucchā pavisati asantaṃ bhikkhuṃ anāpucchā pavisati sīsānulokikā1 gacchati, yattha bhikkhuniyo santipatitā honti, tattha gacchati ārāmena maggo hoti, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaṃ.

1. Sīsānulomikā - sī[ii]

[BJT Page 260] [\x 260/]

Dutiyasikkhāpadaṃ

1. Tena samayena buddho bhagavā mahāvane viharati kūṭāgāra sālāyaṃ. Tena kho pana samayena āyasmato upālissa upajjhāyo āyasmā kappikako susāne viharati. Tena kho pana samayena chabbaggiyānaṃ bhikkhunīnaṃ mahantatarā1 bhikkhunī kālakatā2 hoti. Chabbaggiyā bhikkhuniyo taṃ bhikkhuniṃ nīharitvā āyasmato kappitakassa vihārassa avidūre jhāpetvā thūpaṃ katvā gantvā tasmiṃ thūpe rodanti. Atha kho āyasmā kappikako tena saddena ubbāḷho taṃ thūpaṃ bhinditvā pakiresi. Chabbaggiyā bhikkhuniyo "iminā kappikakena amhākaṃ ayyāya thūpo bhinno handa taṃ ghātemā"ti mantesuṃ. Aññatarā bhikkhunī ayasmato upālissa etamatthaṃ ārocesi. Āyasmā upāli āyasmato kappikakassa etamatthaṃ ārocesi. Atha kho āyasmā kappikako vihārā nikkhamitvā nilīno acchi. Atha kho chabbaggiyā bhikkhuniyo yenāyasmato kappikakassa vihāro tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmato kappikakassa vihāraṃ pāsāṇehi ca leḍḍuhi ca ottharāpetvā mato kappikakoti pakkamiṃsu.

2. Atha kho āyasmā kappikako tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ piṇḍāya pāvisi. Addasaṃsu kho chabbaggiyā bhikkhuniyo āyasmantaṃ kappikakaṃ piṇḍāya carantaṃ. Disvāna evamāhaṃsu: "ayaṃ kappikako jīvati. Ko nu kho amhākaṃ mantaṃ saṃharī"ti. Assosuṃ kho chabbaggiyā bhikkhuniyo "ayyena kira upālinā amhākaṃ manto saṃhaṭo"ti. Tā āyasmantaṃ upāliṃ akkosiṃsu: "kathaṃ hi nāma ayaṃ kāsāvaṭo malamajjano nihīnajacco amhākaṃ mantaṃ saṃharissatī[a]"ti.

Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti [PTS Page 309] [\q 309/] vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo ayyaṃ upāliṃ akkosissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo upāliṃ akkosantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo upāliṃ akkosissantīti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā pācittiya"nti.

1. Mahattarā - machasaṃ. Mahatarā
2. Kālaṅkatā - machasaṃ.

[BJT Page 262] [\x 262/]

4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhunti: upasampannaṃ.

Akkoseyya vāti: dasahi vā akkovatthuhi akkosati etesaṃ vā aññatarena āpatti pācittiyassa.

Paribhāseyya vāti: bhayaṃ upadaṃseti āpatti pācittiyassa.

Upasampanne upasampannasaññā akkosati vā paribhāsati vā āpatti pācittiyassa.
Upasampanne vematikā akkosati vā paribhāsati vā āpatti pācittiyassa.
Upasampanne anupasampannasaññā akkosati vā paribhāsati vā āpatti pācittiyassa.

Anupasampannaṃ akkosati vā paribhāsati vā āpatti dukkaṭassa.
Anupasampanne upasampannasaññā āpatti dukkaṭassa.
Anupasampanne vematikā āpatti dukkaṭassa.
Anupasampanne anupasampannasaññā āpatti dukkaṭassa.

Anāpatti: atthapurekkhārāya dhammapurekkhārāya anusāsanī purekkhārāya ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaṃ.

4. 6. 3

Tatiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena caṇḍakāḷī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṅghe adhikaraṇakārikā. Thullanandā bhikkhunī tassa kamme kayiramāne1 paṭikkoseti. Tena kho pana samayena thullanandā bhikkhunī gāmakaṃ agamāsi kenacideva karaṇīyena. Atha kho bhikkhunīsaṅgho 'thullanandā bhikkhunī pakkantā"ti caṇḍakāḷiṃ bhikkhuniṃ āpattiyā adassane ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva [PTS Page 310] [\q 310/] sāvatthiṃ. Paccāgañji. 2 Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññāpesi. Na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi na paccugganvā pattacīvaraṃ paṭiggahesi. Na pānīyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiṃ bhikkhuniṃ etadavoca:

1. Karīyamāne - machasaṃ
2. Paccāgacchī - machasaṃ.

[BJT Page 264] [\x 264/]

"Kissa tvaṃ ayye mayi āgacchantiyā neva āsanaṃ paññāpesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Na paccuggantvā pattacīvaraṃ paṭiggahesi. Na pānīyena āpucchī"ti. "Evaṃ hetaṃ ayye hoti yathā taṃ anāthāyā"ti. "Kissa pana tvaṃ ayye anāthā"ti "imā maṃ ayye bhikkhuniyo ayaṃ anāthā appaññātā natthi imissā kāci paṭicattāni1 āpattiyā adassane ukkhipiṃsū"ti. Thullanandā bhikkhunī bālā etā abyattā etā netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vāti caṇḍīkatā gaṇaṃ paribhāsi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā caṇḍikatā gaṇaṃ paribhāsissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī caṇḍikatā gaṇaṃ paribhāsīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī caṇḍikatā gaṇaṃ paribhāsissati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī caṇḍīkatā gaṇaṃ paribhāseyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Caṇḍīkatā nāma: kodhanā vuccati.

Gaṇo nāma: bhikkhunī saṅgho vuccati.

Paribhāseyyāti: bālā etā abyattā etā, netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vāti paribhāsati āpatti pācittiyassa. Sambahulā bhikkhuniyo vā ekabhikkhuniṃ2 vā anusampannaṃ vā paribhāsati āpatti dukkaṭassa.

Anāpatti: atthapurekkhārāya dhammapurekkhārāya anusāsani purekkhārāya ummattikāya khittacittāya vedanaṭṭāya ādakammikāyāti.

Tatiyasikkhāpadaṃ

1. Pativattāni - machasaṃ.
2. Ekaṃ bhikkhuniṃ - machasaṃ

[BJT Page 266] [\x 266/]

4. 6. 4

Catutthasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññataro brāhmaṇo bhikkhuniyo nimantetvā sambahulā[age 311] bhikkhuniyo bhuttāvī pavāritā ñātikulāni gantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ ādāya agamaṃsu. Atha kho so brāhmaṇo paṭivissake etadavoca: "bhikkhuniyo mayā ayyā santappitā. Etha tumhepi santappessāmī"ti te evamāhaṃsu "kiṃ tvaṃ ayye amhe santappessasi. Yāpi tayā nimantitā tāpi amhākaṃ gharāni āgantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ ādāya agamaṃsūti.

2. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhuniyo amhākaṃ ghare bhuñjitvā aññatra bhuñjissanti na cāhaṃ paṭibalo yāvadatthaṃ dātu"nti. Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentasasa. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo bhuttāvi pavāritā aññatra bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo bhuttāvi pavāritā aññatra bhūñjissantī"ti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Nimantitā nāma: pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā.

Pavāritā nāma: asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhitā abhiharati paṭikkhepo paññāyati.

Khādanīyaṃ nāma: pañcabhojanāni yāguṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma: pañcabhojanāni.

Odano kummāso sattu maccho maṃsaṃ.

[BJT Page 268] [\x 268/]

Khādissāmi bhuñjissāmīti patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa. *

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya patigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Anāpatti: nimantitā appavāritā yāguṃ pivati, sāmike apaloketvā bhuñjati yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattikāya khittacittāya vedanaṭṭāya ādikammiyāti.

Catutthasikkhāpadaṃ

4. 6. 5

[PTS Page 312] [\q 312/] pañcamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā bhikkhunī sāvatthiyaṃ aññatarissā visikhāya piṇḍāya caramānā yena aññataraṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taṃ bhikkhuniṃ bhojetvā etadavocuṃ: "aññāpi ayye bhikkhuniyo āgacchantū"ti. Atha kho sā bhikkhunī 'kathaṃ hi nāma2 bhikkhuniyo nāgaccheyyu'nti bhikkhuniyo upasaṅkamitvā etadavoca: amukasmiṃ ayye okāse vāḷā sunakhā caṇḍo baḷivaddo cikkhallo okāso, mā kho tattha agamitthāti. Aññatarāpi bhikkhunī tassā visikhāya piṇḍāya caramānā yena taṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taṃ bhikkhuniṃ bhojetvā etadavocuṃ "kissa ayye bhikkhuniyo na āgacchantī"ti.

2. Atha kho sā bhikkhunī tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma
Bhikkhunī kulaṃ maccharāyissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhunī kulaṃ maccharāyatīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhunī kulaṃ maccharāyissati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī kulamaccharinī assa pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

*. Nimantite nimantitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa, nimattite vematikā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa. Nimattite animattitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa. - Machasaṃ. ( Marammachaṭṭhasaṅgītipiṭakeyevadissate)
1. Kathaṃ aññā - syā.

[BJT Page 270] [\x 270/]

Kulaṃ nāma: cattāri kulāni. Khattiyā kulaṃ brāhmaṇa kulaṃ vessakulaṃ suddakulaṃ.

Maccharinī assāti: kathaṃ bhikkhuniyo nāgaccheyyunti. Bhikkhunīnaṃ santike kulassa avaṇṇaṃ bhaṇati1 āpatti pācittiyassa. Kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhaṇati āpatti pācittiyassa.

Anāpatti: kulaṃ na maccharāyanti santaṃ yeva ādīnavaṃ ācikkhati, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaṃ.

4. 6. 6

[PTS Page 313] [\q 313/] chaṭṭhasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā sāvatthiṃ agamaṃsu. Bhikkhuniyo tā bhikkhuniyo etadavocuṃ: "katthayyāyo vassaṃ vutthā kacci ovādo iddho ahosī"ti. Nattha'yye tattha bhikkhu, kuto ovādo iddho bhavissatīti.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo abhikkhuke āvāse vassaṃ vasissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaṃ vasantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaṃ vasissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Abhikkhuko āvāso nāma: na sakkā hoti ovādāya vā saṃvāsāya vā gantuṃ.
Vassaṃ vasissāmīti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhapeti2 pariveṇaṃ sammajjati āpatti dukkaṭassa. Saha aruṇuggamanā āpatti pācittiyassa.

Anāpatti: vassūpagatā bhikkhū pakkantā vā hoti vibbhantā vā kālakatā pakkhasaṅkantā vā āpadāsu ummattikāya khittacittāyā vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ.

1. Bhāsati - machasaṃ.
2. Upaṭṭhāpeti - sīmu[i] sīmu[ii.]

[BJT Page 272] [\x 272/]

4. 6. 7

Sattamasikkhāpadaṃ.

1. Sāvatthi nidānaṃ - tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā sāvatthiṃ agamaṃsu. Bhikkhuniyo tā bhikkhuniyo etadavocuṃ: "katthayyāyo vassaṃ vutthā kattha1 bhikkhusaṅgho pavārito"ti. [PTS Page 314] [\q 314/] na mayaṃ ayye bhikkhusaṅghaṃ pavāremāti.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo vassaṃ vutthā bhikkhusaṅghaṃ nappavāressantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo vassaṃ vutthā bhikkhusaṅghaṃ nappavārentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo vassaṃ vutthā bhikkhusaṅghaṃ nappavāressanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī vassaṃ vutthā ubhato saṅghe tīhi ṭhānehi nappavāreyya diṭṭhena vā sutena vā parisaṃkāya vā pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vassa. Vutthā nāma: purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vutthā ubhatosaṅghe tīhi ṭhānehi nappavāressāmi diṭṭhena vā sutena vā parisaṅkāya vāti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaṃ

1. Kacci - syā.

[BJT Page 274] [\x 274/]

4. 6. 8

Aṭṭhamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnūpassayaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuṃ: 'etha'yye ovādaṃ gamissāmā'ti. Yampi mayaṃ ayye gaccheyyāma ovādassa kāraṇā ayyā chabbaggiyā idheva amhe1 ovadanti.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo ovādaṃ na gacchantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo ovādaṃ [PTS Page 315] [\q 315/] na gacchissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī ovādāya vā na saṃvāsāya vā na gaccheyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ovādo nāma: aṭṭha garadhammā.

Saṃvāsā nāma: ekakammaṃ ekuddeso samasikkhatā. Ovādāya vā saṃvāsāya vā na gacchissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ.

1. Idheva āgantvā amhe - machasaṃ.

[BJT Page 256] [\x 256/]

4. 6. 9

Navamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo uposathampi na pucchanti. Ovādampi na yācanti. Bhikkhu
Ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo uposathampi na pucchanti ovādampi na yācantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā pacchāsiṃsitabbā uposathapucchakañca ovādūpasaṃkamanañca taṃ atikkāmentiyā pācittiya"nti.

2. Anvaddhamāsanti: anuposathikaṃ.

Uposatho nāma: dve uposathā cātuddasiko ca paṇṇarasiko ca.

Ovādo nāma: aṭṭhagaradhammā. Uposathampi na pucchissāmi ovādampi na yācissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaṃ.

4. 6. 10

[PTS Page 316] [\q 316/] dasamasikkhāpadaṃ

Sāvatthi nidānaṃ - tena kho pana samayena aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi. Atha kho so puriso taṃ bhikkhuniṃ dūsetuṃ upakkami. Sā vissaramakāsi, bhikkhuniyo upadhāvitvā taṃ bhikkhuniṃ etadavocuṃ: "kissa tvaṃ ayye vissaramakāsīti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.

[BJT Page 278] [\x 278/]

Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā ruhitaṃ1 vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pasākhaṃ nāma: adhonābhi ubbhajāṇumaṇḍalaṃ.

Jātanti: tattha jātaṃ.

Gaṇḍo nāma: yo koci gaṇḍo.

Ruhitaṃ nāma: yaṃ kiñci vaṇaṃ2

Anapaloketvāti: anāpucchā.

Saṅgho nāma: bhikkhunīsaṅgho vuccati.

Gaṇo nāma: sambahulā bhikkhuniyo vuccanti.

Puriso nāma: manussapuriso. Na yakkho na peto na tiracchānagato viññū paṭibalo dūsetuṃ.

Saddhinti: ekato.

Ekenekāti: puriso ceva hoti bhikkhunī ca.

1. Rudhitaṃ - machasaṃ: ruvitaṃ, sīmu[i] sīmu[ii]
2. Vaṇe - sīmu[i] sīmu[ii] sī[ii HO]

[BJT Page 280] [\x 280/]

Bhindāti āṇāpeti dukkaṭassa. Bhinne āpatti pācittiyassa.
Phālehīti āṇāpeti dukkaṭassa. Phālite āpatti pācittiyassa.
Dhovāti āṇāpeti dukkaṭassa. Dhovite1 āpatti pācittiyassa.
Ālimpāti āṇāpeti dukkaṭassa. Litte2 āpatti pācittiyassa.
Bandhāhīti āṇāpeti dukkaṭassa. Baddhe āpatti pācittiyassa.
Mocehīti [PTS Page 317] [\q 317/] āṇāpeti dukkaṭassa. Mutte āpatti pācittiyassa.

Anāpatti: apaloketvā bhedāpeti vā phālāpeti vā dhovāpeti vā ālimpāpeti vā bandhāpeti vā mocāpeti vā, yā kāci viññū dutiyikā3 hoti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaṃ.

Ārāmavaggo chaṭṭho.

Tassuddānaṃ:

Ārāmakkosa caṇḍī ca - bhuñjeyya kulamaccharī,
Vassapavāraṇovādā - dve dhammā pasākhena cāti.

1. Dhote - syā:
2. Ālitte - syā.
3. Dutiyā - syā.

[BJT Page 282] [\x 282/]

4. 7. 1

Paṭhamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo gabbhiniṃ vuṭṭhāpenti. Sā piṇḍāya carati. 1 Manussā evamāhaṃsu: detha ayyāya bhikkhuṃ garubhārā2 ayyāti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo gabhiniṃ vuṭṭhāpessantī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo gabbhiniṃ vuṭṭhāpessantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo gabbhiniṃ vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gabbhinī nāma: āpannasattā vuccati.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācāriniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammantati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā, kammavācā pariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa3.

Gabbhiniyā gabbhinīsaññā vuṭṭhāpeti āpatti pācittiyassa4.
Gabbhiniyā vematikā vuṭṭhāpeti āpatti dukkaṭassa.
Gabbhiniyā agabbhinīsaññā vuṭṭhāpeti anāpatti.

Agabbhiniyā gabbhinīsaññā [PTS Page 318] [\q 318/] āpatti dukkaṭassa. Agabbhininiyā vematikā āpatti dukkaṭassa. Agababhiniyā agabbhinī saññā anāpatti.

1. Tā piṇḍāya caranti - sīmu[i] sīmu[ii]
2. Garugabbhā - syā.
3. Pācittiyassa - sīmu[i] sīmu[ii]
4. Dukkaṭassa - sīmu[i] sīmu[ii]

[BJT Page 284] [\x 284/]

6. Anāpatti: gabbhiniṃ agabbhinisaññā vuṭṭhāpeti agabbhiniṃ agabbhinīsaññā vuṭṭhāpeti ummattikāya khittacittāya vedanaṭṭāya ādakammikāyāti.

Paṭhamasikkhāpadaṃ.

4. 7. 2

Dutiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo pāyantīṃ vuṭṭhāpenti. Sā piṇḍāya carati1. Manussā evamāhaṃsu detha ayyāya bhikkhuṃ sadutiyikā ayyāti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo pāyantiṃ vuṭṭhāpentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo pāyantiṃ vuṭṭhāpessanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Pāyantī nāma: mātā vā hoti dhātī vā. 2

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācāriniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā, kammavācā pariyosāne ujjhāyāya āpatti pācittiyassa, gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Pāyantiyā pāyantisaññā vuṭṭhāpeti āpatti pācittiyassa.
Pāyantiyā vematikā vuṭṭhāpeti āpatti pācittiyassa.
Pāyantiyā apāyantisaññā vuṭṭhāpeti āpatti pācittiyassa.

1. Tā piṇḍāya caranti - sīmu[i] sīmu[ii]
2. Mātā vā hotu dhāti vā - machasaṃ

[BJT Page 286] [\x 286/]

Apāyantiyā pāyantisaññā āpatti dukkaṭassa.
Apāyantiyā vematikā āpatti dukkaṭassa.
Apāyantiyā apāyantisaññā āpatti dukkaṭassa.

Anāpatti: pāyantiṃ apāyantisaññā vuṭṭhāpeti, apāyantiṃ apāyantisaññā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti

Dutiyasikkhāpadaṃ

4. 7. 3

Tatiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo dve vassāni chasu asikkhitasikkhaṃ chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti, tā bālā honti abyattā. Na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhāmānaṃ vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessanti. [PTS Page 319] [\q 319/] netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ"evañca pana bhikkhave dātabbā. Tāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo, ahaṃ ayye itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmīti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.
2. Suṇātu me ayye saṅgho, ayaṃ itthannāmā inthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati, yadi saṅghassa pattakallaṃ saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya, esā ñatti.

[BJT Page 288] [\x 288/]

Suṇātu me ayye saṅgho, ayaṃ itthannāmāya ayyāya sikkhamānā saṃghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati, saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṃghena itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammuti, khamati saṅghassa tasmā tuṇhī evametaṃ dhārāyāmīti.

Sā sikkhāmānā evaṃ vadehīti vattabbā:
Pāṇātipānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ1 samādiyāmi. Adinnānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Abrahmacariyā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Musāvādā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Surāmerayamajjapamādaṭṭhānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Vikālabhojanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.
Atha kho tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.
"Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dve vassānīti: dve saṃvaccharāni.

[PTS Page 320] [\q 320/] asikkhitasikkhā nāma: sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammanti āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā, kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

1. Avītikkamma samādānaṃ - machasaṃ

[BJT Page 290] [\x 290/]

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaṃ

4. 7. 4

Catutthasikkhāpadaṃ.

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu: "etha sikkhamānā imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā"ti. Tā evamāhaṃsu: "na mayaṃ ayye sikkhamānā bhikkhuniyo maya"nti.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpessantīti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena asammataṃ vuṭṭhāpessanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave, dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dātu" evañca pana bhikkhave, dātabbā. Tāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: [PTS Page 321] [\q 321/] ahaṃ ayye itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā, sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbā.

[BJT Page 292] [\x 292/]

2. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācati, yadi saṅghassa pattakallaṃ saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dadeyya, esā ñatti.

3. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācati, saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiyā dānaṃ. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikakhamānāya vuṭṭhānasammuti. Khamati saṅghassa tasmā tuṇhī, evametaṃ dhārāyāmīti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena asammataṃ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Dve vassānīti: dve saṃvaccharāni.

Sikkhitasikkhā nāma: chasu dhammesu sikkhitasikkhā.

Asammatā nāma: ñatti dutiyena kammena vuṭṭhānasammuti na dinnā hoti.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācā pariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

[BJT Page 294] [\x 294/]

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammadaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammadaññā āpatti dukkaṭassa.

Anāpatti: dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena sammataṃ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaṃ.

4. 7. 5

Pañcamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ1 kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātikā2 honti.

Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpessantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ [PTS Page 322] [\q 322/] hi nāma bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpessanti. Ūnadvādasavassā hi3 bhikkhave, gihīgatā akkhamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātikā hoti. Dvādasavassā ca kho bhikkhave, gihīgatā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamaphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsikajātikā hoti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

1. Tibbānaṃ - machasaṃ,
2. Anadhivāsaka jātikā, - machasaṃ,
3. Ūnadasavassā - machasaṃ

[BJT Page 296] [\x 296/]

"Yā pana bhikkhunī ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ūnadvādasavassā nāma: appattadvādasavassā.

Gihīgatā nāma: purisantaragatā vuccati.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Ūnadvādasavassāya ūnadvādasavassa saññā vuṭṭhāpeti āpatti pācittiyassa. Ūnadvādasavassāya vematikā vuṭṭhāpeti āpatti dukkaṭassa. Ūnadvādasavassāya paripuṇṇasasaññā vuṭṭhāpeti anāpatti.

Paripuṇṇadvādasavassāya ūnadvādasavassasaññā āpatti dukkaṭassa.
Paripuṇṇadvādasavassāya vematikā āpatti dukkaṭassa.
Paripuṇṇadvādasavassāya paripuṇṇasaññā anāpatti.

Anāpatti: ūnadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti paripuṇṇadvādasavassā paripuṇṇasaññā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Pañcamasikkhāpadaṃ.

Chaṭṭhasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti. Tā bālā honti abyattā. Na jānanti kappiyaṃ vā akappiyaṃ vā.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā
[BJT Page 298] [\x 298/]
Ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhapessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo paripuṇṇadvādasavassa gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā [PTS Page 323] [\q 323/] dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave, paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ" evañca pana bhikkhave, dātabbā: tāya paripuṇṇadvādasavassāya gihīgatāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaṃ ayye itthannāmāya ayyāya paripuṇṇadvādasavassā gihīgatā saṅghaṃ dve vassāni chasu dhammesu sikkhā sammutiṃ yācāmīti. Dutiyampi vattabbā - tatiyampi vattabbā - byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

2. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihīgatā saṃghaṃ dve vassāni chasu dhammesu sikkhāpasammutiṃ yācati. Yadi saṃghassa pattakallaṃ saṃgho itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihīgatā dve vassāni chasu dhammesu sikkhāpasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti, yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ. Sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṃghena itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

[BJT Page 300] [\x 300/]

Sā paripuṇṇadvādasavassā gihīgatā evaṃ vadehīti vattabbā:
Pāṇātipānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Adinnādanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Abrahmacariyā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Musāvādā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Surāmerayamajjapamādaṭṭhānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Vikālabhojanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.
Atha kho tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇadvādasavassā nāma: pattadvādasavassā.

Gihīgatā nāma: purisantaragatā vuccati.

Dve vassānīti: dve saṃvaccharāni.

Asikkhitasikkhā nāma: sikkhā vā na dinnā hoti. Dinnā vā sikkhā kupitā.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati. Sīmaṃ vā sammannati. Āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammasaññā1 āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ.

1. Adhammakamma saññā vuṭṭhāpeti - machasaṃ.

[BJT Page 302] [\x 302/]

4. 7. 7

Sattamasikkhāpadaṃ.

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu: "etha sikkhamānā, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā"ti. Tā evamāhaṃsu: na mayaṃ ayye sikkhamānā. Bhikkhuniyo mayanti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentīti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave, paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ. " Evañca pana bhikkhave dātabbā: tāya paripuṇṇadvādasavassāya [PTS Page 324] [\q 324/] gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaṃ ayye itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihīgatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācāmīti. Dutiyampi yācitabbā - tatiyampi yācitabbā - byattāyā bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

3. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇa dvādasavassā gihīgatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dadeyya esā ñatti.

[BJT Page 304] [\x 304/]

Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihīgatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti, yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya gihīgatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhāna sammuti. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena
Vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya pācittiya"nti.

4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇadvādasavassā nāma: pattadvādasavassā.

Gihīgatā nāma: purisantaragatā vuccati.

Dve vassānīti: dve saṃvaccharāni.

Sikkhitasikkhā nāma: chasu dhammesu sikkhitasikkhā.

Asammatā nāma: ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā āpatti dukkaṭassa.

[BJT Page 306] [\x 306/]

Dhammakamme dhammakammasaññī vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññī vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaṃ.

4. 7. 8

Aṭṭhamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti na anuggaṇhāpeti. Tā bālā honti abyattā. Na jānanti kappiyaṃ vā akappiyaṃ vā.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā sahajīviniṃ vuṭṭhāpetvā dve vassāni neva [PTS Page 325] [\q 325/] anuggaṇhissati, na anuggaṇhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti, na anuggaṇhāpetīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhissati, na anuggaṇhāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikaanuggaṇhāpessati.Miṃ kathaṃ katvā bhikkhū āmantepasādāya tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyanya na anuggaṇhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

[BJT Page 308] [\x 308/]

Sahajīvinī nāma: saddhivihārinī vuccati.

Vuṭṭhāpetvāti: upasampādetvā.

Dve vassānīti: dve saṃvaccharāni.

Neva anuggaṇheyyāti: na sayaṃ anuggaṇheyya uddesena paripucchāya ovādena anusāsaniyā.

Anuggaṇhāpeyyāti: na aññaṃ āṇāpeyya. Dve vassāni na anuggaṇhissāmi na anuggaṇhāpessāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ.

[BJT Page 308] [\x 308/]

4. 7. 9

Navamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhanti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā, yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave,
Bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.
[PTS Page 326] [\q 326/]
"Yā pana bhikkhunī vuṭṭhāpitaṃ dve vassāni nānubandheyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhamā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

[BJT Page 310] [\x 310/]

3. Vuṭṭhāpitanti: upasampāditaṃ.

Pavattinī nāma: upajjhāyā vuccati.

Dve vassānīti: dve saṃvaccharāni.

Nānubandheyyāti: na upaṭṭhaheyya. 1 Dve vassāni nānubandhissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Anāpatti: upajjhāyā bālā vā hoti alajjinī vā, gilānāya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaṃ.

4. 7. 10

Dasamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsesi. 2 Na vūpakāsāpesi. Sāmiko aggahesi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā sahajīviniṃ vuṭṭhāpetvā neva vūpakāsessati, na vūpakāsāpessati, sāmiko aggahesi, sacāyaṃ bhikkhunī pakkantā assa na ca sāmiko gaṇheyyā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsesi, na vūpakāsāpesi, sāmiko aggahesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsessati, na vūpakāsāpessati, sāmiko aggahesi. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanānipi pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

1. Na sayaṃ upaṭṭhaheyya, - machasaṃ
2. Neva vūpakāseti, navūpakāsāpeti, - machasaṃ

[BJT Page 312] [\x 312/]

Sahajīviniṃ nāma: saddhivihārinī vuccati.

Vuṭṭhāpetvāti: upasampādetvā.
[PTS Page 327] [\q 327/]
Neva vūpakāseyyāti: na sayaṃ vūpakāseyya.

Na vūpakāsāpeyyāti: na aññaṃ āṇāpeyya.

Neva vūpakāsessāmī na vūpakāsāpessāmi antamaso chappañcayojanānipīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaṃ.

Gabbhinīvaggo sattamo

Tassuddānaṃ:

Gabbhiṃ pāyantiṃ cha dhamme asammatūnadvādasa
Paripuṇṇañca saṃghena saha vuṭṭhā chapañca ca

[BJT Page 314] [\x 314/]

4. 8. 1

Paṭhamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamaphassasānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātikā honti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpentī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpentī"ti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpessanti. Ūnavīsativassā bhikkhave, kamāribhūtā akkhamā
Hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamaphassasānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātikā hoti. Vīsativassā ca kho bhikkhave kumāribhūtā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamaphassasānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātikā hoti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī ūnavisativassaṃ kumāribhūtaṃ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ūnavīsativassaṃ nāma: appattavīsativassā.

Kumāribhūtā nāma: sāmaṇerā vuccati.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa, ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācāriniyā ca āpatti dukkaṭassa.

[BJT Page 316] [\x 316/]

Ūnavīsativassāya ūnavīsativassasaññā vuṭṭhāpeti āpatti pācittiyassa. Ūnavīsativassāya vematikā vuṭṭhāpeti āpatti pācittiyassa.
Ūnavīsativassāya paripuṇṇasaññā vuṭṭhāpeti āpatti pācittiyassa.

Paripuṇṇavīsativassāya ūnavīsativassāti saññā āpatti dukkaṭassa.
Paripuṇṇavīsativassāya vematikā āpatti dukkaṭassa.
Paripuṇṇavīsativassāya paripuṇṇasaññā anāpatti.

Anāpatti: ūnavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaṃ.

4. 8. 2

Dutiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti. [PTS Page 328] [\q 328/] tā bālā honti abyattā, na jānanti kappiyaṃ vā akappiyaṃ vā.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave aṭṭhārasavassāya kumārībhūtāyā dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. " Evañca pana bhikkhave dātabbā: tāya aṭṭhārasavassāya kumāribhūtāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaṃ ayye itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmīti. Dutiyampi yācitabbā - tatiyampi yācitabbā - byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

[BJT Page 318] [\x 318/]

2. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatsaṅghaṃsuṇātu me ayye saṅgho, ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassasāni chasu dhammesu sikkhāsammutiyā dānaṃ. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

4. Sā aṭṭhāravassā kumārībhūtā evaṃ vadehīti vattabbā:
Pāṇātipānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Adinnānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Abrahmacariyā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Musāvādā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Surāmerayamajjapamādaṭṭhānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi. Vikālabhojanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi.
Atha kho tā bhikkhuniyo anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī paripuṇṇa vīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya pācittiya"nti.

5. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇavīsativassā nāma: pattavīsativassā.

Kumārībhūtā nāma: sāmaṇerā vuccati.

Dve vassānītī: dve saṃvaccharāni.

[BJT Page 320] [\x 320/]

Asikkhitasikkhā nāma: sikakhā vā na dinnā hoti dinnā vā sikkhā kupitā

Vuṭṭhāpeyyāti: upasammādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammanti āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dutiyasikkhāpadaṃ.

4. 8. 3

Tatiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu. "Etha sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā"ti. Tā evamāhaṃsu: "na mayaṃ ayye sikkhamānā bhikkhuniyo mayanti".

[BJT Page 322] [\x 322/]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhame paripuṇṇavīsatipassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ". Evañca pana bhikkhave dātabbā: tāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: "ahaṃ ayye, itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikakhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācāmī"ti. Dutiyampi vattabbā - tatiyampi vattabbā - byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo.

3. Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāyā vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

4. Suṇātu me ayye saṅgho ayaṃ itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammitiṃ yācati. Saṅgho itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṅghena itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammuti, khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārāyāmīti.

[BJT Page 324] [\x 324/]

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena
Vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya pācittiya"nti. [PTS Page 329] [\q 329/]

6. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇavīsativassā nāma: pattavīsativassā.

Kumārībhūtā nāma: sāmaṇerā vuccati.

Dve vassānīti: dve saṃvaccharāni.

Sikkhitasikkhā nāma: chasu dhammesu sikkhitasikakhā.

Asammatā nāma: ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti: gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati. Sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena sammataṃ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaṃ.

[BJT Page 326] [\x 326/]

4. 8. 4

Catutthasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo ūnadvādasa vassā vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Saddhivihāriniyopi bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo ūnadvādasavassā vuṭṭhāpessantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo ūnadvādasavassā vuṭṭhāpentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo ūnadvādasavassā vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ūnadvādasavassā nāma: appattadvādasavassā.

Uṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: paripuṇṇadvādasavassā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Catutthasikkhāpadaṃ.

[BJT Page 328] [\x 328/]
[PTS Page 330] [\q 330/]

4. 8. 5

Pañcamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Saddhivihāriniyopi bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā.
2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhuniyo paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpessanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ dātuṃ". Evañca pana bhikkhave dātabbā. Tāya paripuṇṇadvādasavassāya bhikkhuniyā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsadupposanāya buḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ ayye itthannāmā paripuṇṇadvādasavassā bhikkhunīsaṅghaṃ vuṭṭhāpana sammutiṃ yācāmī"ti. Dutiyampi yācitabbā - tatiyampi yācitabbā. Sā bhikkhunī saṅghena paricchinditabbā1 "byattāyaṃ2 bhikkhunī lajjanī"ti. Sace bālā ca hoti alajjinī3 na dātabbā. Saeveñci lajjinī4 na dātabbā. Sace byattā ca hoti alajjinī na dātabbā. Saseca byattā ca hoti lajjinī ca dātabbā. Evañca pana bhikkhave dātabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

3. Suṇātu me ayye saṅgho ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunīsaṃghaṃ vuṭṭhāpanasammutiṃ yācati. Yadi saṃghassa pattakallaṃ saṃgho itthannāmāya paripuṇṇanadvādasavassāya bhikkhuniyā vuṭṭhāpana sammutiṃ dadeyya. Esā ñatti.

1. Paripucchitabbā, sī[ii]
2. Byattāsi - sī[i] sīmu[ii]
3. Lajjitī ca - sīmu[i] sīmu[ii']
4. Alajjinī ca - sīmu[i] sīmu[ii.]

[BJT Page 330] [\x 330/]

4. Suṇātu me ayye saṃgho ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunī saṃghaṃ vuṭṭhāpanasammutiṃ yācati. Saṃgho itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiyā dānaṃ, sā tuṇhassa, yassā nakkhamati sā bhāseyya. Dinnā saṃghena itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammuti. Khamati saṃghassa tasmā tuṇhī. Evametaṃ dhārāyāmīti.

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena
Vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpeyya pācittiya"nti.
3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Paripuṇṇa dvādasavassā nāma: pattadvādasavassā.

Asammatā nāma: ñattidutiyena kammena vuṭṭhāpanasammuti na dinnā hoti.
[PTS Page 331] [\q 331/]
Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammanti, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa.
Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa.

[BJT Page 332] [\x 332/]

Adhammakamme dhammakammasaññā āpatti dukkaṭassa.
Adhammakamme vematikā āpatti dukkaṭassa.
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Anāpatti: paripuṇṇadvādasavassā saṅghena sammatā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Pañcamasikkhāpadaṃ.

4. 8. 6

Chaṭṭhasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena caṇḍakāḷi bhikkhunī bhikkhunīsaṅghaṃ upasaṅkamitvā vuṭṭhāpanasammutiṃ yāci1. Atha kho bhikkhunīsaṅgho caṇḍakāḷiṃ bhikkhuniṃ paricchinditvā "alaṃ tāva te ayye vuṭṭhāpitenā"ti vuṭṭhāpanasammutiṃ na adāsi. Caṇḍakāḷi bhikkhunī sādhūti paṭissuṇi. Tena kho pana samayena bhikkhunīsaṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti. Caṇḍakāḷī bhikkhunī ujjhāyati khīyati vipāceti: "ahameva nūna bālā ahameva nūna alajjinī yaṃ saṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti, mayhameva na detī"ti.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā caṇḍakāḷī ayye vuṭṭhāpitenā'ti vuccamānā sādhūti paṭissuṇitvā pacchā khīyana dhammaṃ āpajjissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, caṇḍakāḷī bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjiti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, caṇḍakāḷī bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjissati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjeyya pācittiya"nti.

1. Yācati - machasaṃ

[BJT 334]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Alaṃ tāva te ayye vuṭṭhāpitenāti: alaṃ tāva te ayye upasampāditena. Sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjati āpatti pācittiyassa.

Anāpatti: pakatiyā chandā dosā mohā bhayā karontaṃ khīyati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ.

4. 8. 7

Sattamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ "sace me tvaṃ ayye cīvaraṃ dassasi, evāhantaṃ vuṭṭhāpessāmī"ti vatvā neva vuṭṭhāpeti, na vuṭṭhāpanāya ussukkaṃ karoti. Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā sikkhamānaṃ me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessasāmīti vatvā neva vuṭṭhāpessati, na vuṭṭhāpanāya ussukkaṃ karissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī sikkhamānaṃ "sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpeti, na vuṭṭhāpanāya ussukkaṃ karotī"ti,
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī sikkhamānaṃ "sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmī"ti vatvā neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

[BJT Page 336] [\x 336/]

"Yā pana bhikkhunī sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti vatvā pacchā sā antarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma: deva vassāni chasu dhammesu sikkhitasikkhā.

Sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti: evāhantaṃ upasampādessāmi.

Sā pacchā anantarāyikinīni: asati annarāye.

Neva vuṭṭhāpeyyāti: na sayaṃ vuṭṭhāpeyya.

Na vuṭṭhāpanāya ussukkaṃ kareyyāti: na aññaṃ āṇāpeyya. Neva vuṭṭhāpessāmī na vuṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Sattamasikkhāpadaṃ.

[PTS Page 333] [\q 333/]

4. 8. 8

Aṭṭhamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ1 "sace maṃ2 tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmī"ti vatvā neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karoti. Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi.

1. Sikakhamānaṃ etadavoca - machasaṃ
2. Me - sīmu[i] sīmu[ii]

[BJT Page 338] [\x 338/]

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissatī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassānī anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karotīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti: vatvā neva vuṭṭhāpessati. Na vuṭṭhāpanāya ussukkaṃ karissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā sā pacchā anattarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

Sace maṃ tvaṃ ayye dve vassāni anubandhissasīti: dve saṃvaccharāni upaṭṭhahissasi.
Evāhantaṃ vuṭṭhāpessāmīti: evāhantaṃ upasampādessāmi.

Sā pacchā anantarāyikinīti: asati antarāye.

Neva vuṭṭhāpeyyāti: na sayaṃ vuṭṭhāpeyya.

Na vuṭṭhāpanāya ussukkaṃ kareyyāti: na aññaṃ āṇāpeyya neva vuṭṭhāpessāmī na vuṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Anāpatti: sati antarāye pariyesitvā na labhati, gilānāya ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhamasikkhāpadaṃ.

[BJT Page 340] [\x 340/]

4. 8. 9

Navamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokavassaṃ sikkhamānaṃ1 vuṭṭhāpeti. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokavassaṃ sikkhamānaṃ vuṭṭhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokavassaṃ sikkhamānaṃ vuṭṭhāpessatīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ [PTS Page 334] [\q 334/] caṇḍiṃ sokavassaṃ sikkhamānaṃ vuṭṭhāpessati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokavassaṃ sikkhamānaṃ vuṭṭhāpeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Puriso nāma: pattavīsativasso.

Kumārako nāma: appattavīsativasso.

Saṃsaṭṭhā nāma: ananulomikena kāyikavācasikena saṃsaṭṭhā.

Caṇḍī nāma: kodhanā vuccati.

Sokavassā nāma: paresaṃ dukkhaṃ uppādeti sokaṃ āvisati.

Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā. Kammavācā pariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: ajānantī vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Navamasikkhāpadaṃ.

1. Sokāvāsaṃ maṇḍakāḷiṃ sikkhamānaṃ, machasaṃ - sokāvassaṃ - syā.

[BJT Page 342] [\x 342/]

4. 8. 10
Dasama sikkhāpadaṃ
Sāvatthi nidānaṃ - tena kho pana samayena thullanandā bhikkhunī mātāpituhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpeti. Mātāpitaropi sāmikopi ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā thullanandā amhehi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpetīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhāmānaṃ vuṭṭhāpessati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.
[PTS Page 335] [\q 335/]

"Yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Mātāpitaro nāma: janakā vuccanti.

Sāmiko nāma: yena pariggahitā hoti.

Ananuññātāti: anāpucchā.

Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammanti āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: ajānanti vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaṃ.

[BJT Page 344] [\x 344/]

4. 8. 11

Ekādasamasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena thullanandā bhikkhunī "sikkhamānaṃ vuṭṭhāpessāmī"ti there bhikkhū sannipātetvā pahūtaṃ khādanīyaṃ bhojanīyaṃ passitvā "na tāvāhaṃ ayyā sikkhamānaṃ vuṭṭhāpessāmī"ti there bhikkhū uyyojetvā devadattaṃ kokālikaṃ kaṭamorakatissakaṃ khaṇḍadeviyā puttaṃ samuddattaṃ sannipātetvā sikkhamānaṃ vuṭṭhāpesi.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma ayyā thullanandā pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpesīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
[PTS Page 336] [\q 336/]

3. Pārivāsikachandadānenāti: vuṭṭhitāya parisāya.

Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammanti āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācā dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: avuṭṭhitāya parisāya vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Ekādasamasikkhāpadaṃ.

[BJT Page 346] [\x 346/]

4. 8. 12

Dvādasamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo anuvassaṃ vuṭṭhāpenti, upassayo na sammati. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyantī1 khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessanti upassayo na sammatī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo anuvassaṃ vuṭṭhāpentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo anuvassaṃ vuṭṭhāpessanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya pācittiya"nti.

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Anuvassanti: anusaṃvaccharaṃ.

Vuṭṭhāpeyyāti: upasampādeyya.

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammanti āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: ekantarikaṃ vuṭṭhāpeti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dvādasamasikkhāpadaṃ.

1. Manussā ujjhāyanti - machasaṃ

[BJT Page 348] [\x 348/]

4. 8. 13

Terasamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpenti. Upassayo tatheva na sammati. Manussā vihāracārikaṃ āhiṇḍantā passitvā tatheva ujjhāyanti khīyanti [PTS Page 337] [\q 337/] vipācenti. "Kathaṃ hi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti upassayo tatheva na sammatī"ti.
Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpentīti. Saccaṃ kira bhikkhave,
Bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpentīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya pācittiya"nti.

Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ekaṃ vassanti: ekaṃ saṃvaccharaṃ.

Dve vuṭṭhāpeyyāti: dve upasampādeyya.

Dve vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammanti, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Anāpatti: ekaṃ vuṭṭhāpeti, ummattikāya ekaṃ vassaṃ khittacittā vedanaṭṭāya ādikammikāyāti.

Terasamasikkhāpadaṃ.

Kumārībhūtavaggo aṭṭhamo.

Tassuddānaṃ:

Kumāri dve ca saṅghena dvādasā sammatena ca
Alaṃ cīvara dve vassaṃ saṃsaṭṭhā sāmikena ca
Pārivāsikānuvassaṃ duve vuṭṭhāpanena cā'ti.

[BJT Page 350] [\x 350/]

4. 9. 1

Paṭhamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena chabbaggiyā bhikkhuniyo chattūpāhanaṃ dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo chattūpāhanaṃ dhāressantī seyyathāpi gihī kāmabhoginiyo"ti.
Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo chattūpāhanaṃ dhāressantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo chattūpāhanaṃ dhāressantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo chattūpāhanaṃ dhāressanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī chatatupāhanaṃ dhāreyya pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

2. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. [PTS Page 338] [\q 338/] tassā vinā chattūpāhanā1 na phāsu hoti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā, chattūpāhanaṃ" evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

"Yā pana bhikkhunī agilānā chattūpāhanaṃ dhāreyya evañcidaṃ.

Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā chattūpāhanā phāsu hoti.

Gilānā nāma: yassā vinā chattūpāhanā na phāsu hoti.

Chattaṃ nāma: tīṇi chattāni setacchattaṃ kilañjacchattaṃ paṇṇacchattaṃ maṇḍalabaddhaṃ salākābaddhaṃ.

Dhāreyyāti: sakimpi dhāreti āpatti pācittiyassa.

1. Chattūpāhanaṃ - machasaṃ, sī

[BJT Page 352] [\x 352/]

Agilānā agilānasaññā chattūpāhanaṃ dhāreti āpatti pācittiyassa. Agilānā vematikā chattūpāhanaṃ dhāreti āpatti pācittiyassa.
Agilānā gilānasaññā chattūpāhanaṃ dhāreti āpatti pācittiyassa.

Chattaṃ dhāreti na upāhanaṃ āpatti dukkaṭassa, upāhanaṃ dhāreti na chattaṃ āpatti dukkaṭassa. Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya ārāme ārāmūpacāre dhāreti āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Paṭhamasikkhāpadaṃ.

4. 9. 2

Dutiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo yānena yāyissanti seyyathāpi gihī kāmabhoginiyo"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo yānena yāyissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo yānena yāyissantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo yānena yāyissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.
[PTS Page 339] [\q 339/]

"Yā pana bhikkhunī yānena yāyeyya pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

2. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti na sakkoti padasā gantuṃ. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. " Anujānāmi bhikkhave gilānāya bhikkhuniyā yānaṃ" evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu:
"Yā pana bhikkhunī agilānā yānena yāyeyya pācittiya"nti.

[BJT Page 354] [\x 354/]

3. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma: sakkoti padasā gantuṃ.

Gilānā nāma: na sakkoti padasā gantuṃ.

Yānaṃ nāma: vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkī.

Yāyeyyāti: sakimpi yānena yāyati āpatti pācittiyassa.

Agilānā agilānasaññā yānena yāyati āpatti pācittiyassa.
Agilānā vematikā yānena yāyati āpatti pācittiyassa.
Agilānā gilānasaññā yānena yāyati āpatti pācittiyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Dutiyasikkhāpadaṃ.

4. 9. 3

Tatiyasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena aññatarā bhikkhunī aññatarissā itthiyā kulupikā hoti. Atha kho sā itthi taṃ bhikkhuniṃ etadavoca. "Handayye imaṃ saṅghāṇiṃ amukāya nāma itthiyā dehī"ti. Atha kho sā bhikkhunī savāhaṃ pattena ādāya gamissāmi1 vissaro me bhavissatīti paṭimuñcitvā agamāsi. Tassā rathiyāya2 suttake chinne vippakirīyiṃsu. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo saṅghāṇiṃ dhāressanti seyyathāpi gihī kāmabhoginiyo". * Sā bhikkhunī tehi manussehi uppaṇḍiyamānā maṅkū ahosi. Atha kho sā bhikkhunī upassaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesi.
2. Yā tā bhikkhuniyo appicchā [PTS Page 340] [\q 340/] santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī saṅghāṇiṃ dhāressatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhunī saṅghāṇiṃ dhāressati.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhunī saṅghāṇiṃ dhāressati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī saṅghāṇiṃ dhāreyya pācittiya"nti.

1. Gacchāmi - machasaṃ
2. Rathikāya - machasaṃ
* Assosuṃ kho bhikkhuniyotyādipāṭhotra saṃdissate marammachaṭṭhasaṅgīti piṭake

[BJT Page 356] [\x 356/]

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Saṅghāṇi nāma: yā kāci kaṭūpikā.

Dhāreyyāti: sakimpi dhāreti āpatti pācittiyassa.

Anāpatti: ābādhappaccayā, kaṭisuttakaṃ dhāreti, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Tatiyasikkhāpadaṃ.

4. 9. 4

Catutthasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo itthālaṅkāraṃ dhāressanti seyyathāpi gihī kāmabhoginiyo"ti.
Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāressantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāressantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo itthālaṅkāraṃ dhāressanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī itthālaṃkāraṃ dhāreyya pācittiya"nti.

Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Itthālaṃkāro nāma: sīsūpago gīvūpago hatthūpago pādūpago kaṭūpago.

Dhāreyyāti: sakimpi dhāreti āpatti pācittiyassa.

Anāpatti: ābādhappaccayā ummattikāyāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Catutthasikkhāpadaṃ.

[BJT Page 358] [\x 358/]
[PTS Page 341] [\q 341/]

4. 9. 5

Pañcama sikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo gandhavaṇṇakena nahāyissanti seyyathāpi gihī kāmabhoginiyo"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī gandhavaṇṇakena nahāyeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Gandho nāma: yo koci gandho.

Vaṇṇakaṃ nāma: yaṃ kiñci vaṇṇakaṃ.

Nahāyeyyāti: nahāyati. Payoge dukkaṭaṃ, nahānapariyosāne āpatti pācittiyassa.
Anāpatti: ābādhappaccayā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Pañcamasikkhāpadaṃ.

4. 9. 6

Chaṭṭhasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāhanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo vāsitakena piññākena nahāyissanti seyyathāpi gihī kāmabhoginiyo"ti.
Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyantīti. Saccaṃ

[BJT Page 360] [\x 360/]

Bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī vāsitakena piññākena nahāyeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Vāsitakaṃ nāma: yaṃ kiṃci gandhavāsitakaṃ.

Piññākaṃ nāma: tilapiṭṭhaṃ vuccati.

Nahāyyoti: nahāyati. Payoge dukkaṭaṃ, nahānapariyosāne āpatti pācittiyassa.
Anāpatti: ābādhappaccayā pakatipiññākena nahāyati ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Chaṭṭhasikkhāpadaṃ.
[PTS Page 342] [\q 342/]

4. 9. 7

Sattamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo bhikkhuniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantīpi seyyathāpi gihīkāmabhoginiyo"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyo bhikkhuniyā ummaddāpessanti pi parimaddāpessantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo bhikkhuniyā ummaddāpenti pīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo bhikkhuniyā ummaddāpessanti pi parimaddāpessanti pi.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā pācittiya"nti.

[BJT Page 362] [\x 362/]

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhuniyāti: aññāya bhikkhuniyā.

Ummaddāpeyya vā ti: ubbaṭṭāpeti1 āpatti pācittiyassa.

Parimaddāpeyya vā ti: sambāhāpeti āpatti pācittiyassa.

Anāpatti: gilānaya, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.
Sattamasikkhāpadaṃ.

4. 9. 8 - 10

Aṭṭhama - navama - dasamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo sikkhamānāya ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: sāmaṇerāya ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: gihīniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi [PTS Page 343] [\q 343/] nāma bhikkhuniyo gihīniyā ummaddāpessantipi parimaddāpessanatipi seyyathāpi gihī kāmabhoginiyo"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhuniyoummaddāpentipisantipi, parimaddāpessantipī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo ummaddāpentipi, parimaddāpentipīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo gihīniyā ummaddāpentipi parimaddāpentipi.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva ummaddāpessantipi,cānaṃ aññathattāyāti. Atha kheathagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī sikkhamānāya ummaddāpeyya vā parimaddāpeyya vā sāmaṇerāya ummaddāpeyya vā parimaddāpeyya vā gihīniyā ummaddāpeyya vā parimaddāpeyya vā pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Sikkhamānā nāma: dve vassāni chasu dhammesu sikkhitasikkhā.

Sāmaṇerā nāma: dasasikkhāpadikā.

Gihīni nāma: agārinī vuccati.

1. Ummaddāpeti, machasaṃ [HO]

[BJT Page 364] [\x 364/]

Ummaddāpeyya cāti: ubbaṭṭāpeti, āpatti pācittiyassa.

Parimaddāpeyya cāti: sambāhāpeti, āpatti pācittiyassa.

Anāpatti: gilānāya āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Aṭṭhama navama dasama sikkhāpadāni.

4. 9. 11

Ekādasamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdantī. Bhikkhu ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Bhikkhussa puratoti: upasampannassa purato.

Anāpucchāti: anapaloketvā.

Āsane nisīdeyyāti: antamaso chamāyapi nisīdati, āpatti pācittiyassa.

Anāpucchite anāpucchitasaññā āsane nisīdati, āpatti pācittiyassa.
Anāpucchite vematikā āsane nisīdati, āpatti pācittiyassa.
Anāpucchite [PTS Page 344] [\q 344/] āpucchitasaññā āsane nisīdati, āpatti pācittiyassa.

Āpucchite anāpucchitasaññā āpatti dukkaṭassa. Āpucchite vematikā āpatti dukkaṭassa. Āpucchite āpucchitasaññā āpatti dukkaṭassa.

Anāpatti: āpucchā āsane nisīdati, gilānāya, āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Ekādasamasikkhāpadaṃ

[BJT Page 366] [\x 366/]

4. 9. 12

Dvādasamasikkhāpadaṃ

1. Sāvatthi nidānaṃ - tena kho pana samayena bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchanti. Bhikkhu ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchissantī"ti.
Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchantī"ti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchissantīti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī anokāsakataṃ bhikkhuṃ pañhaṃ puccheyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Anokāsakatanti: anāpucchā.

Bhikkhunti: upasampannaṃ.

Pañhaṃ puccheyyāti: suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchati āpatti pācittiyassa. Vinaye okāsaṃ kārāpetvā suttantaṃ vā abhidhammaṃ vā pucchati āpatti pācittiyassa. Abhidhamme okāsaṃ kārāpetvā suttantaṃ vā vinayaṃ vā pucchati āpatti pācittiyassa.

Anāpucchite anāpucchitasaññā pañhaṃ pucchati āpatti pācittiyassa.
Anāpucchite vematikā pañhaṃ pucchati āpatti pācittiyassa.
Anāpucchite āpucchitasaññā pañhaṃ pucchati āpatti pācittiyassa.

Āpucchite anāpucchitasaññā āpatti dukkaṭassa.
Āpucchite vematikā āpatti dukkaṭassa.
Āpucchite āpucchitasaññā āpatti dukkaṭassa.

Anāpatti: okāsaṃ kārāpetvā pucchati, anodissa okāsaṃ kārāpetvā yattha katthavi pucchati, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Dasamasikkhāpadaṃ.

[BJT Page 368] [\x 368/]

4. 9. 13

Terasamasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana [PTS Page 345] [\q 345/] samayena aññatarā bhikkhunī asaṅkaccikā1 gāmaṃ piṇḍāya pāvisi. Tassā rathikāya vātamaṇḍalikā saṅghāṭiyo ukkhipiṃsu. Manussā ukkuṭṭhiṃ akaṃsu sundarā ayyāya thanūdarāti2. Sā bhikkhunī tehi manussehi uppaṇḍiyamānā maṅku ahosi. Atha kho sā bhikkhunī upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesi.
Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhunī asaṅkaccikā gāmaṃ pavisissatī"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, bhikkhunī asaṅkaccikā gāmaṃ pavisīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, bhikkhunī asaṅkaccikā gāmaṃ pavisissati. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

"Yā pana bhikkhunī asaṅkaccikā gāmaṃ paviseyya pācittiya"nti.

2. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Asaṅkaccikāti: vinā saṃkaccikaṃ.

Saṃkaccikā nāma: 3 adhakkhakaṃ ubbhanāhi tassa paṭicchādanatthāya.

Gāmaṃ paviseyyāti: parikkhittassa gāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantiyā āpatti pācittiyassa.

Anāpatti: acchinnacīvarikāya, naṭṭhacīvarikāya, gilānāya, asatiyā, ajānantiyā, āpadāsu, ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.

Terasamasikkhādaṃ.

Chattūpāhanavaggo navamo

Uddiṭṭhā kho ayyāyo chasaṭṭhisatā pācittiyā dhammā. Tatthayyāyo pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo. Tasmā tuṇhī. Evametaṃ dhārāyāmīti.

1. Asaṅka cārikā, - syā.
2. Sundaro ayyāya thanudaroti - sīmu.
3. Saṃkacchikaṃ nāma - machasaṃ

[BJT Page 370] [\x 370/]

Tassuddānaṃ:

Chattaṃ yānañca saṅghāṇī laṅkārā gandha piññakā
Bhikkhunī sikkhamānā ca sāmaṇerā gihīniyā
Anāpucchā anokāsā asaṅkaccikāya terasā'ti.

Vagguddānaṃ:

Lasunaṃ andhakārañca naggā tuvaṭṭakena ca
Cittā'rāma gabbhinī ca kumārī chattupāhanāti.

Khuddakaṃ niṭṭhitaṃ.

[BJT Page 372] [\x 372/]
[PTS Page 346] [\q 346/]

Pāṭidesanīyā

Paṭhamapāṭidesanīyasikkhāpadaṃ

Ime kho panayyāyo aṭṭha pāṭidesanīyā dhammā uddesaṃ āgacchanti:

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjantī. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti. Kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhūñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhūñjantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī sappiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye sappiṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakaevañcidaṃchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā sappiṃ viññāpetvā [PTS Page 347] [\q 347/] bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

Yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

[BJT Page 374] [\x 374/]

Agilānā nāma: yassā vinā sappinā phāsu hoti. Gilānā nāma: yassā vinā sappinā na phāsu hoti. Sappi nāma: gosappi vā ajikā sappi vā māhisaṃ vā sappi1. Yesaṃ maṃsaṃ kappati tesaṃ sappi.

Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Agilānā agilānasaññā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa. Agilānā vematikā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Paṭhamapāṭidesanīyasikkhāpadaṃ.

1Tatiya pāṭidesanīyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo telaṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjissantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjissanti,
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

1. Mahiṃsasappīvā, machasaṃ

[BJT Page 376] [\x 376/]

Yā pana bhikkhunī dadhiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye telaṃ viññāpetvā bhuñjāma1. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃevañcidaṃnujānāmi bhikkhave gilānāya bhikkhuniyā dadhiṃ viññāpetvā bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

Yā pana bhikkhunī agilānā dadhiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhapagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā telanā phāsu hoti. Gilānā nāma: yassā vinā telanā na phāsu hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Telaṃ nāma: tesaññeva telaṃ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā telaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa. Agilānā vematikā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

1. Bhuñjimhā - machasaṃ,

[BJT Page 378] [\x 378/]

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Aṭṭhamapāṭidesanīyasikkhāpadaṃ.

Tatiya pāṭidesanīyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo madhuṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikbhuñjimhāṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo madhuṃ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo madhuṃ viññāpetvā bhuñjissantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo madhuṃ viññāpetvā bhuñjissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī madhuṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye madhuṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucevañcidaṃ bhikkhave gilānāya bhikkhuniyā madhuṃ viññāpetvā bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

Yā pana bhikkhunī agilānā madhuṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā madhunā phāsu hoti. Gilānā nāma: yassā vinā madhunā na phāsu hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā madhuṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā madhuṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā madhuṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā madhuṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Tatiyapāṭidesanīyasikkhāpadaṃ.

Catuttha pāṭidesanīyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikāmaujhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjissantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī phāṇitaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye phāṇitaṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi padaevañcidaṃkkhuniyā phāṇitaṃ viññāpetvā bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

Yā pana bhikkhunī agilānā phāṇitaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikāpadaṃ samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā phāṇitā phāsu hoti. Gilānā nāma: yassā vinā phāṇitā na phāsu hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā phāṇitaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā phāṇitaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā phāṇitaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā phāṇitaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Catutthapāṭidesanīyasikkhāpadaṃ.

Pañcama pāṭidesanīyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo macchaṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjissantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī macchaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye macchaṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gievañcidaṃyā phāṇitaṃ viññāpetvā bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

Yā pana bhikkhunī agilānā macchaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya
Bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghona ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā macchatā phāsu hoti. Gilānā nāma: yassā vinā macchatā na phāsu hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilamacchatāñā macchaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā macchaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā macchaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā macchaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Pañcamapāṭidesanīyasikkhāpadaṃ.

Chaṭṭha pāṭidesanīyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo maṃsaṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjissantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī maṃsaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye phāṇitaṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhaevañcidaṃññāpetvā bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

Yā pana bhikkhunī agilānā maṃsaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā maṃsanā phāsu hoti. Gilānā nāma: yassā vinā maṃsanā na phāsu hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā maṃsaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā maṃsaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā maṃsaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā maṃsaṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Chaṭṭhapāṭidesanīyasikkhāpadaṃ.

Sattama pāṭidesanīyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo khīraṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti.
Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
Vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjissantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjissanti,
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī khīraṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye khīraṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā khīevañcidaṃ bhuñjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

Yā pana bhikkhunī agilānā phāṇitaṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā khīenā phāsu hoti. Gilānā nāma: yassā vinā khīranā na phāsu hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā khīraṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā khīraṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā khīraṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā khīraṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa.
Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Sattamapāṭidesanīyasikkhāpadaṃ.

[BJT Page 378] [\x 378/]

Aṭṭhama pāṭidesanīyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti. "Kathaṃ hi nāma bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti, kassa samapannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissantī"ti. Atha
Kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissantīti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Yā pana bhikkhunī dadhiṃ viññāpetvā [PTS Page 348] [\q 348/] bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

3. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ: "kacci ayye khamanīyaṃ kacci yāpanīya"nti. "Pubbe mayaṃ ayye dadhiṃ viññāpetvā bhuñjāma. Tena no phāsu hoti. Idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema. Tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā dadhiṃ viñaevañcidaṃjituṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.

Yā pana bhikkhunī agilānā dadhiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
4. Yā panāti: yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārīnī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.
Bhikkhunīti: bhikkhakāti bhikkhunī, bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehibhikkhunīti bhikkhunīti tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrā bhikkhunī sārā bhikkhunī sekhā bhikkhunī asekhā bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī, tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Agilānā nāma: yassā vinā dadhinā phāsu hoti. Gilānā nāma: yassā vinā dadhinā na phāsu hoti. Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma: makkhikāmadhu. Phāṇikaṃ nāma: ucchumhā nibbattaṃ. Maccho nāma: odako vucchati. Maṃsaṃ nāma: yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma: gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma: tesaññeva dadhiṃ.

Agilānā attano atthāya viññāpeti payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Agilānā gilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Agilānā agilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā vematikā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.
Agilānā gilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa.

Gilānā agilānasaññā āpatti dukkaṭassa. Gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

Anāpatti: gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Aṭṭhamapāṭidesanīyasikkhāpadaṃ.

7. Uddiṭṭhā kho ayyāyo aṭṭhapāṭidesanīyā dhammā. Tatthayyāyo pucchāmi kaccittha paesuddhā. Dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

Pāṭidesanīyāniṭṭhitā.
[PTS Page 349] [\q 349/]

6. Sekhiyā

Ime kho panyāyo sekhiyādhammā uddesaṃ āgacchanti.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī1 nivāsenti. Manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti seyyathāpi gihīkāmabhoginiyoti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

2. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessantīti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsentīti. Saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave
Bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambenti nivāsessanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessānivāsessanti.Ca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddupposanāya vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyāti.

3. Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentiyā. Yā anādariyaṃ paṭicca purato vā pacchato vā olambenti nivāseti āpatti dukkaṭassa.

Anāpatti: asañcicca, asatiyā, ajānantiyā, gilānāya āpadāsu -pe- ummattikāya ādikammikāyāti.

1 Olambentā, sīmu[i] sīmu[ii,]

[BJT Page 380] [\x 380/]

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāchapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo udake uccārampi passāvampī kheḷampi karonti. Manussā ujjhāyanti khīyanti vipācenti, "kathaṃ hi nāma bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti seyyathāpi gihīkāmabhoginiyo"ti. 1

Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

Asañcicca,yo appicchā santuṭṭhā lajjiniyo ka-pe-ccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma chabbaggiyā bhikkhuniyo [PTS Page 350] [\q 350/] udake uccārampi passāvampi kheḷampi karissantī"ti. Atha kho bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi,
Saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karontīti, saccaṃ bhagavā. Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya
Pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha kho bhagavā bhikkhunaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
Mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi.

Tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhīyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu.

Na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyāti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

4. Tena kho pana samayena gilānā bhikkhuniyo udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ, sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi. "Anujānāmi bhikkhave gilānāya bhikkhuniyā udake uccārampi passāvampi kheḷampi kātuṃ". Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddīsantu.
Na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyāti.
5. Na udake agilānāya uccāro vā passāvo vāevañcidaṃbbā. Yā anādariyaṃ paṭicca udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.

1. Gihiniyo kāmabhoginiyo - machasaṃ
Gihikāmabhoginiyo - sīmu

[BJT Page 382] [\x 382/]

Anāpatti: asañcicca asatiyā ajānantiyā gilānāya thalekato udakaṃ ottharati, āpadāsu ummapaṭipucchi.Ttacittāya vedanaṭṭāya ādikammikāyāti.

Paṇṇarasamasikkhāpadaṃ.

Uddiṭṭhā kho ayyāyo sekhīyā dhammā. Tatthayyāyo pucchāmi kaccittha parisuddhā.Parisuddhetthayyāyo tasmātuṇhī. Evametaṃ dhārayāmīti.

Sekhiyā niṭṭhitā.
[PTS Page 351] [\q 351/]
7. Adhikaraṇasamathā

Ime kho panayyāyo satta adhikaraṇasasamathā dhammā uddesaṃ āgacchanti.

1. Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā tassapāpiasañciccarakoti.

2. Uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā. Tattha ayyāyo pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthayyāyo tasmā tuṇhī. Evametaṃ dhārayāmīti.

Adhikaraṇasamathā niṭṭhitā

3. Uddiṭṭhaṃ kho ayyāyo nidānaṃ, uddiṭṭhā aṭṭhapārājikā dhammā, uddiṭṭhā sattarasa saṅghādisesā dhammā, uddiṭṭhā tiṃsanissaggiyā pācittiyā dhammā, uddiṭṭhā chasaṭṭhisatā pācittiyā dhammā, uddiṭṭhā aṭṭhapāṭidesanīyā dhammā, uddiṭṭhā sekhiyā dhammā, uddiṭṭhā satta adhikaraṇasamathā dhammā, ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbāheva samaggāhi sammodanāhi avivadamānāhi sikkhitabbanti.

Bhikkhunīvibhaṅgo niṭṭhito.

Pācittiyapāḷi niṭṭhitā.