[CPD Classification 5.1.5]
[SL Vol Bālāv ] [\z Bālāv /] [\w I /]
[SL Page 001] [\x 1/]

Namo tassa bhagavato arahato
Sammā sambuddhassa.
---------
Bālāvatāro.
---------
Buddhaṃ tiṭhāhīvanditvā buddhambujavilocanaṃ,
Bālāvatāraṃ bhāsissaṃ bālānaṃ buddhivuddhiyā.

Akkharāpādayo ekacattāḷīsaṃ.*

Akkharāpi akāradayo ekacattāḷīsaṃ suttantopakārā.
Taṃ yathā - a ā i ī u ū e o ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na pa pha ba bha ma ya ra la va sa ha ḷa aṃ iti.

Tatthodantā sarā aṭṭha.

Tattha akkharesu okārantā aṭṭha sarā nāma.
Tattheti vattate.

Lahumattā tayo rassā.

Tattha saresu lahumattā a i u iti tayo rassā.

Aññe dīghā.

Tattha saresu rassehaññe dighā, saṃyogato pubbe e o rassā ivoccante kvavi; anantarā byañjanā saṃyogo...Ettha seyyo oḍho sotthi.

Sesā byañjananā.

Sare ṭhapetvā sesā kādayo nigagahītatatā byañjanā.

Vaggā pañcapañcaso mantā.
---------------------------------------
* Ekacatta līsamiccapi pāṭho.

[SL Page 002] [\x 2/]

Byañjanānaṃ kādayo makārattā pañcapañcaso akkharavanto vaggā...Vaggānaṃ paṭhamadutiyā socāghosā...Ḷantāññe ghosā...Ghosaghosasaññā ca "parasamaññāpa yoge" 'ti saṅgahītā...Evaṃ liṅgasabbanāmapadausagga nipātataddhitaākhyātakammappavacaniyādisaññā ca.

Aṃ iti niggahītaṃ.

Aṃ iti akārato paraṃ yo bindu sūyate taṃ niggahītannāma.

Bindu cūḷāmaṇākāro niggahītaṃ 'ti vuccate,
Kevalassāppayogattā akāro sannidhīyate.

Akavaggahā kaṇṭhajā...Icavaggayā tālujā...Upavaggā oṭṭhajā...Ṭavaggaraḷā muddhajā... Tavaggalasā dantajā...E kaṇṭhatālujo...O kaṇṭhoṭṭhajo...Vo dantoṭṭhajo.

Saññā.

2

Loka aggo ityasmiṃ.

"Pubbamadhoṭhitamassaraṃ sarena viyojaye" 'ti pubbabyañjanaṃ sarato puthakkātabbaṃ.

Sarā sare lopaṃ.

Anantare sare pare sarā lopaṃ papponti.

"Naye paraṃ yutte" 'ti assaro byañjano parakkharaṃ netabbo...Lokaggo.

Sare'tyasmiṃ opasilesikokāsasattamī tato vaṇṇa kālavyavadhāne kāriyaṃ na hoti-yathā-maṃ ahāsīti-pamādamanu yuñjantītyādigāthāyaṃ-janā appamādaṃ'ti ca.

[SL Page 003] [\x 3/]

Eṃ sabbasandhisu.

Anantaraṃ parassa sarassa lopaṃ cakkhati tasmānena pubbassa lopo ñāyati teneva sattamīniddiṭṭhassa paratāpi gamyate.

Sare'tyādhikāro.
Pana ime pana ime'tīha.
Sarā lopaṃ itveva.

Vā paro asarūpā.

Asamānarūpā saramhā paro saro vā lupyate...Paname panime.

Bandhussa iva na upetītīdha.

Kvacāsavaṇṇaṃ lutte

Sare lutte parasarassa kvaci asavaṇṇo hotīti i u iccetesaṃ ṭhānāsantā e o... Bandhusseva nopeti.

Tatra ayaṃ yāni idha bahu upakāraṃ saddhā idha tathā upamaṃ 'tye tasmiṃ. *

Dīghaṃ.

Sare lutte paro saro kvavi ṭhānāsattaṃ dīghaṃ yāti. Tatrāyaṃ yānīdha bahūpakāraṃ saddhīdha tathūpamaṃ.

Kiṃsu idhenyatra.

Pubbo ca.

Sare lutte pubbo ca kvavi dīghaṃ yāti...Kiṃsūdha.
Te ajja te ahaṃ 'tettha.

Yamedantassādeso.

Sare pare antassa ekārassa kvaciyo ādesohoti...Tyajja.
---------------------------------------
* Te'tasmiṃ.

[SL Page 004] [\x 4/]

"Dīghaṃ" 'ti byañjane pare kvaci dīgho; tyāhaṃ.
Kvacīti kiṃ, nettha.
So assa au etītyattha.

Vamodudantānaṃ.

Sare pare antokārukārāṃ kvaci vo ādeso hoti. Svassa anveti; kvacīti kiṃ, tayassu sametāyasmā.

Idha ahaṃ'tīdha.

Do dhassa ca.

Sare pare dhassa kvaci do hoti.
Dīghe-idāhaṃ; kvacīti kiṃ, idheva; cakārenana byañjane'pi, ida bhikkhave.

Pati attaṃ vutti assetīha.

Ivaṇṇo yaṃ navā.

Sare pare ivaṇṇassa yo navā hoti.
Katayakārassa tissa "sabbo caṃ tī" 'ti kvaci cādese.

"Paradvebhāvo ṭhāne" 'ti patissa paṭi; vaṇṇaggahaṇaṃ sabbattha rassadīghasaṅgahatthaṃ.

Yathā evetīha.

Evādissari pubbo ca rasso.

Sarato parassa evassādi ekāro rittaṃ navā yāti pubbo ca ṭhānāsannaṃ rassaṃ...Yathariva yatheva.

Na imassa ti aṅgikaṃ lahu essati atta atthaṃ ito āyati tasmā iha sabhi eva cha abhiññā putha eva pā evetīha.

Vātveva.

[SL Page 005] [\x 5/]

Yavamadanataraḷā cāgamā.

Sare pare yādayo āgamā vā honti cakārena go ca.

Yimassa tivaṅgikaṃ lahumessati attadatthaṃ itoyati tasmātiha sabbhireva chaḷabhiññā puthageva.

"Rassaṃ" 'ti byañja pare kvaci rasso, pageva. Vāti kiṃ, cha abhiññā puthaeva pāeva... Ettha 'sare kvacī' 'ti sarānanaṃ pakati hoti sassarūpameva na vikāro tyattho.

Abhi uggato 'tyatra.

"Abbho abhī" ti abhissa abbho-abbhuggato.

Sarasandhi.

3

Byañjane'tyadhikāro.
Kvacītveva.
So bhikkhu kaccinu tvaṃ jānema taṃ tīha.

Lopañca tatrākāro.

Byañjane pare sarānaṃ kvaci lopo hoti tatra lutte ṭhānena akārāgamo cakārena okārukārāpi...Sabhikkhu kaccī notvaṃ jānemu taṃ, kvacīti kiṃ, so muni.

U ghoso ā khātaṃ 'tīha.
Dvebhāvo ṭhāne itveva.

Vagge ghosāghosānaṃ tatiyapaṭhamā.

Vaggo ghosāghosānaṃ catutthadutiyānaṃ tabbagge tatiya paṭhamā yathāsaṅkhyaṃ yutte ṭhāne cittaṃ yanti.

Ugghoso; rasse-akkhātaṃ.
Para sahassaṃ atippa kho 'tīha.

"Kvaci o byañjane" 'ti okāragamo. Parosahassaṃ; gāgame ca-atippagodho.

[SL Page 006] [\x 6/]

Ava naddhā 'tyatra.

"O avasse" 'ti kvaci avassa o.

Onaddhā; kvaciti kiṃ, avasussatu.

Byañjanasandhi.

4

Niggahītaṃ 'tyadhikāro.
Kiṃ kato saṃ jāto saṃ ṭhito taṃ dhanaṃ taṃ mittaṃ 'tīha.

Vaggantaṃ vā vagge.

Vaggabyañjane pare bindussa tabbagganto vā hoti.

Kiṅkato sañjāto saṇṭhito tandhanaṃ tammittaṃ...Vāti kiṃ, na taṃ kammaṃ.

Vākāreneva le lo ca; pulliṅgaṃ.
Vā'tyadhikāro.
Evaṃ assa etaṃ avocetīha.

Madā sare.

Sare pare binduno madā vā honti...Evamassa etada voca; vāti kiṃ, maṃ ajina.

Taṃ eva taṃ hi'tīha.

Eheññaṃ.

Ekāre ha ca pare binduno ño vāhoti...Cittetaññeva tame va tañhi taṃ hi.

Saṃyogo 'tīha.

Sayeca.

Yakāre pare tena saha binduno ño vā hoti...Dvītte-saññogo saṃyogo.

Cakkhu aniccaṃ ava sirotīha.
Āgamo kvacitvevā.

[SL Page 007] [\x 7/]

Niggahītañca.

Sare byañjane vā pare kvaci binvāgamo hoti.
Cakkhuṃaniccaṃ avaṃsiro.

Vidunaṃ aggaṃ tāsaṃ ahaṃ 'tīha.

"Kvaci lopaṃ" 'ti sare bindulopo.

Vidūnaggaṃ; dīghe-tāsāhaṃ.
Buddhānaṃ sāsanaṃ saṃ rāgo 'tiha.

Byañjanece" 'ti bindulopo...Buddhāna sāsanaṃ; dīghe-sārāgo.

Bījaṃ ivetīha.

Paro vā saro.

Binduto paro saro vā lupyate...Bījaṃva.
Evaṃ assetīha.

Byañjano ca visaññogo.

Binduto pare sare lutte saṃyogo byañjano vinaṭṭha saṃyogo hotīti pubbasalopo...Evaṃsa.

Niggahītasandhi.

5

Anupadiṭṭhānaṃ vuttayogato.

Idhāniddiṭṭhā sandhayo vuttānusārena ñeyyā...Yathā-yadi evaṃ bodhi aṅgā'tīha.

Yādese iminā suttena dayakārasaṃyogassa jo dhaya kārasaṃyogassa jho; citte-yajjevaṃ bojjhaṅgā.

Asadisasaṃyoge ekasarūpatā ca; pariphasanā'tīha-yādese rakārassa yo-payyesanā.

Vaṇṇākaṃ bahuttaṃ viparīttā ca.

[SL Page 008] [\x 8/]

Sa rati iti evaṃ sā itthi busā eva bahu ābādho adhi abhavi sukhaṃ dukkhaṃ jīvo'tīha.

Māgamo sakāre akārassa u ca, sumarati; issa vo, itve vaṃ; paralope ākārassa o, sotthi; māgame pubbarasse ca ekārassa i, busamiva; vādese havakāravipariyayo, bavhābādho; adhissa kvaci addho, dīghe-addhābhavi; binduno okārassa ca e, sukhe dukkhe jīve; radānaṃ ḷo, paḷibodho pariḷāho.

Sare byañjane vā pare binduno kvaci mo, mamahāsi buddham saraṇam; pubbe mo paraṃ na netabbo ayuttattā.

Binduto parasarānamaññassaratāpi...Taṃ iminā evaṃ imaṃ kiṃ ahaṃ'tīha...Issa a, tadaminā; issa u akārassa ca e, bindu lopādo-evumaṃ kehaṃ.

Vākyasukhuccāraṇatthaṃ chandahānitthañca vaṇṇalopo'pi.

Paṭisaṅkhāyayoniso'tīha, pubbayalopo-paṭisaṅkhā yoniso.

Alāputyādo akāralopo, lāpūni sīdanti silā plavanti.

Vutyabhedāya vikāro'pi, akaramhasete 'tyādo sakāre garunoekārassa iminālahu akāro...Akarambhasate kiccaṃ.

Akkharaniyamo chandaṃ-garulahuniyamo bhave vutti,

Dīgho saṃyogādi-pubbo rasso ca garu lahu tu rasso.

Yathā-ā assa aṃ a.

Evamaññāpi viññeyyā saṃhitā tantiyā hitā.

Saṃhitā'ti ca vaṇṇātaṃ sannidhabyavadhānato.

Vomissakasandhi.

6

"Jinavacanayuttaṃ hī" 'ti sabbatthādhikāro.
Liṅgañca nipaccate.

Dhātuppaccasavibhattivajjitamatthapunnaṃ saddarūpaṃ liṅgā nāma.

[SL Page 009] [\x 9/]

Jinavacanayoggaṃ liṅgaṃ idha ṭhapīyati nippādiyati ca.
Buddha iti ṭhite.

Tato ca vibhattiyo.

Tasmā liṅgā parā vibhattiyo honti cakārena tāsaṃ eka vacanādipaṭhamādi saññā ca.

"Siyoaṃyonāhisanaṃsmāhi sanaṃsmiṃsū" 'ti vibhattiyo.

Si yo iti paṭhamā, aṃ yo iti dutiyā, nā hi iti tatiyā, sa naṃ iti catutthi, smā hi iti pañcamī, sa naṃ iti chaṭṭhī, smiṃ su iti sattamī.

Tāsamaniyamappasaṅge vatticchāvasā.

Liṅgatthe paṭhamā.

Yo kammakattādivatthantaramappatto sassarūpaṭṭho suddho so lihattho nāma... Tassābhidhānamatte paṭhamāvibhatti hoti-tassāpaniyame, ekamhi vattabbe ekavacanaṃ si.

Vuccatenenetī vacanaṃ ekassatthassa vacanaṃ ekavacanaṃ; evaṃ bahuvacanaṃ.

Atotveva.

So.

Akārantā parassa sissa o hoti.

Saralopo mādesappaccayādimhi saralope tu pakati.

Aṃ ādīsu paresu sarassa lopo hoti tasmiṃ kate tu kvacā dinā asavaṇṇe patte pakati hoti.

[SL Page 010] [\x 10/]

Naye paraṃ yutte.

Evamupari saralopādi; buddho.
Bahumhi vattabbe bahuvacanaṃ yo.

Ato vātveva.

Sabbayoninamāe.

Akārantā paresaṃ paṭhamadutiyayonīnaṃ yathāsaṅkhyaṃ ā e vā honti; buddhā.

Vāti kiṃ, aggayo.

Liṅgatthe paṭhamātveva.

Ālepane ca.

Abhimukhīkaraṇamālāpanaṃ taddhike liṅgatthe paṭhamā hoti.

"Ālepane si gasañño" 'ti sissa gasaññā.

Ge ittheva.

Akārapitādyantānamā.

Ge pare akāro pitusatthuantarājādinamanto ca attaṃ yāti.

"Ākāro vā" 'ti ge pare ākārassa rasso vā.

Sesato lopaṃ gasipi.

"So, siṃ, syā ca, sakhāto gasse vā" 'tyādiniddiṭṭhehaññe avaṇṇivaṇnuva ṇṇokārantā sesā tehi pare gasi lupyante.

[SL Page 011] [\x 11/]

(He) buddha buddhā, yo; buddhā.

Kammatthe dutiyā.

"Yaṃ karoti taṃ kammaṃ" nāma tattha dutiyā hoti...Aṃ, buddhaṃ; yossa e, buddho.

Tatiyātveva.

Kattari ca.

"Yo karoti sakattā" nāma tattha tatiyā hoti...Nā.

Ato nena.

Akārā paro nā enaṃ yāti...Buddhena. Hi-

Suhisvakāro e.

Suhisu paresvakārassa e hoti.

Smāhisminnaṃ mhābhimhī vā.

Sabbasaddehi paresaṃsmāhisminnaṃ yathāsaṅkhyaṃ mahābhimhī iccete vā honti...Buddhehi buddhehi.
Karaṇe tatiyā.

"Yena vā kayirate taṃ karaṇaṃ" nāma tattha tatiyā hoti...Sabbaṃ kattusamaṃ.

Sampadāne catutthī.

"Yassa dātukāmo rocate dhārayate vā taṃ sampadānaṃ"
Nāma tattha catutthi hoti...Sa-

Ato vā tveva.

Āya catutthekavacanassa tu.

Akārā parassa catutthekavacanassa āyovā hoti...Buddhāya.

[SL Page 012] [\x 12/]

"Sāgamose" 'ti se sakārāgamo...Buddhassa. Naṃ-

Disantve ca.

Sunaṃhisu ca.

Sunaṃhisu paresu sarānaṃ digho hoti vasaddena kvaci na...Buddhānaṃ.

Apadāne pañcamī.

"Yasmādapeti bhayamādatte vā tadapādānaṃ" nāma tattha pañcamī hoti...Smā-

Ato ā e tveva.

Smāsminnaṃ vā.

Akārā paresaṃ smāsminnaṃ ā e vā honti...Buddhā buddhamhā buddhasmā buddhehi buddhehi.

Sāmismiṃ chaṭṭhī.

"Yassa cā pariggaho taṃ sāmi" nāma tattha chaṭṭhī hoti...Buddhassa buddhānaṃ.

Okāse sattamī.

"Yodhāro tamokāsaṃ" nāma tattha sattamī hoti...Smiṃ-buddhe buddhamhi buddhasmiṃ. Su-buddhesu.

Buddho buddha sukhaṃ dadāti sarato buddhaṃ tato dukkaraṃ
Kiṃ buddheta mahiddhayo'pi munayo buddhena jātā sukhī,
Buddhasseva mataṃ dade padamahaṃ buddhā labheyyāccutaṃ
Buddhassiddhi na kiṃ kare bhavabhave bhatyatthu buddhe mama.

Ito paraṃ tatiyāpacamīnaṃ ca catutthichaṭṭhīnaṃ ca sarūpattāpañcamī chaṭṭhiyo hiyo upekkhante.

[SL Page 013] [\x 13/]

Attasi.

Brahmantasakharājādinotveva.

Syā ca.

Brahmādito sissa ā hoti...Attā.

"Yonamāno"'ti brahmādito yonaṃ anottaṃ...Attāno, (he) atta attā; yo-attāno.

"Brahmattasakharājādito amā naṃ" 'ti brahmādito. Aṃvacanassa ānaṃ vā hoti.

Attānaṃ attaṃ attāno; attena attanā; pakkhe-jina vacanānurodhenaenābhāvo.

"Attāntohismimanantaṃ" 'ti himhi attantassa ano; attanehi attanehi...Evaṃ karaṇe.

"Sassa no"'ti nokāro.
Attano attānaṃ.

Amhatumhanturājabrahmattasakha satthupitādīhi smā nāva.

Amhādito smā nā iva hoti; attanā.

"Tato smintī" 'ti smino ni.

Attani.
Anattanti bhāvaniddesena sumhi ca ano; attanesu.
Rājā attāva...Nā-

Savibhattissa rājassetveva.

[SL Page 014] [\x 14/]

Nāmhi raññā vā.

Nāmhi savibhattissa rājasaddassa raññā vā hoti...Raññā rājena.

Rājassa rāju sunaṃhisu ca.

Sunaṃhisu paresu rājassa rāju hoti cakārena kvaci na.

"Sunaṃhisu ce" 'ti dighe-rājūbhi rājūhi rājebhi rājehi.

Savibhattissetyadhikāro.

"Rājassa raññorājinose"
'Ti se raññorājino honti; rañño rājino.

"Raññaṃ raññerājinī" 'ti smimhi raññerājini honti...Raññe rājini rājūsu rājesu.

Guṇavantusi.

Savibhattissa ntussetveva.

"Ā simhī" 'ti simhi savibhattissa ntussa ā. Guṇavā.

Yomhi paṭhametveva.

Ntussa nto.

Paṭhame yomhi savibhattissa ntussa ntokāro hoti; guṇavanto.

Sunābhisu attatveva.

[SL Page 015] [\x 15/]

Ntussanto yosu ca.

Sunāhisu yosu cakārena aññesūpi paresu ntussanto antaṃ yāti; guṇavantā.

Sacibhattissetyadhikāro.

Aṃ itveva.

Avaṇṇo ca ge.

Ge pare savibhattissa ntussa aṃ a ā honti...(He) guṇavaṃ guṇava guṇavā; yo-guṇavanto guṇavantā; attaṃguṇavantaṃ guṇavante.

Totitā sasmiṃnāsvi" 'ti savibhattissa natussa nāmhi tā se nokāro smimhi ti ca vā.

Guṇavatā guṇavantena guṇavantebhi guṇavantehi; guṇavato guṇavantassa.
"Namhi taṃ vā" 'ti namhi ntussa taṃ vā; guṇavataṃ guṇavantānaṃ, smā nāva-guṇavati guṇavante guṇavantamhi guṇavantmiṃ guṇavantesu.

Gacchanti.

"Simhigacchantādīnaṃ ntasa ddo aṃ" 'ti ntasaddassa aṃ vā; lopo, gacchaṃ; sissa o, gacchanto.

Gacchantādīnaṃ ntasaddotveva.

Sesesu ntu'va.

Vuttaṃ hitvā sesesu gaccha ntādinaṃ ntasaddo ntu iva diṭṭhabbo; gacchanto gacchantā iccādi; sesaṃguṇavantumaṃ...Gacchantādayo nāma antappaccayantā.

[SL Page 016] [\x 16/]

Aggi, silopo.

"Ivaṇṇuvaṇṇā jjhalā"'ti ivaṇṇuvaṇṇānaṃ yathāsaṅkhyaṃ jhalasaññā.

Jhalato vātveva.

Ghapato ca yonaṃ lopo.

Ghapajhalato yeyānaṃ lopo vā hoti.

Yosu katanikāralopesu dīghaṃ.

Kato nikāro lopo ca yesaṃ se yosu sarānaṃ dīgho hoti; aggī, pakkhe.

Attantveva.

Yosvakatarasso jho.

Yosu akatarasso jho attaṃ yāti-aggayo-tathālapane.

Ammo niggahītaṃ jhalapehi.

Jhalapato aṃ mo ca binduṃ yanti; * aggiṃ aggī aggayo, agginā, dīghe-aggīhi aggīhi.

"Jhalato sasa no vā" "ti smāssa nā; agginā, aggimhi aggimiṃ aggīsu.

Ādiaggīva-sino pana.

"Ādito o ce" 'ti aṃo ca vā.

Ādiṃ ādo ādimhi ādismiṃ ādisu.
---------------------------------------
* "Binduṃ yāti'ti ca pāṭho.

[SL Page 017] [\x 17/]

Daddhisi.

"Agho rassa" 'mādinā rasse sampatte.

"Na sismimanapuṃsakānī" 'ti simhi anapuṃsakānaṃ narasso; salopo, daddhi; yolope, daṇḍī; pakkhe.

Agho rassamekavacanayosvapi ca.

Ekavacanayosu jhalapā rassaṃ yanti.
Jhato katarassātveva.

Yonaṃ no.

Katarassā jhato yonaṃ nottaṃ hoti; daddhino.

"Jhalapā rassaṃ" 'ti ge pare jhalapānaṃ rasso; (he) daṇḍi daṇḍī daṇḍino.

Vā aṃ itveva.

"Naṃ jhato katarassā" 'ti aṃ iccassa naṃ vā.

Daṇḍīnaṃ daṇḍiṃ daṇḍi daṇḍino-daṇḍinā daṇḍihi daṇḍihi-daṇḍīno daṇḍissa daṇḍinaṃ.

Jhato katarassānveva.

"Smintī" 'ti smino ni; daṇḍini daṇḍīsu.

Bhikkhu, silopo.
Vā yonaṃ tveva.

"Lato vokāro ce" 'ti lato yonaṃ vottaṃ vā.

Attaṃ antarassotveva.

Vevosulo ca.

[SL Page 018] [\x 18/]

Vevosu akatarasso lo attaṃ yāti; bhikkhavo, pakkhe yolopadī ghā-bhikkhū; (he) bhikkhu.

"Akatarassā lato yvālapanassa vevo" 'ti ālapane yossa vevokārā; attaṃ-bhikkhave bhikkhavo bhikkhū; bhikkhuṃ bhikkhavo bhikkhu; se saṃ aggīva.

Evaṃ jantu jantu jantavo.

"Lato vokāro ce" 'tīha kāraggahaṇena yonaṃ nottaṃ-cakārena kvaci vonona mabhāvova viseso...Chantuno jantuyo.

Satthusi.

"Satthupitādīnamā sismiṃ silo po ce" 'ti satthādyantassa ā silopo ca-satthā.
Satthupitādinaṃ 'tyadhikāro.

Aññesvārattaṃ.

Sito'ññesu satthādyantassa āro hoti.

Tato yonamotu.

Tato ārato yonaṃ o hoti-satthāro; (he) sattha satthā satthāro; satthāraṃ satthāre satthāro.

"Nā ā" 'ti ārato nāssa ā; satthārā satthārebhi satthārehi.

U sasmiṃ salopo ca.

Se satthādyantasa u hoti salopo ca vā; satthu satthuno satthussa.

[SL Page 019] [\x 19/]

"Vā namhī" 'ti namhi āro vā; satthārānaṃ.

"Satthunāttañce" 'ti namhi satthādyantassa attaṃ vā-dīghe-satthānaṃ.

"Tato smimī" 'ti ārato smino i.

"Āro rassamikāre" 'ti imhi ārassa rasso; satthari, satthāresu...Evaṃ nattādi.

Pitā sattheva.

"Pītādīnamasimhī" 'tī sito'ññesu ārassa rasova cīseso-pitaro; namhi pitunantipi hoti...Evaṃ bhātuppabhutayo.

Abhigña.

Rasse-abhibhuvo; yolope-abhibhu...Sesaṃ bhikkhūva rassova viseso...Evaṃ sabbaññā̆...Pubbeva yonaṃ nokāro ca-sabbaññäno sabbaññā̆.

Go.
Gāva itveva.

"Yosu ce" 'ti gosaddokārassa āvo.

"Tato yonamotu" tiha tusaddena yonaṃ o, gāvo...Tathālapane.

Avamhi ca.

Amhi pare gosaddokārassa āvaavā honti casaddena hinaṃvajjitesu sesesupi.

"Āvassu vā" 'ti amhi āvattassa uttaṃ vā, gāvuṃ gāvaṃ gavaṃ; yo-gāve; gāvena gavena gohi gohi.

[SL Page 020] [\x 20/]

"Gāvase" 'ti se ossa āvo-gāvassa gavassa.

"Tatona" 'mādo cakārena naṃ iccassa aṃ ossa avo ca; gavaṃ.

"Suhināsu ce" 'tīha cakārena gossa gu ca.
Dvitte...Gunnaṃ gonaṃ; gāvā gavā gāvamhā gavamhāgāvasmā gavasmā gobhi gohi; gāve gave gāvesu gavesu gosu.

Pulliṅgā.

7

Kaññā, silopo.

"Āgho" 'ti itthiyaṃ ākārassa ghasaññā-yo lope-kaññā pakkhe-kaññāyo.

"Ghate ce" 'nigassa e-(he) kaññe kaññā kaññāyo; kaññaṃ kaññā kaññāyo.

Āya ekavacanassetveva.

"Ghatonādīnaṃ" 'ti nādvekavacanānamāyo.

Kaññāya kaññābhi kaññāhi; kaññāya kaññānaṃ.

Ghapato smiṃ yaṃ vā.

Ghapehi smino yaṃ vā hoti; kaññāyaṃ kaññāya kaññāsu. Ratti, silopo.

"Te itthikhyā po" 'ti itthiyami vaṇṇuvaṇṇānaṃ pasaññā-yolodīghā-ratti; pakkhe-rattiyo. Tathālapane; rattiṃ rattī rattiyo.

Ekavacanassa nādīnantveva.

"Pato yā" 'ti nādvekavacanānaṃ yā-rattiyā

[SL Page 021] [\x 21/]

Rattībhi rattīhi, rattiyā rattīnaṃ, rattiyaṃ rattiyā rattīsu.
Nadī.

Sesaṃrattīva, asattā rassovaviseso...Yāgu rattīva...Mātudhituduhitvādayo piteva...Jambu nadiva.

Kañña iti ṭhite.

Itthiyayamato āppaccayo.

Itthiyaṃ vattamānā akārantato āppaccayo hoti, saralopapakatyādi-kaññā.

"Dhātuppaccayavibhattivajjitamatthavalliṅgaṃ" ti vacanato paccayantassāliṅgantā taddhitādisutte vakārena nāmamiva kate syādi...Evaṃ īinisu.

Evaṃ ajā phaḷakā kokilā assā musikā balākā mandā jarā iccādi.

Itthiyaṃ'tyadhikāro.

Nadādito vā ī.

Itthiyaṃ nadādito vā anadādito vā ī hoti-nadī nagari kumārī brāhmaṇī taruṇī kukkuṭī itthī iccādi.

"Mātuladīnamānattamīkāre" 'ti īmhi mātulādyantassa āno-mātulānītyādi.

Anadāditovā ī-sakhī hatthi*

Bhavato bhoto.

Īmhi bhavantassa bhoto hoti-hoti.

"Ṇavaṇikaṇeyyaṇantuhi"
'Ti ī.
Māṇavī nāviki venateyyī gotamī.

"Ntussa tamīkāre" ti ntussa to vā-guṇavatī guṇavantī dhitimatī dhitimantī.
---------------------------------------
* "Bhattī"

[SL Page 022] [\x 22/]

Ntassa ntukhyapadeso-mahatī mahantī.

Patibhikkhurājikārantehi inī.

Patyādihi īkārantehi ca itthiyaṃ ini hoti.

"Patissinimhī" 'ti patyantassa antesaralopādo tukārena lopābhāvo.

"Vā paro asarūpā" 'ti ilopo dīgho ca.

Gahapatātī bhikkhuni rājini medhāvinī tapassinī dhammacāriṇī bhayadassāvīnī bhuttāvinītyādi.

Itthiliṅgā.

8

Cittasi.

Napuṃsakehi ato niccantve ca.

Siṃ

Akārantehi napuṃsakehi sissa niccaṃ aṃhoti.
Tittaṃ.

Yonaṃ ni napuṃsakehitveva.

Ato niccaṃ.

Akārantehi napuṃsakehi yonaṃ niccaṃ ni hoti.

Nissaā-cintā; pakkhe-yosvādinādīghe-cattāni; galope-(he) citta cittā cittāni;cittaṃ-nissa e-citte cittāni...Sesaṃ buddhova.

Manasi-manaṃ.

Nā.
Vātveva.

Manogaṇādito sminanānami
Ā.

Manādito smintānaṃ iā vā honti.

[SL Page 23] [\x 23/]

Sa sare vāgamo.

Vibhatyādese sare pare manādito sāgamo vā hoti.
Manasā.

Sassa co.

Manādito sassa o hoti-vasaddena smāssa ā ca.
Manaso, manasā, manasi...Sesaṃ cittaṃva.

Mataṃ siraṃ uraṃ tejaṃ rajaṃ ojaṃ vayaṃ payaṃ,
Yasaṃ tapaṃ vacaṃ vetaṃ evamādi manogaṇo.

"Aṃ napuṃsake" 'ti simhi savibhattissa ntussa ā, guṇavaṃ; ntussatte-guṇavantāni; yoto'ññaṃ pume va...Evaṃ gacchaṃ.

Aṭṭhi.
Vātveva.

"Yonaṃ ni napuṃsakehī" 'ti yo naṃ ni vā.

Addhīnī; jhattā yolope-aṭṭhi-tathālapane; aṭṭhiṃ aṭṭhini aṭṭhī; sesaṃ aggiva.

Daṇḍisi-aghattā rasso-daṇḍi, yoto'ññaṃ pumeca.

Āyu aṭṭhīva.

Napuṃsakaliṅgā.

9

Pumitthiliṅgā ghaṭakaṭayaṭṭhimuṭṭhisindhureṇuppabhutayo, dvipada catuppadajātivācito ca-yathā-ghaṭo;
Īppaccaye-ghaṭī; eso yaṭṭhiiccādi; cīpadajātavācino yathā-khattiyo; āppaccaye-khattiyā; samaṇo; īmhi-samaṇiiccādi; catuppadajāti vācino yathā-gajo; vyaggho;īmhi-vyagghī iccādi.

Pumanapuṃsakaliṅgā dhammakammabrahmakusumasaṅgapadumaassamavihāra sararīrasuvaṇṇavaṇṇakahāpaṇabhavanabhuvanayobbanabhūsataāsatasa yanaodanaākāsaupacāsamāsadivasarasathalaelaraṭṭhaambumadhvādayo.

[SL Page 024] [\x 24/]

Itthinapuṃsakaliṅgā nagaraaccippamukhā.
Sabbaliṅgā taṭapuṭapurapattamaḍalakalasādayo, nāmikatā sabba nāmāni ca-yathā-taṭo, īmhi-taṭī, taṭamiccādi.

Nāmīkatā yathā-devadatto, ā-devadattā, devadatta miccādi.

10

Sabbakatarakatamaubhayaitaraaññaaññataraaññatamapubbapara aparadakkhīṇauttaraekayataetaimaamukiṃtumha amha iti sabbatā māni.

Sabbo buddhova-ayaṃ viseso.

Yotveva.

Sabbanāmakāratepaṭhamo.

Sabbādinamakārato paro paṭhamo soettaṃ yāti...Sabbe.

"Tayo nevaca sabbanāmehī" 'ti nisedhā sasma sminnaṃāyaāe na honti...Sabbassa.

Sabbato naṃ saṃsānaṃ.

Sabbādito taṃ iccassa saṃsānaṃ honti.

Akāro e i tveva.

Sabbanāmānaṃ namhi va.

Namhi sabbādinamakārassa e hoti-sabbesaṃ sabbesānaṃ. Itthiyaṃ-ā-sabbā, kaññāca-ayaṃ viseso.

Vātveva.

Ghapato smiṃsānaṃ saṃsā.

Sapasaññāto sbādito smiṃsānaṃ saṃsā vā honti.

"Sasāsvekavacanesu ce" 'ti sāgamo.

Gho rassaṃ.

Ekavacanasaṃsāsu ghorassaṃ yāti; sabbassā sabbāya sabbā saṃ sabbāsānaṃ; sabbassaṃ sabbāyaṃ sabbāsu.

[SL Page 025] [\x 25/]

Netāhi smimāyayā.

Ghapasaññāhi sabbādīhi smino āyayā na honti.
Napuṃsake-sabbaṃ sabbāni; evaṃ dutiyā...Sabbādayo napuṃsake tatiyādisu sakasakapumasamā... Evaṃ yasaddantā.

Pubbaparāparehi tu smino "yadanupapannā ni pātanā sijajhantī" 'ti anitthiyaṃ e vā; pubbe pubbasmiṃ iccādi.

Ekasaddo saṅkhyātulyaññāsahāyattho-yadā saṃkhyāttho tadeka vacano aññattha sabbavacano ca-yādīnamālapanaṃ natthī.

Tasi.

Simhi saṃ anapuṃsakassetveva.

Etatesaṃ to.

Simhi anapuṃsakānaṃ etatāiccetesaṃ takārassa sa hotiso.

Tassa vā nattaṃ sabbattha.

Tiliṅgesu sabbāditakārassa no vā hoti.
Ne te; sesaṃ sabbasamaṃ-nattaṃva viseso.
Itthiyaṃ-sā nā nāyo nā tāyo iccādi.

Vātveva.

Tato sassa ssāya.

Tāetāimāhi sassa ssāyo vā hoti.
Saṃsāsvekavacanesu i itveva.

Tassā vā.

Ekavacanasaṃsāsu tāsaddassa ā ittaṃ vā yāti; tissāya tissā tassā tāya tāghaṃ tāsānaṃ; tissaṃ tassaṃ tāyaṃ tāsu.

Napuṃsake-taṃ iccādi.
Eso-sesaṃ sabbasmaṃ.
Itthiyaṃ-esā.

Saṃsāsvekavacanesu itveva. *
---------------------------------------
* "Saṃghāsvekavacanesvetveva"-potthake.

[SL Page 026] [\x 26/]

Etimāsami.

Ekavacanasaṃsāsu etāimānamantassa i hoti; etissāya etissā etāya etāsaṃ etāsānaṃ, etissaṃ etassaṃ etāyaṃ etāsu...Sesaṃ sabbāva.

Napuṃsake-etaṃ iccādi.

Imasi.

"Anapuṃsakassāyaṃ simhī" 'ti imassa ayaṃ.

Silopo-ayaṃ ime; imaṃ ime.

"Animi nāmhi ce" 'ti imassa ano imi ca...Anena iminā.

"Sabbassimasse vā" 'ti sunahiṃsu e vā; ehi imehi.

Vā gha smā smiṃ saṃ sā svattaṃtveva.

Imasaddassa ca.

Sa smā smiṃ saṃ sāsu imassa attaṃ vā hoti.
Assa imassa esaṃ esānaṃ imesaṃ imesānaṃ; asmā imamhā imasmā ehi imehi; asmiṃ imamhi imasmiṃ esu imesu.

"Na timehi katākārehi" 'ti smā sminnaṃ mhāmhi na sijjhante:

Itthiyaṃ-ayaṃ; sesaṃ etāva-saṃsāsvattaṃva viseso.
Napuṃsake.
Savibhattissa vātveva.

"Imassidamaṃsisu napuṃsake" 'ti imassa idaṃ vā.

Idaṃ imaṃ ime imāni; evaṃ dutiyā.
Amusi.
Vā anapuṃsakassa simhitveva.

"Amussa mo saṃ" 'ti massa so vā.

[SL Page 027] [\x 27/]

Silopo-asu.

"Sabbato ko" 'ti sabbanāmato kā gamo.

"So" 'ti o-amuko-pakkhe, amu; amu amuyo.

Pubbeva yonaṃ vokāro na; amuṃ amu amuyo...Sesaṃ bhikkhuva sabbādikāriyāññatra.

Itthiyaṃ-asu, sseṃ yāgusmaṃ-viseso'yaṃ-amussā amuyā amusaṃ amusānaṃ; amussaṃ amuyaṃ amusu.

Napuṃsake.

Savibhattissa aṃ sisu napuṃsaketveva.

"Amussāduṃ" 'ti aduṃ; aduṃ amu amuni...Evaṃ dutiyā.

"Sesesu ce" 'ti sabbattha kissa ko.
Ko, kā, kaṃ, iccāda...Liṅgattaye sabbasamo.

Tumhasi, ahesi.

Savibhattissa tumhāmhānaṃ'tyadhikāro.

Tvamahaṃ simhi ca.

Simhi savibhattīnaṃ tumhāmhānaṃ tvaṃ ahaṃ honti casaddena tumhassa tuvaṃ ca.

Tvaṃ tuvaṃ, ahaṃ, yo-tumhe.

"Mayaṃ yomhi paṭhame" 'ti amhassa mayaṃ ahotī; mayaṃ.

"Tammamamhī" 'ti amhi taṃ maṃ honti.

Tavaṃmamañca navā" 'ti amhi tavaṃ mamaca navā.

"Tumhassa tuvaṃ tvamamhī" 'ti tumhassa tuvaṃ tvaṃ ca...Taṃ tavaṃ tuvaṃ tvaṃ, maṃ mamaṃ.

Ākantveva.

"Vā yvappaṭhamo" 'ti dutiyāyossa ākaṃvā...Tuhmākaṃ tumhe, amhākaṃ amhe.

[SL Page 028] [\x 28/]

"Nāmhi tayāmayā" 'ti nāmhi tayāmayā honti.

"Tayātayīnaṃ katāro tvattaṃ vā" ti tassa tvo vā.

Tvayā tayā, mayā, tumhehi, amhehi.

"Tavamama se" 'ti se tavamama honti.

"Tuyhaṃmayhaṃ ce" 'ti se tuyhaṃ mayhaṃ ca.

"Sassaṃ" 'ti sassa aṃ vā.

"Amhassa mamaṃ savibhattissa se" 'ti se amhassa mamaṃ, ca...Tava tuyhaṃ tumhaṃ, mama mayhaṃ amhaṃ mamaṃ.

"Tumhāmhehi namākaṃ" 'ti naṃvacanassa ākaṃ; tuhokaṃ amhākaṃ.

Smā nāva.

"Tumhāmhānaṃ tayimayī" 'ti smimkahi tayi mayi honti...Tve kate-tvayi tayi, mayi, tumhesu; amhesu...Liṅgattaye samaṃ.

Navātveva.

Padato dutiyācatuthicheṭṭhisuvo no.

Atthappotakā vaṇṇā padaṃ...Dutiyācatutthichaṭṭhībahuvacanesu paresu padasmā paresaṃ savihattīnaṃ tumhāhonaṃ vono kārānavā honti.

Rakkhatu vo, passatu no; dadāti vo, dadāhi no; saddhā vo, natthā no; navāti kiṃ, eso amhākaṃ satthā.

Padato 'tyadhikāro.

"Temekavacane" 'ti catutthichaṭṭhekava canesu teme honti...Dadāmi te, dadāhi me, idaṃ te, ayaṃme.

[SL Page 029] [\x 29/]

"Nāmhī" 'ti amhi nisedho-passetha taṃ, ajinimaṃ.

"Vā tatiye ce" 'ti tatiyekavacanete me vā honti...Kataṃ te, tayā vā; kataṃ me, yo vā.

"Bahuvacanesu vono" 'ti tatiyābahuvacanesu vono honti -bahuvacanena paṭhame yomhīca...Kataṃ vo, kataṃ no; gāmaṃ vo gaccheyyatha; gāmaṃ no gaccheyyāma.

11

Saṅkhyā vuccate, ekasaddo sabbanāmesu vutto; dvādayo aṭṭhārasantā bahuvacanantā.

Savihattissa itthipumanapuṃsakasaṅkhyanti cādhikāro.

"Yosu dvinnaṃ dve ce" 'ti dvissa dve hoti dve, dve; dvīhi dvīhi.

No va dvādito namhi.

Namhi dvādito nakārāgamo hoti...Dvinnaṃ, dvīsu; liṅgattaye samaṃ.

Tivatunnaṃ tissocatassotayocattārotīnicattārī.

Yosu itthipunepuṃsakesusavibhattīnaṃ ticatunnaṃ tisso catasso ādayo honti...Tayo, tayo, tībhi, tīhi, tinnaṃ.

"Iṇaṇamanīṇṇantantīhi saṃkhyāhi" 'ti tisaddanenā naṃ iccassa iṇṇaṃ iṇṇannaṃ ca...Tiṇṇaṃ tiṇṇannaṃ; tīsu...Itthiyaṃ-tisso; tisso; tīhi tīhi.

Novādo cakārena tamhi ssaṃ āgamo...Vaggantetissantaṃ, tīsu...Napuṃsake-tīti, tīni. Tīhi, tīhi...Cattāro

"O sare ce" 'tīha cakārena yosu ussa uṇe.

"Tato yonamotu" 'tīha tukārena yonaṃ o...Caturo, evaṃdutiyā, catuhi, catunnaṃ, catusu.

[SL Page 030] [\x 30/]

Itthiyaṃ-catasso, catasso, catuhi, pubbe 'va ssaṃ āgamo, yadā dināussa attaṃ; catassannaṃ, catusu...Napuṃsake-cattāri, cattāri

"Pañcādīnamakāro" 'ti yosu savibhattissa pañcadyantassa attaṃ...Pañca, pañca.

"Pañcādīnamattaṃ" 'ti sunaṃhisu pañcādyantassa attaṃ...Edīghātamavādoyaṃ, pañcahi, pañcannaṃ pañcasu...Liṅgattayesamaṃ.

Evaṃ cha satta aṭha nava dasādayo aṭhārasantā...Vīsatyādayo ānavutiyā itthiliṅgā ekavacantā...Vīsati rattīva, evaṃ tiṃsati, cattāḷīsaṃpaññāsaṃsaddehi parāsaṃ sabbāsaṃ vibhattīnaṃ sabbāsamā dotīha ādisaddenalopo...Saṭṭhi vīsatīva, evaṃ sattati asīti na vuti; sataṃ napusakamekavacananantaṃ, evaṃ sahassādi; koṭi vīsatīva.

Rāsibhede tusabbattha bahuvacanampi-yathā-dve vīsatiyo buddhadantā, tisso visatiyo dinaghaṭikā; evamaññatra.

Ese'so etanantippasiddhilokassa hoti yatthatthesu.
Thipumapuṃsakātyuccate tānimāni lokenātthā.
Aliṅgā vuccante.

Kvaci to pañcamyatthe.

Liṅgato pañcavyatthe kvaci toppaccayo hoti.

"Tvādayo vibhattisaññā"

"Ti toppabhuti dānanyantānaṃ vihattisaññā, tasmā tadtānampi vibhatyantattā padattaṃ siddhanti na puna vibhatti...Corasmā, corato, evaṃ pitito mātito; ettha "pitādīnamasimhī" 'tyatrāsimhiggahaṇena tomhi pitādinaṃ ussa i.

Imassitthandānihatodhse va.

Thaṃ ādasu paresu imassa i hoti...Ito.

"Sabbassetassakārovā" 'ti tophesvetassa atta vā; ato etto; pakkhe-saralopādinā akāralopo.

"Tratothesu ce" 'ti kissa ku; kuto.

"Kvacito" 'ti suttadvidhākaraṇena sattamyatthe va to hoti, ādasmiṃ ādito.

"Trathasattamiyā sabbanāmehī"
---------------------------------------
* "Vibhattisaññāyoti" apapāso.

[SL Page 031] [\x 31/]

'Ti sattamyatthe trathappaccayā honti....Sabbasmiṃ, sabbatra sabbattha, cittaṃ; evaṃ atra attha ettha.

"Tre niccaṃ" 'ti pubbe etassa a. Kutra kuttha

"Sesesu ce" 'ti kādese-kattha.

"Kismāvo ce" 'ti ko, kakārākāralo po; kva.

"Hiṃhaṃhiñcanaṃ" 'ti kismā hiṃādippaccayā.

"Kuhiṃhaṃsuce" 'ti kissa ku cakārena hicanaṃdācanaṃ su ca; kuhiṃ kuhaṃ kuhicanaṃ.

"Tamhā ce" 'ti hiṃhaṃ-tahiṃ tahaṃ.

"Yato hiṃ" 'ti hiṃ, yahiṃ.

"Imasmā hadhā ce" 'ti hadhā, iha idha;

"Sabbato dhī" 'ti dhi; sabbadhi.

"Kāle" tyadhikāro.

"Kiṃsabbaññekayakūhi dādācanaṃ" 'ti kiṃ ādito dādāvanaṃ ca...Kasmiṃ kāle, kadā kudācanaṃ

"Sabbassa so dāmhi vā" 'ti sabbassaso vā...Sadā sabbadā.

"Tamhā dānī ce" 'ti dāni dā ca, tadāni, tadā.

Yadādinā imasaddā samānāparehi ca yathāsaṃkhyaṃ jjajjuppaccayā ima samānānaṃ asā ca... Ajja sajju aparajju.

"Imasmārahidhunādāce" tirayhādippaccayā

"Eta rahimhī" 'ti imassā eto, etarahi.

"Adhunāmhi ce" 'ti imassa a-adhunā, idāni. Lopantveva.

[SL Page 032] [\x 32/]

Sabbāsamāvusopasagganipātā
Dīhi ca.

Etehi parā sabbā vibhattī lupyante...Tvaṃ āvuso tumhe āvuso.

Upasagganipātā vuccante.

Pa parā ni nī u du saṃ vi ava anu pari adhi ati pati su ā ati api apa upa-ete vīsatyupasaggā.

Ca nana va vā mā hi dhī ci ku ta nu ce re he sve ve vo kho no to yaṃ naṃ taṃ kiṃ...Handa kira eva kīva yāva tāva vata vatha atha aṅga iṅgha taggha āma nāma nūna puna pana āha saha musā sakkā labbhā heṭṭhā ārā dūrā divā navā vinā nānā addhā muddhā micchā pacchā āvi sakkhi sacci sacchi bahi yadi iti kinti atthi sotthi khalu nanu kimu assu yagghe sace have suve suvo are pure namo tiro adho atho aho raho hiyyo bhiyyo anto pāto sudaṃ kallaṃ evaṃ dhuvaṃ alaṃ halaṃ sayaṃ sāyaṃ samaṃ sāmaṃ kāmaṃ pāraṃ oraṃ caraṃ huraṃ ahaṃ sahaṃ uccaṃnīcaṃsakiṃ saddhiṃ...Athavā antarā ārakā bāhirā bahiddhāyāvatā tāvatā samattā sāmantā āmantā sammukhā carahi tarahi sampati āyati upari yāvade tāvade tiriyaṃ sanikaṃghasakkaṃ...Etarahi ettāvatā parammukhā kittāvatā aññadatthu seyyathīdaṃ appevanāma...Bhiyyosomattāya iccādayo nipātā.

Sadisā ye tiliṅgesu sabbāsu ca vibhattisu.
Vacanesu ca sabbesu te nipātā'ti kittitā.

Yathā-uccaṃ, rukkho-latā-gharaṃ vā.
Uccaṃ, rukkho bherukkha rukkhaṃ rukkhena rukkhassa rukkhasmā rukkhe vā iccādi...
Evaṃ latā gharāni.

Ubhayesu vibhattyatta kiyadesasamayadisāguṇātthahi,
Sabbāpi yathāyogaṃ vibhattiyo'ññehi tu ppaṭhamā.

Taṃyathā-adhiantosaddehi sattama, sayaṃsaddā tatiyā chaṭṭhī ca, namosaddāpaṭhamā dutiyā ca, pāraṃsaddā sattamī, divāsaddā paṭhamā dutiyā sattamī ca, heṭṭhāsaddāsattamī, uccaṃsaddāsabbāpi, pasaddā ca casadadā ca paṭhamā, hesaddā ālapane paṭhamā, tathāññehipi.

Upasaggā sabbepi saddantarena saha payujjante-nipātā tu keci visumapi-yathā-pahāro paharati-sā ca so ca bhāsati vā karo ti vā sotthityādi.

Ekekaliṅgaṃ dviligaṃ tiliṅgaṃ vāpyaliṅgikaṃ,
Catudheti nāmaṃ nāmaṃ namatyatthaṃ'ti kittitaṃ.

Nāmikaṃ.
---------

[SL Page 033] [\x 33/]

13

"Nāmānaṃ samāso yuttattho"
'Tyadhikāro.

Samāso-ti bhinatthānaṃ padāmekatthatā...Yuttattho'ti aññamaññasambandhattho.

Vibhāsātyadhikātabbaṃ vākyatthaṃ.
Mahanentā ca so vīro cāti vākye.

Dvipade tulyādhikaraṇe kammadhārayo.

Bhinnappavatti nimittā saddā ekasmiṃ vatthu ti pavattā tulyādhikaraṇa...Vīsesanavisessabhutā samādhikaraṇa dvepadā yadā samasyante tadā sosamāso kammadhārayo nāma...Idha samāsasuttāni saññādvārena samāsavidhāyakā...Agahita visesanā buddhi visessamhi na uppajjatī ti visesaṃ pubbaṃ hoti...Samāseve tulyādhikaraṇattassa vuttattā tappakāsatthaṃ payuttā samāsato atirittā ca so iccete "vuttaṭṭhānamappayogo" 'ti ñāyā nappayujjante; eva maññatra.

Tesaṃ vibhattiyo lopā ca.

Tesaṃ yuttatthāṃ samāsānaṃ pubbattarapadāṃ vibhattī lupyate cakārena kvacī - tato mahanta vīra iti va rūpappa saṅge.

Pakati cassa sarantassa.

Vibhattīsu luttāsu sartassa pubbabhutassa parabhūtassa ca assa samāsapadassa pakati hotītiha luttākārā punāniyante...Tato mahanta vīra iti ṭhite

"Mahataṃ mahā tulyādhikaraṇe pade" 'ti mahantassa mahā.

Taddhitasamāsakitakā nāmaṃ'vāta vetunādisu ca.

[SL Page 034] [\x 34/]

Taddhitādayo nāmaṃ iva daṭṭhabbā taveppabhuti paccaye vajjetvā...Tato vatticchāyasyādi; mahāvīro mahāvīrā iccādi.

Kammādhārayodvando ca tappuriso ca lābhīno,
Tayo parapade liṅgaṃ bahubbihi padantare.

Rattā ca sā paṭi cāti, rattapaṭī; mahtī ca sā saddhā cāti, mahāsaddhā.

Ettha "kammadhārayasaññe ce" 'ti pubba pade pume'va kate ā ī ppaccayānaṃ nivutti.

Nilaṃ ca taṃ uppalaṃ cāti, niluppalaṃ; satthiva satthi, satthi ca sā sāmā cāti, satthasāmā, nārī...Mukhameva cando, mukhacando;

Visesatavisessānanaṃ yathecchattā kvaci visesanaṃ paraṃ hoti.

Khattiyabhuto iccādi...Icchā ca yathātanti.

Nasaddā si tassa lopo-na suro, asuro-ettha kammadhāraye kate "ubhe tappurisā" 'ti tappurisasaññā.

"Attannassa tappurise" 'ti nassa a; na asso, anasso-ettha "sare ani" 'ti nassa an.

"Nāmānaṃ samāso" 'ti sutte dvidhā kate ayuttatthānampi jhaci samāso...Napuna geyyā, apunageyyā, gāthetyādi ettha geyyenana sambanendhā nasaddo ayuttatthenāpi pune yogavibhāgabalā samasyate.

Tayo lokā samāhaṭā, tilokaṃ-ettha "saṅkhyā pubbe digu" 'ti kamamadhārayassa digusaññā "digussekattaṃ" 'ti ekattaṃ nanapuṃsakattaca.

14

Nappurisātveva.

Amādayo parapadehi.

[SL Page 035] [\x 35/]

Dutiyantādayo papadehi nāmehi yadā samasyante tadā so samāso tappurino nāma; gāmaṃ gato, gāmagato...Passa vāsiṭṭha gāmaṃ gato tisso sāvatthintyatrāyuttatthatāyana samāso-tathāññatra ñeyyaṃ, raññā hato, rājahato.

Kiccantehi hiyyo adhikatthavacane...Tabba anīya ṇyariccappaccayā kiccā, thutinindatthamajjhāropitatthaṃ vacanaṃ adhikattha vacanaṃ, sonaleyyo, kupo iccādi-sonehi yathā liyhate tathā puṇṇaṇattā thuti tehi ucaciṭṭhattā nindā ca; dadhinā upasittaṃ bhojanaṃ, dadhibhojanaṃ; samāsapadeve upasattakriyāya kathananā natthetthāyanuttatthatā, upasittasaddāppayogo pubbeva.

Karaṇetu-asinā kalaho, asikalaho; buddhassa deyyaṃ, buddhadeyyaṃ; parassapadaṃ-ettha vibhatyalopo; evaṃ attano padamiccādi; corasmā bhayaṃ, corabhayaṃ; evaṃ bandhanamuttoccādi; raño putto, rājaputto.

Brāhmaṇassa kaṇhā dantā, iccatra dantāpekkhā chaṭṭhiti kaṇhena sambandhābhāvā na samāso, yadā tu kaṇhā cate dantā ceti kammadhārayo tadā chaṭṭhī kaṇhadantāpekkhāti brāhmaṇakhadantāti samāso hoteva...Rañño māgadhassa dhanantyatra raññoti chaṭṭhi dhamapekkhāte na māgadhaṃ, rājā eva māgadhasadde vuccateti bhedābhāvā sambandhābhāvoti tulyādhikaraṇena māgadhena saha rājā na samasyate...Dviṭṭho hi sambandhe...Rañño asso puriso cetyatra rañño asso rañño pirisoti ca paccekaṃ sambandhato sāpekkhatā atthiti na samāso-asso ca puriso cāti dvande kāte tu rājassapurisāti hoteva-aññātapekkhattā...Rañño guru putto iccatra rājāpekkhitopi guruno puttena saha samāso-gamakantā-gamakattampi samāsassa nibandhananaṃ-tattha guru no puttoti viggaho-evamaññatra.

Rūpe saññā, rūpasaññā-kvaci nindāyaṃ...Kupe maṇḍūko viya, kupamaṇḍūko; evaṃ garakāko iccādi-atropamāya nindā gamyate...Antevāsikotyādo vibhatyalopo.
15

Aññapadatthesu bahubbīhi.

Appathamantānamaññesaṃ padānaṃ atthesu dve vā bahūni vā nāmāni yadā samasyanto tadā so samāso bahubbihi nāma.

[SL Page 036] [\x 36/]

Āgatā samaṇa yaṃ so, āgatasama-vihoro; jinani indriyāni yena so, jitindriyo-bhagavā; āhito aggi yena so, āhitaggi; agyāhito vātyādo yathecchaṃ visesanasasa paratā...Karaṇe tu-chinno rukkho yena so, chinnarukkho-pharasu; dinno suṃko yassa so, dinnasuṃko-rājā; niggatā janā yasmā so, niggatajano-gāmo; dasabalāni yassa so, dasabalo-bhagavā; natthi samo yassa so, asamo.

Ettha "attannassā" 'ti yogavibhāgena nassa a.

Pahūtā jivhā yassa so, pahūtajivho; mahantī paññā yassa so, mahāpañño; dvīsu.

"Itthiyaṃ bhāsitapumitthī pumā'va ce" 'ti pumbhāvātidesā pubbuttarapadesu ā ī ppaccayā namabhāvo.

"Kvaci samāsanantagatānamakāraranto" 'ti antassa attaṃ...Kāraggahaṇena ā icaitthiyamivaṇṇantā tvantehī ca kappaccayopi-yathā.

Visālaṃ akkhī yassa so, visālakkho; paccakkhadhammā, silopo; sobhano gandho yassa so, sugandhi; bahukantiko; bahunadiko-samuddo; ettha yadādinā rasso; bahukantuko; mattā bahavo mātaṅgā yasmiṃ taṃ, mattabahumātaṅgaṃ-vanaṃ; tulyādhikaraṇe.

Suvaṇṇassa viya vaṇṇo yassa so, suvaṇṇavaṇṇo;vajiraṃ pāṇimhi yassa so, vajirapāṇi, urasilomāni yassa so, urasilomo, ettha vibhatyalopo.

Atthesūti bahuttaggahaṇena kvavi paṭhamantānampi. Saha hetunanā yo vattate so, sahetuko; yadādinā sahassa so; satta vā aṭṭha vā ye te, sattaṭṭha-māsā; etthaññapadattho vāsaddassattho...Dakkhiṇassā ca pubbassā ca disāya yaṃ antarālaṃ sā, dakkhiṇapubbā-disā; bhinnādhikaraṇe...Appaṭhamantānanti kiṃ, desito buddhena yo dhammo.

[SL Page 037] [\x 37/]

16

Nāmānaṃ samuccayo dvando.

Samuccayoti piṇḍīkaraṇaṃ-ekavibhattikānaṃ nāmānaṃ yo samuccayo so dvando nāma... Idaṃ sattaṃ bahuvacanavisayaṃ. Cando ca suriyo ca, candasuriyā-tiṭṭhantītyādikriyāsambandhasāmaññato atthetthāpekatthatā-evaṃ naranāriyo; akkhara padāni.

Tathā dvande pāṇituriyayogga senaṅgabuddajantukavividhaviruddhavisabhā gatthādīnañca.

Vividhenākārena viruddhā vividhaviruddhā-sabhāgā sadisā-vividhā ca te sabhāgā ceti, visabhāgā-yathā digusamāse tathā dvande pāṇyaṅgatthādinaṃ ekattaṃ napuṃsakattaṃ ca hoti-cakkhusotaṃ; gītavāditaṃ; yuganaṅgalaṃ; hatthassaṃ; asicammaṃ; ḍaṃsamakasaṃ; kāko lūkaṃ; nāmarūpaṃ; nāmaṃ namanalakkhaṇaṃ rūpaṃ ruppaṇalakkhaṇaṃ-evatai dhammā lakkhaṇato vividhā paramatthato sabhāgā ca. Ādisaddenāññatvāpi...Yathā-bhinnaliṅgānaṃ...Itthipumaṃ; yadā dinā rasso-dāsidāsaṃ; pattacīvaraṃ; gaṅgāsoṇaṃ...Saṅkhyāparimānaṃ...Tikacatukkaṃ...Sippīnaṃ...Ve- narathakāraṃ...Luddakānaṃ.. Sākuntikamāgavikaṃ...Appāṇijātīnaṃ...Ārasatthi...Ekajajhāyanaba- rāhmaṇataṃ...Kaṭṭhakalāpaṃ iccādi.

Vibhāsā rukkhatiṇapudhanadhaññajanapadādīnañca.

Dvande rukkhādīnaṃ ekattaṃ napuṃsakattañca vā hoti...Dhavakhadiraṃ, dhavakhadirā; muñjababbajā, muñjababbājā; ajeḷakaṃ, ajeḷakā; hiraññasuvaṇṇaṃ, hiraññasuvaṇṇāni; sāliyavaṃ, sāliyavā; kāsi kosalaṃ, kāsikosalā...Ādisaddena aññesupi vā-yathā-niccaṭirodhitamaddabbānaṃ...Kusalākusalaṃ, kusalākusalāni...Sakuṇinaṃ...Bakabalākaṃ, bakabalākā...Byañjanānaṃ...Dadhigataṃ, dadhigatāni...Disānaṃ...Pubbāparaṃ, pubbāparā; iccādi.

17

Adhisaddā smiṃ tassa lopo-adhisaddena tulyādhikaraṇattā itthisaddāpi smiṃ-niccasamāsattā ādhārabhutāyayamitthiyanti padantarena viggaho-adhiitthiyananti ṭhite.

[SL Page 038] [\x 38/]

Upasaggananipātapubbako abyayībhāvo.

Upasaggādipubbako saddo vibhatyatthādisu samāso hoti so abyayibhāvasañño ca.

"So napuṃsakaliṅgo" 'ti abyayībhāvo puṃsakaliṅgo yadādanā ekavacanenā ca.

"Saro rasso napuṃsake" 'ti rasso.

Aññasmā lopo ca.

Anakārantā abyayibhāvā parā sabbā vibhattī lujjare.

Adhitthi-vibhatti namattho ādhārādi-idhādhisaddo ādhāre cattate-adhitthiiccetaṃ padaṃ itthiyamiccetamatthaṃ vadati...Samīpaṃ nagarassa, upanagaraṃ.

"Aṃvibhattinamakārantabyayībhāvā" 'ti vibhattīnaṃ kvaci aṃ

Kvaciti kiṃ, upanagare; abhāvo makkhikānaṃ, nimmakkhikaṃrasso; anupubbotherānaṃ, anutheraṃ; anatikkamma sattiṃ, yathā satti; ye ye buḍḍhā, yathā buḍḍhaṃ-vīcchāyaṃ; yattako paricchedo jīvassa, yāvajīvaṃ-avadhāraṇe; ā pabbatā khettaṃ, āpabbataṃ, khettaṃ-mariyādāyaṃ-vajjamānā sīmā mariyādā-pabbataṃ vinātyattho; ājalantā sītaṃ, ājalantaṃ, sītaṃ-abhividhimhi-gayhamānā simā abhividhi-jalantena sahetyattho-āsaddayoge dhātunāmādinā apādānavidhāve vākyampi saddhaṃ-tathāññatra.

Uttamo vīro, pavīro iccādo pana-pubbapadatthappadhānattābhāvābyayībhāvābhāvo kammadhārayo eva-evaṃ visiṭṭho dhammo, abhidhammo-kucchitaṃ antaṃ, kadantaṃ.

Ettha "kadaṃ kussā" 'ti sarekussa kadādeso. Appakaṃ lavaṇaṃ, kālavaṇaṃ.

Ettha "kāppatthesu cā" 'ti kussa kā-bahuvacanenāññatrāpi kvaci-kucchito puriso, kāpuriso; kupuriso vā; evamasurādi.

[SL Page 039] [\x 39/]

Pubbaparūhasamaññapadatthappadhānābyayībhāvasamāso,
Kammadhārayakatapapurisā dve dvando ca bahubbīhi ca ñeyyā.

Samāso.
------
18

Vāṇapacce.

Chaḍhantā saddā tassāpaccamiccasmi atthe ṇe vā hoti.

Vāti vākyatthaṃ-ṇenevāpaccatthassa vuttattā apaccasaddāppayogo-tesaṃ vibhatyādo tesaṃ gahaṇena vibhattilopo-tathottaratra.

"Tesaṃ ṇo lopaṃ" 'ti paccayānaṃṇassa lopo.

"Vuddhādisarassa vāsaṃyogantassa saṇe ce" 'ti saṇakāre pare asaṃyogantassādisarassa vuddhi -tassāpaniyame.

Ayuvaṇṇānaṃ cāyo vuddhi.

Akārivaṇuvaṇānaṃ ā e o vuddhiyo honti casaddena kvaci na-saralopādi-taddhitattā nāmamiva kate syādi.

Taddhitāhidheyyaliṅgavibhattivacanā siyuṃ,
Samūhabhāvajā hiyyo sakatthe ṇyo napuṃsake,
Tā tutthiyaṃ nipātā te dhādithaṃpaccayantakā.

Vasiṭṭhassāpaccaṃ poso, vāsiṭṭho; itthi-vā saṭṭhī; napuṃsakavāsiṭṭhaṃ; vikappavidhānato taddhitena samāsassāccantaṃ bādhāyā bhāvā vasiṭṭhāpaccantipi hoti.

Sāmaññehimate saddo niddissati pumenavā,
Napuṃsakena vāpīti saddasatthavidū viduṃ.

Vā apacceti cādhikāro.

Ṇāyanaṇāna vacchādito.

[SL Page 040] [\x 40/]

Vacchādito gonnagaṇano ṇayano ṇano ca hoti; apaccaṃ paputtappabhuti gottaṃ-kaccassāpaccaṃ, kaccāyano; kaccāno vā.

Saṃyogantantā na vuddhi.

"Ṇeyyo kattikādīhi" 'ti ṇeyyo; vinatāya apaccaṃ, venateyyo vinateyyo vā-napakkhe vuddhi...Ṇeyyoti yogavibhāgena tassa diyatetyatthepi ṇeyyo-dakkhiṇa diyate yassa so, dakkhiṇeyyo.

Ato ṇi vā.

Akārantato apacce ṇi vā hoti-puna vāsaddena ṇiko akārantā ca khopi...Dakkhi; sakyaputtiko; maddhabbo; bhātubbo-dvintaṃ.

"Ṇavopagvādīhī" 'na ṇavo;manuno apaccaṃ mānavo.

"Ṇera vidhavādito" 'ti ṇero; sāmaṇero.

19

"Yena vā saṃsaṭṭhaṃ tarati carati vahati ṇiko" 'ti ṇiko-vākārena nekatthe nekapaccayā ca.

Ghatena saṃsaṭṭho, sātiko-odano; uḷumpena taratīti, oḷumpiko, uḷumpiko vā -na pakkhe vuddhi; sakaṭe caratīti, sākaṭiko; sasena vahatīti, sisiko; na vuddhi...Itthiliṅgato eyyako ṇako ca...Campāyaṃ jāto, campeyyako; evaṃ bārāṇaseyyako...Ṇato...Kusinārāyaṃ vasatīti, kosinārako...Janapadato ṇako ca...Magadhesu vasati tesaṃ issaro * vā, māgadhako...Tajjātiyā visiṭṭhatthe ājāniyyo...Assajātiyā visiṭṭho, assajāniyyo...Ño-agganti jānitabbaṃ, aggaññaṃ-cittaṃ.
---------------------------------------
* "Tassissaro."

[SL Page 041] [\x 41/]

Tamadhīte tenakatādisanidhānaniyogasippabhaṇḍajivikatthesu ca.

Taṃ adhite iccādisvatthesu ādisaddena hatādisu ca ṇiko vā hoti...Abhidhammamadhiteti, ābhidhammiko abhidhammiko vānana pakkhe vuddhi...Vacasā kataṃ kammaṃ, vācasikaṃ; evaṃ mānasikaṃettha "sa sare vāgamo" 'tīhānuvattitādisaddena sāgamo...Sarīre sannidhānā vedanā, sārīrikā; dvāre niyutto, dovāriko.

Ettha "vāyunamāgamo ṭhāne" 'ti vakārato pubbe okārāgamo...Sippanti gītādikalā-vīṇā assa sippanti, veṇiko-atra vīṇeti vīṇāvadanaṃ...Gandho assa haṇḍanti, gandhiko; mage bhantvā jīvatīti, māgaviko-vakārāgamo...Jālenana hato, jāliko;suttena baddho, suttiko; cāpo assa āyudhoti, cāpiko; vāto assaābādho, atthitivā, vātiko; buddhe pasanno, buddhiko, vatthena kitaṃ bhaṇḍaṃ,vatthikaṃ; kumbho assa parimāṇaṃ, tamarahati, tesaṃ rasivā kumbhiko; akkhenana dibbatīti, akkhiko; magadhesu vasati jāto'tivā, māgadhiko iccādi.

20

Ṇa rāgā tena rattaṃ tasseda maññatthesu ca.

Tena rattaṃ 'tyādyatthesu ṇo vā hoti...Kasāvenarattaṃ, kāsāvaṃ; evaṃ nilaṃ, pitamiccādi-nana vuddhi; mahisassaidaṃ, māhisaṃ-siṅgaṃ-evaṃ rājaporisaṃ-ettha ayuvaṇṇānaṃ vādo puna vuddhiggahaṇena uttarapadassa vuddhi...Magadhehi agato, taṃ jāto, tesaṃ issaro, te assa * nanivāsoti vā, māgadho; kattikādihi yutto, kattiko, māso; buddho assa devatāni, buddho; vyākaraṇaṃ avecca adhiteti, veyyākaraṇe-ettha ma yuga mādinā yakārato pubbe e āgamo yassa cittaṃ...Sagarehi nibbatto sāgaro iccādi.
---------------------------------------
* "Tassissaro soassa" iti ca pāṭho.

[SL Page 042] [\x 42/]

Jātādīnamimiyā ca.

Jānādisu iyo ca hoti casaddena kiyo ca...Pacchā jāto, pacchimo; manussajātiyā jāto, manussajātiyo. Ante niyutto, antimo antiyo; evaṃ andhakiyo; putto assa atthiti, puttimo puttiyo; evaṃ kappiyo.

"Tadassaṭṭhānamīyo ce" 'ti īyo cakārena hitādyatthepi...Khandhanassa ṭhānaṃ, khandhaniyaṃ; caṅka manassa hitaṃ, vaṅkamaniyaṃ.

"Ālu tabbahule" 'ti ālu...Abhijjhā bahulo, abhijjhālu.

Visese taratamissikiyiṭṭhā.

Atisayatthe tarādayo honti...Ayametesaṃ atisayena pāpoti, pāpataro pāpatamo pāpissiko pāpiyo sāpiṭṭho vā.

"Vuddhassa jo iyiṭṭhesu" 'ti sādeseseyyo seṭṭho.

"Tadassatthīti vī ce" 'ti vī...Medhā assa atthiti, medhāvī.

Evaṃ "tapādito sī" 'ti sī; dvittaṃ...Tapasasi.

"Daṇḍādito ikaī" 'ti iko ī ca...Daddhiko daddhi.

"Guṇādito vantu" 'ti vantu...Guṇavā; paññavā-yadādinā rasso.

"Satyādihi mantu" 'ti mantu...Satīmā bhānumā.

[SL Page 043] [\x 43/]

"Āyussukārasmantumhī" 'ti ussa as...Āyasmā.

"Saddhādito ṇa" iti ṇe...Saddho.

"Tappakativacane mayo" 'ti mayo...Suvaṇṇena pakataṃ, sovaṇṇamayaṃ; suvaṇṇamayaṃ vā-pakkhe yadādinā vuddhi.

Etesamo lope.

Vibhattilope manādinamantassa o hoti...Manomayaṃ.

21

Saṅkhyāpuraṇe'tyadhikāro.

"Dvitīhi tiyo" 'ti tiyo.

"Tiye dutāpi ce" 'ti dvitīnaṃ dutā...Dvinnaṃ pūraṇe, dutiyo evaṃ tatiyo.

"Catucchehi thaṭhā" 'ti thaṭhā...Catuttho; chaṭṭho.

Tesamaḍḍhupapadenaḍḍhuḍḍhadivaḍḍhadiyaḍḍhāḍḍhatiyā.

Vatutthadutiyantiyānaṃ aḍḍhupapadena saha aḍḍhuḍḍhadivaḍḍhadiyaḍḍhāḍḍhatiyā honti...Aḍḍhena catuttho, aḍḍhuḍḍho; aḍḍhena dutiyo, divaḍḍho diyaḍḍho vā; aḍḍhena tatiyo, aḍḍhatiyo.

"Saṃkhyāpūraṇe mo" 'ti mo; pañcamo, itthiyaṃ-pañcattaṃ puraṇī, pañcamī...Eko ca dasa vāti dvande kate.

Dvekaṭṭhānamākāro vā.

Saṃkhyāne uttarapade dvi eka aṭṭha iccetesamantassa ā hoti; ekādasa-pañcīva-evaṃ dvādasa-yadādinā tissa te ādese.

"Ekādito dasa ra saṃkhyāne" ti dasasadde dassa ro; terasa.

[SL Page 044] [\x 44/]

"Catupapadassa lopo tuttarapa dādicassa vucopi navā" 'ti catusadde tussa lopo vassa cu ca; cuddasa.

"Dase so niccaṃ ce" 'ti jassa so ādese.

"Ḷa darānaṃ" 'ti dasasadde dassa ḷo; soḷasa; aṭṭhārasa.

"Vīsatidasesu bā dvissa tu" 'ti dvisasabā-bāvisati-ekādasannaṃ puraṇe, ekādasamo.

"Ekādito dasassī" 'ti itthiyaṃ ī; ekādasī icacādi.

"Dvādito ko nekatthe ce" 'ti ko...Dve parimāṇani asseti, dvikaṃ; evaṃ tikādi.

"Samūhatthe kaṇṇā ce" 'ti kaṇ ca ṇe va; manussānaṃ samūho, mānussako, mānusso vā.

Ṇe kate-

"Jhalānamiyuvā sare vā" 'tīha vākārena issa ayādese-dvayaṃ;tayaṃ.

Evaṃ "gāmajanabandhusahādīhi tā" 'ti tā; gāmatā; nāgaratā;

22

Ṇyattatā bhāve tu.

Bhāvatthe ṇyattatā honti tusaddanattano ca-sakatthādi supi ṇyo sakatthe tā ca.

Hontyasmā saddañāṇani bhāvo so saddavuttiyā,
Nimittabhutaṃ nāmañca jātidabbaṃ kriyā guṇe.

[SL Page 045] [\x 45/]

Ṭhathā-vandassa bhāvo, candattaṃ-iha nāmavasā candasaddo candaddabbe vattate-nimittassarūpānugataṃ ca ñāṇaṃ...Evaṃ manussattanti manussajātivasā; yadādinā īssa rasse-daṇḍittanti daddhaddabbasambandhā; pācakattanti pavanakriyā sambandhā; nilattanti nilaguṇavasā...Evaṃ ṇyādisupi yathāyogaṃ ñeyyaṃ...Ṇyo.

Avaṇṇo ye lopañca.

Ye pare avaṇṇo lupyate vakārena ikāropi.

"Yavataṃ talanadakārānaṃ byañjanāni calañajakārattaṃ" 'ti yakārayuttānaṃ tādinaṃ vādayo kāraggagahaṇena sa ka pa ha mādito parayakārassa pubbena saha kvacī pubbarūpañca...Dvittaṃ-paṇḍiccaṃ kosallaṃ sāmaññaṃ sohajjaṃ porissaṃ nepakkaṃ sāruppaṃ osabbhaṃḍapamamaṃ.

Āttaṃ ca.

I u iccesaṃ ā hoti rikārāgamo ca ṭhāne...Saralopā dinā ilopo-isino bhāvo, ārissaṃ; evaṃ mudutā, arahatāntassa yadādinā lopo...Puthujjanattanaṃ; akiñcanameva ākiñcaññaṃ; kuddhaniyā apaccaṃ, koṇḍaññe-ettha vuddhādo vākārena saṃyogantassāpi vuddhī...Padāya hitaṃ, pajjaṃ; dhanāya saṃvattanikaṃ, khaññaṃ; satito sambhutaṃ, saccaṃ...Ilopo-dvīsu na vuddhi; devo eva, devatā.

"Ṇa visamādīhī" ti bhāve ṇe-vesamaṃ; ujuno bhāvo, ajjavaṃ-ettha ussa ātte parūkārassa yadādinā āvo.

"Ramaṇīyādito kaṇ" iti kaṇmānuññakaṃ.

"Vibhāge dhā ce" 'ti dhā vakārena soppaccayo ca-ekena vibhāgena, ekadhā-nipātattā silopo...Padavibhāgena, padaso.

"Sabbanāmehi pakāravacane tu thā" 'ti thā-tukārena thattā ca-sabbo pakāro sabbena pakārena vā, sabbathā; evaṃ aññathattā.

[SL Page 046] [\x 46/]

"Kimimehi thaṃ" 'ti thaṃ-kādese-kathaṃ; i ādese-itthaṃ; thanti yogavibhāgena thaṃ-bahutthaṃ.

Amalinaṃ malinaṃ karotītyādyatthe-abhutatabbhāve gamyamāne karabhuyoge sati nāmato yadādinā īppaccayo...Malinī karoti-setaṃ; abhasmano bhasmano karaṇanti, bhasmīkaraṇaṃ kaḍhassa; amalino malino bhavatīti, malini bhavati-seto; īppaccayantopi nipāto; abhutatabbhāveti kiṃ, ghaṭaṃ karoti ghaṭo bhavati+ karabhuyogeti kiṃ, amalino malino jāyate.

Avatthāvato 'vatthāyābhutassaññāya vatthuno,
Tāyāvatthāya bhavanaṃ abhutatabbhāvaṃ viduṃ.

Taddhito.
----
23

Pañca pāke, pañca iti ṭhite.

Bhuvādayo dhātavo.

Bhu iccādayo saddā dhātavo nāma.

"Dhātussanto lopo'neka sarasse" 'ti kvaci dhātvantasasa lopo.

"Dhātuliṅgehi parāppaccayā" 'ti dhātumhānekappaccasappasaṅge vatticchāto.

"Vattamānā ti ananti si tha mi ma te ante se vhe e mhe" iti tyādinaṃ vatatamānāsaññā.

"Kāle" 'ti aṭṭhavibhattividhāne sabbattha vattate.

Kālo'titavattamānānāgatakriyalakkhaṇe,
Paccuppanno mato kālo āraddhātiṭṭhite kriye.

Kriyāsantānavicchede kālo'titoti gamyate,
Anāgato anāramśe kriyāya tu patīyate.

Addabbabhutaṃkattādikārakaggāmasādhīyaṃ
Padatthaṃ kattukammaṭhaṃ kriyāmicchanti tabbidū.

[SL Page 047] [\x 47/]

Vattamānā paccuppanne.

Paccuppannekāle vantamānavibhatti hoti-tassāpaniyame.

Athapabbānivibhattīnaṃ cha parassa padānani.

Aṭṭhavibhattīnaṃ yāni yāni pubbāni cha padānī tāni tāni parassapadāni nāma.

"Kattari parassapadaṃ" 'ti parassapadaṃtassāpaniyame.

Dvedve paṭhamamajjhimuttamapurisā

Aṭṭhavibhattīsu parassapadānamattanopadānaṃ ca dvedve padāni paṭhamamajjhimauttamapurisā nāma...Yathā-ti anti iti paṭhamo puriso; si tha iti majjhimo; mi ma iti uttamo... Attano padesupi-te ante iti paṭhamo; se vhe iti majjhimo; emhe iti uttamo; tathupari.

Nāmamahi payujjamānepitulyādhikaraṇe paṭhamo.

Tulyādhikaraṇabhute nāmamhi payujjamānepi appayujjamānepi paṭhamo puriso hoti-tassāpaniyame-ekamhi vattabbeekavacanaṃ ti.

"Kattarī" 'ti vikaraṇavidhāne sabbattha vattate.

Bhuvādito a.

Bhuiccādihi dhātuhi kattari vattamānāpañcamīhīyattanisvappaccayo hoti-evaṃ yādivikaraṇa.

Pubbāparabhāgaṭṭhānā bhinnā dhātuvibhattiyo,
Nanissāya paccayā hotti ye te vikaraṇa siyuṃ.

So odanaṃ pacati, bahumpi vattabbe bahuvacanaṃ anti-saralopādi-te pacananti.

"Payujjamānepi tulyādhikaraṇe" 'ti vādhikāro.

[SL Page 048] [\x 48/]

Tumhe majjhimo.

Tulyādhikaraṇe tumhe payujjamānepi appayujjamānepi majjhimo puriso hoti...Tvaṃ pacasi, tumhe pacatha.

Amhe uttamo.

Tulyādhikaraṇe amhe payujjamānepi appayujjamānepi uttamo puriso hoti.

Akāro dīghaṃ himimesu.

Bhyādisvakārassa dīgho hoti-ahaṃ pacāmi, mayaṃ pacāma.

Parānyattanopadāni.

Aṭṭhavibhattīnaṃ yāni yāni parāni cha padāni tāni tāni attanopadā nāma.

"Kattari ce" 'ti attano padāni-sesaṃ pubbeva...So pacate, te pacante, tvaṃ pacase, tumhe pacavhe, ahaṃ pace, mayaṃ pacāmhe.

Attanopadāni bhāve ca kammani.

Bhāve kammani ca attanopadāni honti.

"Bhāvakammesu yo" 'ti yo.

Tassa cavaggayakāravakārattaṃ sadhātvantassa.

Tassa yappaccayassa dhātvantena saha yathāsambhavaṃ cavaggayavā honti...Idha dhātvantasasa cavaggādittā tādise kate cittaṃ.

Attanopadāni parassapadattaṃ.

Attanopadāni kvaci parassapadattaṃ yanti...Tena tayā mayā vā, so odano paccati, paccate vā, te paccante, paccase, paccavhe, pacce, paccāmhe.

Bhāve-bhu sattāyaṃ-idha bhāvo kārakāmisso suddho dhātvattho- tassekattā ekavacanameva-taṃ ca paṭhamapurise eva hoti.

[SL Page 049] [\x 49/]

Tena tayā mayā vā bhuyate-tassa tava mama vā sampati bhavanaṃ 'tyattho.

Ākhyātappaccayā sabbe bhaveyyuṃ sādhanattaye,
Kattā kammaṃ ca bhāvo ca sādhanānīdha vuccare.

Sakammakamhā dhātumhā kattukammesu honti te,
Na bhāve kammarahitamhā kattubhāvesu nāpare.

Kammāvacanicchāyaṃ na virujjhati sakammakā,
Bhāve'pi taṃyathā gehe devadatte paccate.

Santampi vattumicchā na kvāpyasantampi sā bhave,
Taṃ yathānudarā kaññā samuddo kuddhikāti ca.

Upasaggavasā kovi akammo'pi sakammako,
Yathāhibhuyate rāgo tāpasena mahiddhinā.

Kattuvācini dhātumhi yasmiṃ kammaṃ gavessate,
Sakammako'ti so ñeyyo tabbiruddho akammako.

Tathāhi, so pavatīti vutte pākakriyāya sambandhiyamānaṃ ki tananti odanādikaṃ kammaṃ gavessate-so bhavatīti vutte tu bhavanakriyāya sambandhiyamānaṃ kiṃ tanti na kiñcipi kammaṃ gavessate-tā disasaddasattissabhāvābhāvā-tathāññatra.

"Pañcami tu antu hi tha mi ma taṃ antaṃ ssu vho e āmāse" 'ti tvādīnaṃ pañcamīsaññā.

Āṇatyāsiṭṭhe 'nuttakāle pañcamī.

Āṇatyatthe ca āsiṭṭhatthe ca gamyamāne paccuppane kāla bhedamanāmasitvā vā pañcami hoti.

Niyogaṃ jaññā āṇattiṃ āsiṭṭhaṃ iṭṭhapatthanaṃ,
Auttakālo sāmīpe vutto kālo'dha icchito,
Avutto vā gahetabbo paccuppannādibhedato.

Appaccayo-pacatu, pacantu.

"Hi lopaṃ vā" 'ti hissa lopo vā...Paca pacāhi.

[SL Page 050] [\x 50/]

Pakkhe dīgho...Pacatha, pacāmi, pacāma; attānopade-pacataṃ, pacanantaṃ, pacassu, pacavho, pace, pacāmase; kammasi paccataṃ iccādi...Kattusamaṃ yo'va viseso.

Bhāve-bhuyataṃ-ito paraṃ kammabhāvesu nayānusārena ñeyyaṃ.

"Sattamī eyya eyyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyāvho eyyaṃ eyyāmhe" 'ti eyyā dīnaṃ sattamīsaññā.

Anumatiparikappatthesu sattamī.

Anumatyatthe parikappatthe ca auttakāle sattamī hoti.

Yaṃ kiñci kattumicchātamañño yadanumaññati,
Sānumatī parikappo kattabbānicchayo mato.

Sadādinā eyyassa e ādeso vā-pace paceyya, paceyyuṃ, paceyyāsi, paceyyātha, paceyyāmi, paceyyāma...Attanopadepavetha, paceraṃ, pacetho, paceyyavho, paceyyaṃ, paceyyāmhe...Pañcamīsattamītyāyaṃ pubbācariyasaññā.

"Parokkhā a u e ttha a mha ttha re ttho vho i mhe" 'ti aityā dinaṃ parokkhāsaññā.

Apaccakkhe parokkhātīte.

Akkhamindriyaṃ tannissitaṃ paccakkhaṃ na paccakkhaṃ apaccakkhaṃ tasmiṃ apaccakkhe atīte kāle parokkhā hoti.

"Kvacādivaṇṇānamekassasarā naṃ dvebhāvo" 'ti sassarassa ādissa dvittaṃ-papaca, papacu, papace.

Ikārāgamo asabbadhātukamhi.

[SL Page 051] [\x 51/]

Byajanādo asabbadhātukamhi iāgamo-hīyattanī pañcamī sattami vattamānā sabbadhātukaṃ tadaññe asabbadhātukaṃ...Papacittha, papaca, papacimha...Attanopade...Papavittha, papacire, papacittho, papacivho, papaci, papacimhe.

"Hīyattanī ā ū o ttha amhā ttha tthuṃ se vhaṃ iṃ mhase" 'ti ā ādīnaṃ hīyattīsaññā.

Apaccakkhe atītetveva.

Hīyoppabhuti paccakkhe hīyattanī.

Hīyoppabhuti paccakkhe vā apaccakkhe vā atīte kāle hīyattanī hoti.

"Akārāgamo hīyattanajjata nikālātipattīsū" 'ti dhātuto pubbe kvaci akārāgamo... Apacā, apacu, apaco, apacattha, apaca, apacamhā...Attanopade-apacattha, apacatthuṃ, apacase, apacavhaṃ, apaciṃ, apacāmhase.

"Ajjatanī ī uṃ o ttha iṃ mhā ā ū se vhaṃ a mhe" iti ī ādīṃ ajja tanīsaññā.

Atītetveva.

Samīpe'jjatanī.

Ajjappabhuti samīpe atīte kāle ajjatanī hoti-apacī...Yadādinā rasse-apaci, akārāgamābhāve-pacī.

Sabbato uṃ iṃsu.

Sabbadhātūhi uṃvibhattissa iṃsvādeso hoti...Apaciṃsu, apacuṃ, apaco, ikārāgamoapavittha, apaciṃ, apacimhā...Attanopa-aepavā-apacu-apacise, apacivhaṃ, apaca, apacimhe.

[SL Page 052] [\x 52/]

Pacchimo 'tītarattiyā yāmo addhamamussa vā,
Kālo siyātyjatano veyyākaraṇadassanaṃ.

"Bhavissanti ssati sasanti ssasi ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe" 'ti ssa tyādīnaṃ bhavissantisaññā.

Anāgate bhavissanti

Anāgate kāle gamyamāne bhavissantivibhatti hoti...I kārāgamo-pacissati, pacissanti, pacissasi, pacissatha, pacissāmi, pacissāma-attanopade-pacissate, pacissante, pacissase, pacissavhe, pacissaṃ, pacissāmhe.

"Kālātipatti ssā ssaṃsu sse ssatha ssaṃ ssamhā ssatha ssiṃsu ssase ssavhe ssaṃ ssāmhase" 'ti ssādīnaṃ kālā tipattisaññā.

Kriyātipanne'tīte kālātipatti.

Kriyātipannamatte atīte kāle kālātipatti hoti.

Viruddhasantidhānā vā hetuvekallato'pi vā
Kriyāyābhavanaṃ yantaṃ kriyātipannamicchitaṃ.

Akārikārāgamo-sace tabbiruddhaṃ na bhaveyya tadupakaraṇaṃ vālabhetha apacissā apacissaṃsu, apacisse, apacissatha, apacissaṃ, apacissamhā...Attanopade...Apacissatha, apacissiṃsu, apacissase, apacissavhe, apacissaṃ, apacissāmhase.

Pacantaṃ payojayatītyatthe.

Dhātūhiṇeṇayāpeṇāpayā kāritāni hetvatve.

[SL Page 053] [\x 53/]

Hetvatthe gamyamāne dhātuhi ṇeādayo honti tesaṃ kāritasaññā ca.

"Kāritānaṃ ṇo lopaṃ" 'ti ṇa lopo.

"Asaṃyogantassa vuddhikārite" 'ti vuddhi.

Dhātuppaccayehi vibhattiyo.

Dhātvatthe niddiṭṭhehi khādikāritantehi paccayehi vibhattiyo honti tyādayo-pācetiparalope-pācentītyādi...Aṭṭhavibhattīsu ñeyyaṃ.

Akammakāpi hetvatthappaccayantā sakammakā,
Taṃ yathā bhikkhu bhāveti maggaṃ rāgādidūsakaṃ.

Bhū vā di.

27

Rudhi āvara.
Ā itveva.

Rudhādito niggahitapubbaṃ ca.

Rudhādīhi kattari appaccayo hoti dhātvantā pubbe bindvāgamo ca...Rundhati, rundhantītyādi-aṭṭhavibhattīsu hetvatthe ca ñeyyaṃ...Tathūpari-rudhādi.

Divu kīḷādimhi.

"Divādito yo" 'ti kattari yo.

Tassetyādi-pubbarupanetvaca.

Yathā kattari ca.

Yathā bhāvakammesu yappaccayassādeso hoti tathā kattari pīti yakārassa pubbarūpo vo-dvitte.

"Do dhassa ce" 'tyatra cakāre bañcayaṃ-dibbati, dibbantītyādi...Divādi.

[SL Page 054] [\x 54/]

Su sava.

"Svodito ṇuṇāuṇā ce" 'ti kattari ṇuvādayo.

"Aññesu ce" 'tīha cakārena ṇussa vuddhi-suṇoti-ulopo-suṇantītyādi...Svādi.

Kī dabbavimaye.

"Kiyādito nā" 'ti kattari nā-yadādinā īssa rasse-kiṇāti, kiṇantītyādi-kiyādi.

Gaha upādā.

"Gehādito ppaṇhā" 'ti kattari ppaṇhā ca.

"Gahassa ghe ppe" 'ti ghe ādese-gheppati.

"Halopo ṇhāmhī" 'ti dhātvantassa hassa lopo-gaṇhāti gaṇhantītyādi...Gahādi.

Kara karaṇe.

Tanādito oyirā.

Tanuiccevamādīhi dhātuhi kattarioyirā honti...Karoti, yadā dinā dhāturassa lopo; kayirati.

"Uttamokāro ce" 'ti ossa uttaṃ vā.

"Karassakāro ce" 'ti dhātvakārassa uttaṃ vā.

Ralopo-ussa vo-dvitte-badvayaṃ-kubbanti, karonti vā. Attanopade-kurute, kubbante iccādi.
Kamme-yo.

"Ivaṇṇāgamo vā" 'ti iīāmo vāyassa dvitte-kariyyate, kariyyante-pakkhe ralopo-kayyate.

[SL Page 055] [\x 55/]

Vātveva.

Karassa kāsattamajjatanimhi.

Ajjatanimhi pare karassa kāsādeso vā hoti-yadādinā īssa rasse...Akāsi, akari, akāsuṃ, akaruṃ iccādi.

Lopo bhavissantimhi ssassetveva.

"Karassa sappaccayassa kāho" 'ti karassa kāho ssassa lopo ca vā-kāhati, karissatītyādi.
Tanādi.
Cura theyyo.
Kāritānītveva.

Curādito ṇeṇayā.

Curādīhi ṇeṇayā vikaraṇā honti tesaṃ kāritasaññā ca-ṇa lopo vuddhi-coretītyādi...Curādi.

28

Bhontumicchatītyatthe.
Bhuja pālanabhyavaharaṇesu.
Khachasā vātveva.

Bhujaghasaharasupādīhi tumicchatthesu ca.

Bhujādīhi tumantasahitesu icchatthesu kha cha sā vā honti.

"Kaccādivaṇṇānamekassarā naṃ dvebhāvo" 'ti sassarassa ādissa dvittaṃ.

"Pubbo'bbhāso" 'ti dvitte pubbassa abbhāsasaññā.

"Dutiyacatutthāṃ paṭhamattiyā" 'ti abbhāsassa catutthassa bhassa tatiyo bo.

[SL Page 056] [\x 56/]

"Ko khe ce" 'ti dhātvantassa ko-bū bhukkhasaddato. "Dhātuppaccayehi vibhattiyo" 'ti
Vuttattā tyādi...Bubhukkāti, bubhukkhantītyādi.

Evaṃ ghasa adane-che-dvittādi.

"Kavaggassacavaggo" 'ti abbhāsassa ghassa jho-dutiyādinā jhassa tatiyo jo.

"Antassivaṇṇākāro vā" 'ti abbhāsantassa i.

"Byañjanantassa co chappacca yesu cā" 'ti dhānvantassa vo-jighacchati.

Hara haraṇeṇa.

"Harassa giṃ se" 'ti giṃ.

"Hassa jo" 'ti cho-ji giṃsati-tumicchatthesviti kiṃ, bhuñjanamicchati-aṭṭhavibhattisu hetvatthe ca ñeyyaṃ...Tathupari.
Pabbatamiva attānamācarati karotītyatthe.

Āya nāmato kattupamānādā cāre.

Upamiyatenentyepamānaṃ-kattussa upamānamhā dutiyantā nāmamhā ācāratthe āyo hoti-tesaṃgahaṇena vibhattilopo-saralopādi-pabbatāyasaddā pubbeva tyādi-tathūpari-pabbatāyati yogī.

Puttamivācaratītyatthe.

Īyupamānā ca.

Upamānamhā dutiyantā nāmamhā ācāratthe īyo hoti...Puttīyati sissaṃ garu.

Atatano pattamicchatītyatthe.

[SL Page 057] [\x 57/]

Nāmamhātticchatthe.

Nāmamhā dutiyantā attano icchatthe īyo hoti.
Pattīyati bhikkhu.
Kāritānītveva.

Dhāturūpe nāmasmā ṇayo ca.

Dhāturūpo nāmato ṇayo hoti kāritasaññā ca...Visuddhā hotīti visudhayati, ratti.

Daḷhaṃ karotīti daḷhayati vinayaṃ muni.
Hatthinā atikkamatīti, atihatthayatītyādi-atipubbo.

Yantikālaṃ tipurisaṃ kriyāvācī tikārakaṃ,
Attiliṅgaṃ dvivacanaṃ tadābyātanti vuccati.

Ākhyātaṃ.
----
29

Ṇādayo tkolikā.

Ṇaṇadidutiyayuattappaccayā kālattaye daṭhabbā.

Aññe kit.

Kiccehaññe ṇadayo yuppabhutayo ca kitsaññāhonti.

Kattari kit.

Kitasaññā kattari aḍhabbā-yathātanti kvaci kammādisupi; puññaṃ akāya karoti karissati vātyatthe.

Dhātuyā kammādimhi ṇo.

Kamme ādo sati dhātuto ṇe hoti.

"Kāritaṃ viya ṇānubandho" 'ti kāriteva kate ṇalopo vuddhi-tesaṃgahaṇena vibhatti lopo.

[SL Page 058] [\x 58/]

Kitakāhidheyyaliṅgā iyuvaṇṇā varādijo,
Appaccayo ṇe dutiyo ippaccayo pume siyuṃ.
Yucākattari bhāvasmiṃ kiccā to ca napuṃsake,
Tavādikkhattumantā tu aliṅgā cāvibhattayo.

Nāmamiva kate syādi-puññakāro-pumā, īmhi-puññakāri-itthi, puññakāraṃ-kulaṃ.

Dhātuyātayadhikāro.
Kammādimhi a ittheva.

Sabbato ṇvutvāvī vā.

Kamme ādo anādo vā sabbadhātuhi akāro ṇvutuacī ca * honti, cittaṃ; taṃ karotīti, takkaro; saññāyaṃ vibhatyalopo-dīpākaroccādi...Nī pāpunane-vipubbo upasaggā dhātuto pubbabhāgā eva daḍhabbā.

Asaṃyogantassa vuddhitveva.

"Aññesu ce" 'ti asaṃyogantassa vā tussivaṇṇuvaṇṇānaṃ vuddhi.

"E ayā" 'ti sare essa ayo...Vineti sikkhaya tīti, vinayo; dhātunamanekatthattā eva nītyasmiṃ dhātumhi sattameva sikkhatthaṃ vīsaddo joteti.

Tathāhi.

Sattameva hī nīlādivaṇṇaṃ dīpādayo viya,
Dhātusmiṃ sattamevatthaṃ upasaggā pakāyakā.

Tathāññatra.

"O ava sare" 'ti ossa avo...Bhavo; cara caraṇe-saṃvaro.

Varasarā daracarā gamuyamu sanahatā,
Nadamadā raṇagahā japādayo varādayo.

Ṇamhitveva.

Ākārantānamāyo.
---------------------------------------
* "Ca vā" potthake.

[SL Page 059] [\x 59/]

Ṇanubandhe pare ākārantadhātunamantassa āyo hoti...Aṭṭhitidhammā anubandhā.

"Anakā yuṇvūnaṃ" 'ti yuṇvūnaṃ anakā; dā dāne-antadāyako.

"Te āyāvā* kārite" 'ti eonaṃ āyaāvā...Nāyako,sāvako.

"Karassa ca tattaṃ tusmiṃ" 'ti tumhi dhātvantassa to...Kattā...Satthāva, disa pekkhaṇe-yadādinā issa attaṃ-bhayadasāvī-daddhīva...Ruja bhaṅge.

"Visarujapadādito ṇa" iti ṇe.

"Kagā cajānaṃ" 'ti bhāve ṇe...Pacanaṃ pāko; iha ca kammāvacanicchāyaṃ bhāvepi ṇappaccayo-kitakābhihito bhāvo dabbamiveti ñāyā bahuvacaṃ ca hoti...Pākā.

Gamu sappa gatimhi.

"Kvi ce" 'ti kvi.

"Dhānvantassa lopo kvimhī" 'ti kvimhi dhātvantassa lopo vā.

"Kvilopo ce" 'ti kvissa lopo...Sabbago; abhibhu.

30

Cara gatimhi.

Tassīlādisu ṇītvāvī ca.

Dhātuhi tassilādyatthesu ṇayadayo honti...Brahmaṃsīle na carati, taṃ dhammo, tasmiṃ sādhu vā, brahmacārītyādi-sīlaṃ sahā
---------------------------------------
* Kaccāyanādisu "ācāyā"ti pāṭho dissati.

[SL Page 060] [\x 60/]

Vo, dhammo ācāro, sādhu kusalo.

Ghusa sadde.

"Saddakudhacalamaṇḍattharucādīhi yū" 'ti yu...Sosati sīlenāti, sosano; evaṃ vaḍḍha vaḍḍhane-vaḍḍhano.

Pārādigamimhā rū.

Pāradīhi parasmā gamidhātuno tassilādisu rū hoti.

Ramhi ranto rādi no.

Rānubandhe pare sabbo khātvanto tena rena saha no hoti lupyatityattho...Pāraga.
Bhikkha yācane.

"Bhikkhādito ce" 'tirū-yadādinā kvaci rasso...Bhikkhu; evaṃ ñā avabodhane-viññā̆tyādi.

31

"Bhāvammesu tabbānīyā" 'ti tabbo aniyo ca.

"Ikārāgamo asabbadhātukamhī" 'ti iāgamo-taddhitādo cakārena kiccantā nāmaṃ 'ca...Bhavanaṃ bhavitabbaṃ, bhavanīyaṃ.

Antassa karassa ca tattantveva.

Tuṃtunatabbesu vā.

Tumādisu karantassa to vā hoti...Karīyatīti, kattabbo karaṇīyo; ettha "rahāditonoṇa" iti nassa ṇe.

"Sāsadisato tassa riṭṭho ce" 'tīha cakārena tassa raṭho...Daṭṭhabbaṃ.

[SL Page 061] [\x 61/]

"Ṇyo ce" 'ti bhāvakammesu ṇyo-casaddaggahaṇena teyyappaccayo ca* -i āgamo...Karaṇaṃ kattabbaṃ vā, kāriyaṃ; ñateyyaṃ.

Vadamadagamayujagarahākārādīhi jja mmaggayheyyā gāro vā.

Vadādīhi ākarantehi ca parassa ṇyassa jjādayo dhātvattena saha honti garahassa ca gāro vā...Vada vacane-vajjaṃ; garaha nindāyaṃ-gārayhaṃ; pā pāne-peyyaṃ.

"Karamhā ricco" 'ti ricco-rādilo po...Kiccaṃ.

32

"Nandādīhi yū" 'ti bhāvakammesu yu.

Gahaṇaṃ, ñāṇa-dvīsu nassa ṇe.

"Kattukaraṇappadesesu ce" 'ti yu cakārena sampadānāpādānesupi-padesotyādhāro...Ra jaṃ haratīti, rajobharaṇanaṃ, toyaṃ- "etesamolo pe 'ti o...Yena paharanti taṃ, paharaṇaṃ; āsa upavesane-yasmiṃ āsanti naṃ, āsanaṃ, yassa sammā padiyane taṃ sampadā naṃ; yasmā apadadāti apeti taṃ, apādānaṃ.

"Saññāyaṃ dadhāto i" iti i-dā dāne-āpubbe-adiyatīti, ādi; dhā dhāraṇe-udakaṃ dadhātīti, udadhi; yadādinā kalopo.

"Itthiyamatiyavo vā" 'ti itthiyaṃ akāro ti pu va vā...Jara vayobhātihi-jiratīti, jarā-puna ā; mana ñāṇe.

"Gamakhanahanaramādīnamanto" 'ti
---------------------------------------
* "Tayyappaccayo ca" po.

[SL Page 062] [\x 62/]

Te timhi ca dhātvantalopo...Mati; citi cintāyaṃ-cetayatīti, cetanā.

"Īsadussuhi kha"

Īsādīhi parehi dhātuhi kho hoti-yadādinā khalopo...Īsaṃ kariyatīti, īsakkaraṃ, evaṃ dukkaraṃ, sukaraṃ.

"Samādīhi thamā" 'ti thamā.

Samu upasame-yadādinā ussaa na dhātvantalopo...Sametīti, samatho, bhī bhaye-sasmā bhāyanti so, bhimo.

Imamiva naṃ passitītyatthe-imasaddupapadā dusa pekkhaṇe iccasmā kvimhi dhātvantassa lope sampatte.

Iyatamakiesānamantassaro dīghaṃ kvaci dusassa guṇaṃ doraṃ sakkhī ca.

Ayatānaṃ ima amhakiṃetasamāna iccetesaṃ i ma kī e sa iccādesā honti tesamantassaro dīghaṃ kvacī dusassukārassa guṇe ikāro dassa ro dhātvantassa so kkho ī ca...Īdiso-evaṃ yādiso tādiso mādiso kīdiso ediso sādiso...Dīghābhāve-sadiso; evaṃ rādese-īriso iccādi; kkhāde-īdikkho iccādi; īkārādesekate na rādeso sassatu dīgho niccaṃ-īdi iccādi...Iha eonaṃ vuddhīti gahitattā guṇeti ikārādi.

33

Hū.

"Atīte tatavantutāvī" 'ti atīte to tavattu tāvī ca-rasso...Ahosīti, * huto hutavā hutāvī.

Tassetveva.

Bhujādīnamanto no dvi ca.

Tādo pare bhujādyanto lupyate parassa takārassa cittaṃ ca...Abhuñjiti bhutto bhuttavā bhuttāvī.

Jana janane.
---------------------------------------
* "Abhāvīti" rūpasiddhiyaṃ.

[SL Page 063] [\x 63/]

Janādīnamā timhi ca.

Te timhi ca jānādyantassa ā hoti; jāto.
Ruha janane.

Hāntehi ho hassa ḷovā adahanahānaṃ.

Dahanahavajjitehi hakārantehi parassa tassa ho hoti dhātvantassa hassa ḷo ca...Āruḷho.

"Bhāvakammesu ta" iti tappaccayo.
Ge sadde,

"Sabbattha ge gī" 'ti gessa gī...Gāyanaṃ, gītaṃ.

"Rakāro ce" 'ti te timhi ca dhātvantalo po, akarīti, kataṃ; drapubbo-"do dhassa ce" 'tīha cakārena tassa ṭo-dukkaṭaṃ.

Tassetveva.

Dhaḍhabhahehi dhaḍhā ca.

Dhabhehi tassa dho hoti ḍhahehi tassa ḍho ca.

Hacatutthānamantānaṃ do dhe.

Dhe pare dhātvantānaṃ hakāravaggacatutthānaṃ do hoti.

Ḍo ḍhakāre.

Ḍhe pare bhacatutthānaṃ ḍo hoti...Badha bandhane-baddho; labha lābhe-laddhaṃ; vaḍḍha vaḍḍhane-vuḍḍho-ettha yadādinā u...Daha bhasmīkaraṇe-daḍḍhaṃ; dusa appitimhi.

"Sādisantapucchabhañjahaṃsādīhi ṭṭho" 'ti ādibyañjanena saha tassa ṭṭho-duṭṭho.

Hida vidāraṇe.

[SL Page 064] [\x 64/]

"Bhidādito innānnaīnā vā" ti tassa innādayo dhātvantalopo ca-bhinno.

Taitveva.

Budhagamāditthe kattari.

Sabbakāle budhagamādīhi tadatthe gamyamāne kattari to hoti...Budha bodhane-abujjhi bujjhati bujjhissatīti vā, buddho.

Tara taraṇe.

"Tarādīhiṇeṇṇā" 'ti tassa iṇeṇā dhātvantalopo ca...Tiṇṇo.

34

Vattamānemānantā.

Paccuppanne dhātuto kattukammabhāvesu māno hotī kattari anto ca...Saha khāmāyaṃ-sahamāno-"havipariyaye lo vā" 'ti ye havipariyayo-tena sayhamāno; bhuyamānaṃ; gacchaṃ.

"Gamissanto ccho vā sabbāsu cā" 'ti massa ccho.

Bhavissatikammanitveva.

Sese ssantumānānā.

Sesoti aparisamatto-bhavissati kālekammanyupapade sesatthe ssaṃādayo honti...Kammaṃ karissatīti, kammaṃ karissaṃ karonto kurumāno karāṇo vā vajati-pubbarūpe silopo.

Akkharehi kāraṃ.

Akkharavāvīhi saddehi sakatthe kāro hoti...Aeva, akāro; evaṃ kakāro rakāro iccādi.

[SL Page 065] [\x 65/]

Dhātuto sakatthe yadādinā i ca ti ca paccayā kātabbā...Gamu iccayaṃ dhātu eva gami, evaṃ karoti-"tanādito o."

35

Icchatthesu samānakattukesu tavetuṃ vā.

Ekakattukesu icchatthesu gamyamānesu dhātuhi kattari tavetuṃ vā honti.

"Tavetunādisu kā" 'ti karassa kā...Kātave icchati kātuṃ vā-yo karoti so eva icchatītveka kattukatā; sāsādo cakārena tumpaccayassa raṭṭhumādese-daṭṭhuṃ.

"Arahasakkādisu ce" 'ti arahādyatthesu tuṃ-ninda garahāyaṃ-ninditumarahati.

Pubbakālekattukānaṃ tunatvānatvā vā.

Samānakattukānaṃ dhātunaṃ majjhe pubbakriyāvācīhi dhātūhi tunatvānatvā vā honti-kātu gacchati katvāna katvā vā.

Ṭhitvā pītvā vajatītyādo parāpekkhāya pubbattaṃ-ṭhā gatīni vuttamhi.

"Ṭhāpānamiī ce" 'ti ṭhāssa i pāssa ī ca.

Vākārena bhinnakattukesupi vadanti-yathā-sīhaṃ disvā bhayaṃ uppajjatītyādi.

Ettha"disā svānasvāntalopo ce" 'ti tunādinaṃ svā dhātvantalopo ca.
Sada visaraṇadimhi.

"Dadhāntato yo kvacī" 'ti tunā disu yāgamo yavatamādinā sayakārassa dassajo-dvittaṃ-i āgamo-sajjitvā.

[SL Page 066] [\x 66/]

"Yathā kattari ce" 'ti sayakārasassa dhassajho-bujjhitvā.

"Sabbehi tunādīnaṃ yo" 'ti yāde so vā-karīya kattuneccādi.

Disa uccāraṇe.

"Pubbarūpañce" 'ti ye pare pubbarūpaṃ-uddissa.

Daḷhaṃ'ti dutiyanentāpapadā gahaiccasmāyadādinā ṇaṃ paccayo tasmā gahassānuppayogo ca kattabbo-vibhattilopo-daḷhagāhaṃghāti, daḷhaṃ ghātītyattho-evamaññampi ñeyyaṃ.

Ekādito sakissakkhattuṃ.

Sakiti vāraṃ-ekādīhi sakiṃsaddassa atthe kkhattuṃ paccayo hoti...Ekasmiṃ vāre, ekakkhattuṃ; evaṃ dvikkhattuṃ, tikkhattumiccādi; vibhatyalope tu tī kkhattumiccādi.

Liṅgaṃ bālappabodhatthaṃ vuttaṃ yebhuyyavuttiyā,
Viseso tattha sabbattha ñeyyo viññā̆hi pālito.

Kitako vutto.
----
36

Cha kārakāni sāmī ca vuttānuttattabhedato.
Dvidhātha vuccare bhedo vibhattīnaṃ ca vuccate.

Samāsataddhitākhyātakitakā yattha jāyare,
So attho kathito tehi avutto tadaparo bhave.

Vutte kammādisāmismiṃ liṅgatthe paṭhamā siyā,
Avutte tu bhavantaññā dutiyādī yathārahaṃ.

Karoti kiriyaṃ nipphādetīti, kārakaṃ-kiriyānippattinimitttyattho...Kārakasaddo mukhyato kāttāraṃ amukhyato kammādiñca vadati-tathāhi sabbo saddavohāro mukhyāmukhyavasena dvidhā vattate-yathā-gaṅgāyaṃ nahānaṃ gaṅgāyaṃ sassanti ca-gaṅgāsaddena pubbe jalappavāho vuccate pacchimena tu taṃ samīpo.

[SL Page 067] [\x 67/]

37

Tattha vuttakammaṃ tāva-āgatasamaṇe vihāro, sātiko āhāro, sūdenana odano paccate, buddhena desito dhammo.

Ettha smāsataddhitākhyātakitakāṃ kammani vīhitattātehi kammaṃ vuttanti vuccate-yathā odanaṃ pavatītyādo odasaṅkhā taṃ kammaṃ dutiyāya vuttanti punantananā vattabbassātthavisesassābhāvā na dutiyā, tathātrāpi samāsādīhi eva vihārādinaṃ kammānaṃ kathitattā na puna tappakāsikā dutiyā siyā...Vibhattiṃ vinā cātthaṃ ddisitumasakkuṇeyyakkā avasiṭhaliṅgatthamattā pekkhāyampana vihārādito tabbisesanehi tattulyādhikarahi āgatasamaṇadīhi ca paṭhamā hoteva...Kathaṃ odanaṃ pavatī tyādo dutiyāyapi kamme vutte puna liṅgatthamattamapekkhitvā paṭhamā na hotīti ce, kammamatte nāya pākaṭaṃ vutte sati satopi liṅgatthassa tirobhutattā...Odano paccate'tyatra ekatte tu tevibhattiyā puttepi tāya taṃ asukassecetya niyametvā sāmaññena vuttanti odanākhye visese ṭhitaṃ ekattaṃ nissāya ekavacanaṃ bhoteva-tathāhi, ākhyātā sāmaññamatthaṃ vadti syādayo tu visesaṃ-yajjevaṃ visesasagataṃ kammaṃ ssāya dutiyāpi kiṃ hotītice, taggatampi kammaṃ saddasattisbhāvato tevibhattiyā eva gamyateti...Kathamā gatasamaṇaṃ vihāraṃ passeti ce, vihārassa āgamanakammabhutāvatthā māse vuttā dassanakammabhutamavatthantu jotayituṃ dutiyā siyā...Evaṃ kattādisu sāmini ca yathāyogaṃ vuttattavibhattivacanānī tebbāni.

Appadhānanaṃ duhādīnaṃ yādīnantu padhānakaṃ,
Kammaṃ kammesvakaisu vuttakammti vuccati.

Duha yāca rudhi puccha bhikkha sāsu vañcādayo,
Nī vaha harādayo ca ubhayete dvikammakā.

Taṃyathā-gopālena go khīraṃ duyhate duddhā vā-iha go rūpaṃ ekaṃ kammaṃ khīralakkhaṇaṃ cekaṃ kammaṃ etesu payojanattenābhimataṃ dhīraṃ padhānaṃ ttimittabhutā go appadhānātasmā gotthe vuttattā paṭhamā khīrantibhānuttattā kammatthe dutiya; evaṃ yāvādisu...Dāsena bhāro gāmaṃ nīyate nīto vā-atra naniyamāno bhāro padhāno ttimittaṃ gāmo appadhānaṃ...Tathā vahādisu.

[SL Page 068] [\x 68/]

Gatibodhāntaddatthaharakarākammakānaṃ,
Kattā akārite yo taṃ vuttakammaṃ hi kārite.

Yathā-akārite dāso gāmaṃ gacchatīti-kārite tusāminā dāso gāmaṃ gacchāpiyate gacchāpito vā iccādi...Akammakānaṃ yathā-hatthī sayati...Kārite tu hatthārohena hatthī sayāpīyate sayāpito vā iccādi.

Yassappadhāppadhākriyāsambandhato siyuṃ,
Vuttāttattanā tattha paṭhamā hoti nāparā.

Yathā-brāhmaṇena odano pavitvā bhujjate bhutto vā-atrayadipi ekamevodanākhyaṃ kammaṃ tenappaccayehi vuttaṃ kvāppaccayena tvavuttaṃ ca siyā tathāpi padhānatāyābhimatabhojanakriyā bhisambavdhadvāre vuttattā padhānappadhānaṃ padhāne eva kāriyappasiddhītiñāyā paṭhamā hoteva-bhojanakriyāya visesa tāyappadhānabhutapacakriyāsambandhamukhenāvuttattepi na dutiyā...Bhikkhitvā kiṇitvāññathā vā bhojanakriyaṃ kattuṃ sakkāti bhikkhādinaṃ sāmaññabhūtaṃ bhojananakriyaṃ bhikkhādikriyato vyavacchindatīti pākakriyā bhojanakriyāya visesanaṃ...Nanu pacitvā dānaṃ gahaṇamaññaṃ vā kattumpi sakkāni dānādīnaṃ sādhāraṇassa pavanassa bhojanakriyāya dānādito visesiyamānattā pavanaṃ ca visessaṃ, saccaṃ, tathāpi pañcanamappadhānaṃ tvāntena vuccamānattā-tvātenābhidhiyamā hi kriyā kampyuttarakriyamapekkhatī tyappadhānā.

38

Yāva padañcayaṃ kiñci sambandhamupalabbhate,
Visesanavisessantaṃ gamyate tattha kāmato.

Yasmā hi yabbhedabuddhi hoti taṃ tabbisesaṃ,
Taṃ ca jātiguṇakriyādabbannāmaṃ'tyanekadhā.

Yathā godhavalo gantā visāṇi devadattako,
Jyādīpi visesante nissayehi kehi tuṃ

Taṃyathā jāti gāvassa dhavalo gamananaṃ tathā,
Visāṇaṃ nāmamitvevaṃ jātyādīnaṃ visessatā.

Atthaṃ visesayatīti pariyāyo visesanaṃ,
Taṃyathā goti kathite vācādyattho visessate.

[SL Page 069] [\x 69/]

Gosasaddo pasubhumivācādyatthavācī tasmā goti vutte kovāttho'ti nappatīyate puna pariyāyabhutavācāsaddappayoge tu vacanasaṅkhāto attho viññāyati...Tatra kalakhaddhamuddhādi byattanuyāyi gottādi sāmaññaṃ jāti; dabbanissito nīlādiko guṇe; kriyā vuttalakkhaṇa; jātyādinamādhāro dabbaṃ; pañcattinivuttisaṅkhātavohāratthaṃ karīyamā saṅketo nāmaṃ nāma; abhinnattho saddo pariyāyo.

Visesse dassamānā yā liṅgasaṅkhyāvibhattiyo,
Tulyādhikara hiyyo kattabbā tā visesane.

Tulyādhikaraṇeṇati kiṃ, raññaṃ dhanaṃ; bhīyoti kiṃ, guṇa pamāṇaṃ; kathaṃ cittāni vīsati jāyantīti ce, vīsatisaddo attano niyatitthiliṅgekavacattā cittasaddassa vibhattimattaṃ gaṇhāti, akhyātikantvaliṅgattā liṅgaṃ gahituṃ nārahatīti visessassa vacanamattamapekkhate, tasmā jāyantīti bahuvacanampi cittā pekkhameva...Kiṃ vīsatīmapekkhitvā ekavacanampi nahotīti ve' vīsatiyā cittavīsesanabhutatāyappadhānattā; nayoya maññatrāpi ñeyyo.

39

Anuttammaṃ yathā-atra samāsataddhitānanaṃ sakaṃ sakaṃ vākyamevodāharaṇaṃ kattabbaṃ...Evamanuttakattari-sudo odanaṃ pacati; buddho dhammaṃ desitavā; ettha samāsasataddhitākhyātakitakā kammasmiṃna katātitehi kammamanuttti vuccate, tato kammatthe dutiyā; evaṃ kattādisvanuttattaṃ ñeyyaṃ.

Anekakammakānaṃ yathā-gopālo gāviṃ khīraṃ dohati duddhavātyādi; dāso bhāraṃ gāmaṃ nayati nītavātyādi; gāvīṃ gāmantyu bhayatra "yaṃ karoti taṃ kammaṃ" 'tihānuvattī tavākārena kammasaññā...Sāmī dāsaṃ gāmaṃ gamayati dāsena vā; dāsantettha "gatibuddhibhujapaṭhaharakarasayā dīṃ kārite vā " 'ti kārite sati vā dutiyā pakkhe kattari tatiyā...Gāmantyatra tu pubbeva vākārena kammasaññā...Evaṃ garu sissaṃ dhammaṃ bodhayati sissena vānyādi...Akammakānaṃ yathā-hatthāroho hatthiṃ sāyati hatthinanā vāccādi.

[SL Page 070] [\x 70/]

40

Vuttakattā yathā-jitindriyo muni; ābhidhammikobhi kkhu; sūdo odanaṃ pacati; puññakāro pumā.

Vuttakattāti so ñeyyo yo mukhyonekakattusu,
Ussāhavattā mukhyo so yo kattāraṃ payojaye.
Yathā-sudajeṭṭho sude odanaṃ pāveti, pudajeṭṭhotyatra "yo kāreti sahetu" 'ti hetukattusaññā; vuttattā paṭhamā ca-pūdenetyatra tu "yo karoti sakattā" 'ti kattusaññā-anuttattā tatiyā ca...Eva muttaratra.

Payojakampi yo añño yadāpata payojaye,
Vuttakattā tadā eso tasmāpyussābhavattato.

Yathā-amacco pudajeṭṭhena sudena odanaṃ pāveti, pācayatī tyādi vā-ettha dutiyahetuvacanacchāto kāritantasmāpi punaṇe hoti pubbassa kāritassa yadādinā lopo kattabbo-sudajeṭṭhena sudenetyubhayatra anuttattā kattari tatiyā.

Kariyamānanaṃ yaṃ kammaṃ sayamevappasijjhati,
Sukaraṃ yehi guṇehi kammakattāti taṃ viduṃ.

Kusūlo sayameva bhijjate-kusulo khalu attaṭṭhasu leḍḍu sakkharādisu jiṇṇesu parappayogaṃ vinā bhedamupagacachanto attanā eva bhijjate nāma-tato kammabhuto ca kattubhuto ca so eva...Kammakattā kammamice 'ti vattabbaṃ kammāti desato ca kammakattaripi kammani viya attanopadayavikaraṇa sijjhananti...Idañca yadādinā sagahītaṃ.
-----
41

Avuttakattā yathā-sudena odano paccate, pumunā puññaṃ kataṃ...Anekakattukātaṃ yathā-sudajeṭṭhena sūdena odano pācāpīyate; amaccena sudajeṭṭhena sudena odano pāvāpīyate; tīsu tatiyā.

[SL Page 071] [\x 71/]

Yassappadhānappadhānakriyāsambandhato siyuṃ,
Anuttavuttatā tattha tatiyā hoti nāparā.

Yathā-brāhmaṇena bhutvā supyate-ettha supa sayane iccassa akammakattā bhāve tevibhatti hoti, bhāvo ca sāddharūpattā kattāramapekkhate, kattā ca tevibhatatiyā navutto, tvāppaccayena pana vutto nāma tvāssa kattari katattā, tathāpi padhānasupinakriyāsambandhopāyena avuttattā tatiyā-natvappadhānabhojanakriyāhīsambandhadvārena vuttepi paṭhamā.

42

Vuttakaraṇaṃ yathā-chinnarukkho pharasu; paharaṇaṃ āyudhaṃ, vutta sampādānaṃ yathā-dinnasuṃko rājā; dakkhiṇeyyo bhikkhu; sampadānaṃ buddho; vuttāpādānaṃ yathā-niggatajano gāmo; bhīmo rakkhaso; vuttokāso yathā-mattamātaṅgaṃ vanaṃ; rukkhavā deso; āsanaṃ pīṭhaṃ; vuntasāmī yathā; dasabalo bhagavā; veṇīko gandhabbo.

Samāso hoti sabbattha kitako sāmivajjite,
Taddhito labbhate bhiyyo karaṇāvadhivajjite.

Ākhyātaṃ kattukammesu karaṇīnaṃ tvabhāsite,
Saṃ saṃ vākya mudāhāro iti tānyanudāhaṭā.

Vuttanuttānaṃ disāmattamidaṃ nayenānena vakkhamānampi netabbaṃ.
43

Atha vibhattibhedo vuccate.
Vātveva.

Yaṃ karoti taṃ kammaṃ.

Kattā yaṃ icchatamanicchitamicchatānicchitaṃ vā karoti kriyāya sambandhayati taṃ ca vākārenākathitaṃ ca kammaṃ nāma hoti.

Kammatthe dutiyā.

Tattha icchitaṃ tāva-buddhaṃ vande; ūnapattaṃ bhuñjati; ettha pattanti taggataṃ bhojanamabhedopacārā-yathā-gāmo āgacchatīti...Anicchitaṃ...Kaṇṭakaṃ maddati; visaṃ gilati...Icchitānicchi

[SL Page 072] [\x 72/]

Taṃ yathā-gāmaṃ gacchaṃ rukkhamūlamupasappati-atra gāmagamanmicchītaṃ rukkhamūlopasappataṃ pāsaṅgikamityanicchitaṃ nāma...Akathi taṃ-bhagavā bhikkhū etadavoca-ettha bhikkhutyakathitaṃ taṃ ca kenākathitaṃ chakārakasaññābhi tasmā kenāpi suttena kāraka saññā na vihitāti vākārena bhikkhu tyatra kammasaññā; evaṃ biraṇe kavaṃ karotītyādi...Akathitañca kammaṃ dvīkammakadhātu yoge daṭṭhabbaṃ.

Nibbattivīkatippattibhedā kammaṃ tidhā yathā,
Kaṭaṃ karoti jhāpeti kaṭṭhaṃ rūpaṃ vipassati.

Dutiyātveva.

Kāladdhānamaccantasaṃyoge.

Kāladdhānaṃ dabbaguṇakriyābhi nirantarasaṃyoge sati dutiyā siyā...Māsaṃ maṃsodano; saradaṃ ramaṇiyyā nadi; māsaṃ sajjhāyati; addhāna-yojanaṃ vanarājī; yojanaṃ digho pabbato; kosaṃ sajjhāyati.

Kammappavacanīyayutte.

Kammappavacanīyehi yutte ṭhāne dutiyā siyā...Lakkhaṇe vīcchāyaṃ itthamabhute bhāge sahatthe hīte ca vattamānassa anussa sahatthahitavajjitesu lakkhaṇādīsu patiparinaṃ ca bhāgasahattha hīnavajjitesu tesve abhissa ca kammappavacaniyasaññā.

Lakkhaṇaṃ byañjakaṃ-rukkhamanuvijjotate cando, rukkhetyattho; ettha rukkho lakkhaṇaṃ vijjotamāno cando lakkhitabbo tatrānunā rukkhassa lakkhaṇavuttitā pakāsiyatīti rukkho anunā yutto nāma...Rukkhaṃ rukkhamanuvijjotate cande rukkhe rukkhe ityattho; yadādinā vicchāyaṃ rukkhamiccassa savi bhattissa dvittaṃ; evaṃ sabbatthavīcchāyaṃ dvīttaṃ.

Bhinnāni yāni vatthūti kriyāya tra guṇena vā,
Dabbena vāpī byāpītuṃ icchā vicchāti vuccate.

Byāpitunti sambandhituṃ-atrodāharaṇani-gāmogāmo gamyate-gāmogāmo ramaṇiyo-gāmegāme jalaṃ...Itthamatuto kañcī pakāraṃ patto-sādhu devadatto mātaramanu-mātari sādhuttaṃ pattotyattho...Bhāgo koṭṭhāso-yadettha maṃ

[SL Page 073] [\x 73/]

Anu siyā taṃ diyatu-yo mama bhāgo so diyatutyattho...Nadi minvavasitā bārāṇasī-tadiyā saha avabaddhātyattho...Anusāri puttaṃ paññavā bhikkhu...Sāriputtato paññāya hīnotyattho...Evaṃ paccādihi yathāyogaṃ yojetabbaṃ.

Kvacī dutiyā siyā. Taṃ khopana bhagavantaṃ, tassa bhagavato'tyattho. Evaṃ antarā anto tiro ahito parito paṭi hā iccādīnaṃ yoge...Antarā ca nālandā, antoraṭṭhaṃ, tiro raṭṭhaṃ, abhito gāmaṃ, parito gāmaṃ, upamā maṃ paṭibhāti.

Kvacītyadhikāro.

Tatiyāsattamīnañca.

Tatiyāsattamyatthe cakārena sampadāne ñca pañcamyatthe ca kvaci dutiyā siyā. Maṃ nālapissati-mayā sahetyattho. Sattamyatthe-pubbaṇhasamayaṃ nivāsetvā, samayetyattho...Upaanuadhi āpubbassa vasa nivāse iccassa adhīāpubbānaṃ si saye ṭhāāsa icceyaṃ abhinipubbassa visa ppavesate iccassa ca yoge...Gāmaṃ upavasati, anuvasati, adhivasati, āvasati; adhisete, adhitiṭṭhati, ajjhāsayati, ahinivīsati vā...Pātācāratthesu...Nadimpicati, gāmaṃ carati. Sampadāne-paccārocemi taṃ, te'tyattho. Pañcamyattha...Pubbena gāmaṃ; gāmasmā pubbasmintyattho.

Sukhaṃ seticcādisu kriyāvisesanattā kammattheyeva dutiyā siyā, kathaṃ bhukarā sabbadhātvatthesveva santi tato setīti sayanaṃ karotītyattho; kiṃ visiṭṭhaṃ sayanantyapekkhāyaṃ sukhantya pekkhīyamānattā sayana kriyāya sukhantetaṃ visesananti sukhassa sayanena tulyādhikaraṇattā taggataṃ dutiyekavacanaṃ napuṃsakattañca sukhasaddo labhate.

Kriyāvisesanaṃ yāva taṃ sabbaṃ hi napuṃsake,
Siyā ca ekavacanaṃ yathā bhikkhū sukhaṃ ṭhitā.

44

Yo karoti sakattā.

Yoññakārakānaṃ padhāno kammaṭṭhamattaṭṭhaṃ vā kriyaṃ karoti so kattā nāma.

[SL Page 074] [\x 74/]

"Kattari ce" 'ti tatiyā...Sudena thāliyaṃ kaṭṭhehi odano paccate; raññā pāsāde pādehi ṭhiyate; ettha thālyādikārakasamūho sudena yojite saṃ saṃ dhāraṇā dinā byāpārena pākakriyamabhinibbattayatīti sūdoyeva ussāha yuttattā padhāno, na pana thālyādī; tattha pākakriyā kammaṭṭhāṭhitikriyā tu kattuṭṭhā.

Yo yojayaṃ sakasake khalu kārakāni
Aññe kriye satanayuttatayā padhāno,
Kammaṭṭhitaṃ kriya mathāttaṭhitaṃ karoti
Kattāti so nigadito sa ca nekabhedo.

45

Yena vā kayirate taṃ karaṇaṃ.

Kattā yena karoti passati vā taṃ kattussa kriyāsiddhiyamatī sayenopakārabhutaṃ gamyate'ti karaṇaṃ nāma.

Karaṇe tatiyā.

Bāhiraca tathājjhattaṃ karaṇaṃ duvidhaṃ yathā,
Vīhiṃ lunāti dāttena nettena candamikkhate.

Tatiyātyadhikāro.

Sahādiyoge ca.

Saha alaṃ kiṃ ādinaṃ yoge sahatthe ca tatiyā siyā. Sahasaddena ca yogo kriyāguṇadabbasamavāye sambhavati...Puttena saha vutti, thulo dhanaṃ vā; putteneti vā, alaṃ te idha vāsena; kiṃ te jaṭāhi.

Hetvatthe ca.

Hetvatthe hetuyoge ca tatiyā siyā. Antena vasati; kena hetunā vā.

"Sattamyatthe ce" 'ti tatiyā siyā; pubbena gāmaṃ.

[SL Page 075] [\x 75/]

Yenaṅgavikāro.

Yena byādhimatā avayavena sarīrassa vikāro viññāyati tattha tatiyā siyā. Vikāro aññathā bhāvo...Akkhinā kāṇe.

"Visesane ce" 'ti visesanatthe tatiyā siyā.

Gottenana gotamo...Vuttato'ññatrayā tatiyā dissati sā sabbā "kattari ce" 'tī ha cakārena sijjhati...Taṃyathā-kamme-tilehi vapati; pañcamiyaṃ-sumuttāmayaṃ tena mahā samaṇena; paṭhamāyaṃ-attanāva attānaṃ sammantati; itthamabhute-paribbājakaṃ tidaṇḍenāddakkhi; kiriyāpavagge-ekāheneva bārāṇasiṃ pāyāsi; kiriyāpavaggo kiriyāya āsu niṭṭhapanaṃ...Tulye-mātarā samo; kāle-kālesa dhammasavaṇaṃ; pubbādiyoge-māsena pubbo; yebhuyyena upasaṅkamītyādi.

46

Yassa dātukāmo rocate dhārayate vā taṃ sampadānaṃ.

Kattā pūjābuddhiyā vā anuggahabuddhiyā vā yassa dātumicchati pītiṃ karoti vā dhārayate vā taṃ kattussa nicchādinimittaṃ sampadānaṃ nāma.

Sampadāne catutthī.

Samaṇassa vivaraṃ dadāti; samaṇassa rocate saccaṃ; yaññantassa chattaṃ dhārayate.

Anirākattānumantārādhaka sampadāniyaṃ,
Tidhā yathā jalaṃ deti rukkhassa bhikkhuno 'tthino.

Silāghahanuṭhāsapadhārapihakudhaduhissosūyarādhikkhapaccāsuṇaanupatigiṇapubbaka- ttārocattha tadattha tuma

[SL Page 076] [\x 76/]

Tthālamatthamañaññānādarappāṇini gatyatthakammani saṃsaṭṭhasammuti * bhiyyasattamyatthesu ca.

Silāghādisu yaṃ taṃ sampadānaṃ nāma...Silāgha katthene-buddhassa silāghate, silāghanaṃ thomanaṃ. Hanu apanayane-hanute tuyhaṃ. Ṭhā-upatiṭṭheyya sakyaputtānaṃ, upaṭṭhānamupagamanaṃ. Sapa akkose-tuyhaṃ sapate, sapananti tosanatthaṃ saccakaraṇaṃ. Dhara dhāraṇe-suvaṇṇaṃ te dhārayate, idha dhāraṇamiṇadeyyatā. Piha icchāyaṃ-samiddhānaṃ pihayanti daḷiddā. Kudhādyatthānaṃ yogekudha kope-tassa kujjhati. Duha jigiṃsāyaṃ-duhappapuraṇe vāduhayati disānaṃ megho. Issa issāyaṃ-titthiyā issayanti samaṇānaṃ, issā akkhamā. Usūya dosāvīkaraṇe-dujjanā ṇavantānaṃ usūyanti. Rarādha hiṃsāsaṃrādhesu ikkha dassanaṅkesu iccesaṃ yogega sati yassa vipucchaṃ so sampadāṃ...Vipucachananti vividho pañho taṃ kassa paṭibaddhaṃ yassa sambandhi subhāsubhaṃ pucchantassa; ārādho me rañño rājānaṃ vā, puṭṭho ārādhaṃ khyāpayati tyattho. Āyasmato upasampadaṃ apekkhatītyattho; etesu pakkhe ettheva cakārena dutiyā. Patiāpubbassa suṇetissa anupatipubbasasa gī sadde iccassa ca yoge pubbassā kriyāya yo kattāso sampadānaṃ...Bhagavā bhikakhū etadavoca, bhikakhū bhagavato paccassosuṃ, āsuṇanti vā; patipubbo āpubbo ca suṇoti paṭiññānuññāsu vattate; ettha pubbakriyāti vacana kriyā tassā kattā bhagavā...Bhikkhu janaṃ dhammaṃ sāveti, bhikkhuno jano anugiṇāti patigiṇati vā; anupatipubbo giṇāti anuññāṇe. Ārocanatthe-āmtayāmi vo. Tadatthe-yuddhāya sannaddho; taṃ attho payojanaṃ yassa taṃ tadatthaṃ ettha sannahakanassa payojanabhutaṃ yuddhaṃ...Tumatthe-lokānukampakāya; tumpaccayena samānattho tumattho tasmā lokamanukampituntyattho...Alamatthe-alaṃ mallo mallassa arahati vā; alamme suvaṇṇena, iha alaṃ saddo arahapaṭikkhepesu...Maññati
---------------------------------------
* "Sammatī"ti ca pāṭho.

[SL Page 077] [\x 77/]

Yoge anādare gamyamāne yo appāṇī taṃ sampadānaṃ-kaṭṭhassa tvaṃ maññe-anādareti kiṃ, suvaṇaṇṇaṇaṃ tvaṃ maññe; appāṇīti kiṃ, gadubhaṃ tvaṃ maññe. Gatyatthadhātuna yaṃ kammaṃ taṃ samapadānaṃ dutiyā ca-gāmassa gato, gāmaṃ gato vā. Saṃsaṭṭhatthe-bhaddaṃ bhavato hotu-saṃsaddhaṃ āsiṃsanaṃ. Sammutyatthe-sādhu sammuti me. Hiyyoyoge-hiyyosomattāya. Sattamyatthe-tuyhaṃ āvīkaromi; atthaggahaṇena upamante karissāmiccādi.

"Namoyogādisvapice" 'ni catutthi. Namo te; sotthi pajānaṃ; svāgatante; kiṃ vippaṭisārāya.

47

Yasmādapeti bhayamādatte vā tadapādānaṃ.

Yato apasarati bhāyati gaṇhāti vā taṃ kattussa apagamanādi sīmābhutanti apādānaṃ nāma.

Apādāne pañcamī.

Gāmā apenti; corā bhāyanti, upajjhāyā sikkhaṃ gaṇahāti. Niyamapubbake vijjāggahaṇe sāddhe ādānattheneva sijndhati-yathā-upajjhayamhā adhiyate.

Samepyapagame dvinnaṃ pubbarūpā yadaccutaṃ,
Vuccate tadapādānaṃ taṃ calāvalato dvidhā.
Yathāssā dhāvatā poso pate rukkhā phalaṃ 'ti ca.

Dhātunāmānamupasaggayogādi svapi ca.

Dhātvādivisesānaṃ yoge yaṃ taṃ apādānaṃ nāma...Parāpubbajiyoge yo anabhibhavanīyo taṃ apādānaṃ nāma-buddhasmā parānti aññatitthiyā, buddhamabhibhavitumasamatthātyattho; anabhibhavanīyoti kiṃ, ripuṃ parājayati vīro. Papubbabhuyoge yato acchintappabhavo taṃ apādānaṃ nāma...Anavatattamhā mahā sarā pabhavanti-paṭhamaṃ tato eva upalabbhantītyattho. Pema

[SL Page 078] [\x 78/]

To jāyate bhayaṃ...Jigucchāpamādatthānaṃ yoge-adhammā jigucchati pamajjati vā. Nāma yoge, tatoppabhuti, yato sarāmi, yatoppabhutītyattho; ettha pabhutisaddo nappayutto gamyamānatthassa saddassa payogampati kāmācārāti ñāyā...Aññatthāṃ yoge-nāññaṃ dukkhā; bhino devadattāccādi. Upasaggayoge-apasālāya āyanti vānijā-sālaṃ vajjetvātyattho; ābrahma lokā saddo abbhuggacchati. Mukhyasadise patidāne ca vattamānassa patissa yoge-buddhasmā patisāriputto-buddhasadiso'tyattho. Gha tamassa telasmā patidadāti; vinimaye upāttassa patinīyātanaṃ patidānaṃ tatra telaṃ gahetvā ghataṃ dadātītyattho...Ādiggahaṇena kārakamajejhapi-luddako ito pakkhasmā migaṃ vijjhati, luddako ito kosā kujaraṃ vijjhati, ettha itotya pādanassa miganti kammassa ca majjhabhuto pakkho tassāpadāna saññā, athavā karaṇaṃ kāro kāro eva kārako kriyā, yadādinā sakatthekappaccayo, tato kriyānampi vajjho kārakamajjho nāma...Yathā-ajja vijjhitvā pakkhasmā vijjhati-ettha vijjhitvā vijjhatīti kriyādvayaṃ...Apisaddena nipātayogepi pañcamī dutiyā tatiyā ca-rahitā mātujā mātujaṃ mātujena vā; rite saddhammā saddhammaṃ saddhammena vā; evaṃ vinā yogepi-nānā kulā pabbajitā; ariyehi puthagevāyaṃ; cakārena aññatthāpi yoje tabbaṃ.

Rakkhaṇatthānamicchitaṃ.

Rakkhā rakkhaṇaṃ tamattho yesaṃ dhātunaṃ tesaṃ yoge vā, rakkhitabbā rakkhaṇa rakkhaṇa ñca te atthā ceti rakkhaṇatthā te saṃ vajjhe vāyaṃ icchitaṃ taṃ apādānaṃ nāma; ucchuto sigāle rakkhanti khette; yavā paṭisedhenti gāvo khette; ettha pakkhe paṭisedhadvārena rakkhaṇameva gamyate...Rakkhaṇanti kiṃ, abhidhammamadhīte-icchitanti kiṃ, anicchitassa khettassa nā kiṃ, abhidhammamadhīte-icchitanti kiṃ, anicchitassa khettassa nāpādānasaññā...Keci bhatako yavaṃ rakkhatīti paccudāharanti.

Yena vādassanaṃ.

Yena daṭṭhūnā adassanaṃ daṭṭhabbena icchitaṃ so daṭṭhāpādānaṃ nāma; upajjhāyā antaradhāyati sisso, nilīyatītyattho; ettha dassanakriyāya kattubhutenanupajjhāyena attano adassanaṃ

[SL Page 079] [\x 79/]

Daṭṭhabbabhuto sisso anajjhetukāmo icchati, upajjhāyena kattabbamattano dassanaṃ sisso upajjhāyo maṃ na passatu ti icchatītyattho...Vākārena sattamī ca-jetavane antarahito; ettha jetavanasasaddena jetavanaṭṭhā.

Dūrantikaddhakālanimmātvālopa disāyogavibhattārappayoga suddhappa mocanahetuvi vittappa māṇa pubba yogabandhanaguvacanapañhakathana thokākattusu ca.

Dūrādisu yaṃ taṃ apādāṃ, cakārena kvaci dutiyā tatiyā chaṭṭhī ca. Taṃ yathā-dūravācīnaṃ taṃyoge aññesañca*-dūrato āgamma, dūraṃ dūrena vā-ārakā te moghapurisā dhammavinayā, dhammavinayaṃ, dhamma vinayena vā. Attikatthe-sasamīpaṃ gāmā, gāmaṃ gāmena vā. Addhakālānaṃ nimmāṇe-madhurāya catusu yojanesu paṅkassaṃ, ito ekanavutikappamatthake; nimmāṇaṃ parimāṇaṃ. Tvālope sati kammādhīkaraṇavisaye-tvālope'ti tvāntassatthasambhavepi tassānuccāraṇaṃ; pāsādā saṅkameyya, āsanā vuḍhaheyya, tvālope'ti kiṃ, pāsādaṃ abhiruhitvā saṅkameyya, āsane nisīditvā vuṭṭhaheyya. Disatthe taṃvācīnaṃ yoge ca-puratthimato, avīcito upari. Vibhāge-yato paṇītataro. Āratyatthayoge-gāma dhammā virati. Suddhatthe-mātito suddho. Pamoñcanatthe-mutto mārabandhanā. Hetvatthe vikappena-kasmā hetunā, kiṃ kāraṇaṃ, kena hetunā, kissa hetu; dutiyā tatiyā catutthī ca. Vivittatthe-vivicceva kāmehi. Pamāṇatthe-dīghaso navavidatthiyo "dīghorehī" 'ti smāssa so. Pubbayoge-pubbeva sambodhā; pubbo'tra paṭhamattho, bandhanatthe iṇavisaye-satasmā baddho satena vā; pakkhe tatiyā. Guṇavacane-issariyā janaṃ rakkhati rājā. Pañhe kathane ca tvālope kammādhikaraṇesu-
---------------------------------------
* Aññesu ca.

[SL Page 080] [\x 80/]

Abhidhammā pucchanti abhidhammaṃ abhidhammena vā, abhidhammā kathayanti abhidhammaṃ abhidhammena vā, pakkhe dutiyā tatiyā ca, kathanamatra vissajjanaṃ, tvālopeti kiṃ, abhidhammaṃ sutvā pucchanti abhidhamme ṭhatvā vā; abhidhammaṃ paṭhitvā kathayanti abhidhamme ṭhatvā vanā. Thokatthe karaṇavisaye-thokā muccati thokena vā, pakkhe karaṇe tatiyā. Akattari niccaṃ-vipulattā.

48

Yassa vā pariggaho taṃ sāmi.

Yassa saṃ sāmī samīpo samūho avayavo taṃ sāmī nāma.

"Sāmismiṃ chaṭṭhī"- bhikkhuno cīvaraṃ, narānamindo, nagarassa samīpaṃ, suvaṇṇassa rāsi, rukkhassa sākhā, vākārenevāññatrāpi chaṭṭhī...Yathā-hetuyoge-buddhassa hetu. Sadisatthe-pitussa sadiso. Antappaccayayoge-musāvādsa ottappaṃ. Guṇayoge-paññāya paṭubhāvo. Suhitatthe-phalānaṃ titto; puraṃ hiraññasuvaṇṇassa. Nipātantarayoge-vasalassa katvā; kāle-māsassa dvikkhattuṃ bhuñjati. Rujayoge-devadattassa rujati. Vattamāne katayoge kattari-rañño sammato; ettha "bhyādīhi matibuddhipūjādīhi ketā" 'ti kto...Yadādinā kalopo.

Sambandhe-

Ete sambandhino ñceti yasmātthā buddhi jāyate,
Sambandho nāma so attho sambandhidvayanisassito.

Sambandhiñcaye visesso kocī koci visesanaṃ,
Kañcudadissa kriyaṃ tesaṃ sambandho so pavattate.

Chaṭṭhī dviḍhe'pi sambandho bhedakasmā'va jāyate,
Jātāpi sā visessamhā sambandhiṃ na vade yato.

Saddasattisabhāvoyamiti ettha patīyate,
Patitimanatikkamma hoti saddatthaghaṇṭhiti.

Aññamaññāpekkhalakkhaṇo sambandho, so canekavīdho jaññajakavāccavācakavikāravīkāriparimāṇaparimeyyapūraṇapūritabbādibhede- na ...Yathā-rañño putto, saddassattho, khīrassa vikāro dadhi, tilānaṃ muṭṭhi, vassānaṃ tatiye māse.
[SL Page 081] [\x 81/]

Tattha rañño putto'tyatra jananakriyāya kato sambandho-tathāhi rājā janeti putto janiyate tasmā rājā janetīti vuttena kamiti visesāpekkhāyaṃ puttantyapekkhiyamānattā puttena rañño sambandho hoti; putto jaññateti vutte keneti visesāpekkhāyaṃ raññāti apekkhiya mānattā raññā puttassa sambandho hoti; brāhmaṇādinaṃ sāmañña bhutaṃ puttaṃ brāhmaṇadito rājā visesayatiti visesanaṃ, putto tu tato visesīyatīti visesso...Evaṃ vāccavācakādisu vacanakriyādayo netabbā.

49

Chaṭṭhisattamītyadhikāro.

Sāmissarādhipatidāyādasakkhipati bhupasutakusalehi ca.

Sāmyādisaddayoge chaṭṭhi sattamī ca hoti...Goṇanaṃ sāmī goṇesu vātyādi.

Niddhāraṇe ca.

Niddhāraṇe chaṭṭhī sattamī ca hoti.

Yaṃ hī jātiguṇakriyānāmehi samudāyato,
Puthakkaraṇamekassa taṃ niddhāraṇamabruvuṃ.

Narānaṃ khattiyo sūrataro, naresu vā; kaṇhā gāvīnaṃ sampannakhīratamā, gāvīsu vā; pathikānaṃ dhāvaṃ sīghatamo, pathikesu vā; brāhmaṇānaṃ devadatto paṇḍito, brāhmaṇesu vā. Cakārena paṭhamatthepi sattamī-idampissa hoti sīlasmiṃ; sīlantyattho.

Anādare ca.

Anādare gamyamāne chaṭṭhi sattamī ca hoti. Rudato dārakassa pabbaji, rudantasmiṃ vā; rudantaṃ dārakaṃ anādariyetyattho.

Chaṭṭhī ca.

Tatiyāsattamīnamatthe kvaci chaṭṭhi hoti...Yajassa karaṇe-pupphassa buddhaṃ yajati. Kimalamatthe-kiṃ tassa, alantassa. Sattamya

[SL Page 082] [\x 82/]

Tthe-kusalā naccagītassa...Kvaciti kiṃ, tatabbesu tatiyā eva-yathā, desito mayā; pāletabbā bhikkhunīhi sikkhā.

Dutiyāpañcamīnañca.

Dutiyāpañcamīnamatthe kvaci chaṭṭhi hoti. Kammassa kattāro...Satyattha isuicchāyaṃ daya dānagatirakkhaṇesu iccādīnaṃ yoge-mātuyā sarati, pitussa icchati, telassa dayati. Karotissa patiyatane-udakassa patikurute-sato guṇadhānaṃ patiyatanaṃ. Pañcamyatthe-sabbe tasanti daṇḍassa...Kvacīti kiṃ, tavattutāvī tvaānamānaṇukādisu dutiyā eva; rathaṃ katavā katāvi katvā karāno kurumāno vā; pasavo ghātuko.

Yadā kitakayoge kattari kammani ca ekakkhaṇe chaṭṭhī sampattā tadā kammattheyeva chaṭṭhī-yathā, acchariyo arañjakena vatvānaṃ rāgo-ettha rāgotyassa kitakassa yoge arajakassa kattuttā vatthānañca kammattā arajakasaddā vatthasaddā ca ekakkhaṇe "chaṭṭhī ce" 'ti "dutiyā pañcamīnañce" 'ti chaṭṭhippasaṅge kvaciggahaṇena arajakā na hoti vatthā tu hoteva.

50

Yo'dhāro tamokāsaṃ.

Yo kriyānissayabhutānaṃ kattukammānaṃ patiṭṭhā taṃ okāsaṃ nāma.

Okāse sattamī.

Opasilesikavisayābhyāsa byāpikabhedā catudhādhāro,
Vāri ghaṭesu ca salile macchā sassaṃ nadiyaṃ tilesu telaṃ.

"Kammakaraṇa nimittatthesu sattamī" 'ti sattamī-kammani gahacubiabhivādinaṃ yoge-bāhāsu gahetvā muddhani cumbitvā bhikkhūsu abhivādenti. Karaṇe bhikkhācāre gamyamāne-pattesu piṇḍāya caranti. Nimittekuñjaro dantesu haññate, dantadvaya muddissa haññate

[SL Page 083] [\x 83/]

Tyattho. "Sampadāne ce" 'ti sattamī-saṅghe dinnaṃ "pañcamyatthe ce" 'ti sattamī kadalīsu gajaṃ rakkhati.

Kālabhāvesu ca.

Bhāvotra kriyā-kālatthe bhāvatthe ca sattamī hoti. Pubbaṇha samaye gato, saṅghesu bhojiyamānesu gato-ettha saṅghānaṃ bhojanakriyāya kassa ci gamanakriyā lakkhīyati.

Upādhyadhikissaravacane.

Adhikavacanavuttino upassa issaravacanavuttino adhissa ca yoge sattamī hoti...Upanikkhe kahāpaṇaṃ, nikkhassa kahāpaṇo adhiko'tyattho. Adhibrahmadatte pañcālā, issarabhutassa buhmadattassa pañcālānyattho. Adhidevesu buddho, devānaṃ issaro buddho'tyattho; ettha dvīdhā viggaho-vacanaṃ udiraṇaṃ, issarassa vacanaṃ issaravacanaṃ, issarassa vacanaṃ yassa vā taṃ issaravacananti.

Maḍhitussukkesu tatiyā ca.

Maṇḍito pasanno, ussukko ībhāyutto, maṇḍite ussukke ca tatiyā sattamī ca hoti...Ñāṇena pasīdito, ñāṇe vā; ñāṇena ussukko, ñāṇe vā.

Sandhi nāmaṃ samāso ca taddhitākhyātikaṃ tathā,
Kitakaṃ kārakaṃ kaṇḍā satta bālāvatārarime.

Sātirekehi catuhi bhāṇavārehi niṭṭhito,
Bālāvatāro janatābuddhivuddhiṃ karotu hi.

Bālāvatāro niṭṭhito.