[CPD Classification ]
[SL Vol Pdm - ] [\z Pdm /] [\w I /]
[SL Page 001] [\x 1/]

Padamañjarī.

Namo tassa bhagavato arahato sammā sambuddhassa.

Niruttikāyodadhipāragaṃ jinaṃ
Visuddhadhammañca gaṇaṃ anuttaraṃ
Tidhā namitvā padamañjarī mayā
Karīyato bālakabuddhivuddhiyāti.

Atha akārantapulliṅgo buddhasaddo vuccate.
Budho devamanussānaṃ dhammaṃ desesi
Buddhā devamanussānaṃ dhammaṃ adesiṃsu
Bho buddha tvampikho maṃ pālaya
Bho buddhā tumhepi kho maṃ pāletha.
Buddhaṃ bhagavantaṃ sakkaccaṃ vandāmahaṃ
Buṅe bhagavante sakkaccaṃ vandāma mayaṃ
Buddhena bhagavatā dhammo desīyate
Buddhehi bhagavantehi dhammo desito
Buddhena bhagavatā mahājano sucarati
Buddhehi bhagavantehi sivapadaṃ yanti
Buddhassa bhagavato pupphaṃ yajati
Buddhānaṃ bhagavataṃ pupphāni yajati
Buddhā bhagavatā sivapadaṃ labheyya
Buddhehi bhagavantehi pabhā niccharati
Buddhassa bhagavato iddhi kiṃ na kare
Buddhānaṃ bhagavantānaṃ iddhipāṭihāriyāni
Buddhe bhagavante mahājano pasīdati.
Buddhesu bhagavantesu manaṃ patiṭṭhitaṃ.

Iti paṭhamo pāṭho.
Akārantapulliṅgo attasaddo vuccate.
Attā saṃsāradukkhaṃ pāpuṇāti
Attāno sukhadukkhaṃ pāpuṇanti
Bho atta sukhadukkhaṃ anubhosi
Bho attano sukhadukkhaṃ anubhotha
Attānaṃ passati buddho bhagavā

[SL Page 002] [\x 2/]

Attāno passati sammā sambuddho
Attanā sukhadukkhaṃ anubhuttaṃ
Attanehi kammaphalaṃ anubhuttaṃ
Attanā saṃsārasukhaṃ nāma natthi
Attanehi bhavasukhaṃ nāma natthi
Attano attāva patiṭṭhā siyā attānaṃ kammameva patiṭṭhā siyā
Attanāpi mahabbhayaṃ uppajjati
Attanehi mahabbhayāni jāyanti
Attano mātāpitaro honti
Attānaṃ pañcagatiyo honti
Attani sabbaṃ balaṃ harati rogo
Attanesu sabbaṃ balaṃ haranti rogā.

Iti dutiyo pāṭho.
Akāranta pulliṅgo rājasaddo vuccate.
Rājāpi mahājanaṃ toseti
Rājāno mahājanaṃ tosenti
Bho rājā mahājanaṃ pālaya
Bho rājāno mahājanaṃ pāletha
Rājānaṃ passati mahājano
Rājāno passanti mahājanā
Raññā kārīyate mahāpāsādo
Rājūhi kārāpitā mahāvihārā
Raññā mahājano sukhaṃ carati
Rājūhī mahājanā sukhaṃ caranti
Rañño paṇṇākāraṃ deti mahājano
Rājūnaṃ paṇṇākāraṃ denti mahājanā
Raññā mahabbhayaṃ uppajjati
Rājūhi mahabbhayāni uppajjanti
Rañño vappamaṅgalaṃ hoti
Rājūnaṃ sabbābharaṇāni honti
Raññe mahājano pana pasīdati
Rājusu mahājanā pana pasīdanti.

Iti tatiyo pāṭho.
Akārantapulliṅgo guṇavattusaddo vuccate.
Guṇavā puriso sundaraṃ nibbāṇaṃ gato

[SL Page 003] [\x 3/]

Guṇavanto purisā sundaraṃ nibbāṇaṃ gatā
Bho guṇavaṃ purisa tvampi dānaṃ dehi
Bho guṇavanto purisā tumhe dānaṃ detha
Guṇavantaṃ purisaṃ dhammaṃ bodheti ācariyo
Guṇavante purise dhammaṃ pāṭhayati ācariyo
Guṇavantena purisena kārito vihāro
Guṇavantehi purisehi kāritā vihārā
Guṇavantena purisena loko sucarati
Guṇavantehi purisehi lokā sucaranti
Guṇavato purisassa sakkāraṃ karoti
Guṇavataṃ purisānaṃ sakkāraṃ karonti
Guṇavatā purisasmā bhayaṃ nūppajjati
Guṇavantehi purisehi bhayāni nūppajjanti
Guṇavato purisassa kittisaddo aṅguggacchati
Guṇavataṃ purisānaṃ guṇaghoso hoti
Guṇavante purise me ramati mato
Guṇavantesu purisesu sappuriso pasīdati.

Iti catuttho pāṭho.

Akārantapulliṅgo gacchantasaddo vuccate.
Gacchaṃ yaññadatto purisaṃ bhāraṃ hārayati
Gacchantā yaññadattā purisaṃ kammaṃ kārayanti
Bho gacchaṃ yaññadatta tvaṃ maṃ pālaya
Bho gacchantā yaññadattā maṃ pāletha
Gacchantaṃ yaññadattaṃ kambalaṃyācayati dvijo
Gacchante yaññadatte kambalaṃ yācayati dvijo
Gacchatā yaññadattena rukkho pupphāni avacīyate
Gacchantehi yaññadattehi rukkho pupphāni avacito
Gacchatā yaññadattena koci maggaṃ jānāti
Gacchantehi yaññadattehi kecimaggaṃ jānanti
Gacchato yaññadattassa chattaṃ dhārayate
Gacchataṃ yaññadattānaṃ chattāni dhārayante
Gacchatā yaññadattasmā bhayaṃ nūppajjati
Gacchantehi yaññadattehi bhayāni nūppajjanti
Gacchato yaññadattassa chatto hoti
Gacchataṃ yaññadattānaṃ ābharaṇāni honti
Gacchante yaññadatte koci pasīdati
Gacchantesu yaññadattesu keci pasīdanti.

[SL Page 004] [\x 4/]

Iti pañcamo pāṭho.

Ikārantapulliṅgo aggisaddo vuccate
Aggi pana kaṭṭhamaṅgāraṃ karoti
Aggayo kaṭṭhamaṅgāraṃ karonti
Bho aggi tvaṃ sītaṃ vinodehi
Bho aggī tumhe sītaṃ vinodetha
Aggiṃ nibbāpeti yo koci
Aggayo nibbāpenti ye keci
Agginā koci akāro daḍḍho
Aggīhi keci agārā daḍḍhā
Agginā kiñci āgāraṃ jhāpeti
Aggīhi keci agāre jhāpeti
Aggino upādānaṃ dadāti brāhmaṇo
Aggīnaṃ upādānaṃ dadanti brāhmaṇā
Agginā dhūmo apeti niccaṃ
Aggīhi'dhūmāpi apenti niccaṃ
Aggino āloko ca hoti
Aggīnaṃ ālokāpi honti
Aggimhi yo koci pasīdati
Aggīsu ye keci pasīdanti.

Iti chaṭṭho pāṭho.

Ikārantapulliṅgo ādisaddo vuccate.
Ādi bandhīyate samaggena saṅghena
Ādayo bandhīyante samaggehi bhikkhuhi
Bho ādi tvaṃ dīghakālaṃ pavattehi
Bho ādī tumhe dīghakālaṃ pavattetha
Ādiṃ passati samaggo saṅgho ca
Ādayo passati bhikkhu saṅgho ca
Ādinā parisuddhena pana bhūyate
Ādīhi parisuddhehi pana bhūyate
Ādinā samaggo saṅgho sucarati
Ādīhi bhikkhu saṅgho sucarati
Ādino koci upakaraṇaṃ deti
Ādīnaṃ keci upakaraṇaṃ denti
Ādinā samaggo saṅgho apeti
Ādīhi bhikkhu'saṅgho apeti

[SL Page 005] [\x 5/]

Ādissa upakārikā khopana hoti
Ādīnaṃ upakārikāyopi honti
Ādimhi samaggo saṅgho nisīdati
Ādīsū bhikkhu saṅghopi nisīdati.

Iti sattamo pāṭho.

Īkārantapulliṅgo daṇḍīsaddo vuccate.
Daṇḍī purisopi daṇḍaṃ chaḍḍetu
Daṇḍino purisā daṇḍaṃ chaḍḍentu
Bho daṇḍī purisa daṇḍaṃ chaḍḍehi
Bho daṇḍino purisā daṇḍaṃ chaḍḍetha
Daṇḍiṃ purisaṃ kammaṃ kārayati puriso
Daṇḍī purise kamme kārenti purisā
Daṇḍinā purisena daṇḍo chaḍḍīyatu
Daṇḍīhi purisehi daṇḍā chaḍḍīyantu daṇḍinā purisena puriso tiṭṭhati
Daṇḍīhi purisehi purisā tiṭṭhanti
Daṇḍino purisassa cittaṃ na ruccati
Daṇḍīnaṃ purisānaṃ cittaṃ na ruccati
Daṇḍinā purisasmā bhayaṃ uppajjati daṇḍīhi purisehi bhayāni uppajjanti
Daṇḍino purisassa pariggaho hoti
Daṇḍīnaṃ purisānaṃ pariggahā honti
Daṇḍismiṃ purise cittaṃ na ramati
Daṇḍīsu purisesu ekacco nappasīdati.

Iti aṭṭhamo pāṭho.

Ukārantapulliṅgo bhikkhusaddo vuccate
Bhikkhu mahārājānaṃ dhammaṃ bhaṇati
Bhikkhū mahārājānaṃ dhammaṃ bhaṇanti
Bho bhikkhu paṇītaṃ dhammaṃ desehi
Bho bhikkhū paṇītaṃ dhammaṃ desetha
Bhikkhuṃ sakkaccaṃ paṇamāmahaṃ
Bhikkhū sakkaccaṃ paṇamāma mayaṃ
Bhikkhunā saddhammo desīyate
Bhikkhūhi saddhammo sudesito
Bhikkhunā loko saggaṃ gacchati
Bhikkhūhi mahājanā saggaṃ tacchanti

[SL Page 006] [\x 6/]

Bhikkhussa dānaṃ deti sappuriso
Bhikkhūnaṃ dānaṃ denti sappurisā
Bhikkhunā saggaṃ labheyya saṅo
Bhikkhūhi saggaṃ labheyyuṃ sappurisā
Bhikkhuno pattacīvarampi bhavati
Bhikkhūnaṃ pattacīvarāni bhavanti
Bhikkhusmiṃ me ramati mano
Bhikkhūsu saddho sappuriso pasīdati.

Iti navamo pāṭho.

Ukārantapulliṅgo jantusaddo vuccate.
Jantu devadattaṃ kaṭaṃ kārāpeti
Jantuno devadatte kaṭe kārāpenti
Bhojantu tvampi devadattaṃ kaṭaṃ kāresi
Bho jantuno devadatte kaṭe kāretha.
Jantumpetaṃ kaṭaṃ kāremi teneva kaṭe vā
Jantupete kaṭaṃ kārema teneva kaṭe vā
Jantunā puriso vihāraṃ vihārevā kārāpīyate
Jantūhi puriso vihāraṃ vihārevā kārito
Jantunā riyena yo koci sukhaṃ pāpuṇati jantūhi ariyehi ye keci sukhaṃ pāpuṇanti
Jantuno ariyassa dhanaṃ dadāti dhanavanto
Jantunamariyānaṃ dhanaṃ dadanti dhanavantā
Jantunāriyamhā antaradhāyati yo koci
Jantūhi ariyehi antaradhāyanti ye keci
Jantuno sakalassa phalaṃvipāko hoti
Jantūnaṃ sakalānaṃ pañcagatiyo honti
Jantumhi ariye yo koci pasīdati
Jantusu ariyesu ye keci pasīdanti.

Iti dasamo pāṭho.
Ukārantapulliṅgo satthusaddo vuccate.
Satthā devamanussānaṃ dhammadesanaṃ akāsi
Satthāro devamanussānaṃ dhammadesanaṃ akāsuṃ
Bho satthā tvaṃ sadevakaṃ lokaṃ pālaya
Bho satthāro sadevakaṃ lokaṃ pāletha
Satthāraṃ dhammarājānaṃ sakkaccaṃ paṇamā mahaṃ
Satthāre dhammarāje sakkaccaṃ paṇamāma mayaṃ

[SL Page 007] [\x 7/]

Satthārā dhammarājena sīvaṃ bodhīyate loko
Satthārehi dhammarājehi sivaṃ bodhito loko
Satthārā dhammarājena accutaṃ padaṃ gacchati
Satthārehi dhammarājehi accutaṃ padaṃ labheyya
Satthu dhammarājassa pupphāni yajati loko
Satthānaṃ dhammarājānaṃ pupphāni yajati loko
Satthārā dhammarājasmā parājenti aññatitthiyā
Satthārehi dhammarājehi charaṃsiyo niccharanti
Satthuno dhammarājassa caraṇaṃ paṇamāmyahaṃ
Satthānaṃ dhammarājānaṃ pāde sirasā ṇamāma
Satthari dhammarāje ko bhattiṃ na ghaṭīyati
Satthāresu dhammarājesu bhatti bhavabhave atthu.
Iti ekādasamo pāṭho.

Ukārantapulliṅgo nantusaddo vuccate.
Tattā pitāmahaṃ bhojanaṃ bhojayati
Nattāro pitāmahaṃ bhojanaṃ bhojayanti
Bho nattā tvampi sippaṃ uggaṇhāhi
Bho nattāro tumhe sippāni uggaṇhātha
Nattāraṃ sippaṃ pāṭheti ācariyo
Nattāre sippāni pāṭhenti ācariyā
Nattārā rukkho pupphāni avacīyate
Nattārehi rukkho pupphāni avacito
Nattārā pitāmaho sukhī jāto
Nattārehi pittāmahā sukhījātā
Nattussa khettavatthuṃ dadāti pitāmaho
Nattārānaṃ khettavatthuṃ dadanti pitāmahā
Nattārā pitāmaho apeto hoti
Nattārehi pitāmaho apeto hoti
Nantuno vatthābharanaṃ pana hoti
Nattārānaṃ khopana vatthābharanāni honti
Nattari yo koci pitāmaho nappasīdati
Nattāresu ye keci pitāmahā nappasīdanti.
Iti dvādasamo pāṭho.

Ukāranta pulliṅgo pitusaddo vuccate.
Pitāpi puttaṃ bhojanaṃ bhojayati
Pitaro putte bhojanaṃ bhojayanti

[SL Page 008] [\x 8/]

Bhopitā tvampi bhojanaṃ bhojehi
Bho pitaro tumhe bhojanaṃ bhojetha
Pitaraṃ sakkaccaṃ poseti putto
Pitare sakkaccaṃ posenti puttā
Pitarā putto kusalaṃ kārāpīyate
Pitarehi putto kusalaṃ kārāpīyate
Pitarā puttopi sukhaṃ pāpuṇāti
Pitarehi bhaginiyo sukhaṃ pāpuṇanti
Pitussa annapānaṃdeti putto
Pitarānaṃ annapānaṃ denti puttā
Pitarā antaradhāyāti putto
Pituno pāde abhivandati putto
Pitarānaṃ pāde abhivandati puttā
Pitari putto trajo pasīdati
Pitaresu puttoraso pasīdati.

Iti terasamo pāṭho.

Ukāranta pulliṅgo bhātusaddo vuccate.
Bhātā bhaginiṃ kusalaṃ kārāpayati
Bhātaro bhaginī kusalāni kārāpayanti
Bho bhātā tvampi kusalaṃ karohi
Bho bhātaro tumhe kusalāni karotha
Bhātaraṃ kammaṃ kārayati pubbajo
Bhātare kamme kārayanti pubbajā bhātarā saṅgho bhattaṃ bhojāpīyate
Bhātarehi saṅgho bhattaṃ bhojāpito
Bhātarā bhaginīpi sukhaṃ pāpuṇāti
Bhātarehi bhaginiyo sukhaṃ pāpuṇanti
Bhātussa vatthañca dadāti pubbajo
Bhātarānaṃ vatthāni dadanti pubbajā
Bhātarā antaradhāyati bhaginipi
Bhātarehi antaradhāyanti bhaginiyo
Bhātuno khettavatthūni pana vijjanti
Bhātarānaṃ khettavatthūni pana vijjanti bhātari jeṭṭho sammā pasīdati
Bhātaresu jeṭṭhā sammā pasīdanti

[SL Page 009] [\x 9/]

Ūkāranta pulliṅgo abhibhūsaddo vuccate.
Abhibhū tathāgato dhammadesanaṃ akāsi
Abhibhū tathāgatā dhammadesanaṃ akāsuṃ
Bho abhibhū tathāgata dhammaṃ desehi
Bho abhibhū tathāgatā dhammaṃ desetha
Abhibhuṃ tathāgataṃ sirasā namāmyahaṃ
Abhibhuvo tathāgate sirasā namāma mayaṃ
Abhibhunā tathāgatena dhammo desito
Abhibhūhi tathāgatehi dhammā desitā
Abhibhunā tathāgatena munayo sukhījātā
Abhibhūhi tathāgatehi lokā sukhījātā
Abhibhūno tathāgatassa pupphāni yajati
Abhibhūnaṃ tathāgatānaṃ pupphāni yajanti
Abhibhunā tathāgatamhā pabhā niccharati
Abhibhūhi tathāgatehi pabhāyo niccharanti
Abhibhuno tathāgatassa pāde paṇamāmi
Abhibhūnaṃ tathāgatānaṃ caraṇaṃ paṇamāma
Abhibhumhi tathāgate me ramati mano abhibhūsu tathāgatesu manaṃ patiṭṭhitaṃ.
----------------------

Iti pañcadasamo pāṭho.

Ūkāranta pulliṅgo sabbaññusaddo vuccate.
Sabbaññu lokanātho dhammaṃ deseti
Sabbaññu lokanāthā dhammaṃ desenti
Bho sabbaññu lokanātha dhammaṃ desehi
Bho sabbaññu lokanāthā dhammaṃ desetha
Sabbaññuṃ lokanāthaṃ passati mahājano
Sabbaññuno lokanāthe passati mahājano
Sabbaññunā lokanāthena dhammo desīyate
Sabbaññūhi lokanāthehi dhammo desito
Sabbaññunā lokanāthena sivapadaṃ yanti
Sabbaññūhi lokanāthehi lokā sukhījātā sabbaññuno lokanāthassa jīvitaṃ pariccajāmi
Sabbaññūnaṃ lokanāthānaṃ jīvitaṃ pariccajāmi
Sabbaññunā lokanāthasmā sivapadaṃ labheyya
Sabbaññūhi lokanāthehi sivapadi labheyyuṃ

[SL Page 010] [\x 10/]

Sabbaññuno lokanāthassa caraṇaṃ vandāmi
Sabbañuñūnaṃ lokanāthānaṃ pāde vandāma
Sabbaññusmiṃ lokanāthe loko pasīdati
Sabbaññūsu lokanāthesu lokā pasīdanti
----------------------------

Iti solasamo pāṭho.

Okāranta pulliṅgo gosaddo vuccate.
Go usabho ujuṃ gacchati
Gāvo usabhā ujuṃ gacchanti
Bho go usabhā ujuṃ gacchāhi
Gāvuṃ vajaṃ rundhati gopālo
Gāvo vaje rundhati gopālā
Gāvena sakaṭo ānīyate
Gohi sakaṭā ānīyante
Gāvena gomiko jīvikaṃ kappeti
Gohi gomikā jīvikaṃ kappenti
Gāvassa tiṇaṃ dadāti gopālo
Gonaṃ tiṇaṃ dadanti gopālā
Gāvā usabhasmā bhayaṃ upjajjati
Gohi usabhehi bhayāni jāyanti
Gāvassa usabhassa dhavalo guṇo
Gavaṃ usabhānaṃ guṇā pamāṇaṃ
Bhāve usabhe gomiko pasīdati
Gosu usabhesu gomikā pasīdanti
-----------------------
Iti sattadasamo pāṭho.
Iti padamañjariyā pulliṅganāmānaṃ.
Paṭhamo paricchedo.
-------------
Atha akārantaitthiliṅgo kaññāsaddo vuccate.
Kaññā dāsiṃ kammaṃ kārāpayati
Kaññāyo dāsī kamme kārāpayanti
Bho kaññe tvampi kusalaṃ karohi
Bho kaññāyo tumhe kusalaṃ karotha
Kaññaṃ kusalaṃ kārāpeti mātā
Kaññāyo kusalāni kārenti mātāpitaro

[SL Page 011] [\x 11/]
Kaññāya tilānipi bhajjīyante
Kaññāhi dhaññānipi bhajjīyante
Kaññāya koci puriso sucarati
Kaññāhi keci purisā sucaranti
Kaññāya ābharaṇāni dadāti puriso
Kaññānaṃ ābharaṇāni dadāti puriso
Kaññāya apeti koci puriso
Kaññāhi apenti keci purisā
Kaññāya vatthābharaṇānipi honti
Kaññānaṃ vatthābharaṇānipi honti
Kaññāyaṃ koci puriso pasīdati
Kaññāsu keci purisā pasīdanti. --------------------

Iti paṭhamopāṭho.

Ikāranta itthiliṅgo rattisaddo vuccate
Ratti juṇhā sammā virocati
Rattiyo juṇhāyo virocanti
Bhoratti juṇhā sammā viroca
Bho rattiyo juṇhāyo virocatha
Rattiṃ na oloketvā dhammaṃ suṇomi
Rattiyo na oloketvā dhammaṃ suṇoma
Rattiyā yo koci maggo rundhīyati
Rattīhi ye keci maggā rundhīyanti
Rattiyā corajeṭṭho corayati
Rattīhi corajeṭṭhā corayanti
Rattiyā dīpaṃ dadāti dīpakāle
Rattīnaṃ dīpaṃ dadanti dīpakāle
Rattiyā bhojanā appaṭivirato
Rattīhi bhojanehi appaṭivirato
Rattiyā ghanāndhakāropi hoti
Rattīnaṃ ghanāndhakārāpi honti
Rattiyaṃ suriyo na pātubhavati
Rattīsu uhuṅkārā gocaraṃ gaṇhanti
------------------------
Iti dutiyo pāṭho.

Īkāranta itthiliṅgo nadīsaddo vuccate.
Nadī avicchedappavatti sandati

[SL Page 012] [\x 12/]

Nadiyo avicchedappavattī sandantī
Bho nadī avicchedappavatti jalaṃ dada
Bho nadī avicchedappavattī jalaṃ dadatha
Nadiṃ avicchedappavattiṃ passati
Nadiyo avicchedappavattiyo passati
Nadiyā āpo niccaṃ vuyhate
Nadīhi āpo niccaṃ vuyhate
Nadiyā khettaṃ vapati kassako
Nadīhi khettāni vapanti kassakā
Nadiyā visaṃ dadāti koci bālo
Nadīnaṃ visaṃ dadanti keci bālā
Nadiyā pabhavanti kunnadiyo
Nadiyā khopana mahogho bhavati
Nadīnaṃ khopana mahogho bhavati
Nadiyaṃ macchasamūho pana vicarati
Nadīsu macchakacchapādayo vicaranti.
----------------------

Iti tatiyo pāṭho.

Ukāranta itthiliṅgo yāgusaddo vuccate.
Yāgu paccate yaññadattena
Yāguyo paccante yaññadattehi
Bho yāgu tvaṃ pana khudaṃ bhana
Bho yāguyo tumhe khudaṃ bhanatha
Yāguṃ pibati yo koci jano
Yāguyo pibanti ye keci janā
Yāguyā pana udaraggi haññati
Yāgūhi pana udaraggī haññanti
Yāguyā koci rogo vupasammati
Yāgūhi keci rogā vupasammanti
Yāguyā pana lavaṇaṃ dadāti sūdo
Yāgūnaṃ lavaṇāni dadanti sūdā
Yāguyā khopana dhūmo apeti
Yāgūhi khopana dhūmā apenti
Yāguyā khopana uṇho vijjati
Yāgūnaṃ khopana uṇhā vijjanti.
Yāguyaṃ pana sitthāni honti
Yāgūsu pana sitthāni honti.

[SL Page 013] [\x 13/]

Iti catuttho pāṭho.

Ukāranta itthiliṅgo mātusaddo vuccate.
Mātā puttaṃ bhojanaṃ bhojayati
Mātaro putte bhojanaṃ bhojayanti
Bho mātā tvaṃ pana ciraṃ jīva
Bho mātaro tumhe ciraṃ jīvatha
Mātaraṃ poseti puttotrajopi
Mātare posenti puttotrajāpi
Mātarā putto bhattaṃ bhojāpīyate
Mātarehi putto bhattaṃ bhojāpito
Mātarā puttopi sukhaṃ pāpuṇāti
Mātarehi puttāpi sukhaṃ pāpuṇanti
Mātuyā annaṃ dadāti puttopi
Mātarānaṃ vatthāni dadanti puttāpi
Mātarā pana antaradhāyati putto
Mātarehi antaradhāyanti puttā
Mātuyā pana puttāpi bahavo honti
Mātarānaṃ puttāpi bahavo honti
Mātari pana oraso putto pasīdati
Mātaresu ye keci puttā pasīdanti. ------------------------

Iti pañcamo pāṭho.

Ūkāranta itthiliṅgo jambusaddo vuccate
Jambū pana anubhuttā tathāgatena
Jambuyo anubhuttāyo tathāgatehi
Bho jambū jambonadampi dehi
Bho jambuyo jambonadampi detha
Jambuṃ pana passati yo koci
Jambuyo passanti ye keci
Jambuyā udaraggi pana paṭihaññate
Jambūhi udaraggī pana paṭihaññante
Jambuyā khopana yo koci jīvati
Jambūhi khopana ye keci jīvanti
Jambuyā pana silāghate yo koci
Jambūnaṃ pana silāghate mahājano

[SL Page 014] [\x 14/]

Jambuyā khopana jambonadaṃ jāyati
Jambūhi khopana jambonadaṃ uppajjati
Jambuyā pana madhurarasojā hoti
Jambūnaṃ madhurarasojāyo honti
Jambuyaṃ khopana jambonadaṃ atthi
Jambusu pana jambonadāni vijjanti
----------------------
Iti jaṭṭho pāṭho.
Iti padamañjariyā itthiliṅganāmānaṃ.
Dutiyo paricchedo.
-------------
Atha akārantapuṃsakaliṅgo cittasaddo vuccate.
Cittaṃ attano santānaṃ vijānāti
Cittāni attano sattānaṃ vijānanti
Bho citta attano santānaṃ vijānāhi
Bho cittāni attano santānaṃ vijānātha
Cittaṃ saññamessanti ye keci janā
Cittāni saññamessanti ye keci
Cittena sabbopi jano nīyyate
Cittehi sabbopi jano nīyyate
Cittena saṅkilissati mānavo
Cittehi visujjhati kocimānavo
Cittassa ovādaṃ deti koci jano
Cittānaṃ ovādaṃ denti keci janā
Cittasmā ārammaṇaṃ uppajjati
Cittehi ārammaṇāni uppajjanti
Cittassa aniccadhammassa vasamanvagū
Cittānaṃ parivitakko udapādi
Citte arakkhite kāyakammaṃ arakkhitaṃ
Cittesu guttesu kāyakammaṃ rakkhitaṃ. ------------------------

Iti paṭhamo pāṭho.

Akārantanapuṃsakaliṅgo manasaddo vuccate.
Manaṃ attano santānaṃ maññati
Manāni attano sattānaṃ maññanti
Bho mana attano santānaṃ maññāhi

[SL Page 015] [\x 15/]

Bho manāni attano santānaṃ maññatha
Manaṃ pasādetvā saggaṃ gamissāmi
Mane pasādetvā saggaṃ gamissāma
Manena kusalākusalakammaṃ kataṃ
Manehi kusalākusalakammāni katāni
Manasā dhammaṃ vijānāti yogāvacaro
Manehi dhammaṃ vijānanti yogāvacarā
Manaso paduṭṭhassa ovādaṃ dadāti
Manānaṃ padūṭṭhānaṃ ovādaṃ dadanti
Manasāpana ārammanaṃ uppajjati
Manehi ārammaṇāni uppajjanti
Manaso aniccadhammassa vasamanvagū
Manānaṃ pana parivitakko udapādi
Mane arakkhite kāyakammaṃ arakkhitaṃ
Manesu guttesu kāyakammaṃ rakkhitaṃ ------------------------

Iti dutiyo pāṭho.

Akārantanapuṃsakaliṅgo guṇavantusaddo vuccate.
Guṇavaṃ kulaṃ pana puññaṃ karoti
Guṇavantā kulāni puññaṃ karonti
Bho guṇavaṃ kulaṃ puññaṃ karohi
Bho guṇavantā kulāni puññaṃ karotha
Guṇavantaṃ kulaṃ passati yo koci
Guṇavante kule passanti ye keci
Guṇavantena kulena vihāro kārito
Guṇavantehi kulehi vihārā kāritā
Guṇavantena kulena loko sucarati
Guṇavantehi kulehi lokā sucaranti
Guṇavato kulassa dhanaṃ dadāti dhanavā
Guṇavataṃ kulānaṃ dhanaṃ dadanti dhanavantā
Guṇavatā kulamhā na apeti yo koci
Guṇavantehi kulehi na apenti ye keci
Guṇavato kulassa guṇaghoso hoti
Guṇavantānaṃ kulānaṃ guṇaghosā honti
Guṇavante kulepi me ramati mano
Guṇavantesu kulesu manaṃ patiṭṭhitaṃ.

[SL Page 016] [\x 16/]

Iti tatiyo pāṭho.

Akārantanapuṃsakaliṅgo gaccantasaddo vuccate.
Gacchaṃ guṇavaṃ sundaraṃ nibbāṇaṃ gacchati
Gacchantā guṇavantā nibbāṇaṃ gacchanti
Bho gacchaṃ guṇavaṃ tvaṃ pana sugatiṃ gacchāhi
Bho gacchantā guṇavantā sugatiṃ gacchatha
Gacchantaṃ guṇavantaṃ passati ekacco
Gavchante guṇavante passati ekacco
Gacchatā guṇavantena satthaṃ sūyate
Gacchantehi guṇavantehi pupphaṃ gayhate
Gacchatā guṇavantena loko sucarati
Gacchantehi guṇavantehi sukhaṃ pāpuṇāti
Gacchato guṇavantassa anugiṇāti jano
Gacchataṃ guṇavantānaṃ patigiṇāti jano
Gacchatā guṇavantamhā apeti ekacco
Gaccantehi guṇavantehi apenti ekacce
Gacchato guṇavantassa mātāpitaro
Gacchataṃ guṇavantānaṃ nāmagottādi
Gacchante guṇavante me ramani mano
Gacchantesu guṇavantesu manaṃ patiṭhitaṃ.
-------------------------
Iti catuttho pāṭho.

Ikārantanapuṃsakaliṅgo aṭṭhisaddo vuccate
Aṭṭhi saṅkhalikaṃ sarīraṃ paṭikkūlaṃ hoti
Aṭṭhini puñjakitāni paṭikkūlāni honti
Bho aṭṭhi saṅkhalikaṃ tvaṃ aniccato passa
Bho aṭṭhini setāni aniccato passatha
Aṭṭhiṃ samaṃsalohitaṃ asubhato passati
Aṭṭhini puñjakitāni aniccato passati
Aṭṭhinā kāyena yaṃ kiñci rūpaṃ nimmitaṃ
Aṭṭhīhi kāyehi yaṃ kiñci rūpaṃ nimmitaṃ
Aṭṭhinā nimittena bhikkhū maggaṃ bhāveti
Aṭṭhīhi nimittehi bhikkhū maggaṃ bhāventi
Aṭṭhino kāyassa ovādaṃ deti ekacco
Aṭṭhīnaṃ kāyānaṃ ovādi denti ekacce

[SL Page 017] [\x 17/]

Aṭṭhimhā kāyasmā apeti yogāvacaro
Aṭṭhīhi kāyehi apenti yogāvacarā aṭṭhino kāyassa pariggaho hoti
Aṭṭhīnaṃ kāyānaṃ pariggaho hoti
Aṭṭhinī kāye yogāvacaro nappasīdati
Aṭṭhīsu kāyesu yogāvacarā nappasīdanti.
----------------------------

Iti pañcamo pāṭho.

Īkārantanapuṃsakaliṅgo daṇḍisaddo vuccate.
Daṇḍī pana purisaṃ kammaṃ kārāpayati
Daṇḍīni purisaṃ kammaṃ kārāpayanti
Bho daṇḍī tvaṃ pana kammaṃ karohi
Bho daṇḍīni tumhe kammaṃ karotha
Daṇḍiṃ daṇḍakammaṃ kārayati amacco
Daṇḍīni daṇḍakamme kārayanti amaccā
Daṇḍinā jano daṇḍakammaṃ vedīyate
Daṇḍīhi jano daṇḍakammaṃ vedito
Daṇḍinā yo koci pana santajjeti
Daṇḍīhi ye keci pana santajjenti
Daṇḍino daṇḍakammaṃ deti amacco
Daṇḍīnaṃ daṇḍakammaṃ denti amaccā
Daṇḍinā apeti yo koci puriso
Daṇḍīhi apenti ye keci purisā
Daṇḍino yo koci pariggaho hoti
Daṇḍīnaṃ ye keci pariggahā honti
Daṇḍini pana me mano na ramati
Daṇḍīsu khopana me manā na ramanti. ------------------------

Iti chaṭṭho pāṭho.

Ukāranta napuṃsakaliṅgo āyusaddo vuccate
Āyu cassā pana parikkhiṇo ahosi
Āyūni pana tesaṃ parikkhīṇā ahesuṃ
Bho āyu tvaṃ pana jīvitaṃ pālehi
Bho āyūni tumhe jīvitaṃ pālathe
Āyuṃ arūpadhammaṃ passati sammā sambuddho
Āyūni arūpadhamme passati lokanātho
Āyunā arūpadhammena jīvitaṃ pavattitaṃ

[SL Page 018] [\x 18/]
Āyūhi arūpadhammehi jīvitaṃ pavattitaṃ
Āyunā arūpadhammena loko jīvati
Āyūhi arūpadhammehi loko jīvanti
Āyuno ruccati sabbopi jano
Āyūnaṃ ruccanti sabbepi janā
Āyūnā khopana apeti jīvitampi
Āyūhi khopana apenti jīvitāni
Āyūno pana parihāro hoti sabbadā
Āyūnaṃ pana parihāro hoti sabbadā
Āyūmhi khopana manaṃ patiṭhitaṃ sabbadā
Āyūsu khopana manaṃ patiṭṭhitaṃ sabbadā --------------------------
Iti sattamo pāṭho.
Iti padamañjariyā napuṃsakaliṅganāmānaṃ.
Tatiyo paricchedo.
-------------
Ito paraṃ pavakkhāmi sabbanāmaṃca tassamaṃ
Nāmaṃca yojitaṃ nānā nāmeheva visesato

Yāni honti tiliṅgāni anukūlāni yāni ca
Tiliṅgānaṃ visesena padānetāni nāmato

Sabbasādhāraṇā kāni nāmānicceva atthato
Sabbanāmāni vuccanti sattavīsati saṅkhato

Tesu kānici rūpehi sesāññehica yujjare
Kānici pana saheva etesaṃ lakkhaṇaṃ idaṃ

Etasmā lakkhaṇā muttaṃ napadaṃ sabbanāmikaṃ
Tasmātītādayo saddā guṇanāmāni vuccareti.
---------------------------------
Atha pulliṅgarūpāni vuccante.

Sabbo sotari nāvāhi mahātitthe mahājano
Sabbe antaradhāyanti satamāyugate sati

Bho sabbā bhuta kalyāṇaṃ karohi kusalā sadā
Bho sabbe purisā bhaddaṃ karotha kusalaṃ sadā

Sabbaṃ bhaṇḍaṃ samodhāya tuṭṭhacitto mahīpati
Sabbe bhojāpayī te tu sā nakhīyittha bhojanaṃ

[SL Page 019] [\x 19/]

Sabbena sādhulokena anubhuttaṃ subhaṃ phalaṃ
Sabbehi sādhujantuhi anubhuttaṃ kammaphalaṃ

Sabbena puññakammena pappoti vipulaṃ sukhaṃ
Sabbehi guṇavantehi papponti vipulaṃ sukhaṃ

Sabbassa bhikkhusaṅghassa mahādānaṃ dadanti ca
Sabbesaṃ sīlavantānaṃ dānaṃ denti mahājanā

Sabbasmā sādhulokasmā apentīti dubuddhino
Sabbehi bhagavantehi niccharanti charaṃsiyo

Sabbassa puññakammassa vipāko hoti sabbadā
Sabbesaṃ silavantānaṃ sīlagandho anuttaro

Sabbasmiṃ buddhadhamme ca sadā ramati me mano
Sabbesu ca vihāresu thūpe kāresi khattiyoti.
--------------------------------
Iti paṭhamo pāṭho.
Itthiliṅgarūpāni vuccante.

Sabbā alaṅkatā laṅkā therassa viya āsi ca
Sabbā te phāsukā bhaggā gahakūṭaṃ visaṃ khitaṃ

Bho sabbe ca paje tvaṃ pi dānaṃ dadāhi sabbadā
Bho sabbāyo pajā tumhe sīlaṃ rakkhatha sabbadā

Sabbaṃ diṭṭhiṃ jahitvāna sammādiṭṭhiṃca bhāvaye
Sabbāyo diṭṭhiyo hantvā khemaṃ gacchanti paṇḍitā

Sabbassā assu kaññāya niccaṃ kammaṃ karīyyate
Sabbāhi cāpi itthīhi pāpakammaṃ karīyyate

Sabbassā pana vijjāya jīvantīti mahājanā
Sabbāhi ca nadīheva khettaṃ vapati kassako

Sabbassā assu kaññāya cittaṃ nadeti paṇḍito
Sabbāsānaṃ nadīnaṃca visaṃ nadeti paṇḍito

Sabbassā pana taṇhāya vimuttassa natthi bhayaṃ
Sabbāhi pana kaññāhi abhirūpāṅganā ayaṃ

Sabbassā assu kaññāya ābharaṇaṃ manoramaṃ
Sabbāsaṃ pana gaṅgānaṃ mahogho hoti sabbadā

Sabbassā neva kaññāya cittaṃ ramati paṇḍito
Sabbāsu ceva gaṅgāsu macchā caranti sabbadāti.
[SL Page 020] [\x 20/]

Iti dutiyo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.

Sabbaṃ puññaṃ hi nissesaṃ manussatte samijjhati
Sabbāni assu cittāni sayamevapi bhijjare

Bho sabbā bhūta kalyāṇaṃ puññaṃ karohi sabbadā
Bho sabbānica bhūtāni puññaṃ karotha sabbadā

Sabbaṃ bhaṇḍaṃ samādāya pāraṃ tiṇṇosi brāhmaṇo
Sabbāni assu puññāni katvāna tidivaṃ gato

Sabbena pana bhūtena anubhuttaṃ kammaphalaṃ
Sabbehi guṇavantehi puññakammaṃ karīyyate

Sabbena puññakammena pappoti vipulaṃ sukhaṃ
Sabbehi guṇavantehi sucaranti bahujjanā

Sabbassa guṇavantassa dānaṃ dadeyya paṇḍito
Sabbesaṃ sīlavantānaṃ dānaṃ dadeyya paṇḍito

Sabbasmā pāpakammasmā cittaṃ pana nivāraye
Sabbehi balavantehi apentīti keci janā

Sabbassa pāpakammassa vipāko hoti kibbisaṃ
Sabbesaṃ puññakammānaṃ vipāko hoti sobhano

Sabbasmiṃ puññakammeca sadā ramati me mano
Sabbesu sīlavantesu pasīdati mahājano
-------------------------
Iti tatiyo pāṭho.
Pulliṅgarūpāni vuccante

Pubbo kālo atikkanto ahosi
Pubbe kālā ca atikkantā ahesuṃ
Bho pubba kāla atikkanto abhavi
Bho pubbe kālā atikkantā abhavittha
Pubbaṃ kālaṃ passati lokanātho
Pubbe kāle passati lokavidū
Pubbenācariyena sisso bodhīyī.
Pubbehi ācariyehi sissā bodhīyiṃsu
Pubbenācariyena sisso sukhījāto
Pubbehi ācariyehi sissā sukhījāti
Pubbassācariyassa sakkāraṃ akarī

[SL Page 021] [\x 21/]

Pubbesaṃ ācariyānaṃ sakkāraṃ akaruṃ
Pubbācariyasmā antaradhāyī antevāsiko
Pubbehi ācariyehi antaradhāyiṃsu antevāsikā
Pubbassācariyassa antevāsikā bahavo
Pubbesaṃ ācariyānaṃ guṇaghosā ahesuṃ
Pubbe dīpaṅkaro nāma satthā udapādi
Pubbesu aṭṭhavīsati cakkavattirājāno ahesuṃ
-------------------------------
Iti catuttho pāṭho.
Itthiliṅgarūpāni vuccante

Pubbā yā kāci kaññā bahuṃ puññaṃ akarī
Pubbā yā kāci kaññāyo bahuṃ puññaṃ akaruṃ
Bho pubbe kaññe bahuṃ puññaṃ akaro
Bho pubbā kaññāyo bahuṃ puññaṃ akarittha
Pubbaṃ yaṃ kiṃci kaññaṃ puññaṃ kārāpayī
Pubbā yā kāci kaññāyo puññe kārāpayī
Pubbāya yāya kāyaci kaññāya puññaṃ kataṃ
Pubbāhi yāhi kāhici kaññāhi puññāni katāni
Pubbāya yāya kāyaci kaññāya koci anucarī
Pubbāhi yāhi kāhici kaññāhi keci anucariṃsu
Pubbāya yāya kāyaci kaññāya ābharaṇaṃ adadī
Pubbāsaṃ yāsaṃci kaññānaṃ ābharaṇāti adadiṃsu
Pubbāya yāya kāyaci kaññāya koci puriso apeto.
Pubbāhi yāya kāhici kaññāhi keci purisā apetā
Pubbāya yāya kāyaci kaññāya mātāpitaro ahesuṃ
Pubbāsaṃ yāsaṃ kāsaṃci kaññānaṃ vatthābharaṇāni
Pubbāyaṃ yāya kāyaci kaññāyaṃ cittaṃ patiṭṭhitaṃ
Pubbāsu yāsu kāsuci kaññāsu cittaṃ patiṭṭhitaṃ
------------------------------- Iti pañcamo pāṭho.
Napuṃsakaliṅgarūpāni vuccante

Pubbaṃ yaṃ kiṃci pana bahuṃ puccaṃ akarī
Pubbāni yāni kānici bahuṃ puññaṃ akaruṃ
Bho pubba bhūta tvaṃ bahuṃ puññaṃ akaro
Bho pubbāni bhūtāni bahuṃ puññaṃ akarittha
Pubbaṃ yaṃ kiṃci puññaṃ kārāpayī ekacco
Pubbāni yāni kānici puññe kārāpayiṃsu ekacce

[SL Page 022] [\x 22/]

Pubbena yena kenaci vihāro kārāpito
Pubbehi yehi kehici vihārā kārāpitā
Pubbena yena kenaci puriso sukhījāto
Pubbehi yehi kehici purisā sukhījātā
Pubbassa yassa kassaci silāghate ekacco
Pubbesaṃ yesaṃ kesaṃci silāghate ekacco
Pubbā yasmā kasmāca ekacco apeto
Pubbehi yehi kehici ekacce apetā
Pubbassa yassa kassaci pariggaho ahosi
Pubbesaṃ yesaṃ kesaṃci pariggahā ahesuṃ
Pubbe yasmiṃ kasmiṃci cittaṃ patiṭṭhitaṃ
Pubbesu yesu kesuci cittaṃ patiṭṭhitaṃ.
-------------------------
Iti chaṭṭho pāṭho.
Pulliṅgarūpāni vuccante.

Eko puriso devadattaṃ odanaṃ pāceti
Eke purisā devadattaṃ odanaṃ pācenti
Ekaṃ sissaṃ dhammaṃ pāṭheti ācariyo
Eke sisse dhammaṃ pāṭhenti ācariyā
Ekena garunā sisso dhammaṃ bodhāpīyate
Ekehi garūhi sisso dhammaṃ bodhāpito
Ekena garunā antevāsiko sukhījāto
Ekehi garūhi antevāsikā sukhījātā
Ekassa garuno sakkāraṃ karoti sisso
Ekesaṃ garūnaṃ sakkāraṃ karonti sissā
Ekamhā garunā sikkhaṃ gaṇhāti sisso
Ekehi garūhi sikkhaṃ gaṇhanti sissā
Ekassa garuno khopana parikkhāro hoti
Ekesaṃ garūnaṃ khopana guṇaghoso hoti
Ekamhi garusmiṃ pana sisso pasīdati
Ekesu garūsu pana sissā pasīdanti.
----------------------- Iti sattamo pāṭho.
Itthiliṅgarūpāni vuccante

Ekā kaññā pana devadattaṃ kambalaṃ yācate
Ekā kaññāyo devadattaṃ kambalaṃ yācante
Ekaṃ kaññaṃ odanaṃ pācāpayati puriso

[SL Page 023] [\x 23/]

Ekā kaññāyo odanaṃ pācāpayanti purisā
Ekāya kaññāya odano pacitvā bhujjate
Ekāhi kaññāhi odano pacitvā bhutto
Ekāya kaññāya sukhaṃ pāpuṇāti ekacco
Ekāhi kaññāhi sukhaṃ pāpuṇanti ekacce
Ekāya kaññāya ābharaṇaṃ deti puriso
Ekāsaṃ kaññānaṃ ābharaṇāni denti purisā
Ekāya kaññāya bhayaṃ uppajjati silavataṃ
Ekāhi kaññāhi bhayāni uppajjanti sīlavataṃ
Ekāya kaññāya pana vatthābharaṇaṃ hoti
Ekāsaṃ kaññānaṃ pana vatthābharaṇāni honti
Ekāyaṃ kaññāyaṃ yo kocipasīdati
Ekāsu kaññāsu ye keci pasīdanti.
----------------------- Iti aṭṭhamo pāṭho.
Napuṃsakaliṅgarūpāni vuccante

Ekaṃ kulaṃ pana bahuṃ puññaṃ pasavati
Ekāni kulāni bahuṃ puññaṃ pasavanti
Ekaṃ kulaṃ puññaṃ kārāpeti guṇavā
Ekāni kulāni puññaṃ kārāpeti guṇavā
Ekena kulena bhikkhu bhattaṃ bhojāpito
Ekehi kulehi bhikkhū bhattaṃ bhojāpitā
Ekena kulena sukhaṃ pāpuṇāti bhikkhu
Ekehi kulehi sukhaṃ pāpuṇanti bhikkhū
Ekassa kulassa pana usūyati dujjano
Ekesaṃ kulānaṃ pana usūyanti dujjanā
Ekasmā kulamhā yo koci pabbajito
Ekehi kulehi ye keci pabbajitā
Ekassa kulassa pana nāma gottādi
Ekesaṃ kulānaṃ pana nāma gottādayo
Ekasmiṃ kulamhi yo koci pasīdati
Ekesu kulesu ye keci pasīdanti.
---------------------
Iti navamo pāṭho.
Pulliṅgarūpāni vuccante.

Yo koci taṃ purisaṃ odanaṃ pācāpeti
Ye keci taṃ purisaṃ odanaṃ pācāpenti
Yaṃ kiṃci dāsaṃ gāmaṃ gamayati sāmiko

[SL Page 024] [\x 24/]

Ye keci dāse gāmaṃ gamayati sāmiko
Yena kenaci sūdena odano pācāpīyate
Yehi kehici sūdehi odano pācāpito
Yena kenaci sukhaṃ pāpuṇāti bhikkhusaṅgho
Yehi kehici sukhaṃ pāpuṇāti bhikkhusaṅgho
Yassa kassaci dānaṃ deti saddho sappuriso
Yesaṃ kesaṃci dānaṃ denti sappurisā
Yasmā kasmāci garuṇā antaradhāyati sisso
Yehi kehici garūhi antaradhāyanti sissā
Yassa kassaci bhikkhuno pāde vandāmi
Yesaṃ kesaṃci bhikkhūnaṃ pāde vandāma
Yasmiṃ kasmiṃci āsane nisīdati koci
Yesu kesuci āsanesu nisīdanti keci.
------------------------- Iti dasamo pāṭho.
Itthiliṅgarūpāni vuccante.

Yā kāci vanitā pana dāsiṃ kammaṃ kārāpeti
Yā kāci vanitāyo dāsī kamme kārāpenti
Yaṃ kiṃci vanitaṃ puññaṃ kārāpeti puriso
Yā kāci vanitāyo puññaṃ kārenti purisā
Yāya kāyaci vanitāya sāmi bhattaṃ bhojāpīyate
Yāhi kāhici vanitāhi sāmi bhattaṃ bhojāpito
Yāya kāyaci vanitāya sukhaṃ pāpuṇāti sāmiko
Yāhi kāhici vanitāhi sukhaṃ pāpuṇanti sāmikā
Yāya kāyaci vanitāya ābharaṇaṃ deti sāmiko
Yāsaṃ kāsaṃci vanitānaṃ ābharaṇaṃ deti sāmiko
Yāya kāyaci vanitāya apeti yo koci
Yāhi kāhici vanitāhi apeti yo koci
Yāya kāyaci vanitāya puttāpi bahavo
Yāsaṃ kāsaṃci vanitānaṃ ābharaṇāni honti
Yāyaṃ kāyaṃci vanitāyaṃ me cittaṃ na ramati
Yāsu kāsuci vanitāsu me cittāni na ramanti.
------------------------------
Iti ekādasamo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.

Yaṃ kiṃci kulaṃ pana bahuṃ puññaṃ pasavati
Yāni kānici kulāni bahuṃ puññaṃ pasavanti
Yaṃ kiṃci bahuṃ puññaṃ kārāpeti koci

[SL Page 025] [\x 25/]

Yāni kānici bahuṃ puññaṃ kārenti keci
Yena kenaci kulena sakkāro kato
Yehi kehici kulehi sakkārā katā
Yena kenaci kulena ekacco jīvati
Yehi kehici kulehi ekacce jīvanti
Yassa kassaci kulassa upakāraṃ akāsi
Yesaṃ kesaṃci kulānaṃ upakāraṃ akāsuṃ
Yasmā kasmāci kulamhā apeti ekacco
Yehi kehici kulehi apenti ekacce
Yassa kassaci kulassa nāma gottādi
Yesaṃ kesaṃci kulānaṃ nāma gottādayo
Yasmiṃ kasmiṃci kule ekacco pasīdati
Yesu kesuci kulesu ekacce pasīdanti. ------------------------
Iti dvādasamo pāṭho.
Pulliṅgarūpāni vuccante.

So sūdajeṭṭho sūdena odanaṃ pāceti
Te sūdajeṭṭhā sūdehi odanaṃ pācenti
Taṃ yaññadattaṃ kambalaṃ yācate brāhmaṇo
Te yaññadattena kambalaṃ yācante brāhmaṇā
Tena brāhmaṇena gahapati dhanaṃ yācīyate
Tehi sissehi garu satthaṃ pucchīyate
Tena pupphena buddhaṃ yajati sappuriso
Tehi pupphehi buddhaṃ yajanti sappurisā
Tassa bhikkhussa dānaṃ deti sappuriso
Tesaṃ yācakānaṃ dhanaṃ dadāti dhanavā
Tamhā himavatā pabhavanti pañcamahā nadiyo
Tehi lobhanīyehi dhammehi suddho asaṃsaṭṭho
Tassa buddhassa pacchato pacchato anubandhiṃsu
Tesaṃ bhikkhūnaṃ yeva pattacīvarāni honti
Tasmiṃ āsane yeva nisīdati bhikkhu
Tesu bhikkhūsu pana me mano ramati. ----------------------
Iti terasamo pāṭho.
Itthiliṅgarūpāni vuccante.

Sā khattiyakaññā pana bahuṃ puññaṃ pasavati
Tā khattiyakaññāyo bahuṃ puññaṃ pasavanti
Taṃ khattīyakaññaṃ puññaṃ kārāpeti rājā

[SL Page 026] [\x 26/]

Tā khattiyakaññāyo puññaṃ kārāpeti rājā
Tāya khattiyakaññāya puññaṃ kārāpīyate
Tāhi khattiyakaññāhi puññaṃ kārāpito
Tāya khattiyakaññāya mahājano sucarati
Tāhi khattiyakaññāhi mahājanā sucaranti
Tāya khattiyakaññāya upatiṭṭheyya amacco
Tāsaṃ khattiyakaññānaṃ upatiṭṭheyyuṃ amaccā
Tāya khattiyakaññāya pana bhayaṃ uppajjati
Tāhi khattiyakaññāhi pana bhayāni uppajjanti
Tāya khattiyakaññāya pana vatthābharaṇāni
Tāsaṃ khattiyakaññānaṃ vatthābharaṇāni honti
Tāyaṃ khattiya kaññāyaṃ pasīdati yo koci
Tāsu khattiyakaññāsu pasīdanti ye keci
-------------------------
Iti cuddasamo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.

Taṃ kulaṃ niccaṃ bahuṃ puññaṃ pasavati
Tāni kulāni pana bahuṃ puññaṃ pasavanti
Taṃ kulaṃ uddissa puññaṃ karoti koci
Tāni kulāni uddissa puññāni karonti keci
Tena kulena puññakammaṃ kārāpīyate
Tehi kulehi puññakammaṃ kārāpito
Tena kulena bahujjano sucarati
Tehi kulehi bahujjanā sucaranti
Tassa kulassa upakārañca akāsi
Tesaṃ kulānaṃ upakārañca akaṃsu
Tasmā kulamhā yo koci apeti
Tehi kulehi ye keci apenti
Tassa kulassa mahābhogo hoti
Tesaṃ kulānaṃ mahaddhano ca hoti
Tamhi kulasmiṃ pasīdati yo koci
Tesu kulesu pasīdanti ye keci.
---------------------
Iti pañcadasamo pāṭho.
Pulliṅgarūpāni vuccante.

Eso sisso ca garuṃ dhammaṃ pucchati
Ete sissā ca garuṃ dhammaṃ pucchanti
Etaṃ sissaṃ dhammaṃ bodhayati garu

[SL Page 027] [\x 27/]

Ete sisse dhammaṃ bodhayanti garū
Etena garunā sisso dhammaṃ bodhāpīyate
Etehi garūhi sisso dhammaṃ bodhāpito
Etena garunaṃ sukhaṃ pāpuṇāti sisso
Etehi garūhi sukhaṃ pāpuṇanti sissā
Etassa garuno sakkāraṃ karoti sisso
Etesaṃ garūnaṃ sakkāraṃ karonti sissā
Etasmā garunā pana antaradhāyati sisso
Etehi garūhi pana antaradhāyanti sissā
Etassa garuno antevāsikā bahavo
Etesaṃ garūnaṃ antevāsikā bahavo
Etasmiṃ garumhi pasīdati antevāsiko
Etesu garūsu pasīdanti antevāsikā.
----------------------- Iti soḷasamo pāṭho.
Itthiliṅgarūpāni vuccante.

Esā vanitā pana dāsiṃ kammaṃ kārāpeti.
Etā vanitāyo dāsiṃ kammaṃ kārāpenti
Etaṃ vanitaṃ puññaṃ kārayati puriso
Etā vanitāyo puññaṃ kārayanti purisā
Etāya vanitāya odano pacitvā bhujjate
Etāhi vanitāhi odano pacitvā bhutto
Etāya vanitāya koci jīvikaṃ kappeti
Etāhi vanitāhi keci jīvikaṃ kappenti
Etissā vanitāya pilandhanaṃ deti puriso
Etāsaṃ vanitānaṃ pilandhanaṃ denti purisā
Etāya vanitāya pana yo koci apeti
Etāhi vanitāhi pana ye keci apenti
Etissā vanitāya pana vatthābharaṇāni honti
Etāsānaṃ vanitānaṃ nāma gottādayo
Etissaṃ vanitāyaṃ abhiramati ekacco
Etāsu vanitāsu abhiramanti ekacce.
----------------------
Iti sattadasamo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.

Etaṃ kulaṃ pana bahuṃ puññaṃ pasavati
Etāni kulāni bahuṃ puññaṃ pasavanti
Etaṃ kulaṃ pana passati yo koci

[SL Page 028] [\x 28/]

Etāni kulāni pana passanti ye keci
Etena kulena saṅgho bhattaṃ bhojāpīyate
Etehi kulehi saṅgho bhattaṃ bhojāpīto
Etena kulena pana jano sukhaṃ pāpuṇāti
Etehi kulehi pana janā sukhaṃ pāpuṇanti
Etassa kulassa khopana dhanaṃ dadāti dhanavā
Etesaṃ kulānaṃ pana dhanaṃ dadanti dhanavantā
Etasmā kulamhā khopana ekacco na apeti
Etehi kulehi khopana ekacce na apenti
Etassa kulassa pana mahābhogo hoti
Etesaṃ kulānaṃ pana mahābhogā honti
Etasmiṃ kulamhi pana me mano ramati
Etesu kulesu me manāni na ramanti.
------------------------
Iti aṭṭhādasamo pāṭho.
Pulliṅgarūpāni vuccante.

Ayaṃ jano pana taṃ purisaṃ puññaṃ kārāpeti
Ime janā te purise puññaṃ kārāpenti
Imaṃ janā puññaṃ kārāpeti sappuriso
Ime jane puññaṃ kārāpenti sappurisā
Iminā janena kammaphalaṃ anubhūyate
Imehi janehi kammaphalāni anubhuttāni
Iminā janena yo koci sucarati
Imehi janehi ye keci sucaranti
Imassa janassa sakkāraṃ ca karoti
Imesaṃ janānaṃ sakkāraṃ karonti
Imamhā janamhā viññutaṃ pattosmi
Imehi janehi bhayāni uppajjanti
Imassa janassa khettavatthūni honti
Imesaṃ janānaṃ ca pahūtadhanadhaññāni
Imamhi janasmiṃ pasīdati yo koci
Imesu janesu pasīdanti ye keci.
---------------------- Iti ekūnavīsatimo pāṭho.
Itthiliṅgarūpāni vuccante.

Ayaṃ kaññā pana bahuṃ puññaṃ pasavati
Imā kaññāyo bahuṃ puññaṃ pasavanti
Imaṃ kaññaṃ puññaṃ kārāpeti mātā
Imā kaññāyo puññaṃ kārāpeti mātā

[SL Page 029] [\x 29/]

Imāya kaññāya pana tilāni bhajjīyante
Imāhi kaññāhi pana dhaññāni bhajjīyante
Imāya kaññāya sukhaṃ pāpuṇāti mātā
Imāhi kaññāhi sukhaṃ pāpuṇāti mātā
Imissā kaññāya ābharaṇaṃ deti sāmi
Imāsaṃ kaññānaṃ ābharaṇaṃ deti sāmi
Imāya kaññāya pana apeti yo koci
Imāhi kaññāhi pana apeti yo koci
Imissā kaññāya pana ābharaṇāni honti
Imāsaṃ kaññānaṃ pana ābharaṇāni honti
Imissaṃ kaññāyaṃ pana cittaṃ patiṭṭhitaṃ
Imāsu kaññāsu cittaṃ pana napatiṭṭhitaṃ.
------------------------- Iti vīsatimo pāṭho.
Napuṃsakaliṅgarūpāni vuccante

Imaṃ cittaṃ pana attano santānaṃ vijānāti
Imāni cittāni attano santānaṃ vijānanti
Imaṃ cittaṃ saññamessanti ye keci
Ime citte saññamessanti ye keci
Iminā cittena sabbopi jano nīyyati
Imehi cittehi sabbe janā nīyyanti
Iminā cittena yo koci saṅkilissati
Imehi cittehi yo koci visujjhati
Imassa cittassa ovādaṃ deti yo koci
Imesaṃ cittānaṃ ovādaṃ denti ye keci
Imasmā cittamhā ārammaṇaṃ uppajjati
Imehi cittehi ārammaṇāni uppajjanti
Imassa cittassa aniccadhammassa vasaṃ anvagū
Imesānaṃ cittānaṃ parivitakko udapādi
Asmiṃ citte arakkhite kāyakammaṃ arakkhitaṃ
Imesu cittesu guttesu kāyakammaṃ rakkhitaṃ
-----------------------------
Iti ekavīsatimo pāṭho.
Pulliṅgarūpāni vuccante.

Asu mahārājā catuhi saṅgahavatthūhi janaṃ toseti
Amū mahārājā catūhisaṅgahavatthūhi janaṃ tosenti
Amuṃ mahārājānaṃ sakkaccaṃ upasaṅkamati mahājano
Amūyo mahārāje sakkaccaṃ upasaṅkamati mahājano

[SL Page 030] [\x 30/]

Amunā mahārājenapi mahāpāsādo kārāpīyate
Amūhi mahārājehi mahāvihāropi kārāpito
Amunā mahārājena khopana mahājano sucarati
Amūhi mahārājehi khopana mahājano sucarati
Amussa mahārājassa paṇṇākāraṃ deti mahājano
Amūsānaṃ mahārājānaṃ paṇṇākāraṃ denti mahājanā
Amusmā mahārājamhā pana mahabbhayaṃ uppajjati
Amūhi mahārājehi mahabbhayāni uppajjanti
Amūssa mahārājassa vappamaṅgalaṃ ca hoti
Amūsānaṃ mahārājānaṃ vappamaṅgalāni honti
Amusmiṃ mahārāje khopana mahājano pasīdati.
Amūsu mahārājesu khopana mahājanā pasīdanti.
------------------------------- Iti dvevīsatimo pāṭho.
Itthiliṅgarūpāni vuccante.

Asu upāsikā pana sakkaccaṃ dhammaṃ suṇāti
Amuyo upāsikāyo sakkaccaṃ dhammaṃ suṇanti
Amuṃ upāsikaṃ puññaṃ kārāpeti saddho
Amuyo upāsikāyo puññaṃ kārāpeti saddho
Amuyā upāsikāya bhikkhu bhattaṃ bhojāpīyate
Amūhi upāsikāhi saṅgho bhattaṃ bhojāpito
Amuyā upāsikāya yo koci pana sucarati
Amūhi upāsikāhi ye keci pana sucaranti
Amussā upāsikāya dānaṃ deti sappuriso
Amūsaṃ upāsikānaṃ dānaṃ denti sappurisā
Amuyā upāsikāyapi yo koci apeti
Amūhi upāsikāhi ye keci pana apenti
Amussā upāsikāya puttāpi bahavo honti
Amūsānaṃ upāsikānaṃ parisāpi bahavo
Amussaṃ upāsikāyaṃ yo koci pasīdati
Amūsu upāsikāsu pana ye keci pasīdanti.
---------------------------
Iti tevīsatimo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.

Aduṃ dhanavaṃ niccaṃ bahuṃ puññaṃ pasavati
Amūni dhanavantāni bahuṃ puññaṃ pasavanti
Aduṃ dhanavantaṃ puññaṃ kārāpeti saddho
Amūni dhanavantāni puññaṃ kārāpeti saddho

[SL Page 031] [\x 31/]

Amunā dhanavantena bhikkhu bhattaṃ bhojāpīyate
Amūhi dhanavantehi bhikkhu bhattaṃ bhojāpito
Amunā dhanavantena mahājanopi sukhījāto
Amūhi dhanavattehi mahājanopi sukhījāto
Amuno dhanavantassa suvaṇṇachattaṃ dhārayate
Amūsaṃ dhanavantānaṃ upatiṭṭheyya ekacco
Amusmā dhanavantamhā lābhasakkāraṃ labheyya
Amūhi dhanavantehi lābhasakkārāni labheyyuṃ
Amuno dhanavantassa mahāparivāro atthi
Amūsānaṃ dhanavantānaṃ mahāparivārā vijjanti
Amumhi dhanavantasmiṃ yo koci pasīdati
Amūsu dhanavantesu ye keci pasīdanti.
------------------------
Iti catuvīsatimo pāṭho.
Pulliṅgarūpāni vuccante.

Kohi nāma budho loke vasaṃ kodhassa gacchati
Ke hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ upaccaguṃ

Kaṃsi tvaṃ assu uddissa pabbajito ca āvuso
Keci puññāni katvāna kittakā tidivaṃ gatā

Kenāyaṃ pakato satto kuvaṃ sattassa kārako
Kehidaṃ pakataṃ bimbaṃ kvannu bibbassa kārako

Kena te tādiso vaṇṇo kena te idha mijjhati
Kehi me puññakammehi mamaṃ rakkhanti devatā

Kassa cābhirato satto sabbadukkhā pamuccati
Kesaṃ divāca rattoca sadā puññaṃ pavaḍḍhati

Kasmā naparidevesi evarūpe mahabbhaye
Kehi nāma ariyehi puthageva jano ayaṃ

Kassa tvaṃ dhammamaññāya vācaṃ bhasayi īdisaṃ
Kesaṃ te dhammamaññāya acchiduṃ bhavabhandhanaṃ

Kamhi kāle tayā vīra patthitā bodhimuttamā
Kesuddhānesu muninda sāvako paritibbutoti.
-------------------------------
Iti pañcavīsatimo pāṭho.
Itthiliṅgarūpāni vuccante.

Kā ca suphassayaṃ dānaṃ mañcapīṭhādikaṃ adā
Kāyo nānāvidhaṃ puññaṃ katvāna tidivaṃ gatā

[SL Page 032] [\x 32/]

Kaṃ bhāvanañca bhāveti kaṃ sīlaṃ paripālayī
Kā nāma dāsiyo kamme kārāpayati sāmiko

Kāya upāsikāyassu dhammo ca sūyate sadā
Kāhi ca sīlavatīhi dhammo ca sūyate sadā

Kāya vijjāya me putto pāpuṇāti idaṃ sukhaṃ
Kāhi sikkhāhi me puttā pāpuṇanti idaṃ sukhaṃ

Kassā upāsikāyassu dānaṃ dadeyya dhanavā
Kāsaṃ upāsikānañca dānaṃ dadeyya guṇavā

Kāya gaṅgāya sabbāca pabhavantīti kunnadī
Kāhi ca pana nadīhi pabhavanti mahānadī

Kassā khopana gaṅgāya mahogho hoti sabbadā
Kāsaṃ khopana kaññānaṃ ābharaṇā bhavanti ca

Kassaṃ nadiṃ pana macchā niccaṃ vicaranti sadā
Kāsu gaṅgāsu kho macchā niccaṃ vicaranti sadā
--------------------------------
Iti chabbīsatimo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.

Kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā
Kāni cittāni jāyanti kathaṃ jānema taṃ mayaṃ

Kiṃ tvaṃ attavasaṃ disvā mama dajjāsimaṃ dhanaṃ
Kāni puññāni katvāna kittakā tidivaṃ gatā

Kenassu nīyati loko kenassu parikassati
Kehi me puññakammassa nāntamevaṃ ca dissati

Kenāsi dummano tāta purisaṃ kannu yocasi
Kehi pupphehi sakkaccaṃ saddho yajati gotamaṃ

Kassa so kayirā mettiṃ tamāhu cariyaṃ budhā
Kesaṃ dānavaraṃ etaṃ dātabbañca sadādarā

Kasmā coro ahu me tvaṃ iti rājā apucchitaṃ
Kehi nāmapi hetūhi jāyantīti ime janā

Kassa te dhammamaññāya acchiduṃ bhavabhandhanaṃ
Kesaṃ majjhagato bhāti candova nabhamajjhago

Kasmiṃ me sivayo kuddhā nāhaṃ passāmi dukkaṭaṃ
Kesu puññesu yojeti sakhīnaṃ so sakhāhitoti.
----------------------------------

[SL Page 033] [\x 33/]

Iti sattavīsatimo pāṭho.
Iti padamañjariyā sabbanāmānaṃ.
Catuttho paricchedo.
--------------
Atha aliṅgatumhāmhasaddā vuccante.
Tvaṃ pana puriso puññaṃ karohi
Tumhe purisā puññaṃ karotha
Tuvaṃ pana purisaṃ puññaṃ kārāpeti
Tumhe purise puññāni kārāpeti
Tayā purisena odano paccate
Tumhehi purisehi odanā paccante
Tayā purisena ekacco jīvati
Tumhehi purisehi ekacce jīvanti
Tuyhaṃ purisassa dhanaṃ deti dhanī
Tumhākaṃ purisānaṃ dhanaṃ deti dhanī
Tayā purisamhā apeti yo koci
Tumhehi purisehi apenti ye keci
Tuyhaṃ purisassa nāma gottādayo
Tumhākaṃ purisānaṃ pariggaho
Tayi purisasmiṃ koci pasīdati
Tumhesu purisesu keci pasīdanti.
---------------------
Iti paṭhamo pāṭho.

Tvaṃ itthīpi odanaṃ bhutvā gacchāhi
Tumhe itthiyo odanaṃ bhutvā gacchatha
Tuvaṃ itthiṃ puññaṃ kārayati puriso
Tumhe itthiyo puññāni kārenti purisā
Tayā itthiyāpi dhaññaṃ bhajjate
Tumhehi itthīhi dhaññāni bhajjante
Tayā itthiyā dukkhaṃ pāpuṇāti koci
Tumhehi itthīhi sukhaṃ pāpuṇāti sāmi
Tuyhaṃ itthiyā ābharaṇaṃ deti sāmi
Tumhākaṃ itthīnaṃ ābharaṇaṃ deti sāmi
Tayā itthiyā apeti yo koci
Tumhehi itthīhi apenti ye keci
Tuyhaṃ itthiyā puttāpi bahavo honti
Tumhākaṃ itthīnaṃ vatthābharaṇāni honti
Tvayi itthiyā pana manaṃ patiṭṭhitaṃ
Tumhesu itthīsu pana manāni patiṭṭhitāni.

[SL Page 034] [\x 34/]

Iti dutiyo pāṭho.

Tvaṃ cittaṃ pana ārammaṇaṃ cintesi
Tumhe cittāni ārammaṇaṃ cintetha
Tvaṃ cittaṃ saññamessanti ye keci
Tumhe cittāni saññamessanti ye keci
Tayā cittena kammaphalaṃ anubhuttaṃ
Tumhehi cittehi kammaphalaṃ anubhuttaṃ
Tayā cittena buddhaṃ sarati sappuriso
Tumhehi cittehi buddhaṃ saranti sappurisā
Tuyhaṃ cittassa ovādaṃ deti koci
Tumhākaṃ cittānaṃ ovādaṃ denti keci
Tayā cittamhā khopana bhayaṃ uppajjati
Tumhehi cittehi pana bhayāni uppajjanti
Tuyhaṃ cittassa parivitakko udapādi
Tumhākaṃ cittānaṃ parivitakko udapādi
Tayi citte khopana kusalacittaṃ patiṭhitaṃ.
Tumhesu cittesu kusalacittāni patiṭṭhitāni
----------------------------
Iti tatiyo pāṭho.

Ahaṃ purisopi puññaṃ karomi
Mayaṃ purisā pana puññaṃ karoma
Mamaṃ purisaṃ puññaṃ kārāpeti
Amhe purise puññāni kārāpeti
Mayā purisena kammaphalaṃ anubhuttaṃ
Amhehi purisehi kammaphalaṃ anubhuttaṃ
Mayā purisena ekacco sucarati
Amhehi purisehi ekacce sucaranti
Amhaṃ purisassa dhanaṃ dadāti dhanavā
Amhākaṃ purisānaṃ phalaṃ dadāti phalavā
Mayā purisasmā apeti ekacco
Amhehi purisehi bhayāni uppajjanti
Amhaṃ purisassa nāma gottādi
Amhākaṃ purisānaṃ pariggaho hoti
Mayi purisasmiṃ pasīdati yo koci
Amhesu purisesu ekacco sūratamo.
------------------------
Iti catuttho pāṭho.

Ahaṃ kaññā pana puññaṃ karomi
Mayaṃ kaññāyo puññāni karoma
Mamaṃ kaññaṃ puññaṃ kārāpeti

[SL Page 035] [\x 35/]

Amhe kaññāyo puññaṃ kārāpeti
Mayā kaññāya odano paccate
Amhehi kaññāhi odano paccate
Mayā kaññāya sukhadukkhā pāpuṇāti
Amhehi kaññāhi sukhadukkhaṃ pāpuṇāti
Amhaṃ kaññāya ābharaṇaṃ deti
Amhākaṃ kaññānaṃ ābharaṇaṃ deti
Mayā kaññāya ayaṃ kaññā hīṇā
Amhehi kaññāhi ayaṃ kaññā adhikā
Amhaṃ kaññāya vatthābharaṇāni honti
Amhākaṃ kaññānaṃ pariggaho hoti
Mayi kaññāyaṃ me manaṃ napatiṭṭhitaṃ
Amhesu kaññāsu me manaṃ patiṭṭhitaṃ.
------------------------
Iti pañcamo pāṭho.

Ahaṃ cittaṃ pana ārammaṇaṃ vijānāhi
Mayaṃ cittāni ārammaṇaṃ vijānātha
Mamaṃ cittaṃ saññamessanti ekacce
Amhe cittāni saññamessanti keci
Mayā cittena kammaphalaṃ anubhuttaṃ
Amhehi cittehi kammaphalaṃ anubhuttaṃ
Mayā cittena buddhaṃ sarati sappuriso
Amhehi cittehi buddhaṃ sarati saddho
Mamaṃ cittassa ovādaṃ deti koci
Amhākaṃ cittānaṃ ovādaṃ denti keci
Mayā cittasmā pana bhayaṃ uppajjati
Amhehi cittehi bhayāni uppajjanti
Mamaṃ cittassa parivitakko udapādi
Amhākaṃ cittānaṃ parivitakko hoti
Mayi citte pana kusalacittaṃ patiṭṭhitaṃ
Amhesu cittesu kusalacittāni patiṭṭhitāni.
--------------------------- Iti chaṭṭho pāṭho.
Gāmaṃ vo pana gaccheyyātha
Gāmaṃ no pana gaccheyyāma
Pahāya vo bhikkhave gamissāmi
Mā no ajja pana vikantisu
Katameva te pana taṃ kammaṃ

[SL Page 036] [\x 36/]

Katameva me pana taṃ kammaṃ
Katameva vo pana kusalakammaṃ
Katameva no pana kusalakammaṃ
Dadāmi te pana gāmavarāni pañca
Dadāhi me gāmavaraṃ tvampi
Dhammaṃ vo bhikkhave desissāmi
Saṃvibhājetha no rajjena
Manussasseva te sīsaṃ pana
Pahūtaṃ me pana dhanaṃ sakka
Tuṭṭhosmiyā vo pana pakatiyā
Satthā no bhagavā anuppatto

Vo no te meti rūpāni padāni padato yato
Tato nāmikapantīsu natū vuttāni tāni me

Paccatte upayoge ca karaṇe sampadāniye
Sāmissa vacane ceva vo no saddo pavattati

Karaṇe sampadāne ca sāmiatthe ca āgato
Te me saddoti viññeyyo viññunā nayadassināti
------------------------------------ Iti sattamo pāṭho.
Iti padamañjariyā aliṅgasabbanāmānaṃ.
Pañcamo paricchedo.
--------------
Imāni pulliṅgarūpāni vuccante
Dve mahārājāno rajjaṃ kārenti
Dvepi mahārājāno upasaṅkamati
Dvīhi mahārājehi saṅgāmo kato
Dvīhi mahārājehi raṭṭhavāsino jīvanti
Dvinnaṃ mahārājānaṃ pannākāraṃ deti
Dvīhi mahārājehi bhayāni uppajjanti
Dvinnaṃ mahārājānaṃ pariggaho hoti
Dvīsu mahārājesu manāni patiṭṭhitāni.

Imāni itthiliṅgarūpāni vuccante.

Dve kaññāyo puññāni karonti
Dve kaññāyo puññāni kārāpeti
Dvīhi kaññāhi puññāni katāni
Dvīhi kaññāhi sukhadukkhaṃ pāpuṇāti
Dvinnaṃ kaññānaṃ ābharaṇāni deti

[SL Page 037] [\x 37/]
Dvīhi kaññāhi ayaṃ kaññā adhikā
Dvinnaṃ kaññānaṃ vatthābharaṇaṃ hoti
Dvīsu kaññāsu manāni patiṭṭhitāni

Imāni napuṃsakaliṅgarūpāni vuccante

Dve kulāni dānādikusalaṃ karonti
Dve kulāni dānādikusalaṃ kārāpeti
Dvīhi kulehi saṅgho bhattaṃ bhojāpito
Dvīhi kulehi sukhaṃ pāpuṇāti saṅgho
Dvinnaṃ kulānaṃ sakkāraṃ karonti keci
Dvīhi kulehi apeti ekacco puggalo
Dvinnaṃ kulānaṃ nāma gottādayo
Dvīsu kulesu me cittaṃ patiṭṭhitaṃ.
------------------------ Iti paṭhamo pāṭho.
Imāni pulliṅgarūpāni vuccante.

Tayo purisā pana vihāraṃ karonti
Tayo purise upagacchati ekacco
Tīhi purisehi vihāro kārāpito
Tīhi purisehi jīvanti ye keci
Tiṇṇannaṃ purisānaṃ dhanaṃ deti dhanavā
Tīhi purisehi bhayāni uppajjanti
Tiṇṇannaṃ purisānaṃ pariggaho hoti
Tīsu purisesu pasīdati yo koci.

Imāni itthiliṅgarūpāni vuccante.

Tisso itthiyo puññāni karonti
Tisso itthiyo puññāni kārāpeti
Tīhi itthīhi saṅgho bhattaṃ bhojāpito
Tīhi itthīhi jīvanti ekacco puriso
Tissannaṃ itthīnaṃ ābharaṇāni deti
Tīhi itthīhi apeti ekacco puriso
Tissannaṃ itthīnaṃ ābharaṇāni honti
Tīsu itthīsu pasīdati ekacco puriso

Imāni napuṃsakaliṅgarūpāni vuccante.

Tīni kulāni puññāni karonti
Tīni kulāni puññāni kārāpeti
Tīhi kulehi puññāni kariyyante
Tīhi kulehi jīvanti ye keci

[SL Page 038] [\x 38/]

Tiṇṇannaṃ kulānaṃ dhanaṃ deti dhanavā
Tīhi kulehi bhayāni na uppajjanti
Tiṇṇannaṃ kulānaṃ mahābhogo hoti
Tīsu kulesu pasīdati ekacco puriso.
------------------------
Iti dutiyo pāṭho.
Imāni pulliṅgarūpāni vuccante.

Cattāro mahārājā rajjaṃ karonti
Cattāro mahārāje upagacchati ekacco
Catūhi mahārājehi puññāni kariyyante
Catūhi mahārājehi jīvanti mahājanā
Catunnaṃ mahārājānaṃ pannākāraṃ denti
Catūhi mahārājehi bhayāni uppajjanti
Catunnaṃ mahārājānaṃ ābharaṇaṃ hoti
Catūsu mahārājesu pasīdati mahājano.

Imāni itthiliṅgarūpāni vuccante.

Catasso kaññāyo puññāni karonti
Catasso kaññāyo puññāni kārāpeti
Catūhi kaññāhi saṅgho bhattaṃ bhojāpito
Catūhi kaññāhi vadhaṃ pāpuṇanti purisā
Catassannaṃ kaññānaṃ ābharaṇāni denti
Catūhi kaññāhi ayaṃ kaññā adhikā
Catassannaṃ kaññānaṃ ābharaṇaṃ hoti
Catūsu kaññāsu pasīdati ekacco puriso.

Imāni napuṃsakaliṅgarūpāni vuccante.

Cattāri kulāni bahuṃ puññaṃ karonti
Cattāri kulāni upagacchanti ekacce
Catūhi kulehi vihāro kārāpīyate
Catūhi kulehi jīvanti ekacce purisā
Catunnaṃ kulānaṃ sakkāraṃ karonti
Catūhi kulehi apenti ekacce
Catunnaṃ kulānaṃ nāma gottādayo
Catusu kulesu pasīdati mahājano.
---------------------
Iti tatiyo pāṭho.

Pañca mahābhūtā tiṭṭhanti
Pañca mahābhūte passati

[SL Page 039] [\x 39/]

Pañcahi mahābhūtehi katāni
Pañcahi mahābhūtehi sucarati
Pañcannaṃ mahābhūtānaṃ dīyate
Pañcahi mahābhūtehi apeti
Pañcannaṃ mahābhūtānaṃ santakaṃ
Pañcasu mahābhūtesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante

Pañca-mahābhūtā pana tiṭṭhanti
Pañca-abhibhavitāro tiṭṭhanti
Pañca-purisā pana tiṭṭhanti
Pañca-bhūmiyo pana honti
Pañca-kaññāyo pana tiṭṭhanti
Pañca-mahābhūtāni tiṭṭhanti
Pañca-cittāni uppajjanti
Evaṃ sabbattha yojetabbaṃ.
------------------
Iti catuttho pāṭho.
Tiliṅgarūpāni vuccante.

Cha mahābhūtā pana tiṭṭhanti
Cha abhibhavitāro passati
Chahi purisehi kammaṃ kataṃ
Channaṃ bhūmīnaṃ ruccati koci
Chahi kaññāhi apeti ekacco
Channaṃ bhūtānaṃ santakaṃ hoti
Chasu pana cittesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Satta mahābhūtā pana tiṭṭhanti
Satta abhibhavitāro passati
Sattahi purisehi kammaṃ kataṃ
Sattannaṃ bhūmīnaṃ ruccati koci
Sattahi kaññāhi apeti ekacco
Sattannaṃ bhūtānaṃ santakaṃ hoti
Sattasu pana cittesu patiṭṭhitaṃ.
--------------------

[SL Page 040] [\x 40/]

Iti pañcamo pāṭho.
Tiliṅgarūpāni vuccante.

Aṭṭha mahābhūtā pana tiṭṭhanti
Aṭṭha abhibhavitāro passati
Aṭṭhahipurisehi kammaṃ kataṃ
Aṭṭhannaṃ bhūmīnaṃ ruccati koci
Aṭṭhahi kaññāhi apeti koci
Aṭṭhannaṃbhūtānaṃ santakaṃ hoti
Aṭṭhasu pana cittesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Nava mahābhūtā pana tiṭṭhanti
Nava abhibhavitāro passati
Navahi purisehi kammaṃ kataṃ
Navannaṃ bhūmīnaṃ ruccati koci
Navahi kaññāhi apeti koci
Navannaṃ bhūtānaṃ santakaṃ hoti
Navasu pana cittesu patiṭṭhitaṃ.
------------------
Iti chaṭṭho pāṭho.
Tiliṅgarūpāni vuccante.

Dasa mahābhūtā pana tiṭṭhanti
Dasa abhibhavitāro passati
Dasahi purisehi kammaṃ kataṃ
Dasannaṃ bhūtānaṃ ruccati koci
Dasahi kaññāhi apeti koci
Dasannaṃ bhūtānaṃ santakaṃ hoti
Dasasu pana cittesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Ekādasa-mahābhūtā tiṭṭhanti
Dvādasa-abhibhavitāro tiṭṭhanti
Terasa-purisā pana tiṭṭhanti
Cuddasa-bhūmiyo pana honti
Pañcadasa-kaññāyo pana tiṭṭhanti
Solasa-bhūtāni pana tiṭṭhanti
Sattarasa-cittāni uppajjanti.

[SL Page 041] [\x 41/]
Tiliṅgarūpāni vuccante.

Aṭṭhārasa mahābhūtā pana tiṭṭhanti
Aṭṭhārasa abhibhavitāro passati
Aṭṭhārasahi purisehi kammaṃ kataṃ
Aṭṭhārasannaṃ bhūmīnaṃ ruccati
Aṭṭhārasahi kaññāhi apeti koci
Aṭṭhārasannaṃ bhūtānaṃ santakaṃ
Aṭṭhārasasu cittesu patiṭṭhitaṃ.
-------------------
Iti sattamo pāṭho.
Iti padamañjariyā bahuvacanasaṅkhyānāmānaṃ
Chaṭṭho paricchedo.
-------------
Tiliṅgarūpāni vuccante.

Ekūnavīsati ekūnavīsaṃ iccādipi
Ekūnavīsāya ekūnavīsāyaṃ
Ekūnavīsati bhikkhūpi tiṭṭhanti
Ekūnavīsaṃ bhikkhūpi passati
Ekūnavīsāya bhikkhūhi dhammo desito
Ekūnavīsāya kaññāhi kammaṃ kataṃ
Ekūnavīsāya cittehi kammaṃ kataṃ
Ekūnavīsāya bhikkhūnaṃ cīvaraṃ deti
Ekūnavīsāya kaññānaṃ dhanaṃ deti
Ekūnavīsāya cittānaṃ pana ruccati
Ekūnavīsāya bhikkhūhi apeti koci
Ekūnavīsāya kaññāhi apeti koci
Ekūnavīsāya cittehi apeti koci
Ekūnavīsāya bhikkhūnaṃ santakaṃ
Ekūnavīsāya kaññānaṃ santakaṃ
Ekūnavīsāya cittānaṃ santakaṃ
Ekūnavīsāya bhikkhūsu patiṭṭhitaṃ
Ekūnavīsāya kaññāsu patiṭṭhitaṃ
Ekūnavīsāyaṃ cittesu patiṭṭhitaṃ.
---------------------
[SL Page 042] [\x 42/]

Iti paṭhamo pāṭho.
Pulliṅgarūpāni.

Ekūnavīsati bhikkhūpi tiṭṭhanti
Ekūnavīsatiṃ bhikkhūpi passati
Ekūnavīsatiyā bhikkhūhi desito
Ekūnavīsatiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Ekūnavīsati kaññāyo tiṭṭhanti
Ekūnavīsatiṃ kaññāyo passati
Ekūnavīsatiyā kaññāhi kammaṃ kataṃ
Ekūnavīsatiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Ekūnavīsati cittāni uppajjanti
Ekūnavīsatiṃ cittāni passati
Ekūnavīsatiyā cittehi kammaṃ kataṃ
Ekūnavīsatiyaṃ cittesu patiṭṭhitaṃ.
--------------------
Iti dutiyo pāṭho.
Pulliṅgarūpāni.

Vīsati bhikkhavo tiṭṭhanti
Vīsatiṃ bhikkhavo passati
Vīsatiyā bhikkhūhi desito
Vīsatiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Vīsati kaññāyopi tiṭṭhanti
Visatiṃ kaññāyopi passati
Vīsatiyā kaññāhi kammaṃ kataṃ
Vīsatiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Vīsati cittāni uppajjanti
Vīsatiṃ cittānipi passati
Vīsatiyā cittehi kammaṃ kataṃ
Vīsatiyaṃ cittesu patiṭṭhitaṃ
Vīsaṃ vīsaṃ vīsāya vīsāyaṃ
Tathā ekavīsa dvāvīsa bāvīsa
Tevīsa catuvīsa-iccādipi.
----------------
[SL Page 043] [\x 43/]

Iti tatiyo pāṭho.
Pulliṅgarūpāni.

Tiṃsa bhikkhavo tiṭṭhanti
Tiṃsa bhikkhavo passati
Tiṃsāya bhikkhūhi desito
Tiṃsāyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Tiṃsa kaññāyopi tiṭṭhanti
Tiṃsa kaññāyopi passati
Tiṃsāya kaññāhi kammaṃ kataṃ
Tiṃsāyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Tiṃsa cittāni uppajjanti
Tiṃsa cittānipi passati
Tiṃsāya cittehi kammaṃ kataṃ
Tiṃsāyaṃ cittesu patiṭṭhitaṃ.
--------------------
Iti catuttho pāṭho.
Pulliṅgarūpāni.

Cattālīsa bhikkhavo tiṭṭhanti
Cattālīsaṃ bhikkhavo passati
Cattālīsāya bhikkhūhi desito
Cattālīsāyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Cattālīsa kaññāyopi tiṭṭhanti
Cattālīsaṃ kaññāyopi passati
Cattālīsāya kaññāhi kammaṃ kataṃ
Cattālīsāyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Cattālīsa cittānipi uppajjanti
Cattālīsaṃ cittānipi passati
Cattālīsāya cittehi kammaṃ kataṃ
Cattālīsāyaṃ cittesu patiṭṭhitaṃ.
Cattārīsa iccādipi.
-------------
[SL Page 044] [\x 44/]

Iti pañcamo pāṭho.
Pulliṅgarūpāni.

Paññāya bhikkhavo tiṭṭhanti
Paññāyaṃ bhikkhavo passati
Paññāsāya bhikkhūhi desito
Paññāsāyaṃ bhikkhūsu vatiṭṭhitaṃ.

Itthiliṅgarūpāni.

Paññāya kaññāyopi tiṭṭhanti
Paññāsaṃ kaññāyopi passati
Paññāsāya kaññāhi kammaṃ kataṃ
Paññāsāyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Paññāsa cittānipi uppajjanti
Paññāsaṃ cittānipi passati.
Paññāsāya cittehi kammaṃ kataṃ
Paññāsāyaṃ cittesu patiṭṭhitaṃ.
Tathā paṇṇāsa paṇṇāsaṃ
Paṇṇāsāya paṇṇāsāyaṃ
---------------
Iti chaṭṭho pāṭho.
Pulliṅgarūpāni.

Saṭṭhi bhikkhavopi tiṭṭhanti
Saṭṭhiṃ bhikkhavopi passati
Saṭṭhiyā bhikkhūhi desito
Saṭṭhiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Saṭṭhi kaññāyopi tiṭṭhanti
Saṭṭhiṃ kaññāyopi passati
Saṭṭhiyā kaññāhi kammaṃ kataṃ
Saṭṭhiyaṃ kaññāsu patiṭṭhitaṃ

Napuṃsakaliṅgarūpāni.

Saṭṭhi cittānipi uppajjanti
Saṭṭhiṃ cittānipi passati
Saṭṭhiyā cittehi kammaṃ kataṃ
Saṭṭhiyaṃ cittesu patiṭṭhitaṃ.
-------------------
[SL Page 045] [\x 45/]

Iti sattamo pāṭho.
Pulliṅgarūpāni.

Sattati bhikkhavopi tiṭṭhanti
Sattatiṃ bhikkhavopi passati
Sattatiyā bhikkhūhi desito
Sattatiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Sattati kaññāyopi tiṭṭhanti
Sattatiṃ kaññāyopi passati
Sattatiyā kaññāhi kammaṃ kataṃ
Sattatiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Sattati cittānipi uppajjanti
Sattatiṃ cittānipi passati
Sattatiyā cittehi kammaṃ kataṃ
Sattatiyaṃ cittesu patiṭṭhitaṃ.

Sattari iccādipi.
-----------
Iti aṭṭhamo pāṭho.
Pulliṅgarūpāni.

Asīti bhikkhavopi tiṭṭhanti
Asītiṃ bhikkhavopi passati
Asītiyā bhikkhūhi desito
Asītiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni

Asīti kaññāyopi tiṭṭhanti
Asītiṃ kaññāyopi passati
Asītiyā kaññāhi kammaṃ kataṃ
Asītiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Asīti cittānipi uppajjanti
Asītiṃ cittānipi passati
Asitiyā cittehi kammaṃ kataṃ
Asītiyaṃ cittesu patiṭṭhitaṃ.
-----------------
Iti navamo pāṭho.
Pulliṅgarūpāni

Navuti bhikkhavopi tiṭṭhanti
Navutiṃ bhikkhavopi passati
Navutiyā bhikkhūhi desito
Navutiyaṃ bhikkhūsu patiṭṭhitaṃ.

[SL Page 046] [\x 46/]

Itthiliṅgarūpāni

Navuti kaññāyopi tiṭṭhanti
Navutiṃ kaññāyopi passati
Navutiyā kaññāhi kammaṃ kataṃ
Navutiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Navuti cittānipi uppajjanti
Navutiṃ cittānipi passati
Navutiyā cittehi kammaṃ kataṃ
Navutiyaṃ cittesu patiṭṭhitaṃ.

Tathā ekanavuti iccādipi.
---------------
Iti dasamo pāṭho.

Sataṃ bhikkhavo pana tiṭṭhanti
Satāni bhikkhavo pana tiṭṭhanti
Sataṃ bhikkhavo pana passati
Satāni bhikkhavo pana passati
Satena bhikkhūhi dhammo desito
Satehi bhikkhūhi dhammā desitā
Satassa bhikkhūnaṃ dānaṃ dadeyya
Satānaṃ bhikkhūnaṃ dānaṃ dadeyyuṃ
Satasmā bhikkhūhi apeti koci
Satehi bhikkhūhi apenti keci
Satassa bhikkhūnaṃ pattacīvarāni
Satānaṃ bhikkhunaṃ pattacīvarāni
Satasmiṃ bhikkhūsu manaṃ patiṭṭhitaṃ
Satesu bhikkhūsu manaṃ patiṭṭhitaṃ.

Evaṃ sahassaṃ sahassānīti.

Yojetabbaṃ dasasahassaṃ
Satasahassaṃ dasasatasahassanti
Etthāpi esevanayo
Ayaṃ panettha nayo
Sataṃ kho bhikkhū honti
Sataṃ kho itthiyo honti
Sataṃ kho piyāti honti
Sahassādisupi eseva nayo.

[SL Page 047] [\x 47/]

Iti ekādasamo pāṭho.

Dasassa gaṇanassa dasaguṇitaṃ katvā sataṃ hoti.
Satassa dasaguṇitaṃ katvā sahassaṃ hoti.
Dasasahassassa dasaguṇitaṃ katvā satasa
Hassaṃ hoti. Taṃ lakkhanti vuccati,
Satasahassassa dasaguṇitaṃ katvā dasasatasahassaṃ hoti.
Dasasatasahassassa dasaguṇitaṃ katvā koṭi hoti.
Satasahassānaṃ sataṃ koṭi nāmāti attho.
Koṭisatasahassānaṃ sataṃ pakoṭi.
Pakoṭisatasahassānaṃ sataṃ koṭippakoṭi.
Koṭippakoṭi satasahassānaṃ sataṃ nahutaṃ. Nahutasatasahassānaṃ sataṃ ninnahutaṃ
Ninnahutasatasahassānaṃ sataṃ akkhohiṇi.
Aparo nayo-ekaṃ dasaṃ sataṃ sahassaṃ
Dasasahassaṃ satasahassaṃ dasasatasahassaṃ
Koṭi pakoṭi koṭippakoṭi nahutaṃ
Ninnahutaṃ akkhohiṇīti evaṃ
Ekato paṭṭhāya guṇīyamānā akkhohiṇi

Terasama ṭhānaṃ hutvā tiṭṭhati.

Nava nāgasahassāni nāge nāge sataṃ rathā
Rathe rathe sataṃ assā asse asse sataṃ narā
Nare nare sataṃ kaññā eke kissaṃ satitthiyo
Esā akkhohiṇī nāma pubbācariyehi bhāsitāti.
Akkhohiṇīca bhindūca abbudaṃca nirabbudaṃ
Ahahaṃ ababaṃ ceva aṭaṭaṃca sugandhikaṃ
Uppalaṃ kumudaṃ ceva puṇḍarīkaṃ padumaṃ tathā
Kathānaṃ mahākathānaṃ asaṃkheyyanti bhāsito.
Kamo kaccāyane eso pāliyā so virujjhati
Pāliyantu kamo evaṃ veditabbo nirabbudā
Ababaṃ aṭaṭaṃ ahahaṃ kumudaṃca sugandhikaṃ
Uppalaṃ puṇḍarīkaṃca padumanti jinobravīti.
---------------------------
Iti dvādasamo pāṭho.
Iti padamañjariyā saṅkhyānāmānaṃ.
Sattamo paricchedo.
---------------
Padamañjariyā pakaraṇī samattā.
Siddhi ratthu.
[SL Page 048] [\x 48/]