[CPD Classification ]
[SL Vol Pds - ] [\z Pds /] [\w I /]
[SL Page 001] [\x 1/]

Padasādhanaṃ

Namo tassa bhagavato arahato sammā sambuddhassa.
---------
Buddhambujaṃ namassitvā saddhammamadhu bhājanaṃ
Guṇamopadapadaṃ saṅghamadhubbatanisevitaṃ.

Moggallāyanācariya carañca yena dhīmatā
Kataṃ laghumayandiddhamanunaṃ saddalakkhaṇaṃ.

Ārabhissaṃ samāsena bālatthaṃ padasādhanaṃ
Moggallāyanasaddattharatanākarapaddhatiṃ.

Saññāpariggaheneva lakkhaṇesu sarādayo
Ñāyantiti tamevādo dassayissaṃ vibhāgato.

Aādayo titāḷīsa vaṇaṇā.

Jinavacanānurūpā akāradeyo niggahitantā tecattāḷī sakkharā paccekaṃ vaṇṇā nāma honti yathā - a ā i ī u ū e ē o ō ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ṇa ta tha da dha na pa pha ba bha ma ya ra la va sa ha ḷa aṃ iti-kakārādisvakāro uccāraṇattho = vaṇaṇīyati attho etehīti vaṇnā-aādi mariyādā bhūto yesanto aādayo.

Aādayoti vattate yāva "binduniggahīta" nti-tañcakhoattha vasā vibhatticīparināmoti sattamyantamabhisambandhīyate.

Dasādo sarā

Aādisvādimhi niddiṭṭhā odantā dasavaṇṇā sarā nāma honti-yathā-a ā i ī u ū e ē o ō = saranti pavattantīti sarā-dasā doti vattate tīsu cakkamānesu.

Dve dve savaṇṇā.

Aāsvādimesu dassu dve dve savaṇṇā nāma honti. Yathākkamaṃ-yathā-aā iti, uū iti, eē iti, oō iti = samānā sādisā vaṇṇā savaṇṇā-samānattañca ṭhānato.

Cha vaṇṇānaṃhi uppattiṭṭhānāni kaṇṭhātālumuddhadantaoṭṭhānā sikāvasena-tesu avaṇṇakavaggahānaṃ kaṇṭhoṭhānaṃ-ivaṇṇa cavaggayānaṃ tālu-ṭavaggaraḷānaṃ muddhā-tavaggalasānaṃ dantā-u vaṇṇapavaggānaṃ oṭṭhā-evaṇṇassa kaṇṭhatālu-ovaṇṇassa

[SL Page 002] [\x 2/]

Kaṇṭhoṭṭhaṃ-vakārassa dantoṭṭhaṃ-niggahitassa nāsikā-ṅañaṇanamānaṃ sakaṭṭhānaṃ nāsikā ca-dvedveti vattate.

Pubbo rasso

Tesceva dasasu ye dve dve savaṇṇā tesu yo yo pubbo so so rassasañño hoti-yathā-a i u e o-tesu saṃyoga pubbāca dissanti dve panantimā dīpetuṃ tattha sādhuttaṃ tesampi idha saṅgaho = rassakālayogā tabbantatāya vā rassā-tathā dīghā-idhāpidvedveti vattate.

Paro dīgho.

Aādisvādibhutesu dasasu ye dve dve savaṇṇā tesu yo yo paro so so dīghasañño hoti-yathā-ā ī ū ē ō.

Kādayo byañjanā.

Aādisu kādayo niggahītapariyantā tettiṃsa byañjanānāma honti-yathā-ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ṇa ta tha da dha na pa pha ba bha ma ya ra la va sa ha ḷa aṃ = byañjīyati attho etehīti byañjanā-kādayoti vattate.

Pañca pañcakā vaggā.

Aādasu kakārādayo makārantā pañca pañcakā vaggā nāma honti-yathā-kakhagaghaṅa, cachajajhaña, ṭaṭhaḍaḍhaṇa, tathadadhana, paphababhama.
= Vajjenti yakārādayoti vaggā.

Bindu niggahitaṃ

Akārādīsuyavāyaṃ vaṇṇo bindumatto so niggahitasaññohoti = rassasaraṃ nissāya gahitamuccāritaṃ niggahītaṃ.

Saññā vidhānaṃ.
---------

Sandhi vuccate-purisa uttamo, paññā indriyaṃ. Satiārakkho,bhogi indo, cakkhu āyatanaṃ, abhibhu āyatanaṃ, dhanamme atthi, kuto etthā 'tidha-

Saro lopo sare.

Saro saro lopanīyo hoti-saretopasilesikādhārasattamī tato vaṇṇakālavyavadhāne kāriyaṃ na hoti-tvamasi, katamā cānanda aniccasaññā'ti-aññatthāpi saṃhatāyamopasilesakādhā reyeva sattamī-vidhīti vattamāne.

Sattamiyaṃ pubbassa.

Sattamīniddese pubbasseva vidhiti pubbasaralopo-purisuttamo,paññindriyaṃ, satārakkho, bhogindo, cakkhāyatanaṃ. Abhibhāyatanaṃ, dhanammatthi, kutettha.

[SL Page 003] [\x 3/]

Pubbassa kāriyavidhānā sattamīniddiṭṭhassa paratāva gamyateti paretuparivacanampi ghaṭate-so ahaṃ, cattāro ime, yato udakaṃ, pāto evaṃ 'tīdha-"saro lopo sare"'ti vattate.

Paro kvaci.

Saramhā paro saro kvaci lopanīyo hoti-sohaṃ, cattārome, yatodakaṃ. Pātoca-kvacitikiṃ?-Paññindriyaṃ-assādhikāro sabbasandhisu-tassa idaṃ, tassa idaṃ, vāta īritaṃ, vāta īritaṃ, sīta udakaṃ, sīta udakaṃ, vāma ūru,vāma ūru, itidha-pubbasara lope-sare veti ca vattate.

Yuvaṇaṇānameo luttā.

Luttā sarāparesaṃ ivaṇṇavaṇṇānaṃ eo honti vāyathākkamaṃ.

Vaṇṇaparena savaṇṇepi.

Vaṇṇasaddo paro yasmā tena savaṇṇopi gayhati sayaṃ ce ti ī ū nampi e o-tassedaṃ, tassidaṃ-vāteritaṃ. Vātiritaṃ-sītodakaṃ, "byañjane dīgarassā"'tidīghe-sītudakaṃ-vāmoru,vāmūru-luttetikiṃ?-Dasa ime.

Atippasaṅgabādhakassa kvacisaddassānuvattanato na vikappavidhī niyatā-tena upeto 'ti evamādīsu vikakeppā nārakitādisu vidhi ca na hoti-ci akāsi, ci akāsi. Su āgataṃ, su āgataṃ'tidhayuvaṇṇānaṃ ve'ti ca vattate.

Yavā sare.

Sare pare iva ṇṇuvaṇṇānaṃ yakāravakārā honti vā yathākkamaṃ-akārassa dīghe-vyākāsi, "vanataragāvā gāmā"ti yāgame-viyākāsi-svāgataṃ. Sāgataṃ-kvacitveva-yānīdha.

Te ajja, te ajja, so ayaṃ, so ayaṃ, itīdha-"yavāsare"ve'ti ca vattate.

Eonaṃ

Eonaṃ yakāravakārā honti vā sare pare yathākkamaṃ.

Tyajja, tejja-"byañjane dīgharassā"tidīghe-svāyaṃ,soyaṃ.

Kvacītveva-dhanammatthī-go eḷakamitidha-sare 'ti vattate.

Gossāvaṅ.

Sare pare gossa avaṅ ādeso hoti-saca"ṭanubandhāneka vaṇṇāsabbassā"ti sabbassappasaṅge-antasse'ti vattamāne.

Ṅanu bandho.

Ṅakāronubandho yassa so nekavaṇṇopi antassa hoti ti ōkārasseva hoti,-"saṅketonavayavonu bandho"tivacanā ṅakārassāppayogo-payojanaṃ"ṅanubandho"ti saṅketo-gaveḷakaṃ.

[SL Page 004] [\x 4/]

Iti eva, iti evā "tīdha-

Vitisseve vā

Evasadde pare itissa vo hoti vā-saca.

Chaṭṭhiyantassa.

Chaṭṭhinaddiṭṭhassa yaṃ kāriyaṃ tadantassa viññeyyanti ikārassādeso hoti = ṭhānīnamāmaddiyadissati uccāriyati'ti ādeso-itveva, aññatra yādese-"tavaggavaraṇanaṃ ye cavaggabayañā"ti takārassa vo-"vaggalayehi te"ti yassa ca cakāro, icceva-du aṅgikaṃ, ci itvā, ajja agge, pātu ahesuṃ, pā eva, idha ijjhati, pari antaṃ, atta atthamitidha-"mayadāsare"ti vattate.

Vatataragā cāgamā.

Ete mayadā vāgamā honti vā sare kvaci,-āgamino aniyamepi saroyevāgamī hoti vanādinantu ñāpakā-aññathāhi padādīnaṃ yukvīdhāna manatthakaṃ-duvaṅgikaṃ, cinitvā, ajjatagge, pāturahesuṃ,-"byañjanedīgharassā"ti rasse-pageva, idhamijjhati, pariyantaṃ, attadatthaṃ-vātveva-attatthaṃ.

Cha abhiññā, cha abhiññā, 'tīdha-vā sare āgamo'ti ca vattate.

Chā ḷo.

Cha saddā parassa sarassa ḷakāro āgamo hoti vā-chaḷabhiññā, chaabhiññā.

Sarasandhi.
---------
Kaññā iva-kaññā ivā"tīdha-pubbaparasarānaṃ lope sampatte-saro paroti ca vattate.

Nadvevā.

Pubbaparasarā dvepi vā kvaci na lupyante-kaññāiva, kaññeva, kaññāva.

Sarasandhi nisedho.
---------
Tatra abhirati, khanti paramaṃ, sammā akkhāto 'tīdha-

Byañchane dīgharassā.

Rassadīghānaṃ kvaci dīgharassā honti byañjane-tatrābhirati, khantīparamaṃ, 'sammadakkhāto' tidāgame rasso-kvacītveca-tyajja-kathaṃ yāniva antalikkhe 'ti?-Dīgharassāti yogavibhāgā.

Ci gaho, tatiya jhānaṃ. Vi khopo, itidha-byañjane'ti vattate.

Saramhā dve.

Saramhā parassa byañjanassa kvaci dverūpāni honti-viggaho.

[SL Page 005] [\x 5/]

Catuttha dutiyesvesaṃ tatiya paṭhamā.

Catutthadutiyesu paresvesaṃ catutthadutiyānaṃ tabbagge tatiya paṭhamā honti paccāsatyāti pubbajhakārakhakārānaṃ jakārakakarā-tatiyajjhānaṃ, vikkhepo-saramhā'tikiṃ?-Taṃ vanaṃ. Akarambhasete, akarambhasete, eso attho, eso attho, itidha-ce'tivattate.

E o na ma vaṇṇe.

E o naṃ vaṇṇe kvaci a hoti vā-akarambhasane, akaramha sete-esaattho, esoattho-vaṇṇetikiṃ?-So.

Sarabyañjanasandhi.
---------

At yantaṃ. Tath yaṃ. Mad yaṃ, budhi yati, dhan yaṃ. Sev yo, paryesanā, pokkharaṇ yo, itidha-

Tavaggavaraṇanaṃye cavaggakhayañā.

Tavaggavaraṇanaṃ cavaggabayañā honti yathākkamaṃ yakāre, "vaggalasehi te" ti vaggā parassa yassa pubbarūpaṃ-accantaṃ. Tacchaṃ, majjaṃ, bujjhati, dhaññaṃ, sebbo, payyesanā, pokkharañño-kvacītveca, matyā-yeti vattate vakkhamānesu tīsu. Sak yate, ruc yate, paṭyate, lupyate, salyate, disyate'tīdha.

Vaggalasehi te

Vaggalasehi parassa yakārassa kvaci te vaggalasā honti.

Sakkate, ruccate,paṭṭate, luppate, sallate, dissate.
Kvacitveva-kyāhaṃ-muh = yatī 'tīdha-

Hassa vipallāso

Hassa vipallāso hoti yakāro-muyhati,

Bahuābādho, bahu ābādho'tīdha-ussavakāre"hassa vipallāso"'ti vattate.

Vevā.

Hassa vipallāso hotivā vakāre-bavhābādho, bahvābādho.

Byañjana sandhi.
---------
Akkhirujati. Akkhirujatī'tīdha-veti vattate yāva"mayadāsare"ti.

Niggahitaṃ.

Niggahītamāgamo hotivā kvaci = ṭhānīnamāliṅgiya gacchati pavattatī'ti āgamo-akkhiṃ rujati,akkhi rujati-"yāvadvidhā"ti ādo niccaṃ vavatthita vibhāsattā vādhikārassa-vāsaddo hi atthavaye vattate katthaci vikappe katthaci yathāvavatthitarūpa pariggaheti-yadā pacchime tadā naccamaniccamasantañca vidhiṃ dīpeti-ettha pana kva

[SL Page 006] [\x 6/]

Cisaddassānu vattanato tenevāsantavidhi siddho'ti vāsadde nitaradvayaṃ-saṃ ramho, saṃramho, puṃ liṅgaṃ,puṃ liṅgamitīdha-niggahītādhikāro ā "mayadā sareti".

Lopo.

Niggahītassa lopo hoti vā kvaci-dīghadittāni, sāramho, sāramho-pulliṅgaṃ, puṃliṅgaṃ-paṭisallāṇe pātukāmo'ti ādisu niccaṃ-pupphaṃ assā, pupphaṃ assā, kiṃ iti, kiṃ itī'tīdha-

Parasarassa.

Niggahītamhā parassa sarassa lopo hoti vā kvaci.

Saṃyogādi lopo.

Anantarā byañjanā saṃyogo-atra yo ādabhutāvayavo tassa vā kvaci lopo hotī'ti sassādissa lopo-pupphaṃsā, "mayadā sare" ti niggahītassa makāro-pupphamassā, "vagge vagga 'nto"ti no naggahītassa-kinti, kimiti.

Taṃ kha ṇaṃ, taṃ khaṇaṃ, dhammaṃ care, dhammaṃ care, taṃ ḍahati, taṃ ḍahati, taṃ dānaṃ, taṃ dānaṃ, taṃ phalaṃ, taṃ elamitīdha-

Vagge vagganto.

Naggahītassa kho vagge vagganto vā hoti paccāsatyā-taṅkaṇaṃ,taṃkhaṇaṃ-dhammañcare, dhammaṃcare-taṇḍahati, taṃḍahati-tandānaṃ, taṃdānaṃ-tamphalaṃ, taṃphalaṃ-gantvā sammatoti'ādisu niccaṃ-ānantarikaṃ yamāhu, ānantarikaṃ yamāhu, paccattaṃ eva, paccattaṃ eva, taṃ hi. Taṃ hi, itidha-

Yevahisuñño.

Yaevahisaddesu niggahītassaño vā hoti-"vaggalasehi te'ti yassa ñakāre-ānantarikañña māhu. Ānantarikaṃ yamāhu, ñassa dvitte-paccattaññeva, paccattaṃeva-tañhi, taṃhī-eva saddasahacariyāyaiti yasaddasseva gahaṇaṃ-saṃyato, saṃyato'tīdha

Ye saṃssa

Saṃsaddassa yaṃ niggahītaṃ tassa vā ño hoti yakāre-

Saññato, saṃyato-idhayakāramattova gayhate punabbacanā.

Taṃ eva, taṃ eva, taṃ idaṃ, taṃ idaṃ, taṃ iminā, taṃ iminātīdha-

Mayadāsare.

Niggahītassa mayadā honti vā sare kvaci-tameva, taṃeva-tayidaṃ' taṃidaṃ-tadaminā, taṃ iminā ettha-"tadaminādīnī" tinipātanā ikārassa akāro-lakkhaṇantarenāvihitādesalopāgamavipallāsā sabbattha imināva daṭṭhabbā-tena nijako. Niyako, 'tiādi siddhaṃ-buddham saraṇamiccādisu yogavibhāgā.

Niggahita sandhi.
---------

[SL Page 007] [\x 7/]

Atha nāmāni vuccante.

Tāni vividhāni saligāligavasena-tattha saligeyu tāva akārantato pulliṅgā buddhasaddā sattavibhattiyo parā yojīyanto-buddha iti ṭhite.

Dve dve kānekesu nāmasmā siyo aṃyo nāhi yanaṃ smāsanaṃ smiṃsu

Etesaṃ dvedve honti ekānekatthesu vattamānato nāma smāti yathākkamaṃ ekamhi cattabbo ekavacanānaṃ bahumhi vattabbe bahuvacanānaṃ cātiyamenappayaṅge-nāmasmā 'tiadhikāro.

Paṭhamātthamatte

Sakatthadabbaliṅgāni saṅkhyākammādipañcakaṃ

Nāmattho tassa sāmaññamattamattaṃ pavuccate.

Nāmassābhidheyya matte paṭhamāvibhatti hoti'ti vatticchāvasā paṭhamāyekavacanabahuvacanāni.

Siyoiti paṭhamā, sissikārassānubandhattappeyogo-payojanaṃ"ki maṃ sīsū"ti saṅketo-tathā aṃ vacanassakārassa-si-ato'ti vattate-tassa nāmavisesanattā "vidhibbisesanantassā"'ti tadantato vidhi.

Sisso.

Akārantato nāmasmā parassa sissa ōhoti-pubbasaralopo buddho tiṭṭhati-yo.

Ato yonaṃ ṭāṭe.

Akārantato nāmasmā paresaṃ paṭhamādutiyāyonaṃ ṭāṭe honti yathākkamaṃ-ṭakārānubandhattā"ṭanubandhānekavaṇṇā sabbassā"ti sabbādeso-buddhā tiṭṭhanti. 'Paṭhamātthamatte''tivattate.

Āmantaṇe.

Saddenābhimukhī kāro vijjamānassa vatthuno
Āmantaṇaṃ vidhātabbe natthi rājā bhaveti taṃ.

Āmantaṇadhike atthamatte paṭhamā vibhatti hotī'ti ekasmiṃ ekavacanaṃ si.

Gosyālapaṇe.

Ālapaṇe si gasañño hoti-lopo'ti vattate

Gasīnaṃ.

Nāmasmāgasīnaṃlopohoti-bhobuddhamaṃpālaya-ge'tivattate.

Ayunaṃ vā dīgho.

Aiu iccesaṃ vā dīgho hoti gepare tiliṅge'tidīgho-buddhā, keci dīghaṃ dūrālapaṇe yevicchanti samīpālapaṇepi dassato taṃ na gahetabbaṃ-yomhi,-buddhā maṃ pāletha.

[SL Page 008] [\x 8/]

Kamme dutiyā

Kattukriyābhisambandhaṃ kārakaṃ kammamuccate
Nibbatti vikatippatti bhedā taṃ tividhaṃ bhave

Asmiṃ dutiyā vibhattihoti-aṃyo iti dutiyā-aṃ-buddhaṃpaṇamāmi, yossaṭe-buddhe.

Kattukaraṇesu tatiyā.

Kriyaṃ yo kurute mukhyo sa kattā yojito na vā
Karaṇaṃ taṃ visesena yaṃ kriyāsiddhihetukaṃ.

Tesu kārakesu tatiyā vibhatti hoti-nābhi iti tatiyā-nā-nāssā'ti vattate.

Atena

Akārantato nāmasmā parassa nāvacanassa enādeso hoti-buddhena desito dhammo-hi-

Suhisvasesa.

Akārantassa suhīsvehoti-buddhehi-ve'ti vattate.

Smāhisminnaṃ mhābhīmhi.

Nāmasmā paresaṃ smāhisminnaṃ mhābhīmhi vā honti yathākkamaṃ-hissa bhiyādeso-buddhebhī, karaṇe-buddhena loko sucarati, buddhehi, buddhehi, vā.

Catutthī sampadāne.

Anumantvanirākattujjhesakānaṃ vasā tadhā
Dadāti kammanā yuttaṃ sampadānamudiritaṃ.

Tasmiṃ sampadānakārake catutthi siyā-sanaṃ iti catutthī-sa.

Suñsassa.

Nāmasmā parassa sassa suñhoti-saca-chaṭṭhiyā'tivattamāne

Ñakānubandhādyantā.

Chaṭṭhīniddiṭāṭhassa ñānubandhakānubandhādyantā hontī'ti ādibhuto hoti-ukāro uccāraṇattho-ñākāro ettheva saṅketattho-buddhassa pupphaṃ dehi.-Ato vā bahulamitica vattate.

Sassāya catutthiyā

Akārantato parassa sassa catutthiyā āyo hoti vā bahulaṃ-buddhāya, yebhuyyena tādatthe yevāyamāyo dissatī'ti itoparaṃ nodāharīyate-naṃ-dīgho'tivattate.

Sunaṃhisu

Esu nāmassa dīgho hoti-buddhānaṃ.

Pañcamyavadhismā.

Sīmābhuto padatthānaṃ yo calo niccalo'tha vā
Accuto pubbakā rūpā namāhuravadhimbudhā.

[SL Page 009] [\x 9/]

Etasmā kārakā pañcamīvibhatti hoti-smā hī iti pañcamī-smā-ato yonaṃ ṭāṭe veti dva vatta te.

Smāsmintaṃ.

Akārantato nāmasmā paresaṃ smāsminnaṃ ṭāṭe vā honti yathākkamaṃ.

Buddhā pahā niccharati. Buddhamhā, buddhasmāvā-hi-buddhehi, buddhebhi.

Chaṭṭhi sambandhe

Kriyākārakasañjāto assedamhāvahetuko
Sambandho'ti pavutto so sambandhidvayanissito.

Sambandhittāvisesepi chaṭṭhī hedakato siyā
Tato hi jātā sambandhaṃ vadeyya na panaññato.

Sambandhe chaṭṭhi vibhatti hoti-sa naṃ iti chaṭṭhi-sa-buddhassa vihāro-naṃ-buddhānaṃ.

Sattamyādhāre.

Kiriyā kattukammaṭṭhā ādhārīyati yena so
Ādhāro catudhā vutto vyāpakādippabhedato.

Ādhārakārake sattamī vibhatti hoti-

Smiṃ su iti sattamī-smiṃ-buddhe pasanno-buddhamhi, buddhasmiṃ, vā-su buddhesu.

Buddho sabbatthadāyī bhavati hi bhajataṃ buddha buddhaṃ na taṃ kiṃ
Dinnaṃ buddhena loke sivapadamapi te yanti buddhena yasmā
Asmā buddhassa pītiṃ parahitavidhayaṃdeti buddhānapeto
Mañño buddhassa niccaṃ ghaṭayati matimā konu bhattiṃ na buddhe.

Evamaññeyampi ghaṭapaṭādīnamakārantānaṃ pulliṅgānaṃ rūpanayo kriyābhisambandho ca-visesanampana vakkhāma-ito paraṃ chaṭṭhiyā catutthīsamattā pañcamībahuvacanassa ca tatiyāsamattā na tā dassīyante-gumbasi-ato sissā ti ca vattate.

Kvace vā.

Akārantato nāmasmā parassa sissa e hoti vā kvacī-gumbe, gumbo-sesaṃ buddhasamaṃ-evaṃ vattabbe, vattabbo iccādi.

Yossa ṭe'ti ca vattate.

Ekaccādīhato.

Akārantehi ekaccādīhi yonaṃ ṭe hoti-ekacce,(bho)ekacce, ekacce-evaṃ paṭhamasaddassa-nāssa sā ve'ti ca vattate.

Kodhādīhi.

Ehi nāssa sā hoti vā-kodhasā, kodhena, atthasā, attheneccādi-veti vattate.

[SL Page 010] [\x 10/]

Manādīhi smiṃsannāsmānaṃ sisoosāsā.

Manādīhi smamādinaṃ sisomasāsā honti vā yathākkamaṃ-mano, manaṃ-manasā, manena-manaso, manassa-manasā, manā, manamhā, manasmā-manasi, mane, manamhi, manasmiṃ.

Tama tapa teja ura sirappabhutayo manādayo.

Gacchantasi-sissa ve'ti ca vattate-parato bhiyyo nānu vattayissāma vuttiyāyevānuvuttassagamyamānattā.

Ntassaṃ.

Simhi ntappaccayassa aṃ hoti vā-"gasīna"nti silope-gacchaṃ-aññatra-gacchanto.

Ntantunaṃ nto yomhi paṭhame.

Paṭhame yomhi ntantunaṃ savibhattīnaṃ nto iccādeso vā hoti-bahulādhikārā pumeyeva-gacchanto, gacchantā.

Ṭaṭāaṃ ge.

Ge pare ntantunaṃ savibhattīnaṃ ṭaṭāaṃ iccādesā honti bahulaṃ-(bho)gaccha, gacchā, gacchaṃ, gacchanto, gacchantā.

Ntassa ca ṭa vaṃse.

Aṃsesu ntappaccayassa ṭa hoti vā ntussa ca-vavatthitavibhāsāyāyaṃ-gacchaṃ, gacchantaṃ.

Totātitā sasmāsmiṃnāsu.

Sādisu ntantunaṃ savibhattīnaṃ totātitā honti vā yathākkamaṃ-gacchatā, gaccantena-gacchato, gacchassa, gacchantassa.

Naṃ namhi.

Namhi ntantunaṃ savibhattīnaṃ taṃ vā hoti-gaccataṃ. Gacchantānaṃ-gacchatā, gacchantā, gacchantamhā,gacchantasmā-gacchati,gacchante, gacchantamhi, gaccantasmiṃ-evaṃ tapanta japantādayo-bhavantasi.

Bhuto.

Bhudhātuto ntassa aṃ hoti simhi niccampunabbidhānā-bhavaṃ.

Bhavato vā bhonto gayonāse.

Bhavantasaddassa bhontādeso vā hoti gayonāse-bhonto, bhontā, bhavanto, bhavantā-evamālapanepi-ge pana-(bho) bhonta, bhontā, bhava, bhavā, bhavaṃ-bhavaṃ, bhavantaṃ, bhonte, bhavante-bhotā, bhontena, bhavatā, bhavantena-bhoto, bhontassa, bhavato, bhavassa, bhavantassa.

Satosabbhe.

Santasaddassa sab bhavati bhakāre-sabbhi.

[SL Page 011] [\x 11/]

Mahantārahantānaṃ vā ṭā

Simhi mahantārahantānaṃ natassa ṭā vā hoti-mahā, mahaṃ, mahanto-arahā, arahaṃ, arahanto-bhavantādīnaṃ sesaṃ gacchantasamaṃ-asmasi.

Rājādiyuvāditvā.

Rājādihi yuvādīhi ca parassa sissa ā hoti-asmā.

Yonamāno.

Rājādīhi yuvādīhi ca yonamāno vā hoti-asmāno,asmā-(bho)asma,asmā,asmāno, asmā.

Vāmhā naṅ.

Rājādinaṃ yuvādanaṃ cānaṅhoti vāmhi-asmānaṃ,asmiṃ,asmāno,asme.

Nāsseno

Kammādito nāvacanassa eno vā hoti-asmena, asmanā.

Kammādito.

Kammādito smino ni hoti vā-asmani, asme, asmamhi, asmasmiṃ-sesaṃ buddhasaddasamaṃ-muddha gāṇḍīvadhatva anima laghimādayo asmāsamā-evaṃ rājā kāladdhānavācī addhāca paṭhamādutiyāsu attātu māno tatiyāsattamyekavacanesuca.

Rājassi nāmhi.

Rājassi vā hoti nāmhi-rājinā-aññatra-

Nāsmāsuraññā.

Nāsmāsu rājassa savibhattissa raññā hoti-raññā.

Sunaṃ hisū.

Rājassa ū hoti vā sunaṃhisu-rājūbhi, rājehi, rājūbhi, rājebhi.

Rañño raññassa rājino se.

Se rājassa savibhattissa ete ādesā honti-rañño raññassa, rājino, rājūnaṃ.

Rājassa raññaṃ.

Namhi rājasaddassa savibhattissa raññaṃ hoti vā-raññaṃ, rājānaṃ-raññā.

Smimhi raññerājini.

Smimhi rājassa savibhattissa raññerājinī honti-raññe, rājini, rājusu, rājesu

"Samāse vā"ti rājassa nāsasmāsmiṃsu yaṃ vuttaṃ taṃ vā hoti-yathā-kāsiraññā, kāsirājena = kāsirañño, kāsiraññassa, kāsirājino, kāsirājassa-kāsiraññā, kāsirājā, kāsirājamhā, kāsirājasmā-kāsiraññe, kāsirājini, kāsirāje, kāsirājamhi, kāsirājasmiṃ-addhato nāmhi.

[SL Page 012] [\x 12/]

Pumakammathāmaddhānaṃ vā sasmāsuca

Pumādinamuhoti vā sasamāsunāmhi ceti utte-addhunā-aññatra kammādittā vā ene-addhena-addhanā-se ukāre ca.

Iyuvaṇṇājjhalā nāmassaneka.

Nāmassante vattamānā ivaṇṇuvaṇṇājhalasaññā honti yathākkamaṃ.

Jhalā sassa no.

Jhalato sassa no vā hoti-addhuno, addhussa, addhassa.

Nā smāssa

Jhalato smāssa nā hoti vā-addhunā, addhumhā, addusmā, addhā, addhamhā, addhasmā-addhani, addhe, addhamhi, addhasmiṃ-attasaddanohamhi

Suhīsu nak.

Attaātumānaṃ suhīsu vā nak hoti-kakāro antāvayavattho.
Attanehi, attanebhi, attehi, attehi.

Notatātumā.

Attaātumehi sassa no hoti vā-attano, attassa.

Smāssa nā braśmā ca.

Brahmā attaātumehi ca parassa smāssa nā hoti-attanā-attanesu, attesu-ātumā attāva-brahma ge.

Ghabrahmādite

Ghasaññato brahma kattu isi sakhādīhi ca gasse vā hoti-brahme, brahma, brahmā.

Nāmhī.

Brahmassu hoti nāmhi-brahmunā.

Brahmasasu vā.

Brahmassu vā hoti sanaṃsu-brahmuno, brahamussa, brahmassa, brahmūnaṃ,brahmānaṃ-brahamunā-"ambādihī"'ti smino nihoti vā-brahmani. Brahme, brahmamhi, brahmasmiṃ-sesaṃ asmasamaṃ.

Sakhā-rājādittā sissa ā.

Āyono ca sakhā.

Sakhato yonamāyo no honti vā āno ca-sakhāyo, sakhāno.

Nonāsesmi.

Sakhassa i hoti nonāsesu-sakhino-aññatra-

Yosvaṃhisu cāraṅ.

Sakhassa vā āraṅ hoti yosvaṃhisu smānaṃsu ca.

Āraṅsmā

Āraṅādesato paresaṃ yonaṃ ṭo hoti-sakhāro-āraddhādo.

[SL Page 013] [\x 13/]

Sabhāve-sakhā-evamālapane-getu-sakho, sakha, sakhā-amhi-sakhānaṃ, sakhāraṃ, sakhaṃ, sakhāyo, sakhā no, sakhino.

Ṭoṭe vā.

Āraṅādesamhā yonaṃ ṭoṭe vā honti yathākkamanti ṭe-pakkhe-"āraṅismā" tiṭo-sakhāre, sakhāro, sakhe-sakhīnā, sakhārehi, sakhehi, sakhārehi, sakhehi-sakhino, sakhissa, sakhārānaṃ.

Samānaṃsu vā.

Sakhassa vā i hoti smānaṃsu-sakhīnaṃ, sakhānaṃ.

Ṭā nāsmānaṃ.

Āraṅādesamhā nāsmānaṃ ṭā hoti-sakhārā-bahulādhikārā sakhārasmā-sakhīnā, sakhīmhā,sakhismā, sakhā, sakhamhā, sakhasmā.

Ṭe smino.

Sakhato smino ṭe hoti niccaṃ-sakhe, sakhāresu, sakhesu-"dhammovāññatthe'ti rājādīyu pāṭhā daḷhadhammādayo vā asmasamā.

Yonaṃ none vā.

Yuvādihi yonaṃ none vā honti yathākkamaṃ.

Nonānesmā.

Esu yuvādinamā hoti-yuvāno, yuvā-yuvānaṃ, yuvaṃ, yuvāne, yuve-yuvānā.

Yuvādinaṃ suhisvānaṅi.

Suhisu yuvādinamānaṅihoti-yuvānehi,yuvānebhi.

Yuvā sassino.

Yuvā sassa vā ino hoti-yuvano, yuvassa.

Samāsaminnaṃ nāne.

Yuvādihi smāsminnaṃ nāne honti yathākkamaṃ-yuvānaṃ-yuvāne,yuvānesu-rūpasiddhiyaṃ panassa aññathā rūpanayo dassito naiso gahetabbo-amūlattā-nahi tatthāgamādimūlamatthi-evamidī samaññampi-maghavapumavattahasaddā yuvasaddasamā-ayantu viseso.

Gassaṃ.

Pumasaddato gassa aṃ vā hoti-pumaṃ, puma, pumā.

Nāmhi.

Nāmhi pumassa vā ā hoti-pumānā-aññatra-vā utte = pumunā, pumena-pumuno, pumussa, pumassa-pumunā, pumānā-"pumā" ti smino ne vā hoti-pumāne, pume,pumamhi, pumasmiṃ.

Sumhā ca.

Pumassa sumhi yaṃ vuttaṃ taṃ ā ca vā hotīti ānaṅi ā ca hoti-pumānesu pumāsu pumesu.

[SL Page 014] [\x 14/]

Vattahā sanannaṃ nonānaṃ.

Vattahā sanannaṃ nonānaṃ honti yathākkamaṃ-vattahāno vattahānānaṃ.

Akārantaṃ.

Sāsi

Ekavacanayosvaghonaṃ.

Ekavacane yosu ca ghaokārantavajjitānaṃ nāmānaṃ rasso hoti tiliṅge'ti rasse sampatte-"sisminnānapuṃsakassā"ti anapuṃsakassa simhi tuna hoti-sā-yuvādittā sissa ā-sāno, nottābhāvapakkhe-"yonamāno"ti vādhikārassa vavatthita vibhā sattāniccamāno-sāno-tathā nottābhāva pakkhe.

Sāssaṃse cānaṅi.

Sāsaddassa ānaṅi hoti aṃse ge ca-(bho)sāna, sānā, sāno, sānaṃ, sāne, sāno-sesaṃ yuvasaddasamaṃ-setu-sānassa-suvāyuvāva-"ekavacanayosvaghonaṃ"tira- ssattaṃva viseso-getu.

Ge vā.

Aghonaṃ ge vā rasso hoti tiliṅge-(ho)suva, suvā.

Ākārantaṃ.

Muni.

Yosujjhissa pume.

Jhasaññassa issa yosu vā ṭa hoti pulliṅge-munayo-ato'ti sāmaññaniddesā ato yonaṃ ṭāṭe sampattāpi avidhāna sāmatthiyā na honti-aññatra-

Lopo.

Jhalato yonaṃ lopo hotī'ti yo lope.

Yolopanisu dīgho.

Yonaṃ lopo nisu ca dīgho hoti-munī-(bho)munī, munayo, munī-muniṃ munayo munī = muninā munīhi munībhi-yolopa nīsu vī mantuvantunamiccādi ñāpakā ikārā kārānaṃ "sunaṃhisūti" dīgha ssāniccattā munihaccādīpi hoti-munino, munissa munīnaṃ, muninā munimhāmunismā, munimhi munismiṃ munīsu-evaṃ kavikapigiri ādayo-aggiisīnaṃ ayaṃ vaseso.

Sassāggi to ni.

Aggismā sissa ni hoti vā-aggini. Aggi, aggayo, aggī.

Ṭe sissisismā.

Isismā sissa ṭe vā hoti-ise, isi-brahmādittā gasse vā-(bho)ise isi isī.

Dutiyassa yossa.

[SL Page 015] [\x 15/]

Isasmā parassa dutiyā yossa ṭe vā hoti-ise, isayo, isi, sesaṃmunisaddasamaṃ-ādisaddano smimhi-

Ratyādihi ṭo smino.

Ratyādīhi smino ṭo hoti vā-ādo, ādimhi, ādismiṃ.
Samāse ikārantato yosmiṃsu viseso.

Itoññatthe pume.

Aññapadatthe vattamānā ikārantato nāmasmā yonaṃ no ne vā honti yathākkamaṃ pulliṅge-ariyavuttino, ariyavuttayo, ariyavutti-evamālapane-ariyavuttine, ariyavuttayo ariyavuttī.

Ne smino kvaci.

Aññapadatthe vattamānā ikārantato nāmasmā smino ne hoti vā kvaci-ariyavuttine,ariyavuttimhi, ariyavuttismiṃ, "kvacī"ti vuttattā yathādassanaṃ na sabbatta ne ādeso.

Ikārantaṃ.

Daddhī, silopo, anapuṃsakattā na rasso.

Yonaṃ none pume.

Jhasaññito yonaṃ nonevāhonti yathākkamaṃ pulliṅge. Daddhino.

Jantuhetvīghapehi vā.

Jantuhetuhi īkārantehi ghapasaññehi ca paresaṃ yonaṃ vā lopo hoti-daddhī,daddhiyo-evamālapane-getu-daddhi,daddhī.

Na jhīko.

Jhasaññito aṃvacanassa naṃ vā hoti-daṇḍinaṃ, daṇḍiṃ,daṇḍine.

No.

Jhito yonaṃ no vā hoti pulliṅgehi dutiyā yossa no daṇḍino, daṇḍi, daṇḍinā, daṇḍīhi, daṇḍībhi-daṇḍino, daṇḍissa, daṇḍinaṃ-daṇḍinā, daṇḍimhā, daṇḍismā.

Smino ni.

Jhito smiṃvacanassa ni hoti vā-daṇḍini. Daṇḍimhi, daṇḍismiṃ, daṇḍīsu0evaṃ saṅghi gaṇi gāmaṇippabhutayo.

Īkārantaṃ.

Bhikkhu.

Lā yonaṃ vo pume.

Lato yonaṃ vo hoti vā pulliṅge.

Vevosu lussa

Lasaññassa ussa vevosu ṭa hoti-bhikkhavo-aññatra-yo lope dīgho-bhikkhu (bho)bhikkhu.

[SL Page 016] [\x 16/]

Pumālapane vevo.

Lasaññato uto yossālapane vevo honti vā pulliṅge-bhikkhave, bhikkhavo, bhikkhu-bhikkhuṃ, bhikkhavo, bhikkhu-bhikkhunā, bhikkhuhi,bhikkhūbhi-bhikkhuno, bhikkhussa, bhikkhūnaṃ-bhikkhunā, bhikkhumhā.Bhikkhusmā-bhikkhumhi. Bhikkhusmiṃ, bhikkhūsu-evaṃ setu ketu bhānu ādayo-jantuhetūnaṃ yosvayamhedo-jantvādinā vā yossa lope-jantu.

Cantvādito no ca.

Jantvādito yonaṃ no hoti vo ca vā pulliṅge-jantuno, jantavo, jantuyo-evaṃ dutiyāyomhi-(bho) jantu, jantu, jantuno jantavo-"pumālapane vevo" tivā ve vo ca jantave, jantavo, jantuyo-hetu, hetavo, hetu. Hetuyo-"yomhivā kvacī"tī yosulasaññassa ussa vā ṭā deso hetayo, hetuyo-(bho)hetu, hetu, hetave, hetavo, hetayo, hetuyo-hetuṃ, hetu, hetavo, hetayo, hetuyo bahusaddā namhi.

Bahukatinnaṃ

Namhī bahuno katissa ca nuk hoti tiliṅge-bahunnaṃ0sesaṃ bhikkhusamaṃ-bahu. Bahavo, bahū-(bho) bahu,bahu,bahave,bahavo, bahu bahuṃ, bahavo, bahu-bahunā.Bahuhi,bahūbhi-bahuno,bahussa, bahunnaṃ-bahunā,bahumhā.Bahusmā-bahumhi, bahusmiṃ,bahusu-vattusi.

Latupitādinamā simhi.

Latuppaccayantānaṃ pitu mātu bhātu dhītu duhitu jāmātu nattu hotu potunaṃ cā hoti simhi-vattā.

Latupitādinamase.

Latuppaccayantānaṃ pitādinaṃ cāraṅi hoti satoññatra-"āraṅismā"ti ṭo-vattāro.

Ge ā ca.

Latupitādīnaṃ a hoti ge ā ca-(bho) vatta, vattā. Vattāro, vattāraṃ. Vattāre, vattāro-nāvacanassa "ṭānāsmāna" nti ṭā-vattārā.

Suhisvāraṅi

Subhisu tupitādīnamāraṅi vā hoti-vattārehi, vattārebhi, vattūhi, vattūbhi.

Salopo.

Latupitādīhisassa lopo vā hoti-vattu, navattuno, vattussa.

Namhi vā.

Namhi latupatādinamāraṅi vā hoti-vattārānaṃ0aññatra.

[SL Page 017] [\x 17/]

Ā

Namhi latupitādīnamāvā hoti-vattānaṃ.Vattunaṃ-smāssa vā-vattārā.

Ṭismino.

Āraṅādesamhāsmano ṭi hoti.

Rassāra ṅi.

Smimhi āro rasso hoti-vattari, vattāresu, vattusu-evaṃ bhattu hottu ādayo-satthusaddassa pana namhi bahulādhikārā vā āraṅādese-satthārā, satthunā-pitā.

Pitādinamanatvādinaṃ

Natvādivajjitānaṃ pitādinamāro rasso hoti sabbāsu vibhattisu-pitaro iccādi cattusamaṃ-rassova viseso-natvādi nantu rassābhāvā nattāro iccādi guṇavantusi.

Ntussa.

Simhi ntussa ṭā hoti-guṇavā-ntuva vantvādi sambandhiyeva gayhate ntuvantumantvāvantutavantusambandhi'ti vacanato na jantutanatvādinaṃ-yo-ntantunamādināvānto-guṇavanto aññatra.

Yvādo ntussa.

Yavādisu ntussa a hoti-akārantattā ṭā-guṇavantā-na ce ha avidhānasāmatthiyā aptti avidhānassa caritatthatāya guṇavantassāti-(bho) guṇava,guṇavā, guṇavaṃ, guṇavanto,guṇavantā-guṇavaṃ, guṇavantaṃ, guṇavante-guṇavatā, guṇavantena, guṇavantehi, guṇavantebhi-guṇavato, guṇavassa, guṇavantassa, guṇavataṃ. Guṇavantānaṃ-guṇavatā, guṇavantā, guṇavantamhā, guṇavantasmā-guṇavati, guṇavante, guṇavantamhi. Guṇavantasmiṃ, guṇavantesu-evaṃ maghavantu bhagavantuppabhutayo.

Himavato vā o.

Himavato simhi ntussa o vā hoti-himavanto, himavā-sesaṃ guṇavāva.

Ukārantaṃ.

Vessabhu. Vessabhuvo, vessabhu-(bho) vessabhu, vessabhuve, vessabhuvo, vessabhu-sesaṃ bhikkhusaddasamaṃ-evaṃ sayambhu parābhibhu abhibhuādayo-gotrabhu sahabhu saddehipanayonaṃ"jantvādito no ve"ti no vo vā-gotrabhuno, gotrabhuvo,gotrabhu-sabhabhuno, sahabhuvo. Sahabhu-sabbaññäsaddassayosveva viseso.

Kuto.

Kuppaccayantato yonaṃ no vā hoti pulliṅge-sabbaññäno-aññatra lopo ca-"lā yonaṃ vo pume"ti na vo

[SL Page 018] [\x 18/]

"Kuto"ti jantvādīhi puthakkaraṇa-sabbaññu-evaṃ viññuvidu vedagu pāragu ādayo kuppaccayantā.

Ūkārantaṃ.

Go.

Gossāgayihinaṃsu gāvagavā.

Gasihinaṃvajjitāsu vibhattisu gosaddassa gāvagavā honti.

Abhagohi ṭo

Ubhagohi yonaṃ ṭo hoti-gāvo, gavo-(bho) go, gāvo, gavo.

Gāvumhi.

Aṃvacanegossa gāvuvāhoti-gāvuṃ, gāvaṃ, gavaṃ, gāvo, gavo.

Nāssā.

Goto nāssa ā hoti vā-gāvā, gāvena, gavā, gavena gohi, gobhi.

Gavaṃ sena

Gossa se vā gavaṃ hoti saha sena-gavaṃ, gāvassa, gavassa.

Gunnaṃ ca nantā.

Naṃvacanena saha gossa gunnaṃ hoti gavaṃ ca vā-gunnaṃ gamaṃ, gonaṃ-gāvā, gāvamhā, gāvasmā, gavā, gavamhā, gavasmā-gāve, gāvamhi, gāvasmiṃ, gave, gavamhi, gavasmiṃ.

Sumhi vā.

Gossa sumhi gāvagavā honti vā-gāvesu, gavesu, gosu.

ōkārantaṃ-pulliṅgaṃ.
---------
Kaññā.

Sā.

Itthiyaṃ vattamānassa nāmassante vattamāno ākāro ghasañño hoti-jantvādinā vāyolopo-kaññā, kaññāyo-"ghabrahmādite"ti gassevā-kaññe, kaññā-yomhi-kaññā, kaññāyo.

Gho ssaṃsasāsasāyaṃtiṃsu

Ssamādisu gho rasso hoti-kaññaṃ, kaññā, kaññāyo-

Ghapatekasmiṃ nadīnaṃ yayā.

Ghapato nadīnamekasmiṃ yayā honti yathākkamaṃ-kaññāya, kaññāhi, kaññābhi-kaññāya, kaññānaṃ,-smimhi-

Yaṃ.

Ghapato smino yaṃ vā hoti-kaññāyaṃ. Kaññāya, kaññāsu. Evaṃ saddhā sudhā sukhāādayo-"nāmmādīhī"ti ammā annā ambāhi gassa ekārābhāve.

Rasso vā.

Ammādinaṃ ge rasso vā hoti-amma, ammā iccādi-sesaṃkaññāva-sahāparisāhi smino "tiṃ sabhāparisāyā"ti tiṃ vā hoti

[SL Page 019] [\x 19/]

"Ghossa" miccādinā rasse-sahatiṃ-aññatra-sahāyaṃ, sahāya-parisatiṃ, parisāyaṃ, parisāya.

Ākārantaṃ.
---------
Mati-yomhi-

Pitthiyaṃ.

Itthiyaṃ vattamānassa nāmassante vattamānā ivaṇṇuvaṇṇā pasaññā honti.

Yepassavaṇṇassa.

Pasaññassa ivaṇṇassa lopo vā hoti yakāre-vacatthitavi bhāsāyaṃ-matyo-aññatra-jantvādinā vā yolope-matī, matiyo-(bho)mati, matyo,mati, matiyo-matiṃ, matyo, matī, matiyo "ghapa" iccādinā yādese-matyā,matiyā,matīhi, matihi-matyā,matiyā, matīnaṃ-smimhi-matyaṃ, matiyaṃ, matyā, matiyā, matīsu-evaṃ kitti kanti tantippabhutayo-rattiyā smino "ratyādīhivo smino"ratyādīhivo smino" ti ṭo vā-ratte-aññatra-ratyaṃ, rattiyaṃ, ratyā, rattiyā-sesaṃ matiyā samaṃ.

Ikārantaṃ.
---------
Dāsī, dāsyo, dāsī, dāsiyo-(bho)dāsi, dāsī, dāsyo, dāsī, dāsiyo.

Yaṃ pīto.

Pasaññito aṃvacanassa yaṃ vā hoti-dāsyaṃ, dāsiyaṃ, dāsiṃ, dāsyo, dāsī, dāsiyo-dāsyā, dāsiyā, dāsīhi, dāsībhi-dāsyā, dāsiyā, dāsīnaṃ-dāsyaṃ, dāsiyaṃ, dāsyā, dāsiyā, dāsīsu-evamosadhī pokkharaṇī ādayo-nadisaddā yosu-

Najjā yosvām.

Yosu nadisaddassa ām vā hoti-saca.

Manubandho sarānamantā paro.

Makāronubandho yassa so sarānamantā sarā paro hotī'ti īkārā paro-"yavā sare"ti yakāre dassa cavaggo yassa pubba rūpaṃ-najjāyo-aññatra-vā palopayolopesu-najjo, nadī, nadiyo iccādi.

Īkārantaṃ.
---------
Yāgu, yāgu, yāguyo-(bho)yāgu, yāgu, yāguyo-yāguṃ, yāgu, yāguyo-yāguyā, yāguhi, yāgubhi-yāguyā, yāgunaṃ-yāguyaṃ, yāguyā,yāgusu-evaṃ dhenu sassu piyaṅguppabhutayo-mātu dhītu duhitu saddā pitusaddasamā-salopābhāvapakkhe yādese mātusaddassa pana "ye passā"ti yogavibhāgā vā palopo-matyā,mātuyā.

Ukārantaṃ.
---------
Vadhū, vadhū, vadhuyo-(bho)vadhu, vadhu, vadhuyo-vadhuṃ, vadhū, vadhuyo-vadhuyā, vadhūhi, vadhūbhi-vadhuyā, vadhūnaṃ-vadhuyaṃ, vadhuyā, vadhūsu-evaṃ jambu vāmorū sarabhu ādayo.

Ūkārantaṃ.
---------

[SL Page 020] [\x 20/]

Go iccādi pumena samaṃ.

Itthiliṅgaṃ.
---------
Cittasi.

Aṃ napuṃsake.

Akārantato nāmasmā sissa aṃ hoti napuṃsakaliṅge-mittaṃ-yomhi.

Yonanti.

Akārantato nāmasmā yonaṃ nī hoti napuṃsake'ti ni ādeso.

Nīnaṃ vā.

Akārantato nāmasmā nīnaṃ ṭāṭe vā honti yathākkamaṃ-cittā, aññatra-"yolopanīsu dīgho" tidīghe-cittāni-(bho) citta, cittā, cittā, cittāni-cittaṃ, citte, cittāni-citteneccādi buddhasaddasamaṃ-evaṃ pānadānappabhutayo-ekaccādinaṃ tu paṭhamānimhi viseso.

Na nissa ṭā.

Ekaccādīhi parassa nissa ṭā na hoti-ekaccāni, paṭhamāni-padādīhi nāsmiṃsu.

Nāssa sā.

Padādihi nāssa sā hoti vā-padasā, padesa-bilasā, bilena.

Padādihi si.

Ehi smino si hoti vā-padasi, pade, padamhi, padasmiṃ-kamma saddato nāssa"nāsseno"ti eno vā-kammena-aññatra pumādinā vā utte-kammunā, kammanā-imināva sasmāsu uttaṃ-tassa lasaññāyaṃ-sasmānaṃ yathāyogaṃ nonā niccaṃ-vavatthitavibhāsāyaṃ-kammuno, kammassa-kammunā, kammā, kammamhā, kammasmā-"kammādito"ti smino vā nimhi-kammani, kamme, kammamhi, kammasmiṃ-sesaṃ cittasamaṃ-camma vesma bhasmādayo kammasmā uttatoññatra-gacchantasi-"ntassaṃ"ti vā amhisilopo-gacchaṃ-aññatra sissa aṃ-gacchantaṃ, gacchantā gacchantāni-(bho)gaccha, gacchā, gacchaṃ, gacchantā, gacchantāni-gacchaṃ, gacchantaṃ, gacchante, gacchantāni-nādisu pulliṅgasmaṃ-evaṃ yajanta vajantādayo.

Akārantaṃ.
---------

Aṭṭhi

Jhalā vā.

Jhalato yonaṃ ni hoti vā napuṃsakaliṅge-aṭṭhini-yo lopadighesu-aṭṭhi-(bho)aṭṭhi,aṭṭhīni, aṭṭhī-aṭṭhiṃ, aṭṭhini, aṭṭhi = tatiyādisu munisaddasamaṃ-evamacchi akkhi dadhi satthi ādayo.

Ikārantaṃ.
---------

[SL Page 021] [\x 21/]

Daṇḍī-"ekavacane"ccādinā rasso-silopo-daṇḍīni, daddhī-(bho)daṇḍi,daṇḍī, daṇḍīni, daddhī-daṇḍinaṃ,daṇḍiṃ, daṇḍīni, daṇḍī-sesaṃ pulliṅgasmaṃ-evaṃ sukhakārī sīghayāyī ādayo.

Īkārantaṃ.
---------
Cakkhu, cakkhuni, cakkhu-aṭṭhisaddasama-evamāyu madhu matthu dhanu cittaguppabhutayo-āyusāti kodhādittā nāssa sā vā-ambusaddā

Smino"ambavādīhī"ti vā ni ādesā-ambuni, ambumhi, ambusmiṃ.

Guṇavantusi.

Addhaṃnapuṃsake.

Ntussa addhaṃ hoti simhi napuṃsake-guṇavaṃ, guṇavantaṃ-yomhi-"yavādontussā"ti akāre"yonaṃ nī"ti ni tassa vā ṭādese-guṇavanatāniccādi-gacchantasamaṃ-evaṃ yasavantu dhanavantu gomantvādayo.

Ukārantaṃ.
---------
Gotrabhu, gotrabhuti, gotrabhu-(bho)gotrabhu, gotrabhuni, gotrabhu-gotrabhuṃ, gotrabhuti, gotrabhu-gotrabhunā iccādi pulliṅge vessabhusaddasamaṃ-evaṃ abhibhu sayamabhu dhammaññā̆ ādayo.

Ūkārantaṃ-napuṃsakaliṅgaṃ.
---------

Atha sabbādīnaṃ rūpanayo niddisīyate-sabba katara katama ubhaya itara añña aññatara aññatama pubba parāpara dakkhiṇuttarādha rānivavatthāyamasaññāyaṃ-ya tya ta eta ima amu kiṃ eka tumhaamha iccete sabbādayo-sabbo.

Yonameṭ.

Akārantehi sabbādihi yonameṭ hoti-sabbe-evamālapana dutiyāyosu.

Sabbādīnaṃ namhi ca.

Akārantānaṃ sabbādīnaṃ e hoti namhi suhisu ca.

Saṃsānaṃ.

Sabbādito naṃvacanassa saṃsānaṃ honti-sabbesaṃ, sabbesānaṃ-sesaṃ buddhasamaṃ-itthiyaṃ "itthiyamatvā"ti āppaccaye saralope ca kate ākārassa ghasaññāyaṃ kaññāsaddasseva rūpanayo, ayantu viseso.

Ghapā sassa ssā vā.

Sabbādīnaṃ ghapato sassa ssā vā hoti-"ghossa" miccādanā rasse-sabbassā. Sabbāya-namhi-sabbāsaṃ. Sabbāsānaṃ.

[SL Page 022] [\x 22/]

Smino ssaṃ.

Sabbādinaṃ ghapato smino ssaṃ vā hoti-sabbassaṃ, sabbāyaṃ, sabbāya-napuṃsake-sabbaṃ-yossa nimhi-

Sabbādīhi.

Sabbādihi parassa nissa ṭā na hoti-sabbāni-(bho)sabba, sabbā, sabbāni-sabbaṃ, sabbe, sabbāni-nādisu pumeva-katarādayo tayo tīsu liṅgesu sabbasamā-evaṃ itara aññasaddā-ssāssaṃsu viseso.

Ssaṃssāsyāyesvitarekaññetimānami.

Ssamādisu itaraekaaññaeta imaiññesaṃ i hoti-itarissā, itarissaṃ-aññissā, aññissaṃ-aññataraaññatamasaddā liṅgattaye sabbasamā-pubbo-yo.

Pubbādīhi chahi.

Etehi chahi savisaye eṭ vā hoti'ti yosseṭ-pubbe, pubbā-(bho)pubba, pubbā, pubbe, pubbā-pubbaṃ, pubbe, pubbā-sesaṃ sabbaliṅge sabbasamaṃ-evaṃ parādayo pañca-yo, yā, yamiccādi sabbasamaṃ-yādinamālapane rūpaṃ na sambhavati-tyasi.

Tyatetānaṃ tassa so.

Tyatetānamanapuṃsakānaṃ tassa so hoti simhi-syo, syātyamiccādi-so.

Ta tassa no sabbāsu.

Tasaddassa tassa no vā hoti sabbāsu vibhattisu-ne, te-naṃ taṃ, ne, te-nena, tena, nehi, tehi, nebhi, tebhi-

Ṭa sasmāsmiṃssāyassaṃssāsaṃmhāmhismimimassa ca.

Sādasvimassa tasaddatakārassa ca ṭo vā hoti-pubbasara lope-assa, nassa, tassa-nesaṃ, nesānaṃ, tesaṃ, tesānaṃ-amhā, asmā, namhā, nasmā, tamhā, tasmā-amhi, asmiṃ, namhi, nasmiṃ, tambhi, tasmiṃ, nesu. Tesu-itthiyaṃ-sā, nā, nāyo, tā, tāyo-naṃ, taṃ, nā, nāyo, tā, tāyo-nāmhi kate-

Ssā vā tetimāmūhi.

Ghapasaññehi tā etā imā amūhi nādanamekasmiṃ ssā vā hoti-vā ṭā dese-assā, nassā, nāya.

Tāya vā.

Ssaṃssāssāyesu tassa vā i hoti-tissā, tassā, tāya-nāhi, nābhi, tāhi, tābhi-sassa vā ssāmhi-assā, nassā, tissā, tassā, ssādesābhāvapakkhe.

Tetimāto sassa ssāya.

Tā etā imāto sassa ssāyo hoti vā-assāya, nassāya,

[SL Page 023] [\x 23/]

Tissāya, tassāya-dvihi muttapakkhe-tāya tāya-naṃvacanassa samādese takārassa ca vā ṭādese "sunaṃhisu"ti dīghe ca kate-āsaṃ, nāsaṃ, nāsānaṃ, tāsaṃ, tāsānaṃ-sattamiyaṃ-assaṃ, assā, nassaṃ, nassā, nāyaṃ, nāya, tissaṃ, tissā, tassaṃ, tassā, tāyaṃ, tāya, nāsu, tāsu-napuṃsake-naṃ, taṃ, nāti, tāti, naṃ, taṃ,ne, nā, ni, te, tāni-nādisu pumeva-evametasaddassa tīsu liṅgesu-ṭanādesābhāvo'va viseso-imasi.

Simhi napuṃsakassāyaṃ.

Imasaddassānapuṃsakassāyaṃ hotisimhi-ayaṃ, ime, imaṃ, imenā.

Nāmhinimi.

Imasaddassānitthiyaṃ nāmhi anaimiccādesā honti-anena, iminā-hi-

Imassā nitthiyaṃ ṭe.

Imasaddassānitthiyaṃ ṭe hotivā sunaṃhisu-ehi, ehi, imehi, imehi-sa-ṭasasmāsmi miccādinā sabbassimassa vā ṭādese-assa, imassa, esaṃ, esānaṃ. Imesaṃ, imesānaṃ-amhā, asmā, imamhā, imasmā-amhi, asmiṃ, imamhi, imasmiṃ, esu, imesu-itthiyaṃ-ayaṃ, imā, imāyo-imaṃ, imā, imāyo-nā-"ssā vā tetimāmūhī"ti ssā vā, ṭādese ssamiccādinā i ā dese ca-assā, imissā-aññatra = imāya, imāhi, imāhi-sa-assā, imissā, assāya, imissāya, imāya, naṃvacanassa samādese imassa ca ṭādese "sunaṃhasū"ti dīghe ca kane-āsaṃ, imāyaṃ-sānamādese-imāsānaṃ-sattamiyaṃ-assaṃ, imissaṃ. Assāya, imissāya, imāyaṃ, imāya, imāsu-napuṃsake.

Imassidaṃ vā.

Aṃsisu saha tehi imassidaṃ vā hoti napuṃsake-idaṃ, imaṃ, imā, imāni-idaṃ, imaṃ, ime, imāni-tatiyādisu pulliṅgasmaṃ-amusi.

Massāmussa.

Anapuṃsakassāmussa makārassa so bhoti simhi-asu-yo-

Lopo musmā.

Amusaddato yonaṃ lopo vā hoti pulliṅge'ti niccaṃyo lope digho-amu-amuṃ, amū-amunā, amūhi, amūbhi-

Na no sassa.

Amusmā sassa no na hoti-amussa, amusaṃ, amusānaṃ-amunā, amumhā, amusmā-amumhi,amusmiṃ, amusu-itthiyaṃ-asu, amu, amuyo-

Amuṃ, amū, amuyo-nā-"ssāvā, tetimāmūhī"ti ssā vā-amussā, amuyā, amūhi, amūbhi-amussā, amuyā, amusaṃ, amūsānaṃ-sattamiyaṃ0amussā. Amussaṃ. Amuyaṃ, amuyā, amusu-napuṃsake-

Amussāduṃ.

Aṃsisu saha tehi amussa aduṃ hoti vā napuṃsake-aduṃ-añña

[SL Page 024] [\x 24/]

Tra silope-amu, amuna, amū, aduṃ, amuṃ, amuni, amū-sesaṃ pumeva-kiṃsi.

Kissa ko sabbāsu.

Sabbāsu vibhattīsu kissa ko hoti-sisso-ko, ke, kaṃ, ke, kena, kahi, kehi.

Ki sasmiṃsu vā nitthiyaṃ.

Anitthiyaṃ kissa ki vā hoti sasmiṃsu-kissa, kassa, kesaṃ, kesānaṃ, kamhā, kasmā, kimhi, kismiṃ, kamhi, kasmiṃ, kesu-itthiyaṃ-kaādese akārantattā āppaccayo-kā,kā,kāyo iccādi sabbāva-napuṃsake.

Kimaṃsisu saha napuṃsake.

Aṃsisu saha tehi kiṃsaddassa kiṃ hoti napuṃsake-kiṃ, kāni, kiṃ, ke, kāni-keneccādi pumeva-ekasaddo saṅkhyātulyaññā sahāyavacano-atra saṅkhyāsaddo saṃkheyyavāci-yadā saṅkheyya vācī tadekavacananto aññatra bahuvacanantopi-eko ekā ekamiccādi-sabbasamaṃ tiliṅgesu-ssāssaṃsu pana-ssamādinā imhi ekissā ekissaṃ-tumha ambhasaddā aliṅgā-tathā ubha katiñci saddā pañcādayo aṭṭhārasantā ca-tumhasi amhasi.

Tumhassa tuvaṃ tvamamhi ca.

Amhisimhi ca tumhassa savihattissa tuvaṃ tvaṃ honti-tuvaṃ tvaṃ.

Simhi haṃ.

Simhi amhassa savibhattissa ahaṃ hoti-ahaṃ-yo-tumhe.

Mayamasamāmhassa.

Yosvamhassa savibhattissa mayamasmā vā honti yathākkamaṃ-mayaṃ, asmā, amhe-aṃ-tuvaṃ. Tvaṃ.

Amhi taṃ maṃ tavaṃ mamaṃ.

Amhi tumhaamhasaddānaṃ savibhattīnaṃ taṃ maṃ tavaṃ mamaṃ honti yathākkamaṃ-taṃ, tavaṃ, maṃ, mamaṃ.

Dutiye yomhi vā.

Tumhaamhasaddānaṃ savihattīnaṃ paccekaṃ ṅaṃ ṅākaṃ vā honti dutiye yomhi-tumhākaṃ tumhe, amhaṃ, amhākaṃ, asmā, amhe.

Nāsmāsu tayā mayā.

Nāsmāsu tumhaamhasaddānaṃ savibhattīnaṃ tayā mayā honti yathākkamaṃ.

Tayātayinaṃ tva vā tassa.

Tumhassa tayātayīnaṃ takārassa tva hoti vā-tvayā, tayā, mayā, tumhehi, tumhebhi. Amhehi, amhebhi.

[SL Page 025] [\x 25/]

Tava mama tuyhaṃ mayhaṃ se.

Se tumhaamhasaddānaṃ svibhattīnaṃ tava mama tuyhaṃ mayhaṃ honti yathākkamaṃ-tava tuyhaṃ mama mayhaṃ.

Naṃsesva samākaṃ mamaṃ.

Naṃsesvamhassa savibhattissa asmākaṃ mamaṃ honti yathākkamaṃ-mamaṃ.

Ṅaṃ ṅākaṃ namhi.

Namhi tumhaamhasaddānaṃ savibhattīnaṃ ṅaṃ ṅākaṃ honti paccekaṃ-tumhaṃ tumhākaṃ amhaṃ amhākaṃ asmākaṃ.

Smāmhi tvamhā.

Smāmhi tumhassa savibhattissa tvamhā hoti vā-tvamhā tvayātayā mayā.

Smimhi tumhāmhānaṃ tayi mayi.

Smimhi tumha amhasaddānaṃ savibhattīnaṃ tayi mayi honti yathākkamaṃ-tvayi tayi mayi, tumhesu.

Sumhāmhasayāsmā.

Amhassa asmā hoti vā sumhi-asmāsu amhesu.

"Apādādo padatekavākye"ti adhikāro.

Yonaṃ hisvapañcamyā vo no.

Apañcamiyā yonaṃ hisvapādādo vattamānānaṃ padasmā paresa mekavākye ṭhitānaṃ tumhaambhasaddānaṃ savibhattīnaṃ vo no honti vā yathākkamaṃ-tiṭṭhatha vo, tiṭṭhatha tumhe, tiṭṭhāma no, tiṭṭhāma mayaṃ-passati vo, passati tumhe, passati no, passati amhe-diyate vo, diyate tumhaṃ, diyate no, diyate amhaṃ-dhanaṃ vo, dhanaṃ tumhaṃ,dhanaṃ no, dhanaṃ amhaṃ-kataṃ vo, kataṃ tumhehi, kataṃ no, kataṃ amhehi.

Te me nā se.

Nāmhi se ca apādādo vattamānānaṃ padasmā paresaṃ ekavākye ṭhitānaṃ tumhaamhasaddānaṃ savihattīnaṃ te me vā honti yathākkamaṃ-kataṃ te, kataṃ tayā, kataṃ me, kataṃ mayā-diyate te, dīyate tava, dīyate me, diyate mama-dhanaṃ te, dhanaṃ tava, dhanaṃ me, dhanaṃ mama.

Nacavāhāhevayoge.

Cavāhaahaevehiyoge tumhaamhasaddānamādesāna honti. Gacchāma tumhe ca, mayañca-passati tumhe ca, amhe ca-kataṃ tumhehi ca, amhehi ca-diyate tumhañca, amhañca-dhanaṃ tumhañca, amhañca-kataṃ tayā ca, mayā ca-dīyate tava ca, mama ca-dhanaṃ tava ca mama ca-vādiyogepyevaṃ ñeyyaṃ-ubha kati saddā bahuvacanattā-"ubhagohi ṭo"ti yonaṃ ṭo-ubho, ubho-

[SL Page 026] [\x 26/]

Suhisubhasso.

Ubhassa suhisvo hoti-ubhohi ubhohi-

Ubhinnaṃ.

Ubhā naṃvacanassa innaṃ hoti-ubhinnaṃ, ubhosu.

Ṭi katimhā

Katimhāyonaṃṭi hoti-kati,kati,katīhi,katībhi, katinnaṃ katīsu.
---------

Atha saṅkhyāsaddā vuccante.

Ekādayo aṭṭhārasantā saṅkheyyavacanā-vīsatiādayo pana saṅkhyānavacanāca-ekasaddo sabbādisu vuttova-dvādinamaṭṭhārasantānaṃ bahuvacanantattā ekavacanābhāvo-dvisaddā yomhi.

Yomhi dvinnaṃ duve dve.

Yomhi dvissa savibhattissa duve dve honti paccekaṃ-duve dve, dvīhi dvībhi.

Duvinnaṃ namhi vā.

Namhi dvissa savibhattissa duvinnaṃ hoti vā-duvinnaṃ-aññatra.

Namhi nuk dvādīnaṃ sattarasantaṃ.

Dvādīnaṃ sattarasannaṃ saṅkhyānaṃ nukhoti namhi vibhattimhi. Ukārouccāraṇattho-kakāro antāvayavattho-tena nambhīna dīgho-dvinnaṃ,dvīsu-tisaddā yomhi.

Pume tayo cattāro.

Yomhi savibhattīnaṃ tivatunnaṃ tayo cattāro honti yathākkamaṃ pulliṅge-tayo, tayo, tīhi, tībhi.

Ṇṇaṃ ṇṇannaṃ titojjhā.

Jhasaññato tito naṃvacanassa ṇṇaṃ ṇṇannaṃ honti-tiṇṇaṃ tinṇannaṃ,tīsu-itthīyaṃ.

Tisso catasso yomhi savibhattīnaṃ.

Vibhattisahitānaṃ tivatunnaṃ yomhi tisso catasso hontitthiyaṃ yathākkamaṃ-tisso, tisso, tīhi tībhi.

Namhi ticatunnamitthiyaṃ tissacatassā.

Namhi ticatunnaṃ tissa catassā hontitthiyaṃ yathākkamaṃ-tissannaṃ, tīsu-napuṃsake.

Tīṇi cattāri napuṃsake.

Yomhi savibhattīnaṃ ticatunnaṃ yathākkamaṃ tīṇi cattāri honti napuṃsake-tīṇi tīṇi-sesaṃ pulliṅgasamaṃ-catu yo.

Caturo vā catussa.

Catusaddassa savibhattissa yomhi caturo vā hoti pulliṅge-caturo, caturo-aññatra-cattāro, cattāro-catūhi catūbhi.

[SL Page 027] [\x 27/]

Ṭa pañcādīhi cuddasahi.

Pañcādīhi cuddasahi saṅkhyāhi yonaṃ ṭo hoti-pañca, pañca.

Pañcādīnaṃ cuddasannama.

Pañcādīnaṃ cuddasannaṃ sunaṃhisva hoti-ettāpavādoyaṃ-pañcahi pañcabhi, pañcantaṃ pañcasu-evaṃ chādayo aṭṭhārasantā-eko ca da sa cāti catthasamāse ekena adhikā dasāti tatiyāsamāse vā kate"ekatthatāya"nti vibhattilopo-evamupari ca.

Ekaṭṭhānamā.

Ekaaṭṭhānaṃ ā hoti dase pare.

Ra saṅdhyāto vā.

Saṅkhyāto parassa dasassa ra hoti vibhāsā-saca"pañcamiyaṃ parasse"ti anuvattamāne "ādissā"ti dakārasseva hoti-ekā rasa, ekādasa.

Ā saṅkhyāyāsatādo'naññatthe.

Saṅkhyāyamuttarapade dvissa ā hotasatādo'naññatthe-dvādasa.

Khā cattāḷīsādo.

Dvissa khā vā hotacattāḷīsādo'naññatthe-bārasa.

Tisse.

Saṅkhyāyamuttarapade tissa e hotasatādo'naññatthe.

Chatīhi ḷo ca.

Chatihi parassa dasassa ḷo hoti ro ca-teḷasa-terasa.

Catussa cuco honti vā dasasadde pare-dvitte-cuddasa coddasa catuddasa.

Vīsatidasesu pañcassa paṇṇupaṇṇā.

Vīsatidasesu paresu pañcassa paṇṇupaṇṇā honti vā yathākkamaṃ-paṇṇarasa pañcadasa.

Chasasa so.

Chassa so iccayamādeso hoti dasasadde pare-soḷasa sorasa, sattarasa sattadasa, aṭṭhārasa aṭṭhādasa-ekena ūnā vīsatīti visesanasamāsagabbhe tatiyāsamāse.

Itthiyamhāsitapumitthi pumevekatthe.

Itthiyaṃ vattamāne ekatthe samānādhikaraṇe uttarapade pare bhāsitapumitthi pumeva hotīti pumbhāvā āppaccayo nivattate-ekūnavīsati-itthiliṅgekavacananto-vīsatiādayo hi ānavutiyā ekavacanantā itthiliṅgā-(bho) ekūnavīsati ekūnavīsatimiccādi-evaṃ vīsati ekavīsati dvāvīsati bāvīsati tevīsatippabhutayo.

[SL Page 028] [\x 28/]

Vīsatayaṃ pañcassa vā paṇṇaādese-paṇṇuvīsati, pañcavīsati-ekena ūnā tiṃsati tiṃsā vā ekunatiṃsati ekunatiṃsā-matikaññā samā-evaṃ tiṃsati tiṃsāppabhutayo-tiṃsāsaddassa pana silope-dīgharassāti yogavibhāgā rasse-tiṃsa-niggahītāgame ca tiṃsantipi hoti-evamupari ca yathāsambhavaṃ-dvattiṃsatiādinaṃ rassañcattāni-cattāḷīsāya samhi-cattāḷīsā cattāḷīsa cattāḷīsaṃ vā,evaṃ cattārīsā cattārisa cattārīsaṃ.

Dvissā ca.

Asatādo'naññatthe cattāḷīsādo dvissa e hoti vā ā ca-dve cattāḷīsa dvācattāḷīsa dvīcattāḷīsa-evaṃ dvevattārisa dvācattārīsa dvicattārīsa, dvecattāḷīsati dvācattāḷīsati dvicattāḷīsati.

Cattāḷīsādo vā.

Asatādo 'naññatthe cattāḷīsādo tisse vā hoti-tecattāḷīsa tivattāḷīsa tecattāḷīsati ticattāḷīsati-tecattārīsa ticattārīsa-dvepaññāsa dvāpaññāsa dvipaññāsa dvepaṇṇāsa ti paṇṇāsa, dvesaṭṭhi dvāsaṭṭhi dvisaṭṭhi, tesaṭṭhi tisaṭṭhi, dvesattati dvā sattati dvīsattati dvesattari dvāsattari dvisattari, tesattati tisattati tesattari tisattari, dveasīti dvāasīti dvīyāsīti-yāgamo-teasīti tiyāsīti, dvenavuti dvānavuti dvinavuti, tenavuti tinavuti-sataṃ, napuṃsaka mekavacanantaṃ-evaṃ sahassadayo-koṭi pakoṭi koṭippakoṭi akkhohiṇiyo itthiliṅgekavacanantā-vaggabhede tu sabbāsampi saṅkhyānaṃ bahuvacanañca hoteva-yathā-dve visatiyo, tisso vīsatiyo iccādi-dasa asakaṃ sataṃ nāma,dasasataṃ sahassaṃ, dasasahassaṃ nahutaṃ, dasanahutaṃ lakkhaṃ, satasahassantipi vuccati-lakkhasataṃ koṭi, koṭilakkhasataṃ pakoṭi, pakoṭilakkhasataṃ koṭippakoṭi-evaṃ nahutaṃ ninnahutaṃ akkhohiṇī bindu abbudaṃ nirabbudaṃ ahakahaṃ ababaṃ aṭaṭaṃ sogandhikaṃ uppalaṃ kumudaṃ puṇḍarikaṃ padumaṃ kathānaṃ mahākathānaṃ asaṅkheyyanti yathākkamaṃ satalakkhaguṇaṃ veditabbaṃ.
---------
Athāsaṅkhyamuccate.

Taṃ duvidhaṃ pādicādibhedena-tattha-pa parā apa saṃ anu ava o ni du vi adhi api ati su u abhi pati pari upa ā-ime vīsati pādayo-cādayo pana-ca vā ha aha eva evamiccādayo-ime dvepi liṅgasaṅkhyārahitā-etehi pana yathāsambhavaṃ vihitānaṃ vibhattinaṃ.

Asaṅkhyehi sabbāsaṃ.

Avijjamānasaṅkhyohi parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hotīti lopo ca.

[SL Page 029] [\x 29/]

Vibhattiyā tato bhedo saliṅgānaṃ bhave tathā
Tumhādinaṃ tvaliṅgesu nevatthi pādivādinaṃ.

Vutatāni syādyantāni.
---------
Athekatthamuccate-upasaddā paṭhamekavacanaṃ si-tassa"asaṅkhyehi sabbāsaṃ"ti lopo-kumbhasaddā chaṭṭhṛyekavacanaṃ sa-upa kumśasa iti ṭhite"aviggabho niccasamāso padantaraviggaho ve"ti samīpaṃ kumbhasseti padantaraciggahe-"syādi syādinekattha"nti sabbatthekatthe vattate.

Asaṅkhyaṃ vibhatti sampatti samipa sākalyāhāva yathāpacchā yugapadatthe.

Asaṅkhyaṃ syādyantaṃ vibhattyādinamatthevattamānaṃ syādyantena sahekatthambhavati.

Ekatthatāyaṃ.

Īyādiṇadisamāsehi ekatthibhāvo ekatthatā-tasmiṃ syādi lopo hoti-"taṃ napuṃsaka"mitinapuṃsakaliṅgaṃ-tato syādi-"pubbasmāmādito"ti lope sampatte.

Nāto mapañcamiyā.

Amādekatthā pubbaṃ yadekatthamakārantaṃ tato parāsaṃ sabbāsaṃ vibhattīnaṃ lopo na hoti aṃtu bhavatyapañcamiyā-upakumbhaṃ tiṭṭhati-kumbhassa samīpaṃ tiṭṭhatīti attho-upakumbhaṃ pakassa.

Vā tatiyāsattamīnaṃ.

Amādekatthā pubbaṃ yadekatthamakārantaṃ tato parāsaṃ tatiyā sattamīnaṃ aṃ hoti vā-upakumbhaṃ kataṃ, upakumbhena vā, upa kumbhaṃ dehi-pañcamiyaṃ amabhāvā-upakumbhā apehi-upakumbhamāyattaṃ-upakumbhaṃ nīdhehi, upakumbhe vā-evamupanagaramiccādi-samīpaṃ agginoupaggi-etthapana-"pubbasmāmādito"ti sabbasyādi lopova-evamupaguru-veti sabbattha vattate.

Amādi.

Amādi syādyantaṃ syādyantena saha bahulamekatthaṃ hoti-gāmaṃ gato gāmagato, muhuttaṃ sukhaṃ muhuttasukhaṃ-vuttiyevopapadasa māse-kumbhakāro, ettha bahulādhikārā asyādyantenāpi samāso. Ntamānaktavantūhi vākya-dhammaṃ suṇanto, dhammaṃ suṇamāno, odanaṃ bhuttavā, rañgñā bhato rājahato, asinā jinno asicchinno, pitarāsadisopitusadiso, dadhinā upasittaṃ bhojanaṃ dadhibhojanaṃ, guḷena misso odano guḷodano-iha pana vutti padenevopasittādi kriyāyākhyāpanato na tatthāyuttatthatā-kvacivuttiyeva-urago-kvaci vākyameva-erasunā chinnavā, dassanena pahātabbā, brāhmaṇassa deyyaṃbrāhmaṇadeyyaṃyupāya dāru yupadā

[SL Page 030] [\x 30/]

Ru, idha nahoti saṅghassa dātabbaṃ-gāmā niggato gāma niggato, kvacivutti yeva-kammajaṃ-idha na hoti rukkhā patito-rañño puriso rājapuriso-bahulādhikārā ntamānaniddhāriyapuraṇa bhāvati bhāvati ttatthehi nahoti-mamānukubbaṃ, mamānukurukamāno, gunnaṃkaṇhā sampannakhīratamā, sissānaṃ pañcamo, paṭassa sukkatā-kvaci hoteva-vattamānasāmīpyaṃ, phalānaṃ titto, phalānaṃ suhito, brāhmaṇassa kaṇhā dantā iccatra dantāpekkhā chaṭṭhiti kaṇhenasambandhābhāvā na samāso-aññamaññasambandhānaṃhi samāsoyadā tu kaṇhā ca te dantā ceti visesanasmāso tadā chaṭṭhi kaṇhadantāpekkāti brāhmaṇakaṇhadantāti hoteva-rañño māgadhassa dhanamiccatra raññoti chaṭṭhi dhanamapekkhate na māgadhaṃ rājā eva māgadhasadadena vuccateti bhedābhāvā sambandhābhāvoti tulyādhikaraṇena māgadhena saha rājā na samasyate-rañño asso ca puriso cāti ettha rañño asso purisoti ca paccekaṃ sambandhato sāpekkatāya na samāso-asso ca puriso cāti catthasamāse kate tu rājassapurisāti hotevaññānapekkhattā-rañño garuputtoti ettha pana rājāpekkhinopi garuno puttena saha samāso gamakattā-gamakattampihi samāsassa nibandhanaṃ-dāne soṇḍo dānasoṇḍo-kvaci vuttiyeva-pabbataṭṭho-kvacī samāsepi vibhatyalopo-jane suto.

Visesanamekatthena.

Visesanaṃ syādyantaṃ vasessena syādyantena samānādhikāraṇena sahekatthaṃ hoti-nīlaṃ ca taṃ uppalaṃ ceti niluppalaṃ-vākye tulyādhikaraṇabhāvappakāsanatthaṃ catasaddappayogo-vuttiyantu samāseneva tappakāsanato na tappayogo-eva maññatrāpi vuttaṭṭhānamappayogo-bahulādhikārā kvaci upamānabhutaṃ visesanamparaṃ bhavati-sīho'ca sīho-muni ca so sīho cāti munisīho-munisaddoyeva vā visesanaṃ-tathāhi-sīhoti vutte upacaritānupacaritasīhānaṃ sāmaññappatītiyaṃ munisaddo viseseti-sīlameva dhanaṃ sīladhanaṃ-dhammoti sammato dhammasammato-mahanti ca sā saddhā cāti samāse kate-"itthiyambhāsitapumitthi pumevekattha"ta pumbhāvā ṅīppaccayābhāvo-"ṭantantunanti" ntassa ṭe-"byañjane dīgharassā"ti dighe-mahāsaddhā.

Nañ.

Nañiccetaṃ syādyantaṃ syādyantena sahekatthaṃ hoti-ñakāro"ṭanaññassā"ti visesanattho-pāmanaputtādīsu mā hotūti.

Ṭanaññassa.

Uttarapade nañsaddassa ṭa hoti-na brāhmaṇo abrāhmaṇo, nañayaṃ pariyudāsavutti pasajjappaṭisedhavutti ca-paṭhamapakkhe-

[SL Page 031] [\x 31/]

Brāhmaṇa añño brāhmaṇantānajjhāsino khattiyādi brāhmaṇa sadiso yeva abrāhmaṇeti vutte patiyate-itarasmiṃ pana pakkhe kenaci saṃsayanimittena khattiyādo brāhmaṇeti pavantassa micchāñāṇanivutti karīyati-brāhmaṇe yaṃ 'na bhavati brāhmaṇeti brāhmaṇantajjhāsito na bhavatīti attho-tattha vinā sadisattaṃ micchāñāṇasambhavā payogasāmatthiyā ca sadisapaṭippatti taggatāca liṅgasaṅkhyā bhavanti-atoyevoccate nañivayutta maññasadisādhikaraṇe tathā hi atthasampaccayoti-tadevaṃ pakkhañca yeva pubbapadatthappadhānattaṃ-evamanasso-ihatu.

An sare.

Sarādo uttarapade nañsaddassa an hotīti nassa an.

Kupādayo niccamasyādividhimhi.

Kusaddo pādayo ca syādyantena sahekatthā honti niccaṃ syādividhivisayato'ññattha-kucchito brāhmaṇo kubrāhmaṇo-evaṃkupuriso-"purise vā"ti pakkhe kādese-kāpuriso-īsakaṃ uṇhaṃ kaduṇhaṃ-"sare kad kussuttaratthe"ti kussa kadādeso-appakaṃ lavaṇaṃ kālavaṇaṃ-"kāppatthe"ti kādeso.

Pādayo gatādyatthe paṭhamāya.

Pagato ācariyo pācariyo-evaṃ pantevāsī-suṭṭhṛkataṃ sukataṃ-kicchena kataṃ dukkataṃ.

Accādayo kantādyatthe dutiyāya.

Atikkanto mālamatimālo.

Ghapassāntasyāppakānassa.

Antabhutassāppadhānassa ghapassa syādisu rasso hotīti rasso.

Avavādayo kuṭṭhādyatthe tatiyāya.

Avakuṭṭhaṃ kokilāya vanamavakokilaṃ-avakuṭṭhanti pariccattaṃ.

Pariyādayo gilānādyatthe catutthiyā.

Parigilāno'jjhenāya pariyajjheno.

Nyādayo kantādyatthe pañcamiyā.

Nikkanto kosambiyā nikkosambi-ghapādinā rasso.

Vā nekaññatthe.

Anekaṃ syādyanta maññassa padassatthe ekatthaṃ vā hoti-o tiṇṇo haṃso yaṃ so otiṇṇahaṃso-(jalāsayo).

Jito māro yena so jitamāro-(bhagavā)-jinnotaru yena so chinnataru(pharasu)dinno suṅko yassaso dinnasuṅko(rājā)-apagataṃ kālakaṃ yasmā so apagatakālako (paṭo)pahutaṃ dhanaṃ yassa so pahutadhano-(puriso)-natthi samo yassa so asamo-nassa ṭādeso-cittā gāvo yassāti samāse kate.

[SL Page 032] [\x 32/]

Gossu

Antabhutassāppadhānassa gossa syādīsu u hoti-cittagu-(gomā)-mattāneke gajā yasmiṃ taṃ mattānekagajaṃ-(vanaṃ) saha puttena vattamāno saputto saha putto vā-"sahassa so'ññatthe"ti pakkhe sahassa so-dhavā ca badirā ca palāsā ceti viggahe.

Catthe.

Anekaṃ syādyantaṃ catthe ekatthaṃ vā bhavati-samuccayo'nvāvayo itarītarayogo samāhāro ceti catatāro catthā-tattha itarītarayoge samāhāre ca ekatthībhāvo sambhavati padānaṃ aññamaññasambandhato-na samuccaye nāpyanvācaye tadabhāvato, casaddanivutti.

Samāhāre napuṃsakaṃ.

Catthe samāhāre yadekatthaṃ taṃ napuṃsakaliṅgaṃ bhavati-samāhārassekattā ekavacanameva-dhavakhadirapalāsaṃ-kattha ci na hoti 'sabhāparisāyā'ti ñāpakā-ādhipaccaparivāro-itarītarayoge avayavappadhānattā bahuvacanaṃ-dhavakhadirapalāsā-samāse yaṃ pubbaṃ vūttaṃ tadeva pubbaṃ nipatati-kamātikkame payojanābhāvā-kvaci vipallāsopi hoti bahulādhikārato-dantānaṃ rājā rājadanto-pāpā bhumi yasmiṃ pāpā ca sābhumi ceti vā viggayha samāse samāsantvaiccādhikāro.

Pāpādīhi bhumiyā.

Pāpādīhi parā yā bhumi tassā samāsanto a hoti-pāpabhumaṃ, (ṭhānaṃ)-itthiyamiccādināāppaccayo nivattane-jātiyā upa lakkhitā bhumi jātibhumaṃ.

Saṅkhyāhi

Saṅkhyāhi parā yā bhumi tassā samāsanto ahoti-dve bhumiyo assāti dvībhumaṃ-evaṃ tibhumaṃ, catubhumaṃ-bahulādhikārā kvaci na hekāti-catubhumi.

Dīghāhovassekadesehi ca ratyā.

Dīghādīhi asaṅkhyehi saṅkhyāhi ca parasmā rattisaddā anaññāsaṅkhyatthesu samasitā samāsanto a hoti-dīghā ca sā ratti cāti dīgharattaṃ-aho ca ratti ca ahorattaṃ-ahassa apādittā "manādyapādīnamo maye ce"ti o-vassāsu ratti vassārattaṃ-pubbā ca sā ratti cātī pubbarattaṃ-evaṃ apararattaṃ, aḍḍharattaṃ-atikkanto rattiṃ atiratto-dvinnaṃ rattīnaṃ samāhāro dvirattaṃ-anaññāsaṅkhyatthesutveva-digharatti-(hemanto)-upa ratti-kvaci hoteva bahulaṃ vidhānā-yathārattaṃ.

Gotva catthe cālope.

Gosaddā alopacisayā samāsanto a hoti na ce catthe

[SL Page 033] [\x 33/]

Samāso aññapadatthe asaṅkhyatte ca-rañño go rājagavo-avaṅ-pañca gāvo dhanamassa pañcagavadhano-visesanasamāsagabbho aññapadatthasamāso-dasannaṃ gunnaṃ samāhārodasagavaṃ-alopeti kiṃ?-Pañcahigobhi kīto pañcagu-visesanasamāse-"tena kataṃ kīta" miccādinā ṇike "lopo"ti tassa lope ca kane "gossuti ukāro-avattheti kiṃ?-Ajassagāvo-anaññāsaṅkhyattheyutveva-cittagu, upagu-visālāni akkhīni assāti aññapadatthasamāse"akkhismāññatthe"ti akāre-visālakkho-padhānatthatāvasena catubbidhamekattaṃ tividhanti keci-vuttahi.

Pubbuttarobhayaññatthamiccekatthaṃ catubbidhaṃ
Visessaññobhayatthatā tidhā vakkhanti taṃ pare.

Ekatthaṃ.
---------
Atha itthippaccayantā niddisīyante.

Itthiyamatvā.

Itthiyaṃ vattamānato akārantato nāmasmā āppaccayo hoti-devadattā, ajā, kokilā, iccādi.

Nadādito ṅī.

Ākatigaṇe'yaṃ-nadādīhi itthiyaṃ ṅīppaccayo hoti-ṅakāro "ntantunaṃ ṅimhi to ve"ti saṅketattho-nadī, mahī, kumārī, taruṇi, vāruṇi, gotamī, gacchanti-"ntantunaṃ ṅimhi to ve"ti vā takāre-gacchatī-gacchatī-evaṃ guṇavanti, guṇavatī-"gotovā"ti nadādisu pāṭhā vā ṅīmhi "gossāvaṅ"ti gosaddassa āvaṅ-gāvī, go.

Yakkhāditvinī ca.

Yakkhādito itthīyaminī hoti ṅī ca-yakkhinī,yakkhī-nāginī,nāgī.

Yuvaṇṇehi nī.

Itthiyamivaṇṇuvaṇṇantehi nī hoti bahulaṃ-payatapāṇinī, daṇḍinī, bhikkhunī, paracittavidunī.

Yuvā tī.

Yuvasaddato tī hotitthiyaṃ-yuvatī.

Itthippaccayantā.
---------
Atha ṇadayo vuccante-raghussāpaccamīti viggahe.

Ṇe vāpacce.

Chaṭṭhiyantā nāmasmā vā ṇappaccayo hotapacce'bhidheyye-ṇakāro ṇanubandhakāriyattho-ṇeneva apaccatthassa vuttattā apaccasaddāppayogo-"ekatthatāya"miti syādi lopo.

[SL Page 034] [\x 34/]

Sarānamādissāyuvaṇṇassā e o ṇanubandhe.

Sarānamādibhuta ye akārivaṇṇavaṇṇā tesaṃ ā e o honti yathākkamaṃ ṇanubandheti akārassa akāro.

Uvaṇṇassāvaṅ sare

Sarādo ṇanubandhe uvaṇṇassa avaṅhoti-tato syādi-rāghavoccādi-itthiyaṃ-rāghavaccādi-vā vidhānā raghussāpaccaṃ ragvapaccantipi hoti.

Ṇadayo'bhidheyyaliṅgā apacce tvanapuṃsakā
Napuṃsake sakatthe ṇyo bhiyyo bhāvasamūhajā.
Tā tutthiyamasaṅakkhyāne tvādi cippaccayantakā
Napuṃsakena liṅgena saddā'dāhu pumenai vā
Niddissatīti ñatabbamavisese panicchite.

Vā apacceti vādhikāro.

Vacchādito ṇana ṇayanā.

Vacchādito gottādibhutā gaṇato ca ṇana ṇayanappaccayā honti paputtādo'pacce-paputtappabhuti gottaṃ-vacchassā paccaṃ vacchāno, vacchāyano-'saṃyoge kvacī'ti vuttattā na vuddhi-katissāpaccaṃ kaccāno, kaccāyano-yakāracavaggapubba rūpāni-yāgame-kātiyāno.

Kattikāya apaccamiccevamādi viggahe.

Kattikāvidhavādīhi ṇeyyaṇerā.

Kattikādīhi vidhavādīhi ca ṇeyyaṇerā vā yathākkamaṃ, honta pacce-kattikeyyo, veṇateyyo-vedhavero, sāmaṇero.

Ṇya diccādīhi

Ditippabhutīhi ṇyo vā gotapacce.

Saṃyoge kvaci.

Sarānamādibhutā ye ayuvaṇṇā tesaṃ ā e o honti kvaci deva saṃyogavisaye ṇanubandheti visayasattamiyā niddiṭṭhattā saṃyogato pubbeva ekāro.

Lopo'vaṇṇivaṇṇānaṃ.

Yakārādo paccaye avaṇṇivaṇṇānaṃ lopo hoti-ditiyā apaccaṃ decco, kuṇḍaniyā apaccaṃ koṇḍañño-nassa ñe pubbarūpaṃ-bhātuno apaccaṃ bhātabbo-ettha-

Yamhi gossa ca.

Yakārādo paccaye gossuvaṇṇassa ca avaṅ hotīti ukārassa avaṅ.

Ā ṇi.

Akārantato ṇi vā hotapacce bahulaṃ-dakkassāpaccaṃ dakkhi-evaṃ vāruṇi-bahulaṃ vidhānā na sabbehi akārantehi-te neva vasiṭṭhassāpaccaṃ vāsiṭṭho tveva hoti.

[SL Page 035] [\x 35/]

Rājato ñño jātiyaṃ

Rājasaddato ñño vā hotapacce jātiyaṃ gammamānāyaṃ-rañño apaccaṃ rājañño-jātiyanti kiṃ?-Rājāpaccaṃ.

Khattā yīyā.

Khattasaddā yaiyā hontapacce jātiyaṃ-khattassāpaccaṃ khattyo, khattiyo-jātiyantveva-khatti.

Manuto ssa saṇ.

Manusaddato jātiyaṃ ssa saṇ hotapacce-makanuno apaccaṃ manusso, mānuso-jātiyantveva-mānavo.

Janapadanāmasmā khattiyā raññe ca ṇo.

Janapadassa yaṃ nāma, tannāmasmā khattiyāpacce raññe ca ṇe hoti-pañcālānaṃ apaccaṃ rājā vā pañcālo, māgadho-janapadanāmasmāti kiṃ?-Dāsarathi-khantiyāti kiṃ? Pañcālassabrāhmaṇassāpaccaṃ pañcāli.

Ṇya kurusivīhi.

Kurusivīhapacce raññe ca ṇyo hoti-kurunaṃ apaccaṃ rājāvā korabbo, sebbo.

Ṇa rāgātena rattaṃ.

Rajjate yena so rāgo-tato rāgavācitatiyantato rattamiccetasmiṃ attheṇe hoti-kasāvena rattaṃ kāsāvaṃ, kosumhaṃ-idha kasmā na hoti 'nīlaṃ pītanti? Guṇavacanattā vināpi ṇena ṇatthassābhidhānato.

Nakkhato ninduyuttena kāle.

Tatiyattato nakkhattā tena lakkhite kāle ṇe hoti tañce nakkhattaminduyuttaṃ hoti-phussena induyuttena lakkhitā puṇṇamāsī phussī, pusso (aho)-maghāya induyuttāyalakkhitā puṇṇamāsī māghī, māgho (aho)

Yā ssa devatā puṇṇamāsi.

Seti paṭhamantā asseti chaṭṭhatthe ṇe hoti yaṃ paṭhamantaṃ sā dve devatā puṇṇamāsī vā-sugato devatā asseti sogato-māhindo, yāmo, cāruṇo-phussī puṣṇamāsī assa sambandhinīti phusso, (māso) evammāgho.

Vyākaraṇamadhite jānāti vātvevamādivaggahe.

Tamadhīte tañjānāti kaṇikā ca.

Dutiyantato tamadhīte tañjānātīti etesvattesu ṇehoti koṇiko ca-veyyākaraṇe-katayādesassikārassa"tadā desā tadiva bhavanti"ti ñāyā sarānamaccādinā ekāre yāgamadvittāni-ke-kamako, padako-ṇike-suttantiko, venayi

[SL Page 036] [\x 36/]

Ko-"tena nibbatte"ti tatiyantā nibbattattheṇe-kusambena nibbattā kosambī, (nagarī.)

Tatra bhave.

Sattamyantā bhavatthe ṇe hoti-udake bhavo odako-"ajjādīhi tano"ti bhavatthe tano-ajjabhavo ajjatano-evaṃ hīyattano-"eonamavaṇṇe"ti akāro-"sarambhā dve"ti tassa dvibhāvo.

Purātoṇo ca

Purā iccetasmā bhavatthe ṇe hoti tano va-purā bhavo purāṇe, purātano.

Amātvacco.

Amā saddato acco hoti bhavatthe-amā bhavo amacco.

Majjhāditvimo.

Majjhādīhi sattamyantehi bhavatthe imo hoti-majjhe bhavo majjhimo, antimo-kusiṇarāyaṃ bhavo ccevamādiviggahe.

Kaṇṇeyya ṇeyyakayyā.

Sattamyantā ete paccayā honti bahulaṃ bhavatthe-kaṇ-kosiṇarako-ṇeyya-gaṅgeyyo, vāneyyo-ṇeyyaka-koleyyako-ya-gammo-rassākāralopapu- bbarūpāni-iya-gamiyo, udariyaṃ-"ṇiko"ti sattamyantā bhavatthe ṇiko hoti sarade bhāvo sāradiko, hemantiko.

Tamassa sippaṃ sīlampaṇyampaharaṇampayojanaṃ.

Paṭhamantā sippādivācakā asseti chaṭṭhatthe ṇiko hoti-vīṇāvādanaṃ sippamassa veṇiko.Paṃjasukūladhāraṇaṃ sīlamassa pakaṃsukuliko, gandho paṇyamassa gandhiko, vāpo paharaṇamassa vāpiko, sataṃ payojanamassa sātikaṃ"taṃhantārahati gacchatuñchaticarati"ti dutiyantā bhanticcevamādisavatthesu ṇiko hoti-pakkhīnobhantiti pakkhiko-sākuṇīko-satamarahatīti sātikaṃ-paradāraṃ gacchatītipāradāriko-badare uñchatīti bādariko-dhammaṃ caratīti dhammiko-adhammiko-"tena kataṃ kītaṃ baddhamabhiyaṅkhataṃ kasaṃsaṭṭhaṃ hataṃ hanti jitaṃ jayati dibbati khanati tarati carati vahati jīvati"ti tatiyantā katādisvatthesu ṇiko hoti-kāyena kataṃvakāyikaṃ-satena kītaṃ sātikaṃ-varattāya baddhovā rattiko-ghatena abhisaṅkhataṃ kasaṃsaṭṭhaṃ vā ghātikaṃ-(abhisaṅkhataṃ katābhisaṅkhāraṃ, kasaṃsaṭṭhaṃ missitaṃ)-jālena hato bhantītivā cāliko-akkhehi jitamakkhikaṃ-akkhehi jayati dibbatīti vā akkhiko-khanittiyā khanatīti khānittiko-iha nabhavati "aṅguliyā khantī"ti anabhidhānā abhidhānalakkhaṇa hi tabbādi ṇadisamāsā-uḷumpena taratīti oḷumpiko-sakaṭena caratīti sākaṭi

[SL Page 037] [\x 37/]

Ko-khandhena vahatīti khandhiko-vetanena jīvatīti vetaniko-"tassa saṃvattatī"ti catutthyantā saṃvattatīti ponobhaviko-"manādyapādinamo maye ce"ti dutiyokāro.

Tatosambhutamāgataṃ.

Pañcamyantā sambhu tamāgatanti etesvatthesuṇiko hoti-mātito sambhutamāgataṃ vā mattikaṃ, pettikaṃ.

Surabhito samabhutanti naviggahe.

Dissantaññepi paccayā.

Vuttato'ññepi paccayā dissanti vuttāvuttatthesutiṇyo-sorabbhaṃ-"tattha vasati kaviditobhatto niyutto"ti ṇiko-rukkhamūle vasatīti rukkhamūliko, loke vidito lokiko, catumahārājesu bhattā catummahārājikā-dvāre niyutto dovāriko-dassok tadaminādipāṭhā.

Tassidaṃ.

Chaṭṭhiyantā idamiccasmiṃ atthe ṇiko hoti-saṅghassa idaṃ saṅghikaṃ, puggalikaṃ-"ṇe"ti chaṭṭhiyantā idamiccatasmiṃ attheṇe-moggallāyanassa idaṃ moggallāyanaṃ, (vyākaraṇaṃ)-sogataṃ, (sāsanaṃ).

Pitito bhātari reyyaṇ.

Pitusaddā tassa bhātari reyyaṇ hoti-ronu'bandho.

Rānubandhe'ntasarādissa.

Anto saro ādi yassāvayavassa tassa lopo hoti rānubandheti ulopo-pitu bhātā petteyyo.

Mātito ca haginiyaṃ cho.

Mātuto cai pituto ca tesaṃ bhaginiyaṃ cho hoti-mātubhagini mātucchā-"itthiyamatvā"ti ā-evampitucchā.

Mātāpitusvāmaho.

Mātāpituhi tesaṃ mātāpitusvāmaho hoti-mātu mātā mātāmahī-mātu pitā mātāmaho-pitu mātā pitāmahī-pitu pitā pi nāmaho.

Hite reyyaṇ.

Mātāpitūhi hite reyyaṇ hoti-mātu hito matteyyo, pitu hito petteyyo.

Tamasya parimāṇaṃ ṇiko ca.

Paṭhamantā asseti asmiṃ atthe ṇiko hoti kova tañce paṭhamantaṃ parimāṇambhavati.

Doṇe parimāṇamassa doṇiko, (vīhi)-ekamparimāṇamassa ekakaṃ-dvikaṃ, tikaṃ, catukkaṃ, pañcakamiccādi.

Sañjātā tārakāditvito

Tārakādihi paṭhamantehi asseti chaṭṭhatthe ito hoti te

[SL Page 038] [\x 38/]

Ce sañjātā honti-tārakā sañjātā assa tārakitaṃ-(gaganaṃ)-pupchito-(rukkho).

Māne matto.

Paṭhamantā mānavuttito asseti asmiṃ atthe matto hoti-phakhalaṃ ummānamassa khaphalamattaṃ. Hattho parimāṇamassa hatthamattaṃ, sataṃ mānamassa satamattaṃ.

Ṇe ca purisā

Purisā paṭhamantā uddhamānavuttito asseti asmiṃ atthe ṇe hoti matta tagghā ca-puriso ummānamassa porisaṃ, purisamattaṃ. Purisatagghaṃ.

Tassa bhāvakammesu tta tā ttanaṇyaṇeyya ṇigha ṇiyā.

Bhavanti etasmā saddabuddhīti bhāvo saddappavatti nimittaṃ-kammaṃ kriyā-chaṭāṭhiyantā bhāve kamme ca tta tādayo honti bahulaṃ-sāmaññavidhayo payogamanusārayantiti kuto ci dvīsukuto ci bhāve yeva-na ca sabbe sabbato honti aññatra ttatāhi-nīlassa paṭāssa bhāvo nīlattaṃ nīlatāti guṇe bhāvo-iha guṇavasā nilasaddonīlaguṇayutte dabbe vattate nimittassarupānugatāñcabuddhi-evamaññatrāpi yathānurūpaṃñātabbaṃ nīlassaguṇassa bhāvo nīlattaṃnīlatāti nīlaguṇajāti-gottaṃ gotāti gojāti-pācakattatti pacanakriyāsambandho-rājapurisattanti rājasambandho-devadattaṃ candattaṃ suriyattanti tadavatthāvisesa sāmaññaṃ-ākāsattaṃ abhāvattanti upacaritabhedasāmaññaṃ-alasassa bhāvo kammaṃ vā alasattaṃ alasatā-ttana, puthujjanattanaṃ-ṇya, cāpakalyaṃ"sakatthetī"sakatthepi-akiñcanameva ākiñcaññaṃ-ṇeyya, soceyyaṃ-ṇa, pāṭavaṃ-avaṅ-iya, naggiyaṃ-ṇi ya, porohitiyaṃ.

Tara tamissikiyiṭṭhātisaye.

Atisaye vattamānanato hontete paccayā-atisayena pāpo pāpataro, pāpatamo, pāpissiko. Pāpiyo. Pāpiṭṭho-atisayantāpi atisayappaccayo-atisayena pāpiṭṭho pāpiṭṭhataro-udumbarassa vikāro'vayavotvevamādiviggahe.

Tassa vikārāvayavesu ṇa ṇika ṇeyya mayā.

Pakatiyā uttaramavatthantaraṃ vikāro-chaṭṭhiyantā nāmasmā vikāre'vayave ca ṇadayo honti bahulaṃ-ṇa, odumbaraṃ-(bhasmaṃ paṇṇaṃ vā)-ṇika, kappāsikaṃ-neyya, eṇeyyaṃ-maya. Tiṇamayaṃ-"aññasminti" atthantarepi-gunnaṃ karisaṃ gomayaṃ.

Manussānaṃ samuhotvevamādiviggahe.

[SL Page 039] [\x 39/]

Samuhe kaṇṇaṇikā.

Chaṭṭhiyantā samūhe kaṇṇaṇikā honti-mānussakaṃ. Kākaṃ, āpupikaṃ-"janādīhi tā" ti samūhe tā-janānaṃ samūho janatā. Gajatā, bandhutā.

Ekā kākyasahāye.

Ekasmā asahāyatthe ka ākī honti-eko'va ekako, ekākī.

Ayubhadvitīhaṃse.

Upadvitīhi avayavavuttīhi paṭhamantehi asseti chaṭṭhatthe ayo hoti-ubho aṃsā assa ubhayaṃ. Dvayaṃ. Tayaṃ-cintaṃ puraṇeccā diviggahe-"catutthadutiyesvesaṃ tatiyapaṭhamā"ti nipātanā pūraṇatthe dvito tiyo dvissa du ca ticatuhi atiyattāca-dutiyo. Tatiyo. Catuttho.

Ma pañcādihi katīhi.

Chaṭṭhiyantāya pañcādikāya saṅkhyāya katismā ca mo hoti pūraṇatthe-pañcannaṃ puraṇe pañcamo-evaṃ sattamo, aṭṭhamo, iccādi.

Chāṭṭha ṭṭhamā.

Chasaddā ṭṭha ṭṭhamā honti puraṇatthe-channaṃ pūraṇe chaṭṭho, chaṭṭhamo vā.

Tassa puraṇekādasādito vā.

Chaṭṭhiyantāyekādasādikāya saṅkhyāya ḍo hoti pūraṇatthe vibhāsā-ḍakāro'nubandho-ekādasantaṃ pūraṇe ekādaso-aññatra-ekādasamoccādi-evaṃ dvādaso iccādi-ekūnavīsatyādihituḍe.

Ḍe satissa tissa.

Ḍe pare satyantassa tikārassa lopo hotīti tilopo. Ekunavīso.

Satādīnami ca.

Satādikāya saṅkhyāya chaṭṭhiyantāya puranatthe mo hoti satā dinami cāntādeso-satassa pūraṇe satimo, sahassimo.
Vīsati adhikā asmiṃ sate sahasse vāti evamādiviggahe.

Saṅkhyāya saccutīsāsadasantāyādhikāsmiṃ satasahasse ḍo.

Satyantāya mutyantāya īsantāya āsantāya dasantāya ca saṅkhyāya paṭhamantāya asminti sattamyatthe ḍo hoti sā ce saṅkhyā adhikā hoti yadasminti tañce sataṃ sahassaṃ satasahassaṃ vā hoti-tilope-vīsaṃ-sataṃ, sahassaṃ, satasahassaṃ vā-utyantāya-nahutaṃ-sataṃ. Sahassaṃ, satasahassaṃ vā-īsantāya-cattārīsaṃ-sataṃ. Sahassaṃ, satasahassaṃ vā-āsantāya-paññāsaṃ-sataṃ, sahassaṃ. Satasahassaṃ vā-dasantāya-ekādasaṃ-sataṃ, sahassaṃ, satasahassaṃ vā-saccutīsāsadasantāyāti kiṃ? Cha adhikā asmiṃ sate-adhiketi kiṃ? Pañcadasa hīnā asmiṃ sate-asminti kiṃ?Vīsati adhikā etasmā satā-satasahasseti kiṃ? Ekādasādhikā assaṃ vīsatiyaṃ.

[SL Page 040] [\x 40/]

Tametthassatthīti mantu.

Paṭhamantā ettha assa atthīti etesvatthesu mantu hoti-itisaddassa vivakkhāniyamanatthattā pahutādiyutte yeva atthyatthe hoti-vuttaṃhi.

Pahute ca pasaṃsāyaṃ nindāyadvātisāyane
Niccayoge ca saṃsagge hontime mantuādayo.

Pahutā gāvo ettha dese assa vā purisassa santīti sagomāpasaṃsāyaṃ. Pasatthā jāti assa atthīti jātimā-nindāyaṃ, valimā0atisāyane, buddhimā-niccayoge, jutimā-saṃsagge, haliddimā.
Tametthassatthīti adhikāro.

Vantvavaṇṇā.

Paṭhamantato avaṇṇantā mantvatthe vantu hoti-sīlavā, dayāvā-avaṇṇāti kiṃ? Buddhimā.

Daṇḍāditvikaī.

Daṇḍādīhi ika ī honti vā mantvatthe-daṇḍiko, daṇḍī-gandhiko gandhi-itisaddassa visasaniyamantthattā kuto ci dve kutoce kamekaṃva-nāviko, sukhī.

Tapādihi ssī.

Tapādito vā ssī hoti mantvatthe-tapassī, yasassī-vātveca-yasavā.

Saddhāditva.

Saddhādīhimantvatthaahotivā-saddho, pañño-vātveva-paññavā.

Ṇe tapā.

Tapasaddā ṇe hoti mantvatthe-tāpaso-manādittā "manādīnaṃ sak"iti ṇanubandhe sak-"māyāmedhāhi vī"ti mantvatthe vī-māyāvi, medhāvī.

To pañcamyā.

Pañcamyantā bahulaṃ to hoti-gāmasmā gāmato-imena kiṃ saddehi tomhi-"ito tetto kuto"ti imassa ṭi nipaccate etassa ṭaet kassa kuttañca-imasmā ito, etasmā ato etto, kasmā kuto.

Abhyādihi.

Abhiādīhi to hoti-apañcamyantehipi vidhānatto'yaṃ-abhito, parito, pacchato, heṭṭhato.

Ādyādīhi.

Ādippabhutīhi to hoti-ādo ādito, majjhe majjhato, yaṃ yato.

Sabbādito sattamyā tratthā.

Sabbādīhi sattamyantehi tratthā honti-sabbasmiṃ sabbatra, sabbattha-yasmiṃ yatra, yattha-bahulādhikārā na tumhāmhehi.

[SL Page 041] [\x 41/]

Katthettha kutrātra kvehidha.

Ete saddā nipaccante-kasmiṃ kattha, kutra, kva-etasmiṃ ettha, atra-asmiṃ iha, idha.

Dhī sabbā vā.

Sattamyantato sabbasmā dhivā hoti-sabbadhi-vātikiṃ, sabbatra.

Yā hiṃ.

Sattamyantā yasaddā hiṃ vā hoti-yahiṃ-vātveva-yatra.

Tā haca.

Sattamyantā tato vāhaṃ hoti hiñca-tahaṃ, tahiṃ-vātveva-tatra.

Kuhiṃkataṃ.

Kiṃsaddā sattamyantā hiṃ haṃ nipaccante kissa kukā ca-kuhiṃ kahaṃ-sabbasmiṃ kāleccevamādi viggahe.

Sabbekaññayatehi kāle dā.

Etehi sattamyantehi kāle dā hoti-sabbadā ekadā, aññadā, yadā, tadā.

Kadā kudā sadā dhunedāni.

Ete saddā nipaccante-kasmiṃ kāle kadā, kudā-sabbasmiṃ kāle sadā-imasmiṃ kāle adhunā, idāni.

Ajja sajjavaparajjevatarahi karahā.

Ete saddā nipaccante-

Pakati paccayo ādeso kālavisesoti sabbametaṃ nipātanā labbhati-imassa ṭo jjo vāhani nipaccate-asmiṃ ahani ajja-samānassa sabhāvojju vāhati-samāne ahati sajju-aparasmā jju vāhati-aparasmiṃ ahati aparajju-imasseto kālerahi ca-imasmiṃ kāleetarahi-kiṃsaddassa ko raha vānajjatane-kasmiṃ kāle karaha.

Sabbādīhi pakāre thā.

Sāmaññassa bhedako viseso pakāro, tattha vattamānehi sabbādīhi thā hoti-sabbena pakārena sabbathā-yathā, tathā.

Kathamitthaṃ.

Ete saddā nipaccante pakāreti kimimehi thaṃpaccayokait tesaṃ yathākkamaṃ-kena pakārena kathaṃ, iminā pakārena itthaṃ.

Ekena pakārena ekaṃ vā pakāraṃ karoticcevamādiviggahe.

Dhā saṅkhyāhi.

Saṅkhyāvācīhi pakāre dhā paro hoti-ekadhā karoti-dvidhā,tidhā, catudhā, pañcadhā karoticcevamādiviggaho-bahusaddā vepullavācī saṅkhyāvācī ca-yadā saṅkhyāvācī tadā bahudhā karoti.

Vekā jjhaṃ.

Ekasmā pakāre jjhaṃ vā hoti-ekajjhaṃ-vāti kiṃ, ekadhā.

[SL Page 042] [\x 42/]

Dvitīhedhā.

Dvitīhi pakāre edhā vā hoti-medhā, tedhā-vātveva-dvidhā, tidhā-ekaṃ vāraṃ bhuñjaticcevamādiviggahe.

Vāra saṅkhyāya kkhattuṃ.

Vārasambandhitiyā katisaṅkhyāya kkhattuṃ hoti-kativāre bhujati katikkhattuṃ bhuñjati.

Bahumhā dhā ca paccāsattiyaṃ.

Vārasambandhiniyā bahusaṅkhyāya dhā hoti kkhattuñca vārānañce paccāsatti hoti-bahuvāre buñjati bahudhā vā divasassa buñjati,khahukkhattuṃ vā, paccāsattiyanti kiṃ, bahukkhattuṃ makāsassa bhuñjati.

Sakiṃ vā.

Ekaṃ vāramiccasmiṃ atthe sakinti vā nipaccate ekasmā kiṃ ekassa ca sādeso-ekaṃ vāraṃ bhuñjati sakiṃ bhuñjati-vāti kiṃ, ekakkhattuṃ bhuñjati.

So vīcchāppakāresu.

Kriyāya guṇena dabbena vā bhinne atthe vyāpitumicchā vīcchāvīcchāyampakāre ca so hoti bahulaṃ-sāmaññaniddesā yathāsambhavaṃ vibhattyantā yato kuto visaddā hoti-vicchāyaṃ-khaṇḍaṃ khaṇḍaṃ karoti khaṇḍaso karoti-sabbena pakārena sabbaso.

Abhuta tabbhāve karāyabhuyoge vikārā cī.

Avatthāvato'vatthantarenābhutassa tāyāvatthāya bhāve karāsabhūhi sambandhe sati vakāravācakācī hoti-cakāro"cī kriyatthehī"ti visesanattho-adhavalaṃ dhavalaṃ karotīti dhavalīkaroti-adhavalo dhavalo siyā bhavati vā dhavalīsiyā. Dhavalībhavati-abhutatabbhā veti kiṃ, ghaṭaṃ karoti-karāsabhuyogeti kiṃ. Adhavalo dhavalo jātate-vikārāti kiṃ, suvaṇṇaṃ kuṇḍalīkaroti.

Ṇada yo.
---------
Atha tabbādayo vuccante kriyatthehi "kriyatthā"ti adhikārato, kriyā attho etassāti kriyāttho(dhātu)-so ca dvividho sakammakā kamakmakavasena-tatta yasmiṃ kriyatthe kattuvācini kammaṃ gavesīyate, so sakammako itaro akammako-tesu yathārahaṃ sakamma kato kammādo kārake kammāvacanicchāyambhāve ca tabbādayo veditabbā-akammakato pana bhāvo kammavajjite ca kārake0-kriyāti ca gamanapacanādiko asattasammato kattarī kammevā patiṭṭhito kārakasamūhasādhiyo padattho vuccati, vuttaṃhi.

[SL Page 043] [\x 43/]

"Addabbabhutaṃ kattādi-kārakaggāmasādhiyaṃ
Padatthaṃ kattukammaṭāṭhaṃ-kriyamicchanti tabbidu".

Kara karaṇe-akāro uccāraṇattho-evamuttaratrāpi-kariti ṭhite-bahulamiti sabbattha vattate.

Bhāvakammesu tabbānīyā.

Tabbaaniyā kriyatthā pare bhāvakammesu bahulaṃ bhavanti-paccayeti paccayavidhānatoññasmiṃ sabbatthādhikāro.

Tuṃtunatabbesu vā.

Tumādisu paccayesu vā karassa ā hoti-aññatra.

Pararūpamayakāre byañjane.

Kriyatthānamantabyañjanassa pararūpaṃ hoti yakārato'ññasmiṃ byañjanādo paccayeti pararūpaṃ-karaṇaṃ kātabbaṃ. Kattabbaṃ vā-napuṃsakaliṅgaṃ-bhāvassekattāpi tabbādyabhihito bhāvo dabbamiva pakāsatīti bahuvacanañca hoti-kamme-karīyatīti kātabboka kattabbo-abhidheyyasseva liṅgavacanāni.

Visessaliṅgā tabbādi tatthādo pañca bhāvajā
Napuṃsake siyuṃ bhāve kto cāno akantarī.
Bhāvasmiṃ ghyaṇ pume evaṃ iyuvaṇṇagahādijo
Appaccayo'pi cāsaṅakkhyā tumādi katvāntakā siyuṃ.

Anīye-

Rā nassa ṇe.

Rāntato kriyatthā parassa paccayanakārassa ṇo hoti-karaṇīyaṃ-bahulādhikārā karaṇādisupi bhavantī-sinā soceyye-divā diseso-sināyante'nenāti sinānīyaṃ0(cuṇṇaṃ)-dā dāne-diyate assāti dānīyo-(brāhmaṇe)-ṭhā gatinivuttiyaṃ-upa pubbo-upatiṭṭhatīti upaṭṭhānīyo-(sisso)-dhātunamanekatthattā yeva ṭhā iccasmiṃ dhātumhi santamevopaṭṭhānatthaṃ upasaddo joteti-vuttaṃhi.

"Santameva hi nīlādi-vaṇṇaṃ dīpādayo viya.
Dhātusmiṃ santamevatthaṃ upasaggā pakāsako".

Vaca byattavacane-

Ghyaṇ.

Bhāvakammesu kriyatthā paro ghyaṇ hoti bahulaṃ-ghakāraṇakārānubandhā.

Kagā cajānaṃ ghānubandhe.

Ghānubandhe cakārajakārantānaṃ kriyatthānaṃ kagā honti yathākkamanti vassa ko.

Assā ṇanubandhe.

Ṇakārānubandhe paccaye pare upantassa akārassa ā hoti-vuccatīti vākyaṃ-ci vaye-ghyaṇ.

[SL Page 044] [\x 44/]

Yuvaṇṇānameo paccaye.

Ivaṇṇuvaṇṇantānaṃ kriyattānaṃ e o honti yathākkamaṃ paccayeti issekāre"saramhā dve"ti yassa dvibhāve ca-cayanaṃ ciyatīti vā ceyyaṃ-dā dāne.

Āsse ca.

Ākārantato ghyaṇ hoti bhāvakammesu āssa e ca-dānaṃ dīyatīti vā deyyaṃ-vada pacane"vadādīhi yo"ti bhāvakammesu yocavaggapubbarūpesu-vadanaṃ vaditabbaṃ vā vajjaṃ-ama gama gamane vadādittā ye-gamanaṃ gamyateti vā gamyaṃ-guha saṃvaraṇe-"guhādīhiyak" iti bhāvakammesu yak-kakāro kānubandhakāriyattho.

Lahussupantassa

Lahubhutassa upantassa yuvaṇṇassa e o honti yathākkamaṃ paccayeti sampattasso kārassa "nate kānubandhanāgamesu"ti paṭisedho-guhaṇaṃ guhitabbaṃ kavā guyhaṃ-vipallāso-sāsa anusaṭṭhiyaṃ-yak.

Sāsasya sis vā.

Sāsassa vā sis hoti kānubandhe-pubbarūpe-sāsīyatīti sisso-sisādesābhāvapakkhe-

Ñi byañjanassa.

Kriyatthā parassa byañjanādippaccayassa ñi vā hoti-ñakāro "ñi lasse"-ti visesanattho,sāsiyo-vavatthitavibhāsattā vādhikārassa kvaci ñissābhāvo-kattabbaṃ.

Kattari latuṇakā.

Kattari kārake kriyatthā latuṇakā honti-lakāro"latupitādanamā simhī"ti visesanattho-dadātīti dātā-ṇake-

Assāṇapimhi yuk.

Akārantassa kriyatthassa yuk hoti ṇapito'ññasmiṃ ṇanubandhe, dāyako-vadhahiṃsāyaṃ-"ñibyañjanassā"ti ñi-vadhetītivadhitā,ṇake-"assānanubandhe"ti upantassa assa āttesampatte-

Aññatrāpi.

Kānubandhanāgamato'ññasmimpi te e o ā kvaci na hontīki paṭāsedho-vadhako-lucchedane.

Kvavaṇ.

Kammato parā kriyatthā kvaci aṇ hoti kattari-okāre-

Āyāvā ṇanubandhe.

Eonamāyāvā honti yathākkamaṃ sarādo ṇanubandheti tassā vādeso-saraṃ luṇatīti saralāvo, kumbhaṃ karotīti kumbhakāro-kvacīti kiṃ, kammakāro-ettha"bhāvakārakesva ghaṇaghakā"ti appaccayo-disa pekkhaṇe.

[SL Page 045] [\x 45/]

Samānaññabhavantayāditupamānā disā kamme rīrikkhakā

Samānādihi yādīhi copamānehi parā disā kammakārake rīrikkhakā honti-"rānubande'ntasarādissā"ti disassa isabhāgassa lope"rīrikkhakesū"-ti samānassa sādese ca-samāno viya dassatīti sadī, sadikkho-ke-

Na te kānubandhanāgamesu.

Te e o ā kānubandhe nāgame ca na hontīti ettābhāve, sadiso.

Samānā ro rīrikkhake.

Samānasaddato parassa disassa ra hoti vā rīrikkakesūti pakkhe dassa rādese-sarī, sarikkho, sariso.

Sabbādīnamā.

Rīrikkhakesu sabbādīnamā hoti-aññādī, aññādikko, aññādiso.

Ntakimimānaṃ ṭā kī ṭī.

Rīrikkakesu nta kiṃ ima saddānaṃ ṭā kī ṭī honti yathākkamaṃ ṭakārā sabbādesatthā-bhavādī, bhavādikkho, bhavādiso-yādi, yādikkho, yādiso-tyādi, tyādikkho, tyādisoccādi-tumhāmhā nantu ayaṃ viseso.

Tumhāmhānaṃ tā mekasmiṃ.

Rīrikkhakesutumhaamhānaṃ tā mā honte kasmiṃ yathākkamaṃ-tādi, mādi, tādikkho, mādikkho, tādiso, mādiso-ekaisminti kiṃ, tumhādiso, amhādiso-ci caye.

Bhāvakāra kesvaghaṇaghakā.

Bhave kārake ca kriyatthā a ghaṇa gha kā honti bahulaṃ-a-issekāre.

Eonamayavā sare.

Sare pare eonamayavā honti yathākkamanti tassa ayādeso ca-vayanaṃ ciyatīti vācayo-nīpāpuṇane-vi pubbo0vinayanaṃ vinetīti vā vinayo-ru sadde-ravanaṃ ravo-bhu sattāyaṃ. Bhavanaṃ bhavo-gaha upādāne-pa pubbo-paggaṇhaṇaṃ paggaho-gaha mada dapa raṇa sara vara carādayo gahādayo-kara karaṇe, kicchatthe dumhi akicchatthesu īsaṃ susu cuppadesu-dukkhena karīyatīti karaṇaṃ vā dukkaraṃ-sukhena karīyatīti karaṇaṃ vā īsakkaraṃ, sukaraṃ-caja hāniyaṃ-ghaṇ-cajanaṃ cāgo-paca pāke-ni pubbogha,nipacatīti nipako-khipa peraṇe-ka-khipatīti khipako-pītappaṇe.

Yuvaṇaṇānamiyaddhuvaṅ sare.

Ivaṇṇuvaṇṇantānaṃ kriyatthānamiyabuddhavaṅ honti sare kvacīti iyaṅ-ṇetīti piyo-bhu sattāyaṃ-abhi pubbo.

[SL Page 046] [\x 46/]

Kvi

Kriyatthā kvi hoti bahulaṃ bhāvakārakesu.

Kvīssa.

Kriyatthā parassa kvissa lopo hotīti kvilope-abhibhavatīti abhibhu-evaṃ sayambhu-ama gama gamane-kvimhi-"kvimhi lopo'ntabyañjanassā"ti malopo-urasā gacchatīti urago-dā dā ne-"ano" ti kriyatthā bhāvakārakesvāno-datti diyatīti vādānaṃ-saṃpa pubbe-sammā padīyate yassa taṃ sampadānaṃ-apa ā pubbe-apādadāti etasmāti apādānaṃ-kara karaṇe-adhi pubbo-"rā nassa ṇe"-ti ṇe-adhikarīyati etasminti adhikaraṇaṃ-gaha upādāne.

Tathanarānaṃ ṭaṭhaṇaḷā.

Tathanarānaṃ ṭaṭhaṇaḷā honti vā yathākkamanti nassa ṇadese-gaṇhitabbaṃ gahaṇaṃ-pada gamane-nipubbo.

Padādīnaṃ kvaci.

Padādīnaṃ yuk hoti kvaci paccaye-nīpatti nipajjanaṃ-pī tappaṇe-anamhi vanādinā nāgame ca'na te' iccādinā e na hoti-pīti pīṇanaṃ-viji bhaya calanesu-saṃ pubbo-saṃvinti saṃvejanaṃ-"aññatrāpī"ti ettābhāve-saṃvijanaṃ-kudha kope-kujjhati sīlenāti kodhano-bhikkha yācane.

Itthiyama ṇa kti ka yak yā ca.

Itthilaṅge bhāve kārake ca kriyatthā aādayo hontyano ca bahulaṃ-a-bhikkanaṃ bhikkhīyatīti vā bhikkhā-āpaccayo-ṇo-kāraṇaṃ kārā-cārakaṃ-yathākathañci saddanipphanti rūḷhito atthaniccayo-bhida vidāraṇe-kti-bhedanaṃ bhijjateti vā bhitti-rūja bhaṅge-ko-rujatīti rujā-vida ñāṇe-yak-vedanaṃ vidanti etāyāti vā vijjā-aja vaja gamane-pa puddho-yo-pabbaja naṃ pabbajjā-"cavaggabayañā"ti yogavibhāgā vassa bakāre ñcittaṃ-vanda abhivādanatthutisu-ano-vandanaṃ vandanā.

I ki ti sarūpe.

Kriyatthassa sarūpe'bhidheyye kriyatthā pare i ki tī honti-i-vaca iccayaṃ dhātu eva vaci-kimhi-yudhi-ti-sarupe timhi karo tissa kho ti vikaraṇassa ñātattā "kattari lo"ti lo-pacati-kathamakāro iccādi? Ghaṇantena kārasaddena chaṭṭhisamāso-assa kāro akāro-bhuja pālanajjhohāresu.

Sīlābhikkhaññāvassakesu ṇī.

Kriyatthāṇi hoti sīlādīsu patīyamānesu-uṇhaṃ bhuñjati sīlenāti uṇhabhojī-pā pāne-"assāṇapimhi yuka"iti-yuk-khīrambhikkhaññampibatīti khīrapāyī-avassaṃ karotīti avassakārī, satamavassaṃ dadātīti satandāyī.

[SL Page 047] [\x 47/]

Kattari bhūte ktavantu ktāvi.

Bhute parisamatte atte vattamānato kriyatthāktantuktāvī honti kattara-abhuñjīti bhuttavā,bhuttāvī-susavakaṇe-asuṇi tisutavā, sutāvī.

Kto bhāvakammesu

Bhāve kammeca bhute kto hoti-āsa upavesane-āsanamāsitaṃ-ñi-ruda rodane.

Vā kvaci.

Te e o ā kvaci vā na honti kānubandhanāgamesu-rodanaṃ ruditaṃ, roditaṃ-karīyitthāti kato,

Gamādirānaṃ lopo'ntassa.

Gamādinaṃ rakārantānañcāntassa lopo hoti takārādo

Kānubandhe paccaye katvānakatvāvajjiteti ralopo-yā pā puṇane.

Gamanatthākammakādhāre ca.

Gamanatthato akammakato ca kriyatthā ādhāre kto hoti kattari bhāvakammesu ca-yātavanto'sminti yātaṃ-(ṭhānaṃ)-yā tavanto yānā-yānaṃ yātaṃ-yāyitthāti yāto-(patho)-āsitavanto'sminti āsitaṃ-(ṭhānaṃ)-āsitavanto āsitā-āsana māsitaṃ-ñi.

Netā kattari vattamāne.

Āraddhāparisamatte atthe vattamānato kriyatthā nto hoti kattari.

Kattari lo.

Kuyatthato aparokkhesu kattuvihitamānantadisu lo hoti-lakāro"ñi lasse"-ti visesanattho-pavatīti pavanto-"māno"ti kattari māno-pacamāno.

Bhāvakammesu

Vattamānatthe vattamānato kriyatthā bhāve kamme ca māno hoti.

Kyo bhāvakammesvaparokkhesu mānantatyādisu

Bhāvakammavihitesu parokkhāvajjitesu mānantādisu paresu kyo hoti kriyatthā-kakāro avuddhattho-bhāve-bhuyateti bhuyamānaṃ-kamme-paccateti paccamāno.

Te ssapubbānāgate

Anāraddhe atthe vattamānato kriyatthā te ntamānā ssapubbā honti savisaye-ñi-kattari-pacissatīti pacissanto,pacissamāno-hāve-bhuyissatīti bhuyissamānaṃ-kamme-paccissa teti paccissamāno-kara karaṇe.

Tuṃ tāye tave bhāve bhavissatikriyāyaṃ tadatthāyaṃ.

Bhavissatiatthe vattamānato kriyatthā bhāve tuṃ tāye tave

[SL Page 048] [\x 48/]

Honti kriyāyaṃ tadatthāyaṃ patīyamānāyaṃ-"tuṃtunatabbesu vā"ti vā akāro-aññatra pararūpaṃ-karaṇaya gacchati kātuṃ gacchati kattuṃ, kattāye vā-tave-"karassā tave"-ti ā-kātave-bhāveti kiṃ, karissāmīti gacchati-kriyāyanti kiṃ, bhikkhissaṃ iccassa jaṭā-tadatthāyanti kiṃ, gacchissato te bhavissati bhattaṃ bhojanāya-gaha upādāne.

Pubbekakattukānaṃ.

Eko kattā yesaṃ byāpārānaṃ tesu yo pubbo tadatthato kriyatthā tunakatvāna katvā honti bhāve-ñi.

Ñi lassa ca.

Ñilāname hoti kvaci-gaṇhaṇaṃ katvā yāti gahetūna yāti, gahetvāna, gahetvā vā-assa rudhādittā.

Maṃ vā rudhādīnaṃ.

Rudhādīnaṃ kvaci maṃ vā hoti paccayeti pakkhe maṃ bhavaṃ api manubandhattā akārā paro.

Ṇe niggahītassa.

Gahassa niggahītassa ṇe hoti-gaṇhi tuna, gaṇhitvāna, gaṇhitvā-ekakattukānanti kiṃ, bhuttasmiṃ devadatte yañña datto vajati-pubbāti kiṃ, bhuñjati ca pacati ca-appatvā nadiṃ pabbato bhavati atikkamma pakabbataṃ nadīti bhudhātussa sabbattha sambhavā ekakattukatā pubbakālatā ca gamyate.

Yebhuyyavuttiyā liṅgaṃ dassitaṃ tattha sabbaso
Viseso pana viññahi ñeyyo pāṭhānusārato.

Tabbādayo.
---------
Idāni tyādayo vuccante-paca pāke-pac iti ṭhite-kriyatthā bahulamiti ca sabbattha vattate.

Vattamāne ti anti sithamimate ante se vega emhe.

Vattamāne āraddhā parisamatte atthe vattamānato kriyatthātyādayo honti-tesampaniyame.

Pubbaparacchakkānamekānekesu tumhāmhasesesu dvedve majjhimuttamapaṭhamā.

Ekānekesutumhāmhasaddavacanīyesutadaññasaddavacanīyesu ca kārakesu pubbacchakkānaṃ paracchakkanañca majjhimuttamapaṭhamā dvedve honti yathākkamaṃ kriyatthāti ekamhi vattabbe ekavacanaṃ ti-ti anti iti paṭhamo ādo niddiṭṭhattā-si tha iti majjhimo majjhi niddiṭṭhettā-mi ma iti uttamo-uttamasaddoyaṃ sabhāvato tippabhutīnamantadvayamāha-evaṃ paracchakkepaki yathākkamaṃ yojanīyaṃ-tyādisu parabhutesu kattukammabhāva vihitesu kyalādayobhavantīti "kyo bhāvakammesvakakaparokkhesu mānanta

[SL Page 049] [\x 49/]

Tyādisu kattarī lo"iccādinā tesaṃ vidhānā tyādayo kattu kammabhāvesceva viññāyantīti kattari timhi lo-pacati-bahumhi cattabbe antiṃ

Kvaci vikaraṇanaṃ.

Vikaraṇanaṃ kvaci lopo hotīti lassākārassa lopo-pavanti-pacasi pacatha.

Himimesvassa.

Akārassa dīgho hoti himimesu-pacāmi pacāma-paracchakke-pacate pacante, pacase pacavhe,pace pacāmhe-kamme-kyo bhāvakammesvaccādinā kyo.

Kyassa.

Kriyatthā parassa kyassa īñ vā hoti-ñakāro ādyavayavattho, pacīyati paccati.

Gurupubbā rassāre 'nte'ntīnaṃ.

Gurupubbasmā rassā paresaṃ ante 'ntinaṃ re vā hoti-pacīyare pacīyanti paccare paccanti, pacīyasi paccasi pacīyatha paccatha, pacīyāmi paccāmi pacīyāma paccāma-pacīyate, paccate pacīyare pacīyante paccare paccante, pacīyase paccase pacīyavhe paccavhe, pacīye pacce pacīyāmhe paccāmhe-bhāve-bhu sattāyaṃ-bhāvassekattā ekavacanameva-tañca paṭhamapurise yeva sambhavati-bhuyati devadattena, buyate vā-devadattassa sampati bhavananti attho-nehiñ bahulaṃ vidhānā.

Kriyatthā kattari tyādi kammasmiñca sakammakā,
Bhāve cā'kammakākakammā'vacanicchāyamaññato.

Bhavissati ssati ssanti ssasi ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe.

Bhavissati anāraddhe atthe vattamānato kriyatthā ssatyādayo honti.

A īssādinaṃ byañjanassiñ.

Kriyatthā paresaṃ aādīnaṃ īādīnaṃssādīnañca byañjanassiñhekāti vā-vavatthītavibhāsāyaṃ sseti ssādīnaṃssaccādīnadvāvayo adhippeto-"ñi byañjanassā"ti siddhepi tyādisu parabhutesu ete samevāti niyamattoyamāramho-lassākārassa lope-pacissati pacissare pacissanti, pacissasi pacissatha, pacissāmi pacissāma-pacissate pacissare pacissante, pacissasepacissavhe, pacissaṃ pacissāmhe-kamme-paciyissati.

Kyassa sse.

Kyassa vā lopo hoti sse-pacissati paccissati, pacīyissa

[SL Page 050] [\x 50/]

Re pacayissanti pacissare pacassanti paccissare paccissanticcādi-kattusamaṃ-kyova viseso-bhāve-bhuyissati bhavissati, bhuyissate bhavissate.

Nāme garahāvamhayesu.

Nāmasadde nipāte sati garahāyaṃ vimbhaye ca gamyamāne ssa tyādayo honti-garahāyaṃ-sāpi nāma pacissatīccādi-vimbaye-acchariyaṃ vata bho abbhūtaṃ vata bho andho nāma pacissaticcādi.

Bhute ī uṃ dha ttha iṃ mhā ā ū sevhaṃ a mhe.

Bhute parisamatte atthe vattamānato kriyatthā ī ādayo honti-bhutānajjatane vakkhamānattā ime bhutanajjatane bhutasāmaññe ca bhavanti.

Ahassubhayato aḍḍharattaṃ vāva tadupaḍḍhakaṃ
Anto katvāna viññeyyo aho ajjano iti.

Tadañño pana yo kālo so'najjatanasaññito.

Āīssādisvañ vā.

Āādo īādo ssāādo ca kriyatthassa añ vā hoti,

Eyyātha sse a ā ī thānaṃ o a aṃ ttha ttho vehāk.

Āsahacaritova akāro gayhate-na parokkhe vihito-tho pana 'nte niddesā tvādisambandhi yeva tasseva vā nissitattā-nissayakaraṇampi hi suttakārāciṇṇaṃ-eyyāthādīnaṃ oādayo vā honti yathākkamanti īssavāttho-apacittho pacittho apavattho pacattho.

Āīūmhāssāssamhānaṃ vā.

Etesaṃ vā rasso hotīti pakkhe rasse ca-apaci paci apacī pacī.

Uṃssiṃsvaṃsu.

Umiccassa iṃsu aṃsu vā honti-apaviṃsu paviṃsu apacaṃsu pacaṃsu apavuṃ pacuṃ.

Ossa a i ttha ttho.

Ossa aādayo vā honti-apaca paca apaci paci apacittha pacittha apavattha pacattha apacitthe pacittho apacattho pacattho.

Si.

Ossa si vā hoti-apacisi pacisi apacasi pacasi apaco paco.

Mhātthāna muñ.

Mhātthānamuñ vā hoti-īādisambandhinameva gahaṇaṃ-apavuttha pacuttha.

Iṃssa ca siñ.

Imiccassa siñ vā hoti mhātthānañca bahulaṃ-ñakāro ādyavaya vattho-apacasittha pacasittha apacittha pacittha apacattha pacattha, apacisiṃ pacisiṃ apacasiṃ pacasiṃ apaciṃ paciṃ, apacumha pacumha apacumhā pacumhā apacamha pacamha apacamhā pacamhā apacasimha pacasimha apacasimhā pacasimhā apacimha pacimha apacimhā pacimhā

[SL Page 051] [\x 51/]

Apacamha pacamha apacamhā pacamhā-paracchakke-apavittha pacittha apavattha pavattha apaca paca apacā pacā, apacu pacu apacu pacu, apacise pacise apacase pacase, apacivhaṃ pacivhaṃ apacavhaṃ pacavhaṃ-assa vā amādese-apacaṃ pacaṃ apaca paca apacimhe pacimhe apacamhe pacamhe-kamme-apacīyittho paciyittho apacīyattho pacīyattho apaccittho paccittho apaccattho paccattho apacīyi pacīyi apacīyī paciyī apacci pacci apacci pacci, apacīyiṃsu paciyiṃsu apacciṃsu pacciṃsu apaciyaṃsu pacīyaṃsu apaccaṃsu paccaṃsu apacīyuṃ pacīyuṃ apaccuṃ paccumiccādi-bhāve-abhuyittho bhuyittho abhuyattho bhuyattho abhuyi bhuyi abhuyī bhūyī, abhuyittha bhuyittha abhuyattha bhuyattha abhuya bhuya abhayā bhuyā-"sambhāvanevā"ti ito veti vattamāne.

Māyoge īāādi.

Māyoge sati īādayo āādayo ca vā honti-asakkāla tthoyamāramho-mā bhavaṃ punapi evarūpamapacittho iccādi-vāvi dhānato ssatyādi eyyādi tvādayopi honti-mābhavaṃ pacissati, mā bhavaṃ paceyya, mā bhavaṃ pacatu iccādi.

Anajjatane ā ū o ttha a mhā ttha tthuṃ sevhaṃ iṃ mhase.

Avijjamānajjatane bhutatthevattamānato kriyatthāāādayo honti-vātthe rasse ca-apacattha pavattha apaca paca apacā pacā, apacu pacu apacu pacū-o-apaca paca apaci paci apacattha pacattha apacattho pacattho apacasi pacasi apaco paco, apavattha pacattha apacaṃ pacaṃ apacapaca, apacamha pacamha apacamhā pacamhā-apacattha pacattha, apacatthuṃ pacatthuṃ, apacase pacase, apacavhaṃ pacavhaṃ. Apasiṃ pacasiṃ apaciṃ paciṃ, apacamhase pacamhase-kamme-apacīyattha pacīyattha apaccattha paccattha apacīya pacīya apacīyā pacīyā apacca pacca apaccā paccā, apacīyu pacīyu, apacīyu pacīyu, apaccu paccu apaccū paccūccādi-bhāve-abhuyattha bhuyattha abhuya bhuya abhuyā bhuyā-abhuyattha bhuyattha-"māyoge īāādi"ti iminā māyogepi āādayo honti-mā bhavaṃ apacittha iccādi.

Parokkhe a u e ttha amha tthare ttho vho imhe.

Apaccakkhe bhutānajjatanatthe vattamānato kriyatthā aādayo honti-aparokkhesūti vacanā na vikaraṇuppatti.

Parokkhāyañca.

Parokkhāyaṃ paṭhamamekassaraṃ saddarūpaṃ dve bhavati.

Lopo'nādibyañjanassa.

Dvitte pubbassādito'ññassa byañjanassa lopo hoti-papaca ppacu'papace papacittha-iñabhāvapakkhe saṃyogādi lopopapacattha, papaca papacimha, papacittha papacattha papacire, papacittho papacattho papacivho, pakapaci papacimhe-evaṃ kammepi-bhāve-

[SL Page 052] [\x 52/]

Bhusya vuk.

Aādiyu bhussa vuk hoti.

Pubbassa a.

Aādisu dvatte pubbassa bhussa a hoti.

Catutthadutiyānaṃ tatiyapaṭhamā.

Dvitte pubbesaṃ catutthadutiyānaṃ tatiyapaṭhamā honti yathākkamanti bakāre-babhuva babhuvittha.

Eyyādo vā'tipattiyaṃ ssā sasaṃsusse sasathassaṃ ssamhā ssathassiṃsu sasase ssavhe ssiṃ ssāmhase.

Eyyādo visaye kriyātipattiyaṃ ssādayo honti vibhāsā-vidhurappaccayopanipātato kāraṇavekallato vā kriyāyātipatti anipphatti kriyātipatti-etecassādayo sāmatthiyā tītānāgate svevahonti-na vattamānena tatra kriyātipattyasambhavā-āīi ccādināvā rasse-apacissa pacissa apacissā pacissā, apacissaṃsu pacissaṃsu-ssessa eyyāthādīnā vā akāre-apacissa pacissa apacisse pacisse,apacissatha pacissatha,apacissaṃ pacissaṃ. Apacissamha, pacissamha, apacissamhā pacissamhā, apacissatha pacissatha, apacissiṃsu pacissiṃsu, apacissase pacissase, apacissavhe pacissavhe, apacissiṃpacissiṃ, apacissāmhaye pacissāmhase-kamme-apacīyissa paciyissaapacīyissā paciyissā-kyassa vā lope-apacissa pacissa apacissā pacissā apaccissa paccissa apaccissāna paccissā, apaciyissaṃsu pacīyissaṃsuapacissaṃsu pacissaṃsu. Apaccissaṃsu paccissaṃsu, iccādi0bhāve-abhuyissa bhuyissa abhuyissā bhuyissā, abhuyissatha bhuyissatha-vāti vakiṃ, dakkhiṇenana ce gamissati nāyakaṭampariyā bhavissati.

Hetuphalesveyya eyyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyavho eyyaṃ eyyāmhe.

Hetubhutāyaṃ phalabhūtāyañca kriyāyaṃ vattamānato kriyattha eyyādayo vā honti.

Eyyeyyāsentaṃ ṭe.

Eyya eyyāsi eyyamiccesaṃ ṭe vā hoti-pace paceyya.

Eyyuṃssuṃ.

Eyyumiccassa uṃ vā hoti-pacuṃ paceyyuṃ,pace paceyyāsi,-vā okāre-paceyyātho paceyyātha, paceyyāmi.

Eyyāmassemu ca

Eyyāmassa emu vā hoti u ca-pacemu paceyyāmu paceyyāmaka, pacetha paceraṃ pacetho paceyyavho, pace paceyyaṃ paceyyāmhe-kamme-pacīye pacīyye pacce pacceyya, paciyuṃ pacīyeyyuṃ paccuṃ pacceyyumiccādi-bhāve-bhuye bhuyeyya, bhuyetha.

[SL Page 053] [\x 53/]

Pāto paceyya ce bhuñje iccettha pacanakriyā

Hetubhutāti viññeyyā phalanatvanubhavakriyā.

Sattya rahesveyyādi.

Sattiyaṃ arahatthe va kriyatthā eyyādayo honti-bhavaṃ khalu bhattaṃ paceyya, bhavaṃ samattho, bhavaṃ arabho.

Sambhāvane vā.

Sambhāvane gamyamāne dhātunā vuccamāne ca eyyādayo honti navibhāsā-api bhavaṃ gilitaṃ pāsāṇaṃ paceyya udaragginā-samhāvemi saddahāmi bhavaṃ paceyya,bhavaṃ pacissati.Bhavaṃ apaci.

Pañhapatthanāvidhisu.

Pañhādisu kriyattato eyyādayo honti.

Pañho sampucchanaṃ iṭṭhā siṃsanaṃ yācanaṃ duve
Patthanā bhattiyā vātha na navā vyāpāraṇa vidhi.

Pañhe, kiṃ so bhattaṃ paceyya udāhu byañjanaṃ vā-patthanāyaṃ, aho vata so paceyya me-vidhimhi, bhavaṃ bhattaṃ paceyya.

Tu antu hi tha mi ma taṃ antaṃ ssu vho e āmase.

Pañhapattanāvidhisvete honti kriyatthato-pacatu pacantu.

Hissa'to lopo.

Ato parassa hissa vā lopo hoti-paca pacāhi-thassa vā vehāk-pacavho pacatha,pacāmi pacāma, pacataṃ pacantaṃ, pacassu pacavho, pace pacāmase-kamme-pacīyatu paccatu pacīyantu paccantu iccādi-bhāve, bhuyatu bhuyataṃ-pacituṃ payuttīti pacanicchāyaṃ.

Payojakavyāpāre ṇapi ca.

Kattāraṃ yo payojeti tassa vyāpāre kriyatthā ṇi ṇpi honti bahulaṃ-"assāṇanubandhe"ti ā-payojakavyāpāre ṇiṇapinaṃ vidhānā tadantassa kriyatthatāti pācisaddato tyādayo.

Ṇiṇapyāpihi vā.

Ṇyādyantehi kriyatthehi aparokkesukattuvihita kamānantatyādisu lo hoti vibhāsā-"yuvaṇṇāname oppaccaye"ti ekāre "eonamayavā sare"ti ayādese ca-pācayati-aññatra-pāceti-pācayare pācayanti pācenticcādi-kamme-

Dīgho sarassa.

Sarantassa kriyatthassa dīgho hāti kye-pācīyati pācīyare pācīyanticcādi-vuttanayena ñeyyaṃ-payojakavyāpāre ṇiṇapyantānaṃ sakammakattā na nabhāve rūpanayo.

Akammakāpi hontaiva ṇiṇapyantā sakammakā
Sakammakā dvīkammāssu dvikammā ca tikammakā.

Bhavissati-pācayissati pācessati pācayissare pācayissanti pācessare pācessanticcādi-kamme-pācīyissati-kyalopo-

[SL Page 054] [\x 54/]

Pācissatīccādi-bhute-apācayittho pācayatto apācayattho pācayattho apācettho pācettho apācayi pācayi. Apācayī pācayī apācayiṃsu pācayiṃsu apācayaṃsu pācayaṃsu.

Eottā suṃ.

Eādesato oādesato ca parassa umiccassa suṃ vā hoti-apācayasuṃ pācayasuṃ apācesuṃ pācesuṃ apācayuṃ pācayumiccādi-ussa sumeva viseso-kamme-apācīyittho pācīyittho apācīyattho pācīyattho apāciyi pācīyi apāciyī pācīyi iccādi-anajjatane-apācayattha pācayattha apācettha kapācettha apācaya pācaya apācayā pācayā apācayu pācayu apācayū pācayū iccādi-kamme-apācīyattha pācīyattha apācīya pācīya apācīyā pācīyā iccādi-parokkhe-

Rasso pubbassa.

Dvitte pubbassa saro rasso hoti-papācaya papācayu papācaye papācayittha papācettha iccādi-kamme-sabbaṃ kattusamaṃ-atapattiyaṃ0apācayissa pācayissa apācayissā pācayissā apācayissaṃsu pācayissaṃsu iccādi-kamme-apāciyissa pāciyissa apācīyissā pāciyissa apācissa pācissa apācissā pācissā iccādi-hetuphalesu-pācaye pācayeyya pācayuṃ pācayeyayumiccādi-kamme-pācīye pācīyeyayumiccādi-tvādisu-pācayatu pācetu pācayantu pācentu iccādi-kamme-pācīyatu pācīyantu iccādi-ṇapimhi-pācāpayati pācāpeticcādi nyantasamaṃ-pācayitumpayuttiti ṇyantatopi ṇi.

Ṇiṇapinaṃ tesu.

Ṇī ṇapinaṃ lopo nahoti tesu ṇī ṇapisu'tika pubbaṇilope-pācayati pāceticcādi sabbatthañeyyaṃ-ṇapicevaṃ.

Bhuvādi nayo.

Adhunā vikaraṇappabhedappakāsanatthaṃ rudhādīnaṃ aṭāṭhagaṇanamādibhutassekekassa kriyatthassa kāni ci rūpāni udāhariyante-rudha āvaraṇe-tyādi.

Mañca rudhādīnaṃ.

Rudhādito aparokkhesukattuvihitamānantatyādisu lohoti mañcāntasarā paro-rundhati rundhare rundhanticcādi-kamme-"maṃ vā rudhādīna"nti vā maṃ-rundhiyati rujjhatīcacādi-paciviya sabbattha ñeyyaṃ.

Rudhādi nayo.

Diva kīḷā vijigiṃsā vohārajjuti thuti gatīsu.

Divādīhi yak.

Divādīhi lavisaye yak hoti-kakāro kānubandhakāriyattho-evamuparica-dibbati dibbare dibbanticcādi-kamme-kivīyati dibbati divīyare diviyanti dibbare dibbanticcādi.

Divādi nayo.

[SL Page 055] [\x 55/]

Tuda vyathane.

Tudādīhi ko.

Tudādīhi lavisaye ko hoti-tudati tudanticcādi-kamme-tudīyati tujjati tudīyaretudiyanti tujjare tudyanticcādi.

Tudādi nayo.

Ji jaye.

Jyādīhi ktā.

Jiādīhi kalavisaye knā hoti-jināti jinanticcādi-kamme-jiyati jiyare jiyanticcādi.

Jyādi nayo.

Kī dabbavinīmaye.

Kyādīhi kṇā.

Kīādīhī lavisaye kaṇā hoti.

Nāṇasu rasso.

Nāṇasu kriyatthassa rasso hoti-kiṇati kiṇanticcādi-kamme-kīyati kīyare kīyanticcādī.

Kyādi nayo.

Su savaṇe.

Svādīhi keṇā.

Svādīhi lavisaye keṇā hoti-suṇeti suṇanticcādi.
Kamme-sūyati sūyare sūyanticcādi.

Svādi nayo.

Tana vitthāre.

Tanāditvo.

Tanādīhi lavisaye o hoti-tanoti tanonticcādi.
Paracchakke.

Ovikaraṇassu paracchakke.

Ovikaraṇassa u hoti paracchakkavisaye-tanute tatvante iccādi-kamme-

Tanassā vā.

Tanassa ā hoti vā kye-tāyati taññāti tāyare tāyanti taññare taññanticcāndi.

Tanādi nayo.

Vūra theyye.

Curādito ṇi.

Curādīhi kriyattehi sakatthe ṇi paro hoti bahulaṃ-corayati corati corayare corayanticorenticcādi-kamme-coriyati corīyare corīyanticcādi.

Curādi nayo-tyādayo.
---------

[SL Page 056] [\x 56/]

Paratthāya mayā laddhaṃ katvāna padasādhanaṃ
Puññena tena loko'yaṃ sādhetu padamaccunaṃ.

Suddhāsayena parisuddhaguṇeditena
Sārena sārayatisaṅghanisevitena
Ramme 'nurādhanagare vasatambujena
Vidvālitaṃ nijavisuddha kuladdhajena.

Mānentena tathāgataṃ paṭipadāyogena saddhālunā
Niccākhaṇḍatapo'nalehi nikhilappāpārisantāpitā
Saddhammavhayasīhatelaṭhṛtiyā cāmīkaratthālinā
Nānāvādikudiṭṭhibhedapaṭunā navāṇi kanavadhū sāminā.

Satthānaṃ karuṇavatā gatavatā kapāramparaṃ dhīmatā
Therenātumapādapañjaragato yo saddasattādisu
Moggallāyanavissutetiha suvacchāpo vinīto kayathā
So'kāsī piyadassi nāma yatidaṃ byattaṃ sukhappattiyā.

Vuttova vuttamupabhoginiyā sakāya
Pinappayodharavanāpagasevikāya
Ramhāvihāravadhuyā tilakātulena
Santena kappiṇasamavhayamātulena.

Pada sādhanaṃ niṭṭhitaṃ.
---------