[CPD Classification 5.1.4]
[SL Vol MRūp- ] [\z Rūp /] [\w I /]
[SL Page 009] [\x 9/]

Mahārūpasiddhi.

Namo tassa bhagavato arahato sammāsambuddhassa.

Visuddhasaddhammasahassadīdhitiṃ subuddhasambodhiyugaṇdharoditaṃ
Tibuddhakhettekadivākaraṃ jinaṃ sadhammasaṅghaṃ sirasābhivaṇdiya-
Kaccāyanañcāvariyaṃ namitvā nissāya kaccāyanavaṇṇatādiṃ
Bālappabodhatthamujuṃ karissaṃ vyattaṃ sukaṇḍaṃ padarūpasiddhiṃ.

Tattha jinasāsanādhigamassa jinaṃ akkharakosallamūlattā taṃ sampādetabbanti dassetuṃ abhidheyyappayojanavākyamidamuccate.
Attho akkharasaññāto. 1-1

Yo koci lokiyalokuttarādibhedo vacanattho so sabbo akkhareheva saññāyate.

Sithiladhanitādiakkharavipattiyaṃ hi atthassa dunnayatā hoti tasmā akkharakosallaṃ bahūpakāraṃ buddhavacanesu.

Ettha padānipi akkharasannipātarūpattā akkharesve va saṅgayhanti

Tasmā akkharakosallaṃ sampādeyya hitatthiko
Upaṭṭhahaṃ garuṃ* sammā uṭṭhānadīhi pañcahi.

Tatthādo tāva saddalakkhaṇe vohāraviññāpanatthaṃ saññāvidhānamārabhīyate.

Akkharapādayo ekacattāḷīsaṃ. 2-2.

Akkharā, api ādayo, ekacattāḷīsaṃ te ca kho jinavacanānurūpā akārādayo niggahītantā ekacattāḷīsamattā vaṇṇā paccekaṃ akkharā nāma honti. Taṃ yathā:-
*Guruṃ' iccapi pāṭho.

[SL Page 010] [\x 10/]
A ā i ī u ū e o - ka kha ga gha ṅa ca cha ja jha ña - ṭa ṭha ḍa ḍha ṇa - ta tha da dha na - pa pha ba bha ma - ya ra la va sa ha ḷa aṃ iti akkharā.

Nakkharantīti = akkharā a ādi yesaṃ te = ādayo.

Akārādīnamanukkamo panesa ṭhānadikkamasannissito.
Tathā hi ṭhānakaraṇappayatanehi vaṇṇā jāyante.
Tattha cha ṭhānāni kaṇṭha tālu muddha danta oṭṭha nāsikāvasena.

Tattha avaṇṇakavaggabhakārā kaṇṭhajā.
Ivaṇṇacavaggayakārā tālujā.
Ṭavaggarakāraḷakārā muddhajā.
Tavaggalakārasakārā dantajā.
Uvaṇṇapavaggā oṭṭhajā.
Ekāro kaṇṭhatālujo.
Okāro kaṇṭhoṭṭhajo
Vakāro dantoṭṭhajo.
Niggahītaṃ nāsikaṭṭhānajaṃ.
Ṅañaṇanamā sakaṭṭhānanāsikaṭṭhānajāti.

Hakāraṃ pañcameheva antaṭṭhāhi ca saṃyutaṃ,
Orasanti vadantettha kaṇṭhajaṃ tadasaṃyutaṃ.

Karaṇaṃ-jivhāmajjhaṃ tālujānaṃ. Jivhopaggaṃ muddhajānaṃ. Jivhaggaṃ dantajānaṃ. Sesā sakaṭṭhānakaraṇā.

Payatanaṃ saṃvutādikaraṇaviseso. Saṃvutamakārassa vivaṭaṃ sarānaṃ sakārahakārānañca. Phuṭṭhaṃ vaggānaṃ. Īsamphuṭṭhaṃ yaralavānanti.

Evaṃ ṭhānakaraṇappayatanasutikālabhinnesu akkharesu sarā nissayā, itare nissitā tattha:-

Nissayādo sarā vuttā byañjanā nissitā tato, vaggekajā bahuttādo tato ṭhānalahukkamā.

Vuttañca:-

"Pañcannaṃ pana ṭhānānaṃ paṭipāṭivasāpi ca,
Nissayādippabhedehi vutto tesamanukkamo"ti.

Ekenādhikā cattāḷīsaṃ = ekacattāḷīsaṃ.
Etena gaṇanaparicchedena-

Adhikakkharavantāni ekatāḷīsato ito,
Na buddhavacanānīti dīpetācariyāsabho.

[SL Page 011] [\x 11/]
Saññāvidhānaṃ
Apiggaṇaṃ heṭṭhā vuttānaṃ apekkhākaraṇatthaṃ.

Tatthodantā sarā aṭṭha. 3-3
Tattha tesu akkharesu akārādisu okārantā aṭṭha akkharā sarā sāma honti. Taṃ yathā:-

A ā i ī u ū e o iti sarā.

O anto yesante = odantā. Dakāro saṇdhijo. Saranti gacchantīti = sarā. Byañjane sārentītipi = sarā.
Tattheti vattate.

Lahumattā tayo rassā. 4-4

Tattha aṭṭhasu sarase lahumattā tayo sarā rassā nāma honti. Taṃ yathā:-

A i u iti rassā. Lahukā mattā pamāṇaṃ yesaṃ te = lahumattā. Mattāsaddo cettha accharāsaṅghātaakkhinimīlanasaṅkhātaṃ kālaṃ vadati. Tāya mattāya ekamattā rassā. Dvimattā dīghā. Addhamattā vyañjanā.

Lahuggahaṇaṃ chaṇdasi diyaḍḍhamattassāpi gahaṇatthaṃ. Rassakālayogato rassā-rassakālavanto vā.

Sara-rassaggahaṇāni ca vattante.

Aññe dīghā. 5-5.

Tattha aṭṭhasu saresu rassehi aññe dvimattā pañca sarā dīghānāma honti taṃ yathā:-

Ā ī ū e o iti dīghā.

Aññaggahaṇaṃ rassehi avasiṭṭhasare* saṅghaṇhanatthaṃ. Dīghakālayuttā tabbanto vā dīghā.

Kvaci saṃyogapubbā ekārokārā rassā iva vuccante.
Yathā-ettha, seyyo, oṭṭho, sotthi.

Kvaciti kiṃ? Mañce tvaṃ nikhaṇaṃ vane, putto tyāhaṃ mahārāja.

Dumhi garu . 6-604.

Dvinnaṃ samūho = du tasmiṃ dumhi. Saṃyogabhūte akkhare pare yo pubbo rassakkharo so garusañño hoti.
* 'Avasiṭṭhaniyaḍḍhamattikānampi' pā. "Guru" pā.

[SL Page 012] [\x 12/]

Yathā - datvā, hitvā, hutvā.
Garūti vattate.

Dīgho ca. 7-605.

Dīgho ca saro garusañño hoti.
Yathā - nāvā, nadī, vadhū, dve, tayo.
Garukato añño lahukoti veditabbo.

Sesā byañjanā. 8-6.

Ṭhapetvā aṭṭha sare sesā aḍḍhamattā akkharā kakārādayo niggahītantā tettiṃsa byañjanā nāma honti.
Vuttehi aññe sesā.
Byañjiyati etehi atthoti = byañjanā. Taṃ yathā:-
Ka kha ga gha ṅa - ca cha ja jha ña - ṭa ṭha ḍa ḍha ṇa - ta tha da dha na - pa pha pa bha ma - ya ra la va - sa ha ḷa aṃ iti byañjanāti.
Kakārādisvakāro uccāraṇattho.
Byañjanāti vattate.

Vaggā pañcapañcaso mantā. 9-7.

Tesaṃ kho byañjanānaṃ kakārādayo makārantā pañcavīsati byañjanā pañcapañcavibhāgena vaggā nāma honti. Taṃ yathā:-

Ka kha ga gha ṅa - ca cha ja jha ña - ṭa ṭha ḍa ḍha ṇa - ta tha da dha na - pa pha ba bha ma iti vaggā.

Te pana paṭhamakkharavasena kavaggacavaggādivohāraṃ gatā. Vaggoti samūho. Tattha pañcapañcavibhāgenāti vā pañca pañca etesamatthīti vā = pañcapañcaso. Mo anto yesaṃ te = mantā.

Aṃ iti niggahītaṃ. 10-8.

Akāro uccāraṇattho. Itisaddo anantaracuttanidassanattho. Aṃ iti yaṃ akārato paraṃ vuttaṃ biṇdu taṃ niggahītaṃ nāma hoti.

Rassasaraṃ nissāya gayhati, karaṇaṃ niggahetvā gayhatīti vā = niggahītaṃ.

Karaṇaṃ niggahetvāna mukhenāvivaṭena yaṃ,
Vuccate niggahītanti vuttaṃ biṇdu sarānugaṃ.

[SL Page 013] [\x 13/]
Sarasaṇdhi
Idha avuttānaṃ parasamaññānampi payojane sati gahaṇatthaṃ paribhāsamāha.

Parasamaññā payoge. 11-9.

Yā ca pana parasmiṃ sakkatagatthe paresaṃ veyyākaraṇānaṃ vā samaññā ghosāghosalopasavaṇṇasaṃyogaliṅgādikā* taṃ payoge sati etthipi payujjante.

Parasmiṃ paresaṃ vā samaññā = parasamaññā. Payuñjanaṃ = payogo viniyogo. Tattha vaggānaṃ paṭhamadutiyakkharā sakāro ca aghosā. Vaggānaṃ tatiyacatutthapañcamā ya ra la va ha ḷā cāti ekavīsati ghosā nāma.

Ettha ca vaggānaṃ dutiyacatutthā dhanitātipi vuccanti, itare sithilāti vuccanti.

Vināso lopo. Rassasarā sakadīghehi aññamaññaṃ savaṇṇā nāma, ye sarūpātipi vuccanti.
Sarānantaritāni byañjanāni saṃyogo.
Dhātuppaccayavibhattivajjitamatthavalliṅgaṃ.
Vibhattyantaṃ padaṃ - iccevamādi.

Iti saññāvidhānaṃ niṭṭhitaṃ.
Atha sarasaṇdhi vuccate.
Loka-aggapuggalo, paññā-iṇdriyaṃ, tīṇi-imāni, no hi-etaṃ, bhikkhunī-ovādo, mātu-upaṭṭhānaṃ, sametu-āyasmā, abhibhū-āyatanaṃ, dhanamme-atthi, sabbe-eva, tayo-assu dhammā, asanto-ettha na dissanti itīdha:-

Sarādisaññāyaṃ sabbattha saṇdhikaraṇaṭṭhāne byañjanaviyojanatthaṃ paribhāsamāha.

Pubbamadhoṭhitamassaraṃ sarena viyojaye. 12-10

Sarenāti nissakke karaṇavacanaṃ, saha yoge vā. Saṇdhitabbe sarasahitaṃ pubbavyañjanamanatikkamanto adhoṭhita
* "Ghosāghosalopasavaṇṇāsavaṇṇasaṃyogaliṅgādikā"tipi pāṭho.

[SL Page 014] [\x 14/]

Massarañca katvā sarato viyojayeti sarato vyañjanaṃ viyojetabbaṃ.

Ettha assaraggahaṇasāmatthiyena byañjananti laṅaṃ.

Sarā sare lopaṃ. 13-12

Sarā kho sabbepi sare pare ṭhite lopaṃ papponti.

Lopoti adassanaṃ anuccāraṇaṃ. Ettha sarāti kāriyiniddeso. Bahuvacanaṃ panettha ekekasmiṃ pare sabbalopañāpanatthaṃ. Sareti nimittaniddeso. Nimittasattamī cāyaṃ. Nimittopādānasāmatthiyato vaṇṇakālavyavadhāne sati saṇdhi kāriyaṃ na bhavati. Lopanti kāriyaniddeso. Idampana suttaṃ upari paralopavidhānato pubbalopavidhānanti daṭṭhabbaṃ. Evaṃ sabbattha sattamīniddese pubbasseva vidhi parassāvidhāne satīti veditabbaṃ.

Assaraṃ adhoṭhitanti ca vattate.
Siliṭṭhakathane paribhāsamāha.

Naye paraṃ yutte. 14-11.

Sararahitaṃ kho byañjanamadhoṭhitaṃ parakkharaṃ naye yutte ṭhāneti, paranayanaṃ kātabbaṃ. Ettha yuttaggahaṇaṃ niggahīta nisedhanatthaṃ. Tena akkocchi maṃ avadhi manti ādisu paranayana saṇdeho na hoti.

Lokaggapuggalo, paññiṇdriyaṃ, tīṇimāni, nohetaṃ, bhikkhunovādo, mātupaṭṭhānaṃ, sametāyasmā, abhibhāyatanaṃ, dhanammatthi, sabbeva, tayassu dhammā, asantettha na dissanti.

Yassa-idāni, saññā-iti, chāyā-iva, iti-api, assamaṇī-asi, cakkhu-iṇdriyaṃ, akataññā̆-asi, ākāse-iva, te-api, caṇde-ahaṃ, so-ahaṃ, cattāro-ime, vasalo-iti, moggallāno-āsi bījako, kathā-eva kā, pāto-evātīdha pubbalope sampatte:-

Sare ti adhikāro. Idha pana "atthavasā vibhattivipariṇāmo"ti katvā saro-sarambhā-lopanti ca vattamāne:-

Vā paro asarūpā. 15-13.

Asamānarūpamhā saramhā paro saro lopaṃ pappoti vā. Samānaṃ rūpaṃ assāti = sarūpo. Na sarūpo = asarūpo. Asa

[SL Page 015] [\x 15/]

Vaṇṇo. Yasmā pana mariyādāyaṃ abhividhimhi ca vattamāno āupasaggo viya vāsaddo dvidhā vattate, katthaci vikappe katthaci yathā vavatthitarūpapariggahe ca. Idha pana pacchime tato niccamaniccamasantañca vidhimettha vāsaddo dīpeti.

Naye paraṃ yutteti paraṃ netabbaṃ.

Yassadāni, yassidāni, saññāti, saññāiti, chāyāva, chāyā iva, itipi, iccapi, assamaṇīsi, assamaṇī asi.

Cakkhuṇdriyamiti niccaṃ.

Akataññā̆si, akataññā̆ asi, ākāseva, ākāse iva, tepi, te api vaṇdehaṃ, vaṇde ahaṃ, sohaṃ, so ahaṃ, cattārome, cattāro ime, vasaloti, vasalo iti, moggallānosi bījako, moggallāno āsi bījako, kathāvakā, kathā eva kā, pātova, pāto eva.

Iṇa na bhavati-pañciṇdriyāni, saddhiṇdriyaṃ, sattuttamo, ekūnavīsati, yassete, sugatovādo, diṭṭhāsavo, diṭṭhogho, cakkhāyatanaṃ, taṃ kutettha labbhā iccādi.

Bhavati ca vavatthitavibhāsayaṃ.

Avaṇṇato sarodānītīvevādiṃ vinā paro,
Na luppataññato dīgho āsyevādivivajjito.

Baṇdhussa-iva, upa-ikkhati, upa-ito, ava-acca, jina-īritaṃ, na-upeti, caṇda-udayo, yathā-udake itīdha:-

Pubbāvaṇṇasarānaṃ lope kate-

Paro-asarūpeti ca vattate. Tathā ivaṇṇo yannavāti ito ivaṇṇaggahaṇañca vamodudantānanti ito uggahaṇañca sīhagatiyā idhānuvattetabbaṃ.

Kvācāsavaṇṇaṃ lutte. 16-14.

Ivaṇṇabhūto ukārabhūto ca paro saro asarūpe pubbasare lutte kvaci asavaṇṇaṃ pappoti.

Natthi etesaṃ savaṇṇāti = asavaṇṇā, ekārokārā. Tattha ṭhānāsannavasena ivaṇṇukārānamekārokārā honti.

Baṇdhusseva, upekkhati, upeto, avecca, jineritaṃ, nopeti, caṇdodayo, yathodake.

Kvacīti kiṃ? Tatirame, yassiṇdriyāni, mahiddhiko, sabbītiyo, tenupasaṅkami, lokuttamo.

[SL Page 016] [\x 16/]

Lutteti kiṃ? Dasa ime dhammā, yathā idaṃ, kusalassa upasampadā.

Asarūpeti kiṃ? Cattārimāni, mātupaṭṭhānaṃ. Ettha ca satipi heṭṭhā cāggahaṇe kvaciggahaṇakaraṇato avaṇṇe eva lutte idha vuttavidhi hotīti daṭṭhabbaṃ.

Tato idha na bhavati diṭṭhupādānaṃ, pañcahupāli, mudiṇdriyaṃ, somissaroti.
Tatra-ayaṃ, buddha-anussati, sa-atthikā, saññavā-assa, tadā-ahaṃ, yāni idha bhūtāni, gacchāmi iti, ati-ito, kikī-iva, bahu-upakāraṃ, madhu-udakaṃ, su-upadhāritaṃ, yo pi-ayaṃ, idāni-ahaṃ, sace ayaṃ, appassuto-ayaṃ, itara-itarena, saddhā-idha cittaṃ, kamma upanissayo, tathā-upamaṃ, ratti-uparato, dvi-upasamoccatra:-

Pubbasarānaṃ lope kate-
Kvacīti adhikāro. Paro-lutteti ca vattate.

Dīghaṃ 17-15.

Saro kho paro pubbasare lutte kvaci dīghabhāvaṃ pappotīti ṭhānāsannavasena rassasarānaṃ savaṇṇadīgho.

Tatrāyaṃ, buddhānussati, sātthikā, saññāvāssa, tadāhaṃ, yānīdhabhūtāni, gacchāmīti, atīto, kikīca, bahūpakāraṃ, madhūdakaṃ, sūpadhāritaṃ, yopāyaṃ, idānāhaṃ, sacāyaṃ, appassutāyaṃ, itarītarena, saddhīdha vittaṃ, kammūpanissayo, tathūpamaṃ, rattūparato vūpasamo.

Kvacīti kiṃ? Aciraṃ vatayaṃ kāyo, dasapi yadimassa tīṇimāni, pañcasupādānakkhaṇdhesu, tassattho, pañcaṅgiko, muniṇdo, satindriyaṃ, lahuṭṭhānaṃ, gacchāmahaṃ, tatiradaṃ, pañcahupāli, natthaññaṃ.

Lutteti kiṃ? Yathā ayaṃ, nimi iva rājā, kikī iva, su upadhāritaṃ.

Lokassa-iti, deva-iti, vi-atipatanti, vi-atināmenti, saṅghāṭi-api, jīvitahetu-api, vijju-iva, kiṃsu-idha cittaṃ, sādhu-itītidha:-

Parasarānaṃ lope kate-
Lutte dīghanti ca vattate.

Pubbo ca. 18-16.

Pubbo ca saro parasare lutte kvaci dīghā pappoti.

[SL Page 017] [\x 17/]

Caggahaṇaṃ dīghaggahaṇānukaḍḍhanatthaṃ. Taṃ "cānukaḍḍhitamuttaratra nānuvattate"ti ñāpanatthaṃ.

Lokassāti, devāti, vītipatanti, vītināmenti, saṃghāṭipi, jīvitahetūpi, vijjūva, kiṃsūdha cittaṃ, sādhūti.

Kvacīti kiṃ? Yassadāni, itissa, idānipi, cakkhuṇdriyaṃ, kinnumāva.

Adhigato kho me-ayaṃ dhammo, putto te- ahaṃ, te-assa pahīnā, pabbate-ahaṃ, ye-assa itīdha:-

Pubbalope sampatte

Yamedantassādeso. 19-17.

Ekārassa padantabhūtassa ṭhāne sare pare kvaci yakārā deso hoti.

Akāre temeyesaddādissevāyaṃ vidhi. Yanti yaṃ rūpaṃ. E eva anto = edanto. Ādesiṭṭhāne ādissatīti = ādeso. Vyañjaneti adhikicca dīghanti dīgho.

Adhigato kho myāyaṃ dhammo, puttotyāhaṃ, tyāssa pahīnā, pabbatāyāhaṃ, yyāssa.

Kvacīti kiṃ? Tenāgataṃ, puttāmatthi.

Antaggahaṇaṃ kiṃ? Dhammacakkaṃ pavattento, damento cittaṃ.

Yāvatako-assa kāyo, tāvatako-assa vyāmo, ko-attho, atha kho-assa, ahaṃ kho-ajja, yo-ayaṃ, so-assa, so eva, yato-adhikaraṇaṃ, anu-addhamāsaṃ, anu-eti, su-āgataṃ, su-ākāro, du-ākāro, cakkhu-āpāthaṃ, bahu-ābādho, pātu-akāsi, na tu-evātīdha:-

Vamodudantānaṃ. 20-18.

Okārukārānamantabhūtānaṃ sare pare kvaci vakāradeso hoti.
Ka kha ya ta saddādi okārassedaṃ gahaṇaṃ.

Yāvatakvassa kāyo, tāvatakvassa vyāmo, kvattho, atha khavassa, ahaṃ khavajja, yavāyaṃ, svassa, sveva, yatvādhikaraṇaṃ, aṇvaddhamāsaṃ, aṇveti, svāgataṃ, svākāro, dvākāro, cakkhavāpāthaṃ, bavhābādho, pātvākāsi, na tveva.

[SL Page 018] [\x 18/]

Kvaciti kiṃ? Ko attho, atha kho aññatarā, yohaṃ, so yaṃ, cattārome, sāgataṃ, sādhāvuso, hotūti.

Antaggahaṇaṃ kiṃ? Savanīyaṃ viravantiṃ.

Paṭisatthāravutti-assa, sabbavitti-anubhūyato, vi-añjanaṃ, vi-ākato itīdha:-

Idha maṇḍūkagatiyā asarūpeti vattate.

Ivaṇṇo yannavā. 21-21.

Ivaṇṇo asarūpe sare pare yakāraṃ pappoti navā. I eva vaṇṇo = ivaṇṇo. Navāsaddo kvacisaddapariyāyo.
Paṭisaṇthāravuttyassa, sabbacittyanubhūyato, vyañjanaṃ, vyākato.

Navāti kiṃ? Pañcahaṅgehi, tāni attani, gacchāmahaṃ, muttacāgī, anuddhato.

Asarūpeti kiṃ? Iti hidaṃ, aggīva, atthīti.

Ati-antaṃ, ati-odāti, pati-ayo, pati-āharati, pati-eti, iti-assa, iti-etaṃ, iti-ādi itīdha:-

Ivaṇṇo yannavāti yakārādese sampatte-

Sabbo canti. 22-19.

Atipatiitīnaṃ tisaddassedaṃ gahaṇaṃ.

Sabbo ti icceso tisaddo sare pare kvaci vakāraṃ pappoti.

Tīti niddesato akatayakārassevāyaṃ vidhi. Itarathā kvaviggahaṇassa ca,atissa cantassā ti suttassa ca nirattha katā siyā. Para dvehāvo ṭhāneti ñcittaṃ.
Accantaṃ, accodātā, paccayo, paccāharati, pacceti, iccassa, iccetaṃ iccādi.

Kvaciti kiṃ? Itissa, iti ākaṅkhamānena.

Te na vā ivaṇṇeti ito na ivaṇṇeti ca vattate.

Atissa cantassa. 23-47.

Ati iccetassa antabhūtassa tisaddassa ivaṇṇe pare sabbo cantīti vuttarūpaṃ na hoti. Atissāti atiupasaggānukaraṇametaṃ. Tenevettha vibhattilopābhāvo.

[SL Page 019] [\x 19/]

Ettha ca antasaddo saddavidhinisedhappakaraṇato atisaddantabhūtaṃ tisaddameva vadati, na ivaṇṇanti daṭṭhabbaṃ. Itarathā idaṃ suttameva niratthakaṃ siyā.

Ivaṇṇo yannavātidha asarūpādhikārato,
Ivaṇṇassa sarūpasmiṃ yādeso ca na sambhave.
Cakāronuttasamuccayattho. Tena itipatīnaṃ tisaddassa ca na hoti.

Ati-isigaṇo atisigaṇo. Evaṃ-atīto, atirītaṃ, itīti, itīdaṃ, patīto.
Abhi-akkhānaṃ, abhi-uggato, abhi-okāso itīdha:-
Yakāre sampatte-
Sareti vattate.

Abbho abhi. 24-44.

Abhi iccetassa sabbassa sare pare abbhādeso hoti.
Abhīti paṭhamantassa vuttiyaṃ chaṭṭhiyojanaṃ,
Ādesāpekkhato vuttaṃ ammoti ādike viya.

Pubbasaralopo.

Abbhakkhānaṃ, abbhuggato, abbhokāso.
Adhi-agamā, adhi-upagato, adhi-ogahetvātīdha:-

Ajjho adhi. 25-45.

Adhi iccetassa sabbassa sare pare ajjhādeso hoti. Ajjhagamā, ajjhupagato, ajjhogahetvā.
Abhi-ijjhitaṃ, adhi-īritaṃ itīdha:-
Abbho abhi-ajjho adhīti ca vattate.

Te na vā ivaṇṇe. 26-46.

Te ca kho abhi adhi iccate upasaggā ivaṇṇe pare abbho ajjho iti vuttarūpā na honti vā. Saralopaparanayanāni. Abhijjhitaṃ, adhīritaṃ,

Vāti kiṃ? Abbhīritaṃ, ajjhiṇamutto, ajjhiṭṭho.
Ekamidha-ahantidha:-

Do dhassa ca. 27-20.

Dha iccetassa sare pare jhaci dakāro hoti. Ekasaddato parassa idhassa dhakārassevāyaṃ. Saralopadīghā.

Ekamidāhaṃ.

[SL Page 020] [\x 20/]

Kvacīti kiṃ? Idheva.
Vasaddena kvaci sādhussa dhassa hakāro yathā:
Sādhu-dassanaṃ, sāhudassanaṃ.
Yathā-eva, tathā-evātīdha:-

Navāti vattate sarambhāti ca.

Evādissari pubbo ca rasso. 28-22.

Yathātathādvayaparassedaṃ gahaṇaṃ. Dīghasaramhā parassa evasaddādibhūtassa ekārassa rikāro hoti, pubbo ca saro rasso hoti navā.

Yathariva, tathariva.
Navāti kiṃ? Yatheva, tatheva.

Ti antaṃ, ti-addhaṃ, aggi-agāre, sattamī-atthe, pañcamī-antaṃ, du-aṅgikaṃ, bhikkhu-āsane, puthu-āsane, sayambhu-āsane itīdha:-

Yavādesesu sampattese-
Saññāti vattate.

Ivaṇṇuvaṇṇājjhalā. 29-58.

Ivaṇṇuvaṇṇā iccete yathākkamaṃ jhalasaññā honti. Vaṇṇaggahaṇaṃ savaṇṇaggahaṇatthaṃ.

Jhalasaññā pasaññā ca liṅgantaṃ na nissitā,
Akhyāte liṅgamajjhe va dviliṅgante ca dassanā.

Jhālānamiyuvā sare vā. 30-70.

Jha la iccetesaṃ iya uva iccete ādesā honti vā sare pare. Saralopo.

Tiyantaṃ, tiyaddhaṃ. Dīgho. Aggiyāgāre, sattamiyatthe. Pañcamiyantanti. Ettha mahāvuttinā yakāragame rassattaṃ.

Duvaṅgikaṃ, bhikkhuvāsane, puthūvāsane, sayambhūvāsane.
Vāti kiṃ? Aggyāgāre, bhikkhū āsane nisīdati.
Go-ajinaṃ, go-eḷakaṃ itīdha:-

Go avo samāseti ca vattate.
[SL Page 021] [\x 21/]

O sare ca. 31-78.

Go iccatassa okārassa sare pare avādeso hoti samāse. Vasaddaggahaṇena uvaṇṇassa uvaavādesā ca.

Yathā-bhūvi, pasavo, gavājīnaṃ, gaveḷakaṃ.
Putha - evātīdha:-

Go sare puthassāgamo kvaci. 32-42.

Putha iccetassa nipātassa ante kvaci gakārāgamo hoti sare pare.

Āgacchatīti = āgamo. Asantuppatti āgamo. Ettha ca sareti nimittāsannavasena puthassanteti labbhati.

Puthageva, puthaeva.
Pā evātīdha:-

Sare go āgamo kvacīti ca vattate.

Pāssa canto rasso. 33-43.

Pā iccetassa ante sare pare kvaci gakārāgamo hoti, pāssa anto ca saro rasso hoti.

Pageva vuttyassa, pāeva

Vā-sareti ca vattate.

Yavamadanataralā cāgamā. 34-35.

Sare pare yakārādayo aṭṭha āgamā honti vā.

Casaddena gakārāgamo ca. Vavatthitavibhāsatthoyaṃ vāsaddo tattha yakārāgamo yathādito ikārevādisu.

Yathā-idaṃ yathayidaṃ.

Vyañjaneti adhikicca rassanti rassattaṃ.

Yathā idaṃ vā, yathā eva, yathāyeva, yatheva, evaṃ māyidaṃ, mā yeva, taṃyidaṃ, taṃyeva, nayidaṃ, nayimassa, nayidha, chayimāni, navayime dhammā, buddhānaṃyeva, saddhiṃyeva, bodhiyāyeva, paṭhavīyeva dhātu, tesuyeva, teyeva, soyeva, pāṭiyekkaṃ.

Tathā sare vipariyādito ca.

[SL Page 022] [\x 22/]

Vi-añjanā, viyañjanā, vyañjanā vā. Evaṃ viyākāsi, vyākāsi, pari antaṃ, pariyantaṃ, evaṃ variyādānaṃ, pariyuṭṭhānaṃ, pariyesati. Pariyosānamiti niccaṃ.

Ni-ayogo, niyāyogo idha na bhavati parikkhako.

Vakāro tisaddādito avaṇṇukāresu.

Ti-aṅgulaṃ, kivaṅgulaṃ. Evaṃ tivaṅgikaṃ, bhuvādayo, migībhantā vudikkhati, pavuccati, pāguññavujutā.

Makāro lahuppabhūtito sare chaṇdānurakkhaṇādimhi.
Lahu essati, lahumessati evaṃ garumessati, idhamāhu.

Kena te idhamijjhati, bhadro kasāmiva, ākāsemabhipūjayi, ekamekassa, yenamidhekacce, hāyatimeva, hotumeva.

Dakāro uupasaggā sakiṃ kiñci sammā yāva tāva puna yatetattasādīhi. Uupasaggato niccaṃ.

U aggo, udaggo. Evaṃ udayo, udapādi, udāhaṭaṃ, udito, udīritaṃ, udeti.

Nipātato: sakiṃ-eva sakideva. Evaṃ sakadāgāmi.

Mahāvuttisuttena ikārassa akāro.

Tathā kenacideva, kiñcideva, kismideva, kocideva. Sammā-attho, sammadattho. Rassattaṃ.

Evaṃ sammadakkhāto. Sammadaññā vimuttānaṃ, sammadeva, yāvadatthaṃ, yāvadicchitaṃ, yāvadeva, tāvadeva, punadeva.

Nāmato: yadatthaṃ, yadanantaraṃ, tadanantaraṃ, tadaṅgavimutti, etadatthaṃ, attadatthaṃ, sadatthapasuto siyā.

Yatetattasehi samāseyeva. Ādisaddena - aññadatthu, manasādaññā vimuttānaṃ, bahudeva rattiṃ, ahudeva bhayaṃ.

Vāti kiṃ? Kenaci attakāmena, sammā aññāya, yāvāhaṃ, tāvāhaṃ, punāparaṃ, attatthaṃ.

Nakāro āyatādimhi. Ito-āyati, itonāyati, cirannāyati.

Takāro yasmātasmājjādito ihaggādimhi. Yasmā-iha, yasmātiha. Evaṃ tasmātiha, ajjatagge.

[SL Page 023] [\x 23/]
Pakatisaṇdhi
Rakāro ni du pātu puna dhi caturādito.

Ni-antaraṃ, nirantaraṃ. Evaṃ nirālayo, niriṇdhano, nirīhakaṃ, niruttaro, nirojaṃ, nirupaddavaṃ.

Du-atikkamo, duratikkamo. Durāgataṃ, duruttaṃ, pāturahosi, pāturahesuṃ, punarāgaccheyya, punaruttaṃ, punareva, punareti, dhiratthu, pātarāso.

Catusaddādito: caturaṅgikaṃ, caturārakkhā, caturiddhipādapaṭilābho, caturoghanittharaṇatthaṃ, bhatturatthe, *vuttiresā, paṭhavīdhāturevesā.

Tathā sarato ivevesu chaṇdānurakkhaṇe

Nakkhattarājāriva tārakānaṃ, vijjurivabbhakūṭe, āraggeriva sāsapo, sāsaporiva āragge, usabhoriva, sabbhīreva samāsetha. Vāti kiṃ? Dvādhiṭṭhitaṃ, pātvākāsi, punapi.

Lakāro cha sa saṅkhyāhi. Laḷānamaviseso.

Cha-abhiññā, chaḷabhiññā. Chaḷaṅgaṃ, chaḷāsīti, chaḷaṃsā, saḷāyatanaṃ. Vāti kiṃ? Cha abhiññā.

Iti sarasaṇdhividhānaṃ niṭṭhitaṃ.
Atha sarānameva saṇdhikāriye sampatte pakatibhāvo vuccate. Sarā pakatīti ca vattate.

Sare kvaci. 35-24.

Sarā kho sabbepi sare pare kvaci chaṇdabhedāsukhuccāraṇaṭṭhāne saṇdhicchārahitaṭṭhāne ca pakatirūpā honti-na lopādesa vikāramāpajjanteti attho.

Tattha pakatiṭṭhānaṃ nāma ālapanantānītismimacchaṇdānurakkhaṇe, asamāse padantadīghā ca, ikārukārā ca nāmapadantātītakirayādimhīti evamādi.
* Kesuci potthakesu- "bhataturatthe" ti na dissati. "Cāturante" ti dissate.

[SL Page 024] [\x 24/]

Ālapanantesu tāva: katamā cānaṇda aniccasaññā, katamācānaṇda ādīnavasaññā, sāriputta idhekacco, ehi sīvakauṭṭhehi, upāsakā idhekacco, bhoti ayye, bhikkhu arogaṃ tacasīlaṃ, siñca bhikkhu imaṃ nāvaṃ, bhikkhave evaṃ vadāmi, pañcime gahapatayo ānisaṃsā iccevamādisu pakatibhāvā pubbasaralopayavādesādayo na honti.

Kvaviggahaṇena itismiṃ chaṇdānurakkhaṇe ca saṇdhi hoti. Yathā:sakkā devīti, namo te buddhavīratthu

Sareti kiṃ? Sādhu mahārājāti, evaṃ kira bhikkhūti.

Asamāse padantadīghesu-āyasmā ānaṇdo gāthā abhāsi, devā ābhassarā yathā, tevijjā iddhippattā ca bhagavā uṭṭhāyāsanā, bhagavā etadavoca, abhivādetvā ekamantaṃ aṭṭhāsi, gantvā olokento, bhutavādī atthavādī, yaṃ itthi arahaṃassa, sāmavatī āha, pāpakārī ubhayattha tappati, nadī ottharati, ye te bhikkhū appicchā, bhikkhū āmantesi, bhikkhū ujjhāyiṃsu, bhikkhū evamāhaṃsu, imasmiṃ gāme ārakkhakā, sabbe ime, katame ekādasa, gambhīre odakantike, appamādo amatapadaṃ, saṅgho āgacchati, ko imaṃ paṭhaviṃ vicessati, āloko udapādi, eko ekāya, cattāro oghā.

Nipātesu hi-are ahampi sace imassa kāyassa, no abhikkamo, aho acchariyo, atho antova, atha kho āyasmā, atho oṭṭhavacittakā, tato āmantayī saṇthā.

Kvaviggahaṇena akāraitīvecetthādisu saṇdhīpi.

Yathā:-āgatattha, āgatamha, katamassa cattāro, appassutā yaṃ puriso, itthīti,camarīva, sabbeva tassa, sve va, eseva nayo, parisuddhetthāyasmanto, nettha, taṃ kutettha labbhā, samesa brāhmaṇa, tathūpamaṃ, yathāha.

Asamāsetī kiṃ? - Jivhāyatanaṃ, avijjogho, itthiṇdriyaṃ, abhibhāyatanaṃ, bhayatupaṭṭhānaṃ.

Acchāṇdānurakkhaṇeti kiṃ? Saddhīdha vittaṃ purisassa seṭṭhaṃ, somissaro.

Nāmapadantaikārukāresu:- gāthāhi ajjhabhāsi, pupphāni āhariṃsu, satthu adāsi.

[SL Page 025] [\x 25/]
Byañjanasaṇdhi
Kvati kicīṃ? Manasākāsi

Sarā pakati byañjane. 36-23

Sarā kho byañjane pare pakatirūpā hontīti yebhuyyena dīgharassalopehi vikārābhāvo yathā: accayo, paccayo, bhāsati vā, karoti vā, vedanākkhaṇdho, bhāgyavā, bhadrokasāmiva, dīyati, tuṇhībhūto, so dhammaṃ deseti.

Iti pakatisaṇdhividhānaṃ niṭṭhitaṃ
Atha byañjanasaṇdhi vuccate.
Byañjaneti adhikāro. Sarā kvacīti ca vattate.

Dīghaṃ. 37-25.

Sarā kho byañjane pare kvaci dīghaṃ pappontīti suttasukhuccāraṇachaṇdānurakkhaṇaṭṭhānesu dīgho.

Tyassa pahīnā, tyāssa pahīnā, svassa, svāssa, madhuvamaññati bālo, madhuvā maññati bālo. Tathā-evaṃ gāme municare, khantīparamaṃ tapo titikkhā, na maṅkū bhavissāmi, svākkhāto, yvāyaṃ, svāhaṃ, kāmato jāyatī soko, kāmato jāyatī bhayaṃ, sakko ujū ca sūjū ca, anupaghāto, dūrakkhaṃ, dūramaṃ, dūbharatā.

Kvacīti kiṃ? Tyajja, svassa, patilīyati.

Yiṭṭhaṃ vā-hutaṃ vā-loke, yadi vā sāvake, puggalā dhammadasā te, bhovādī nāma so hoti, yathābhāvi guṇena so itīdha:-

Pubbasmiṃyevādhikāro.

Rassaṃ. 38-26.

Sarā kho byañjane pare kvaci rassaṃ pappontīti chaṇdānurakkhaṇe āgame saṃyoge ca rassattaṃ.

Chaṇdānurakkhaṇe tāva yiṭṭhaṃva hutaṃva loke, yadiva sāvake, puggala dhammadasā te, bhovādi nāma so hoti, yathābhāviguṇena so.

[SL Page 026] [\x 26/]

Āgame-yathayidaṃ, sammadakkhāto.
Saṃyogo-parā kamo, parakkamo, ā sādo, assādo, evaṃ taṇhakkhayo, jhānapaṭilābhimhi, vasimhi, thullaccayo.

Kvacīti kiṃ? Māyidaṃ, manasādaññā vimuttānaṃ, yathākkamaṃ, ākhyātikaṃ, dīyyati, sūyyati.

Eso-kho byantikāhiti, so-gacchaṃ na nivattati ityatra: tasmiṃyevādhikāro.

Lopañca tatrākāro. 39-27.

Sarā kho byañjane pare kvaci lopaṃ papponti, tatra lutte ṭhāne akārāgamo ca hoti. Etatasaddantokārassevāyaṃ lopo.

Esa kho byantikāhiti, sa gacchaṃ na nivattatī. Evaṃ esadhammo, esa pattosi, sa muni, sa sīlavā.

Kvacīti kiṃ? Eso dhammo, so muni, so sīlavā.

Casaddena etasaddantassa sare parepi kvaci yathā:- esa attho, esa ābhogo, esa idāni.

Vipariṇāmena saramhā byañjanassāti ca vattamāne-

Para dvehāvo ṭhāne. 40-28

Sarambhā parassa byañjanassa dvebhāvo hoti ṭhāne. Dvinnaṃ bhāvo = dvibhāvo, so eva = dvehāvo. Ettha ca ṭhānaṃ nāma rassākārato paraṃ pa pati paṭi kamu kusa kudha kī gaha juta ñā si su sambha sara sasādīnamādibyañjanaṃ dvibhāvaṃ. Tika taya tiṃsa vatādī namādi ca-vatu vaṭu disādīnamantañca-u du ni upasagga ta catucha santasaddādesasādiparañca - apadantānākāradighato yakārā di ca.

Yavataṃ talanādīnamādeso ca sayādinaṃ,
Saha dhātvantayādeso sīsakāro tapādito.

Chaṇdānurakkhaṇe ca-ghara jhe dhaṃsu bhamādinamādi ca. Rassākārato vaggacatutthadutiyā iccevamādi.

Tattha pa-pati-paṭisu tāva:-

Idha-pamādo, idhappamādo. Evaṃ appamādo, vippayutto, suppasanno. Sammā-padhānaṃ, sammappadhānaṃ, rassattaṃ appativattiyo, adhipatippaccayo, suppatiṭṭhito, appaṭipuggalo, vippaṭisāro, suppaṭipatti.

[SL Page 027] [\x 27/]

Kamādidhātusu-pakkamo, paṭikkamo, hetukkamo ā-kamati akkamati.

Evaṃ parakkamati, yathākkamaṃ.

Pakkosati, paṭikkosati, anukkosati. Ā-kosati, akkosati.

Akkuddho, atikkodho.

Dhanakkīto, vikkayo, anukkayo.

Paggaho, viggaho, anuggaho, chaṇdaggāho, diṭṭhiggāho.
Pajjoto, vijjotati, ujjoto.

Kataññā̆, viññā̆, paññāṇaṃ, viññāṇaṃ, anuññāsamā ñā, samaññā.

Avassayo, nissayo, samussayo.
Appassuto, vissuto, bahussuto. Ā savā assavā.
Passambhanto, vissambhati.

Aṭṭasaro, vissarati, anussarati, anussati.
Passasanto, vissasanto, muhussasanto. Āsāso assāso.

Avassajento, vissajjento, abhikkantataro, pariccajanto, upaddavo, upakkiliṭṭho, mittadduno, āyabbayo, abyabbahi iccādi.

Sarambhāti kiṃ? Sampayutto, sampatijāto, sampaṭicchanaṃ, saṅkanto, saṅgaho.

Ṭhāneti kiṃ? Mā ca pamādo, patigaṇhāti, vacīpakopaṃ rakkheyya, ye pamattā yathā matā, manopakopaṃ rakkheyya, idha modati pecca modati.

Tikādisu-kusalattikaṃ, pītittikaṃ, hetuttikaṃ, vedanattikaṃ.

Lokattayaṃ, bodhittayaṃ, vatthuttayaṃ.
Ekattiṃsa, dvattiṃsa, catuttiṃsa.

Sīlabbataṃ, subbato, sappītiko, samannāgato, punappunaṃ iccādi.

Vatu vaṭu disādīnamatte yathā:-vattati, vaṭṭati, dassanaṃ, phasso iccādi.

[SL Page 028] [\x 28/]

U du ni upasaggādiparesu:-u-kaṃso ukkaṃso, u-taṃso uttaṃso.
Du-karaṃ dukkaraṃ.

Ni-kaṃkho nikkaṃkho. Evaṃ uggataṃ, duccaritaṃ, nijjitaṃ, ucchaṅgaṃ, uṇṇamati, duttaro, niddaro, uṇṇato, duppañño, dubbalo, nimmalo, uyyutto, dullabho, nibbatto, ussāho, dussaho, nissāro.

Tathā-takkaro, tajjo, tanninno, tappabhavo, tammayo.

Catukkaṃ, catuddisaṃ, catuppādo, catubbidhaṃ, catussālaṃ.
Chakkaṃ, channavuti, chappadiko, chabbassāni.
Sakkāro, sagguṇo, saddiṭṭhi, sappuriso, mahabbalo.

Ṭhāneti kiṃ? Nikāyo, nidānaṃ, nivāso, tato, catuvīsati, chasaṭṭhi.

Yakārādimhi - nīyyati, suyyati. Abhibhuyyati, viceyya, vineyya, ceyyaṃ, neyyaṃ, seyyo, jeyyo, veyyākaraṇo.

Ādisaddena-etto, ettāvatā.
Anākāraggahaṇaṃ kiṃ? Mālāya, dolāya, samādāya.
Ṭhāneti kiṃ upanīyati, sūyati, toyaṃ.
Yavatamādese-

Jāti aṇdho, vi pali-āso, ani-āyo, yadi-evaṃ, api ekacce, api-ekadā ityatra:

Ikārassa ivaṇṇo yannavāti yakāre kate sabbassa so dāmbhi vāti ito maṇḍūkagatiyā vāti vattate.

Yavataṃ talanadakārānaṃ byañjanāni calañjakārattaṃ. 41-271.

Yakāravantānaṃ talanadakārānaṃ saṃyogabyañjanāni yathākkamaṃ calañjakārattamāpajjante vā.

Kāraggahaṇaṃ yavataṃ sakāra ka ca ṭa pavaggānaṃ sakāra ka ca ṭa pavaggādesatthaṃ. Yathā yavataṃ tha dha nakārānaṃ cha jha ñakārā desatthañca. Tato yavatamādesassa anena dvibhāvo.

Chaccaṇdho, vipallāso, aññāyo, yajjevaṃ, appekacce, appekadā.

[SL Page 029] [\x 29/]
Vāti kiṃ? Paṭisaṇthāravuttyassa, balyaṃ, ālasyaṃ.
Sarambhāti kiṃ? Ñāyo, ākāsānañcāyatanaṃ.
Tapādito sīmhi - tapassī, yasassī.

Chaṇdānurakkhaṇe:-

Na pajjahe, vaṇṇabalaṃ purāṇaṃ, ujjugatesu seyyo, gacchanti suggatinti.

Vaggacatutthadutiyesu pana tasmiṃyevādhikāro.

Para dvebhāvo ṭhāneti ca vattate. Vaggacaturtthadutiyānaṃ sadisavasena vibhāve sampatte niyamatthamāha:-

Vagge ghosāghosānaṃ tatiyapaṭhamā. 42-29

Sarambhā parabhūtānaṃ vagge ghosāghosānaṃ byañjanānaṃ yathākkamaṃ vagge tatiyapaṭhamakkharā dvebhāvaṃ gacchanti ṭhāneti ṭhānāsannavasena tabbagge tatiyapaṭhamāva honti.
Ettha ca sampatte niyamattā ghosāghosaggahaṇena catuttha dutiyāva adhippetā. Itarathā aniṭṭhappasaṅgato.

Tena kataññā̆, tannayo, tammayoti ādisu pana vagga pañcamānaṃ satipi ghosatte tatiyappasaṅgo na hoti ṭhānādhikārato vā.

Gharādisu pa u du ni ādi paracatutthesu tāva-pa gharati, paggharati. Evaṃ uggharati, nigghoso, ugghāṭeti, eso vatajjhānaphalo, paṭhamajjhānaṃ, abhijjhāyati, viddhaṃseti, uddhaṃsito, uddhāro, niddhāro, niddhano, niddhuto, vibbhanto, ubbhato, samubbhūto, dubbhikkhaṃ, nibbhayaṃ, tabbhāvo, catuddhā, catubbhi, chaddhā, saddhammo, sabbhūto, mahaddhano, mahabbhayaṃ.

Yavatamādesādisu bojjhaṅgā, sabbhaṃ, bujjhitabbaṃ, bujjhati.

Ṭhāneti kiṃ? Sīlavantassa jhāyino, ye jhānapasutā dhīrā, nidhānaṃ, mahādhanaṃ.

Rassākāraparavaggadutiyesu-pañca khaṇdhā pañcakkhaṇdhā evaṃ rūpakkhaṇdho, akkhamo, abhikkhaṇaṃ, avikkhepo, jātikkhettaṃ, dhātukkhobho, āyukkhayo. Seta chattaṃ, setacchattaṃ evaṃ sabbacchannaṃ, bodhicchāyā, jambucchāyā, samucchedo tatra ṭhito tatraṭhito. Evaṃ thalaṭṭhā, jalaṭṭhaṃ, adhiṭṭhitaṃ, niṭṭhitaṃ, cattāriṭṭhānāni, garuṭṭhāniyo, samuṭṭhito, sabbatthāmena, yasatthero,

[SL Page 030] [\x 30/]

Yattha, tattha, pattharati, vitthāro, abhitthuto, vitthambhito, anutthunaṃ, catuttho, kuttha, papphoṭeti, mahapphalaṃ, nipphalaṃ, nitthāro, nipphāro, paripphuseyya, madhupphāṇitaṃ,

Ākārato = ā khāto akkhāto. Evaṃ taṇhakkhayo, āṇakkhettaṃ, saññākkhaṇdho. Ā chādeti acchādeti.

Evaṃ acchiṇdati, nāvaṭṭhaṃ, attharati, apphoṭeti.

Sarambhāti kiṃ? Saṅkhārā, taṅkhaṇe, sañchannaṃ, taṇṭhānaṃ, sanathuto, tamphalaṃ.

Ṭhāneti kiṃ? Pūvakhajjakaṃ, tassa chaviādīni chiṇditvā, yathāṭhitaṃ, kathaṃ, kammaphalaṃ.

Ni kamati, ni patti, ni cayo, ni carati, ni taraṇaṃ iccatra:-

Do dhassa cāti ettha caggahaṇassa bahulatthattā tena caggahaṇena yathāpayogaṃ bahudhā ādeso siyā.

Yathā:-niupasaggato kamu pada ci cara tarānaṃ paṭhamassa vagga dutiyo. Iminā dvittaṃ.

Nikkhamati, nipphatti, nicchayo, niccharati, nittharaṇaṃ.

Tathā bo vassa kubbādivādivajādīnaṃ dvirūpassāti vakāradvayassa bakāradvayaṃ yathā:-

Kubbato, kubbanto evaṃ kubbāno, kubbanti.

Sadhātthantayādesassa dvitte-

Dibbati, dibbanti. Evaṃ dibbanto, sibbati, sibbanto.

Pavavajati pabbajati. Pabbajanto, niccānaṃ nibbānaṃ, nibbuto, nibbiṇdati, udayabbayaṃ iccādi.

Lo rassa paritaruṇādīnaṃ kvaci.

Paripanno palipanno. Evaṃ palibodho, pallaṅkaṃ. Taruṇo taluṇo. Mahāsālo, māluto, sukhumālo.

Ṭo tassa katādīnaṃ kvaci.

Yathā dukkataṃ dukkaṭaṃ dukkataṃ vā. Evaṃ sukaṭaṃ, pahaṭo, patthaṭo, uddhaṭo, visaṭo iccādi.

Ko tassa niyatādīnaṃ kvaci.

Niyato niyako.

Yo jassa. Nijādissa vā. Nijaṃ puttaṃ niyaṃ puttaṃ.

[SL Page 031] [\x 31/]

Ko gassa kulūpagādīnaṃ-kulūpago kulūpako.

Tathā ṇo nassa pa pari ādito.

Yathā:-panidhānaṃ paṇidhānaṃ. Evaṃ paṇipāto, paṇāmo, paṇītaṃ, pariṇato, pariṇāmo. Ninnayo niṇṇayo. Evaṃ uṇṇato, oṇato iccādi.

Pati-aggi, pati-haññatītīdha:-

Kvaci paṭi patissa. 43-18.

Pati iccetassa upasaggassa sare vā byañjane vā parekvaci paṭi ādeso hoti. Saralopo paṭaggi, paṭihaññati.

Kvacīti kiṃ?-Paccattaṃ, patilīyati.
Putha-jano, putha-bhūtaṃ itīdha-
Antoti vattate.

Puthassu byañjane. 44-49.

Putha iccetassa anto saro ukāro hoti byañjane pare.

Dvittaṃ. Puthujjano, pūthūbhūtaṃ.

Byañjaneti kiṃ? Pūthagayaṃ. Pūthassa a = putha iti samāseneva siddhe puna antaggahaṇādhikārena kvaci aputhantassāpi uttaṃ sare.

Mano aññaṃ manuññaṃ evaṃ imaṃ evumaṃ. Paralopo.
Iti eva ittheva. Ukārassa vakāro.
Ava-kāso, ava-naddhā, ava-vadati, ava-sānamitīdha:-
Kvaci byañjaneti va vattate.

O avassa. 45-59.

Avaiccetassa upasaggassa okāro hoti kvaci byañjane pare.

Okāso, onaddhā, ovadati, osānaṃ.
Kvaciti ki? Avasānaṃ, avasussatu.
Byañjaneti kiṃ? Avayāgamanaṃ, avekkhati.
Ava-gate suriye, ava-gacchati, ava-gahetvā itīdha:-
Avassāti vattate oggahaṇañca.

[SL Page 032] [\x 32/]

Tabbiparītūpapade byañjane ca. 46-79.

Avasaddassa upapade tiṭṭhamānassa ṭhāne tassa okārassa *viparīto ukāro hoti byañjane pare.

Tassa okārassa viparīto = tabbiparīto upoccāritaṃ padaṃ = upapadaṃ.

Okāraviparītoti ukārassetaṃ adhivacanaṃ. Casaddo katthaci nivattanattho dvittaṃ.

Uggate suriye, uggacchati, uggahetvā
Atippa-kho tāva, para-sataṃ, para-sahassaṃ itīdha:-
Āgamoti vattate.

Kvaci o byañjane. 47-36.

Byañjane pare kvaci okārāgamo hotīti
Atippaparasaddehi okārāgamo.

Yavamadaiccādi sutte casaddena atippato gakārāgamo ca.
Atippago kho tāva, parosataṃ, parosahassaṃ.
Ettha sarā sare lopanni pubbasaralopo.
Mana mayaṃ, aya-mayaṃ itīdha:-
Manogaṇādīnanti vattate.

Etesamo lope. 48-183.

Etesaṃ manogaṇādīnamatto ottamāpajjate vibhatti lope kate.

Manomayaṃ, ayomayaṃ, evaṃ manoseṭṭhā, ayopatto, tapodhano, tamonudo, siroruho, saroruho. Tejokasiṇaṃ, rajojallaṃ, ahorattaṃ, rahogato.
Ādisaddena āpodhātu, vāyodhātu.

Sīhagatiyā vādhikārato idha na bhavati. Manamattena, manavacchaṭṭhānaṃ, ayakapallaṃ, tamavinodano, manāyatanaṃ.

Iti byañjanasaṇdhividhānaṃ niṭṭhitaṃ.
* Tadokārassa-rūpasiddhisanna.

[SL Page 033] [\x 33/]
Niggahītasaṇdhi
Atha niggahītasaṇdhi vuccate.

Taṇhaṃ-karo, raṇaṃ-jaho, saṃ-ṭhito, jutiṃ-dharo, saṃ-mato itīdha:-

Niggahītanti adhikāro. Byañjaneti vattate

Vaggantaṃ vā vagge. 49-31.

Vaggabhūte byañjane pare niggahītaṃ kho vaggantaṃ vā pappotīti nimittānussārānaṃ ṭhānāsannavasena tabbaggapañcamo hoti. Vavatthitavibhāsatthoyaṃ vāsaddo.

Tena taṇhaṅkaro, raṇañjaho, saṇṭhito, jutiṇdharo. Sammatoti ādisu niccaṃ.

Taṅkaroti taṃ karoti, kaṅkhaṇaṃ taṃ khaṇaṃ, saṅgato saṃgato, taṅghataṃ taṃ ghataṃ, dhammañcare dhammaṃ care, tañjannaṃ taṃ channaṃ, tañjātaṃ taṃ jātaṃ, tañjhānaṃ taṃ jhānaṃ, taññāṇaṃ taṃ ñāṇaṃ, taṇṭhānaṃ taṃ ṭhānaṃ, taṇḍahati taṃ ḍahati, tantanoti taṃ tanoti, taṇthiraṃ taṃ thiraṃ, taṇdānaṃ taṃ dānaṃ, taṇdhanaṃ taṃ dhanaṃ, tannibbutaṃ taṃ nibbutaṃ, tampatto taṃ patto, tamphalaṃ taṃ phalaṃ, tesambodho tesaṃbodho, sambhūto saṃ bhūto, tammittaṃ taṃ mittaṃ kiṅkato kiṃ kato, dātuṅgato dātuṃ gatoti evamādisu vikappena.

Idha na bhavati: na taṃ kammaṃ kataṃ sādhu, saraṇaṃ gacchāmi.

Sati copari vāggahaṇe vijjhantare vā idha vāggahaṇakaraṇamatthantaraviññāpanatthaṃ tena niggahītassa upasaggapumantassa le lakāro.

Yathā: patisaṃ līno patisallīno. Evaṃ paṭisallāṇo, sallakkhanā, sallekho, sallāpo puṃliṅgaṃ pulliṅgaṃ.

Paccattaṃ-evaṃ, taṃ-eva, taṃ-hi tassa. Evaṃ hi vo itīdha:vāti adhikāro.

Eheññaṃ 50-32.

Ekāre hakāre ca pare niggahītaṃ kho ñākārampappoti vā. Ekāre ñādesassa dvibhāvo.

Paccattaññeva paccattaṃyeva, taññeva taṃyeva, tañhitassa taṃ hi tassa, evañhi vo evaṃ hi vo.

[SL Page 034] [\x 34/]

Vavatthitavibhāsattā vāsaddassa evahinipātato aññattha na hoti. Yathā:- evametaṃ, evaṃ hoti.

Saṃ-yogo, saṃ-yojanaṃ, saṃ-yato, saṃ-yācikāya, yaṃ yadeva, ānantarikaṃ-yamāhu itīdha:-

Ñamiti vattate.

Sa ye ca 51-33

Niggahītaṃ kho yakāre pare saha yakārena ñākāraṃ pappoti vā. Sayādesassa dvittaṃ.

Saññogo saṃyogo, saṃññojanaṃ saṃyojanaṃ, saññato saṃyato, saññācikāya saṃyācikāya, yaññadeva yaṃ yadeva, ānantarikaññamāhu, ānantarikaṃ yamāhu.

Vāsaddassa vavatthitavibhāsattāva sampadantato ca sabbanāmayakāraparato ca niggahītā aññattha na hoti. Yathā:etaṃ yojanaṃ, taṃ yānaṃ, saraṇaṃ yanti.

Ettha ca saha ye cāti vattabbe sa ye cāti cavanato suttantesu* sukhuccāraṇatthamakkharalopopīti daṭṭhabbaṃ. Tena parisaṅkhāya yoniso paṭisaṅkhā yoniso, sayaṃ abhiññāya sacchikatvā sayaṃ abhiññā sacchikatvā, pariyesanāya pariyesanāti ādi sijjhati.

Taṃ-ahaṃ brūmi, yaṃ-āhu, dhanaṃ-eva, kiṃ-etaṃ, niṇdituṃ-arahati, yaṃ-aniccaṃ, taṃ anattā, etaṃ-avoca, etaṃ-eva. Iccatra:-

Madā sare. 52-34.

Niggahītassa kho sare pare makāradakārādesā honti vā.

Ettha ca vāsaddādhikārassa vavatthitavibhāsattā dakāro yateta saddato parasseva.

Tamahaṃ brūmi, yamāhu, dhanameva, kimetaṃ, niṇditumarahati, yadaniccaṃ, tadanattā, etadavoca, etadeva.

Vāti kiṃ? Taṃ ahaṃ, etaṃ eva, akkocchi maṃ avadhi maṃ. Ettha ca madā ti yogavibhāgena byañjanepi vā makāro. Tena buddham saraṇam gacchāmīti ādi sijjhati.

Tāsaṃ-ahaṃ santike, vidūnaṃ-aggaṃ, tassa adāsiṃ-ahaṃ itīdha:-

Sareti vattate.
* Suttasukhuccāraṇa-mudrita rūpasiddhi

[SL Page 035] [\x 35/]

Kvaci lopaṃ. 53-38.

Niggahītaṃ kho sare pare lopaṃ pappoti kvaci chaṇdānurakkhaṇe sukhuccāraṇaṭṭhāne. Pubbasaralopo. Parassāsaṃyogantassa dīgho.

Tāsāhaṃ santike, vidūnaggaṃ, tassa ādāsāhaṃ. Tathā kathāhaṃ, evāyaṃ, kyāhaṃ.

Kvaciti kiṃ? Evamayaṃ, kimahaṃ

Ariyasaccānaṃ-dassanaṃ, etaṃ buddhānaṃ sāsanaṃ, saṃ-ratto, saṃ-rāgo, saṃ-rambho, avisaṃ-hāro, ciraṃ-pavāsiṃ, gantuṃ-kāmo, gantuṃ-mano itīdha:-

Kvaci lopaṃ iti vattate.

Byañjane ca. 54-39.

Niggahītaṃ kho byañjane ca pare lopaṃ pappoti kvaci chaṇdānurakkhaṇādimhi.

Rakārahakāre upasaggantassa dīgho.

Ariyasaccānadassanaṃ, etaṃ buddhānasāsanaṃ, sāratto, sārāgo, sārambho, avisāhāro, cirappavāsiṃ. Dvittaṃ. Gantukāmo, gantumano.

Kvacīti kiṃ? Etammaṅlamuttamaṃ.

Kataṃ-iti, kiṃ-iti, abhinaṇduṃ-iti, uttattaṃ-eva, cakkaṃ-iva, kaliṃ-iva, halaṃ-idāni, kiṃ-idāni, tvaṃ-asi, idaṃ-api, uttariṃ-api, dātuṃ-api, sadasaṃ-eva itīdha:-

Niggahītamhā-lopanti ca vattate.

Paro vā saro. 55-40.

Niggahītamhā paro saro lopaṃ pappoti vā. Niggahītassa vaggantattaṃ.

Katanti, kinti, abhinaṇdunti, uttattaṃva, cakkaṃva, kaliṃva, halaṇdāni, kiṇdāni, tvaṃsi, idampi, uttarimpi, dātumpi, sadasaṃva.

Vāti kiṃ? Kataṃ iti, kimiti, dātumpi, kaṃ api, sadasaṃ eva.

Ayampi vāsaddassa vavatthitavibhāsattā itīvadānisipādito aññattha na hoti.

[SL Page 036] [\x 36/]

Yathā: ahamettha, etadahosi.

Evaṃ-assa te āsavā, pupphaṃ-assā uppajji itīdha-

Pare sare lutte-vipariṇāmena parasmiṃ sare lutteti ca vattate

Byañjano ca visaññogo. 56-11.

Niggahītamhā parasmiṃ sare lutte byañjano saññogo ve visaññogova hotīti saṃyogekadesassa purimabyañjanassa lopo.

Dvinnaṃ byañjanānamekatraṭṭhiti saññogo idha pana saṃyujjīyatīti = saññogo. Purimo vaṇṇo. Vigato saṃgoyo assāti = visaññogo. Paro.

Evaṃsate āsavā. Pupphaṃsā uppajji.

Lutteti kiṃ? Evamassa.

Casaddena tiṇṇaṃ byañjanānaṃ sarūpasaṃyogopi visaṃyogo hoti yathā:- agyāgāraṃ, vutyassa.

Cakkhu udapādi, ava-siro, yāva-cidha bhikkhave, aṇu-thūlāni, ta-sampayuttā itīdha:-

Sare āgamo kvaci byañjaneti ca vattate.

Niggahītañca. 57-37.

Niggahītañca āgamo hoti sare vā byañjane vā kvaci sukhuccāraṇaṭṭhāne. Niggahītassa rassānugatattā rassato yevāyaṃ.

Cakkhuṃudapādi, avaṃsiro, yāvañcidhabhikkhave, aṇunathūlāni, taṃsampayuttā. Evaṃ taṃkhaṇe, taṃsabhāvo.

Kvacīti kiṃ? Na hi etehi, idha ceva.

Evaṃ-vutte, taṃ-sādhu, ekaṃ samayaṃ bhagavā, aggiṃva saṇdhamaṃ itīdha:-

Lopādesakāriye sampatte yebhuyyena tadapavādatthamhā:-

[SL Page 037] [\x 37/]

Aṃ byañjane niggahītaṃ. 58-30.

Niggahītaṃ kho byañjane pare aṃ iti hoti.

Akāro uccāraṇattho. Saralopoti ādinā pubbasaralopo vā.

Evaṃ vutte, taṃ sādhu, ekaṃ samayaṃ bhagavā, aggiṃva saṇdhamaṃ,
Idha avuttavisesānampi vuttanayātidesatthamatidesamāha:-

Anupadiṭṭhānaṃ vuttayogato. 59-51.

Ye idha amhehi visesato na upadiṭṭhā upasagganipātādayo tesaṃ vuttayogato vuttanayena sarasaṇdhādisu vuttanayānusārena rūpasiddhi veditabbā

Tena do dhassa cāti sutte casaddena pariyādīnaṃ rahanādivaṇṇassa vipariyāso yavādīhi yathā: pariyudāhāsi-payirudāhāsi, ariyassa-ayirassa, bahavābādho. Bavhābādho, na abhineyya-anabhineyya.

Taṃ imināpi jānāthāti ettha paro vā saroti sare lutte tatrātāroti yogavibhāgena akāro niggahītassa dakāro. Tadamināpi jānātha* iccādi.

Iti niggahītasaṇdhividhānaṃ niṭṭhitaṃ.

Saññāvidhānaṃ sarasaṇdhi saṇdhi-
Nisedhanaṃ byañjanasaṇdhi saṇdhi,
Yo niggahītassa ca saṇdhikappe
Sunicchayo so hi mayettha vutto.

Iti rūpasiddhiyaṃ saṇdhikaṇḍo

Paṭhamo paricchedo.
Atha nāmikavibhattyavatāro vuccate
Atthābhimukhaṃ namanato, attani vatthassa namanato = nāmaṃ. Dabbābhidhānaṃ.

Taṃ duvidhaṃ aṇvattharūḷhivasena. Tividhaṃ, pumitthinapuṃsakaliṅgavasena. Yathā-rukkho, mālā, dhanaṃ.
* Tadamināpi vijānāthātipi pāṭho.

[SL Page 038] [\x 38/]
Catubbidhaṃ sāmaññaguṇakirayāyadicchāvasena.
Tathā:- rakkho, nīlo, pācako, sirivaḍḍhoti ādi

Aṭṭhavidhaṃ avaṇṇivaṇṇuvaṇṇokāraniggahītantapakatibhedena.

Tattha paṭhamaṃ akārantamhā pulliṅgā jātinimittā, purisaddā syādivibhattiyo parā yojiyante.

Jinavacanayuttaṃ hi. 60-52.

Adhikāroyaṃ.

Tattha pañcamāre jitavāti = jino, buddho. Jinassa vacanaṃ = jinavacanaṃ. Tassa jinavacanassa yuttaṃ tepiṭakassa buddhavacanassa māgadhikāya sabhāvaniruttiyā yuttaṃ anurūpamevāti idaṃ adhikāratthaṃ veditabbaṃ.

Sā māgadhī mūlabhāsā narā yāyādikappikā,
Brahmāno cassutālāpā sambuddhā cāpi bhāsare.

Adhikāro pana tividho sīhagatika-maṇḍūkagatika-yathānupubbikavasena. Ayampana sīhagatiko pubbāparavilokanato. Yathānupubbikoyeva vā.

Sakkatavisadisaṃ katvā jinavacanānurūpato pakatīṭhapanatthaṃ paribhāsamāha:

Liṅgañca nipaccate. 61-53.

Liṅgaṃ pāṭipadikaṃ yathā yathā jinavacanayuttaṃ hi liṅgaṃ tathā tathā idha liṅgaṃ nipaccate ṭhapīyate. Casaddena dhātavo cāti.

Jinavacanānurūpato purisa iti liṅge ṭhapite - tato tassa dhātuppaccayavibhattivajjitassa atthavato saddassa parasamaññā payogeti paribhāsato liṅgasaññāyaṃ:-

Ito paraṃ vibhattippaccayādividhāne sabbattha liṅgaggahaṇamanuvattate.

Tato ca vibhattiyo. 62-54.

Tato jinavacanayuttehi liṅgehi parā vibhattiyo honti. Casaddaggahaṇena tavetunādippaccayantanipātatopi. Kammādivasena ekattādivasena ca liṅgatthaṃ vibhajantīti = vibhattiyo. Kā va pana tā vibhattiyo?

[SL Page 039] [\x 39/]
Pulliṅganāmikaṃ.
Vibhattiyoti adhikāro

Si yo a yo nā hi sa naṃ smā hi sa naṃ smiṃ su. 63-55.

Syādayo dvisatta vibhattiyo nāma honti.

Tattha si yo iti paṭhamā vibhatti. Aṃ yo iti dutiyā. Nā hi iti tatiyā. Sa naṃ iti catutthi. Smā hi iti pañcamī. Sa naṃ iti chaṭṭhī. Smiṃ su iti sattamī.

Idampana saññādhikāraparibhāsāvidhisuttesu saññāsuttanti daṭṭhabbaṃ. Vuttaṃ hi vuttiyaṃ:"vibhatti iccanena kvattho? Amhassa mamaṃ savibhattissa se" ti. Itarathā purimena ekayogo kattabboti ettha ca paṭhamādivohāro ekavacanādivohāro ca aṇvatvavasena parasamaññāvasena vā siddhoti veditabbo.

Ekassa vacanaṃ = ekavacanaṃ. Bahunnaṃ vacanaṃ = bahuvacanaṃ. Dvinnaṃ pūraṇi = dutiyāti ādi. Itarathā purimasutte casaddena saññākaraṇe appakataniratthakavidhippasaṅgo siyā.

Jinavacanayuttaṃ hi-liṅgañca nipaccateti ca vattate.

Idha padanipphādanampi jinavacanassāvirodhenāti ñāpetuṃ paribhāsantaramābha:-

Tadanūparodhena. 64-56.

Yathā yathā tesaṃ jinavacanānaṃ uparodho na hoti tathā tathā idha liṅgaṃ casaddenākhyātañca nipaccate, nipphādīyatīti attho. Teneva idha ca ākhyāte ca dvivacanāggahaṇaṃ sakkatavisadisato vibhattippaccayādividhānañca katanti daṭṭhabbaṃ.

Tattha avisesena sabbasyādivibhattippasaṅge vatticchānupubbikā saddappavattīti vatticchāvasā-

Liṅgatthe paṭhamā. 65-286.

Liṅgatthābhidhānamatte paṭhamāvibhatti hotīti paṭhamā.

Tatthāpaniyamenekavacanabahuvacanappasaṅge ekamhi vattabbe ekavacananti paribhāsato liṅgatthassekattavacanicchāyaṃ paṭhamekavacanaṃ si.

[SL Page 040] [\x 40/]

Ato nenāti ito atoti vattate liṅgaggahaṇañca

So. 66-104.

Si o iti dvipadamidaṃ.

Liṅgassa akārato parassa sivacanassa okāro hoti.

Suttesu hi paṭhamāniddiṭṭhassa kāriyino chaṭṭhivipariṇāmena vivaraṇaṃ ādesāpekkhanti daṭṭhabbaṃ.

Ettha ca sīti vibhatti gayhate vibhattikāriyavidhippakaraṇato, tato ca vibhattiyoti ito vibhattiggahaṇānuvattanato vā.

Evaṃ sabbattha syādīnaṃ kāriyavidhāne vibhattīnamevāti daṭṭhabbaṃ.

Vā paro asarūpāti paralope sampatte tadapavādena pubbalopamāha:

Saralopomādesappaccayādimhi saralope tu pakati. 67-83.

Pubbasarassa lopo hoti aṃvacane ādesappaccayādibhūte ca sare pare, saralope kate tu parasarassa pakatibhāvo hoti.

Ettha ca saralopeti punaggahaṇaṃ imināva katasaralopanimitteyeva parasaravikāre sampatte pakatibhāvatthaṃ.
Parasarassa pakatibhāvavidhānasāmatthiyato amādesappaccayādibhūte sare paretipi siddhaṃ.

Tyādivibhattiyo cettha paccayattena gayhare,
Ādiggahaṇamākhyātakitakesvāgamatthidaṃ.
Paccayasāhacariyā cādeso pakatīparo,
Padantasaralopo na tenabbhāhādike pare.

Tuggahaṇaṃ bhikkhunī ādisu saralopanivattanatthaṃ.

Naye paraṃ yutteti paraṃ netabbaṃ.

Puriso tiṭṭhati. Puriso ca puriso cāti purisapurisa iti vattabbe:-

Sarūpānamekasesvasakiṃ. 68-390.

Sarūpānaṃ samānarūpānaṃ padabyañjanānaṃ majjhe ekovasissate aññe lopamāpajjante asakinti ekaseso.

[SL Page 041] [\x 41/]

Ettha ca sarūpānanti vuttattāva siddhe asakippayoge punāsakiggahaṇaṃ ekavibhattivisayānamevāsakippayoge evāyanti dassanatthaṃ.

Na ca vīcchāppayogetippasaṅgo, vaggā pañcapañcasomantāti ettha pañcapañcasoti niddeseneva vīcchāppayogasiddhiyā ñāpitattā.

Atha vā sahavacanicchāyamayamekaseso. Yogavibhāgato cettha ekasesvasakiṃ iti virūpekaseso hoti vā pitunnanti ādisu

Tatheva liṅgatthassa bahuttavacanicchāyaṃ bahumhi vattabbe bahuvacananti paṭhamābahuvacanaṃ yo.

Purisa yo itīdha:-

Ato vāti ca vattate.

Sabbayonīnamāe. 69-107.

Akārantato liṅgamhā paresaṃ sabbesaṃ paṭhamāyonīnaṃ dutiyāyonīnañca yathākkamaṃ ākārekārādesā honti vāti ākāro. Sabbaggahaṇaṃ sabbādesatthaṃ. Saralopādi purimasadisameva.

Purisā tiṭṭhanti.

Vā icceva. Rūpā, rūpāni, aggayo, munayo.

Vāsaddoyaṃ vavatthitavibhāsattho tenecettha:-

Niccameva ca pulliṅge aniccañca napuṃsake,
Asantañjhe katatte tu vidhiṃ dīpeti vāssuti.

Tathevālapanavacanicchāyaṃ liṅgatthe paṭhamāti vattate.

Ālapane ca. 70-287.

Abhimukhaṃ katvā lapanaṃ = ālapanaṃ, sambodhanaṃ. Tasmiṃ ālapanatthādhike liṅgatthābhidhānamatte va paṭhamāvibhatti hoti.

Pure viya ekavacanādi.
Purisa si iccatra:-

Ālapane si gasañño. 71-67.

[SL Page 042] [\x 42/]

Ālapanatthe vihito si gasañño hotīti gasaññāyaṃ-
Bho ge tūti ito geti vattate.

Akārapitādyantānamā. 72-246.

Liṅgassa sambaṇdhī akāro ca pitusatthuiccevamādīnamanto ca ākārattamāpajjate ge pare.

Ge rassamīti ca vattate.

Ākāro vā. 73-248.

Liṅgassa sambaṇdhi ākāro rassamāpajjate ge pare vikappena aduraṭṭhassālapanevāyaṃ.

Sesato lopaṃ ga sipi. 74-220.

So siṃ-syā ca-sakhāto gasse vā-ghate cāti evamādīhi niddiṭṭhehi aññe seso nāma. Tato sesato liṅgamhā ga si iccete lopamāpajjante. Apiggahaṇaṃ dutiyatthasampiṇḍanatthaṃ. Ettha ca satipi siggahaṇe ga iti vacanameva ñāpakamaññatthāpi siggahaṇe ālapanāgahaṇassa. Keci ālapanābhivyattiyā bhavantasaddaṃ bhesaddaṃ vā payuñjante. Bho purisa tiṭṭha, he purisā vā.

Bahuvacane na viseso bhavanto purisā tiṭṭhatha. Tatheva kammatthavacanicchāyaṃ:-

Vāti vattate.

Yaṃ karoti taṃ kammaṃ. 75-282.

Yaṃ vā karoti yaṃ vā vikaroti yaṃ vā pāpuṇāti taṃ kārakaṃ kiriyānimittaṃ kammasaññaṃ hoti.

Kammatthe dutiyā. 76-299.

Kammatthe dutiyāvibhatti hoti.

Pure viya dutiyekavacanaṃ a saralopoti ādinā sare lutte dīghanti dīghe sampatte pakatibhāvo ca. Purisaṃ passa.

Bahuvacane - sabbayonīnamāeti yovacanassekāro. Purise passa.

Tatheva kattuvacanicchāyaṃ:-

Yo karoti sa kattā. 77-283.

[SL Page 043] [\x 43/]

Yo attappadhāno kiriyaṃ karoti so kattusañño hoti.

Tatīyāti vattate

Kattari ca. 78-290.

Kattari ca kārake tatiyāvibhatti hoti. Tatiyeka vacanaṃ nā

Ato nena. 79-103.

Enāti avibhattikoyaṃ niddeso. Akārantato liṅgamhāparassa nāvacanassa enādeso hoti. Saralopādi. Purisena kataṃ.

Bahuvacanaṃ hi

Suhisvakāro e. 80-104.

Su hi iccetesu vibhattirūpesu paresu liṅgassa sambaṇdhi akāro ettamāpajjate.

Smāhisminnaṃ mhābhimhī vā. 81-99.

Sabbato liṅgamhā smā hi smiṃ iccetesaṃ yathākkamaṃmhā bhi mhi iccete ādesā honti vā.

Purisehi purisehi kataṃ.

Yena vā kayirate taṃ karaṇa. 82-281.

Yena vā kayirate yena vā passati yena vā suṇāti taṃ kārakaṃ karaṇasaññaṃ hoti.

Karaṇe tatiyā. 83-288.

Karaṇakārake tatiyāvibhatti hoti.
Sesaṃ kattusmaṃ.

Āviṭṭhena purisena so puññaṃ karoti. Purisebhi, purisehi.

Tatheva sampadānavacanicchāyaṃ:-

Yassa dātukāmo rocate dhārayate vā taṃ sampadānaṃ 84-278.

[SL Page 044] [\x 44/]

Yassa vā dātukāmo yassa vā rocate yassa vā dhārayate taṃ kārakaṃ sampadānasaññaṃ hoti.

Sampadāne catutthī. 85-295

Sampadānakārake catutthivibhatti hoti. Catutthiyāekavacanaṃsa.

Sāgamo se. 86-61.

Sabbato liṅgamhā sakārāgamo hoti se vibhattīmhi pare. Purisassa dhanaṃ dadāti.
Bahuvacanaṃ naṃ. Dīghanti vattate.

Sunaṃhisu ca. 87-89.

Su naṃ hi iccetese paresu liṅgassa antabhūtā sabbe rassasarā dīghamāpajjante. Caggahaṇamikārukārānaṃ kvaci nivattanatthaṃ. Purisānaṃ.

Tathevāpādānavacanicchāyaṃ:-

Yasmādapeti bhayamādatte vā tadapādānaṃ. 88-273.

Yasmā vā avadhito apeti yasmā vā bhayaṃ yasmā vā ādatte taṃ kārakaṃ apādānasaññā hoti.

Apādāne pañcamī. 89-297.

Apādānakārake pañcamīvibhatti hoti pañcamiyā eka vacanaṃ smā.

Ato sabbesaṃ āeti ca vattate.

Smāsminnaṃ vā. 90-108.

Akārantato liṅgamhā sabbesaṃ smā smiṃ iccetesaṃ yathākkamaṃ ākārekārādesā honti vā. Aññattha mhā deso.

Purisā apehi, purisambhā purisamhā.

Bahuvacane sabbattha tatiyāsamaṃ bhissa bhiādeso. Purisehi purisehi apehi.

Tatheva sāmivacanicchāyaṃ:-

[SL Page 045] [\x 45/]

Yassa vā pariggaho taṃ sāmi. 91-285.

Yassa vā pariggaho taṃ sāmisaññaṃ hoti.

Sāmismiṃ jaṭṭhi. 92-303.

Sāmismiṃ chaṭṭhivibhatti hoti. Ṭhapetvā āyādesaṃ sabbattha catutthichaṭṭhīnaṃ samānaṃ rūpaṃ.

Purisassa etaṃ dhanaṃ, purisānaṃ.
Tatheva okāsavacanicchāyaṃ:-

Yodhāro tamokāsaṃ. 93-280.

Yo kattukammānaṃ kiriyāya ādhāro taṃ okāsasaññaṃ hoti.

Okāse sattamī. 94-304.

Okāsakārake sattamīvibhatti hoti.

Sattamiyā ekavacanaṃ smiṃ. Tassa smāsminnaṃ vāti ekāro. Mhīādeso ca.

Purise patiṭṭhitaṃ, purisamhi, purisasmiṃ.
Bahuvacane-suhisvakāro eti ekāro. Purisesu.

Purise purisā, bho purisa he purisā vā bhavanto purisā, purisaṃ purise, purisena purisehi purisehi, purisassa purisānaṃ, purisā purisamhā purisasmā purisebhi purisehi, purisassa purisānaṃ, purise purisamhi purisasmiṃ purisesu.

Tathā sugato sugatā, bho sugata bho sugatā bhavanto sugatā, sugataṃ sugate, sugatena sugatebhi sugatehi, sugatassa sugatānaṃ, sugatā sugatamhā sugatasmā sugatebhi sugatebhi, sragatassa sugatānaṃ, sugate sugatamhi sugatasmiṃ sugatesu.
Evaṃ surāsuranaroraganāgayakkha-
Gaṇdhabbakinnaramanussapisācapetā,
Mātaṅgajaṅgamaturaṅgavarāhasīha-
Vyagghacchakacchapataracchamigassasoṇā.

Ālokalokanilayānilacāgayoga-
Vāyāmagāmanigamāgamadhammakāmā,
Saṅghoghaghosapaṭighāsavakodhalobha-
Sāramhathamhamadamānapamādamakkhā.

[SL Page 046] [\x 46/]

Punnāgapūgapanasāsanacampakamba-
Bhintālatālavakulajjunakiṃsukā ca,
Maṇdārakuṇdapucimaṇdakarañjarukkhā
Ñeyyā mayūrasakuṇaṇḍajakoñcahaṃsā

Iccādayopi.

Manogaṇādissa tu nāsasmāsmiṃsu viseso. Aññattha purisasamaṃ.

Mano manā, he mana he manā bhavanto manā, manaṃ mane.
Vāti vattate.

Manogaṇādito sminnānamiā. 95-181.

Mano pabhūti gaṇo = manogaṇo. Manogaṇādito smiṃ nā iccetesaṃ yathākkamaṃ ikārakārādesā honti vā.

Ādiggahaṇena bilapadāditopi.

Manogaṇāditoti vattate.

Sa sare vāgamo. 96-184.

Eteheva manogaṇādīhi sare pare sāgamo hoti vā.

Manasā manena.

Vavatthitavihāsatthoyaṃ vāsaddo. Tena mano manā manaṃ mane manaāyatananti ādisu na hoti. Mānasikaṃ cetasikanti ādisu niccaṃ. Manehi manehi.

Vāti ca vattate.

Sassa co. 97-182.

Manogaṇādito parassa sassa vibhattissa okāro hoti vā. Sāgamo.

Manaso manassa manānaṃ, manā manambhā manasmā manebhi manehi, manaso manassa manānaṃ, manasi mane manambhi manasmiṃ manesu.

Evaṃ vavo vayo tejo tapo ceto tamo yaso,

Ayo payo siro saro uro raho ahopi ca.

Iccādi manogaṇo.

[SL Page 047] [\x 47/]
Guṇavantu si itīdha-
Savibhattissa ntussāti ca adhikāro

Ā simhi. 98-124.

Sabbasseva ntuppaccayassa savibhattissa ā hoti simhi vibhattimhi. Guṇavā.

Yomhi paṭhame sīhagatiyā vāti ca vattate.

Ntussa nto. 99-122.

Sabbasseva ntuppaccayassa savibhattissa ntoādesohoti vā yomhi paṭhame. Guṇavanto tiṭṭhanti.

Sunaṃhisu attanti ca vattate.

Ntussanto yosu ca. 100-92.

Ntuppaccayassa anto ukāro attamāpajjate su naṃ hi yo iccetesu.

Caggahaṇena aññesu aṃnāsmāsmiṃsu ca. Guṇavantā.

Chaṭṭhiyā siddhepi antādese puna antaggahaṇakaraṇato yonaṃ ikāro ca kvaci. Guṇavanti.

Amiti vattate.

Avaṇṇā ca ge. 101-126.

Sabbasseva ntuppaccayassa savibhattissa aṃ a ā ādesā honti ge pare.

Bho guṇavaṃ bho guṇava bho guṇavā bhavanto guṇavanto guṇavantā guṇavantaṃ guṇavante.

Vāti vattate.

Totitā sasmiṃnāsu. 102-127.

Sabbasseva ntuppaccayassa savibhattissa to ti tā ādesā honti vā sa smiṃ nā iccetesu yathāsaṅkhyaṃ

Guṇavatā guṇavantena guṇavantehi guṇavantehi.

Ntassa se vā. 103-123.

Sabbasseva ntuppaccayassa savibhattissa ntassa iccaya mādeso hoti vā se vibhattimhi.

Guṇavantassa guṇavato.

[SL Page 048] [\x 48/]

Sabbasseva ntuppaccayassa savibhattissa taṃādeso hoti vā namhi vibhattimhi.

Guṇavataṃ guṇavantānaṃ.

Amhatumhantuiccādinā smāvacanassa nāvyapadeso. Guṇavatā guṇavantamhā guṇavantasmā guṇavantebhi guṇavantehi, guṇavantassa guṇavato guṇavataṃ guṇavantānaṃ, guṇavati guṇavante guṇavantamhi guṇavantasmiṃ guṇavantesu.

Evaṃ gaṇavā kulavā phalavā yasavā dhanavā sutavā bhagavā himavā balavā sīlavā paññavā iccādayo.

Himavantusaddato simhi kate-

Attaṃ ntussantoti ca vattamāne-

Simhi vā. 105-91.

Ntuppaccayassa anto attaṃ hoti vā simhi vibhattimhīti attaṃ.

Himavanto himavaṃ sesaṃ samaṃ.

Puna vāggahaṇakaraṇaṃ himavantusaddato aññatra nisedhanatthaṃ. Tena guṇavantādisu nātippasaṅgo.

Evaṃ satiyā dhitimā gatimā mutimā matimā jutimā sirimā hirimā thutimā ratimā yatimā sucimā kalimā balimā kasimā rucimā buddhimā cakkhumā baṇdhumā hetumā setumā ketumā rāhumā bhānumā khāṇumā vijjumā iccādayo.

Tattha satimantubaṇdhumantusaddānaṃ aṃsesu rūpabhedo.

Attaṃ ntussāti ca vattate.

Sabbassa vā aṃsesu. 106-93.

Sabbasseva ntuppaccayassa attaṃ hoti vā aṃ sa iccetesu idha vāsaddassa vavatthitavibhāsattā nātippasaṅgo. Satimaṃ satimantaṃ, baṇdhumaṃ baṇdhumantaṃ, satimassa satimato satimantassa, baṇdhumassa baṇdhumato baṇdhumantassa. Sesaṃ samaṃ.

[SL Page 049] [\x 49/]

Gacchantasaddassa bhedo.
Gacchanta si.
Vāti vattate.

Simhi gacchantādīnaṃ ntasaddo aṃ. 107-186.

Gacchantaiccevamādīnaṃ antappaccayantānaṃ ntasaddo aṃrūpaṃ āpajjate vā simhi vibhattīmhi.

Saralopasilopā. So gacchaṃ, gacchanto vā gaṇhāti.
Gacchantādīnaṃ ntasaddoti ca vattamāne:-

Sesesu ntuva. 108-187.

Gacchantādīnaṃ ntasaddo ntuppaccayova daṭṭhabbo sesesu vibhattippaccayesu asimhi. Kāriyātidesoyaṃ.

Sesaṃ guṇavantusamaṃ.

Te gacchanto gacchantā, bho gacchaṃ gaccha gacchā bhavanto gacchanto gacchantā, gacchantaṃ gacchante, gacchatā gacchantena gacchantehi gacchintehi, gacchato gacchantassa gacchataṃ gacchantānaṃ, gacchatā gacchantamhā gacchantasmā gacchantehi gacchantehi, gacchato gacchantassa gacchataṃ gacchantānaṃ, gacchati gacchante gacchantamhi gacchantasmiṃ gacchantesu

Evaṃ mahā caraṃ tiṭṭhaṃ dadaṃ bhuñjaṃ suṇaṃ pavaṃ,
Jayaṃ jīraṃ cavaṃ mīyaṃ saraṃ kubbaṃ japaṃ vajaṃ

Iccādayo

Bhavantasaddassa ga yo nā savacanesu viseso. So bhavaṃ.

Bhavatoti vattate.

Obhāvo kvaci yosu vakārassa. 109-244.

Bhavanta iccetassa vakārassa obhāvo hoti kvaci yo iccetesu.

Te bhonto bhavanto bhavantā.

Bhavatoti ca vattate.

Bho ṅge tu. 110-243.

[SL Page 050] [\x 50/]

Sabbasseva bhavantasaddassa hoti ge pare. Tusaddena bhantebhontādī ca.

Galopo. Bho bhante bhonta bhontā bhonto bhavanto bhavantā, bhavantaṃ bhonte bhavante.

Nāsesu obhāvo kvavīti yogavibhāgena obhāvo. Bhotā bhavatā bhavantena, bhoto bhavato bhavantassa iccādi.

Bhadantassa bhaddantabhante. 111-245.

Sabbasseva bhadantasaddassa bhaddanta bhante iccete ādesā honti kvaci ge pare yosu ca.

Bho bhaddanta bhante bhadanta bhadantā vā iccādi. Purisa saddasamaṃ.

Santasaddassa so he bo ccante. 112-185.

Sabbassa santasaddassa sasaddādeso hoti bhakāre pare ante va bakārāgamo hoti.

Vasaddaggahaṇena abhakārepi samāse kvaci sādeso.

Sabbhī.

Heti kiṃ? Santehi.

Sesaṃ gacchantasaddasamaṃ.

Atthi rājabrahmattasakhasaddādīnaṃ bhedo.

Tatheva syāduppatti. Rāja si iti ṭhite-

Brahmattasakharājāditoti adhikāro.

Syā ca. 113-189.

Brahmattasakharāja iccevamādito sivacanassa ākāro hoti. Ādisaddena ātumādisaddato ca. Saralopādi.

Rājā tiṭṭhati.

Yonamāno. 114-190.

Brahmattasakharājādito yonaṃ ānoādeso hoti.
Rājāno tiṭṭhanti. Bho rāja bho rājā bhavanto rājāno.
[SL Page 051] [\x 51/]

Vāti vattate

Brahmattasakharājādito amānaṃ. 115-188.

Brahmādīhi parassa aṃvacanassa ānaṃ hoti vā.
Rājānaṃ passa, rājaṃ vā, rājāno. Savibhattissa rājassāti ca vattate.

Nāmhi raññā vā. 116-137.

Sabbasseva rājasaddassa saha vibhattiyā raññā ādeso hoti vā nāmhi vibhattimhi.

Raññā kataṃ, rājena vā.

Rājassa rāju sunaṃhisu ca. 117-169.

Sabbassa rājasaddassa rāju ādeso hoti su naṃ hi iccetesu vacanesu.

Casaddo vikappattho sunaṃhisu cāti dīgho.

Rājūbhi rājūhi, rājebhi rājahi vā.

Savibhattatissāti adhikāro.

Rājassa raññorājino se. 118-135.

Sabbasseva rājasaddassa savibhattissa rañño rājino iccete ādesā honti se vibhattimhi. Rañño rājino dehi.

Rājassāti vattate.

Raññaṃ namhi vā. 119-136.

Sabbasseva rājasaddassa savibhattissa raññaṃ ādeso hoti vā namhi vibhattimhi.

Raññaṃ rājūnaṃ rājānaṃ.

Pañcamiyaṃ:-

Amhatumhanturājabrahmattasakhasatthupitādīhi smā nāva. 120-272.

Amha tumha ntu rāja brahmatta sakha satthu pitu iccevamādīhi ca smāvacanaṃ nā iva daṭṭhabbanti smāvacanassa nāvyapadesāti deso. Atideso pana chabbidho.

[SL Page 052] [\x 52/]

Vuttañca:

"Vyapadeso nimittañca taṃrūpaṃ taṃsabhāvatā,

Suttañceva nathā kāriyamatidesoti chabbidho"ti.

Tatrāyaṃ brahmattasakhādisu pāṭhasāmatthiyato rūpātideso. Sesaṃ tatiyāsamaṃ.

Raññā apehi, rājato vā. Rājūbhi rājūhi rājehi rājehi. Rañño rājino santakaṃ. Raññaṃ rājūnaṃ rājānaṃ.

Rājassāti ca vattate.

Smimhi raññorājinī. 121-138.

Sabbasseva rājasaddassa savibhattissa raññe rājīni iccete ādesā honti smimhi vibhattimhi.

Raññe rājini patiṭṭhitaṃ, rājusu rājesu.

Brahmasaddassa ganāsasmiṃsu viseso.

Brahmā brahmāno.

Ālapane:-

Eti vattate.

Brahmāto gassa ca. 122-193.

Brahmasaddato gassa ca ekāro hoti.

Caggahaṇaṃ eggahaṇānugaḍḍhanatthaṃ.

Bho brāhme bhavanto brahmāno, brahmānaṃ brahmaṃ brahmāno.

Vipariṇāmena brahmassa antoti ca vattate

Uttaṃ sanāsu. 123-198.

Brahmasaddassa anto uttamāpajjate sa nā iccetese vacanesu.

Uttamiti bhāvaniddeso katthaci abhāvadassanattho

Brahmunā brahmehi brahmehi.

Yasmiṃ utte kate ivaṇṇuvaṇṇājjhālāti lasaññāyaṃ:

Jhalato sassa no vā. 127-114.

Jhalasaññehi ivaṇṇuvaṇṇehi parassa saiccetassa vacanassa no iccādeso hoti vā.

[SL Page 053] [\x 53/]

Brahmuno brahmassa brahmānaṃ brahmunaṃ vā.

Uttamiti yogavibhāgena uttaṃ.

Pañcamiyaṃ:- nābhāvātideso.

Brahmunā brahmebhi brahmehi, brahmuno brahmassa brahmānaṃ brahamunaṃ vā.

Brahmāto tu sminni. 125-197.

Brahmasaddato smiṃvacanassa ni hoti. Tusaddena kammavamma muddhādito ca kvaci.

Brahmani brahmesu

Attasaddassa tatiyādisveva viseso.

Attā attāno, bho atta bho attā bhavanto attāno, attānaṃ attaṃ attāno.

Nāmhi a kammantassa vāti ettha vasaddena attaantassa attaṃ vā.

Attanā attena vā.

Attanto hismimanattaṃ. 126-211.

Attassa anto anattamāpajjate hismiṃ pare.
Attanehi attanehi.
Attato tatoti ca vattate.

Sassa no. 127-213.

Tato attasaddato sassa vibhattissa no hoti.

Attano attānaṃ.

Smā nā. 128-214.

Tato attasaddato smāvacanassa nā hoti.

Attanā apehi.

Nābhāvātideseneva siddhepi uttarasuttena ekayogamakatvā bhinnayogakaraṇaṃ atthantaraviññāpanatthaṃ. Tena attantatakārassa rakāro jakāre kvaci.

Atrajo, attajo vā. Attanehi attanehi. Attano attānaṃ.

[SL Page 054] [\x 54/]

Attatoti vattate.

Tato sminni. 129-212.

Tato attasaddato smiṃvacanassa ni hoti.

Attani attanesu.

Sakhasaddassa bhedo.

Sakhā sabāno.

Yonamiti vattate.

Sakhāto cāyono. 130-191.

Sakhasaddato yonaṃ āyono ādesā ca honti.
Sakhāyo.

Sakhantassi nonānaṃsesu. 131-194.

Sakhantassa ikārādayo hoti no nā naṃ sa iccetesu paresu.

Sakhino tiṭṭhanti.

Ālapane gasaññāyaṃ:-

Sakhāto gasse vā. 132-113.

Sakhāto gassa akāra ākāra īkāra ekārādesā honti. Vāsaddena aññasmāpi kvaci ekāro.

Yathā:- bhadante ise iti.

A ca ā ca i ca ī ca e cāti = e.Pubbasarānaṃ kamena lopo.

Bho sakha bho sakhā bho sakhi bho sakhī bho sakhe bhavanto sakhāno sakhāyo sakhino.

Sakhantassa āroti ca vattate.

Sunamaṃsu vā. 133-196.

Sakhantassa āro hoti vā su naṃ aṃ iccetesu paresu. Sakhāraṃ sakhānaṃ sakhāno sakhāyo sakhino, sakhinā.

Sakhantassāti vattate.

Āro himhi vā. 134-195.

[SL Page 055] [\x 55/]

Sakhantassa āro hoti vā himhi vibhattimhi.

Sakhārehi sakhārehi sakhebhi sakhehi.

Ikārādese jhalato sassa no vāti no.

Sakhino sakhissa sakhārānaṃ sakhīnaṃ.

Smāvacanassa nābhāvo. Sakhinā sakhārehi sakhārehi sakhebhi sakhehi, sakhino sakhissa sakhārānaṃ sakhīnaṃ.

Sakhātoti vattate.

Smime. 135-192.

Sakhāto smiṃvacanassa ekārohoti. Niccatthoyamārambho.

Sakhe sakhāresu sakhesu.

Ātumasaddassa paṭhamādutiyāsu attasaddasseva rūpanayo.

Ātumā ātumāno, bho ātuma bho ātumā bhavanto ātumāno, ātumānaṃ ātumaṃ ātumāno, ātumena iccādi purisasamaṃ.

Pumasaddassa bhedo.

Puma si.

Savibhattissāti adhikāro.

Pumantassā simhi. 136-152.

Pumasaddantassa savibhattissa ākārādeso hoti simhi vibhattimhi.

Antaggahaṇena maghacayuvādīnamantassa ca. Pumā.

Pumantassāti ca adhikāro.

Yosvāno. 137-155.

Pumantassa savibhattissa ānoādeso hoti yosu vibhattisu. Pumāno.

Amālapanekavacane. 138-153.

Pumantassa savibhattissa aṃ hoti ālapanekavacane pare.

He pumaṃ he pumāno, pumaṃ pumāno.

[SL Page 056] [\x 56/]

Ā vāti ca vattate.

U nāmhi ca. 139-159.

Pumantassa ā u ādesā honti vā nāmhi vibhattimhi casaddena puma kamma thāmantassa cukāro vā sasmāsu

Pumānā pumunā pumena vā.

Āneti vattate.

Hivibhattimhi ca. 140-157.

Pumantassa hivibhattimhi ca āneādeso hoti.

Vibhattiggahaṇaṃ savibhattiggahaṇanivattanatthaṃ

Pumānehi pumānehi

Casaddena yuvamaghavādīnamantassa vā ānādeso sabba vibhattisu.

U nāmhi cāti ettha casaddena pumantassukāro vā sasmāsu vibhattisu. Jhalato sassa no vāti no.

Pumuno. Pumassa pumānaṃ

Smā nāti vattate.

Jhalato ca. 141-215.

Jhalaiccetehi ca smāvacanassa nā honi. Caggahaṇaṃ kvaci nivattanatthaṃ.

Pumānā* pumānebhi pumānehi, pumuno pumassa pumānaṃ.

Āne smimhi vā. 142-156.

Pumasaddantassa savibhattissa āneādeso hoti vā smimhi vibhattimhi.

Pumāne pume pumamhi pumasmiṃ.

Susmi mā vā. 143-158.

Pumantassa su iccetasmiṃ pare āādeso hoti vā.

Pumāsu pumesu.

Yuvādisu-yuva si itīdha:-

Pumantassā simhīti ettha antaggahaṇena ākāro, hi vibhattimhi cāti sutte casaddena ānādeso ca.
* "Pumunā" iti kesuci.

[SL Page 057] [\x 57/]

Yuvā yuvāno yuvānā, he yuva he yuvā he yuvāna he yuvānā bhavanto yuvānā, yuvānaṃ yuvaṃ yuvāne yuve.

A kammantassa cāti ettha casaddena yuvamaghavānamantassa ā hoti vā nā su iccetāsūti āttaṃ.

Yuvānā. Yuvena yuvānena vā, yuvānebhi yuvānehi yuvebhi yuvehi, yuvānassa yuvassa yuvānānaṃ yuvānaṃ, yuvānā yuvānamhā yuvānasmā yuvānebhi yuvānehi yuvebhi yuvehi, yuvānassa yuvassa yuvānānaṃ yuvānaṃ, yuvāne yuvānamhi yuvānasmiṃ yuve yuvamhi yuvasmiṃ yuvānesu yuvāsu yuvesu.

Evaṃ maghavā maghavāno maghavānā iccādi yuvasaddasamaṃ

Akārantaṃ.
Ākāranto pulliṅgo sāsaddo.
Sā. Si. Silopo. Sā. Sunakho.
Bahuvacane:

Agho rassa mekavacanayosvapi ca. 144-84.

Ghasaññakaākāravajjito liṅgassanto saro rassa māpajjate ekavacanesu yosu ca paresūti rassattaṃ. Apiggahaṇaṃ simhi nivattanatthaṃ. Sesaṃ neyyaṃ.*

Sā tiṭṭhanti he sa he sā he sā, saṃ se, sena sābhi sāhi, sassa sāya sānaṃ, sā samhā sasmā sābhi sāhi, sassa sānaṃ, se samhi sasmiṃ sāsu.

Evaṃ paccakkhadhammā gaṇḍīvadhatvā pabhutayo.

Akārantaṃ

Ikāranto pulliṅgo aggisaddo. Syāduppatti.

Aggi si.

Anto simhi vāti ca vattate.

Aggissini. 145-95.

Aggissanto ini hoti vā simhi vibhattimhi. Sesato lopaṃ ga sipīti silopo.

Aggani aggi.
* Ñeyyaṃ - sanna.

[SL Page 058] [\x 58/]

Bahuvacane ivaṇṇuvaṇṇājjhalāti jhasaññāyaṃ:-

Jhalato vāti ca vattate.

Ghapato ca yonaṃ lopo. 146-118.

Ghapasaññhaii itthivācakākārivaṇṇuvaṇṇehi jhalasaññehi va paresaṃ yovacanānaṃ lopo hoti vā. Vavatthita vibhāsāyaṃ.

Yosu katanikāralopesu dīghaṃ. 147-88.

Liṅgassantabhūtā sabbe rassasarā yosu katanikāralopesu dīghamāpajjante. Katā nikāralopā yesaṃ te = katanikāralopā. Aggī.

Pañcādīnamattanti ito attamiti vattate.

Yosvakatarasso jho. 148-96.

Yosu paresu akatarasso jho attamāpajjate.

Aggayo.

Jhoti kiṃ? Rattiyo.
Ālapanepevaṃ. He aggi he aggī he aggayo.

Dutiyekavacane-pubbasaralope sampatte:-

Ammo niggahītaṃ jhalapehi. 149-82.

Jhalapa iccetehi parassa aṃvacanassa makārassa ca niggahītaṃ ādeso hoti.

Aggiṃ. Aggī aggayo, agginā aggībhi aggīhi.

Sunaṃhisu cā ti ettha caggahaṇena katthaci dīghābhāvo.

Aggibhi aggihi.

Jhalato sassa no vāti no.

Aggino aggissa aggīnaṃ.

Smā nāti vattamāne jhalato cāti vikappena nā.

Agginā.Aggimbhā aggismā aggībhi aggīhi, aggino aggissa aggīnaṃ, aggimhi aggismiṃ aggisu aggīsu.

Evamaññepi-

Joti pāṇi gaṇḍhi muḍhi-kucchi vatthi sāli vīhi,
Vyādhi odhi bodhi saṇdhi rāsi kesi sāti dīpi.

[SL Page 059] [\x 59/]

Isi muni maṇi dhani giri ravi kavi kapi
Asi masi nidhi vidhi ahi kimi pati hari,
Ari timi kali bali jalanidhi gahapati
Urudhiti varamati nirupadhi adhipati.

Añjali sārathi atithi samādhi udadhippabhūtayo.

Ikārantaṃ.
Īkāranto pulliṅgo daṇḍisaddo

Daṇḍī si itīdha:-

Agho rassamekavacanayosvapi cāti rassatte sampatte:etthevāpiggahaṇena sismiṃ tadabhāve siddhe niyamatthamāha:

Rassanti vattate.

Na sismimanapuṃsakāni. 150-85.

Sismiṃ napuṃsakavajjitāneva liṅgāni na rassamāpajjanteti rassattābhāvo silopo daṇḍi tiṭṭhati.

Anapuṃsakānīti kiṃ? Sukhakāri dānaṃ.

Ettha ca:-

Visadāvisadākāravohārobhayamuttakā,
Pumādijānena hetubhāvato liṅgamīritā.

Yolope-daṇḍi tiṭṭhanti.

Itaratra agho rassamiccādinā rassatte kate:

Jhato katarassāti ca vattate..

Yonanno. 151-225.

Sabbesaṃ yonaṃ sālapanānaṃ jhato katarassā paresaṃ no iccādeso hoti. Daṇḍito tiṭṭhanti.

Katarassāti kiṃ? Aggayo.

Adhikāraṃ vinā yonaṃ noti yogavibhāgato.

Kva ci akatarassāpi no sāramatino yathā.

[SL Page 060] [\x 60/]

Ālapane:-

Geti vattate.

Jhalapā rassaṃ. 152-247.

Jhalapa iccete rassamāpajjante ge pare.

Bho daṇḍi. Agho rassanti ādināva siddhepi rassatte punārambho niyamattho tena bho goti ādisu na bhavati

Daṇḍi daṇḍino dutiyāyaṃ rassatte kate -

Amiti vattate, ghapato smiṃ yaṃ vāti ito maṇḍūkagatiyā vāti ca.

Naṃ jhato katarassā. 153-224.

Jhato katarassā parassa aṃvacanassa na hoti vā

Daṇḍinaṃ daṇḍiṃ daṇḍī daṇḍino, daṇḍinā daṇḍībhi daṇḍībhi, daṇḍino daṇḍissa daṇḍīnaṃ

Jhalato cāti nā.

Daṇḍinā. Daṇḍimhā daṇḍismā daṇḍībhi daṇḍīhi, daṇḍino daṇḍissa daṇḍīnaṃ.

Jhato katarassāti ca vattate, pure viya vāti ca.

Sminni. 154-226.

Jhato katarassā parassa smiṃvacanassa ni iccādeso hoti vā.

Daṇḍinā. Daṇḍimhi daṇḍismiṃ daṇḍisu.
Evamaññānipi -

Dhammī saṅghī ñāṇī hatthī vakkī pakkhī dāṭhī raṭṭhī
Chattī mālī vammi yogī bhāgī bhogī kāmī sāmī.

Dhaji gaṇi sasī kuṭṭhi jaṭī yānī sukhī sikhī
Dantī mantī karī cāgī kusalī musalī balī,

Pāpakārī sattughāti mālyakārī dīghajīvī
Dhammavādī sīhanadī bhūmisāyī sīghayāyī.

Iccādīni īkārantanāmāni.

Gāmaṇisaddassa tu sattamiyaṃ bhedo. Gāmaṇī gāmaṇī gāmaṇino, bho gāmaṇi gāmaṇī gāmaṇino, gāmaṇīnaṃ gāmaṇiṃ gāmaṇī gāmaṇino.
[SL Page 061] [\x 61/]

Sesaṃ daṇḍīsamaṃ niādesābhāvova viseso.
Evaṃ senānī sudhīppabhūtayo.

Īkārantaṃ.
Ukāranto pulliṅgo bhikkhusaddo.
Tatheva bhikkhusaddato si. Silopo. So bhikkhu.
Bahuvacane - ghapato ca yonaṃ lopoti yolopo.

Yosu kata iccādinā dīgho. Te bhikkhū.

Lopabhāve:-

Vā yonanti ca vattate.

Lato vokāro ca. 155-119.

Lasaññato paresaṃ yovacanānaṃ vokārādeso hoti vā kāraggahaṇena yonaṃ no ca hoti. Casaddaggahaṇaṃ katthaci nivattanatthaṃ. Atha vā caggahaṇaṃ noggahaṇānuvattanatthaṃ. Tena jantu sabbaññā̆ ādito yonaṃ no ca hoti. Vāsaddo vavatthitavibhāsattho.

Tena:-

Bhikkhuppabhūtito niccaṃ vo yonaṃ hetuādito.
Vibhāsā na ca vo no ca amuppabhutito bhave.

Attaṃ akatarassoti ca vattate.

Vevosu lo ca. 156-97.

Ve vo iccetesu ca paresu akatarasso lo attamāpajjate.

Bhikkhavo bho bhikkhū bhavanto bhikkhū.

Akatarassā lato yvālapanassa vevo. 157-116.

Akatarassā lato parassa ālapane vihitassa yo iccetassa vevo ādesā honti. Attaṃ.

Bhavanto bhikkhave bhikkhavo.

[SL Page 062] [\x 62/]

Ammo niggahītaṃ jhalapehīti niggahītaṃ.

Bhikkhuṃ bhikkhū bhikkhavo, bhikkhunā bhikkhuhi bhikkhūhi bhikkhubhi bhikkhūbhi, bhikkhuno bhikkhussa bhikkhūnaṃ, bhikkhunā bhikkhumhā bhikkhusmā bhikkhubhi bhikkhūbhi bhikkhuhi bhikkhūhi, bhikkhuno bhikkhussa bhikkhūnaṃ, bhikkhūmhi, bhikkhūsmiṃ bhikkhusu bhikkhūsu.
Evaṃ-
Setu ketu rāhu bhānu saṅku ucchu veḷu maccu,
Siṇdhu baṇdhu neru meru sattu kāru hetu jantu,
Ruru paṭu iccādayo.
Hetujantusaddānaṃ paṭhamādutiyāsu viseso.
Hetu hetu hetavo hetuyo, bho hetu hetū heteve hetavo, hetuṃ hetū hetavo hetuyo.

Sesaṃ bhikkhusmaṃ. Jantu jantū jantavo.
Kāraggahaṇena yonaṃ no ca hoti.

Janatuno jantuyo, ho jantu jantū jantave jantavo, jantuṃ jantū jantavo jantuno jantuyo iccādi.

Satthusaddassa bhedo.
Satthu si itīdha:-
Antoti vattate

Satthupitādīnamā sismiṃ silopo ca. 158-199.

Satthu pitu mātu bhātu dhītu kattu iccavamādīnamanto āttamāpajjate sismiṃ, silopo ca hoti.
Satthā.
Satthupitādīnanti adhikāro.

Aññesvārattaṃ. 159-200.

Satthupitādīnamanto sivacanato aññesu vacanesu ārattamāpajjate.
Ārattamiti bhāvaniddesena katthaci aniyamaṃ dasseti.
Āraggahaṇamanuvattate.

Tato yonamo tu. 160-205.

Tato ārādesato sabbesaṃ yonaṃ okārādeso hoti.
Tuggahaṇena aññehipi catuubhanadīgavādīhi yonamākāro hoti. Saralopādi. Satthāro.

Ālapane akārapitādyantanamāti āttaṃ. Ge rassanti ca adhikicca ākāro vāti vikappena rassattaṃ. Galopo.

[SL Page 063] [\x 63/]

Bho sattha bho satthā bhavanto satthāro, satthāraṃ satthāre satthāro.

Tatoti ca vattate.

Nā ā. 161-207.

Tato ārādesato nāvacanassa ākārādeso hoti.
Satthārā.
Satthunāti ārattamiti bhāvaniddesena siddhaṃ.
Satthārebhi satthārehi.
Vā namhīti ito vāti vattate.

U sasmiṃ salopo ca. 162-293.

Satthū pitu iccevamādīnamantassa uttaṃ hoti vā yasmiṃ, salopo ca hoti. Ārādesāpavādoyaṃ. Satthu.

Aññattha bhāvaniddesenārābhāvo.

Satthuno satthussa.

Ārattanti vattate.

Vā namhi. 163-201.

Satthu pitu ādīnamanto ārattamāpajjate vā namhi vibhattimhi.

Satthārānaṃ.

Ārābhāve:-

Vā namhīti vattate.

Satthunāttañca. 164-202.

Satthusaddantassa pitādīnamantassa ca attaṃ hoti vā namhi vibhattimhi.

Puna satthuggahaṇaṃ satthuno niccavidhānatthaṃ.
Satthānaṃ.

Amhatumhanturājabrahmattasabasatthupitādīhi smā nāvāti smāvacanassa nābhāvo.

Satthārā satthārebhi satthārehi, satthu satthuno satthussa satthārānaṃ satthānaṃ.

[SL Page 064] [\x 64/]

Āratoti vattate.

Tato smimi. 165-206.

Tato ārādesato smiṃvacanassa ikārādeso hoti puna tatoggahaṇena aññasmāpi smiṃvacanassa ikāro.

Yathā-bhuvi divi.

Āro rassamikāre. 166-208.

Ārādeso rassamāpajjate ikāre pare

Satthari. Satthāresu.

Evaṃ kattā kattāro, bho katta bho kattā bhavanto kattāro, kattāraṃ kattāre kattāro, kattārā kattārebhi kattārehi.

U sasmiṃ salopo cāti uttaṃ salopo ca.

Kattu. Kattuno kattussa kattārānaṃ kattānaṃ kattūnaṃ, kattārā kattārebhi kattārehi kattu kattuno kattussa kattārānaṃ kattānaṃ kattūnaṃ, kattari kattāresu.

Ārābhāve - kattusu.

Evaṃ bhattu vattu netu sotu ñātu jetu chettu bhettu dātu dhātu nattu boddhu viññāpetuādayopi.

U sasmiṃ salopo cāti vattate.

Sakamaṇdhātādīnañca. 167-204.

Sakamaṇdhātu iccevamādīnamanto ca uttamāpajjate sasmiṃ, salopo ca. Niccaṃ punabbidhānā.

Sakamaṇdhātu viya assa rājino vibhavo sesaṃ samaṃ. Evaṃ mahāmaṇdhātuppabhūtayo.
Pitusaddassa bhedo.

Simhi āttasilopā. Pitā.

Yomhi:-

Āro rassanti va vattate.

Pitādīnamasimhi. 168-209.

Pitādīnamārādeso rassamāpajjate asimhi vibhattimhi. Sismiṃ ārādesābhāvepi asimhīti adhikavacanamatthantaraviññāpanatthaṃ. Tena toādimhi pitādīnamikāro ca. Yathā-pitito mātito bhātito dhītito pitipakkho mātipakkhoti.

[SL Page 065] [\x 65/]

Pitaro yesaṃ kattusamaṃ

Bho pita bho pitā bhavanto pītaro, pitaraṃ pitare, pitarā pitarehi pitarebhi.

Bhāvaniddesena ārādesābhāve-
Pitūhi pitūhi, pitu pituno pitussa pitarānaṃ pitānaṃ pitūnaṃ.
Dīghabhāve-pitunnaṃ vā. Pitarā pitarehi pitarebhi pitūhi. Pitūbhi, pitu pituno pitussa pītarānaṃ pitānaṃ pītūnaṃ pitunnaṃ, pitari pitaresu pitusu.
Evaṃ bhātā bhātaro iccādi.

Ukārantaṃ.
Ūkāranto pulliṅgo abhibhūsaddo
Tatheva syāduppatti silopo so abhibhū
Yolope kate-abhibhū. Agho rassanti ādinā rassattaṃ. Vokāro. Katarassattā attābhāvo.
Abhibhuvo, bho abhibhu bho abhibhū abhibhuvo
Katarassattā voādeso na hoti. Sesaṃ bhikkhusaddasmaṃ. Rassattameva viseso.
Abhibhuṃ abhibhū abhibhuvo, abhibhunā abhibhūhi abhibhuhi, abhibhuno abhibhussa abhibhūnaṃ iccādi
Evaṃ sayambhū vessabhū parābhibhu ādayo. Sahabhusaddassa yonaṃ noādesova viseso.

Sahabhū sahabhūvo sahabhūno iccādi.
Yathā sabbaññā̆saddassa yosveva viseso
So sabbaññā̆ te sabbaññā̆.

Yolopābhāve rassattaṃ. Lato vokāro cāti ettha* kāraggahaṇena yonaṃ noādeso. Vādhikārassa mavatthita vibhāsattā na ca vokāro.

Sabbaññäno. Bho sabbaññā̆ sabbaññā̆ sabbaññäno, sabbaññäṃ sabbaññā̆ sabbaññäno iccādi.
Evaṃ maggaññā̆ dhammaññā̆ atthaññā̆ kālaññā̆ rattaññā̆ mattaññā̆ kataññā̆ tathaññā̆ viññā̆ vidū vedagū pāragū iccādayo.

Ūkārantaṃ.
* "Ettha ca" itipi pāṭho.

[SL Page 066] [\x 66/]

Ekāranto appasiṅo.

Okāranto pulliṅgo gosaddo.

Tato syādūppatti silopo.

Go gacchati.

Gāva setī ito goti adhikāro.

Āva iti ca vattate.

Yosu ca. 169-74.

Goiccetassa okārassa āvādeso hoti yosu paresu casaddena nā smā smiṃ su iccetesu ca. Tato sonamotūti ettha tuggahaṇena yonamokāro. Saralopādi gāvo tiṭṭhanti.

Avamhi ca. 170-75.

Goiccetassa okārassa āva ava ādesā hontī amhi vibhattimhi. Casaddena yo nā sa smā smiṃ su iccetesu ca āvādeso hoti.

Gavo gacchanti. He go he gāvo he gavo.

Dutiyāyaṃ:-

Amhīti ca* vattate.

Āvassu vā. 171-76.

Āvaiccetassa gavādesassa antassa sarassa ukārādeso hoti vā amhi vibhattimhi. Āvassa a = āva. Tassa āvasaddantassa. Ammoti ādinā niggahītaṃ.

Gāvuṃ gāvaṃ gavaṃ gāvo gavo.

Goṇa namhi vāti vattate.

Suhināsu ca. 172-81.

Su hi nā iccetese sabbassa. Gosaddassa goṇādeso hoti vā. Casaddena sesesu ca.

Goṇo goṇā, he goṇa he goṇā, goṇaṃ goṇe, goṇena goṇehi goṇehi. Goṇassa.
* "Amhīti vattate." Pā.

[SL Page 067] [\x 67/]

Goṇa namhi vā. 173-80.

Sabbassa gosaddassa goṇādeso hoti vā namhi vibhattimhi.

Goṇānaṃ. Goṇā goṇamhā goṇasmā goṇehi goṇebhi, goṇassa goṇānaṃ, goṇe goṇamhi goṇasmiṃ goṇesu.

Goṇādesābhāve-

Gāvena gavena gobhi gohi.

Gāva se. 174-73.

Go āva se iti tipadamidaṃ gossa o = go. Gosaddo kārassa āvādeso hoti se vibhattimhī.

Gāvassa gavassa.

Namhi-go āvāti va vattate.

Tato namampatimhālutte ca samāse 175-77.

Tato gosaddato parassa naṃvacanassa aṃādeso hoti gosaddokārassa āvādeso ca patimhi pare alutte samāse. Vasaddena asamāsepiti aṃavādesā.

Gavampatissa therassa. Gavaṃ.

Suhināsu cāti ettha casaddena namhi guādeso ca. No ca dvādito namhīti sutte casaddena nakāragamo.

Gunnaṃ gonaṃ vā. Gāvā gāvamhā gavā gavamhā gavasmā gobhi gohi, gāvassa gavassa gavaṃ gunnaṃ gonaṃ, gāve gāvamhi gāvasmiṃ gave gavamhi gavasmiṃ gāvesu gavesu gosu.

Okārantaṃ.
Puriso guṇavā rājā sāggi daṇḍī ca bhikkhu ca,
Satthābhibhū ca sabbaññā̆ goti pulliṅgasaṅgaho

Pulliṅgaṃ niṭṭhitaṃ.

[SL Page 068] [\x 68/]

Atha itthiliṅgāni vuccante.

Akāranto itthiliṅgasaddo appasiddho.
Ākāranto itthiliṅgo kaññāsaddo
Kañña iti ṭṭhite:-

Itthiyamato āppaccayo. 176-237

Itthiyaṃ vattamānā akārantato liṅgambhā paro āppaccayo yoti.

Pakatatthajotakā itthippaccayā syādayo viya,
Ṇādayo paccayatthassa sakatthassāpi vācakā.
Saralopoti ādinā pubbasare lutte paranayane ca kate dhātuppaccayavibhattivajjitamatthavalliṅganti vuttattā* paccayantassāliṅgattā vibhattuppattīyamasampattāyaṃ- taddhita samāsakitakā nāmaṃ vātavetūnādisu dvāti ettha caggahaṇena itthippaccayantassāpi nāmavyapadeso. Pure viya syāduppatti. Sesato lopaṃ gasipīti silopo. Sā kaññā.

Bahuvacane ālapane si gasaññoti ito sañño, te itthibyā poti ito itthibyāti ca vattate.

Ā gho. 177-60.

Liṅgassanto ākāro yadā itthikhyā tadā ghasañño hotīti ghasaññāyaṃ - ghapato ca yonaṃ lopoti vikappena yolopo. Tā kaññā kaññāyo.

Ālapane:- sakhāto gassevāti ito gassāti vattate.

Ghate ca. 178-114

Ghato parassa gassa ekāro hoti. Saralopādi.
Bhoti kaññe bhotiyo kaññā kaññāyo

Ambhi saralopapakatibhāvā kaññaṃ kaññā kaññāyo. Tatiyādisu-āya catutthekavacanassa tūti ito āyo ekavacanānti ca vattate.
* Vuttattāva-sanna.

[SL Page 069] [\x 69/]

Ghato nādīnaṃ. 179-111.

Ghasaññāto liṅgassākārā paresaṃ nādīnaṃ smiṃpariyantānaṃ ekavacanānaṃ vibhattigaṇānaṃ āyādeso hoti.

Saralopaparanayanāni kaññāya kaññābhi kaññāhi, kaññāya kaññānaṃ, kaññāya kaññābhi kaññāhi, kaññāya kaññānaṃ.
Smimbhi:-

Ghapato smiṃ ya vā. 180-216.

Ghapato parassa smiṃ vacanassa yaṃ hoti vā. Aññatthāyā deso.

Kaññāyaṃ kaññāya kaññāsu. Evamaññepi-
Saddhā medhā paññā vijjā cintā mantā taṇhā vīṇā
Icchā mucchā ejā māyā mettā mattā sikkhā bhikkhā

Jaṅghā gīvā jivhā vācā chāyā āsā gaṅgā nāvā
Gāthā senā lekhā sālā mālā velā pūjā khiḍḍā.

Pipāsā vedanā saññā cetanā tasiṇā pajā
Devatā vaṭṭakā godhā balākā parisā sabhā.

Ūkā sephālikā laṅkā salākā vālikā sikhā
Visākhā visikhā sākhā vacā vañjhā jaṭā ghaṭā.

Jeṭṭhā soṇḍā vitaṇḍā ca karuṇā vanitā latā
Kathā niddā sudhā rādhā vāsanā siṃsapā papā.

Pabhā sīmā khamā chāyā khattiyā sakkharā surā
Dolā tulā silā līlā lālelā mekhalā kalā.

Vaḷavālambusā mūsā mañjusā sulasā disā
Nāsā juṇhā guhā īhā lasikā vasudhādayo

Ammādīnaṃ ālapaneva rūpabhedo.
Ammā ammā ammāyo

Gassa ghato cāti ekāre sampatte-

Na ammādito. 181-115.

Ammā annā iccevamādito parassa gassa ālapanekavacanassa na ekārattaṃ hoti. Ākāro vāti rassattaṃ. Hoti amma hoti ammā hotiyo ammā ammāyo. Evaṃ annā annā annāyo, bhoti anna bhoti annā

[SL Page 070] [\x 70/]

Hotiyo annā annāyo. Ambā ambā ambāyo, bhoti ambabhoti ambā bhotiyo ambā ambāyo iccādi.

Ākārantaṃ.

Ikāranto itthiliṅgo rattisaddo. Tatheva syāduppatti.
Silopo. Ratti.
Bahuvacane-saññā ivaṇṇuvaṇṇāti ca vattate.

Te itthibyā po. 182-59.

Itthiyā ākyā saññā = itthibyā. Liṅgassantā te ivaṇṇuvaṇṇā yadā itthibyā tadā pasaññā hontīti pasaññāyaṃ-ghapato cāti ādinā yolopo. Yosu kata iccādinā digho.

Rattī rattiyo ratyo cā. He ratti he ratti he rattiyo. Ammoti ādinā niggahītaṃ. Rattiṃ rattī rattiyo.

Tatiyādisu:
Ekavacanānaṃ nādīnanti ca vattate.

Pato yā. 189-68.

Pasaññato ivaṇṇuvaṇṇehi paresaṃ nādīnamekavacanānaṃ vibhattigaṇānaṃ yāādeso hoti.

Rattiyā rattīhi rattībhi, rattiyā rattīnaṃ.

Pañcamiyaṃ:

Amā pato smiṃsmānaṃ vā. 184-68.

Paiccetasmā paresaṃ smiṃ smā iccetesaṃ yathākkamaṃ aṃ ā ādesā honti vā.

Vavatthitavibhāsatthoyaṃ vāsaddo. Tena uvaṇṇantato na honti, ivaṇṇantatopi yathāpayogaṃ.

Sare yakāroti ca vattate, sīhamaṇḍūkagatīhi yo vacanekavacanaggahaṇañca.

Pasaññassa ca. 185-72.

Pasaññassa ivaṇṇassa yovacanekavacanavibhattīnamādese sare pare yakāro hoti.
[SL Page 071] [\x 71/]

Ettha ca yakārassevādhikārāpasaññaggahaṇena ivaṇṇova gayhati. Caggahaṇaṃ rattoti ādisu nivattanatthaṃ. Ratyā rattiyā rattībhi rattīhi, rattiyā rattīnaṃ.

Smiṃvacane:- amādesayakārādesā. Ratyaṃ.

Ghapato smiṃ yā vāti yaṃādeso. Rattiyaṃ.

Aññattha aṃ smiṃ vāti ca vattate.

Ādito o ca. 186-69.

Ādi iccetasmā smiṃvacanassa aṃ o ādesā honti vā. Casaddena aññasmāpi. Āamotī ā aṃ o ādesā.

Ratyā rattiṃ ratto rattiyā rattisu rattīsu.

Evamaññānipi-

Patti yutti vutti kitti mutti titti khanti kanti
Santi tanti siddhi suddhi iddhi vuddhi buddhi bodhi.

Bhūmi jāti pīti suti naṇdi saṇdi sāṇi koṭi
Diṭṭhi vuṭṭhi tuṭṭhi yaṭṭhi pāḷi āḷi nāḷi keḷi.

Sati mati gati cuti dhiti yuvati vikati rati ruci
Rasmi asani vasani osadhi aṅguli dhūli duṇdubhi
Doṇi aṭavi chavi ādīni ikārantanāmāni.

Ikārantaṃ
Īkāranto itthiliṅgo itthisaddo.
Itthī itīdha:-
Itthiyaṃ paccayoti ca vattate.

Nadādito vā ī. 187-238.

Nadādito vā anadādito vā itthiyaṃ vattamānā liṅgamhā īppaccayo hoti.

Vāggahaṇamanadādisaṅgahaṇatthaṃ. Tena puthūgavādito ca ī.

Saralope-kvacāsavaṇṇaṃ lutte ti asavaṇṇe sampatte pakatibhāvo. Nāmavyapadeso syāduppatti.

Itthi itthī.

[SL Page 072] [\x 72/]

Agho rasassanti ādinā rassattaṃ itthiyo

Sambodhane: jhalapā rassanti rassattaṃ. Bhoti itthi itthī itthiyo.

Dutiyekavacane:-

Ghapato smiṃ yaṃ vāti ito vāti vattate.

Aṃ yamīto pasaññāto. 188-223.

Pasaññāto īkārato parassa aṃvacanassa yaṃ hoti vā.
Itthiyaṃ itthiṃ itthī itthiyo, itthiyā itthībhi itthīhi, itthiyā itthīnaṃ, itthiyā itthībhi itthihi, itthiyā itthīnaṃ, itthiyaṃ itthiyā itthisu.

Evaṃ nadī. Nadī.

Yolopābhāve tato yonamo tūti ettha tusaddena yonamokāro ca pasaññassa cāti īkārassa yakāro yavataṃ talana iccādinā dyassa jakāro dvittaṃ.

Najjo saṇdanti. Nadiyo.

Ettha cevaṃ sijjhantānaṃ najjoti ādīnaṃ vuttiyaṃ ānattaggahaṇādinā nipphādanaṃ atrajasugatādīnaṃ viya nipphādanūpāyantaradassanatthanti daṭṭhabbaṃ.

He nadi he nadī he najjo he nadiyo nadiyaṃ nadiṃ nadī najjo nadiyo.

Amādisutte ā patoti yogavibhāgena kvaci nāsānañcāttaṃ. Tena "na jaccā vasalo hoti, pathavyā ekarajjenā" ti ādi ca sijjhati. Pure viya yakārajakārādesadvittāni.

Najjā kataṃ nadiyā nadībhi nadīhi, najjā nadiyā nadīnaṃ, najjā nadiyā nadībhi nadīhi, najjā nadiyā nadīnaṃ, najjaṃ nadiyaṃ nadiyā nadīsu.

Evamaññepi-
Mahī vetaraṇī vāpī pāṭalī kadalī ghaṭī
Nārī kumārī taruṇī vāruṇī brahmaṇī sakhī.

Gaṇdhabbi kinnarī nāgī devī yakkhī ajī migī
Vānarī sūkarī sīhī haṃsī kākī ca kukkuṭī.

Iccādayo itthisaddasamā.

[SL Page 073] [\x 73/]

Tatheva mātulasaddato īppaccaye kate-

Mātulādīnamānattamīkāre 189-98.

Mātula ayyaka varuṇa iccevamādīnamanto ānattamāpajjate īkāro paccaye pare. Antāpekkhāyaṃ chaddhī. Saralopādi. Mātulānī. Evaṃ ayyakānī varuṇānī sesaṃ itthīsaddasamaṃ.

Anadādisu puthusaddato īppaccayo o sa re cāti ettha ca saddena ukārassa avādeso. Puthavī puthaviyo.

Ya smā smiṃ su-puthavyā puthaviyā, puthavyā puthaviyā, puthavyaṃ puthaviyaṃ puthaviyā iccādi.

Gosaddato nadādito vā īti īppaccayo. Mahāvuttinā vā gāva seti ettha gāva itī yogavibhāgena vā okārassa āvādeso gāvī gāvī gāviyo iccādi itthīsaddasamaṃ.
Mānava itīdha:-

Itthiyaṃ vā īti ca vattate.

Ṇavaṇikaṇeyyaṇantūhi. 190-239.

Ṇava ṇika ṇeyya ṇa ntuppaccayantehi itthiyaṃ vattamānehi liṅgehi īppaccayo hoti.
Vādhikāro katthaci nivattanattho. Saralopādi. Mānavī. Evaṃ nāvikī venateyayi gotamī.

Guṇavantu ī itīdha:-

Vāti vattate.

Ntussa tamīkāre. 191-241.

Sabbasseva ntuppaccayassa ta kāro hoti cā īkārappaccaye pare.

Aññattha saralopādi guṇavatī guṇavatī guṇavatiyo. Guṇavanti guṇavantī guṇavantiyo iccādi itthisaddasamaṃ.

Evaṃ kulavatī sīlavatī yasavatī rūpavatī satimatī gomatī.

Mahantasaddato nadādito vā īti īppaccayo. Ntuvyapadese vikappena takārādeso. Mahatī mahantī.
* 'Mānavī' itipi pāṭho.

[SL Page 074] [\x 74/]

Bhavanti ī itīdha:-
Īkāreti ca vattate.

Bhavato bhoto. 192-242.

Sabbasseva bhavantasaddassa bhotādeso hoti īkāro itthikane pare.

Sā bhotī bhotī bhotiyo. Bhe bhoti bhoti bhotiyo iccādi.
Bhikkhu itīdha:-
Itthiyanti vattate vāti ca.

Patibhikkhurājīkārantehi inī. 193-240.

Pati bhikkhu rāja iccetehi īkārantehi ca itthiyā vattamānehi liṅgehi inīppaccayo hoti.

Saralopomādesa iccādi sutte tuggahaṇena kvaci pubbalopassa nisedhanato vā paro asarūpātī paralopo. Bhikkhunī bhikkhuniyo iccādi.
Gahapatisaddato inī.
Attamiti vattate.

Patissinīmhi. 194-91.

Patisaddassa anto attamāpajjate inīppaccaye pare. Tatheva parasare lutte pubbo cāti dīgho. Gahapatānī. Tatheva rājasaddato inī. Saralopapakatibhāvā rājinī.

Īkārantesu - daṇḍisaddato inī. Saralopādi. Daṇḍinī daṇḍinī daṇḍiniyo. Evaṃ hatthinī medhāvinī tapassinī piyabhāṇinī iccādi.

Pokkharinī itīdha tesu vuddhīti ādinā ikāranakārānaṃ akāraṇakārādesā. Pokkharaṇī. Pokkharaṇī. Tato yonamo tūti sutte tuggahaṇena yonamokāro ca. Īkārassa yakāro. Yavatamiccādisutte kāraggahaṇena ṇyassa ñakāro. Dvittaṃ. Pokkharaññā pokkharaṇiyo vā iccādi.

Vādhikāro anuttasamuccayattho. Tena vidūyakkhāditopi inī paracittacidūnī. Paraloparassattāni paracittavīdunī paracittaviduniyo, yakkhinī yakkhiniyo, sīhinī sīhiniyo iccādi.

Īkārantaṃ.

[SL Page 075] [\x 75/]

Ukāranto itthiliṅgo yāgusaddo tassa rattisaddasseva rūpanayo amādesādiabhāvova viseso.

Yāgu yāgū yāguyo, he yāgu he yāgū he yāguyo, yāguṃ yāgū yāguyo, yāguyā yāgūhi, yāguyā yāgūnaṃ, yāguyā yāgūbhi yāgūhi, yāguyā yāgūnaṃ, yāguyaṃ yāguyā yāgusu yāgūsu.

Evaṃ dhātu dhenu kāsu daddu kaṇḍu kacchu rajju kaṇeru piyaṅgu sassuādīni.

Mātusaddassa bhedo. Tassa pitusaddasseva rūpanayo. Ārattamiti bhāvaniddesena ārādesābhāce pato yāti yādesova viseso.

Mātā mātaro, bhoti māta bhoti mātā bhotiyo mātaro, mātaraṃ mātare mātaro, mātarā matyā. Tesu vuddhīti ādinā ukāralopo rassattañca.

Mātarebhi mātarehi mātūbhi mātūhi, mātu mātuyā vā. Mātarānaṃ mātānaṃ mātūnaṃ, mātarā mātarebhi mātarehi mātūbhi mātūhi, mātu mātuyā mātarānaṃ mātānaṃ mākūnaṃ, mātari mātaresu mātusu.

Evaṃ dhītā dhītaro duhitā duhitaro iccādi.

Ukārantaṃ.
Ūkāranto itthiliṅgo jambūsaddo.
Jambū jambū jambuyo, he jambu he jambū jambuyo, jambuṃ jambū jambuyo iccādi. Itthisaddasamaṃ.

Evaṃ vadhū ca sarabhū sarabū sutanū camū,
Cāmūrū nāganāsūrū samāni khalu jambuyā.

Ūkārantaṃ.
Okāranto itthiliṅgo gosaddo

Tassa pulliṅge gosaddasseva rūpanayo.
Kaññā ratti nadī itthī mātulānī ca bhikkhunī,
Daṇḍinī yāgu mātā ca jambū gotitthisaṅgaho.

Itthiliṅgaṃ niṭṭhitaṃ.

[SL Page 076] [\x 76/]

Atha napuṃsakaliṅgāni vuccante.

Akāranto napuṃsakaliṅgo cittasaddo

Pure viya syāduppatti.

Citta si itīdha:-

Napuṃsakehi ato niccanti ca vattate.

Siṃ 195-219.

Si aṃ iti dvipadamidaṃ. Akārantehi napuṃsakaliṅgehi parassa sivacanassa aṃ hoti niccaṃ

Saralopapakatibhāvādi cittaṃ.

Bahuvacane:

Yonanti napuṃsakehīti vattate.

Ato niccaṃ. 196-218.

Akārantebhi napuṃsakaliṅgebhi yonaṃ niccaṃ ni hoti. Sabbayonīnamā eti nissa vā ākāro aññattha yosu kata iccādinā dīgho. Cittā cittāni.

Yonannibhāve cā ette siddhepi avisesato,
Ato niccanti ārambhā āettaṃ kvacidevidha

Ālapane galopo he citta he cittā he cittāni. Dutiyāyaṃ nissa vikappenekāro. Cittaṃ citte cittāni. Sesaṃ purisasaddena samaṃ. Evamaññānipi-

Puññapāpaphalarūpasādhanaṃ sotaghāṇasukhadukkhakāraṇaṃ,
Dātasīladhanajhānalocanaṃ mūlakūlabalajālamaṅgalaṃ.

Nalinaliṅgamukhaṅgajalambujaṃ pulinadhaññahiraññapadāmataṃ,
Padumapaṇṇasusānavanāyudhaṃ hadayacīvaravatthakuliṇdriyaṃ.

Nayanavadanayānodānasopānapānaṃ
Bhavanabhuvanalohālātatuṇḍaṇḍapīṭhaṃ,
Karaṇamaraṇañāṇārammaṇāraññatāṇaṃ
Tagaranagaratīracchattachiddokāni

Iccādīnī.

[SL Page 077] [\x 77/]

Kammasaddassa tatiyekavacanādisu rūpabhedo.

Kammaṃ kammā kammāni, he kamma he kammā he kammāni, kammaṃ kamme kammāni.

Susmi mā vā, u nā mahīti ca vattate.

A kammantassa ca. 197-160.

Kammasaddantassa ukāraakārādesā honti vā nāmhi vibhattimhi.

Antaggahaṇena thāmaddhādīnamantassapi uttaṃ. Casaddaggahaṇena yuvamaghavānamantassa ā hoti kvaci nāsuiccetāsu.

Kammunā kammanā kammena vā, kammebhi kammehi sasmāsu: u nāmhi cā ti ettha casaddena pumakammathāmantassa cukāro vā sa smāsu cāti uttaṃ.

Kammuno kammassa kammānaṃ, kammunā kammā kammamhā kammasmā kammebhi kammehi, kammuno kammassa kammānaṃ.

Smiṃvacane: brahmāto tu sminanīti ettha tusaddena kvaci ni hoti kammani. Kamme kammamhi kammasmiṃ kammesu.

Evaṃ thāmunā thāmena thāmasā vā, thāmuno, thāmassa, thāmunā thāmā, addhunā addhuno iccādi pumasamaṃ.*

Guṇavantu si

Savibhattissa ntussa simhīti ca vattate.

Aṃ napuṃsake. 198-125.

Napuṃsake vattamānassa liṅgassa sambaṇdhino ntuppaccayassa savibhattissa aṃ hoti simhi vibhattimhi.

Guṇavaṃ cittaṃ yomhi ntussanto yosu cāti attaṃ ikāro ca. Guṇavanti guṇavantāni. Sesaṃ ñeyyaṃ

Gacchanta si.

Simhi gacchantādīnaṃ ntasaddo amiti aṃ
Gacchaṃ gacchantaṃ gacchantā gacchantāni

Akārantaṃ.

* Purisasamaṃ - mu.

[SL Page 078] [\x 78/]

Ākāranto napuṃsakaliṅgo assaddhāsaddo.
Assaddhā iti ṭhite:-
Samāsassāti adhikicca saro rasso napuṃsaketi samāsantasarassa rassattaṃ. Samāsattā nāmavyapadeso. Syāduppatti. Sesaṃ cittasamaṃ.

Assaddhaṃ kulaṃ. Assaddhā assaddhāni kulāni iccādi.

Tathā mukhanāsikāsaddo. Tassa dvaṇdekattā sabbatthekavacanameva mukhanāsikaṃ, he mukhanāsika, mukhanāsikaṃ, mukhanāsikena iccādi.

Akārantaṃ.
Ikāranto napuṃsakaliṅgo aṭṭhisaddo.
Syāduppatti. Silopo. Aṭṭhi.
Vāti vattate.

Yonanni napuṃsakehi. 199-217.

Napuṃsakaliṅgehi paresaṃ sabbesaṃ yonaṃ ni hoti vā.
Aṭṭhini. Aññattha niccaṃ yolopadīghā ca. Aṭṭhī tathā-he aṭṭhi he aṭṭhi he aṭṭhini, aṭṭhiṃ aṭṭhi aṭṭhini, aṭṭhinā iccādi. Aggi saddasamaṃ.

Evaṃ satthi dadhi vāri akkhi acchi acci iccādīni.

Ikārantaṃ.
Īkāranto napuṃsakaliṅgo sukhakārīsaddo.
Sukhakārī ti itīdha:-
Anapuṃsakattabhāvā sismimpi agho rassamiccādinā rassattaṃ. Silopo.
Sukhakāri dānaṃ, sukhakāri sukhakārīni he sukhakāri he sukhakārī he sukhakārīni, sukhakārīnaṃ sukhakāriṃ sukhakārī sukhakārīni. Yesaṃ daṇḍīsaddasamaṃ evaṃ sīghayāyī ādīni.

Īkārantaṃ.
Ukāranto napuṃsakaliṅgo āyusaddo.
Tassa aṭṭhisaddasseva rūpanayo.
Āyu āyū āyūni, he āyu he āyū he āyūni, āyuṃ āyū āyūni, āyunā. Āyusāti manogaṇādittā siddhaṃ.

[SL Page 079] [\x 79/]

Āyūbhi āyūbhi, āyuno āyūssa āyūnamiccādi

Evaṃ cakkhu vasu dhanu dāru tipu madhu siṅgu hiṅgu vatthu matthu jatu ambu assūādīnī.

Ukārantaṃ.
Ūkāranto napuṃsakaliṅgo gotrabhūsaddo.

Gotrabhū si.

Napuṃsakattā rassattaṃ, silopo. Gotrabhu cittaṃ. Gotrabhū gotrabhūni, he gotrabhu he gotrabhū he gotrabhūni, gotrabhuṃ gotrabhū gotrabhūni, gotrabhranā iccādi pulliṅge abhibhūsaddasamaṃ.

Evaṃ abhibhū sayambhū dhammaññā̆ ādīni.

Ūkārantaṃ.
Okāranto napuṃsakaliṅgo cittagosaddo.

Cittā gāvo assa kulassāti atthe bahubbihisamāse kate:
Saro rasso napuṃsaketi okārassa ṭhānappayatanāsannattā rassattamukāro. Syāduppatti. Silopo.

Cittagu kulaṃ. Cittagū cittagūni iccādi āyusaddasamaṃ.

Okārantaṃ.
Cittaṃ kammañca assaddhamathaṭṭhi sukhakāri ca,
Āyu gotrabhū dhammaññä cittagūti napuṃsake.

Napuṃsakaliṅgaṃ niṭṭhitaṃ.
Atha sabbanāmāni vuccante.
Sabba katara katama ubhaya itara añña aññatara aññatama pubba para apara dakkhiṇa uttara adhara ya ta eta ima amu kiṃ eka ubha dvi catu tumha amha iti sattavīsati sabbanāmāni. Tāni sabbanāmattā tiliṅgāni. Tattha sabbasaddo niravasesattho. So yadā pulliṅgavisiṭṭhatthābhidāyī tadā rūpanayo.

[SL Page 080] [\x 80/]

Pure viya syāduppatti. Soti sissa okāro. Saralopaparanayanāni sabbo jano tiṭṭhati.

Bahuvacane-
Sabba yo itīdha:-
Parasamaññā payogeti sabbādīnaṃ sabbanāmasaññā.
Yoti vattate.

Sabbanāmakārate paṭhamo. 200-164.

Sabbesaṃ itthipumanapuṃsakānaṃ nāmāni = sabbanāmāni. Tesaṃ sabbesaṃ sabbanāmasaññānaṃ liṅgānaṃ akārato paro paṭhamo yo ettamāpajjate.

Sabbe purīsā.

Akāratoti kiṃ? Sabbā amū.

He sabba he sabbā he sabbe, sabbaṃ sabbe, sabbena sabbebhi sabbehi

Catutthekavacane āyādeso sampatte:
Ato, ā e, smāsminnaṃ, āya catutthekavacanassāti ca vattamāne-

Tayo neva ca sabbanāmehi. 201-110.

Akārantehi sabbanāmehi paresaṃ samāsmiṃiccetesaṃ catutthekavacanassa va ā e āya iccete ādesā neva hontīti āyādesābhāvo caggahaṇaṃ katthaci paṭisedhanīcattanatthaṃ. Tena pubbādīhi smāsminnaṃ ā e va honti.

Sabbassa.

Akāro eti ca vattate.

Sabbanāmānaṃ namhi ca. 202-102.

Sabbesaṃ sabbanāmānaṃ akāro ettamāpajjate namhi vibhattimhi.

Sabbanāmatoti vattate.

Sabbato naṃ saṃsānaṃ. 203-168.

Sabbato sabbanāmato parassa naṃvacanassa sā sānaṃ iccete ādesā honti.
[SL Page 081] [\x 81/]

Sabbesaṃ sabbesānaṃ, sabbamhā sabbasmā sabbebhi sabbehi, sabbassa sabbesaṃ sabbesānaṃ, sabbamhi sabbasmiṃ sabbesu.

Itthiyaṃ-itthiyamato āppaccayoti āppaccayo.
Aññaṃ kaññāsaddasamaṃ aññatra sanaṃsmiṃvacanehi.

Sabbā (pajā) sabbā sabbāyo, he sabbe he sabbā he sabbāyo, sabbaṃ sabbā sbāyo, sabbāya sabbābhi sabbāhi.

Catutthekavacane:-

Sabbanāmato, vā, sabbato koti ito sabbatoti ca vattate.

Ghapato smiṃsānaṃ saṃsā. 204-179.

Sabbato sabbanāmato ghapasaññāto smīṃ sa iccetesaṃ yathākkamaṃ saṃsādesā honti vā.

Saṃsāsvekavacanesu cāti vattate.

Gho rassaṃ. 205-66.

Ghasañño ākāro rassamāpajjate saṃsāsvekavacanesu vibhattādesesū paresu.

Sāgamoti vattate.

Saṃsāsvekavacanesu ca. 206-62.

Saṃ sā iccetesu ekavacanaṭṭhānasambhūtesu vibhattā desesu paresu liṅgambhā sakārāgamo hoti.

Sabbassā sabbāya sabbāsaṃ sabbāsānaṃ, sabbāya sabbāhi sabbābhi, sabbassā sabbāya sabbāsaṃ sabbāsānaṃ.

Smimhi-sabbanāmato, ghapatoti ca vattate.

Netāhi smimāyayā. 207-186.

Etehi sabbanāmehi ghapasaññehi parassa smīṃvacanassa neva āyayādesā hontīti āyābhāvo. Vādhikārato kvaci hoti. Dakkhiṇāya uttarāyāti ādi. Saṃyamādesā. Sabbāsaṃ sabbāyaṃ sabbāsu.

Napuṃsake-sabbaṃ (cittaṃ) sabbāni, he sabba he sabbāni, sabbaṃ sabbāni.

Sesaṃ pulliṅge viya ñeyyaṃ.

[SL Page 082] [\x 82/]

Evaṃ katarādīnaṃ aññatamasaddapariyantānaṃ tīsupi liṅgesu rūpanayo.
Tattha katarakatamasaddā pucchanatthā.
Ubhayasaddo dviavayavasamudāyavacano.
Itarasaddo adhikatāparavacano.
Aññasaddo adhikatāparavacano.
Aññataraaññatamasaddā aniyamatthā.
Yo, sabbanāmakārate paṭhamoti ca vattate.

Dvaṇdaṭṭhā vā. 208-165.

Dvaṇdasamāsaṭṭhā sabbanāmānamakārato paro paṭhamo yo ettamāpajjate vā.

Kataro ca katamo cāti katarakatame. Katarakatamā cā iccādi. Pubbādayo dighādivavatthānavacanā.

Pubbo (kālo).

Bahuvacane:- dhātuliṅgehi parāppaccayāti ettha parāti niddesato pubbādīhi yovacanassa vikappenekāro.

Pubbe pubbā, he pubba pubbe he pubbā, pubbaṃ pubbe, pubbena pubbebhi pubbehi, pubbassa pubbesaṃ pubbesānaṃ.

Smāsminnaṃ vāti vikappenākārekārā.

Pubbā pubbamhā pubbasmā pubbebhi pubbehi, pubbassa pubbesaṃ pubbesānaṃ, pubbe pubbamhi pubbasmiṃ pubbesu.

Itthiyaṃ:-pubbā(disā) pubbāyo iccādi. Sabbāsaddasamaṃ.

Napuṃsake:- pubbaṃ (ṭhānaṃ) pubbāni, he pubba he pubbāni, pubbaṃ pubbāni.

Sesaṃ pulliṅgasamaṃ

Evaṃ parāparadakkhiṇuttarādharasaddā.

Sabbanāmato dvaṇdaṭṭhāti ca vattate.

Nāññaṃ sabbanāmikaṃ. 209-166.

Dvaṇdaṭṭhā sabbanāmato parassa ṭhapetvā yovacanassa ettaṃ aññaṃ sabbanāmikaṃ kāriyaṃ na hotīti saṃsānamādissābhāvo.

Pubbāparānaṃ pubbuttarānaṃ adharuttarānaṃ.

Nāññaṃ sabbanāmikanti vinādhikārena yogena tatiyāgamāsepi.

[SL Page 083] [\x 83/]

Māsapubbāya māsapubbānaṃ.

Nāññaṃ sabbanāmikanti vattate.

Bahubbīhimhi ca. 210-167.

Bahubbīhimhi ca samāse sabbanāmikavidhānaṃ nāññaṃ hoti.

Piyapubbāya piyapubbānaṃ piyapubbe.

Casaddaggahaṇena disatthasabbanāmānaṃ bahubbīhimhi sabbanāmikavidhānañca hoti.

Dakkhiṇassā ca pubbassā ca yadantarālanti atthe bahubbīhi.

Dakkhiṇapubbassaṃ dakkhiṇapubbassā. Evaṃ uttarapubbassaṃ uttarapubbassā iccādi.

Yatetasaddādīnamālapane rūpaṃ na sambhavati.

Yasaddo aniyamattho.

Yo (puriso) ye (purisā), yaṃ ye, yā (kaññā) yā yāyo, yaṃ yā yāyo, yaṃ (cittaṃ) yāni, yaṃ yāni.

Sesaṃ sabbattha sabbasaddasamaṃ.

Ta eta ima amu kiṃ iccete parammukhasamīpaaccantasamīpadūrapucchanatthavacanā

Tasaddassa bhedo

Ta si itīdha:-

Anapuṃsakassa simbhi, samiti ca vattate.

Etatesanto. 211-175.

Eta ta iccetesaṃ anapuṃsakānaṃ takāro sakāramāpajjate simhi vibhattimhi so (puriso.)

Sabbanāmaggahaṇañca ito taggahaṇañca vattate.

Tassa vā nattaṃ sabbattha. 212-174.

Ta iccetassa sabbanāmassa takārassa nattaṃ hoti vā sabbattha liṅgesu

Ne te, na taṃ ne te, nena tena nebhi tebhi nehi tehi.

[SL Page 084] [\x 84/]
Sabbassa, tassa vā sabbatthāti ca vattate.

Sasmāsamiṃsaṃsāsvattaṃ. 213-176.

Ta iccetassa sabbanāmassa sabbasseva attaṃ hoti vā sa smā smiṃ saṃ sā iccetesu vacanesu sabbattha liṅgesu.

Assa nassa tassa nesaṃ tesaṃ.

Smāhisminnaṃ mhābhīmahī vāti ito smāsminnaṃ mbhāmahīti ca vattate.

Na timehi katākārehi. 214-100.

Ta ima iccetehi katākārehi paresaṃ smāsminnaṃ mbhāmhi iccete ādesā na honti.
Asmā nasmā tasmā namhā tamhā nehi tebhi nehi tehi, assa nassa tassa nesaṃ tesaṃ,asmiṃ nasmiṃ tasmiṃ nambhi tamhi nesu tesu.

Itthiyaṃ:- tā si. Sādesasilopā.

Sā(kaññā).Nattaṃ. Nā tā tāyo, naṃ taṃ nā tā tāyo, nāya tāya nābhi nābhi nāhi tāhi.

Etimāsmiti ito itīmāggahaṇañca tassā vāti ito taggahaṇapañca pañcamiyantavasena vattate vāti ca.

Tato sassa ssāya. 215-65.

Tato tāetāimāto parassa sassa vibhattissa ssāyā deso hoti vā.

Saṃsāsvekavacanesu, iti iti ca vattate.

Tassā vā. 216-64.

Tā iccetassa itthiyaṃ vattamānassa antassa ikāro hoti vā saṃsāsvekavacanesu vibhattādesesu.

Tissāya tassāya assāya nassāya assā nassā tissā tassā nāya tāya nāsaṃ tāsaṃ.

Pañcamīchaṭṭhīsu tatiyācatutthisamaṃ.

Sattamiyaṃ:-assaṃ nassaṃ tissaṃ tassaṃ nāyaṃ tāyaṃ nāsu tāsu.

Napuṃsake: simhi sādesābhāvā nattaṃ.

Naṃ taṃ nāni tāni, naṃ taṃ nāni tāni, nena tena iccādi pulliṅgasamaṃ.

[SL Page 085] [\x 85/]

Eta si. Etatesantoti sakārādeso.

Eso(puriso). Ete, etaṃ ete iccādi sabbasaddasamaṃ.

Itthiyaṃ:- etā sī.

Sādeso. Esā(kaññā). Etā etāyo, etaṃ etā etāyo. Etāya etābhi etāhi.

Sasmiṃsu pana:

Saṃsāsvekavacanesu cāti vattate.

Etimāsami. 217-63.

Antāpekkhāyaṃ chaṭṭhī. Etā imā iccetesamanto saro ikāro hoti saṃsāsvekavacanesu vibhattādesesu. Sādesagatikattā ssāyādesepi casaddādhikārato aññekāsaddādīnamantassa ca.

Etissāya etissā etāya etāsaṃ, etāya etābhi etāhi, etissāya etissā etāya etāsaṃ, etissaṃ etāyaṃ etāya etāsu.

Casaddato aññissā aññāya aññissaṃ aññāyaṃ, ekissā ekāya ekissaṃ ekāyaṃ, itarissā itarāya itarissaṃ itarāyaṃ iccādi.

Napuṃsake: etaṃ etāni, etaṃ etāni. Sesaṃ ñeyyaṃ.

Imasaddassa bhedo.

Ima si.

Sabbassimassāti vattate.

Anapuṃsakassāyaṃ simhi. 218-172.

Imasaddassa sabbasseva anapuṃsakassa ayaṃ ādeso hoti simhi vibhattimhi

Silopo. Ayaṃ(puriso). Ime, imaṃ ime.

Aninamī nāmbhī ca. 219-171.

Imasaddassa sabbasseva ana imi ādesā honti nāmhi vibhattimhi. Anitthiliṅgassevetaṃ gahaṇaṃ.

Anena iminā.

[SL Page 086] [\x 86/]

Sunaṃhisūti vattate.

Sabbassimasse vā. 220-170.

Sabbassa imasaddassa ekāro hoti vā su naṃ hi iccetesu vacanesu.

Āppaccayantāniddesā sabbatthāti avuttato,
Anitthiliṅgassavedaṃ gahaṇaṃ hi imassīti.
Ehi ehi imehi imehi.

Sabbassa vā, sabbattha, sasmāsmiṃsaṃsāsvattanti ca vattate

Imasaddassa ca. 221-177.

Imasaddassa ca sabbasseva attaṃ hoti vā sa smā smiṃ saṃ sā iccetesu vacanesu sabbattha liṅgesu.

Assa imassa esaṃ esānaṃ imesaṃ imesānaṃ, asmā imambhā imasmā ehi ehi imebhi imehi, assa imassa imassa esaṃ esā naṃ imesaṃ imesānaṃ, asmiṃ imambhi imasmiṃ esu imesu.

Itthiyaṃ:- imā si. Ayamādesasilopā.

Ayaṃ (kaññā). Imā imāyo, imaṃ imā imāyo, imāya imābhi imāhi.

Catutthiyaṃ:- attaṃ ikārassāyādesā ca.

Assāya imissāya assā imissā imāya imāsaṃ imāsānaṃ.

Sattamiyaṃ:- assaṃ imissaṃ imissā vā.

Tesu vuddhilopādinā smiṃvacanassa vā sādeso.

Imāya imāsu.

Sesaṃ ñeyyaṃ

Napuṃsake:- ima si.

Savibhattissa, vāti ca vattate.

Imassidamaṃsisu napuṃsake. 222-129.

Napuṃsake vattamānassa sabbasseva imasaddassa savibhattissa idaṃ hoti vā aṃsisu paresu.

Idaṃ (cittaṃ virocati). Imaṃ imāni, idaṃ(pupphaṃ passasi) imaṃ imāni, anena iminā ehi ehi imebhi imehi iccādi pulliṅge viya ñeyyaṃ.

[SL Page 087] [\x 87/]

Amusaddassa bhedo. Amu si.

Vā, anapuṃsakassa simhīti ca vattate.

Amussa mo saṃ. 223-173.

Anapuṃsakassa amusaddassa makāro sakāramāpajjate vā simhi pare.

Asu (rājā)

Sabbanāmato, vāti ca vattate.

Sabbato ko. 224-178.

Sabbato sabbanāmato paro ka iccayamāgamo hoti vā. Puna sabbatoggahaṇena hīnāditopi ko. Amussa mo santi vinādhikārena yogena kakārepi sādeso.

Asuko asukā, asukaṃ asuke.

Sādesābhāve-amuko amukā amukaṃ iccādi.

Bahuvacane:-lato vokāro cāti suttenuvattamānavāggahaṇena vokāro na hoti. Niccaṃ yolopadīghā.

Amu(purisā), amuṃ amū, amunā amūbhi amūhi, amussa. Amussādunti vinādhikārena yogena aduṃ ādeso. Adussa. Amūsaṃ amūsānaṃ, amumhā amusmā amūbhi amūhi, amussa adussa amūsaṃ amūsānaṃ, amumhi amusmiṃ amūsu.

Itthiyaṃ:- simhi sādesādi

Asu (kaññā) asukā amukā vā.

Amū amuyo, amuṃ amū amūyo, amūyā amūbhi amūhi, amussā amuyā amūsaṃ amūsānaṃ, amūyā amūbhi amūhi, amussā amūyā amūsaṃ amūsānaṃ, amussaṃ amūyaṃ amūsu.

Napuṃsake:- amu si

Savibhattissa imassidamiccādito aṃsisu napuṃsaketi ca vattate.

Amussāduṃ. 225-130.

Napuṃsake vattamānassa sabbasseva amusaddassa savibhattissa aduṃ hoti aṃsisu paresu.

[SL Page 088] [\x 88/]

Aduṃ (pupphaṃ) amū amūni, aduṃ amū amūni, amunā iccādi. Pulliṅgasamaṃ.

Kiṃsaddassa bhedo.

Kiṃ si itīdha:-

Kissa ka ve cāti ito kissa ka iti ca vattane.

Sesesu ca. 226-229.

Kimiccetassa kasaddo ādeso hoti vappaccayato sesesu vibhattibhedesu.

Ettha ca kissa ka ce cāti sutte casaddena vappaccayā vasiṭṭhathamādippaccayānaṃ gahitattā sesaggahaṇena vibhattiyoca gayhante.

Caggahaṇaṃ katthaci nivattanatthaṃ. Tena kissa kisaminti ādi ca sijjhati. Soti sissa o. Saralopādi.

Ko (eso) ke, kaṃ ke, kena kebhi kehi, kassa kissa. Niggahītalopādi.

Kesaṃ, kamhā kasmā kebhi kehi, kassa kissa kesaṃ, kamhi kimhi kasmiṃ kismiṃ kesu.

Itthiyaṃ:- kiṃ si itīdha:-

Sesesu cāti vibhattiyaṃ parāyaṃ kādese kate itthiyamato āppaccayoti majjhe āppaccayo. Silopo.

Kā (esā kaññā) kā kāyo, kaṃ kā kāyo iccādi sabbāsaddasamaṃ.

Napuṃsake kiṃ si. Lopavidhissa balavatarattā paṭhamaṃ silope kate puna vibhattiparattābhāvā tadanuparodhenāti saribhāsato vā kādesābhāvo.

Kiṃ (etaṃ) kāni.

Dutiyekavacane kvaci lopanti niggahītalope kate- ammo niggahītaṃ jhalapehīti niggahītaṃ.
Kiṃ kāni, kena iccādi pulliṅgasamaṃ.

Ekasaddo saṅkhyātulyāsahāyaññavacano yadā saṅkhyāvacano tadā sabbatthekavacanantova. Aññattha bahuvacanantopi.

[SL Page 089] [\x 89/]

Eko ekā ekaṃ iccādi sabbattha sabbasaddasamaṃ. Saṃsāsveva viseso.

Ubhasaddo dvisaddapariyāyo. Sadā bahuvacanantova.

Ubha yo itīdha:-

Tato yonamo tūti ettha tuggahaṇena kvavi yonamokāro.

Ubho (purisā). Ubhe vā. Ubho (passa) ubhe.

Sahisu-tesu vuddhīti ādinā kvaci ekārassokāro.

Ubhohi ubhohi ubhehi ubhehi.

Ubhādito naminnaṃ. 227-86.

Ubha iccevamādito naṃvacanassa innaṃ hoti.

Ubhinnaṃ. Ubhobhi ubhohi ubhebhi ubhehi, ubhinnaṃ, ubhosu ubhesu.

Dvīādayo saṅkhyāsaṅkheyyavacanā bahuttāvācittā sadā bahu vacanantā ca.

Dvi yo itīdha:-

Savibhattissa itthipumanapuṃsakasaṅkhyanti ca adhikāro.

Yosu dvinnaṃ dve ca. 228-132.

Dvi iccetassa saṅkhyāsaddassa itthipumanapuṃsake vattamānassa savibhattissa dve iccādeso hoti yosu paresu. Casaddena duve ca. Kvaci duvi ca namhi. Bahuvacanuccāraṇaṃ dvisaddato bahuvacanameva hotīti ñāpanatthaṃ.

Dve dhammā, dve itthiyo, dve rūpāni, duve vā. Evaṃ dutiyā yampi. Dvīhi dvīhi.

Namhi dīghe sampatte-

No ca dvādito namhi. 229-67.

Dvi iccevamādito saṅkhyāto nakārāgamo hoti namhi vibhattimhi.

Casaddaggahaṇena itthiyaṃ ticatuto sasañcāgamo namhi vibhattimhi.

Dvinnaṃ duvinnaṃ vā, dvīhi dvīhi, dvinnaṃ duvinnaṃ, dvīsu.

[SL Page 090] [\x 90/]

Tisaddassa bhedo. Ti yo itīdha:-

Yolopo sampatte-

Yosūti vattate.

Ticatunnaṃ tissocatasso tayo cattāro tīṇicattāri. 230-133.

Ticatunnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ yathākkamaṃ tisso catasso tayo cattāro tīṇi cattāri iccete ādesā honti yosu paresu.

Tayo purisā. Tayo purise (passa). Tībhi tīhi.

Namiti vattate.

Iṇṇamiṇṇannaṃ tīhi saṅkhyāhi. 231-87.

Ta iccetasmā saṅkhyāsaddā parassa naṃvacanassa iṇṇaṃ iṇṇannaṃ iccete ādesā honti, saralopādi.

Tiṇṇaṃ tiṇṇannaṃ, tībhi tīhi, tiṇṇaṃ tiṇṇannaṃ, tīsu.

Itthiyaṃ:- tisso (itthiyo), tisso, tībhi tīhi.

Namhi sasañcāgamo. Tissannaṃ.

Sasaṃvyavadhānato iṇṇābhāvo. Sesaṃ samaṃ.

Napuṃsake:-

Tīṇi, tīṇi sesaṃ pulliṅgasamaṃ

Tathā catusaddassapi yosu nicatunnanti yathāvūttādesā. Tato yonamo tūti ettha tusaddena kvaci okāro ca.

Cattāro caturo vā. Cattāro, catūbhi catūhi catubbhi. Catunnaṃ. Nakārāgamo. Catūbhi catūhi catubbhi, catunnaṃ, catūsu.

Itthiyaṃ:- catasso, catasso. Namhi ssamāgame tesu vuddhī ti ādinā caturukārassa akāro. Catassannaṃ. Sesaṃ samaṃ.

Napuṃsake:-cattāri, cattāri.
Sesaṃ pulliṅgasamaṃ. Tathā-

Nīlādiguṇanāmañca bahubbīhi ca taddhitaṃ,
Sāmaññavuttyatītādi kitantaṃ vāccaliṅgikaṃ.
[SL Page 091] [\x 91/]

Etthedaṃ vuccate:
Eseso etamiti ca pasiddhiatthesu yesu lokassa,
Thipunnapuṃsakānīti vuccante tāni nāmāni.

Tiliṅgaṃ niṭṭhitaṃ.
Athāliṅgesu nāmesu

Tumhāmhasaddā vuccante.

Tesampanāliṅgattā tīsupi liṅgesu samānaṃ rūpaṃ.

Tumha amha iti ṭhite - syāduppatti.

Savibhattīnaṃ tumhāmhākanti ca adhikāro.

Tvamahaṃ simhi ca. 232-140.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yathākkamaṃ tvaṃ ahaṃ iccete ādesā honti samhi vibhattimhi.

Casaddena tumhassa tuvañca hoti.

Tvaṃ(pumā) tvaṃ(itthi) tvaṃ(napuṃsakaṃ) tuvaṃ(satthā vā.), Ahaṃ(pumā) ahaṃ(itthi) ahaṃ(napuṃsakaṃ).

Bahuvacane:- sabbanāmakārate paṭhamoti ekāro.

Tumhe tiṭṭhatha. Bhiyyo amhe mahemase.

Amhassāti vattate.

Mayaṃ yomhi paṭhame. 233-121.

Sabbasseva amhasaddassa savibhattissa mayā ādeso hoti yomhi paṭhame.

Mayaṃ gacchāma. Ettha ca ekasmimpi gāravabahumānena bahuttasamāropā bahuvacanaṃ hoti.

Amhīti vattate.

Tavaṃmamañca navā. 234-144.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tavaṃ mamaṃ iccete ādesā honti navā yathākkamaṃ amhi vibhattimhi.

Taṃmamamhi. 235-143.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ taṃ maṃ iccete ādesā honti yathākkamaṃ amhi vibhattimhi. Taṃ maṃ.

[SL Page 092] [\x 92/]

Tumhassa tuvaṃtvamamhi. 236-146.

Sabbassa tumhasaddassa savibhattissa tuvaṃ tvamiccete ādesā honti amhi vibhattimhi.

Tuvaṃ tvaṃ

Bahuvacane:- tumhāmhehi ākanti ca vattate.

Yā yvappaṭhamo. 237-162.

Tumhāmhehi paro appaṭhamo yo ākaṃ hoti vā

Tumhākaṃ passasi, tumhe passasi, amhākaṃ passasi, amhe passasi.

Nāmhi tayāmayā. 238-145.

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ tayā mayā iccādesā honti yathākkamaṃ nāmhi vibhattimhi.

Tayātayīnaṃ takāro tvattaṃ vā. 239-210.

Tayā tayi iccetesaṃ takāro tvattamāpajjate vā.

Tvayā tayā mayā tumhebhi amhebhi tumhehi amhehi.

Sasmiṃ-vāti vattate.

Sassaṃ. 240-163.

Tumhāmhehi sassa vibhattissa amādeso hoti vā.

Tumhaṃ amhaṃ dīyati.

Tavamama se. 241-141.

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ yathākkamaṃ tava mama iccete ādesā honti se vibhattīmhi vikappenāyaṃ vijjhantarassa vijjamānattā.

Seti vattate.

Tuyhaṃmayhañca. 242-142.

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ tuyhaṃ mayhaṃ iccete ādesā ca honti yathākkakamaṃ se vibhattimhi.

Tava mama tuyhaṃ mayhaṃ vā dīyate.

093

Amhassa mamaṃ savibhattissa se. 243-120.

Sabbasseva amhasaddassa savibhattissa mamaṃ ādeso va hoti se vibhattimhi.

Mamaṃ dīyate.

Sassanti ito sīhagatiyā amiti vattate.

Tumhāmhehi namākaṃ. 244-161.

Tumhāmhehi parassa naṃvacanassa ākaṃ iccādeso hoti aṃ ca.

Tesu vuddhīti ādinā amhassa kvaci asmādeso.
Tumhaṃ tumhākaṃ, amhaṃ amhākaṃ. Asmākaṃ vā.

Pañcamiyaṃ:- amhatumhanturāja iccādinā smāvacanassa nābhāvātideso.

Tayā mayā apehi. Tumhebhi amhebhi tumhehi amhehi. Tumhaṃ amhaṃ, tava mama tuyhaṃ mayhaṃ mamaṃ pariggaho tumhaṃ tumhākaṃ amhaṃ amhākaṃ asmākaṃ dhammatā.

Smimhiti vattate.

Tumhāmhākaṃ tayimayī. 245-139.

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ tayi mayi ādesā honti yathākkamaṃ smimhi vibhattimhi.

Takārassa tvattaṃ. Tvayi tayi mayi tumhesu amhesu.

Tesaṃyeva tumhāmhasaddānaṃ padato paresaṃ kvaci ādesantaravidhāne rūpabhedo.

Navāti ca adhikāro.

Padato dutiyācatutthīchaṭṭhīsu vono. 246-142.

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ padasmā paresaṃ vono ādesā honti yathākkamaṃ dutiyācatutthichaṭṭhīsu bahuvacanesu navā.

Ettha ca eka vacaneti vakkhamānattā bahuvacanesūti laddhaṃ pahāya vo gamissāmi, mā no ajja vikantiṃsu, dhammaṃ vo bhikkhave desissāmi, saṃvibhajetha no rajjena, tuṭṭhosmi vo pakatiyā, satthā no bhagavā.

Navāti kiṃ? Bhayaṃ tumhākaṃ no siyā, eso amhākaṃ satthā.

[SL Page 094] [\x 94/]

Padato vatutthichaṭṭhīsūti ca vattate.

Temekavacane. 247-148.

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ padasmā paresaṃ teme ādesā honti yathākkamaṃ catutthichaṭṭhīsu ekavacanesu navā.

Dadāmi te gāmavarāni pañca, dadāhi me gāmavaraṃ, idaṃ te raṭṭhaṃ, ayaṃ me patto.

Navāti kiṃ?- Imaṃ cīvaraṃ tuyhaṃ vikappanatthāya dammi, suṇātha vacanaṃ mama.

Navādhikārato cettha vo no te meti ye ime,
Pādādo ca cavevādiyoge ca na ca honti te.

Yathā-na socāmi na rodāmi tava sutvāna māṇava, tuyhañcāpi mahārāja mayhañca raṭṭhavaḍḍhana, evamidaṃ dīghamaddhānaṃ saṇdhāvitaṃ saṃsaritaṃ mamañceva tumhākañcāti.

Padatoti kiṃ? - Taca ñāti mama ñāti.

Temeti vattate.

Nāmhi. 248-149.

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ padasmā paresaṃ teme ādesā na honti amhi vibhattimhi.

Passeyyaṃ taṃ vassasataṃ arogaṃ, so mamabravīti.
Temekavacaneti vattate.

Vā tatiye ca. 249-150.

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ padasmā paresaṃ teme ādesā honti vā yathākkamaṃ tatiyekavacane pare.

Kataṃ te pāpaṃ, kataṃ tayā pāpaṃ, kataṃ me puññaṃ, kataṃ mayā puññaṃ.

Vā tatiyeti ca vattate.

Bahuvacanesu vono. 250-151.

Sabbesaṃ tumhāmhasaddānaṃ savibhattīnaṃ padasmā paresaṃ vono ādesā honti vā yathākkamaṃ tatiyābahuvacane pare.

Kataṃ vo kammaṃ, kataṃ no kammaṃ.

[SL Page 095] [\x 95/]

Bahuvacananiddesena jhaci yomhi paṭhame ca vono honti. Gāmaṃ vo gaccheyyātha, gāmaṃ no gaccheyyāma.

Tathā pañcādīnamaṭṭhādasantānaṃ. Katisaddassa cāliṅgattā tiliṅgepi samānaṃ rūpaṃ. Aliṅgattā eva pañcādito itthippaccayābhāvo.

Pañca yo itīdha:-

Yosu dvinnaṃ dve cāti ito yosūti vattate, itthi pumanapuṃsakasaṅkhyanti ca.

Pañcādīnamakāro. 251-134.

Antāpekkhāyaṃ chaṭṭhī. Pañcādīnamaṭṭhādasantānaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānamantassa savibhattissa akāro hoti yosu paresu.

Āeādesāpavādoyaṃ. Pañcakkhaṇdhā. Pañca gatiyo, pañciṇdriyāni.

Evaṃ dutiyāyañca.

Sunaṃhisu cāti vattate.

Pañcādīnamattaṃ. 252-90.

Pañcādīnamaṭṭhādasastānaṃ saṅkhyānamanto saro attamāpajjate su naṃ hi iccetesu paresu.

Ettadīghāpavādoyaṃ.

Pañcabhi pañcahi, pañcannaṃ, pañcabhi pañcahi, pañcannaṃ. Pañcasu.

Evaṃ cha satta aṭṭha nava dasasaddā. Ekañca dasa cāti atthe dvaṇda samāse, ekenādhikā dasāti atthe tappurise vā kate-

Saṅkhyāneti vattate.

Dvekaṭṭhānamākāro cā. 253-385.

Dvi eka aṭṭha iccetesamanto ākāro hoti vā saṅkhyāne uttarapade pare.

Dvādasa, ekādasa, aṭṭhādasa. Vavatthitavibhāsā vāyaṃ.

Saṅkhyāneti kimatthaṃ?-Ekadanto dvidanto aṭṭhatthambho.

[SL Page 096] [\x 96/]

Vāti vattate.

Ekādito dasa ra saṃkhyāne. 254-383.

Ekādito saṅkhyāto parassa dasassa ādissa dakārassa rakāro hoti vā saṅkhyāne. Sesaṃ samaṃ.

Ekārasa ekādasa.

Dve ca dasa ca dvīhi vā adhikā dasāti dvidasa itīdha:-

Vāti vattane.

Vīsatidasesu bā dvissa tu. 255-382.

Vīsati dasa iccetesu paresu dvisaddassa bā hoti vā tusaddena tiṃsāyapi.

Rakāro āttañca. Bārasa dvādasa.

Tayo ca dasa cāti terasa. Ettha tesu vuddhīti ādinā tisaddassa teādeso ānavutiyā.

Cattāro ca dasa cāti catuddasa iccatra:-

Gaṇane dasassāti ca vattate.

Catūpapadassa lopo tuttarapadādicassa cucopi navā. 256-392.

Gaṇane dasassāmhi ṭhitassa catu iccetassa upapadassa tusaddo lopo hoti uttarapadādibhūtassa catūpapadavakārassa cuco ādesā ca honti navā.

Cuddasa, voddasa, catuddasa.

Apiggahaṇena anupapadassāpi gaṇane padādicakārassa lopo cūcopi honti navā.

Yathā-tāḷīsaṃ, cuttāḷīsaṃ, cottāḷīsaṃ. Cattāḷīsaṃ.

Pañca ca dasa cāti pañcadasa. Tesu vuddhīti ādinā pañca saddassa dasavīsatīsu kvaci panna paṇṇu ādesā. Pannarasa.

Cha va dasa cāti chadasa itīdha:-

Chassāti vattate.

Dase so niccañca. 257-378.

Chaiccetassa saṅkhyāsaddassa niccaṃ so iccādeso hoti dase pare.

097

Saṅkhyānaṃ, vāti ca vattate.

La darānaṃ. 258-381.

Saṅkhyānaṃ dakārarakārānaṃ lakārādeso hoti vā

Laḷānamaviseso. Vavatthitavibhāsatthoyaṃ vāsaddo. Tena soḷasa iti niccaṃ, teḷasa terasa cattāḷīsaṃ cattārīsamiti vibhāsā, dasa pannarasādisu na ca hoti.

Satta ca dasa cāti sattarasa sattadasa. Aṭṭha ca dasa cāti aṭṭhadasa itīdha:-

Ātte kate-

Vā, dasa ra saṅkhyāneti ca vattate.

Aṭṭhādito ca. 259-384.
Aṭṭhādito ca dasasaddassa dassa rakāro hoti vā saṅkhyāne.

Aṭṭhārasa aṭṭhādasa.

Aṭṭhāditoti kiṃ? Catuddasa.

Katisaddo bihuvacananto. Kati yo itīdha:-

Niccaṃ yolopādirassattaṃ.

Kati (tiṭṭhanti), kati (passasi), katībhi katīhi, katīnaṃ, katihi katīhi, katīnaṃ, takisu.

Aliṅgasabbanāmaṃ.
Atha vibhattippaccayantā vuccante.

Tesaṃ panāliṅgattā nipātattā ca tiliṅgehi vacanadvaye ca samānaṃ rūpaṃ. Purisasmā purisehi cāti atthe:

Kvaci to pañcamyatthe. 260-250.

Sabbasmā suddhanāmato sabbanāmato ca liṅgamhā kvaci toppaccayo hoti pañcamyatthe.

Tvādayo vibhattisaññāyo. 261-249.

To ādi yesaṃ dānipariyantānaṃ paccayānaṃ te honti paccayā tvādayo te paccayā vibhattisaññā honti.

[SL Page 098] [\x 98/]

Tena tadantānampi vibhattyantattā padattaṃ siddhaṃ hoti.

Purisato. Evaṃ rājato vā corato vā aggito vā gahapatito vā, hatthito hetuto yuttito itthito bhikkhūnito.

Ettha ca kvacādimajjhuttarānaṃ dīgharassāppaccayesu cāti toppaccaye rassattaṃ.

Yāguto jambuto cittato āyuto iccādi.
Sabbanāmato:-sabbasmā sabbehīti vā sabbato.

Evaṃ yato tato katarato katamato itarato aññato ekato ubhayato pubbato parato aparato dakkhiṇato uttarato amuto.

Kissa, ku iti ca vattate.

Tratothesu ca. 262-230.

Kimiccetassa ku hoti tra to tha iccetesu ca paresu.

Kasmā kehīti vā kuto.

Tothesūti vattate.

Sabbassetassakāro vā. 263-231.

Sabbassa etasaddassa ākāro hoti vā to tha iccetesu.

Etasmā etāya vāti ato

Sabbassetassāti ca vattate.

E tothesu vā. 264-233.

Sabbassa etasaddassa ekāro hoti vā to tha iccetesu.
Dvittaṃ etto.

Sabbassāti vattate.

Imassitthaṃdānihatodhesu ca. 265-234.

Imasaddassa sabbasseva ikāro hoti thaṃ dāni ha todha iccetesu ca.

Imasmāti ito.

Kvavi toti yogavibhāgena ādippabhūtīhi to sattamiyatthe, aniccādīhi tatiyatthe ca.

[SL Page 099] [\x 99/]

Yathā:- ādisminti atthe ādito. Evaṃ majjhato ekato purato pacchato passato piṭṭhito pādato sīsato aggato mūlato parato iccādayo.

Tatiyatthe aniccena aniccato sammasati. Evaṃ dukkhato rogato gaṇḍato iccādayo.

Atthe kvavīti ca vattate.

Tratha sattamiyā sabbanāmehi. 266-251.

Sabbanāmehi parā tra tha iccete paccayā honti kvaci sattamyatthe.

Sabbasmiṃ sabbesu vāti sabbatra sabbattha evaṃ yatra yattha tatra tattha itaratra itarattha aññatra aññattha ubhayatra ubhayattha paratra parattha kutra kuttha.

Tratothesu cāti kuttaṃ. Kissa ka ve cāti sutte ca. Saddena kādeso. Kattha amutra amuttha.

Sabbassetassakāroti vattate.

Tre niccaṃ. 267-232.

Sabbassetasaddassa akāro hoti niccaṃ tre pare. Atra.

Sabbassetassakāro vāti attaṃ. E tothesu vāti ekāro. Attha, ettha.

Kvavi atthe, sattamiyāti ca adhikāro.

Sabbasminti atthe-

Sabbato dhi. 268-222

Sabba iccetasmā dhippaccayo hoti kvaci sattamyatthe.

Sabbadhi.

Kismā vo. 269-253.

Kimiccetasmā vappaccayo hoti kvaci sattamyatthe.

Kissa ka ve ca 270-227.

Kimiccetassa kasaddo ādeso hoti vappaccaye pare. Caggahaṇena thahaṃdāthamādiavappaccayepi. Tesu vuddhi ādinā kakāre akārassa lopo vamhi. Kva gatosi tvaṃ.

[SL Page 100] [\x 100/]

Kismāti vattate.

Hiṃhiṃhiñcanaṃ. 271-254.

Kimiccetasmā hiṃ haṃ hiñcanaṃ iccete paccayā honti kvaci sattamyatthe.

Kissāti vattate.

Ku hiṃhaṃsu ca. 272-228.

Kimiccetassa ku hoti hiṃ haṃ iccetesu caggahaṇena hiñcanaṃdācanamiccādisupi.

Kisminti kuhiṃ kuhaṃ kuhiñcanaṃ, kahaṃ. Kādeso.

Hiṃhanti vattate.

Tamhā ca. 273-255.

Ta iccetasmā ca sabbanāmato hiṃhaṃpaccayā honti kvaci sattamyatthe.

Tasminti tahiṃ tahaṃ.

Imasmā hadhā ca. 274-256.

Imasaddato hadhappaccayā honti kvaci sattamyatthe.

Imassitthanti ādinā ikāro. Imasmiṃ = iha idha.

Yato hiṃ. 275-257.

Ya iccetasmā sabbanāmato hiṃpaccayo hoti kvaci sattamyatthe.

Yasmiṃ = yahiṃ.
Kāleti adhikāroyaṃ. Kasmiṃ kāleti attho-

Kiṃsabbaññekayakūhi dā dācanaṃ. 276-259.

Kiṃ sabba añña eka ya iccetehi sabbanāmehi dāppaccayo hoti, ku iccetasmā dācanañca kāle kvaci sattamyatthe.

Kissa ka ve cāti sutte casaddena kādeso. Kadā.

Sabbassa so dāmhi vā. 277-262.

Sabba iccetassa saddassa sasaddādeso hoti vā dāppaccaye pare.

Sabbasmiṃ kāle = sadā sabbadā. Evaṃ aññadā ekadā yadā.
[SL Page 101] [\x 101/]
Kasmiṃ kāleti kudācanaṃ. Ku hiṃhaṃsu cāti sutte ca saddena kuttaṃ. Kuhīti nipātanena vā

Dāti vattate.

Tamhā dāni ca. 278-260.

Ta iccetasmā sabbanāmato dānidāppaccayā honti kāle kvaci sattamyatthe.

Tasmiṃ kāle = tadāni tadā.

Imasmā rahidhunādāni ca. 279-261.

Imasaddato rahidhunādānippaccayā honti kāle kvaci sattamyatthe.

Sabbassa imassāti ca vattate.

Eta rahimhi. 280-236.

Sabbassa imasaddassa etādeso hoti rahimhi paccaye pare.

Imasmiṃ kāle = etarahi.

A dhunāmhi ca. 281-235.

Sabbasseva imassa akāro hoti dhunāppaccaye pare.

Adhunā. Imasaddassa ikāro. Imasmiṃ kāle = idāni.

Vibhattippaccayavidhānaṃ.
Athāliṅgasaṅkhyāvibhattibhedo upasagganipātā vuccante.

Pa parā ni nī u du saṃ vi ava anu pari adhi abhi pati su ā ati api apa upa iti vīsati upasaggā.

Tattha pasaddo pakārādikammapadhānantobhāvaviyogatapparabhusatthasambhavatittianāvipapa- ṇthanādisu.

Paiti ayamupasaggo etesu pakārādisu aṇthesu vattati.

Yathā pakāre - paññā ādikamme - vippakataṃ. Padhāne - paṇītaṃ. Atha vā padhānaṃ padhānattaṃ, issariyaṃ. Tasmiṃ - pabhu ayaṃ desassa. Antobhāve-pakkhittaṃ. Viyoge pavāsī. Tappare - pācariyo. Bhusatthe - pavaddhakāyo*. Sambhave - himavatā gaṅgā pabhavati. Tittiyaṃ - pahūtamantaṃ. Anāvile - pasannamudakaṃ. Patthane - paṇihitaṃ.
* Pavuddhakāyo-ṭīkā.

[SL Page 102] [\x /]

Parā iti parihāniparājayagativikkamāmasanādisu.

Yathā: parihāniyaṃ-parābhavo. Parājaye-parājito. Gatiyaṃ-parāyanaṃ. Vikkame-parakkamati. Āmasane-aṅgassa parāmasanaṃ.

Ni iti nissesaniggatanīharaṇantopavesanābhāvanisedhanikkhantapātubhāvāvadhāra- ṇavibhajana upamūpadhāraṇāvasānachekādisu.

Nissese - nirutti, niravasesaṃ deti. Niggate - nikkileso, niyyāti. Nīharaṇe-niddhāraṇaṃ. Antopavesane-nikhāto. Abhāve-nimmakkhikaṃ. Nisedhe - nivāreti. Nikkhante - nibbano, nibbāṇaṃ. Pātubhāve - nimmitaṃ. Avadhāraṇe - nicchayo. Vibhajane - niddeso. Upamāyaṃ - nidassanaṃ. Upadhāraṇe-nisāmanaṃ. Avasāne-niṭṭhitaṃ. Cheke-nipuṇo

Nī iti nīharaṇādisu.

Nīharaṇe - nīharati. Āvaraṇe - nīvaraṇaṃ.

U iti uggatuddhakammapadhānaviyogasambhavaattalābhasattisa rūpakathanādisu.

Uggate - uggacchati. Uddhakamme - āsanā uṭṭhito, ukkhepo. Padhāne-uttamo, lokuttaro. Viyoge-ubbāsito. Sambhave - ubbhūto. Attalābhe - uppannaṃ ñāṇaṃ. Sattiyaṃ - ussahati gantuṃ. Sarūpakathane - uddīsati suttaṃ.

Du iti asobhanābhāvakucchitāsamiddhikicchavirūpatādisu.

Asobhane - duggaṇdho. Abhāve - dubbhīkkhaṃ. Kucchite - dukkataṃ. Asamiddhiyaṃ - dussassaṃ kicche - dukkaraṃ. Virūpatāyaṃ - dubbaṇṇo, dummukho.

Saṃ iti samodhānasammāsamasamantabhāvasaṅgatasaṅkhepabhusatthasahappatthapabhavābhimukha- bhāvasaṅgahapidhānapuna ppunakaraṇasamiddhādisu.
Samodhāne - saṇdhi. Sammāsamesu - samādhi, sampayutto. Samantabhāve-saṅkiṇṇaṃ. Samullapanā. Saṅgate-saṅgamo. Saṅkhepe-samāso. Bhusatthe-sāratto. Sahatthe-saṃvāso. Appatthe-samaggho. Pabhave-sambhavo. Abhimukhabhāve-sammukhaṃ. Saṅgahe-saṅgaṇhāti. Pidhāne-saṃvutaṃ. Punappunakaraṇe-saṇdhāvati. Samiddhiyaṃ-sampanno.

Vi iti visesavividhaviruddhavigataviyogavirūpatādisu.

Visese-vimutti, vissaṭṭho. Vividhe-vimati, vicitraṃ. Viruddhe-vivādo. Vigate-vimalaṃ. Viyoge-vippayutto virūpatāyaṃ-virūpo.

[SL Page 103] [\x 103/]

Ava iti adhobhāvaviyogaparibhavajānanasuddhinicchayadesatheyyādisu.

Adhobhāve-avakkhittacakkhu viyoge-omukkaupāhano, avakokilaṃ vanaṃ. Paribhave-avajānanaṃ, avamaññati. Jānena-avagacchati suddhiyaṃ - codānaṃ. Nicchaye - avadhāraṇaṃ. Dese - avakāso. Theyya-avahāro.

Anu iti anugatānupacchinnapacchatthabhusatthasādissahīnatatiyatthalakkhaṇitthambhūtakkhānabha- gavīcchādisu.

Anugate - anveti. Anupacchinne - anusayo. Pacchā saddatthe - anurathaṃ. Bhusatthe - anuratto. Sādisse - anurūpaṃ. Hīne. Anusāriputtaṃ paññavanto-tatiyatthe-nadimaṇvavasitā senā. Lakkhaṇe-rukkhamanuvijjotate vijju. Itthambhūtakkhāne-sādhu devadatto mātaraṃ anu. Bhāge-yadettha maṃ anu siyātaṃ dīyatu. Vīcchāyaṃ-rukkhaṃ rukkhaṃ anuvijjotate caṇdo.

Pari iti samantatobhāvaparicchedavajjanāliṅgananivāsanapūjābhojanavajānanado- sakkhānalakkhaṇādisu.
Samantatobhāve - parivuto. Paricchedo-pariññeyyaṃ. Vajjane-pariharati. Āliṅgane-parissajati. Nivāsane-vatthaṃ paridahessati. Pūjāyaṃ-paricariyā. Bhojane-bhikkhuṃ parivisati. Avajānane-paribhavati. Dosakkhāne-bharibhāsati. Lakkhaṇādisu-rukkhaṃ parivijjotate vijju.

Adhi iti adhikissarūparibhāvādhibhavanajjhayanādhiṭṭhānanicchayapāpuṇanādisu.

Adhike-adhisīlaṃ. Issare-adhipati, adhi brahmadatte pañcālā. Uparibhāve-adhirohati, paṭhaviṃ adhisessati-adhibhavena-adhibhavati. Ajjhayane- vyākaraṇamadhīte. Adhiṭṭhāne- bhūmikampādiṃ adhiṭṭhāti. Nicchaye- adhimokkho. Pāpuṇane- bhogakkhaṇdhaṃ adhigacchati.

Abhi iti abhimukhabhāvavisiṭṭhādhikuddhakammakulasoruppavaṇdanalakkhaṇitthambhūtakkhānavi- cchādisu.

Abhimukhabhāve-abhimukho, abhikkamati. Visiṭṭhe-abhidhammo. Adhike-abhivassati. Uddhakammeabhiruhati. Kule- abhijāto. Soruppe- abhirūpo. Vaṇdane- abhivādeti. Lakkhaṇādisu purimasamaṃ.

[SL Page 104] [\x 104/]

Pati iti patigatapaṭilomapatinidhipatidānanisedhanivattatasādissapatikaraṇādānapatibe- dhapaṭiccalakkhaṇitthambhūtakkhāna bhāgavīcchādisu.

Patigate-paccakkhaṃ. Paṭilome-patisotaṃ. Patinidhimhi-ācariyato pati sisso. Patidāne-telatthi ghataṃ pati dadāti. Nisedhepaṭisedhati. Nivattane- paṭikkamati sādissepatirūpakaṃ. Patikaraṇe-patikāro. Ādāne-patigaṇhāti. Patibodhe-paṭivedho. Paṭicce-paccayo. Lakkhaṇādisu purimasamaṃ.

Su iti sobhanasuṭṭhusammāsamiddhisukhatthādisu.

Sobhane-sugaṇdho. Suṭṭhusammādatthesu-suṭṭhu gato sugato, sammā gatotipi sugato. Samiddhiyaṃ-subhikkhaṃ. Sukhatthe-sukaro.

Ā iti abhimukhabhāvuddhakammamariyādābhividhipatticchāparissajanaādikammaggahaṇanivā- sasamīpavhānādisu.

Abhimukhabhāve. Āgacchati- uddhakamme- ārohati. Mariyādāyaṃā pabbatā khettaṃ. Abhicidhimhi- ā kumāraṃ yaso kaccāyanassa. Pattiyaṃ- āpattimāpanno. Icchāyaṃ-ākaṅkhā. Parissajane-āliṅganaṃ. Ādikamme- ārambhā. Gahaṇe- ādiyati, ālambati. Nivāse- āvasatho, āvāso. Samīpe- āsannaṃ. Avhāne- āmanteti.

Ati iti atikkamanātikkantātisayabhusatthādisu.

Atikkamane- atirocati amhe, atīto. Atikkante- accantaṃ. Atisaye- atikusalo. Bhusatthe- atikodho, ativuṭṭhi.

Api iti sambhāvanāpekkhāsamuccayagarahapañhādisu.

Sambhāvanāyaṃ- api dibbesu kāmesu, merumpi vinicijjhitvā gaccheyya. Apekkhāyaṃ-ayampi dhammo aniyato. Samuccaye-itipi arahaṃ, antampi antaguṇampi ādāya. Garahe-api amhākaṃ paṇḍitaka. Pañhe-api bhante bhikkhaṃ labhittha.

Apa iti apagatagarahavajjanapūjāpadussanādisu.

Apagate-apamāno, apeto. Garahe-apagabbho. Vajjane-apa sālāya āyanti vāṇijā. Pūjāyaṃ-vaddhāpavāyī padūssane-aparajjhati.

Upa iti upagamanasamīpupattisādissādhikūparibhāvānasanadosakkhānasaññāpubbakamma- pūjāgayhākārabhusatthādisu.

[SL Page 105] [\x 105/]

Upagamane-nisinnaṃ vā upanisīdeyya. Samīpe-upanagaraṃ. Upapattiyaṃ-saggaṃ lokaṃ upapajjati. Athavā upapatti yutti. Yathā upapattito ikkhatīti = upekkhā. Sādisse-upamānaṃ, upamā. Adhike-upakhāriyaṃ doṇo uparibhāve-upasampanno. Anasaneupavāso. Dosakkhāneparaṃ upavadatī. Saññāyaṃ-upadhā, upasaggo. Pubbakamme- upakkamo, upakāro. Pūjāyaṃbuddhupaṭṭhāko, mātupaṭṭhānaṃ gayhākāresoceyyapaccupaṭṭhānaṃ. Bhusatthe-upādānaṃ, upāyāso, upanissayoti.

Iti anekatthā hi upasaggā.

Vuttañca:

"Upasaggā nipātā ca paccayā ca ime tayo,
Neke nekatthavisayā iti neruttikābravu"nti.

Tattha upasaggānaṃ nāmākhyātavisesakattā liṅgasaññāyaṃ aniyamena syādimhi sampatte tesaṃ saṅkhyākammādibhedābhāvātehi paṭhamekavacanameva bhavati.

Lopanti vattamāne-

Sabbāsamāvūsopasagganipātādīhi ca. 282-221.

Āvuso saddato upasagganipātehi ca parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hoti, ādīsaddena kvaci suttapadādīhi ca.

Ettha ca āvusotīmassa visuṃgahaṇaṃ sasaṅkhyattadīpanatthanti daṭṭhabbaṃ.

Upeccatthaṃ sajantīti upasaggā hi pādayo,
Cādi padādimajjhante nipātā nipatanti hi.

Paharaṇaṃ pahāro. Evaṃ parābhavo nicāso nihāro uddhāro duhāro sāhāro vihāro avahāro anuhāro parihāro adhihāro abhihāro patihāro suhāro āhāro atihāro apihāro apahāro upahāro. Paharati parābhavati nivasati nīharati uddharati iccādi yojetabbaṃ.

Dhātvatthaṃ bādhate koci koci taṃ anuvattate,
Tamevañño viseseti upasaggagatī tidhā.
Opasaggikapadaṃ.

[SL Page 106] [\x 106/]

Samuccayavikappanapatisedhapūraṇādiatthaṃ asatvavācikaṃ nepātikaṃ.

Tatra ca iti samuccayaṇvāvayetarītarayogasamāhārāvadhāraṇādisu.

Vā iti vikappanūpamānasamuccayavavatthitavibhāsāsu.
Na no mā a alaṃ halaṃ iccete paṭisedhanatthe.

Alaṃ pariyattabhūsanesu ca. Pūraṇatthaṃ duvidhaṃ atthapūraṇaṃ padapūraṇañca.

Tattha atha khalu vata atho assu yagghe hi carahi naṃ taṃ va tu va vo pana bhave kīva ha tato yathā sudaṃ kho ve haṃ enaṃ seyyathidaṃ iccevamādīni padapūraṇāni.

Tattha atha iti pañhānantariyādhikārādisu ca.
Khalu iti paṭisedhāvadhāraṇāpasiddhisu ca.
Vata iti ekaṃsakhedānukampāsaṅkappesu ca.
Atho iti aṇvādese ca.
Hi iti hetuavadhāraṇesu ca.
Tu iti visesahetunivattanādisu ca.
Pana iti visesepi.
Bhave ce iccete ekaṃsatthepi.
Haṃ iti visādasambhamesupi.
Seyyathidanti taṃ katamanatti atthepi.
Atthapūraṇaṃ duvidhaṃ vibhattiyuttaṃ avibhattiyuttañca.
Atthi sakkā labbhā iccete paṭhamāyaṃ.

Āvuso ambho hamho are hare re je iccete āmantaṇe.

Divā bhiyyo namo iccete paṭhamāya dutiyāya ca.

Sayaṃ sāmaṃ samaṃ sammā kinni iccete tatiyatthe. Soto dhāppaccayantā ca yuttaso, padaso, aniccato, dukkhato, ekadhā, dvidhā iccādi.

Tavetuṃpaccayantā catutthiyā. Kātave, dātave, kātuṃ, kāretuṃ, dātuṃ, dāpetumiccādi.

Sotoppaccayantā pañcamiyatthe. Dīghaso, oraso, rājato vā corato vā iccādi.

[SL Page 107] [\x 107/]

To sattamyatthepi trathādipaccayantā ca. Ekato purato pacchato passato piṭṭhito pādato sīsato aggato mūlato yatra yattha yahi tatra tattha tahi tahaṃ iccādi.

Samantā sāmantā parito abhito samantato ekajjhaṃ ekamantaṃ heṭṭhā upari uddhaṃ adho tiriyaṃ sammukhā parammukhā āvi raho tiro uccaṃ nīcaṃ anto antarā antaraṃ ajjhattaṃ bahiddhā bāhirā bāhiraṃ bahi oraṃ pāraṃ ārā ārakā pacchā pure huraṃ pecca iccete sattamiyā.

Sampati āyati ajja aparajju parajju suve sve uttarasuve hiyyo pare sajju sāyaṃ pāto kālaṃ kallaṃ divā nattaṃ* niccaṃ satataṃ abhiṇhaṃ abhikkhaṇaṃ muhuṃ muhuttaṃ bhūtapubbaṃ purā yadā tadā iccādayo kālasattamiyā.

Iti vibhattiyuttāni.

Avibhattiyuttesu appeva appevanāma nu iccete saṃsayatthe.

Addhā aññadatthu taggha jātu kāmaṃ sasakkaṃ iccete ekaṃ satthe.

Eva iti avadhāraṇe.

Kacci nu nanu kathaṃ kiṃsu kiṃ iccete pucchanatthe.

Evaṃ iti itthaṃ iccete nidassane.

Iti iti hetuvākyaparisamattisu ca.

Yāva tāva yāvatā tāvatā kittāvatā ettāvatā kīva iccete paricchedanatthe.

Evaṃ sāhu lahu opāyikaṃ patirūpaṃ āma sādhu iti sampaṭicchanatthe.

Yathā tathā yatheva tatheva evaṃ evameva evamevaṃ evampi yathāpi seyyathāpi seyyathāpināma viya iva yathariva tathariva yathānāma yathāhi yathāva iccete paṭibhāgatthe.

Yathā iti yoggatāvīcchāpadatthānativattīnidassanesu ca.
* "Rattaṃ" itipi pāṭho.

[SL Page 108] [\x 108/]

Evaṃ iti upadesapañhādisu ca.
Kiñcāpi iti anuggahaṇatthe.
Aho iti garahapasaṃsanapatthanesu.
Nāma iti garahapasaṃsanasaññāpañhesu.
Sādhu iti pasaṃsanayācanesu.
Iṅgha haṇda iccete codanatthe.
Sādhu suṭṭhu evametanti anumodane.
Kira iti anussavanaassaddheyyosu.
Nūna iti anumānaparivitakkanesu.
Kasmā iti kāraṇapucchane.
Yasmā tasmā tathāhi tena iccete kāraṇāva
Cchedanatthe.
Saha saddhiṃ amā iti samakirayāyaṃ.
Vinā rite vippayoge.
Nānā puthu bahuppakāre.
Puthuṃ visuṃ asaṅghāte ca.
Duṭṭhu ku kucchāyaṃ.
Puna appaṭhame.
Kathañci kicchatthe.
Dhā kkhattuṃ sakiñca saṅkhāvibhāge.
Īsakaṃ appamaṇdesu.
Saṇikaṃ maṇdatthe.
Khippaṃ araṃ lahu āsu tuṇṇaṃ aciraṃ sīghatthe.
Ciraṃ cirassaṃ dīghakāle.
Ce yadi saṅkāvaṭṭhāne
Dhuvaṃ thirāvadhāraṇesu.
Hā visāde.
Tuṇhi abhāsane.
Sacchi paccakkhe.
Musā micchā alikaṃ asacce.
Suvatthi āsiṭṭhe iccādi.

Tūnatvānatvāppaccayantā ussukkanatthe bhavanti.

Yathā:- passitūna passiya passitvā disvāna disvā dassetvā dātūna datvāna datvā upādāya dāpetvā viññāya viceyya vineyya nihacca samecca upecca ārabbha āgamma iccādi.

[SL Page 109] [\x 109/]
Evaṃ nāmakhyātopasaggavinimmuttaṃ yadavyayalakkhaṇaṃ taṃ sabbaṃ nipātapadanti veditabbaṃ.

Vuttañca:

"Muttaṃ padattayā tasmā nipatatyantarantarā,
Nepātikanti taṃ vuttaṃ yaṃ avyayasalakkhaṇa"nti.

Nepātikapadaṃ.

Pulliṅgaṃ itthiliṅgañca napuṃsakamathāparaṃ
Tiliṅgañca aliṅgañca nāmikaṃ pañcadhā ṭhitaṃ.

Iti rūpasiddhiyaṃ nāmakaṇḍo dutiyo.
Atha vibhattīnamatthabhedā vuccante.

Tattha ekampi atthaṃ kammādivasena ekattādivasena ca vibhajantīti = vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā.

Tattha kasmiṃ atthe paṭhamā?

Liṅgatthe paṭhamā.

Liṅgatthābhidhānamatte paṭhamāvibhatti hoti.

Liṅgassa attho = liṅgattho. Ettha ca līnaṃ aṅganti = liṅgaṃ, apākaṭo avayavo. Purisoti ādīnaṃ hi pakatippaccayādivibhāgakappanāya nipphāditānaṃ saddapatirūpakānaṃ nāmikapadānaṃ paṭhamaṃ ṭhapetabbaṃ pakatirūpaṃ apākaṭattā avayavattā ca liṅganti vuccati. Athavā visadāvisadobhayarahitākāravohārasaṅkhātena tividhaliṅgena sahitatthassa tabbinimmattassupasaggādinamatthassa ca līnassa gamanato liṅganato vā liṅganti aṇvatthanāmavasena vā dhātuppaccayavibhattivajjitamatthavalliṅganti vacanato parasamaññāvasena vā liṅganti idha pāṭipadikāparanāmadheyyaṃsyādivibhatthyantapadapakatirūpameva vuttanti daṭṭhabbaṃ.

Liṅgassattho nāma pabaṇdhavisesākārena pavattamāne rūpādayo upādāya paññāpiyamāno tadaññānaññābhāvena anibbavanīyo samūhasantānādibhedo upādāpaññattisaṅkhāto ghaṭādivohārattho ca paṭhavi phassādīnaṃ sabhāvadhammānaṃ

[SL Page 110] [\x 110/]

Kāladesādibhedabhinnānaṃ vijātīyavinivatto sajātīyasādhāraṇo yathāsaṅketamāropasiddho tajjāpaññattīsaṅkhāto kakkhaḷattādisāmaññākāro ca.

So pana kammādisaṃsaṭṭho suddho cāti duvidho tattha kammādisu dutiyādīnaṃ vidhīyamānattākammādisaṃsaggarahito liṅgasaṅkhyāparimāṇayutto tabbinimmuttupasaggādipadatthabhūto ca suddho saddattho idha liṅgattho nāma.

Yo pana ākhyātakitakataddhitasamāsehi vutto kammādisaṃ saṭṭho attho sopi dutiyādīnaṃ puna attanā cattabbassa atthavisesassābhāvena avisayattā liṅgatthamattassa sabbhāvato1 ca paṭhamāyeva visayo.

Hoti cettha:-
"Paṭhamāvupasaggatthe kesañcatthe nipātasaddānaṃ,
Liṅgādike ca suddhebhihite kammādiatthepi."

Saliṅge tāva-eso puriso ete purisā, esā kaññā etā kaññāyo, etaṃ cittaṃ etāni cittāni.

Sasaṅkhe - eko dve.

Saparimāṇo:- doṇo khāri āḷhakaṃ.

Liṅgādivinimmutte sattāmatte ca vā ha aha atthi sakkā labbhā iccādi.

Liṅgatthe paṭhamāti adhikicca ālapane cāti ālapanatthe ca paṭhamā. Abhimukhaṃ katvā lapanaṃ = ālapanaṃ. Āmantaṇaṃ avhānanti attho.

Ettha ca āmantaṇaṃ nāma pageva laddhasarūpassa saddena abhimukhīkaraṇaṃ. Katābhimukho pana gacchāti ādinā nayena kiriyāya yojīyati. Tasmā āmantaṇasamaye kiriyāyogābhāvato idaṃ kārakavohāraṃ na labhati.

Vuttañca:

"Saddenābhimukhīkāro vijjamānassa vatthuno,
Āmantaṇaṃ vidhātabbe natthi rājā bhaveti ta"nti.

Bho purisa (ehi) bho purisā vā, bhavanto purisā (etha)
1. Liṅgatthassa sambhavato va-sanna.
[SL Page 111] [\x 111/]

Kasmiṃ atthe dutiyā?

Kammatthe dutiyā.
Kammatthe liṅgamhā dutiyāvibhatti hoti.
Anabhihite evāyaṃ. Kammaṇi dutiyāyaṃ ktoti vacanañcettha ñāpakaṃ.
Kiṃ kammaṃ?

Yena vā kayirate taṃ karaṇanti vāti vattate.

Yaṃ karoti taṃ kammaṃ.

Yaṃ vā karoti yaṃ vā vikaroti yaṃ vā pāpuṇāti taṃ kārakaṃ kammasaññaṃ hoti.

Idha liṅgakālavacanamatantaṃ. Karīyatīti = kammaṃ. Tattha kārakaṃ sādhakaṃ kirayānipphattikāraṇamuccate. Taṃ pana kārakaṃ chabbidhaṃ, kammaṃ kattā karaṇaṃ sampadānamapādānamokāso cāti. Tattha sabhāvato parikappato vā kammādimhi satiyeva kirayābhāvato kammādīnaṃ channampi kārakavohāro siddhova hoti.

Tampana kammaṃ tividhaṃ, nibbattanīyaṃ vikaraṇīyaṃ pāpaṇīyañcāti. Yathā:

Mātā puttaṃ vijāyati, āhāro sukhaṃ janayati, kaṭaṃ karoti devadatto, kaṭṭhamaṅgāraṃ karoti, suvaṇṇaṃ keyūraṃ kaṭakaṃ vā karoti, vīhayo lunāti, devadatto nivesanaṃ pavisati, ādiccaṃ passati, dhammaṃ suṇoti, paṇḍite payirupāsati.

Vuttañca:
"Nibbattivikatippattibhedena tividhaṃ mataṃ,
Kattukirayābhigammaṃ taṃ sukhaṅgāranivesana"nti.

Ettha ca icchitānicchitakathitākathitādibhedamanapekkhitvā sabbasaṅgāhakavasena yaṃ karoti taṃ kammantī vuttattā atthantaravikappanavādhikārato va sabbattha imināva kammasaññā hoti.

Tattha anicchitakammaṃ yathā:- kaṇṭakaṃ maddati, visaṃ gilati, gāmaṃ gacchanto rukkhamūlaṃ upagacchati.

Akathitakammaṃ yathā - yaññadattaṃ kambalaṃ yāvate brāhmaṇo. Ettha hi kambalamiti kathitakammaṃdvikammikāya yācanakirayāya vattumicchitarattā. Yaññadattamiti appadhānattā akathitakammaṃ. Tathā-samiddhaṃ dhanaṃ bhikkhate, ajaṃ gāmaṃ nayasi, parābhavantaṃ purisaṃ mayaṃ pucchāma gotamaṃ, bhagavā bhikkhū etadavoca iccādi.

[SL Page 112] [\x 112/]

Abhihitakamme pana na hoti.

Yathā - kaṭo karīyate devadattena, sugatena desino dhammo, yaññadatto kambalaṃ yāvīyate brāhmaṇena iccādi.

Dutiyāti adhikāro.

Gatibuddhibhujapaṭhaharakarasayādīnaṃ kārite vā. 283-302.

Gamu sappagatimhi, budha bodhane, budha avagamane vā, bhujapālanabhyavaharaṇesu, paṭha vyattiyaṃ vācāyaṃ, hara haraṇe, kara karaṇe, si saye iccevamādīnaṃ dhātūnaṃ payoge kārite satipayojjakattubhūte kammaṇi liṅgamhā dutiyāvibhatti hoti vā.

Niccaṃ sampatte vikappatthoyaṃ, tena pakkhe tatiyā hoti. Yo koci puriso gāmaṃ gacchati tamañño payojayati puriso purisaṃ gāmaṃ gamayati, purisena vā gāmaṃ gamayati.

Evaṃ sissaṃ dhammaṃ bodheti ācariyo, mātā puttaṃ bhojanaṃ bhojayati, sissaṃ dhammaṃ paṭheti ācariyo, puriso purisaṃ bhāraṃ bhārayati, puriso purisaṃ kammaṃ kārayati, purisena vā kammaṃ kārāpayati, puriso purisaṃ sāyayati.

Evaṃ sabbattha kārite kattukammaṇi dutiyā.
Kāriteti kiṃ? Puriso gāmaṃ gacchati.

Abhihite na bhavati purisena puriso gāmaṃ gamayīyate sisso dhammaṃ bodhiyate iccādi.

Kāladdhānamaccantasaṃyoge. 284-309.

Accantaṃ nirantaraṃ saṃyogo = accantasaṃyogo. Kāladdhānaṃ dabbaguṇakirayāhi accantasaṃyoge tehi kāladdhānavācihi liṅgehi dutiyāvibhatti hoti.

Kāle sattāhaṃ gavapānaṃ, māsaṃ maṃsodanaṃ,1 saradaṃ ramaṇīyā nadī, sabbakālaṃ ramaṇīyaṃ naṇdanaṃ, māsaṃ sajjhāyati, tayo māse abhidhammaṃ desesi.

Addhani-yojanaṃ vanarāji, yojanaṃ dīgho pabbato, kosaṃ sajjhāyati.

Accantasaṃyogeti kiṃ? Māse māse bhuñjati, yojane yojane vihāraṃ patiṭṭhāpesi.
1. Maṃsodano-sanna

[SL Page 113] [\x 113/]

Kammappavacanīyayutte. 285-301.

Kammappavacanīyehi nipātopasaggehi yutte yoge satiliṅgamhā dutiyāvibhatti hoti.

Kammaṃ pavacanīyaṃ yesaṃ te = kammappavacanīyā parasamaññāvasena vā aṇvādayo kammappavacanīyā tattha anusaddassa lakkhaṇe sahatthe hine ca kammappavacanīyasaññā vuttā. Yathā: pabbajitamanu pabbajiṃsu, nadīmaṇvavasitā bārāṇasī, nadiyā saha avabaddhāti attho. Anusāriputtaṃ paññavā.
Lakkhaṇādisu:- lakkhaṇitthambhutakkhānabhāgavīcchāsu pata pari anavoti patiparianūnaṃ kammappavacanīyasaññā vuttā.

Upalakkhaṇe:- suriyassuggamanaṃ pati dibbā bhakkhā pātubhaveyyuṃ. Rukkhampati vijjotate caṇdo, rukkhaṃ pari, rukkhaṃ anu.

Itthambhūtakkhāne:- sādhu devadatto mātarampati, mātarampari, mātaraṃ anu.

Bhāge:- yadettha mampati siyā, mampari, maṃ anu taṃ dīyatu.

Vīcchāyoge:- atthamatthampati saddo nivisati. Rukkhaṃ rukkhampati vijjotate caṇdo, rukkhaṃ rukkhampari, rukkhaṃ rukkhaṃ anu.

Abhirabhāgeti abhissa bhāgavajjitesu lakkhaṇādisra kammappavacanīyasaññā vuttā. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato. Sādhu devadatto mātaraṃ abhi.

Nipāte:- dhi brāhmaṇassa hantāraṃ iccevamādi.

Kvaci dutiyā chaṭṭhinamatthe. 286-308.

Chaṭṭhinamatthe kvaci dutiyāvibhatti hoti. Antarāabhito paritopatipaṭibhādiyogevāyaṃ. Antarā ca rājagahaṃ antarā ca nālaṇdaṃ addhānamaggapaṭipanno. Rājagahassa ca nālaṇdāyaca vivarabhute majjheti aṇtho. Abhito gāmaṃ vasati, parito gāmaṃ vasati. Nadiṃ nerañjaraṃ pati, nerañjarāya nadiyā samīpeti attho. Paṭibhantu taṃ cuṇda bojjhaṅgā. Upamā maṃ paṭibhāti, upamā mayhaṃ upaṭṭhahatīti attho.

Kvaci dutiyā attheti ca vattate.

Tatiyāsattamīnañca. 287-309.

Tatiyāsattamīnamatthe ca kvaci liṅgamhā dutiyāvibhatti hoti.

[SL Page 114] [\x 114/]

Tatiyatthe:- sace maṃ nālapissati, tvañca maṃ nābhibhāsasi, vinā dhammaṃ kuto sukhaṃ, upāyamantarena na atthasiddhi.

Sattamiyatthe:- kāle upāṇvajjhāvasassa payoge adhisiṭṭhāsānaṃ payoge tappānācāre ca dutiyā.

Kāle tāva:- pubbaṇhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā, imaṃ rattiṃ cattāro mahārājā.

Upādipubbassa vasadhātussa payoge:- gāmaṃ upavasati, gāmaṃ anuvasati, vihāraṃ adhivasati, gāmaṃ āvasati, agāraṃ ajjhāvasati.

Tathā paṭhaviṃ adhisessati, gāmaṃ adhitiṭṭhati, gāmaṃ ajjhāvasati.

Tappānācāresu:- nadiṃ pibati, gāmaṃ carati iccādi.
Kasmiṃ atthe tatiyā?

Karaṇe tatiyā.

Karaṇakārake tatiyāvibhatti hoti. Kiṃ karaṇaṃ?

Yena vā kayirate taṃ karaṇaṃ

Yena vā kattā upakaraṇabhūtena vatthunā kiriyaṃ avyavadhānena karoti yena vā vikaroti yena vā pāpuṇāti taṃ kārakaṃ karaṇasaññaṃ hoti.

Karīyate nenāti = karaṇaṃ. Ettha ca satipi sabbakārakānaṃ kiriyāsādhakatte yena vā kayirateti visesetvā vacanaṃ kattupakaraṇabhūtesu sādhanesu sādhakatamasseva gahaṇatthaṃ.

Vuttañca:"yassa sabbavisesena kirayāsaṃsiddhihetutā,
Sambhāvīyati taṃ vuttaṃ karaṇaṃ nāma kāraka"nti.

Taṃ pana duvidhaṃ ajjhattikabāhiravasena.

Yathā:- hatthena kammaṃ karoti, cakkhunā rūpaṃ passati, manasā dhammaṃ viññāya, dāttena vīhayo lunāti, agginā kuṭiṃ jhāpeti.

Tatiyāti adhikāro.

Kattari ca.

Kattari ca kārake liṅgamhā tatiyāvibhatti hoti. Caggahaṇena itthambhūtalakkhaṇe kiriyāpavagge pubbasadisasamonattha

[SL Page 115] [\x 115/]

Kalahanipuṇamissakasakhilatthādiyoge kāladdhānesu paccattakammatthapañcamiyatthādisu ca tatiyā.

Ko ca kattā?

Yo karoti sa kattā.

Yo kiriyaṃ attappadhāno hutvā karoti so kattusañño hoti. So tivikho suddhakattā hetukattā kammakattāti. Tattha yo sayameva kiriyaṃ karoti so ghuddhakattā.

Yo aññaṃ kātuṃ samatthaṃ akarontaṃ kammaṇi niyojeti so hetukattā. Yathā:-gantuṃ samattho devadatto. Tamañño payojeti gamayati devadattanti.

Yampana tattha tattha gacchati devadatto. Tamañño payojayati gamayati devadattanti hetvatthanidassanaṃ. Tampi sāmatthiyadassanavasena vuttanti gahetabbaṃ. Aññathā yadi sayameva karoti kiṃ tattha payojakavyāpārena akarontaṃ balena kārayati, pāsāṇaṃ vuṭṭhāpayatīti ādikañca na sijjheyya.

Ettha pana:

Kattāti vattate.

Yo kāreti sa hetu. 288-284.

Yo kattāraṃ kāreti so hetusañño hoti kattācāti hetukattusaññā. Yo pana parassa kiriyaṃ paṭicca kammabhūtopi sukarattā sayameva sijjhanto viya hoti so kammakattā nāma.

Yathā:- sayaṃ karīyate kaṭo, sayameva paccate odanoti.

Vuttañca:
"Attappadhāno kiriyaṃ yo nibbatteti kārako,
Appayutto payutto vā sa kattāti pavuccati.
Hetukattāti kathito kattuno yo payojako,
Kammakattāti sukaro kammabhūto kathīyate"ti.

Nanu ca saṃyogo jāyateti ādisu kathaṃ pure asato jananakirayāya kattubhāvo siyāti. Vuccate. Lokasaṅketasiṅohi saddappayogo. Avijjamānampi hi loko saddābhidheyyatāya vijjamānaṃ viya gahetvā voharati. Vikappabumbigahitākāroyevahi saddenābhidhīyate, na tu vatthusabhāvo. Aññathā sutamaya
* Gacchati.

[SL Page 116] [\x 116/]

Ñāṇenapi paccakkhena viya vatthusabhāvasacchikaraṇappasaṅgomusāvādakudiṭṭhivādādīnamabhāvappasaṅge- ca siyā. Tasmā buddhiparikappitapaññattivasena saddappavatti hotīti asato saṃyogādissapi hoteva jananakirayāya kattukārakatāti.

Yathāha:-
"Vohāravisayo saddo nekantaparamatthiko,
Buddhisaṅkappito attho tassatthoti pavuccati.
Buddhiyā gahitattā hi saṃyogo jāyate iti,
Saṃyogo vijjamānova kattā bhavati jātiyā"ti.

Tatra tatiyā. Jinena desito dhammo, buddhena jito māro, ahinā daṭṭho naro, buddhena bodhito loko, saṅehi kāritā vihārā.

Abhihite na bhavati. Kaṭaṃ karoti devadatto kārayati vā.

Itthambhūtassa lakkhaṇe:- sā bhinnena sisena paggharantena lohitena paṭivissakānaṃ ujjhāpesi, ūnapañcabaṇdhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, tidaṇḍena paribbājakamaddakkhi.

Apavagge: ekāheneva bārāṇasiṃ pāyāsi, navahi māsehi vihāraṃ niṭṭhāpesi. Kiriyāpavaggo kiriyāya āsu pariniṭṭhāpanaṃ.

Pubbādiyoge:- māsena pubbo, pitarā sadiso, mātarāsamo, kahāpaṇena ūno, dhanena vikalo, asinā kalaho, ācārena nipuṇo, vācāya nipuṇo, guḷena missakaṃ, tilena missakaṃ, vācāya sakhilo, maṇinā attho, dhanena attho, pitarā tulyo.

Kāladdhānesu:- māsena bhuñjati, yojanena gacchati.
Paccatte:- attanāva attānaṃ sammannati.
Kammatthe:- tilehi khette vapati.
Pañcamiyatthe:- sumuttā mayaṃ tena mahāsamaṇena.

Sahādiyoge ca. 289-289.

Saha saddhiṃ samaṃ nānā vinā alaṃ kimiccevamādīhi yoge liṅgamhā tatiyāvibhatti hoti. Casaddena sahatthepi.

Tattha sahasaddena yogo kiriyāguṇadabbasamavāye sambhavati.

[SL Page 117] [\x 117/]
Yathā:- vitakkena saha vattati, puttena saha thūlo, antevāsikasaddhivihārikehi saha ācariyujjhāyānaṃ lābho, nisīdi bhagavā saddhiṃ bhikkhusaṅghena, sahassena samaṃ mitā, sabbehi me piyehi manāpehi nānābhāvo vinābhāvo, saṅgho vināpi gaggena uposathaṃ kareyya, alante idha vāsena, kimme ekena tiṇṇena purisena thāmadassinā, kinte chaṭāhi dummedha, kinte ajinasāṭiyā.

Sahatthe: devadatto rājagahaṃ pāvisi kokālikena pacchāsamaṇena, dukkho bālehi saṃvāso.

Hetvatthe ca. 290-291.

Yogaggahaṇamidhānuvattate. Hetvatthe hetvatthappayoge ca liṅgamhā tatiyāvibhatti hoti.

Kismi ca phale diṭṭhasāmatthiyaṃ kāraṇaṃ hetu. Soyeva attho. Tasmiṃ - hevatthe. Annena vasati, dhammena vasati, vijjāya vasati.

Na jaccā vasalo hoti na jaccā hoti brāhmaṇo,
Kammanā vasalo hoti kammanā hoti brāhmaṇo.

Dānena bhogavā, ācārena kulī.

Kena pāṇi kāmadado kena pāṇi madhussavo,
Kena te brahmacariyena puññaṃ pāṇimhi ijjhati.

Hetvatthappasoge:- kena nimittena, kena payojanena, kenatthena, kena hetunā vasati.

Sattamyatthe ca. 291-292.

Sattamyatthe ca liṅgamhā tatiyāvibhatti hoti.

Kāladdhānadisādesādisu cāyaṃ. Tena samayena, tena kālena, kālena dhammasavaṇaṃ, so vo mamaccayena satthā, māsena bhuñjati, yojanena dhāvati, puratthimena dhataraṭṭho. Dakkhiṇena virūḷhako, pacchimena virūpakkho, uttarena kapivanto janoghamaparena ca, yena bhagavā tenupasaṅkami iccādi.

Yenaṅgavikāro. 292-293.

Yena vyādhimatā aṅgena aṅgino vikāro lakkhīyate tattha tatiyāvibhatti hoti. Ettha ca aṅgamassa atthīti = aṅgaṃ, sarīraṃ. Akkhinā kāṇo, hatthena kuṇi, pādena bañjo, piṭṭhiyā khujjo.

[SL Page 118] [\x 118/]

Visesane ca. 293-293.

Visesīyati visesitabbamanenāti = visesanaṃ, gottādi. Tasmiṃ gottanāmajātisippavayoguṇasaṅkhāte visesanatthe tatiyāvibhatti hoti. Casaddena pakatiādīhi ca.

Gottena gotamo nātho, sāriputtoti nāmena vissuto paññavā ca so, jātiyā khattiyo buddho loke appaṭipuggalo, tadahu pabbajito santo jātiyā sattavassiko.

Sippena naḷakāro so, ekūnatiṃso vayasā, vijjāya sādhū, paññāya sādhu, tapasā uttamo, vaṇṇena abhirūpo.

Pakatiādisu:- pakatiyā abhirūpo, yebhuyyena mattikā, samena dhāvati, visamena dhāvati, dvidoṇena dhaññaṃ vikkiṇāti, sahassena assake vikkiṇāti iccādi.

Kasmiṃ atthe catutthi?

Sampadāne catutthi.

Sampadānakārake liṅgamhā catutthivibhatti hoti.

Kiñca sampadānaṃ?

Yassa dātukāmo rocate dhārayate vā taṃ sampadānaṃ.

Yassa vā yaṃ dātukāmo yassa vā rocate yassa vā dhārayate taṃ kārakaṃ sampadānasaññaṃ hoti. Sammā padiyate assāti = sampadānaṃ, paṭiggāhako.

Tampana tividhaṃ dīyamānassānivāraṇajjhesanānumativasena.

Yathā-buddhassa pupphaṃ yajati, bodhīrukkhassa jalaṃ dadāti.

Ajjhesane:- yācakānaṃ dhanaṃ dadāti.

Anumatiyaṃ:- bhikkhūnaṃ dānaṃ deti.

Yathāha:
"Anirākaraṇārādhanabbhanuññavasena bhi,
Sampadānaṃ tidhā vuttaṃ rukkhayācakabhikkhavo"ti.

Dātukāmoti kiṃ? Rañño daṇḍaṃ dadāti.

[SL Page 119] [\x 119/]

Rocanādisu pana-samaṇassa rocate saccaṃ, mā āyasmantānampi saṅghabhedo ruccittha, yassāyasmato khamati, devadattassa suvaṇṇacchattaṃ dhārayato yaññadatto.

Sampadānanti vāti ca vattate.

Silāghahanuṭhāsapadhārapihakudhaduhissosūya
Rādhikkhapaccāsuṇaanupatigiṇapubbakattā
Rocanatthatadatthatumatthālamatthamaññanā
Darappāṇini gatyatthakammaṇi saṃsaṭṭha
Sammutibhiyyasattamyatthesu ca. 294-279.

Catuppadamidaṃ. Silāgha katthane, hanu apanayane, ṭhā gati nivuttimhi, sapa akkose, dhara dhāraṇe, piha icchāyaṃ iccetesaṃ dhātūnaṃ payoge - kudha kope, duha jigiṃsāyaṃ, issa issāyaṃ, usūya dosāvikaraṇe iccetesaṃ tadatthavācīnañca cātūnaṃ payoge ca-rādha hiṃsāsaṃrādhesu, ikkha dassanaṅkesūti imesaṃ payoge ca-pati āpubbassa su savaṇetimassa ca, anu patipubbassa ṅgī saddetīmassa ca pubbakattā ca-ārocanattha yoge tadatthe tumatthe alamatthappayoge ca-maññatippayoge anādare appāṇini ca-gatyatthānaṃ kammaṇi ca-āsiṃ sanatthappayoge ca- sammuti bhiyyappayogesu ca-sattamyatthe cāti taṃ kammādikārakaṃ sampadānasaññaṃ hoti.

Casaddaggahaṇena pahiṇāti kappati pahoti upamañjalikaraṇaphāsuatthaseyyappabhutiyoge ca pure viya catutthi.

Silāghādiyoge tāva-buddhassa silāghate, upajjhāyassa silāghate. Thometīti attho.

Hanute mayhameva, hanute tuyhameva, apalapatiti attho. Upatiṭṭheyya satyaputtānaṃ vaḍḍhakī. Ettha ca upaṭṭhānaṃ nāma upagamanaṃ. Bhikkhussa bhuñjamānassa pānīyena vā vidhūpanena vā upatiṭṭheyya. Mayhaṃ sapate, tuyhaṃ sapate. Ettha ca sapanaṃ nāma saccakaraṇaṃ.

Dhārayatippayoge-dhanikoyeva sampadānaṃ. Suvaṇṇaṃ te dhārayate, idha dhārayatīti attho. Tassa rañño mayaṃ nāgaṃ dhārayāma. Pihappayoge icchitoyeva. Devāpi tassa pihayanti tādino, devāpi tesaṃ pihayanti sambuddhānaṃ satīmataṃ patthentīti attho.

[SL Page 120] [\x 120/]

Kodhādiatthānaṃ payoge yampati kopo*. Tassa kujjha mahāvīra, yadihaṃ tassa pakuppeyyaṃ, duhayati disānaṃ megho, yo mittānaṃ na dūbhati, titthiyā issayanti samaṇānaṃ, dujjanā guṇavantānaṃ usūyanti, kā usūyā vijānataṃ.

Rādhikkhappayoge yassa vipucchanaṃ kammavikkhāpanatthaṃ. Vādhikārato dutiyā ca. Ārādho me rañño. Rañño ārajjhati, rājānaṃ vā ārajjhati, kyāhaṃ ayyānaṃ aparajjhāmi, kyāhaṃ ayye aparajjhāmi vā. Āyasmato upālittherassa upasampadāpekho upatisso, āyasmantaṃ vā.

Paccāsuṇaanupatigiṇānaṃ pubbakattā suṇotissa dhātussa paccāyoge giṇassa ca anupatiyoge pubbassa kammuno yo kattā so sampadānasañño hoti.

Yathā: bhagavā bhikkhū etadavoca ettha bhikkhūti akathinakammaṃ. Etanti kathitakammaṃ. Pubbassa vacanakammassa kattā bhagavā, bhikkhū bhagavato paccassosuṃ. Āsuṇanti buddhassa bhikkhū. Tathā-bhikkhū janaṃ dhammaṃ sāveti, tassa bhikkhuno jano anugiṇāti, tassa bhikkhuno patigiṇāti. Sādhukāradanādinā taṃ ussāhayatīti attho.

Yo vadeti sa kattāti vuttaṃ kammanti vuccati,
Yo paṭiggāhako tassa sampadānaṃ vijāniyāti.

Ārocanatthappayoge yassa āroceti taṃ sampadānaṃ.

Ārocayāmi vo bhikkhave, pativedayāmi vo bhikkhave. Āmantayāmi te mahārāja. Āmanta kho taṃ gacchāmāti vā.

Ettha ca ārocanasaddassa kathanappakāratthattā desanatthādiyogepi catutthi. Dhammaṃ te desessāmi, desetu bhante bhagavā dhammaṃ bhikkhūnaṃ, yathā no bhagavā vyākareyya, niruttaṃ te pavakkhāmi iccādi.

Tadatthe:- sampadānasaññā catutthi ca.

Ato vāti ca vattate.

Āya catutthekavacanassa tu. 295-109

Akārantato liṅgamhā parassa catutthekavacanassa āyādeso hoti vā. Paralopādi.
* 'Sampati kopo' iccapi porāṇako pāṭho.
[SL Page 121] [\x 121/]

Buddhassatthāya dhammassatthāya saṅghassatthāya jīvitaṃ pariccajāmi, piṇḍapātaṃ paṭisevāmi neva davāya na madāya na maṇḍanāya na vibhūsanāya, ūnassa pāripūriyā, atthāya hitāya sukhāya saṃvattati.

Tumettha-lokānukampāya, lokamanukampitunti attho. Tathā-phāsuvihārāya.

Alaṃsaddassa atthā arahapaṭikkhepā. Arahatthe-alaṃ me rajjaṃ, alaṃ bhikkhu pattassa, akkhadhutto purisapuggalo nālaṃdārabharaṇāya. Alaṃ mallo mallassa, arahati mallo mallassa.

Paṭikkhepe-alante idha vāsena, alamme hirañña suvaṇṇena, kimme ekena tiṇṇena, kiṃ te jaṭāhi dummedha, kiṃ tassa tuṭṭhassa.

Maññatippayoge anādare appāṇini kammaṇiyeva*-kaṭṭhassa tuvaṃ mañño, kaliṅgarassa tuvaṃ maññe, jīvitaṃ tiṇāyapi na maññamāno.

Anādareti kiṃ? Suvaṇṇaṃ taṃ maññe.

Appāṇinīti kiṃ? Gadrabhaṃ tvaṃ maññe.

Gatyatthakammaṇi vādhikārato dutiyā ca. Appo saggāya gacchati, appo saggaṃ gacchati. Nibbāṇāya vajantiyā, mūlāya paṭikasseyya mūlaṃ paṭikassesya.

Āsiṃsaṇthe āyubhaddakusalādiyogeyeva. Āyasmato dīghāyu hotu. Totitā sasminnāsūti ntussa savibhattissa no ādeso.

Bhaddaṃ bhavato hotu, kusalaṃ bhavato hotu, anāmayaṃ bhavato hotu, sukhaṃ bhavato hotu, atthaṃ bhavato hotu, hitaṃ bhavato hotu, svāgataṃ bhavato hotu, suvatthi hotu sabbasattānaṃ.

Sammutippayoge sādhu sammuti me tassa bhagavato dassa nāya.

Bhiyyappayoge-bhiyyo so mattāya.

Sattamiyatthe- āvikaraṇapātubhavanādiyoge. Tuyhañcassa āvikaromi, tassa me sakko pāturahosi. Caggahaṇena pahiṇādikirayāyoge phāsuādināmappayoge ca. Tassa pahiṇeyya, bhikkhūnaṃ dūtaṃ pāhesi, kappati samaṇānaṃ āyogo,ekassa dinnaṃ dvinnaṃ tiṇṇaṃ pahoti, upamante karissāmi, añjaliṃ
* "Appāṇikammaṇiyeva" iccapi pāṭho.

[SL Page 122] [\x 122/]

Te paggaṇhāmi, tathā tassa phāsu, iti lokassattho, maṇinā me attho, seyyo me attho iccādi.
Catutthiti vattate.

Namoyogādisvavi ca. 296-296.

Namasā yoge sotthisvāgatādīhipi ca yoge liṅgamhā catutthivibhatti hoti.

Namo te buddhavīratthu, namo karohi nāgassa, namatthu buddhānaṃ namatthu bodhiyā, sotthi pajānaṃ, svāgatante mahārāja atho te adurāgataṃ
Kāle bhavissatīti ca vattane.

Bhāvāvācimhi catutthi. 297-655.

Bhāvāvācimhi catutthivibhatti hoti bhavissati kāle.

Bhavanaṃ = bhāvo. Pacissate pavanaṃ = pāko, pākāya vajati, pacituṃ gacchatīti attho. Evaṃ bhogāya vajati iccādi.

Kasmiṃ atthe pañcamī? Apādāne pañcamī.
Kimapādānaṃ?

Yasmādapetī bhayamādatte vā tadapādānaṃ.

Yasmā vā avadhito apeti yasmā vā bhayahetuto bhayaṃ bhavati yasmā vā akkhātārā vijjaṃ ādadāti taṃ kārakaṃ apādānasaññaṃ bhavati.

Apanetvā ito ādadātīti = apādānaṃ. Tampana tividhaṃ visayabhedena, niddiṭṭhavisayaṃ upāttavisayaṃ anumeyyavisayañcāti.

Apādanasaññāvisayassa kirayāvisesassa niddiṭṭhattā niddiṭṭhavisayaṃ. Yathā:- gāmā apenti munayo, nagarā niggato rājā. Ettha ca pāpā cittaṃ nivāraye, pāpā nivārentīti ādisu yadipi kāyasaṃyogapubbakamapagamanaṃ natthi tathāpi cittasaṃyogapubbakassa apagamanassa sambhavato imināva apādānasaññā.

Yattha apagamanakirayaṃ upāttaṃ ajjhāhaṭaṃ visayaṃ katvā pavattati, taṃ upāttavisayaṃ. Yathā:valāhakā vijjotate vijju, kusūlato pavatīti. Ettha ca valāhakā nikkhamma kusūlato apanetvāti ca pubbakiriyā ajjhāharīyati.

Anumeyyavisayaṃ yathā:- madhurā pāṭaliputtakehi abhirūpā ettha hi kenaci guṇena ukkaṃsīyantīti anumeyyova kiriyā viseso. Idha pana durantikādisutte vibhattiggahaṇena apādānasaññā.

[SL Page 123] [\x 123/]

Vuttañca:-
"Niddiṭṭhavisayaṃ kiñci upāttavisayaṃ tathā,
Anumeyyavisayañcāti apādānaṃ tidhā mata"nti.
Catema calācalavasena duvidhampi hotī.
Calaṃ yathā:-dhāvatā hatthimhā patito aṅkusadhārī.
Acalaṃ yathā:-pabbatā otaranti vanacarā.

Bhayahetumhi-corā bhayaṃ jāyati, taṇhāya jāyati bhayaṃ, pāpato uttasati, natthi soko kuto bhayaṃ.

Akkhātari-upajjhāyamhā sikkhaṃ gaṇhāti, ācariyamhā adhīte, ācariyato suṇāti.
Apādānanti adhikāro.

Dhātunāmānamupasaggayogādisvapi ca. 298-274.

Dhātavo ca nāmāni = dhātunāmāni. Tesaṃ anabhihitalakkhaṇānaṃ* dhātunāmānaṃ payoge upasaggayoge ca ādisaddena nipātayoge ca taṃ yuttaṃ kārakamapādānasaññaṃ hoti.

Dhātuppayoge tāva:- parijiyoge yo asayho, pabhuyoge pabhavo, janiyoge jāyamānassa pakati ca.

Yathā:-buddhasmā parājenti aññatitthiyā, himavatā pabhavanti pañca mahānadiyo, anavatattamhā mahāsarā pabhavanti, aciravatiyā pabhavanti kunnadiyo, kāmato jāyati soko, yasmā so jāyate gini, urasmā jāto putto, kammato jātaṃ iṇdriyaṃ.

Nāmappayoge:- aññatthetarādīhi yutte. Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhati, tato aññena kammena, tato itaraṃ, ubhato sujāto putto iccādi.

Upasaggayuttesu apaparīhi vajjanatthehi yoge, mariyādābhividhiatthaāyoge, patinā patinidhipatidānatthena yoge ca.

Yathā:- apa sālāya āyanti vāṇijā, sālaṃ vajjetvāti attho. Tathā-pari pabbatā devo vassati. Pabbataṃ vajjetvāti attho. Mariyādāyaṃ-ā pabbatā khettaṃ. Abhividhimhi-ā brahmalokā saddo abbhuggacchati, brahmalokamabhivyāpetvāti attho.

Patinidhimhi-buddhasmā pati sāriputto dhammadesanāya ālapati temāsaṃ.

Patidāne-ghatamassa telasmā pati dadāti, kanakamassa hiraññasmā pati dadāti.
* Avihitalakkhaṇānaṃ iti katthaci.

[SL Page 124] [\x 124/]

Nipātayuttesu- ritenānāvinādīhi yoge-rite saddhammākuto sukhaṃ, te bhikkhū nānā kulā, visā saddhammā natthañño koci nātho, ariyehi puthagevāyaṃ jano, yāva brahmalokā saddo abbhuggañchi. Apiggahaṇena kammāpādānakārakamajjhepi pañcamī. Kāladdhānehi-pakkhasmā vijjhati migaṃ luddako, ito pakkhasmā migaṃ vijjhatīti vuttaṃ hoti. Evaṃ māsasmā bhuñjati bhojanaṃ, kosā vijjhati kuñjaraṃ.

Vasaddaggahaṇena pabhutyādiatthe tadatthappayoge ca:

Yatohamhagini ariyāya jātiyā jāto, yato sarāmi attānaṃ, yato pattosmi viññätaṃ, yatvādhikaraṇamenaṃ, yato pabhūti, yato paṭṭhāya, tato paṭṭhāya iccādi.

Rakkhaṇatthānamicchitaṃ. 299-275.

Rakkhaṇatthānaṃ dhātūnaṃ payoge yaṃ icchitaṃ taṃ kārakamapādānasaññaṃ hoti.

Vakārādhikārato anicchitañca. Rakkhaṇañcettha nivāraṇaṃ tāyanañca. Kāke rakkhanti taṇḍulā, yavā paṭisedhenti gāvo.
Anicchitaṃ yathā:- pāpā cittaṃ nivāraye, pāpā nivārenti, rājato vā corato vā aggito vā udakato vā nānābhayato vā nānārogato vā nānāupaddavato vā ārakkhaṃ gaṇhantu.

Icchitamiti vattate.

Yena vādassanaṃ. 300-276.

Yena adassanamicchitaṃ antaradhāyantena taṃ kārakaṃ apādānasaññaṃ hoti vā.

Antaradhānevāyaṃ. Upajjhāyā antaradhāyati sisso, nilīyatīti attho. Mātāpitūhi antarahito.

Vāti kiṃ? Jetavane antarahito.

Yenāti kiṃ? Yakkho tatthevantaradhāyatha.

Dūrantikaddha kālanimmāṇatvālopadisāyoga vibhattārappayogasuddhappamocanahetu
Vivittappamāṇapubbayogabaṇdhanaguṇavacana pañhakathanathokākattusu ca. 301-277.

[SL Page 125] [\x 125/]

Dūratthe antikatthe addhanimmāṇe kālanimmāṇe tvā lope disāyoge vibhatte āratippayoge suddhappayoge pamocanatthappayoge hetvatthe vivittatthappayoge pamāṇatthe pubbayoge baṇdhanatthayoge guṇavacane pañhe kathane thokatthe akattari ca yadavadhibhūtaṃ hetukammādibhūtañca taṃ kārakaṃ apādānasaññaṃ hoti.

Casaddena yathāyogaṃ dutiyā tatiyā chaṭṭhī ca.

Ettha dūrantikañca dūrantikatthañcāti dūrantikanti sarūpekasesaṃ katvā vuttanti daṭṭhabbaṃ. Tena dūrantikatthappayoge tadatthe ca apādānasaññā hoti.

Dūratthappayoge tāva-kīva dūro ito naḷakāragāmo, tato bhave dūrataraṃ vadanti, gāmato nātidūre, ārakā te moghapurisā imasmā dhammavinayā, ārakā tehi bhagavā.

Dūratthe-dūratova namassanti, addasa dūratova āgacchantaṃ.

Antikaṇthappayoge-antikaṃ gāmā, āsannaṃ gāmā, samīpaṃ gāmā, gāmassa samīpanti attho.

Dutiyā tatiyā ca. Dūraṃ gāmaṃ āgato, dūrena gāmena āgato, dūrato gāmā āgatoti attho. Dūraṃ gāmena vā. Antikaṃ gāmaṃ āgato, antikaṃ gāmena vā. Āsannaṃ gāmaṃ, āsannaṃ gāmena vā iccādi.

Addhakālānaṃ nimmāṇaṃ nāma parimāṇaṃ. Tasmiṃ gamyamāne-ito madhurāya catusu yojanesu saṅkassaṃ, rājagahato pañcacattāḷīsayojanamatthake sāvatthi.

Kālanimmāṇe-ito ekanavutikappamatthake vipassī bhagavā loke udapādi, ito vassasahassassa accayena buddho loke uppajjissati.

Tvāppaccayantassa lopo nāma tadatthasambhavepi avijjamānatā. Tasmiṃ tvālope kammādhikaraṇesu-pāsādā saṅkameyyapāsādamabhirūhitvā saṅkameyyāti attho. Tathā-hatthikkhaṇdhā saṅkameyyā, abhidhammā pucchanti abhidhammaṃ sutvā vā. Abhidhammā kathayanti, abhidhammaṃ paṭhitvā vā. Āsanā vuṭṭhaheyya āsane nisīditvā vā.

Disatthavācīhi yoge disatthe va -ito sā purimā disā, ito sā dakkhiṇā disā, ito sā pacchāmā disā, ito sā uttarā disā, avīcito upari bhavaggaṃ, uddhaṃ pādatalā adho kesamatthakā iccādi.

[SL Page 126] [\x 126/]

Disatthe puratthimato dakkhiṇatoti ādi ettha pana sattamiyatthe toppaccayopi bhavissati.

Vibhattaṃ nāma sayaṃ vibhattasseva tadaññato guṇena vibhajanaṃ. Tasmiṃ vibhatte-yato paṇītataro vā visiṭṭhataro vā natthi, attadanto tato varaṃ, kiñcāpi dānato sīlameva varaṃ, tato mayā asukena vā bahutaraṃ sutaṃ, sīlameva sutā seyyo.

Chaṭṭhi ca. Channavutīnaṃ pāsaṇḍadhammānaṃ pavaraṃ yadidaṃ sugatavinayo.

Āratippayogo nāma viramaṇatthasaddappayogo. Tattha-ārati virati pāpā. Pāṇātīpātā veramaṇī, adinnādānato paṭivirato, appaṭiviratā musāvādā.

Suddhappayoge-lobhanīyehi dhammehi suddho asaṃsaṭṭho, mātito ca pitito ca suddho anupakkuṭṭho agarahito.

Pamocanatthappayoge-parimutto dukkhasmāti vadāmi. Mutto mārabaṇdhanā, na te muccanti maccunā, muttohaṃ sabbapāsehi.

Hetvatthe sarūpekasesassa gahitattā hetvatthappayoge ca sabbanāmato-kasmā nu tumhe daharā na mīyatha, kasmā idheva maraṇaṃ bhavissati, kasmā hetunā, yasmā ca kammāni karonti, yasmātiha bhikkhave, tasmātiha bhikkhave evaṃ sikkhitabbaṃ, tasmā buddhosmi brāhmaṇa, yasmā kāraṇā, tasmā kāraṇā, kiṃkāraṇā.

Dutiyā chaṭṭhi ca. Kiṃ kāraṇaṃ, taṃ kissa hetu, kissa tumhe kilamatha, kena hetunā, yena kāraṇena yenamidhekacce sattā, tena nimittena tena vuttamiccādisu hetvatthe cāti tatiyā.

Vivittaṃ nāma vivecanaṃ-tadatthayoge. Vicito pāpakā dhammā, vivicceva kāmebhi, vivicca
Pamāṇatthe tatiyā ca. Āyāmato ca vitthārato ca yojanaṃ, gambhīrato ca puthulato ca yojanaṃ, caṇdabhāgāya parimāṇaṃ, parikkhepato navayojanasataparimāṇo majjhimadeso, dīghasonava vidatthiyo sugatavidatthiyā pamāṇikā kāretabbā.
Ratabbā.
Ettha ca smāsminnaṃ iccādito smā ca, so vāti ca vittate.

Dīghorehi. 302-106.

Dīgha ora iccetehi smāvacanassa so ādeso hoti vāci so ādeso, dīghaso, dīghato vā.

[SL Page 127] [\x 127/]

Tatiyā ca. Yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena sāsaparāsi.

Paṭhamatthavācakena pubbasaddena yogo pubbayogo. Ettha ca pubbaggahaṇaṃ adisatthavuttino pubbādigahaṇassupalakkhaṇanti daṭṭhabbaṃ. Tena parādiyogepi.

Yathā-pubbeva me bhikkhave sambodhā, ito pubbe nāhosi, tato paraṃ paccantimā janapadā, dhātuliṅgehi parāppaccayā, tato aparena samayena, tato uttarimpi iccādi.

Baṇdhanatthayoge baṇdhanahetumhi iṇe tatiyā ca. Satasmābaddho naro raññā. Satena vā baddho naro.

Phalasādhanahetubhūtassa guṇassa vacanaṃ guṇavacanaṃ, tasmiṃ guṇavacane. Tatiyā ca. Issariyā janaṃ rakkhati rājā, issariyena cā. Sīlato naṃ pasaṃsanti, sīlena vā. Paññāya vimuttamano iccādi.

Pañhakathanesu-kuto sitvaṃ, kuto bhavaṃ, pāṭaliputtato. Ettha ca kathanaṃ nāma visajjanaṃ.

Thokatthe-asatta*vacane karaṇe. Tatiyā ca. Thokā muccati, thokena vā muccati. Appamattakā muccati, appamattakena vā. Kicchā muccati, kicchena vā.

Akattari akārake ñāpakahetumhi - kammassa katattā upacitattā ussannattā vipulattā uppannaṃ hoti cakkhuviññāṇaṃ na tāvidaṃ nāmarūpaṃ ahetukaṃ. Sabbattha sabbadā sabbesañca ekasadisabhāvāpattito

Hutvā abhāvato niccā udayavyayapīḷanā.
Dukkhā avasavattittā anattāti tilakkhaṇaṃ.
Pañcamīti vattate.

Kāraṇatthe ca. 303-298.

Karoti attano phalanti kāraṇaṃ, kārakahetu tasmiṃ kāraṇatthe ca pañcamīvibhatti hoti. Vikappenāyaṃ, hetvatthe tatiyāya ca vihitattā.

Ananubodhā appaṭivedhā catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā evamidaṃ dīghamaddhānaṃ saṇdhāvitaṃ saṃsaritaṃ, avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho iccādi.
Asatva.

[SL Page 128] [\x 128/]

Kasmiṃ atthe chaṭṭhi?

Sāmismiṃ chaṭṭhī.

Ko ca sāmi.

Yassa vā pariggaho taṃ sāmi.

Pari gayhatīti = pariggaho. Yo yassa pariggaho āyatto sambaṇdhī tampati so attho sāmisañño hoti.

Vāggahaṇena sāmitabbarujādiyogepi. Ettha ca kirayābhi sambaṇdhābhāvā na kārakatā sambhavati. Sāmibhāvo hi kirayākārakabhāvassa phalabhāvena gahito. Tathā hi: rañño purisoti vutte yasmā rājā dadāti puriso ca patigaṇhāti tasmā rājapurisoti viññāyati. Evaṃ so yassa āyatto sevakādibhāvena vā bhaṇḍabhāvena vā samīpasamūhāvayavavikārakāriyaavatthājātiguṇakirayādivasena vā tassa sabbassapi so sambaṇdhadhārabhūto visesanaṭṭhāniāgamivasena tividhopi attho sāmi nāmāti gahetabbo.

Vuttañca:
"Kirayākārakasañjāto assedambhāvahetuko,
Sambaṇdho nāma so attho tattha chaṭṭhī vidhīyate.
Pāratantyaṃ hi sambaṇdho tattha chaṭṭhī bhave tito.
Upādhiṭṭhānāgamito na visessādito tito"ti.

Visesanato tāva: rañño puriso. Ettha ca rājā purisaṃ aññasāmito viseseti nivattetīti visesanaṃ. Puriso tena visesīyatīti visesitabbo. Evaṃ sabbattha visesitabbayoge visesanatova chaṭṭhī.

Bhaṇḍena sambaṇdhe-pahūtaṃ me dhanaṃ sakka, ekassa paṭiviṃso, bhikkhussa pattacīvaraṃ.

Samīpasambaṇdhe-ambavanassa avadūre, nibbāṇasseva santike.

Samūhasambaṇdhe-suvaṇṇassa rāsi, bhikkhūnaṃ samūho.

Avayavasambaṇdhe-manussasseva te sīsaṃ, rukkhassa sākhā.

Vikārasambaṇdhe-suvaṇṇassa vikati, bhaṭṭhadhaññānaṃ sattu.

Kāriyasambaṇdhe-yavassa aṅkuro, meghassa saddo, puttāpi tassa bahavo, kammānaṃ phalaṃ vipāko.

Avatthāsambaṇdhe-khaṇdhānaṃ pātubhāvo, khaṇdhānaṃ jarā, khaṇdhā naṃ bhedo.

[SL Page 129] [\x 129/]

Jātisambaṇdhe-manussassa bhāvo, manussānaṃ jāti.

Guṇasambaṇdhe-suvaṇṇassa vaṇṇo, vaṇṇo na khīyetha tathāgatassa. Buddhassa guṇaghoso, pupphānaṃ gaṇdho, phalānaṃ raso, cittassa phusanā, sippikānaṃ sataṃ natthi, tilānaṃ muṭṭhi, tesaṃ samāyogo, saṇdhino vimokkho, tathāgatassa paññā pāramiṃ ārabbha pubbacariyaṃ vā, sukhaṃ te, dukkhaṃ te, cetaso parivitakko udapādi, paññāya paṭubhāvo, rūpassa lahutā, rūpassa mudutā, rūpassa upacayo.

Kirayāsambaṇdhe-pādassa ukkhepanaṃ, pādassa avakkhepanaṃ vā. Hatthassa sammiñjanaṃ, pādānaṃ pasāraṇaṃ, dhātūnaṃ gamanaṃ, dhātūnaṃ yeva ṭhānaṃ nisajjā sayanaṃ vā, tathāgatassa nāmagottādi, tassa kāraṇaṃ, tassa mātāpitaro, tassa purato pāturahosi, tassa pacchato pacchato, nagarassa dakkhiṇato, vassānaṃ tatiye māse, na tassa upamā, kuverassa bali iccādi.

Ṭhānito yamedantassādeso. O avassa

Āgamito puthassāgamo iccādi.

Sāmiyoge sakko devānamiṇdo, migānaṃ rājā.

Tabbarujādiyoge-mahāsenāpatīnaṃ ujjhāpetabbaṃ vikkaṇditabbaṃ viracitabbaṃ, devadattassa rujati, tassa rogo uppajji, rajakassa vatthaṃ dadāti, musāvādassa ottappaṃ iccādi.

Kvaci, tatiyāsattamīnanti ca vattate.

Chaṭṭhī ca. 304-310.

Tatiyāsattamīnamatthe kvaci chaṭṭhivibhatti hoti.

Yajassa karaṇe-pupphassa buddhaṃ yajati, pupphena vā ghatassa aggiṃ juhoti.

Suhitatthayoge- pattaṃ odanassa pūretvā, odanenāti attho. Imameva kāyaṃ pūraṃ nānappakārassa asucino paccavekkhati, pūraṃ hiraññasuvaṇṇassa, pūrati bālo pāpassa.

Tulyatthakimalamādiyoge-pitussa tulyo, pitarā vā tulyo. Mātu sadiso, mātarā sadiso vā. Kiṃ tassa tuṭṭhassa, kiṃ tena tuṭṭhenāti attho. Alaṃ tassa tuṭṭhassa.

Kattari katappaccayoge-sobhanā kaccāyanassa kati, kaccāyanena vā. Rañño sammato, raññā vā. Evaṃ rañño

[SL Page 130] [\x 130/]

Pūjito, rañño sakkato, rañño apacito, rañño mānito, amataṃ tesaṃ bhikkhave aparibhuttaṃ yesaṃ kāyagatāsati aparibhuttā iccādi.

Sattamiyatthe kusalādiyoge-kusalā naccagītassa sikkhitā caturitthiyo, kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ, kusalo maggassa, kusalo amaggassa, santi hi bhante uḷārā yakkhā bhagavato pasannā. Divasassa tikkhattu divase tikkhattuṃ vā. Māsassa dvikkhattuṃ iccādi.

Kvaci, chaṭṭhīti ca vattate.

Dutiyāpañcamīnañca. 305-311.

Dutiyāpañcamīnamatthe ca kvaci chaṭṭhīvibhatti hoti.

Dutiyatthe kammaṇi kitakayoge-tassa bhavanti cattāro, sahasā kammassa kattāro, amatassa dātā, bhinnānaṃ saṇdhātā sahitānaṃ anuppadātā, bodhetā pajāya, kammassa kārako natthi vipākassa ca vedako, avisaṃvādako lokassa, pāpānaṃ akaraṇaṃ sukhaṃ, catunnaṃ mahābhūtānaṃ upādāya pasādo, acchariyo arajakena vatthānaṃ rāgo, acchariyo agopālakena gāvīnaṃ doho.

Tathā saricchādīnaṃ kammaṇi-mātu sarati, mātaraṃ sarati. Na tesaṃ koci sarati sattānaṃ kammapaccayā, puttassa icchati, puttamicchati.

Karotissa patiyatane ca- patiyatanaṃ = abhisaṅkhāro. Udakassa patikurute. Udakaṃ patikurute. Kaṇḍassa patikurute, kaṇḍaṃ patikurute.

Pañcamiyatthe-parihānibhayatthayoge-assavaṇatā dhammassa parihāyanti, kinnukho ahaṃ tassa sukhassa bhāyāmi, sabbe tasanti daṇḍassa sabbe bhāyanti maccuno, bhīto catunnaṃ āsivisānaṃ iccādi.

Kvavīti kiṃ? Gambhīrañca kathaṃ kattā, kālena dhammiṃ kathaṃ bhāsitā hoti, paresaṃ puññāni anumoditā, bujjhitā saccāni, kaṭaṃ kārako, pasavo ghātuko.

Tathā na niṭṭhādisu ca-sukhakāmī vihāraṃ gato, rathaṃ katavanto, rathaṃ katāvī, kaṭaṃ katvā, kaṭaṃ karonto, kaṭaṃ karāno, kaṭaṃ kurumāno iccādi.

[SL Page 131] [\x 131/]

Kasmiṃ atthe sattamī?

Okāse sattamī.

Ko ca okāso?

Yodhāro tamokāsaṃ.

Ādhārīyati asminti = ādhāro, adhikaraṇaṃ. Kattukammasamavetānaṃ nisajjapacanādikirayānaṃ patiṭṭhānaṭṭhena yo ādhāro taṃ kārakaṃ okāsasaññaṃ hoti.

Kaṭe nisīdati devadatto. Thāliyaṃ odanaṃ pacati. Ettha hi devadattataṇḍulānaṃ kattukammānaṃ dhāraṇato taṃ samavetaṃ āsanapacanasaṅkhātaṃ kiriyaṃ dhārenti nāma.

So panāyamokāso catubbidho vyāpiko opasilesiko sāmīpiko vesayikoti.

Tattha vyāpiko nāma yattha sakalopi ādhārabhūto attho ādheyyena patthaṭo hoti, yasmiñca ādheyyabhūtaṃ kiñci vyāpitvā tiṭṭhati.

Taṃ yathā:

Tilesu telaṃ atthi, khīresu jalaṃ, dadhimhi sappīti.

Opasilesiko nāma paccekasiddhānaṃ bhāvānaṃ yattha upasilesena upagamo hoti, yasmiñca ādheyyo upasilissati alalīyitvā tiṭṭhati.

Taṃ yathā:

Āsane nisinno saṅgho, thāliyaṃ odanaṃ pacati, ghaṭesu udakamatthi, dūre ṭhito, samīpe ṭhitoti.

Sāmīpiko nāma yattha samīpe samīpivohāraṃ katvā tadāyattavuttitādīpanatthaṃ ādhārabhāvo vikappīyati.

Yathā:- gaṅgāyaṃ ghoso vasati, gaṅgāya samīpe vajo vasatīti attho. Bhagavā sāvatthiyaṃ viharati jetavane, sāvatthiyā samīpeti attho.

Vesayiko nāma yattha aññatthābhāvavasena desantarāvacchedavasena vā ādhāraparikappo.

Taṃ yathā:

Ākāse sakuṇā caranti, bhūmisu manussā, jalesu macchā, pādesu patito, pāpasmiṃ ramatī mano, pasanno buddhasāsane, paññāya sādhu, vinaye nipuṇo, mātari sādhu, pitari nipuṇo iccādi.

[SL Page 132] [\x 132/]

Sabbopi vāyamādhāro padhānavasena parikappitavasena vā kirayāya patiṭṭhā bhavatīti okāsotveva vuttoti veditabbo.

Vuttampi cetaṃ:

"Kiriyā kattukammānaṃ yattha hoti patiṭṭhitā,
Okāsoti pavutto so catuddhā vyāpikādito.
Vyāpiko tilakhīrādi kaṭo opasilesiko,
Sāmīpikoti gaṅgādi ākāso visayo mato"ti.

Chaṭṭhi, sattamīti ca adhikāro.

Sāmissarādhipatidāyādasakkhipatibhūpasuta kusalehi ca. 306-305.

Sāmi issara adhipati dāyāda sakkhi patibhū pasuta kusala iccetehi yoge chaṭṭhīvibhatti hoti sattamī ca.

Ubhayatthaṃ vacanaṃ. Gavaṃ sāmī, gosu sāmī. Gavaṃ issaro, gosu issaro. Gavaṃ adhipati, gosu adhipati. Gavaṃ dāyādo, gosu dāyādo. Gavaṃ sakkhi, gosu sakkhi. Gavaṃ patibhū, gosu patibhū. Gavaṃ pasuto, gosu pasuto. Gavaṃ kusalo, gosu kusalo.

Niddhāraṇe ca. 307-306.

Nīharitvā dhāraṇaṃ = niddhāraṇaṃ, jātiguṇakirayānāmehi samudāyato ekadesassa puthakkaraṇaṃ. Tasmiṃ niddhāraṇatthe gamyamāne tato samudāyavāciliṅgamhā chaṭṭhīvibhatti hoti sattamī ca.

Manussānaṃ khattiyo sūratamo, manussesu khattiyo sūratamo. Kaṇhā gāvīnaṃ sampannakhīratamā, kaṇhā gāvīsu sampannakhīratamā. Addhikānaṃ dhāvanto sīghatamo, addhikesu dhāvanto sīghatamo. Āyasmā ānaṇdo arahataṃ aññataro ahosi, arahantesu vā iccādi.

Anādare ca. 308-207.

Anādare ca gamyamāne bhāvavatā liṅgamhā chaṭṭhivibhatti hoti sattamī ca.

Akāmakānaṃ mātāpitunnaṃ rudantānaṃ pabbaji, mātāpitusu rudantesu pabbaji.

Ākoṭayanto so neti sivirājassa pekkhato,

Maccu gacchati ādāya pekkhamāne mahājane.
* Sāmipiko tu-ekaccesu.

[SL Page 133] [\x 133/]

Kammakaraṇanimittatthesu sattamī. 309-312.

Kamma karaṇa nimitta iccetesvatthesu liṅgambhā sattamī vibhatti hoti.

Kammatthe-bhikkhūsu abhivādenti muddhani cumbitvā, purisassa bāhāsu gahetvā.

Karaṇatthe-naggā hatthesu piṇḍāya caranti, samaṇā pattesu piṇḍāya caranti, pathesu gacchanti, sopi maṃ anusāseyya sampaṭicchāmi matthake.

Nimittatthe-dīpi cammesu haññate, kuñjaro dantesu haññate, aṇumattesu vajjesu bhayadassāvī, sampajānamusāvāde pācittiyaṃ. Musāvādanimittaṃ musāvādappaccayāti attho.

Sattamīti adhikāro.

Sampadāne ca. 310-313.

Sampadānatthe ca liṅgamhā sattamīvibhatti hoti.

Saṅghe dinnaṃ mahapphalaṃ saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi.

Yā palālamayaṃ mālaṃ nārī datvāna cetiye,

Alattha kañcanamayaṃ mālaṃ bojjhaṅgikañca sā.

Pañcamyatthe ca. 311-314.

Pañcamyatthe liṅgamhā sattamīvibhatti hoti.

Kadalīsu gaje rakkhanti.

Kālabhāvesu ca. 312-315.

Kālo nāma nimesa khaṇa lava muhutta pubbaṇhādiko. Bhāvo nāma kiriyā sā cettha kiriyantarūpalakkhaṇāva adhippetaṃ. Tasmiṃ kālatthe ca bhāvalakkhaṇe bhāvatthe ca liṅgamhā sattamīvibhatti hoti.

Kāle-pubbaṇhasamaye gato, sāyaṇhasamaye āgato, akāle vassati tassa kāle tassa na vassati, phussamāsamhā tīsu māsesu vesākhamāso, ito satasahassamhi kappe uppajji cakkhumā.

Bhāvena bhāvalakkhaṇe- bhikkhusaṅghesu bhojiyamānesu gato, bhuttesu āgato, gosu duyhamānāsu gato, duddhāsu

[SL Page 134] [\x 134/]

Āgato, jāyamāno kho sāriputta bodhisatte ayaṃ dasasahassī lokadhātu saṅkampi sampakampi sampavedhi.

Pāsāṇā sakkharā ceva kaṭhalā khāṇukaṇṭakā,

Sabbe maggā vivajjenti gacchante lokanāyake. Imasmiṃ sati idaṃ hoti iccādi.

Upādhyadhikissaravacane. 313-316.

Dvipadamidaṃ. Adhikatthe issaratthe ca vattamānehi upa adhi iccetehi yoge adhikissaravacane gamyamāne liṅgamhā sattamīvibhatti hoti.

Adhikavacane-upa khāriyaṃ doṇo, khāriyā doṇo adhikoti attho. Tathā upa nikkhe kahāpaṇaṃ, adhi devesu buddho, sammutiupapattivisuddhidevasaṅkhātehi tividhehipi devehi sabbaññā̆ buddhova adhikoti attho.

Issaravacane - adhi brahmadatte pañcālā, brahmadattissarā pañcālāti attho.

Maṇḍitussukkesu tatiyā ca. 314-316

Maṇḍita ussukka iccetesvatthesu gamyamānesu liṅgamhā tatiyāvibhatti hoti sattamī ca.

Maṇḍitasaddo panettha pasannatthavācako, ussukkasaddo saīhattho.

Ñāṇena pasanno, ñāṇasmiṃ pasanno. Ñāṇena ussukko, ñāṇasmiṃ ussukko sappuriso.

Kārakaṃ chabbidhaṃ saññāvasā chabbīsatīvidhaṃ,
Pabhedā sattadhā kammaṃ kattā pañcavidho bhave.

Karaṇaṃ duvidhaṃ hoti sampadānaṃ tidhā mataṃ,
Apādānaṃ pañcavidhaṃ ādhāro tu catubbidho.

Vibhattiyo pana paccattavacanādivasena aṭṭhavidhā bhavanti

Yathāha:
"Paccattamupayogañca karaṇaṃ sampadāniyaṃ,
Nissakkasāmivacanaṃ bhummamālapanaṭṭhama"nti.

Iti rūpasiṭṭhiyaṃ
Kārakakaṇḍo tatiyo.

[SL Page 135] [\x 135/]

Atha nāmānamevaññamaññasambaṇdhīnaṃ samāsoti nāmanissitattā sayañca nāmikattā nāmānantaraṃ samāso vuccate.

So ca saññāvasena chabbidho. Abyayībhāvo, kammadhārayo, digu, tappuriso, bahubbīhi,dvaṇdo cāti.

Tatra paṭhamaṃ abyayībhāvasamāso vuccate.
So ca niccasamāsoti assapadaviggaho.

Upanagaraṃ itīdha:-upasaddato paṭhamekavacanaṃ si. Tassa upasaggaparattā sabbāsamāvusopasagganipātādīhi cāti lopo. Nagarasaddato chaṭṭhekavacanaṃ nagarassa samīpanti aññapadena viggahe-

Nāmānaṃ samāso yuttatthoti samāsavidhāne sabbattha vattate.

Upasagganipātapubbako abyayībhāvo. 315-321.

Upasaggapubbako nipātapubbako ca nāmiko yuttatthe teheva attapubbagehi upasagganipātehi saha niccaṃ samāsīyate so samāso abyayībhāvasañño ca hoti.

Idha abyayībhāvādisaññāvidhāyakasuttāneva vā saññāvidhānamukhena samāsavidhāyakānīti daṭṭhabbā.
Tattha abyayamiti upasagganipātānaṃ saññā liṅgavacanabhedepi vyayarahitattā. Abyāyānaṃ atthaṃ vibhāvayatīti = abyayībhāvo. Abyayatthapubbaṅgamattā. Anabyayaṃ abyayaṃ bhavatīti vā = abyayībhāvo. Pubbapadatthappadhāno hi abyayībhāvo. Ettha ca upasagganipātapubbakoti vuttattā upasagganipātānameva pubba nipāto.

Nāmānaṃ samāso yuttattho. 316-318.

Tesaṃ nāmānaṃ payujjamānapadatthānaṃ yo yuttattho so samāsasañño hoti. Tadaññaṃ vākyamiti rūḷhaṃ. Nāmāni syādivibhattyantāni samassateti = samāso, saṅkhipīyatīti attho.

Vuttaṃ hi:-

"Samāso padasaṅkhepo padappaccayasaṃhitaṃ,

Taddhitaṃ nāma hotevaṃ viññeyyaṃ tesamantara"nti.

[SL Page 136] [\x 136/]

Duvidhañcassa samasanaṃ saddasamasanamatthasamasanañca. Tadubhayampi luttasamāse paripuṇṇameva labbhati. Aluttasamāse pana attha samasanameva vibhattilopābhāvato tatthāpi vā ekakapadattupagamanato duvidhampi labbhateva. Dve hi samāsassa payojanāni ekapadattamekavibhattittañca. Dve hi samāsassa payojanāni ekapadattamekavibhattittañca. Yutto saṅgato sambaṇdho vā attho yassa soyaṃ yuttattho. Etena saṅgatatthena yuttattha vacanena bhinnatthānaṃ ekatthabhāvo samāsassa lakkhaṇanti vuttaṃ hoti.

Ettha ca nāmānanti vacanena devadatto pavatīti ādisu ākhyātena samāso na hotīti dasseti. Sambaṇdhatthena yuttatthaggahaṇena pana bhaṭo rañño putto devadattassāti ādisu aññamaññānapekkhesu devadattassa taṇhā dantāti ādisu ca aññamaññasāpekkhesu ayuttatthatāya samāso na hotīti dīpeti.

Atthavasā vibhattivipariṇāmoti vipariṇāmena yuttatthānanti vattate.

Tesaṃ vibhattiyo lopā ca. 317-319.

Idha padantarena vā taddhitappaccayehi vā āyādippaccayehi vā ekatthibhūtā yuttatthā nāma. Tena tesaṃ yuttatthānaṃ samāsānaṃ taddhitāyādippaccayānañca vibhattiyo lopanīyā hontīti attho. Samāsaggahaṇādhikāre pana sati tesaṃ gahaṇena vā taddhitāyādippaccayantavibhattilopo.

Caggahaṇaṃ pabhaṅkarādisu lopanivattanatthaṃ. Vipariṇāmena luttāsu vibhattīsūti vattate, yuttatthaggahaṇañca.

Pakati cassa sarantassa. 318-230.

Luttāsu vibhattīsu sarantassa assa yuttatthabhūtassa tividhassapi liṅgassa pakatibhāvo hoti.

Casaddena kiṃ samudaya idappaccayatādisu niggahītantassāpi. Nimittābhāve nemittikābhāvassa idha anicchitattā ayamati deso.

Sakatthavirahenidha samāsassa liṅgasabhāvābhāvā vibhattuppattiyamasampattāyaṃ nāmavyapadesātidesamāha:

Taddhitasamāsakitakā nāmaṃvā tavetūnādisu ca. 319-603.

Taddhitantā kitakantā samāsā ca nāmamiva daṭṭhabbā tavetūnatvānatvādippaccayante vajjetvā.

[SL Page 137] [\x 137/]

Caggahaṇaṃ kiccappaccayaitthippaccayantādissapi nāmavyapadesatthaṃ. Idha samāsaggahaṇaṃ atthavataṃ samudāyānaṃ nāmavyapadeso samāsassevāti niyamatthanti apare.

Abyayībhāvoti vattate.

So napuṃsakaliṅgo. 320-322.

So abyayībhāvasamāso napuṃsakaliṅgova daṭṭhabboti napuṃsakaliṅgattaṃ.

Ettha hi satipi liṅgassātidese adhipaññanti ādisu adhiñāṇanti ādirūpappasaṅgo na hoti saddantarattā. Tipaññanti ādisu viya daṭṭhabbaṃ. Na cāyaṃ atideso. Sutte atidesa liṅgassa ivasaddassādassanato. Pure viya syāduppatti.

Kvavīti vattate.

Aṃ vibhattīnamakārantabyayībhāvā. 321-343.

Tasmā akārantā abyayībhāvā parāsaṃ vibhattīnaṃ kvacī aṃ hoti.

Sesaṃ ñeyyaṃ.

Taṃ upanagaraṃ, nagarassa samīpaṃ tiṭṭhatītyattho. Tāni upanagaraṃ. Ālapanepevaṃ. Taṃ upanagaraṃ passa. Tāni upanagaraṃ.

Na pañcamyāyamambhāvo kvacīti adhikārato,
Tatiyāsattamīchaṭṭhīnantu hoti vikappato.

Upanagaraṃ kataṃ upanagarena vā, tebhi upanagaraṃ, upanagaraṃ debhi, tesaṃ upanagaraṃ, upanagarā ānaya upanagaramhā upanagarasmā, upanagarehi, upanagaraṃ santakaṃ upanagarassa vā, tesaṃ upanagaraṃ, upanagaraṃ nidhehi upanagare upanagaramhi upanagarasmiṃ, upanagaraṃ, upanagaresu vā. Evaṃ-upakumbhaṃ.

Abhāve:-darathānaṃ abhāvo = niddarathaṃ, nimmasakaṃ.
Pacchāatthe:-rathassa pacchā = anurathaṃ, anuvātaṃ.
Yoggatāyaṃ-yathāssarūpaṃ = anurūpaṃ, rūpayogganti attho.
Vīcchāyaṃ:-attānamattānaṃ pati paccattaṃ, addhamāsaṃ addhamāsaṃ anu = aṇvaddhamāsaṃ.

Ānupubbiyaṃ:-jeṭṭhānaṃ anupubbo = anujeṭṭhaṃ.
[SL Page 138] [\x 138/]

Paṭilome:- sotassa paṭilomaṃ = paṭisotaṃ, paṭipathaṃ, paṭivātaṃ, attānaṃ adhikicca pavattaṃ = ajjhattaṃ.

Mariyādābhividhisu:-ā pāṇakoṭiyā = āpāṇakoṭikaṃ.

Kvaci samāsantagatānamakārantoti kappaccayo. Ā kumārehi yaso = ākumāraṃ yaso, kaccāyanassa.

Samiddhiyaṃ-bhikkhāya samiddhīti atthe samāse napuṃsakaliṅgatte va kate:

Samāsassa antoti ca vattamāne-

Saro rasso napuṃsake. 232-234.

Napuṃsake vattamānassa samāsassa anto saro rasso hoti. Ettha ca abyayībhāvaggahaṇaṃ nānuvattetabbaṃ, tena dvigudvaṇdabahubbīhīsupi napuṃsake vattamānasamāsantasarassa rassantaṃ siddhaṃ hoti.
Aṃvibhattīnamiccādinā amādeso subhikkhaṃ.

Gaṅgāya samīpe vattatīti = upagaṅgaṃ, maṇikāya samīpaṃ = upamaṇikaṃ itthīsu adhikiccāti atthe samāsanapuṃsakattarassattādisu katesu:

Abyayībhāvā vibhattīnanti ca vattate.

Aññasmā lopo ca. 323-345.

Akārantato aññasmā abyayībhāvasamāsā parāsaṃ vibhattīnaṃ lopo hoti.

Adhitthi. Itthīsu adhikicca kathā pavattatīti attho. Adhitthiyassa, adhitthi kataṃ iccādi. Evaṃ-adhikumāri. Vadhuyā samīpaṃ-upavadhu. Gunnaṃ samīpaṃ = upagu okārassa rassattamukāro. Evaṃ upasagga pubbako.

Nipātapubbako yathā:-buḍḍhānaṃ paṭipāṭi ye buḍḍhāti vā yathābuḍḍhaṃ.

Padatthānatikkame:- yathākkamaṃ, yathāsatti. Yathābalaṃ karoti, balamanatikkamitvā karotīti attho. Jīvassa yattako paricchedo = yāvajīvaṃ. Yāvatāyukaṃ kappaccayo. Yattakena attho-yāvadatthaṃ. Pabbatassa parabhāgo = tiropabbataṃ. Tiropākāraṃ, tirokuḍḍaṃ. Pāsādassa anto = anto

[SL Page 139] [\x 139/]

Pāsādaṃ. Antonagaraṃ, antovassaṃ nagarato bahi = bahinagaraṃ. Pāsādassa upari = uparipāsādaṃ. Uparimañcaṃ. Mañcassa heṭṭhā = heṭṭhāmañcaṃ. Heṭṭhāpāsādaṃ. Bhattassa pure = purebhattaṃ evaṃ pacchābhattaṃ.

Sākallatthe:- saha makkhikāya samakkhikaṃ bhuñjati. Na kiñci parivajjetīti attho. Tesu vuddhiti ādinā sahasaddassa so.

Gaṅgāya oraṃ-oragaṅgamiccādi.

Abyayībhāvasamāso niṭṭhito.

Atha kammadhārayasamāso vuccate.

So ca navavidho. Visesanapubbapado, visesanuttarapado, visesanobhayapado, upamānuttarapado, sambhāvanāpubbapado, avadhāraṇapubbapado, nanipātapubbapado, kupubbapado, pādipubbapado cāti.

Tattha visesanapubbapado tāva.

Mahanta purisa itīdha:-

Ubhayattha paṭhamekavacanaṃ si. Tulyādhikaraṇabhāvappasiddhatthaṃ casaddatasaddappayogo. Mahanto ca so puriso cāti viggahe:

Ito paraṃ vibhāsā rukkhatiṇa iccādito vibhāsāti samāsavidhāne sabbattha vattate.

Dvipade tulyādhikaraṇe kammadhārayo. 324-326.

Dve padāni nāmikāni tulyādhikaraṇāni aññamaññena saha vibhāsā samasyante tasmiṃ dvipade tulyādhikaraṇe sati so samāso kammadhārayasañño ca hoti.

Dve padāni = dvipadaṃ. Tulyaṃ samānaṃ adhikaraṇaṃ attho yassa padadvayassa taṃ = tulyādhikaraṇaṃ tasmiṃ dvipade tulyādhikaraṇe bhinnappavattinimittānaṃ dvinnaṃ padānaṃ visesanavisesitabbabhāvena ekasmiṃ atthe pavatti tulyādhikaraṇatā. Kammamiva dvayaṃ dhārayatīti = kammadhārayo. Yathā kammaṃ kiriyaṃ payojanañca dvayaṃ dhārayati kamme sati kiriyāya payojanassa ca sambhavato, tathā ayaṃ samāso ekassa atthassa dve nāmāni dhārayati asmiṃ samāse sati ekatthajotakassa nāmadvayassa sambhavato. Pure viya samāsaññā vibhattilopapakatibhāvā. Samāseneva tulyādhikaraṇabhāvassa vuttattā vuttaṭṭhānamappayogoti casaddatasaddānamappayogo.

[SL Page 140] [\x 140/]

Mahataṃ mahā tulyādhikaraṇe pade. 325-332.

Mahantasaddassa mahā hoti tulyādhikaraṇe uttarapade pare. Mahatanti bahuvacanaggahaṇena kvaci mahaādeso ca. Ettha ca visesanassa pubbanipāto visesanabhūtassa pubbapadassa mahādesavidhānatova viññāyati.

Kammadhārayo digūti ca vattate.

Ubhe tappurisā. 326-328.

Ubhe kammadhārayadigusamāsā tappurisasaññā honti.

Tassa puriso = tappuriso. Tappurisasadisattā ayaṃ samāsopi aṇvatthasaññāya tappurisoti vutto. Yathā hi tappurisasaddo guṇamativatto tathā ayaṃ samāsopi.

Uttarapadatthappadhāno hi tappuriso. Tato nāmavyapadese syāduppatti ayaṃ pana tappuriso abhidheyyavacano paraliṅgo ca.

Mahāpuriso mahāpurisā iccādi. Purisasaddasamaṃ.

Evaṃ mahāvīro, mahāmuni. Mahantañca taṃ balañcāti = mahābalaṃ. Mahabbhayaṃ, maha ādeso.

Santo ca so puriso cāti = sappuriso, santasaddassa so bhe bo canteti ettha casaddena santasaddassa samāse abhakārepi sādeso. Tathā-pubbapuriso, aparapuriso, paṭhamapuriso, majjhimapuriso, uttamapuriso, dantapuriso, paramapuriso, vīrapuriso, setahatthi, kaṇhasappo, nīluppalaṃ, rattuppalaṃ, lohitacaṇdanaṃ.

Kvaci vihāsādhikārato na bhavati. Yathā: puṇṇo mantāṇi putto, citto gahapati, sakko devarājāti.

Pumā ca so kokilo cāti atthe samāse kate:

Lopanti vattate.

Pumassa liṅgādisu samāsesu. 327-222.

Puma iccetassa anto akāro lopamāpajjate liṅgādisu parapadesu samāsesu.

[SL Page 141] [\x 141/]

Ammo niggahītaṃ jhalapehīti makārassa niggahītaṃ. Puṃkokilo. Evaṃ punnāgo. Khattiyā ca sā kaññā cāti viggayha samāse kate:

Tulyādhikaraṇe pade itthiyambhāsitapumitthi pumāva ceti ca vattate.

Kammadhārayasaññe ca. 328-334.

Kammadhārayasaññe ca samāse itthiyaṃ vattamāne tulyādhikaraṇe uttarapade pare pubbabhūto itthivācako saddo pubbeva bhāsitapumā ce so pumā iva daṭṭhabboti pubbapade itthippaccayassa nivutti hoti.

Khattiyakaññā khattiyakaññāyo iccādi.

Evaṃ-rattalatā, dutiyabhikkhā. Brāhmaṇī ca sā dārikā cāti = brāhmaṇadārikā. Nāgamāṇavikā. Pubbapadassevāyaṃ pumhāvāti deso. Tena khattiyakumārī, kumārasamaṇī, taruṇabrāhmaṇīti ādisu uttarapade itthippaccayassa na nivutti hoti.

Itthiyamicceva kiṃ? Kumārīratanaṃ, samaṇīpadumaṃ.

Bhāsitapumāti kiṃ? Gaṅgānadi, taṇhānadi, paṭhavīdhātu, naṇdāpokkharaṇī, naṇdādevīti ādisu pana saññāsaddattā na hoti.

Tathā puratthimo ca so kāyo cāti = puratthimakāyo. Ettha ca kāyekadese kāyasaddo. Evaṃ-pacchimakāyo, uparimakāyo, heṭṭhimakāyo, sabbakāyo, purāṇavihāro, navāvāso, kataranikāyo, katamanikāyo, hetuppaccayo.

Abahulaṃ bahulaṃ katatti = bahulīkataṃ, jīvitappadhānaṃ navakaṃ = jīvitanavakamiccādi.

Visesanuttarapade jinavacanānuparodhato therācariya-paṇḍitādivisesanaṃ parañca bhavati. Yathā:

Sāriputto ca so thero cāti = sāriputtatthero. Evaṃ-mahāmoggallānatthero, mahākassapattherā, buddhghosācaiariyo, dhammapālācariyo, ācariyaguttiloti vā mahosadho ca so paṇḍito cāti = mahosadhapaṇḍito. Evaṃ-vidhura paṇḍito, vatthuviseso.

Visesanobhayapado yathā:-sītañca taṃ uṇhañcāti = sītuṇhaṃ. Siniddho ca so uṇho cāti = siniddhuṇho, māso.

[SL Page 142] [\x 142/]

Khañjo ca so khujjo cāti khañjakhujjo. Evaṃ aṇdhabadhiro. Katākataṃ, chiddāvajiddaṃ, uccāvacaṃ, chinnabhinnaṃ, sittasammaṭṭhaṃ, gatapaccāgataṃ.
Upamānuttarapade abhidhānānuparodhato upamānabhūtaṃ visesanaṃ parambhavati. Yathā:sīho viya = sīho, muni ca so sīho cāti = munisīho. Evaṃ-munivasabho, munipuṅgavo, buddhanāgo, buddhādicco. Raṃsi viya = raṃsi, saṅammo ca so raṃsi cāti = saṅammaraṃsi. Evaṃ vinayasāgaro. Puṇḍarīkamiva = puṇḍarīko, samaṇo ca so puṇḍarīkocāti = samaṇapuṇḍarīko. Samaṇapadumo. Caṇdo viya = caṇdo, mukhañca taṃ caṇdo cāti = mukhacaṇdo. Evaṃ mukhapadumaṃ iccādi.

Sambhāvanāpubbapade yathā: dhammoti buddhi = dhammabuddhi. Evaṃ dhammasaññā. Dhammasaṅkhāto, dhammasammato, pāṇasaññitā, asubhasaññā, aniccasaññā, anattasaññā, dhātusaññā, dhītusaññā, attasaññā, attadiṭṭhi iccādi.

Avadhāraṇapubbapado yathā:- guṇo eva dhanaṃ = guṇadhanaṃ. Evaṃ saddhādhanaṃ, sīladhanaṃ, paññāratanaṃ. Cakkhu eva iṇdriyaṃ = cakkhuṇdriyaṃ. Evaṃ-cakkhāyatanaṃ, cakkhudhātu, cakkhudvāraṃ, rūpārammaṇamiccādi.

Nanipātapubbapado yathā:-na brāhmaṇoti atthe kammadhārayamāse vibhattilopādimhi ca kate-

Ubhe tappurisāti tappurisasaññā.

Attannassa tappurise. 329-335.

Nassa nipātapadassa tappurise uttarapade sabbasseva attaṃ hoti.

Tappurisekadesattā tappuriso. Abrāhmaṇo.

Na nisedho sato yutto desādiniyamaṃ vinā,
Asato cāphalo tasmā kathamabrāhmaṇoti ce.

Nisedhatthānuvādena paṭisedhavidhi kvaci,
Parassa micchāñāṇattakhyāpanāyopapajjate.

Duvidho cassattho pasajjapaṭisedhapariyudāsavasena.

Tattha yo asuriyaṃpassā rājadārāti ādisu viya uttarapadatthassa sabbathā abhāvaṃ dīpeti so pasajjappaṭisedhavācī nāma.

[SL Page 143] [\x 143/]

Yo pana abrāhmaṇamānayāti ādisu viya uttarapadatthaṃ pariyudāsitvā taṃsadise vatthumhi kāriyaṃ paṭipādayati so pariyudāsavācī nāma.

Vuttañca:

"Pasajjappaṭisedhassa lakkhaṇaṃ vatthunatthitā,
Vatthutoññatra yā vutti pariyudāsassa lakkhaṇa"nti.

Natvevaṃ santepi abrāhmaṇoti ādisu kathamuttarapadatthappadhānatā siyāti ce? Vuccate.

Brāhmaṇādisaddānaṃ brāhmaṇādiatthasseva taṃsadisādiatthassāpi vācakattā. Brāhmaṇādisaddā hi kevalā brāhmaṇādiatthasseva pākaṭā. Bhusaddo viya sattāyaṃ. Yadā te panaññena sadisādivācakena na iti nipātena yujjanti tadā taṃsadisatadaññatabbiruddhatadabhāvesupi vattanti. Bhusaddo viya aṇvabhiyādiyoge anubhavanābhibhavanādisu. Tasmā uttarapadattha jotakoyevettha na iti nipātoti na doso. Tena abrāhmaṇoti brāhmaṇasadisoti vuttaṃ hoti. Evaṃ amanusso, assamaṇo.

Aññatthe:- na vyākatā = avyākatā, sammā, asaṅkiliṭṭhā, apariyāpannā.

Viruddhatthe:- na kusalā = akusalā, kusalapaṭipakkhāti attho evaṃ alobho, amitto.

Pasajjappaṭisedhe:- na katvā = akatvā, akātūna puññaṃ, akaronto.

Nassa tappuriseti ca vattate.

Sare an. 330-336.

Na iccetassa padassa tappurise uttarapade an hoti sare pare.

Na asso = anasso, anassavā. Na ariyo = anariyo.

Evaṃ-anissaro, aniṭṭho, anāsavo. Na ādāya = anādāya, anoloketvā iccādi.
Kupubbapado yathā:- kucchitamannanti niccasamāsattā assapadena viggahe kammadhārayasamāse kate:

[SL Page 144] [\x 144/]

Tappurise sareti ca vattate.

Kadaṃ kussa. 331-337.

Ku iccetassa nipātassa tappurise uttarapade kadaṃ hoti sare pare.

Saralope, kadannaṃ. Evaṃ-kadasanaṃ.

Sareti kiṃ? - Kudārā, kuputtā, kudāsā, kudiṭṭhi.

Kussāti vattate.

Kāppatthesu ca. 332-338.

Ku iccetassa appatthe vattamānassa kā hoti tappurise uttarapade pare.

Bahuvacanuccāraṇato kucchitatthe ca kvaci purise.

Appakaṃ lavaṇaṃ = kālavaṇaṃ. Evaṃ-kāpupphaṃ. Kucchito puriso = kāpuriso, kupuriso vā.

Pādipubbapado ca niccasamāsova padhānaṃ vacanaṃ = pāvacanaṃ. Bhusaṃ vaddhaṃ = pavaddhaṃ, sarīraṃ. Samaṃ sammā vā ādhānaṃ = samādhānaṃ. Vividhā mati = vimati. Vividho kappo = vikappo. Visiṭṭho vā kappo = vikappo. Adhiko devo atidevo. Evaṃ-adhidevo, adhisīlaṃ suṇdaro gaṇdho = sugaṇdho. Kucchito gaṇdho = duggaṇdho. Sobhanaṃ kataṃ = sukataṃ. Asobhanaṃ kataṃ = dukkataṃ iccādi.

Ye idha avihitalakkhaṇā nāmanipātopasaggā tesaṃ nāmānaṃ samāsoti yogavibhāgena samāso daṭṭhabbo. Yathā apunageyyā gāthā, acaṇdamullokakāni mukhāni, assaddhabhojī, alavaṇabhojiti ādisu ayuttatthattā nāññena samāso.

Tathā: diṭṭho pubbanti = diṭṭhapubbo, tathāgataṃ. Evaṃ-sutapubbo dhammaṃ. Gatapubbo saggaṃ.

Kammaṇi:

Diṭṭhā pubbanti = diṭṭhapubbā devā. Tena evaṃ-sutapubbā. Gatapubbā, disā. Pahāro, parābhavo, vihāro, āhāro, upahāro iccādi.

Kammadhārayasamāso.

[SL Page 145] [\x 145/]

Atha digusamāso vuccate.

Tayo lokā samāhaṭā cittena sampiṇḍitā, tiṇṇaṃ lokānaṃ samāhāroti vā atthe:

Nāmānaṃ samāso yuttatthoti vattamāne - dvipadeti ādinā kammadhārayasamāso. Tato samāsasaññāyaṃ vibhatti lope pakatibhāve ca kate:

Kammadhārayoti vattate.

Saṅkhyāpubbo digu. 333-327.

Saṅkhyāpubbo kammadhārayo samāso digusañño hoti.

Dve gāvo = digu, digusadisattā ayaṃ samāso digūti vutto. Athavā saṅkhyāpubbattanapuṃsakekattasaṅkhātehi dvīhi lakkhaṇehi gato avagatoti = digūti vuccati. Dvīhi vā lakkhaṇehi gacchati pavattatītipi = digu.

Ettha ca saṅkhyāpubboti vuttattā saṅkhyāsaddasseva pubbanipāto. Ubhe tappurisāti tappurisasaññā.

Napuṃsakaliṅgoti vattate.

Digussekattaṃ. 334-323.

Digussa samāsassa ekattaṃ hoti napuṃsakaliṅgattañca.

Samāhāradigussevedaṃ gahaṇaṃ. Tattha sabbatthekavacanameva hoti aññatra pana bahuvacanampi. Nāmavyapadesasyāduppattiamādesādi

Tilokaṃ, he tiloka, tilokaṃ, tilokena, tilokassa tilokāya vā, tilokā tilokamhā tilokasmā, tilokassa, tiloke tilokamhi tilokasmiṃ.

Evaṃ-tayo daṇḍā = tidaṇḍaṃ, tīṇi malāni samāhaṭāni tiṇṇaṃ malānaṃ samāhāroti vā timalaṃ, tilakkhaṇaṃ, catusaccaṃ, catasso disā = catuddisaṃ. Saro rasso napuṃsaketi rassattaṃ.

Pañcasikkhāpadaṃ, chaḷāyatanaṃ, sattāhaṃ, aṭṭhasīlaṃ, navalokuttaraṃ, dasasīlaṃ, satayojanaṃ.
Tathā-dve rattiyo = dvirattaṃ, tisso rattiyo = tirattaṃ, dve aṅguliyo = dvaṅgulaṃ tivaṅgulaṃ. Satta godācariyo. Tāsaṃ samāhāro vā = sattagodācaraṃ. Ettha ca rattiaṅguligodācarīnamantassa-

[SL Page 146] [\x 146/]

Kvaci samāsantagatānamakāranto. 335-339.

Rājādigaṇassedaṃ gahaṇaṃ. Tena samāsantagatānaṃ rājādīnaṃ nāmānaṃ anto kvaci akāro hotīti attaṃ.

Kāraggahaṇena bahubbīhādimhi samāsanto kvaci kappaccayo ca. Surabhisudupūtīhi gaṇdhantassikāro ca.

Athavā-a ca ko ca-akā. Rakāro padasaṇdhikaro. Tena kvaci samāsantagatānaṃ anto hutvā a ka iccete paccayā hontīti attho. Tena pañca gāvo samāhaṭāti atthe samāsādiṃ katvā samāsante appaccaye, o sare cāti avādese ca kate pañcagavanti ādi ca sijjhati. Dvirattanti ādisu pana appaccaye kate pubbasarassa saralopoti ādinā lopo.

Asamāhāradigu yathā:

Eko va so puggalo cāti = ekapuggalo. Evaṃ-ekadhammo, ekaputto. Tayo bhavā = tibhavā, catasso disā = catuddisā, dasasahassacakkavāḷāni iccādi.

Digusamāso.

Atha tappurisasamāso vuccate.

So pana dutiyādisu chasu vibhattisu bhavato chabbidho. Tattha dutiyātappuriso gatasitātītātikkantappattāpannādīhi bhavati. Saraṇaṃ gatoti viggahe-

Tappurisoti vattate.

Amādayo parapadehi. 336-329.

Amādivibhattyantāni yuttatthāni pubbapadāni nāmebhi parapadehi saha vibhāsā samasyante, so samāso tappurisasañño ca hoti.

Ayañca tappuriso abhidheyyavacanaliṅgo.

Gatādisaddā kitantattā tiliṅgā. Vibhattilopādi sabbaṃ pubbasamaṃ. So saraṇagato, te saraṇagatā. Sā saraṇagatā, tā saraṇagatāyo. Taṃ kulaṃ saraṇagataṃ, tāni kulāni saraṇagatāni iccādi.

Evaṃ-araññagato, bhūmigato. Dhammaṃ nissito = dhammanissito. Atthanissito. Bhavaṃ atīto = bhavātīto. Kālātīto. Pamāṇaṃ atikkantaṃ = pamāṇātikkantaṃ. Lokātikkantaṃ.

[SL Page 147] [\x 147/]

Sukhaṃ patto = sukhappatto. Dukkhappatto. Sotaṃ āpanno = sotāpanno. Nirodhasamāpanno, maggapaṭipanno. Rathaṃ āruḷho = rathāruḷho, sabbarattiṃ sobhano = sabbaratti-sobhano, muhuttasukhaṃ. Upapadasamāse pana vuttiyeva tassa niccattā yathā:- kammaṃ karotīti = kammakāro kumbhakāro. Atthaṃ kāmetīti = atthakāmo. Dhammakāmo. Dhammaṃ dhāretīti = dhammadharo. Vinayadharo. Saccaṃ vadituṃ sīlamassāti = saccavādī iccādi.

Tavantumānantādikitantehi vākyameva vavatthitavibhāsādhikārato yathā:-odanaṃ bhuttavā, dhammaṃ suṇamāno, dhammaṃ suṇanto, kaṭaṃ karāno anabhidhānato vā abhidhānalakkhaṇāhi taddhitasamāsakitakāti.

Dutiyātappuriso.
Tatiyā kitakapubbasadisasamonatthakalahanipuṇamissakasakhilādīhi.

Buddhena bhāsito = buddhabhāsito, dhammo. Evaṃ jinadesito. Satthārā vaṇṇito = satthuvaṇṇito, viññā̆hi garahito = viññägarahito. Viññäppasattho, issarakataṃ, sayaṃkataṃ. Sukehi āhaṭaṃ = sukāhaṭaṃ. Raññā hato = rājahato. Rogapīḷito, aggidaḍḍho, sappadaṭṭho. Sallena viddho = sallaviddho. Iccāya apakato = icchāpakato. Sīlena sampanno = sīlasampanno. Evaṃ sukhasahagataṃ, ñāṇasampayuttaṃ, mittasaṃsaggo, piyavippayogo, jātitthaddho, guṇahīno, guṇavuddho, catuvaggakaraṇīyaṃ, catuvaggādi kattabbaṃ. Kākehi peyyā = kākapeyyā, nadī.

Kvaci vuttiyeva. Urena gacchatīti = urago, pādena pibatīti = pādapo.

Kvaci vākyameva. Pharasunā chinnavā, kākehi pātabbā, dassanena pahātabbā.

Pubbādiyoge:- māsena pubbo = māsapubbo. Evaṃ-mātusadiso, pitusamo, ekūnavīsati, sīlavikalo, asikalaho, vācāni puṇo, yāvakālikasammissaṃ, vācāsakhilo. Satthārā sadiso = satthu sadiso. Satthukappo. Puññena atthiko = puññatthiko. Guṇādhiko guḷena saṃsaṭṭho odano = guḷodano. Khīrodano. Assena yutto ratho = assaratho. Maggacittaṃ. Jambuyā paññāto lakkhito dīpo = jambudīpo. Ekena adhikā dasa = ekādasa, jātiyā aṇdho = jaccaṇdho, pakatiyā medhāvī = pakatimedhāvī iccādi.
Tatiyātappuriso.

[SL Page 148] [\x 148/]

Catutthi tadatthaatthahitadeyyādīhi.

Tadatthe-kaṭhinassa dussaṃ = kaṭhinadussaṃ kaṭhinacīvaratthāyāti attho evaṃ-cīvaradussaṃ, cīvaramūlyaṃ. Yāguyā atthāya taṇḍulā = yāgutaṇḍulā. Bhattataṇḍulā. Saṅghassatthāya bhattaṃ = saṅghabhattaṃ, āgantukānamatthāya bhattaṃ = āgantukabhattaṃ. Evaṃ gamikabhattaṃ. Pāsādāya dabbaṃ = pāsādadabbaṃ.

Atthena niccasamāso sabbaliṅgatā ca. Bhikkhusaṅghassa atthāya vihāro = bhikkhusaṅghattho vihāro, bhikkhusaṅghatthāya yāgu = bhikkhusaṅghatthā yāgu, bhikkhusaṅghatthāya cīvaraṃ bhikkhusaṅghatthaṃ cīvaraṃ. Yassatthāya = yadattho yadatthā yadatthaṃ. Evaṃ tadattho tadatthā tadatthaṃ etadattho vāyāmo, etadatthā kathā, etadatthaṃ sotāvadhānaṃ. Kimatthaṃ, attatthaṃ, paratthaṃ, vinayo saṃvaratthāya, sukhaṃ samādhatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya. Tathā-lokassa hito = lokahito. Buddhassa deyyaṃ = buddhadeyyaṃ, pupphaṃ. Saṅghadeyyaṃ, cīvaraṃ idha na bhavati. Saṅghassa dātabbamiccādi

Catutthitappuriso.

Pañcamī apagamanabhayaviratimocanatthādīhi.

Methunasmā apeto = methunāpeto. Evaṃ palāpāpagato, nagaraniggato, piṇḍapātapaṭikkanto. Kāmato nikkhantaṃ = kāmanikkhantaṃ, rukkhaggā patito = rukkhaggapatito. Sāsanaccuto, āpattivuṭṭhānaṃ, dharaṇitaluggato sabbabhavehi nissaṭo = sabbabhavanissaṭo.

Bhayatthādiyoge:-rājato bhayaṃ = rājabhayaṃ, corehi bhayaṃ = corabhayaṃ. Amanussabhayaṃ. Aggito bhayaṃ = aggibhayaṃ. Pāpabhīto, pāpabhīruko. Akattabbato virati = akattabbavirati. Evaṃ kāyaduccaritavirati, vacīduccaritavirati. Baṇdhanā mutto = baṇdhamutto. Vanamutto, baṇdhanamokkho. Kammato samuṭṭhitaṃ = kammasamuṭṭhitaṃ. Ukkaṭṭhukkaṭṭhaṃ, omakomakaṃ.

Kvaci vuttiyeva. Kammato jātaṃ = kammajaṃ. Evaṃ-cittajaṃ, utujaṃ, āhārajaṃ. Idha na bhavati: pāsādā patito.

Pañcamītappuriso.

[SL Page 149] [\x 149/]

Chaṭṭhī. Rañño putto = rājaputto. Evaṃ-rājapuriso, ācariyapūjako, buddhasāvako buddharūpaṃ, jinavacanaṃ, samuddaghoso dhaññānaṃ rāsi = dhaññarāsi. Pupphagaṇdho, phalaraso. Kāyassa lahutā = kāyalahuto. Maraṇasati. Rukkhamūlaṃ. Ayassa patto = ayopatto. Evaṃ - suvaṇṇakaṭāhaṃ, pānīyathālakaṃ, sappikumho.

Devānaṃ rājāti atthe samāsādimhi kate-kvaci samāsantagatānamakārantoti akāro. Tato syā ceti āttaṃ na bhavati. Devarājo devarājā, devarājaṃ devarāje iccādi purisasaddasamaṃ.

Attabhāve = devarājā, te devarājāno iccādi rājasaddasamaṃ.

Tathā devānaṃ sakhā devasakho devasakhā, te devasakhā te devasakhāno iccādi.

Pumassa liṅgaṃ = pulliṅgaṃ evaṃ pumbhāvo. Pumantalopādi.

Hatthipadaṃ, itthirūpaṃ, bhikkhunisaṅgho, jambusākhā. Ettha ca kvacādimajjhuttarānanti ādinā majjhe īkārūkārānaṃ rassattaṃ.
Vihāsādhikārato kvaci vākyameva. Sahasā kammassa kattāro bhinnānaṃ saṇdhātā kappassa tatiyo bhāgo, yāva pakkhassa aṭṭhamī. Manussānaṃ khattiyo sūrataro.

Yuttattho icceva bhaṭo raññā puriso devaidattassāti ettha bhaṭasambaṇdhe chaṭṭhīti aññamaññānapekkhatāya ayuttatthabhāvato samāso na bhavati. Kosalassa rañño puttoti ādisu pana sāpekkhatāya asamatthattā na bhavati.

Sambaṇdhisaddānampana niccasāpekkhattepi gamakattā samāso. Yathā devadattassa gurukulaṃ, bhagavato sāvakasaṅghoti ādi

Chaṭhitappuriso.
Sattamī rūpe saññā = rūpasaññā. Evaṃ-rūpasañcetanā, saṃsāradukkhaṃ. Cakkhumhi sannissitaṃ viññāṇaṃ = cakkhuviññāṇaṃ dhamme rato = dhammarato dhammābhirati, dhammaruci, dhammagāravo dhammesu nirutti = dhammanirutti. Dānādhimutti, bhavantarakataṃ.

[SL Page 150] [\x 150/]
Dassane assādo = dassanassādo, araññe vāso = araññavāso, vikāle bhojanaṃ = vikālabhojanaṃ, kāle vassaṃ-kālavassaṃ, vane pupphaṃ = vanapupphaṃ. Evaṃ vanamahiso, gāmasūkaro, samuddamacchā, āvāṭakacchapo, āvāṭamaṇḍuko, kūpamaṇḍūko, titthanāvā itthisu dhutto = itthidhutto, akkhadhutto. Chāyāya sukkho = chāyāsukkho. Aṅgārapakkaṃ, cārakabaddho.

Idha vuttiyeva. Yathā: vane caratīti = vanacarokucchimhi sayatīti = kucchisayo, thale tiṭṭhatīti = thalaṭṭho. Jalaṭṭho, pabbataṭṭho, maggaṭṭho. Paṅge jātaṃ = paṅkajaṃ, saroruhamiccādi.

Idha na bhavati bhojane mattaññätā, iṇdriyesu guttadvāratā, āsane nisinno, āsane nisīditabbaṃ.

Sattamītappuriso.

Tadanuparodhenāti vuttattā yathābhidhānaṃ tappurise kvaci accantādisu amādivibhattyantaṃ pubbapadaṃ paraṃ bhavati.

Yathā-antaṃ atikkantaṃ accantaṃ, accantāni. Velaṃ atikkanto = ativelo. Rassattaṃ.

Evaṃ-mālaṃ atīto = atimālo. Pattajīviko, āpannajīviko. Akkhaṃ patigataṃ nissitanti = paccakkhaṃ, dassanaṃ. Paccakkho attabhāvo, paccakkhā buddhi. Atthaṃ anugataṃ = aṇvatthaṃ. Kokilāya avakuṭṭhaṃ vanaṃ = avakokilaṃ vanaṃ pariccattanti attho.Avamayūraṃ vanaṃ ajjhāyanāya parigilāno = pariyajjhono* kammassa alaṃ samatthoti = alaṃkammo, vacanāya alanti = alaṃvacano, vānato nikkhantaṃ = nibbānaṃ, kilesehi nikkhanto = nikkilesā niraṅgaṇo.Kosambiyā nikkhanto = nikkosambī vanato niyyāto nibbano, ācariyato paro = pācariyo. Evaṃ payyako, parahiyyo.

Gaṅgāya upari = uparigaṅgaṃ. Evaṃ-heṭṭhānadī, antosamāpatti. Haṃsānaṃ rājā = rājahaṃso, haṃsarājā vā māsassa addhaṃ = addhamāsaṃ, māsaddhaṃ vā āmalakassa addhaṃ = addhāmalakaṃ, āmalakaddhaṃ vā. Kahāpaṇassa aḍḍhaṃ = aḍḍhakahāpaṇaṃ. Aḍḍhamāsakaṃ rattiyā aḍḍhaṃ = aḍḍharattaṃ, rattiyā pubbaṃ = pubbarattaṃ, rattiyā pacchā = apararattaṃ.
* "Pariyajjhāno" iti bahusu.

[SL Page 151] [\x 151/]

Ettha ca kvaci samāsantagatānamakārantoti rattisaddantassa attaṃ ahassa pubbaṃ = pubbaṇhaṃ. Evaṃ sāyaṇhaṃ. Tesu vuddhilopāti ādinā ahassa aṇhādeso.

Amādiparatappuriso.
Kvaci tappurise pabhaṅkarādisu vibhattilopo na bhavati.

Yathā: pabhaṃ karotīti atthe amādayo parapadehīti samāso. Nāmānaṃ samāso yuttatthoti samāsasaññā. Tato tesaṃ vibhattiyo lopā cāti vibhattilope sampatte tattheva caggahaṇena pubbapade vibhattilopābhāvo. Sesaṃ samaṃ.

Pabhaṅkaro. Amataṃ dadātīti = amataṇdado. Raṇaṃ jahātiti = raṇañjaho. Jutiṃ dharatīti = jutiṇdharo tathā = sahasākataṃ, parassa padaṃ. Attanopadaṃ. Bhayato upaṭṭhānaṃ = bhayatupaṭṭhānaṃ. Parato ghoso gavampatitthero, manasikāro, pubbenivāso, pubbenivāsānussati. Majjhekalyāṇaṃ, antevāsī, antevāsiko, janesuto, urasilomo, kaṇṭhekālo, sarasijamiccādi.

Alopatappuriso.

Tappurisasamāso niṭṭhito.

Atha bahubbihisamāso vuccate.

So ca navavidho. Dvipado, bhinnādhikaraṇo, tipado, na nipātapubbapado, sahapubbapado, upamānapubbapado, saṅkhyobhayapado, disantarālattho,vyātihāralakkhaṇo vāti.
Tattha dvipado tulyādhikaraṇo kammādisu chasu vibhattyatthesu bhavati.

Tattha dutiyatthe tāva: āgatā samaṇā imaṃ saṅghārāmanti viggahe-

Aññapadatthesu bahubbīhi. 337-330.

Samassamānapadato aññesaṃ sappaṭhamānaṃ dutiyādivibhattyantānaṃ padānamatthesu yuttatthāni nāmāni saha vibhāsā samasyante, so samāso bahubbīhisañño ca hoti.

[SL Page 152] [\x 152/]

Bahavo vīhayo yassa so = bahubbīhi. Bahubbīhisadisattā ayaṃ samāsopi aṇvatthasaññāvasena bahubbīhīti vutto.

Aññapadatthappadhāno hi bahubbīhi. Duvidho cāyaṃ bahubbīhi tagguṇasaṃviññāṇātagguṇasaṃviññāṇavasena. Tesu yattha visesanabhūto attho aññapadatthaggahaṇena gayhati so tagguṇasaṃviññāṇo. Yathā: lambakaṇṇamānayāti.

Yattha pana na gayhati so atagguṇasaṃviññāṇo. Yathā: bahudhanamānayāti.

Idha bahubbīhisadde viya visesanassa pubbanipāto. Sesaṃ pubbasamaṃ.

Āgatasamaṇo, saṅghārāmo ettha ca āgatasaddo ca samaṇasaddo ca attano atthe aṭhatvā dutiyāvibhattyatthabhūte saṅghārāmasaṅkhāte aññapadatthe vattanti. Tadatthajotanatthameva tadanantaraṃ saṅghārāmoti padantaraṃ payujjati. Tato samāse neva kammatthassa abhihitattā puna dutiyā na hoti. Idaṃsaddassa ca appayogo. Evaṃ sabbattha.

Bahubbīhi cāyaṃ abhidheyyaliṅgavacano. Tathā āgatasamaṇā = sāvatthi, āgatasamaṇaṃ jetavanaṃ. Paṭipannā addhikā yaṃ pathaṃ so paṭipannaddhiko patho, abhirūḷhā vāṇijā yaṃ nāvaṃ sāyaṃ abhirūḷhavāṇijā nāvā.

Evaṃ kammatthe bahubbīhi.

Tatiyatthe bahubbīhi yathā:

Jitāni iṇdriyāni yena samaṇena soyaṃ jitiṇdriyo, samaṇo evaṃ-diṭṭhadhammo, pattadhammo, katakicco. Vijitā mārā anenāti = vijitamāro, bhagavā. Paṭividdhasabbadhammo.

Catutthiyatthe bahubbīhi yathā:

Dinno suṅko yassa rañño soyaṃ = dinnasuṅko, rājā. Upanītaṃ bhojanaṃ assa samaṇassāti = upanītabhojano, samaṇo. Upahaṭo bali assāti = upahaṭabali, yakkho.

[SL Page 153] [\x 153/]

Pañcamiyatthe bahubbīhi yathā:

Niggatā janā yasmā gāmā soyaṃ = niggatajano, gāmo niggato ayo asmāti = nirayo, niggatā kilesā etasmāti = nikkileso, apetaṃ viññāṇaṃ asmāti = apetaviññāṇo, matakāyo. Apagataṃ bhayabheravaṃ asmāti = apagatabhayabheravo, arahā.

Chaṭṭhiyatthe bahubbīhi yathā:

Chinnā hatthā yassa purisassa soyaṃ = chinnahattho, puriso. Evaṃ paripuṇṇasaṅkappo, khīṇāsavo vīto rāgo assāti = vītarāgo. Dve padāni assāti = dvipado, vihattho, paṭo tevijjo, catuppado, pañca cakkhūni assāti = pañcacakkhu, bhagavā. Chaḷabhiñño rassattaṃ.

Navaṅgaṃ satthusāsanaṃ, dasabalo, anantañāṇo tīṇi dasaparimāṇametesanti = tidasā, devā. Samāsantassa attaṃ.

Idha parimāṇasaddasannidhānato dasasaddo saṅkhyane vattate. Ayaṃ paccayo etesanti = idappaccayā. Ko pabhavo assāti = kimpabhavo, ayaṃ kāyo vigataṃ malamassāti = vimalo, suṇdaro gaṇdho assāti = sugaṇdhaṃ, caṇdanaṃ evaṃ susīlo, sumukho, dummukho kucchito gaṇdho assāti = duggaṇdhaṃ, kuṇapaṃ. Duṭṭhaṃ mano assāti = dummano. Evaṃ-dussīlo. Tapo eva dhanaṃ assāti = tapodhano, khantisaṅkhātaṃ balaṃ assāti = khantibalo, iṇdoti nāmaṃ etassāti = iṇdanāmo.
Chaṇdajātādisu visesanavisesitabbānaṃ yathicchitattā ubhayaṃ pubbaṃ nipatati, yathā: jāto chaṇdo assāti = jātacchaṇdo, chaṇdo jāto assāti = chaṇdajāto.

Evaṃ sañjātapītisomanasso, pītisomanassajāto, māsajāto, jātamāso, chinnahattho, hatthacchinno. Dīghā jaṅghāyassāti viggayha samāsādimhi kate:

Tulyādhikaraṇe padeti ca vattate.

Itthiyaṃ bhāsitapumitthi pumāva ce. 338-333.

Itthiyaṃ vattamāne tulyādhikaraṇe pade pare pubbe bhāsitapumā itthivācako saddo atthi ce so pumā iva daṭṭhabboti pubbapade itthippaccayābhāvo. Bahubbīhivisayoyaṃ upari kammadhārayasaññe cāti cakkhamānattā.

[SL Page 154] [\x 154/]

Kvacādimajjhuttarānaṃ dīgharassā paccayesu ca. 339-405.

Kvaci taddhitasamāsanāmopasaggādisu padesu ādimajjhauttarabhūtānaṃ sarānaṃ jinavacanānurodhena dīgharassā honti paccayesu paresu ca aparabhūtesu ca.

Tattha:dīghattaṃ pākaṭānūpaghātādo madhuvādisu,
Rassattaṃ ajjave itthirūpādo ca katādisūti.
Bahubbīhisamāse ca sati uttarapadantassa sarassa rassattaṃ.

Dīghajaṅgho puriso. Tathā- pahūtā jivhā assāti = pahūtajivho, bhagavā. Mahatī paññā assāti = mahāpañño. Mahatammahātulyādhikaraṇe padeti mahādeso.
Itthiyamiti kiṃ? - Khamādhano.

Bhāsitapumāti kiṃ - saddhādhuro. Saddhāpakatiko, paññāpakatiko. Paññāvisuddhiko. Ettha ca kvacisamāsantagatānamakārantoti kappaccayo.

Tulyādhikaraṇe icceva. Samaṇībhattiko, kumārībhattiko, kumārīgītiko. Pubbapadassevāyaṃ pumhāvātideso tena idha na bhavati. Bahudāsiko, puriso bahukumārikaṃ, kulaṃ.

Gaṇḍīvo dhanu assāti viggayha samāsādimhi kate

Dhanumhā ca. 340-342.

Tipadamidaṃ kvaci samāsantagatā dhanusaddā āppaccayo hoti casaddena dhammādito ca. Vamodudantānanti vakāro. Gaṇḍīvadhanvā. Evaṃ-paccakkhā dhammā assāti-paccakkhadhammā.

Kvacīti kiṃ? Sahassatthāmadhanu, paccakkhadhammo viditadhammo.

Nānādumapatitapupphavāsitasānu iccatra-nānāppakārā dumā = nānādumā, nānādumehi patitāni = nānādumapatitāni, nānādumapatitāni ca tāni pupphāni cāti-nānādumapatitapupphāni, tehi vāsitā = nānādumapatitapupphavāsitā, nānādumapatitapupphavāsitā sānu yassa pabbatassa soyaṃ = nānādumapatitapupphavāsitasānu, pabbato. Ayaṃ kammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

[SL Page 155] [\x 155/]

Tathā-byalambo ambudharo = byālambambudharo, tassa biṇdūni = byālambambudharabiṇdūni, tehi cumbito = byālambambudharabiṇducumbito, tādiso kūṭo yassa soyaṃ = byālambambudharabiṇducumbita kūṭo iccādi.

Sattamiyatthe bahubbīhi yathā

Sampannāni sassāni yasmiṃ janapade soyaṃ = sampannasasso, janapado. Sulabho piṇḍo imasminti = sulabhapiṇḍo, deso. Ākiṇṇā manussā yassaṃ rājadhāniyaṃ sā ākiṇṇamanussā. Rājadhāni. Bahavo tāpasā etasminti = bahutāpaso, assamo. Upacitaṃ maṃsalohitaṃ asminti-upacitamaṃsalohitaṃ, sarīraṃ. Bahavo sāmino asminti bahusāmikaṃ, nagaraṃ.

Bahū nadiyo asminti atthe samāsādimhi kate-
Samāsantaggahaṇaṃ kappaccayo ca vattate.

Nadimhā ca. 341-340.

Samāsantagatā nadimhā kappaccayo hoti, casaddena tu antā ca. Niccatthaṃ vacanaṃ.

Nadīti cettha itthivācakānaṃ īkārūkārānaṃ parasamaññā. Tato kvacādimajjhuttarānanti ādinā nadīsaññassa kappaccaye rassattaṃ bahunadiko, janapado evaṃ bahujambukaṃ, vanaṃ. Bahunārikoti chaṭṭhībahubbīhinā siddhaṃ bahavo kattāro asmiṃ assāti vā = bahukattuko, deso. Evaṃ bahubhattuko.

Bhinnādhikaraṇo yathā: ekarattiṃ vāso assāti ekaratti, vāso samānena janena saddhiṃ vāso assāti = samānavāso, puriso. Ubhato byañjanamassa atthīti ubhatobyañjanako. Chattaṃ pāṇimhi assāti chattapāṇi, puriso. Evaṃdaṇḍapāṇi, satthapāṇī, vajirapāṇī, khaggahattho, pattahattho, dāne ajjhāsayo assāti = dānajjhāsayo, dānādhimuttiko, buddhabhattiko, saṅammagāravo iccādi.

Tipado yathā: parakkamenādhigatā sampadā yehi te bhavanti parakkamādhigatasampadā, mahāpurisā evaṃ-dhammādhigatabhogā. Onīto pattato pāṇi yena soyaṃ = onītappapāṇi, sihassa pubbaddhaṃ viya kāyo assāti = sīhapubbaddhakāyo. Mattā bahavo mātaṅgā asmīnti = mattabahumataṅgaṃ, vanaṃ iccādi.

[SL Page 156] [\x 156/]

Nanipātapubbapado yathā: natthi etassa samoti = asamo, bhagavā. Idha attantassa tappuriseti sutte attannassāti yogavibhāgena nassa attaṃ evaṃ-appaṭipuggalo, aputtako, ahetuko. Kvaci samāsanta iccādinā kappaccayo.

Natthi saṃvāso etenāti = asaṃvāso. Na vijjate vuṭṭhi etthāti avuṭṭhiko, janapado. Abhikkhuko, vihāro. Natthi etassa uttaroti = anuttaro. Sare an iti an. Tappurisaggahaṇamupalakkhaṇaṃ. Athavā tesu vuddhīti ādinā nassa an. Evaṃ-natthi anto assāti = anantaṃ. Na vijjanti āsavā etesanti = anāsavā iccādi.

Paṭhamāyatthe sahapubbapado yathā: saha hetunā yo vattate so hoti sahetuko. Sahetu vā. Tesu vuddhīti ādinā sahasaddassa sādeso kvaci samāsanta iccādinā kappaccayo ca. Saha pītiyā ime vattantīti = sappītikā. Evaṃ-saha paccayehi vattantīti = sappaccayā. Sakkileso, saupādāno, saparivāro, saha parivāro vā. Saha mūlena uddhaṭo = samūladdhaṭo, rukkho.

Upamānapubbapado paṭhamāyatthe tāva bhave upamānopameyyabhāvappasiddhatthaṃ ivasaddappayogo. Kāyavyāmānaṃ samappamāṇatāya nigrodho iva parimaṇḍalo yo rājakumāro soyaṃ = nigrodhaparimaṇḍalo, rājakumāro. Vuttaṭṭhānamappayogoti iva saddassa appayogo. Saṅkho viya paṇḍaro ayanti saṅkha paṇḍaro, kāko viya sūro ayanti = kākasūro. Cakkhu ivabhūto ayaṃ paramatthadassanatoti = cakkhubhūto, bhagavā. Evaṃ-atthabhūto, dhammabhūto, brahmabhūto. Aṇdho iva bhuto ayanti = aṇdhabhūto, bālo muñjababbajamiva bhūtā ayanti = muñjababbajabhūtā,kudiṭṭhi. Tantākulakamiva jātā ayanti = tantākulakajātā.

Chaṭṭhiyatthe-suvaṇṇassa vaṇṇo viya vaṇṇo yassa soyaṃ = suvaṇṇavaṇṇo, bhagavā. Uttarapadalopo. Nāgassa viya assagatīti = nāgagati evaṃ-sīhagati, nāgavikkamo, sīhavikkamo, sīhahasu. Eṇissa viya assa jaṅghāti = eṇijaṅgho, sīhassa pubbaddhaṃ viya assa kāyoti = sīhapubbaṅadhakāyo, brahmuno viya aṭṭhaṅgasamannāgato saro assāti = brahmassaro.

Vāsaddatthe saṅkhyobhayapado yathā: dve vā tayo vā pattā = dvattipattā, dvekaṭṭhānamākāro vāti dvisaddantassa āttaṃ. Rassattaṃ. Dvīhaṃ vā tīhaṃ vā = dvīhatīhaṃ, cha vā pañca vā vācā = chappañca vācā. Evaṃ-sattaṭṭha māsā, ekayojanadviyojanādi.

[SL Page 157] [\x 157/]

Disantarālatthe yathā: pubbassā ca dakkhiṇassā ca disāya yadantarālaṃ sāyaṃ = pubbadakkhiṇā, vidisā. Ettha tulyādhikaraṇapadaparattabhāvā na pumbhāvātideso. Kvacādimajjhuttarānanti ādinā disantarālattho pubbapadassa rassattaṃ. Evaṃ pubbuttarā, aparadakkhiṇā, pacchimuttarā yadā pana dakkhiṇā ca sā pubbā cāti kammadhārayasamāso hoti tadā pumhāvātideso. Uttarapadatthappadhānattā sabbanāmikavidhānampi niccaṃ bhavatiyeva yathā: dakkhiṇapubbassā, dakkhiṇapubbassamiti.

Vyatihāralakkhaṇo yathā: kesesu kesesu gahetvā idaṃ yuddhaṃ pavattatīti = kesākesi daṇḍehi daṇḍehi paharitvā idaṃ yuddhaṃ pavattatīti = daṇḍādaṇḍi kvacādimajjhuttarānantiādinā majjhe dīgho tesu vuddhīti ādinā antassikāro.
Paṭhamāvibhattyatthabahubbīhi.
Bahubbīhisamāso niṭṭhito.

Atha caṇdasamāso vuccate.

So ca vividho itarītarayogasamāhāratthabhedena.

Tattha itarītarayoge tāva:

Sāriputtamoggallānā itīdha:- ubhayatthāpi paṭhamekavacanaṃ samuccayajotanatthaṃ casaddappayogo ca. Sāriputto ca moggallāno cāti viggahe-

Nāmānaṃ samuccayo dvaṇdo. 342-332.

Nānānāmānameva ekavibhattikānaṃ yuttatthānaṃ yo samuccayo so vibhāsā samāso bhavati dvaṇdasañño ca. Ettha ca samuccayo nāma sampiṇḍanaṃ so pana catthavasena kevalasamuccayo aṇvācayo itarītarayogo samāhāro cāti catubbidho tattha kevalasamuccaye aṇvācaye va samāso na bhavati kirayā sāpekkhatāya nāmānamaññamaññaṃ ayuttatthabhāvato.

Yathā: cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ adāsi, dānañca dehi sīlañca rakkhāhi. Itarītarayoge ca samāhāre ca samāso bhavati.

[SL Page 158] [\x 158/]

Tattha nāmānaṃ aññamaññaṃ yuttatthabhāvato dve ca dve cāti = dvaṇdo. Dvaṇdaṭṭho vā = dvaṇdo. Dvaṇdasadisattā ayaṃ samāsopi aṇvatthasaññāya dvaṇdoti vuccati.

Ubhayapadatthappadhāno hi dvaṇdo. Nanu ca ubhayapadatthappadhānatte sati dvaṇde kathamekatthabhāvo siyāti? Vuccate.

Sadisādiatthepi saddappavattisambhavena padānamekakkhaṇe yeva atthadvayadīpakattā na nirodho, tañca dvaṇdavisayameva tesamatthadvayadīpanā.

Yathāhi bhusaddo anubhavāhibhavādike atthe aṇvabhiādi upasaggasahitova dīpeti, na kevalo.
Evaṃ gavāssakanti ādisu gavādīnaṃ assādisaddantarasahitānameva atthadvayadīpanaṃ na kevalānanti dvaṇdavisayameva, na sabbatthāti daṭṭhabbaṃ. Athavā dvinnampi yathāvuttasamuccayadīpakattā atthi dvaṇdepekatthatāti na koci virodho. Tato samāsasaññāvibhattilopādi vuttanayameva samāseneva vatthassa vuttattā vuttaṭṭhānamappayogoti casaddassa appayogo idha caṇdo accitataraṃ pubbaṃ nipatati parasseva liṅgañca itarītarayogassa avayavappadhānattā sabbattha bahuvacanameva.

Sāriputtamoggallānā, sāriputtamoggallāne, sāriputtamoggallānehi iccādi samaṇā ca brāhmaṇā cāti = samaṇabrāhmaṇā. Evaṃ-brāhmaṇagahapatikā, khattiyabrāhmaṇā, devamanussā, caṇdimasuriyā. Mātā ca pitā ca = mātāpitaro. Tesu vuddhīti ādinā dvaṇdo mātuādipubbapadukārassa ākāro evaṃ pitāputtā.

Jāyā ca pati cāti jāyāpati itīdha:

Kvacīti vattate.

Jāyāya tudaṃjānī patimhi. 343-341.

Jāyāsaddassa tudaṃ jāni iccete ādesā honti patisadde pare kvaci. Tudampati, jānipatī, jayampatikā ettha niggahītā gamo kvacādiccādinā rassattañca. Kvaci appassaraṃ pubbaṃ nipatati. Yathā caṇdo ca suriyo ca = caṇdasuriyā, nigamā ca janapadāca = nigamajanapadā, surā ca asurā ca guruḷā ca manujā ca bhujagā ca gaṇdhabbā ca = surāsuragaruḷamanujabhujagagaṇdhabbā.

[SL Page 159] [\x 159/]

Kvaci. Ivaṇṇuvaṇṇantānaṃ pubbanipāto yathā: aggi ca dhūmo ca = aggidhūmā. Evaṃ gatibuddhibhujapaṭhaharakarasayā. Dhātavo ca liṅgāni ca = dhātuliṅgāni.

Kvaci sarādi akārantaṃ pubbaṃ nipatati. Yathā-attho ca dhammo ca = atthadhammā evaṃ atthasaddā saddatthā vā.

Samāhāre pana: cakkhu ca sotañcāti atthe nāmānaṃ samuccayo dvaṇdoti dvaṇdasamāsaṃ katvā vibhattilopādimhi kate:

Napuṃsakaliṅgaṃ ekattañcāti vattate.

Tathā dvaṇde pāṇituriyayoggasenaṅgakhuddajantukavividhaviruddhavisabhāgatthādīnañca 344-324.

Yathā digusamāse tathā samāhāradvaṇdasamāsepi pāṇituriyayoggasenaṅgatthānaṃ khuddajantukavividhaviruddhavisabhāgattha iccevamādīnañca ekattaṃ hoti napuṃsakaliṅgattañca.

Pāṇino ca turiyāni ca yoggāni ca senā cāti = pāṇituriyayoggasenā, tāsamaṅgāni = pāṇituriyayoggasenaṅgāni. Dvaṇdato parattā aṅgasaddo paccekamahisambajjhate.

Khuddā ca te jantu cāti = khuddajantukā. Vividhenākārena viruddhā = vividhaviruddhā, niccavirodhino samāno bhāgo yesaṃ te = sabhāgā. Tesu vuddhīti ādīnā samānassa sādeso.

Vividhā ca te lakkhaṇato sabhāgā ca kiccatoti visabhāgā. Pāṇituriyayoggasenaṅgāni ca khuddajantukā ca vividhaviruddhā ca visabhāgā cāti dvaṇdo idha bahuttā pubbanipātassa aniyamo. Te atthā yesaṃ te = pāṇituriyayoggasenaṅgakhuddajantukavividhaviruddhavisabhāgatthā, te ādayo yesante = tadādayo.

Ādiggahaṇena aññoññaliṅgavisesitasaṅkhyāparimāṇatthapavanacaṇḍālatthadisatthādīnañca dvaṇde ekattaṃ napuṃsakaliṅgattañca iti pāṇyaṅgatthabhāvato cakkhusotasaddānaṃ iminā ekattaṃ napuṃsakaliṅgattañca katvā samāsattā nāvamyapadesa kate syāduppatti amādesādi.

[SL Page 160] [\x 160/]

Cakkhusotaṃ he cakkhusota cakkhusotaṃ cakkhusotena. Evaṃ sabbatthekavacanameva. Mukhañca nāsikā ca = mukhanāsikaṃ saro rasso napuṃsaketi antassa rassattaṃ. Hanu va gīvā ca = hanugīvaṃ. Evaṃ-kaṇṇanāsaṃ, pāṇipādaṃ, chavimaṃsalohitaṃ, hatthapādamaṃsalohitānīti ādīnaṃ pana itarītarayogena siddhaṃ. Evaṃ pāṇyaṅgatthe.

Turīyaṅgatthe: gītañca vāditañca = gītavāditaṃ. Sammañca tālañca = sammatāḷaṃ. Sammanti kaṃsatāḷaṃ, tāḷanti hatthatāḷaṃ. Saṅkho ca paṇavo ca deṇḍimo ca, saṅkhā ca paṇavā ca deṇḍimā cāti vā = saṅkhapaṇavadeṇḍimaṃ. Paṇavādayo dvepi bherivisesā.

Yoggaṅgatthe: phālo ca pācano ca = phālapācanaṃ, yugañca naṅgalañca = yuganaṅgalaṃ.

Senaṅgatthe:-hatthino ca assā ca = hatthassaṃ, rathā ca pattikā ca = rathapattikaṃ. Asi ca cammañca = asicammaṃ. Cammanti saravāraṇaphalakaṃ. Dhanu ca kalāpo ca = dhanukalāpaṃ. Kalāpo tuṇhīraṃ.

Khuddajantukatthe: ḍaṃsā ca makasā ca = ḍaṃsamakasaṃ. Evaṃ-kuṇthakipillikaṃ, kīṭapaṭaṅgaṃ, kīṭasiriṃsapaṃ. Tattha kuṇthā sukhumakipillikā. Kīṭā kapālapiṭṭhikapāṇā.

Vividhaviruṭṭhatthe:-ahi ca nakulo ca ahī ca nakulā cāti vā = ahinakulaṃ. Evaṃ-biḷāramūsikaṃ. Antassa rassattaṃ. Kākolūkaṃ, sappamaṇḍukaṃ, garuḷasappaṃ.

Visabhāgatthe:-sīlañca paññāṇañca = sīlapaññāṇaṃ samatho ca vipassanā ca = samathavipassanaṃ. Evaṃ nāmarūpaṃ, hirottappaṃ, satisampajaññaṃ, lobhamohaṃ, dosamohaṃ, ahirikānottappaṃ, thīnamiddhaṃ, uddhaccakukkuccamiccādi. Ammo niggahītaṃ jhalapehīti ettha ammoti niddesadassanato katthaci napuṃsakaliṅgattaṃ na hotīti daṭṭhabbaṃ tena-ādhipaccaparivāro, chaṇdapārisuddhi, paṭisaṇdhippavattiyanti ādi sijjdhati.

Aññoññaliṅgavisesitānaṃ dvaṇde: dāsī ca dāso ca = dāsi dāsaṃ. Kvacādīti ādinā majjhe rassattaṃ. Itthī ca pumā ca itthīmumaṃ. Evaṃ-pattacīvaraṃ, sākhāpalāsamiccādi.

Saṅkhyāparimāṇatthānaṃ dvaṇde:ekakañca dukañca = ekakadukaṃ.

Saṅkhyādvaṇde appasaṅkhyā pubbaṃ nipatati.
[SL Page 161] [\x 161/]

Evaṃ dukatikaṃ, tikacatukkaṃ, catukkapañcakaṃ, dīgho ca majjhimo ca = dīghamajjhimaṃ.

Pavanacaṇḍālatthānaṃ dvaṇdoorabbhikā ca sūkarikā ca = orabbhika sūkarikaṃ evaṃ sākuṇikamāgavikaṃ. Sapāko ca caṇḍālo ca = sapākacaṇḍālaṃ. Pukkusachavaḍāhakaṃ, veṇarathakāraṃ. Tattha veṇātacchakā, rathakārā cammakārā.

Disatthānaṃ dvaṇde: pubbā ca aparā cāti atthe caṇdasamāsaṃ katvā idhādiggahaṇena ekatte napuṃsakaliṅgatte ca kate-saro rasso napuṃsaketi rassattaṃ. Pubbāparaṃ, pubbāparena, pubbāparassa iccādi. Evaṃ-puratthimapacchimaṃ, dakkhiṇuttaraṃ, adharuttaraṃ.

Napuṃsakaliṅgaṃ ekattaṃ dvaṇdeti ca vattate.

Vibhāsā rukkhatiṇapasudhanadhañña janapadādīnañca. 345-325.

Rukkhatiṇapasudhanadhaññajanapadādīnamekattaṃ napuṃsakaliṅgattañca vibhāsā hoti dvaṇdasamāse.

Ekattābhāve bahuvacanaṃ parasseva liṅgañca

Tattha rukkhānaṃ dvaṇde: assatthā ca kapitthā cāti atthe samāhāre dvaṇdasamāsādimhi kate iminā vikappenekattaṃ napuṃsakaliṅgattatañca assatthakapitthaṃ, assatthakapitthā vā. Evaṃ ambapanasaṃ, ambapanasā. Khadirapalāsaṃ. Khadirapalāsā. Dhavāssakaṇṇakaṃ, dhavāssakaṇṇakā.
Tiṇānaṃ dvaṇde: usīrāni ca bīraṇāni ca = usīrabīraṇaṃ, usīrabīraṇāni vā evaṃ-muñjababbājāni. Kāsakusaṃ, kāsakusā.

Pasūnaṃ dvaṇde: ajā ca eḷakā ca = ajeḷakaṃ, ajeḷakā. Hatthī ca gāvo ca assā ca vaḷavā ca = hatthigavāssavaḷavaṃ, hatthigavāssavaḷavā. Rassattaṃ. O sare cāti avādeso ca. Gomahisaṃ, gomahisā. Phaṇeyyavarāhaṃ, phaṇeyyavarāhā. Sīhavyagghataracchaṃ, sīhavyagghataracchā.

Dhanānaṃ dvaṇde: hiraññca suvaṇṇañca = hiraññasuvaṇṇaṃ. Hiraññasuvaṇṇāni. Evaṃ-jātarūparajataṃ, jātarūparajatāni, maṇimuttasaṅkhaveḷuriyaṃ, maṇimuttasaṅkhaveḷuriyā.

[SL Page 162] [\x 162/]

Dhaññānaṃ dvaṇde: sāli ca yavā ca = sāliyavaṃ, sāliyavā. Evaṃ-tilamuggamāsaṃ, tilamuggamāsā

Janapadānaṃ dvaṇde:kāsī ca kosalā ca = kāsikosalaṃ, kāsikosalā vā. Vajji ca mallā ca = vajjimallaṃ, vajjimallā vā. Aṅgā ca magadhā ca = aṅgamagadhaṃ, aṅgamagadhā ādiggahaṇena aññoñña paṭipakkhānaṃ sakuṇatthānañca dvaṇde: vibhāsā ekattaṃ napuṃsakaliṅgattañca. Kusalañca akusalañca = kusalākusalaṃ, kusalākusalāvā. Evaṃ-sāvajjānavajjaṃ sāvajjānavajjā hīnappaṇītaṃ, hīnappaṇītā. Kaṇhasukkaṃ, kaṇhasukkā. Sukhadukkhaṃ, sukhadukkhāni. Paṭighānunayaṃ, paṭighānunayā chāyātapaṃ, chāyātapā. Ālokaṇdhakāraṃ, ālokaṇdhakārā ratti ca divā ca = rattiṇdivaṃ, rattiṇdivā. Ahañca ratti ca = ahorattaṃ, ahorattā kvaci samāsanta iccādinā ākārikāranamattaṃ.

Sakuṇānaṃ dvaṇde: haṃsā ca bakā ca = haṃsabakaṃ, haṃsabakā vā. Evaṃ kāraṇḍavacakkavākaṃ, kāraṇḍavacakkavākā. Mayūrakoñcaṃ, mayūrakoñcā sukasāḷikaṃ, sukasāḷikā

Samāhāradvaṇde-yebhuyyena vettha:

Accitappassaraṃ pubbaṃ ivaṇṇuvaṇṇantakaṃ kvaci,
Dvaṇde sarādakārantaṃ bahusvaniyamo bhave.

Dvaṇdasamāso niṭṭhito.

Pubbūttarūbhayaññatthappadhānattā catubbidho,
Samāsoyaṃ digukammadhārayehi ca chabbidho.
Duvidho abyayībhāvo navadhā kammadhārayo,
Digu dvidhā tappuriso aṭṭhadhā navadhā bhave,
Bahubbīhi dvidhā dvaṇdo samāso caturaṭṭhadhāti.

Iti rūpasiddhiyaṃ samāsakaṇḍo catuttho.

Atha nāmato eva vibhattyantā apaccādiatthavisese taddhituppattīti nāmato paraṃ taddhitavidhānaṃ padissate.

Tattha tasmā tividhaliṅgato paraṃ hutvā hitā sahitāti = taddhitā. Ṇādippaccayānametamadhivacanaṃ. Tesaṃ vā nāmikānaṃ hitā upakārā = taddhitāti atvatthabhūtaparasamaññāvasenāpi ṇādippaccava taddhitā nāma.

[SL Page 163] [\x 163/]

Vasiṭhassa apaccanti viggahe:

Liṅgañca nipaccateti ito liṅgaggahaṇamanuvattate.

Vā ṇappacce. 346-346.

Chaṭṭhiyantato liṅgamhā ṇappaccayo hoti vikappena tassāpaccamiccetasmiṃ atthe. So ca-

Dhātuliṅgehi parāppaccayā. 347-434.

Dhātūhi ca liṅgehi ca paccayā parāva hontīti paribhāsato apaccasambaṇdhimhā liṅgato chaṭṭhiyantāyeva paro hoti. Paṭicca etasmā attho etīti = paccayo. Vuttaṭṭhānamappayogoti apaccasaddassa appayogo. Tesaṃ vibhattiyo lopā cāti vibhattilopo.

Tesaṃ ṇo lopaṃ. 348-338

Tesaṃ taddhītappaccayānaṃ ṇānubaṇdhānaṃ ṇakāro lopamāpajjate.

Vuddhādisarassa vāsaṃyogantassa saṇe ca. 349-402

Ādisarassa vā ādibyañjanassa vā asaṃyogantassa vuddhi hoti saṇakārappaccaye pare. Saṃyogo anto assāti = saṃyoganto. Tadañño asaṃyoganto. Athavā vavatthitavibhāsatthoyaṃ vāsaddo. Tadā ca pakatibhūte liṅge sarānamādisarassa asaṃyogantassa vuddhi hoti vā saṇakāre taddhitappaccaye pareti attho. Tena-

Vāsiṭṭhādīsu niccāyaṃ aniccoḷumpikādisu,
Na vuddhī nīlapītādo vavatthitavibhāsato.

Casaddaggahaṇamavadhāraṇatthaṃ. Tassā vuddhiyā aniyamappasaṅge niyamatthaṃ paribhāsamāha.

Āyuvaṇṇānañcāyo vuddhi. 350-407.

Tesaṃ akāraivaṇṇuvaṇṇānameva yathākkamaṃ ā e o iccete vuddhiyo honti. Casaddaggahaṇamavuddhisampiṇḍanatthaṃ avadhāraṇatthaṃ vā. I ca u ca = yū. Yū eva vaṇṇā = yuvaṇṇā, a ca

[SL Page 164] [\x 164/]

Yuvaṇṇā ca = ayuvaṇṇā. Ā ca e ca o ca = āyo. Puna vuddhiggahaṇaṃ negamajānapadāti ādisu uttaravuddhibhāvatthaṃ. Ettha ca ayuvaṇṇānanti ṭhānaniyamavacanaṃ āyonaṃ vuddhippasaṅganivattanatthaṃ.

Yathā hi katavuddhīnaṃ puna vuddhi na hoti hi,
Tathā sabhāvavuddhīnaṃ ayonaṃ puna vuddhi na.

Tato akārassa ākāro vuddhi. Saralopomādesappaccayādimhi saralope tu pakatīti saralopapakatibhāvā. Naye paraṃ yutteti paranayanaṃ katvā taddhitattā taddhitasamāsa iccādinā nāmavyapadese kate pure viya syāduppatti. Vāsiṭṭho. Vasiṭṭhassa putto vā vāsiṭṭhā iccādi. Purisasaddasamaṃ. Tassa nattupanattādayopi tadupavārato vāsiṭṭhāyeva evaṃ sabbattha gottataddhite paṭhamappakatitoyeva paccayo hoti.

Itthiyaṃ:-ṇappaccayantato ṇavaṇikaṇeyyaṇantūhīti vāsiṭṭhasaddato īppaccayo. Saralopādiṃ katvā itthippaccayantattā taddhitasamāsa iccādisutte caggahaṇena nāmavyapadese kate syāduppatti vāsiṭṭhi, kaññā vāsiṭṭhi. Vāsiṭhiyo iccādi itthisaddasamaṃ.

Napuṃsakena: vāsiṭṭhaṃ, apaccaṃ vāsiṭṭhāni iccādi cittasaddasamaṃ. Evaṃ uparipi taddhitantassa tiliṅgatā veditabbā. Bhāradvājassa putto = bhāradvājo, vessāmittassa putto = vessāmitto, gotamassa putto = gotamo. Ettha ca ayuvaṇṇattābhāvā ākārādīnaṃ na vuddhi hoti. Vasudevassa apaccaṃ = vāsudevo bāladevo cittakoti ādisu pana saṃyogantattā vuddhī na bhavati.

Vacchassāpaccanti viggahe: ṇamhi sampatte-vā ṇappacceti ito vāti taddhitavidhāne sabbattha vattate. Tena sabbattha vākyavuttiyo bhavanti.

Apacceti yāva saṃsaṭṭhaggahaṇā vattate.

Ṇāyanaṇāna vacchādito. 351-347.

Vaccha kacca iccevamādito chaṭṭhiyantā gottagaṇato ṇāyana ṇāna iccete paccayā honti vā tassāpaccamicce tasmiṃ atthe. Sabbattha ṇakārānubaṇdho vuddhattho. Sesaṃ pubba
* Nattapatattādayopi iti ca pāṭṭho,

[SL Page 165] [\x 165/]

Samaṃ. Saṃyogantattā vuddhiabhāvova viseso. Vacchāyano, vacchāno, vacchassa putto vā. Evaṃ kaccassa putto = kaccāyano, kaccāno. Moggallassa putto = moggallāyano, moggallāno. Evaṃ aggivessāyano. Aggivessāno kaṇhāyano, kaṇhāno. Sākaṭāyano, sākaṭāno muñjāyano, muñjāno. Kuñjāyano, kuñjāno iccādi. Ākati gaṇoyaṃ.

Kattikāya apaccanti viggahe-

Ṇeyyo kattikādīhi. 352-348.
Ādisaddoyaṃ pakāre vattate kattikā vinatā rohiṇī iccevamādīhi itthiyaṃ vattamānehi liṅgehi ṇeyyappaccayo hoti vā tassa apaccamiccetasmiṃ atthe.

Vibhattilope pakati cassa sarantassāti pakatibhāvo. Kattikeyyo, kattikāya putto vā. Evaṃ-vinatāya apaccaṃ-venateyyo. Ikārassekāro vuddhi. Rohiṇiyā putto = rohiṇeyyo. Gaṅgāya apaccaṃ = gaṅgeyyo. Bhaginiyā putto = bhāgineyyo. Nadiyā putto = nādeyyo. Evaṃ-anteyyo, āheyyo, kāpeyyo. Suciyā apaccaṃ = soceyyo ettha ukārassokāro vuddhi. Bālāya apaccaṃ = bāleyyo iccādi.

Dakkhassāpaccanti viggahe: ṇamhi sampatte-

Ato ṇi vā. 353-349.

Akārantato liṅgamhā ṇippaccayo hoti vā tassāpaccamiccetasmiṃ atthe. Dakkhi dakkhī dakkhayo. Doṇassa apaccaṃ = doṇi. Evaṃ-vāsavi, sakyaputti, nāthaputti, dāsaputti, dāsarathi, vāruṇi, kaṇhi,bāladevi,pāvaki jinadattassa apaccaṃ = jenadatti, suddhodani. Ānuruddhi iccādi.

Puna vāggahaṇena apaccatthe ṇikappaccayo. Aditi ādito ṇyappaccayo ca. Yathā:sakyaputtassa putte-sekyaputtiko. Tesu vuddhi lopāti ādinā kakārassa yakāro. Sakyaputtiyo. Evaṃ-nāthaputtiko, jenadattiko. Vimātuyā putto = vemātiko. Aditiyā puttoti atthe ṇyappaccayo hoti. Vuddhi.

[SL Page 166] [\x 166/]

Avaṇṇo ye lopañca. 354-263.

Avaṇṇo taddhitabhūte yappaccaye pare lopamāpajjate, casaddena ivaṇṇopīti ikāralopo. Yavataṃ talanadakārānaṃ byañjanāni calañjakārattanti tayakārasaṃyogassa cakāro. Para dvebhāvo ṭhāneti cittaṃ. Ādicco. Evaṃ-ditiyā putto = decco

Kuṇḍaniyā puttoti atthe ṇyappaccaye kate-

Kvavādimajjhuttaresūti vattamāne-

Tesu vuddhilopāgamavikāraviparītā desā ca . 355-406.

Tesu ādimajjhuttaresu avihitalakkhaṇesu jinavacanānuparodhena kvaci vuddhilopaāgamavikāraviparītaādesā hontīti saṃyogantattepi ādivuddhi. Īkāralope nyassa ñādeso. Koṇḍañño. Kuruno putto = koravyo. Etthāpi teneva ukārassa avādeso bhātuno putto = bhātavyo.

Upaguno appaccanti viggahe-

Ṇavopagvādīhi.* 356-363.

Upagu manu iccevamādīhi ukārantagottagaṇatoṇavappaccayo hoti vā tassāpaccamiccetasmiṃ atthe. Ādisaddassa cettha pakāravācittā ukārantatoyevāyaṃ. Opagavī opagavaṃ. Manuno apaccaṃ = mānavo. Mānusoti ṇappaccaye sāgame ca kate rūpaṃ. Gagguno apaccaṃ = gaggavo. Paṇḍuno apaccaṃ paṇḍavo. Upaviṇdussa apaccaṃ = opaviṇdavo.

Vidhavāya apaccanti atthe-

Ṇera vidhavādito. 357-351.

Vidhavādito ṇerappaccayo hoti vā apaccatthe. Vigatodhavo pati etissāti = vidhavā, vedhavero. Vaṇdhakiyā abhisāriniyāputto = vaṇdhakero. Samaṇassa upajjhāyassa putto = puttaṭṭhānīyattāti sāmaṇero. Nāḷikero iccādi.

Apaccataddhitaṃ

* "Ṇavopakvā dīhi"ti vā pāṭho
"Upaku" iccapi pāṭho.

[SL Page 167] [\x 167/]

Tilena saṃsaṭṭhanni viggahe-

Yena vā saṃsaṭṭhaṃ tarati carati vahati ṇiko. 358-352.

Yena vā saṃsaṭṭhaṃ yena vā tarati yena vā carati yena vā vahati tato tatiyantato liṅgamhā tesu saṃsaṭṭhādisvatthesuṇikappaccayo hoti vā. Telikaṃ bhojanaṃ, tilenābhisaṅkhatanti attho. Telikī yāgu. Guḷena saṃsaṭṭhaṃ = golikaṃ. Evaṃ ghātikaṃ, dādhikaṃ, māricikaṃ, loṇikaṃ.

Nāvāya taratīti = nāviko, uḷumpena taratiti = oḷumpiko. Vuddhiabhāvapakkhe uḷumpiko. Evaṃ = kulliko. Gopucchiko sakaṭena caratīti = sākaṭiko. Evaṃ- pādiko, daṇḍiko.
Dhammena carati pavattatīti = dhammiko. Sīsena vahatiti = sīsiko. Vāggahaṇe idha vuddhi na hoti.

Evaṃ aṃsiko, khaṇdhiko, hatthito, aṅguliko puna vāggahaṇena aññatthesupi ṇikappaccayo. Paradāraṃ gacchatīti = pāradāriko. Pathaṃ gacchatīti = pathiko.

Vinayamadhīte aveccādhiteti vā viggahe-
Ṇikoti vattate.

Tamadhīte tenakatādisannidhānaniyogasippabhaṇḍajīvikatthesu ca. 359-353.

Catuppamidaṃ. Tamadhīteti atthe tenakatādisvatthesu ca tamhi sannidhāno tattha niyutto tamassa sippaṃ tamassa bhaṇḍaṃ tamassa jīvikā iccetesvatthesu ca dutiyādivibhattyantehi liṅgehi ṇikappaccayo hoti vā. Venayiko evaṃ-suttantiko, ābhidhammiko, abhidhammiko vā.

Vyākaraṇamadhīteti atthe ṇikappaccayādimhi kate vuddhādisarassa vā saṃyogantassa saṇe ca iti vattamāne-

Mā yūnamāgamo ṭhāne. 360 = 403.

I u iccetesaṃ ādibhūtānaṃ mā vuddhi hoti tatreva vuddhi āgamo hoti ca ṭhāneti ekāravuddhāgamo.

Ṭhāneti vacanā cettha yūnamādesabhūtato,
Yavehi pubbeva e o vuddhiyo honti āgamā.

[SL Page 168] [\x 168/]
Yakārassa dvibhāvo.

Veyyākaraṇiko. Nyāyamadhīteti = neyyāyiko. Evaṃ-takkiko, nemittiko. Kāyena kato payogo = kāyiko. Kāyena kataṃ kammaṃ = kāyikaṃ. Vacasaṃ kataṃ kammaṃ = vācasikaṃ. Evaṃ mānasikaṃ ettha sa sare vāgamoti sutte anuvattitādi saddena paccayasarepi sāgamo. Therehi katā saṅgīti therikā. Evaṃ pañcasatikā, sattasatikā, ettha ṇavaṇikādisutte anuvattitacāggahaṇena īppaccayo na hoti.

Sannidhānatthe-sarīre sannidhānā vedanā = sārīrikā. Sārīrikaṃ dukkhaṃ. Evaṃ-mānasikaṃ.

Niyuttatthe-dvāre niyutto = dovāriko. Ettha mā yūnamāgamo ṭhāneti vakārato pubbe okāragamo. Evaṃ-bhaṇḍāgāriko, nāgariko, navakammiko, vanakammiko, ādikammiko, odariko, rathiko, pathiko. Upāye niyutto = opāyiko. Cetasi niyuttā = cetasikā.

Sippatthe vīṇāvādanaṃ vīṇā. Vīṇā assa sippanti = veṇiko. Evaṃ-pāṇaviko, modaṅgiko, vaṃsiko.

Bhaṇḍatthe-gaṇdho assa bhaṇḍanti = gaṇdhiko. Evaṃ-teliko, goḷiko, pūviko, paṇṇiko, tambūliko. Loṇiko.

Jīvikatthe-urabbhaṃ hantvā jīvatīti urabbho assa jīvikātivā = orabbhiko. Evaṃ-māgaviko. Ettha vakārāgamo. Sūkariko. Sākuṇiko, macchiko iccādi. Tena katādīti ettha ādiggahaṇena tena hataṃ tena baddhaṃ tena kītaṃ tena dibbati so assa āvudho so assa ābādho tattha pasanno tassa santakaṃ tamassa parimāṇaṃ tassa rāsi taṃ arahati tamassa sīlaṃ tattha āgato tato sambhīto tadassa payojananti evamādiatthe ca ṇikappaccayo hoti.

Yathā:- jālena hato hantīti vā = jāliko. Evaṃ-bāḷisiko, pārappiko. Suttena baddho = suttiko. Varattāya baddho = vārattiko, nāgo.

Vatthena kītaṃ bhaṇḍaṃ = vatthikaṃ. Evaṃ = kumbhikaṃ, phālikaṃ. So vaṇṇikaṃ, sātikaṃ. Akkhena dibbatīti = akkhiko. Evaṃ sālākiko, tiṇdukiko, ambaphaliko. Cāpo assa āvudhoti = vāpiko. Evaṃ-tomariko, muggariko, mosaliko.

[SL Page 169] [\x 169/]

Vāto assa ābādho atthīti vā = vātiko. Evaṃ sembhiko, pittiko. Buddhe pasanno = buddhiko. Evaṃ - dhammiko. Buddhassa santako = buddhiko. Evaṃ - dhammiko. Saṅghiko, vihāro saṅghikā, bhūmi. Saṅghikaṃ, cīvaraṃ. Puggalikaṃ. Kumbho assa parimāṇanti = kumbhikaṃ. Evaṃ - khārikā, doṇikā. Kumbhassa rāsi kumbhaṃ arahatīti = kumbhiko. Evaṃ doṇiko, aḍḍhamāsiko, kahāpaṇiko āsītikā, gāthā. Nāvutikā, sātikaṃ, sāhassikaṃ. Saṇdiṭṭhamarahatīti = saṇdiṭṭhiko, ehi passāti imaṃ vidhiṃ arahatīti = ehipassiko, dhammo.

Sīlatthe:-paṃsukūladhāraṇaṃ = paṃsukūlaṃ,paṃsukūlaṃ sīlamassāti-paṃsukūliko evaṃ tecīvariko. Ekāsane bhojanasīlo-ekāsaniko. Rukkhamūle vasanasīlo = rukkhamūliko. Āraññiko, sosāniko.

Jātatthe: apāye jāto = āpāyiko. Evaṃ-nerayiko. Sāmuddiko, maccho. Vassāsu jāto = vassiko. Vassikā. Vassikaṃ,pupphaṃ. Sāradiko, hemantiko, vassantiko, cātuddīpiko. Rājagahe jāto = rājagahiko. Rājagahe vasatīti vā = rājagahiko,jano. Magadhesu jāto vasatīti vā = māgadhiko māgadhikā, māgadhikaṃ. Sāvatthiyaṃ jāto vasatīti vā = sāvatthiko, kāpilavatthiko, vesāliko. Loke vidito = lokiko. Lokāya saṃvattatītipi = lokiko. Tathā mātito āgataṃ mātikaṃ. Pītito āgataṃ = pettikaṃ, nāmaṃ.

Sambhūtatthe:- mātito sambhūtaṃ = mattikaṃ. Evaṃ = pettikaṃ. Upadhippayojanaṃ opadhikaṃ.

Sakatthepi:-asaṅkhāroyeva = asaṅkhārikaṃ. Evaṃ-sasaṅkhārikaṃ. Nāmameva = nāmikaṃ. Evaṃ-abyātikaṃ, opasaggikaṃ, nepātikaṃ. Catumahārāje bhatti etesanti cātummahārājikā. Evaṃ aññatthepi yojetabbaṃ.

Kasāvena rattanti viggahe-

Ṇa rāgā tena rattaṃ tassedamaññatthesu ca. 361-354.

Rāgatthavācakā liṅgamhā tena rattamiccetasmiṃ atthe tasseti chaṭṭhiyantato idamiccetasmiṃ atthe ca aññatthesu ca ṇappaccayo hoti vā.

[SL Page 170] [\x 170/]

Kāsāvaṃ, vatthaṃ. Evaṃ-kāsāyaṃ. Kusumbhena rattaṃ = kosumbhaṃ, haliddiyā rattaṃ hāliddaṃ. Pattaṅgaṃ, mañjeṭṭhaṃ, kuṅkumaṃ. Nīlena rattaṃ = nīlaṃ evaṃ pītaṃ.

Idamatthe:-mahisassa idaṃ = māhisaṃ, maṃsaṃ, dadhi sappi cammādikaṃ vā. Sūkarassa idaṃ sūkaraṃ. Tathā-kaccāyanassa idaṃ = kaccāyanaṃ, vyākaraṇaṃ. Evaṃ sogataṃ, sāsanaṃ. Sogato, dhammo. Sogato, saṅgho

Isissa idanti atthe ṇappaccayo kate vuddhimhi sampatte-saṇe yūnamāgamo ṭhāneti ca vattate.

Āttañca. 362-404.

Iuiccetesaṃ ādisarānaṃ āttañca hoti saṇakārappaccaye pare, casaddena rikārāgamo ca ṭhāneti ikārassa āttañca.

Ṭhānādhikārato āttaṃ isūsabhaujādinaṃ,
Isissa tu rikārāgamo vāttānantare bhave

Ārissaṃ. Evaṃ-usabhassa idaṃ = āsabhaṃ, ṭhānaṃ. Āsabhī, vācā. Aññatthaggahaṇena pana adūrabhavo, tatra bhavo, tatra jāto, tato āgato so assa nivāso, tassa issaro, kattikādīhi yutto māso, sāssa devatā, tamaveccādīte, tassa visayo deso, tadasmiṃ dese atthi, tena nibbattaṃ, taṃ arahati, tassa vikāro, tamassa parimāṇanti iccaivamādisvatthesu ca ṇappaccayo hoti. Yathā: vidisāya avidūre bhavo = vediso, gāmo udumbarassa avadūre bhavaṃ = odumbaraṃ, vimānaṃ.

Bhavatthe - manasi bhavaṃ = mānasaṃ, sukhaṃ. Sāgamo. Sare bhavo = sāraso,sakuṇo, sārasā,sakuṇī. Sārasaṃ,pupphaṃ. Urasi bhavo = oraso, putto, urasi saṃvaḍḍhitattā, mitte bhavā = mettā, metti vā. Pure bhavā = porī, vācā.

Jātidisu:-pāvuse jāto = pāvuso, megho. Pāvusā, ratti. Pāvusaṃ, abbhaṃ. Sarade jāto = sārado, rogo. Sāradā, ratti. Sāradaṃ, pupphaṃ evaṃ = sisiro, hemanto, vasanto, gimho. Madhurāyaṃ jāto = mādhuro,jano. Mādhurā,gaṇikā mādhuraṃ,vatthaṃ. Madhurāya āgato = mādhuro. Madhurā assa nivāsoti = mādhuro madhurāya issaro = mādhuro, rājā. Sabbato koti ettha puna sabbatoggahaṇena taddhitatopi kvaci sassarakakāragamo. Mādhuro
[SL Page 171] [\x 171/]

Mādhurako rājagahe jāto rājagahā āgato vā rājagaho assa nivāsoti vā rājagahassa issaroti vā = rājagaho, rājagahako vā. Evaṃ-sāgalo, pāṭaliputto. Vesāliyaṃ jātoti ādi atthe vesālo, vesālako. Kosināro, kosinārako sāketo sāketato. Kosambo, kosambako. Iṇdapatto. Iṇdapattako. Kampillo, kampillako. Bhārukaccho, bhārukacchako. Nagare jāto nagarā āgato nagare vasatīti vā = nāgaro, nāgarako. Evaṃ, jānapado. Janapadanāmesu pana sabbattha bahūvacanameva bhavati. Yathā: aṅgesu jāto aṅgehi āgato aṅgāassa nivāso aṅgānaṃ issaro vā = aṅgo, aṅgako evaṃ-māgadho, māgadhako. Kosalo, kosaleko. Vedeho, vedehako. Kambojo, kambojako. Gaṇdhāro, gaṇdhārako. Sovīro, sovīrako. Siṇdhavo, siṇdhavako. Assako, kāliṅgo, pañcālo, sakko. Tathā: suraṭṭhe jāto-pe-suraṭṭhassa issaro vā = soraṭṭho, soraṭṭhako. Evaṃ-mahāraṭṭho. Mahāraṭṭhako iccādi.

Nakkhattayoge:-kattikāya puṇṇacaṇdayuttāya yutto māso = kattiko. Magasirena caṇdayuttena nakkhattena yutto māso = māgasiro. Evaṃ phussena yutto = phusso, maghāhi yutto = māgho, phagguniyā yutto = phagguno, cittāya yutto = citto, visākhāya caṇdayuttāya yutto = vesāko, jeṭṭhāya yutto māso = jeṭṭho, uttarāsāḷhāya yutto māso = āsāḷho, āsāḷhī vā, savaṇena yutto = sāvaṇo, sāvaṇī, poṭṭhapādena yutto = poṭṭhapādo, assuyujena yutto māso = assayujo, buddho assa devatāti = buddho. Evaṃ-sogato, māhiṇdo, yāmo vyākaraṇaṃ aveccādhīteti = veyyākaraṇo evaṃ mohutto, nemitto, aṅgavijjo, vatthuvijjo. Vasātīnaṃ visayo deso = vāsāto. Udumbarā asmiṃ padese santīti = odumbaro, deso. Sahassena nibbattā = sāhassī, parikhā. Payasā nibbattaṃ = pāyāsaṃ. Sahassaṃ arahatīti = sāhassī, gāthā ayaso vikāro = āyaso. Evaṃ sovaṇṇo. Puriso parimāṇamassāti = porisaṃ, udakaṃ. Sugato pasanno = sogato. Caggahaṇena tattha jāto tattha vasati tassa hitaṃ taṃ arahatīti ādisu ṇeyyappaccayo ca. Bārāṇasiyaṃ jāto vasatīti vā = bārāṇaseyyako. Pure viya kakārāgamo. Evaṃ-campeyyako, sāleyyako. Mithileyyako, jano. Gaṅgayyo, maccho. Silāya jātaṃ = seleyyakaṃ. Kule jāto = koleyyako, sunakho. Vane jātaṃ = vāneyyaṃ, pupphaṃ. Evaṃ-pabbateyyo, manusso. Pabbateyyo,

[SL Page 172] [\x 172/]

Nadī. Pabbateyyaṃ, osadhaṃ. Pathassa hitaṃ = pātheyyaṃ. Sapatissa hitaṃ = sāpateyyaṃ, dhanaṃ. Padīpeyyaṃ, telaṃ mātu hitaṃ = matteyyaṃ. Evaṃ-petteyyaṃ. Dakkhiṇaṃ arahatīti = dakkhiṇeyyo iccādi.

Jātādīnamimiyā ca. 363-355.

Jātaiccevamādīnaṃ saddānamatthe ima iya iccete paccayā honti vā.

Pacchā jāto = pacchimo pacchimā, janatā. Pacchimaṃ, cittaṃ. Ante jāto = antimo. Antimā, antimaṃ. Evaṃ-majjhimo. Puriso. Uparimo, heṭhimo, paccantimo. Gopphimo, gaṇthimo.

Tathā iyappaccaye: manussajātiyā jāto = manussajātiyo. Manussajātiyā, manussajātiyaṃ. Evaṃ assajātiyo, hatthijātiyo, bodhisattajātiyo, dabbajātiyo, samānajātiyo, lokiyo iccādi.

Ādiggahaṇena tattha niyutto tadassa atthi tattha bhavoti ādisvapi imaiyappaccayā honti casaddena ikappaccayo ca. Ante niyutto = antimo, antiyo, antiko. Putto assa atthi tasmiṃ vā vijjatīti puttimo, puttiyo, puttiko. Kappo assa atthīti = kappiyo, jaṭā assa atthīti = jaṭiyo, hānabhāgo assa atthīti = hānabhāgiyo. Evaṃ-ṭhitibhāgiyo. Bodhassa pakkhe bhavā = bodhapakkhiyā. Pañcavagge bhavā = pañcavaggiyā. Evaṃ-chabbaggiyā. Udariyaṃ attano idanti = attaniyaṃ nakārāgamo. Caggahaṇena kiyayaṇyappaccayā ca. Jātiyā niyutto = jātikiyo. Evaṃ-aṇdhakiyo. Jaccaṇdhe niyutto = chaccaṇdhakiyo. Yassa ayanti = sakiyo evaṃ parakiyo. Yappaccayo sādhuhitabhavajātādiatthesu yathā: kammaṇi sādhu = kammaññaṃ. Sabhāyaṃ sādhu = sabbhaṃ. Yavataṃ talanāti ādinā ñakārādi. Evaṃ-medhāya hitaṃ mejjhaṃ, ghataṃ pādānaṃ hitaṃ = pajjaṃ, telaṃ. Rathassa hitā = racchā, gāme bhavo = gammo, gave bhavaṃ-gavyaṃ. Osare cāti sutte casaddena yappaccaye parepi avādeso. Kavimhi bhavaṃ = kavyaṃ. Divi bhavā = dibbā, thanato jātaṃ = thaññaṃ, dhanāya saṃvattanikaṃ = dhaññaṃ. Ṇyo. Parisāya sādhu = pārisajjo. Dakārāgamo. Samaṇānaṃ hitā = sāmaññā, janā. Brāhmaṇānaṃ hitā = brahmaññā, arūpe bhavā = āruppā iccādi.

[SL Page 173] [\x 173/]

Rājaputtānaṃ samūhoti viggahe.

Chaṭṭhiyantato tesaṃ samūhoti atthe kaṇ ṇa iccete paccayo honti.
Rājaputtako, rājaputtakaṃ vā. Rājaputto. Evaṃ-mānussako, manusso. Mādhurako, mādhuro. Porisako, poriso. Vuddhānaṃ samūho vuddhako. Evaṃ-māyūrako, māyūro kāpoto, kokilo, māhisako, māhiso, oṭṭhako, orabbhako. Aṭṭhannaṃ samūho = aṭṭhako, rājūnaṃ samūho = rājako, bhikkhānaṃ samūho = bhikkho, sikkhānaṃ samūho = sikkho, dvinnaṃ samūho = dvayaṃ. Tesu vuddhīti ādinā ikārassa ayādeso. Evaṃ tiṇṇaṃ samūho = tayaṃ iccādi.

Samūhattheti vattate.

Gāmajanabaṇdhusahāyādīhi tā. 365-357.

Gāma jana baṇdhu sahāya iccevamādīhi tāppaccayo hoti samūhatthe.

Gāmānaṃ samūho = gāmatā. Evaṃ-janatā, baṇdhutā, sahāyatā, nāgaratā. Tāti yogavibhāgena sakatthepi. Devoyeva = devatā. Tāppccayantassa niccamitthiliṅgatā.

Tadassaṭṭhānamīyo ca. 366-358

Tadassaṭṭhānamiccetasmiṃ atthe chaṭṭhiyantato īyappaccayo hoti. Madanassa ṭhānaṃ-madanīyo, madanīyā, madanīyaṃ. Baṇdhanassa ṭhānaṃ = baṇdhanīyaṃ. Evaṃ-muccanīyaṃ, rajanīyaṃ, khamanīyaṃ, dussanīyaṃ, upādānīyaṃ, pasādanīyaṃ. Casaddena hitādiatthepi. Upādānānaṃ hitā = upādānīyā iccādi.

Upamatthāyitattaṃ. 367-359.

Upamatthe upamāvāciliṅgato āyitattappaccayo hoti vā.

Dhumo viya dissatīti dhūmāyitattaṃ evaṃ-timirāyitattaṃ

[SL Page 174] [\x 174/]

Tadassaṭṭhānanti vattate.

Tannissitatthe lo. 368-360.

Tannissitanti atthe tadassaṭṭhānanti atthe ca lappaccayo hoti vā. Duṭṭhu nissitaṃ duṭṭhuṭṭhānaṃ vā duṭṭhullaṃ. Duṭṭhullā, vācā. Lassa vibhāvo evaṃ vedallaṃ.

Abhijjhā assa pakati abhijjhā bahuloti vā viggahe-

Ālu tabbahule. 369-361.

Paṭhamāvibhattyantato āluppaccayo hoti tadassa bahulamiccetasmiṃ atthe. Abhijjhālu abhijjhālu abhijjhālavo evaṃ-sītālu, dhajālu, dayālu. Sabbato koti ettha puna sabbatoggahaṇena kakārāgamo. Abhijjhālu eva = abhijjhāluko, abhijjhālukā, abhijjhālukaṃ. Evaṃ-dayāluko, sītāluko. Tathā:hīnova = hinako. Evaṃ-potako, kumārako, māṇavako, muduko, ujuko, appamattakaṃ, oramattakaṃ, sīlamattakaṃ iccādi.
Yadanupapannā nipātanā sijjhantīti iminā paṭibhāgakucchitasaññānukampādiatthesu kappaccayo.
Paṭibhāgatthe:-hatthī iva = hatthiko. Evaṃ-assako.

Kucchitatthe:-kucchito samaṇo = samaṇako. Evaṃ-brāhmaṇako, muṇḍako, paṇḍitako, veyyākaraṇako.

Saññāyaṃ:- katako bhatako.

Anukampāyaṃ: puttako. Tathā: kiṃyatetato parimāṇe ttakavantuppaccayā. Kiṃ parimāṇamassāti = kittakaṃ evaṃ-yattakaṃ, tattakaṃ, ettakaṃ.

Vantumhi āttañca yaṃ parimāṇamassāti = yāvā yāvanto. Guṇavantusamaṃ. Evaṃ-tāvā tāvanto, etāvā etāvanto iccādi.

Suvaṇṇassa vikāro suvaṇṇena pakatanti vā viggahe-

Tappakativacane mayo. 370-374.

Tappakativacanatthe mayappaccayo hoti. Sā pakati assāti = tappakati, vikāro. Tassa vacane. Athavā-pakarīyatīti = pakati, tena pakati pakataṃ = tappakati, tappakatiyā vacanaṃ kathanaṃ = tappakativacanaṃ. Suvaṇṇamayo ratho sovaṇṇamayo vā. Suvaṇṇamayaṃ, bhājanavikati. Suvaṇṇamayaṃ, bhājanaṃ. Evaṃ-rūpiyamayaṃ,

[SL Page 175] [\x 175/]

Rajatamayaṃ, jatumayaṃ, dārumayaṃ, mattikāmayaṃ. Iddhiyā nibbattaṃ = iddhimayaṃ, manato nipphannā = manomayā, ayasā pakataṃ = ayomayaṃ.

Ettha ca manogaṇādīnanti vattamāne-

Etesamo lope.

Etesaṃ manogaṇādīnamanto ottamājjate vibhatti lope kateti okāro.

Gavena pakataṃ karīsaṃ goto nibbattanti vā = gomayaṃ. Mayoti yogavibhāgena sakatthepi. Dānameva-dānamayaṃ. Sīlamayaṃ iccādi.

Saṃsaṭṭhādianekatthataddhitaṃ.

Alasassa bhāvoti viggahe-

Ṇyattatā bhāve tu. 371-362.

Chaṭṭhiyantato ṇya tta tā iccete paccayā honti vā tassa bhāvo iccetasmiṃ atthe tusaddaggahaṇena ttanaṇeyyādippaccayā ca. Bhavanti etasmā buddhisaddā iti = bhāvo. Saddassa pavattinimittaṃ vuccati. Vuttañca: "yassa guṇassa hi bhāvā dabbe saddaniveso tadabhidhāne ṇyattatādayo" ti.

Ṇyattattanantānaṃ niccaṃ napuṃsakattaṃ

Tāppaccayantassa sabhāvato niccamitthiliṅgatā ṇyappaccayoyaṃ guṇavacanabrāhmaṇādīhi. Tattha avaṇṇo ye lopañcāti avaṇṇalopo. Ādivuddhi. Ālasyaṃ. Evaṃ ārogyaṃ, udaggassa bhāvo = odagyaṃ, sakhino bhāvo = sakhyaṃ, anaṇassa bhāvo = ānaṇyaṃ, vidhavāya bhāvo = vedhavyaṃ, dubbalassa bhāvo = dubbalyaṃ, bālassa bhāvo = balyaṃ. Cāpalyaṃ. Tathā: vyattassa bhāvo = veyyattiyaṃ. Maccharassa bhāvo = macchariyaṃ. Evaṃ-issariyaṃ, ālasiyaṃ, muṇḍiyaṃ ettha veyyattiyanti ādisu tesu vuddhīti ādinā yamhi ikārāgamo.

Paṇḍitassa bhāvo paṇḍityanti ādisu yavataṃ talanadakārānaṃ byañjanāni calañjakārattanti tayakārasaṃyogādīnaṃ calañjakārādesā. Dvittaṃ. Paṇḍiccaṃ. Bahussutassa bhāvo = bāhu

[SL Page 176] [\x 176/]

Saccaṃ tesu vuddhīti ādinā ukārassa akāro. Evaṃ perohiccaṃ. Adhipatissa bhāvo ādhipaccaṃ, muṭṭhasatissa bhāvo = muṭṭhasaccaṃ ivaṇṇalopo.

Kusalassa bhāvo = kosallaṃ. Evaṃ-vepullaṃ. Samānānaṃ bhāvo = sāmaññaṃ, gilānassa bhāvo gelaññaṃ. Kvacādimajjhuttarādisuttena saṃyoge pare rassattaṃ.

Suhadassa bhāvo = sohajjaṃ. Evaṃ - vesārajjaṃ. Kusīdassa bhāvo = kosajjaṃ tesu vuṭṭhilopādinā īkārassa akāro. Tathā-purisassa bhāvo = porissanti ādisu yavataṃ talanādi sutte kāraggahaṇena yavataṃ sakārakacaṭapavaggānaṃ sakārakacaṭapavaggādesā. Sumanassa bhāvo somanassaṃ. Evaṃ-domanassaṃ, sovacassaṃ, dovacassaṃ. Ettha sakārāgamo. Tathā nipakassa bhāvo = nepakkaṃ dvittaṃ. Evaṃ-ādhikkaṃ. Dubhagassa bhāvo-dobhaggaṃ, vāṇijassa bhāvo = vāṇijjaṃ.

Kvacādinā rassattaṃ. Rājassa bhāvo = rajjaṃ, sarūpassa bhāvo = sāruppaṃ evaṃ opammaṃ, sokhummaṃ. Tathassa bhāvo tacchaṃ, dummedhassa bhāvo dummejjhaṃ. Samaṇassa bhāvo = sāmaññaṃ, brāhmaṇassa bhāvo = brahmaññaṃ, nipuṇassa bhāvo nepuññaṃ. Tacchanti ādisupi kāraggahaṇeneva yavataṃ thadhanakārānaṃ jajhañakārādesā.

Ttatāppaccayesu-paṃsukūlikassa bhāvo = paṃsukūlikattaṃ, paṃsukūlīkatā. Evaṃ-tecīvarikattaṃ, tecīvarikatā. Odarikattaṃ, odarikatā. Amanussattaṃ, amanussatā. Manussattaṃ, manussatā. Manussajāti. Nilattaṃ, nīlatā guṇo. Yācakattaṃ, yācakatā. Kiriyā. Daṇḍittaṃ daṇḍitā, dabbaṃ. Saccāditā, pāramitā, kataññätā, sabbaññätā kvacādīti ādinā tāppaccaye rassattaṃ. Appicchatā. Asaṃsaggatā, bhassārāmatā, niddārāmatā, lahutā iccādi.

Ttanappaccaye-puthujjanassa bhāvo = puthujjanattanaṃ. Vedanattanaṃ, jāyattanaṃ.

Ṇeyyo. Sucissa bhāvo = soceyyaṃ. Evaṃ ādhipateyyaṃ. Kapissa bhāvo = kāpeyyaṃ, thenassa bhāvo = theyyaṃ. Mahāvuttinānakāralopo

Ṇyattatāti yogavibhāgena kammaṇi sakatthe ca ṇyādayo. Vīrānaṃ bhāvo kammaṃ vā viriyaṃ paribhaṭassa kammaṃ = pāribhaṭyaṃ, tassa bhāvo = pāribhaṭyatā.

[SL Page 177] [\x 177/]

Evaṃ-sovacassatā bhisajassa kammaṃ = bhesajjaṃ, vyāvatassa kammaṃ = veyyāvaccaṃ, saṭhassa bhāvo kammaṃ vā = sāṭheyyaṃ.

Sakatthe pana-yathābhūtameva = yathābhuccaṃ, karuṇāyeva = kāruññaṃ, pattakālameva = pattakallaṃ, ākāsānantameva = ākāsānañcaṃ, kāyapāguññameva = kāyapāguññatā iccādi.

Visamassa bhāvoti viggahe:-

Tta tā bhāveti ca vattate.

Ṇa visamādīhi. 372-363.

Visama iccevamādīhi chaṭṭhiyantehi ṇappccayo hoti vā ttatā ca tassa bhāvo iccetasmiṃ atthe. Ākatigaṇoyaṃ.

Vesamaṃ, visamattaṃ, visamatā. Sucissa bhāvo = sovaṃ, sucittaṃ, sucitā. Garuno bhāvo gāravo. Ādivuddhi. O sare cāti sutte casaddaggahaṇena ukārassa avādese. Paṭuno bhāvo = pāṭavaṃ paṭuttaṃ paṭutā. Ujuno bhāvo = ajjavaṃ. Muduno bhāvo = maddavaṃ iccatra āttañcāti ṇamhi ikārukārānaṃ āttaṃ. Dvibhāvo. Saṃyoge ādirassattañca. Ujutā, mudutā. Evaṃ-isisasa bhāvo = ārissaṃ. Āsabhaṃ kumārassa bhāvo = komāraṃ. Yuvassa bhāvo = yobbanaṃ. Mahāvuttinā nakāragamo. Paramānaṃ bhāvo kammaṃ vā = pāramī, dānādikirayā. Ṇavaṇikādisuttena īppaccayo. Samaggānaṃ bhāvo = sāmaggi.

Ramaṇīyādito kaṇ. 373-364.

Ramaṇīyaiccevamādito kaṇ paccayo hoti ttatā ca bhāvatthe.

Ramaṇīyassa bhāvo = rāmaṇīyakaṃ ramaṇīyattaṃ ramaṇiyatā. Evaṃ-mānuññakaṃ manuññattaṃ manuññatā. Piyarūpakaṃ piyarūpattaṃ piyarūpatā. Kalyāṇakaṃ kalyāṇattaṃ kalyāṇatā. Corakaṃ corikā vā. Corattaṃ, coratā. Aḍḍhakaṃ, aḍḍhattaṃ, aḍḍhatā iccādi.

Bhāvataddhitaṃ.

[SL Page 178] [\x 178/]

Sabbe ime pāpā, ayamimesaṃ visesena pāpoti viggahe-

Visese taratamissikiyiṭṭhā. 374-365.

Visesatthe tara tama issika iya iṭha iccete paccayā honti vā.

Pāpataro, pāpatarā, pāpataraṃ. Tatopi adhiko pāpatamo, pāpatamā, pāpatamaṃ. Pāpissiko, pāpissikā, pāpissikaṃ. Pāpiyo, pāpiyā, pāpiyaṃ. Pāpiṭṭho. Pāpiṭṭhā. Pāpiṭṭhaṃ. Atisayena pāpiṭṭho = pāpiṭṭhataro. Evaṃ paṭutaro, paṭutamo, paṭissiko, paṭiyo, paṭiṭṭho. Sabbesaṃ atisayena varo = varataro, varatamo, varissiko, cariyo, cariṭṭho. Evaṃ- paṇītataro, paṇītatamo.

Sabbe ime vuddhā, ayamimesaṃ visesena vuddhoti atthe iya iṭṭhappaccayā.

Vuddhassa jo iyiṭṭhesu 375-264.

Sabbasseva vuddhasaddassa jo hoti iya iṭṭha iccetesu paresu.

Jeyyo, jeṭṭho. Ettha ca saralopādisutte tusaddaggahaṇena lopamakatvā sarā sare lopanni pubbasare lutte kvacāsavaṇṇaṃ lutteti ekāro.

Iyiṭṭhesūti adhikāro. Joti ca vattate.

Pasatthassa so ca. 376-265.

Sabbasseva pasatthasaddassa sasaddadeso hoti jo ca iyiṭṭhesu.

Ayañca pasattho ayañca pasattho sabbe ime pasatthā, ayamimesaṃ visesena pasatthoti seyyo, seṭṭho, jeyyo, jeṭṭho.

Antikassa nedo. 377-266.

Sabbasseva antikasaddassa nedādeso hoti iyiṭṭhesu. Visesena antiko = nediyo, nediṭṭho.

Bāḷhassa sādho 378-267.

Sabbassa bāḷhasaddassa sādhādeso hoti iyiṭṭhesu.

Visesena bāḷho = sādhiyo, sādhiṭṭho.

[SL Page 179] [\x 179/]

Appassa kaṇ. 379-268.

Sabbassa appasaddassa kaṇ hoti iyiṭṭhesu.

Visesena appo = kaṇiyo, kaṇiṭṭho.

Visesena yuvāti atthe-

Kaṇ iti vattate.

Yūvānañca. 380-269.

Sabbassa yuvasaddassa kaṇ hoti iyiṭṭhesu.

Tesu vuddhīti ādinā ṇakārassa nakāro. Kaniyo, kaniṭṭho.

Vantumantuvīnañca lopo. 381-270.

Vantu mantu vī iccetesaṃ paccayānaṃ lopo hoti iyiṭṭhesu.

Sabbe ime guṇavantā, ayametesaṃ visesena guṇavāti = guṇiyo, guṇiṭṭho. Visesena satimā = satiyo, satiṭṭho. Visesena medhāvī = medhiyo, medhiṭṭho iccādi.

Medhā assa atthi asmiṃ vijjatīti vā viggahe-

Tadassaṇthiti vī ca. 382-366.

Paṭhamāvibhattyantātadassa atthi asmiṃ vijjatīti vā iccetesvatthesu vīppaccayo hoti. Medhāmāyāsaddehi vāyaṃ. Medhāvī, medhāvino.

Itthiyaṃ:- īkārantattā patibhikkhūrājīkārantehi inīti inī. Medhāvinī, medhāviniyo.
Napuṃsake:- medhāvi, kulaṃ. Evaṃ-māyāvī, māyāvinī. Māyāvi, dvittaṃ. Casaddaggahaṇena so ila va ālādippaccayā ca. Yathā: sumedhā assa atthi tasmiṃ vā vijjatīti = sumedhaso. Rassattaṃ. Evaṃ-lomaso. Picchaṃ assa atthi tasmiṃ vā vijjatīti picchilo. Evaṃ-theṇilo, tuṇḍilo, jaṭilo. Kesā assa santīti = kesavo vācālo iccādi.

Tapo assa atthi tasmiṃ vā vijjatīti viggahe-

Tadassatthīti adhikāro.

Tapādito sī. 383-367.

Tapa iccevamādito sīppaccayo hoti vā tadassa atthi iccetasmiṃ atthe.

[SL Page 180] [\x 180/]

Yassa dvibhāvo. Tapassī, tapassino, tapassinī, tapassī, evaṃ-tejassī, yasassī, manassī, payassī.

Daṇḍo assa atthi tasmiṃ vā vijjatīti viggahe:

Daṇḍādito ikaī. 384-368.

Ādisaddoyaṃ pakāre.

Daṇḍa iccevamādito avaṇṇantā ika ī iccete paccayā honti tadassa atthīti atthe.

Daṇḍiko, daṇḍī, daṇḍino, daṇḍinī. Evaṃ māliko, mālī, mālinī. Chattiko, chattī. Rūpiko, rupī. Sisīko, sisī. Kesī, saṅghī, ñāṇī, hatthī iccādi.

Madhvādito ro. 385-369.

Madhu ādito rappaccayo hoti vā tassa atthīti atthe.

Madhu assa atthi asmiṃ vā vijjatīti = madhūro, guḷo, madhurā, sakkharā, madhuraṃ, khīraṃ. Kuñjā hanū etassa santīti = kuñjaro. Sabbasmiṃ vattabbe mukhamassa atthīti = mukharo. Susi assa atthīti = susiro. Evaṃ-ruciyo, nagaro.*

Guṇo assa atthi tasmiṃ vā vijjatīti viggahe-

Guṇādito vantu. 386-370.

Guṇa iccevamādito vantuppaccayo hoti vā tadassa atthīti atthe.

Vibhattilope nāmavyapadese ca kate syuppatti. Guṇavantu si.

Savibhattissa ntussāti ca adhikicca ā simhiti āttaṃ.
Guṇavā, puriso. Sesaṃ ñeyyaṃ. Evaṃ = gaṇavā, kulavā iccādayo.
* Pāliyaṃ pana nagaraṃ nagarīti ca napuṃsakatā ceva itthiliṅgatā ca dissati.
[SL Page 181] [\x 181/]

Itthiyaṃ-ṇavaṇikaṇeyyaṇantūhīti īppaccayo.

Vāti vattamāne - ntussa tamīkāroti takāro. Guṇavatī, guṇavantī iccādi.

Napuṃsake-aṃ napuṃsaketi savibhattissa ntussa amādeso. Guṇavaṃ, cittamiccādi.

Sati assa atthi tasmiṃ vā vijjateti viggahe-

Sadassatthiti vattate.

Satyādīhi mantu. 387-371.

Sati iccevamādīhi avaṇṇantarahitehi paṭhamāvibhattyantehi liṅgehi mantuppaccayo hoti vā tadassatthīti atthe. Sesaṃ guṇavantusamaṃ. Satimā, satimatī satimantī, satimā iccādi. Evaṃ-dhitimā gatimā iccādayo.

Tathā: āyu assa atthīti āyumantu iccatra-

Āyussukārasmantumhi. 388-373.

Āyussa ukāro as hoti mantumhīti asādeso.

Āyasmā sesaṃ samaṃ gāvo assa santīti = gomā gomanto, gomatī gomantī. Gomaṃ kulaṃ iccādi.

Saddhā assa atthiti viggahe-

Saddhidito ṇa. 389-372.

Saddhā paññā iccevamādito ṇappaccayo vā hoti tadassa tthīti etasmiṃ atthe.

Saddho: puriso saddhā, kaññā. Saddhaṃ, kulaṃ. Evaṃ-pañño, amaccharo. Tathā buddhaṃ buddhi assa atthīti = buddho iccādi.

Atthyatthataddhitaṃ.

[SL Page 182] [\x 182/]

Pañcannaṃ pūraṇoti viggahe-

Saṅkhyāpūraṇe mo. 390-375.

Pūrīyati saṅkhyā anenāti = pūraṇo, saṅkhyāya pūraṇo = saṅkhyāpūraṇo. Tasmiṃ saṅkhyāpūraṇatthe chaṭṭhiyantato mappaccayo hoti vā.

Pañcamo, vaggo pañcannaṃ pūraṇī = pañcamī. Nadādito vā īti īppaccayo itthiyamato āppaccayoti āppaccayo. Pañcamā, viriyapāramī. Pañcamaṃ, jhānaṃ. Evaṃ sattamo, sattamī sattamā, sattamaṃ. Aṭṭhamo, aṭṭhamī aṭhamā, aṭṭhamaṃ. Navamo, navamī navamā, navamaṃ dasamo, dasamī dasamā, dasamaṃ iccādi.

Saṅkhyāpūraṇeti adhikāro.

Catucchehi thaṭhā. 391-386.

Catu cha iccetehi tha ṭha iccete paccayā honti vā saṅkhyāpūraṇatthe. Catunnaṃ pūraṇo = catuttho. Dvittaṃ. Catutthi catutthā, catutthaṃ. Channaṃ pūraṇo = chaṭṭho, chaṭṭhī chaṭṭhā, chaṭṭhaṃ. Chaṭṭho eva = chaṭṭhamo.

Chāhaṃ chaḷāyatanaṃ iccatra =

Sa chassa vā. 392-376.

Chassa sakāradeso hoti vā saṅkhyāne. Chāhamassa jīvitaṃ. Sāhaṃ, chāhaṃ vā. Saḷāyatanaṃ.

Dvinnaṃ pūraṇoti viggahe-

Dvitīhi tiyo. 393-387.

Dvi ti iccetehi tiyappaccayo hoti vā saṅkhyāpūraṇatthe.
Vipariṇāmena dvitiṇṇanti vattamāne-

Tiye dutāpi ca. 394-381.

Dvī ti iccetesaṃ du ta iccādesā honti tiyappaccaye pare.

Dutiyo, puriso. Dutiyā, vibhatti. Dutiyaṃ. Evaṃ-tiṇṇaṃ pūraṇo = tatiyo. Tatiyā, tatiyaṃ. Apiggahaṇena aññatthāpi dvisaddassa duādeso. Casaddena di ca. Dve rattiyo = durattaṃ. Duvidhaṃ, duvaṅgaṃ, dirattaṃ. Diguṇaṃ, digu.

[SL Page 183] [\x 183/]

Tesamaḍḍhuppadenaḍḍhuḍḍhadivaḍḍha-diyaḍḍhāḍḍhatiyā. 395-389

Tesaṃ catutthadutiyatatiyānaṃ aḍḍhūpapadānaṃ aḍḍhūpapadena saha aḍḍhuḍḍha divaḍḍha diyaḍḍha aḍḍhatiyādesā honti. Ettha ca-

Aḍḍhupapadupādānasāmatthā aḍḍhapubbakā,
Tesaṃsaddena gayhante catutthadutiyādayo.

Aḍḍhena catuttho aḍḍhuḍḍho aḍḍhena dutiyo = divaḍḍhe, diyaḍḍho. Aḍḍhena tatiyo = aḍḍhatiyo.

Ekañca dasa cāti atthe dvaṇdasamāse, ekenādhikā dasāti atthe tappurisasamāse vā kate-

Saṅkhyāneti vattamāne dvekaṭṭhānamākāro vāti āttaṃ vavatthitavibhāsatthoyaṃ vāsaddo. Tena cettha-

Dvekaṭṭhānaṃ dase niccaṃ dvissānavutiyā navā,
Itaresamasantañca āttaṃ dīpeti vāssuti.

Ekādito dasa ra saṅkhyāneti rattaṃ.

Rādeso vaṇṇamattattā vaṇṇamattappasaṅgipi,
Siyā dasassa dasseva nimittāsannabhāvato.

Tato bahuvacanaṃ yo. Pañcādīnamakāroti savibhattissa antassa attaṃ. Ekārasa, ekādasa. Liṅgattayepi samānaṃ.

Vāti vattate.

Ekādito dasassī. 396-377.

Ekādito parassa dasassa ante īppaccayo hoti vā pūraṇatthe.

Dasassa paccayogāgā laddhamanteti atthato,
Tadantassa sabhāvena itthiyaṃyeva sambhavo.

Ekādasannaṃ pūraṇī = ekādasī, itthī. Aññattha ekādasamo, ekādasamaṃ. Dve ca dasa ca, dvīhi vā adhikā dasāti = dvi dasa iccatra-

Vāti vattate.

Vīsatidasesu bā dvassa tūti bādese dassa rakāro. Bārasa. Aññatra āttaṃ. Dvādasa. Dvādasannaṃ pūraṇo bārasamo. Dvā dasamo, dvādasī. Tayo ca dasa cāti = terasa. Tesu vuddhilopā

[SL Page 184] [\x 184/]

Dinā tissa dasādisu teādeso ā navutiyā. Retasamo, terasī,

Cattāro ca dasa ca, catūhi adhikā dasāti vā = catuddasa iccatra-

Gaṇane dasassāti ca vattamāne catūpapadassa lopotuttarapadādivassa cuvopi navāti tulopo cuvo ca. Cuddasa, coddasa, catuddasa, cuddasamo, catuddasamo, catuddasī, cātuddasī vā.

Pañca ca dasa ca, pañcahi adhikā dasāti vā = pañcadasa. Tesu vuddhi lopādinā pañcasaddassa dasavīsesu panna pannu ādesāpi. Aṭṭhādito cāti rattaṃ. Pannarasa, pañcadasa, pannarasamo, pañcadasamo, pannarasī, pañcadasī.

Cha ca dasa cāti samāse kate chassāti vattamāne-dase so niccañcāti sosaddādeso. Saṅkhāyānaṃ cāti ca vattate. Ladarānanti lattaṃ. Vavatthitavibhāsatthoyaṃ vāsaddo.

Ḷo niccaṃ soḷase vāssa cattārīse ca terase,
Aññattha na ca hotāyaṃ vavatthitavibhāsato.

Laḷānamaviseso kvaci. Soḷasa, teḷasa, cattālīsaṃ, cattārīsaṃ, soḷasamo, soḷasī. Vā dasa ra saṅkhyāneti adhikicca aṭṭhādito cāti rattaṃ. Aṭṭhārasa, aṭṭhādasa. Āttaṃ. Aṭṭhārasannaṃ pūraṇo = aṭṭhārasamo, aṭṭhādasamo. Evaṃ-sattarasa, sattadasa, sattarasamo, sattadasamo.

Aṭṭhāditoti kimatthaṃ? Catuddasa.

Ekena ūnā vīsatīti tappuriso. Ekūnavīsati ekūnavīsatādayo ā navutiyā ekavacanantā itthiliṅgā ca daṭṭhabbā. Te ca saṅkhyāne saṅkheyye ca vattante. Yadā saṅkhyāne vattante tadā bhikkhūnamekūnavīsati tiṭṭhati, bhoti bhikkhūnamekūnavīsati tiṭṭha, bhikkhūnamekūnavīsatiṃ passa, bhikkhūnamekūnavīsatiyā kataṃ iccādi.

Saṅkheyyo pana ekūnavīsati bhikkhavo tiṭṭhanti, bhonto ekūnavīsati bhikkhavo, tiṭṭhatha, ekūnavīsatiṃ bhikkhū passa, ekūnavīsatiyā bhikkhūhi kataṃ iccādi. Evaṃ-vīsatādisupi yojetabbaṃ.

Ekūnavīsatiyā pūraṇo = ekūnavīsatimo. Dasa ca dasa cāti atthe dvaṇdasamāsaṃ katvā dasadasāti vattabbe-sarūpānamekasesvasakinti ekasese kate dasasaddato paṭhamābahuvacanaṃ yo.

Dasa yotīdha:

[SL Page 185] [\x 185/]

Gaṇane dasassa dviticatupañcachasattaṭṭhanavakānaṃ viticattārapaññāchasattāsanavā yosu yonañcīsamāsaṃṭhiritītuti. 397-391.

Gaṇane dasassa sambaṇdhīnaṃ dvika tika catukka pañcaka chakka sattaka aṭṭhaka navakānaṃ katekasesānaṃ yathākkamaṃ vī ti cattāra paññā cha satta asa nava iccādesā honti yosu paresu, yonañca īsaṃ āsaṃ ṭhi ri ti īti uti iccete ādesā hontīti dvidasatthavācakassa dasassa dviādeso, yovacanassa īsañca. Saralopādi.

Saṅkhyānaṃ vā anteti ca vattate.

Ti ca. 398-380.

Taṃsaṃ saṅkhyānamante tikārāgamo hoti vā. Vavatthitavibhāsatthoyaṃ vāsaddo. Tena-

Vibhāsā vīsatiṃsānamante hoti tiāgamo,
Aññattha na ca hoteva vavatthitavibhāsato

Byañjane vāti niggahītalopo. Puna taddhitattā nāma vyapadese syāduppatti bhikkhūnaṃ vīsati vīsaṃ vā. Vīsati bhikkhū vīsaṃ vā iccādi. Vīsatimo. Tathā-ekavīsati kusalacittāni ekavīsaṃ vā ekavīsatimo, bāvīsati, bāvīsaṃ, bāvīsatimo, ātte dvāvīsati, dvāvīsaṃ, dvāvīsatimo. Tevīsati, tevīsaṃ, tevīsatimo, catuvīsati, catuvīsaṃ, catuvīsatimo, paṇṇuvīsati, paṇṇuvīsaṃ, paṇṇuvīsatimo, pañcavīsati, pañcavīsaṃ, pañcavīsatimo, chabbīsati, chabbīsaṃ, chabbīsatimo, sattavīsati, sattavīsaṃ, sattavīsatimo, aṭṭhavīsati, aṭṭhavīsaṃ, aṭṭhavīsatimo, ekūnatiṃsati, ekūnatiṃsaṃ, ekūnatiṃsatimo.

Dasa ca dasa ca dasa cāti dasadasadasāti vattabbe ekasesekate gaṇane dasassāti ādinā tiīsamādesā. Kvacādinā rassattaṃ. Ante niggahītañcāti saṅkhyāṭhāne sambhūtassa tisaddassa ante niggahītāgamo ca. Sesaṃ vīsatisamaṃ. Tiṃsati, tiṃsaṃ, tiṃsa vassāni. Niggahītalopo. Tiṃsaṃ, tiṃsāya iccādi. Ekatiṃsaṃ, ekattiṃsaṃvaṃ. Battiṃsaṃ, dvattiṃsa. Tettiṃsa iccādi.

Catudasatthāvācakassa katekasesassa dasassa cattāra, yovacanassa ca īsaṃ, cattālīsaṃ. La darānanti rassa lattaṃ. Tālīsaṃ vā. Cattālīsatimo, ekacattālīsaṃ, dvācattālīsaṃ. Dvicattālīsaṃ, tevattālīsaṃ, tivattālīsaṃ iccādi.

[SL Page 186] [\x 186/]

Pañcadasatthavācakassa dasassa paññā, yovacanassa āsañca. Paññāsaṃ. Tesu vuddhilopādinā paṇṇādeso. Paṇṇāsaṃ vā. Dvepaṇṇāsaṃ, dvipaṇṇāsaṃ.

Chadasatthavācakassa dasassa cha, yovacanassa ṭhiādeso. Sa chassa vāti sakarādeso. Saṭṭhi, dvāsaṭṭhi, dvesaṭṭhi, dvisaṭṭhi, tesaṭṭhi, tisaṭṭhi.

Sattadasatthavācakassa dasassa satta, yovacanassa ri ti ca. Sattari, sattati, dvisattati, dvisattari, tesattati, tisattati iccādi.

Aṭṭhadasatthavācakassa dasassa asa, yovacanassa īti ādeso ca. Asīti, ekāsīti, dveasīti, teasīti, caturāsīti kvacādinā dīgho.

Navadasatthavācakassa dasassa nava, yovacanassa uti ca. Navuti, dvānavuti, dvenavuti, dvinavuti, tenavuti, tinavuti, catunavuti, channavutiyā, channavutīnaṃ vā pāsaṇḍānaṃ.

Gaṇane dasassāti ca vattate.

Dasadasakaṃ sataṃ dasakānaṃ sataṃ sahassañca yomhi. 399-395.

Gaṇane pariyāpannassa dasadasakatthavācakassa dasasaddassa sataṃ hoti, satadasakatthavācakassa dasassa sahassaṃ hoti yomhi.

Iminā nipātanena yolopo. Taddhitattā puna nāmavyapadese syāduppatti. Niggahītassa lopo. Sinti amādesādi. Yojanānaṃ sataṃ. Sataṃ napuṃsakamekavacananti ca. Tathā: sahassaṃ. Vaggabhede sabbattha bahuvacanampi bhavati. Dve vīsatiyo. Evaṃ tiṃsādisupi. Dve satāni, bahūni satāni, dve sahassāni, bahūni sahassāni.

Satassa dvikanti atthe chaṭṭhitappurisaṃ katvā satadvikanti vattabbe-dvikādīnaṃ taduttarapadānañca nipaccanteti vutti vacanato imināva nipātanena uttarapadassa pubbanipāto kakāralopo ca hoti dvisataṃ. Evaṃ-satassa tikaṃ = tisataṃ. Tathā: catusataṃ, pañcasataṃ, chasataṃ, sattasataṃ, aṭṭhasataṃ, navasataṃ, dasasataṃ, sahassaṃ hoti. Atha vā dve satāni = dvisatanti digusamāso. Evaṃ tisataṃ catusatamiccādi.

[SL Page 187] [\x 187/]

Yāva taduttariṃ dasaguṇitañca. 400-396.

Yāvatā saṅkhyānamuttariṃ tāva dasaguṇitañca kātabbaṃ. Ettha dakāro saṇdhijo.

Tathā dasassa gaṇassa dasaguṇitaṃ sataṃ hoti, satassa dasaguṇitaṃ sahassaṃ hoti. Sahassassa dasaguṇitaṃ dasasahassaṃ. Idaṃ navutantipi vuccati dasasahasasassa dasaguṇitaṃ satasahassaṃ. Taṃ lakkhantipi vuccati, satasahassassa dasaguṇitaṃ dasasatasahassaṃ.

Yadanupapannā nipātanā sijjhantīti vattate.

Sakanāmehi. 401-397.

Yāsaṃ pana saṅkhyānamaniddiṭṭhanāmadheyyānaṃ yāni rūpāti tāni sakehi sakehi nāmehi nipaccante.

Satasahassānaṃ sataṃ koṭi. Itthiliṅgā ekavacanantā ca. Vaggabhede bahuvacanañca bhavatī. Koṭisatasahassānaṃ sataṃ pakoṭi. Pakoṭisatasahassānaṃ sataṃ koṭippakoṭi. Evaṃ-nahutaṃ, ninnahutaṃ, akkhohiṇī, biṇdu, abbudaṃ, nirabbudaṃ, ahahaṃ, ababaṃ, aṭaṭaṃ, sogaṇdhikaṃ, uppalaṃ, kumudaṃ, puṇḍarīkaṃ, padumaṃ, kathānaṃ, mahākathānaṃ, asaṅkheyyanti.

Iccevaṃ ṭhānato ṭhānaṃ satalakkhaguṇaṃ mataṃ,
Koṭippabhūtinaṃ visasaṅkhyānañca yathākkamaṃ.

Dve parimāṇāni etassāti viggahe-

Dvādito konekatthe ca. 402-224.

Dvi iccevamādito gaṇanāto kappaccayo hoti anekatthe.

Dviko, rāsi. Dvikaṃ. Evaṃ-tikaṃ, catukkaṃ, pañcakaṃ, chakkaṃ, sattakaṃ, aṭṭhakaṃ, navakaṃ dasakaṃ, paṇṇāsakaṃ, satakaṃ, sahassakaṃ iccādi.

Saṅkhyātaddhitaṃ.

[SL Page 188] [\x 188/]
Ekasmiṃ vāre bhuñjati dve vāre bhuñjatīti ca viggahe-

Ekādito sakissa kkhattuṃ. 403-648.

Eka dvi ti iccevamādito gaṇanāto sakissaṭṭhāne vāratthe kkhattuṃ paccayo hoti.

Ekakkhattuṃ, dvikkhattuṃ bhuñjati. Sabbāsamāvusoti ādinā silopo. Evaṃ-tikkhattuṃ, catukkhattuṃ, pañcakkhattuṃ, dasakkhattuṃ, satakkhattuṃ, sahassakkhattuṃ, bahukkhattuṃ, katikkhattuṃ.
Ekena vibhāgenāti viggahe-

Maṇḍūkagatiyā saṅkhyāggahaṇamanuvattate.

Vibhāge dhā ca. 404-399.

Vibhāgatthe ekādisaṅkhyāto dhāppaccayo hoti. Casaddena ekadvito jjhañca, suttādito so ca. Ekadhā. Dvīhi vibhāgehi = dvidhā, dudhā vā. Tīhi vibhigehi = tidhā. Tedhā vā. Tesu vuddhīti ādinā ikārassekāro. Evaṃ - catuṭṭhā, pañcadhā, chadhā, dasadhā, satadhā, sahassadhā, katidhā, bahudhā.

Jjhappaccaye-ekadhā karotīti ekajjhaṃ. Evaṃ vejjhaṃ.

Soppaccaye suttena vibhāgena suttaso. Evaṃ-vyañjanaso, padaso, atthaso, bahuso. Sabbākārena sabbaso. Upāyaso, hetuso, ṭhānaso, yoniso.

Sabbanāmehi pakāravacane tu thā. 405-400.

Sabbanāmehi pakāravacanatthe thāppaccayo hoti, tusaddena thattāppaccayo ca.

Sāmaññassa bhedako viseso pakāro tassābhidhāneti attho. So pakāro = tathā, taṃ pakāraṃ = tathā, tena pakārena = tathā, yena pakārena = yathā. Evaṃ-sabbathā, aññathā, itarathā, ubhayathā.

Thattāppaccaye tena pakārena = tathattā evaṃ yathattā, aññathattā.

Ko pakāroti atthe

Kimimehi thaṃ. 406-401.

Kiṃ ima iccetehi taṃpaccayo hoti pakāravacanatthe.

[SL Page 189] [\x 189/]
Kissa ka ve vāti ettha casaddena kissa kādeso. Kathaṃ. Kaṃ pakāraṃ = kathaṃ, kena pakārena = kathaṃ, ayaṃ pakāroti = itthaṃ, imaṃ pakāranti = itthaṃ. Anena pakārenāti = itthaṃ. Imassitthaṃ dānihatodhesu cāti imasaddassa ikāro. Dvittaṃ. Ettha hi kkhattumādithaṃpariyosānappaccayantānaṃ avyayataddhitattā nāma vyapadesaṃ katvā vibhattimhi kate sabbāsamāvusoti ādinā vibhattilopo. Kvavi toppañcamyattheti ādinā
Vuttatoādippaccayantā ca idheva avyayataddhite saṅgayhanti.

Yadanupapannā nipātanā nijjhanti. 407-393.

Ye saddā lakkhaṇena anupapannā aniddiṭṭhalajjhaṇā akkharādito nāmopasagganipātato vā samāsataddhitato vā te nipātanā sijjhanti.

Taddhitato tāva:-

Imasmā jja siyā kāle samānā parato jju ca,
Imasaddassakāro ca samānassa ca so siyā.

Imasmiṃ kāle asmiṃ divaseti vā = ajja. Samāne kāle = sajju. Aparasmiṃ divase = aparajju.

Nipātehi-bhavatthe tanappaccayo ca. Ajja bhavaṃ = ajjatanaṃ, ajjatanī. Suve bhavaṃ = svātanaṃ. Evaṃ-purātanaṃ. Hīyo bhavaṃ = hīyattanaṃ hiyattanī iccādi.

Avyayatambitaṃ.

Sāmaññavuttibhāvatthāvyayato taddhitaṃ tidhā,
Tatrādi catudhāpaccānekatthatthyatthasaṅkhato.

Iti rūpasiddhiyaṃ taddhitakaṇḍo pañcamo.

Atha akhyātavibhattiyo kirayāvācīhi dhātūhi parā vuccante

Tattha kirayaṃ ācikkhatīti = ākhyātaṃ, kirayāpadaṃ. Vuttaṃ hi:-

"Kālakārakapurisaparidīpakaṃ kirayālakkhaṇamākhyātika"nti. Tattha kāloti atītādayo kārakamiti kammakattubhāvā. Purisāti paṭhamamajjhimuttamā. Kirayāti gamanapacanādiko dhātvattho kirayālakkhaṇaṃ saññāṇaṃ etassāti = kirayālakkhaṇaṃ. Aliṅgañca.

[SL Page 190] [\x 190/]

Vuttampi cetaṃ:-

"Yaṃ tikālaṃ tipurisaṃ kirayāvāci tikārakaṃ,
Attiliṅgaṃ dvivacanaṃ tadākhyātantī vuccati"

Kālādivasena dhātvatthaṃ vibhajantīti = vibhattiyo, tyādayo. Tā pana vattamānā pañcamī sattamī parokkhā hīyattanī ajjatanī bhavissanti kālātippatti vāti aṭṭhavidhā bhavanti.

Kirayaṃ dhārentiti = dhātavo, bhuvādayo. Khādidhātuppaccayantā ca. Te pana atthavasā dvidhā bhavanti sakammakā akammakā cāti. Tatra sakammakā ye dhātavo kammāpekkhaṃ kirayaṃ vadanti. Yathā: kaṃ karoti, gāmaṃ gacchati, odanaṃ pacatīti ādayo. Akammakā ye kammanirapekkhaṃ kirayaṃ vadanti. Yathā: acchati, seti, tiṭṭhatīti ādayo.

Te puna sattavidhā bhavanti vikaraṇappaccayabhedena kathaṃ? Avikaraṇā bhuvādayo, niggahītapuppakaavikaraṇā rudhādayo, yavikaraṇā divādayo, ṇuṇāuṇāvikaraṇā svādayo, nāppaṇhā vikaraṇā kirayādayo, ovikaraṇā tanādayo, sakatthe ṇeṇayantā curādayoti.
Tattha paṭhamaṃ avikaraṇesu bhuvādisu dhātusu paṭhamabhūtā akammakā bhū iccetasmā dhātuto tyādayo parā yojiyante.

Bhū sattāyaṃ-bhuiccayaṃ dhātu sattāyamatthe vattate. Kirayā sāmaññabhute bhavane vattatīti attho.

Bhū iti ṭhite-

Bhuvādayo dhātavo. 408-159.

Bhu iccevamādayo ye kirayāvācino saddagaṇā te dhātusaññā honti.

Bhū ādi yesaṃ te = bhuvādayo. Athavā bhuvā ādī pakārā yesaṃ te = bhuvādayo.

Bhuvādisu vakāroyaṃ ñeyyo āgamasaṇdhijo,
Bhuvāppakārā vā dhātu sakammākammakatthato.

Kvavi dhātūti ādito kvavīti vattate.

Dhātussanto loponekasarassa. 409-523.

Anekasarassa dhātussa anto kvaci lopo hoti.
[SL Page 191] [\x 191/]

Kvaciggahaṇaṃ mahīyati samathoti ādisu nivattanatthaṃ. Iti anekasarattābhāvā idha dhātvantalopo na hoti. Tato dhātvadhikāravihitānekappaccayappasaṅge vatticchānupubbikā saddappavattīti katvā vattamānavacanicchāyaṃ:-

Vattamānā ti anti si tha mī ma te ante se vhe e mhe. 410-425.

Tyādayo dvādasa vattamānāsaññā hontīti tyādīnaṃ vattamānatthavisayattā vattamānāsaññā.

Kāle. 411-415.

Kāleti ayamadhikāro ito paraṃ tyādivibhattividhāne sabbattha vattate.

Vattamānā paccuppanne. 412-416.

Paccuppanne kāle gamyamāne vattamānāvibhatti hoti. Kāloti cettha kiriyā. Karaṇaṃ = kāro, rakārassa lakāro. Kālo. Tasmā-

Kirayāyaṃ gamyamānāyaṃ vibhattīnaṃ vidhānato,
Dhātūheva bhavantīti siddhaṃ tyādivibhattiyo.

Idha pana kālassa atītānāgatapaccuppannāṇattiparikappakālātipattivasena chadhā bhinnattā paccuppanneti viseseti. Taṃ taṃ kāraṇaṃ paṭicca uppanno = paccuppanno. Paṭiladdhasabhāvo na tāva atītoti attho.

Paccuppannasamīpepi tabbohārūpavārato,
Vattamānā atītepi taṃ kālavacanicchayaṃ.

Tasmiṃ paccuppanne vattamānāvibhattiṃ katvā tassa ṭhānāniyame dhātuliṅgehi parāppaccayāti paribhāsato dhātuto paraṃ vattamānāppaccaye katvā tesamaniyamappasaṅge sati vattīcchānupubbikā saddappavattīti parassapadavacanicchāyaṃ-

Atha pubbāni vibhattīnaṃ cha parassa padāni. 413-418.

Atha taddhitānantaraṃ vuccamānānaṃ sabbāsaṃ vattamānādīnaṃ aṭṭhavidhānaṃ vibhattīnaṃ yāni yāni pubbakāni cha padāni tāni tāni

[SL Page 192] [\x 192/]

Atthato aṭṭhacattālīsamattāni parassapadasaññāni hontīti ādimhi channaṃ parassapadasaññā parassatthāni padāni = parassapadāni. Tabbāhullato tabbohāro.

Dhātūhi ṇeṇaya iccādito dhātūhīti vattamāne-

Kattari parassapadaṃ. 414-438.

Kattari kārake abhidheyye sabbadhātūhi parassapadaṃ hotīti parassapadaṃ katvā tassāpaniyamappasaṅge vatticchāvasaṃ vipariṇāmena parassapadānamattanopadānanti vattate.

Dve dve paṭhamamajjhimuttamapurisā. 415-410.

Tāsaṃ vibhattīnaṃ parassapadānamattanopadānañca dve dve vacanānī yathākkamaṃ paṭhamamajjhimuttamapurisasaññāti honti.

Taṃ yathā:-ti anti iti paṭhamapurisā. Si tha iti majjhimapurisā. Mi ma iti uttamapurisā. Attanopadesupi te ante iti paṭhamapurisā. Se vhe iti majjhimapurisā. E mhe iti uttamapurisā. Evaṃ sesāsu sattasu vibhattisupi yojetabbanti evaṃ aṭṭhavibhattivasena channavutividhe akhyātapade dvattiṃsa dvattiṃsa paṭhamamajjhimuttamapurisā hontīti vattamānā parassapadādimhi dvinnaṃ paṭhamapurisasaññā.

Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo. 416-112.

Tumhāmhasaddavajjite tulyādhikaraṇabhūte sādhakavācake nāmamhi payujjamānepi appayujjamānepi dhātūhi paṭhamapuriso hotīti paṭhamapurisaṃ katvā tassāpaniyamappasaṅge kiriyādhakassa katturekatte cattumicchite-ekamhi vattabbe ekavacananti vattamānāparassapadapaṭhamapurisekavacanaṃ ti.

Paro paccayoti ca adhikāro. Yathā kattarī cāti ito kattarīti vikaraṇappaccayavidhāne sabbattha vattate.

Bhuvādito a. 417-447.

Bhu iccevamādito dhātugaṇato paro appaccayo hoti kattari vihiteyu vibhattippaccayesu paresu.

[SL Page 193] [\x 193/]

Sabbadhātukamhiyevāyamissate asaṃyogantassa vuddhiti ca vattate.

Aññesu ca. 418-487.

Kāritato aññesu paccayesu ca asaṃyogantānaṃ dhātūnaṃ vuddhi hoti. Caggahaṇena ṇuppaccayassāpi vuddhi hoti.

Ettha ca ghaṭādīnaṃ vāti ito vāsaddo anuvattetabbo. So ca vavatthitavibhāsattho.

Tena

Ivaṇṇuvaṇṇantānañca lahūpantānadhātūnaṃ,
Ivaṇṇuvaṇṇānameva vuddhi hoti parassa na.
Yuvaṇṇānampi yaṇuṇānāniṭṭhādisu vuddhi na,
Tudādissāvikaraṇena chetvādisu vā siyā.

Tassāpaniyamappasaṅge-ayuvaṇṇānañcāyo vuddhīti paribhāsato ūkārassokāro vuddhi.

Vipariṇāmena dhātūnanti vattamāne-

O ava sare. 419-515.

Okārassa dhātvantassa sare pare avādeso hoti. Saralopamādesa iccādinā saralopādimhi kate naye paraṃ yutteti paranayanaṃ kātabbaṃ.

So puriso sādhu bhavati, sā kaññā sādhu bhavati, taṃ cittaṃ sādhu bhavati. Ettha hi-

Kattunobhihitattāva ākhyātena na kattari, tatiyā paṭhamā hoti liṅgatthampana pekkhiya.

Satipi kiriyāyekatte kattūnaṃ bahuttā bahumhi vattabbe bahuvacananti vattamānāparassapadapaṭhamapurisabahuvacanā anti pure viya appaccayavuddhiavādesā. Saralopādi. Te purisā bhavanti. Appayujjamānepi bhavati, bhavanti.

Payujjamānepi tulyādhikaraṇeti ca vattateta.

Tumhe majjhimo. 420-413.

Tulyādhikaraṇabhūte tumhasadde payujjamānepi appayujjamānepi dhātuhi majjhimapuriso hotīti vattamānāparassapada majjhimapurisekavacanaṃ si. Sesaṃ purimasamaṃ.

[SL Page 194] [\x 194/]

Tvaṃ bhavasi, tumhe bhavatha. Appayujjamānepi-bhavasi, bhavatha.
Tulyādhikaraṇeti kimatthaṃ? Tayā paccate odano.

Tasmiṃ yevādhikāre-

Amhe uttamo. 421-414

Tulyādhikaraṇabhūte amhasadde payujjamānepi appayujjamānepi dhātūhi uttamapuriso hotīti vattamānāparassapaduttamapurisekavacanaṃ mi.

Appaccayavuddhiavādesā.

Akāro dīghaṃ himimesu. 422-480.

Akāro dīghamāpajjate hi mi ma iccetāsu vibhattisū. Ahaṃ bhavāmi, mayaṃ bhavāma. Bhavāmi, bhavāma.

Vibhattīnaṃ chāti ca vattate.

Parānyattanopadāni. 423-409.

Sabbāsaṃ vattamānādīnaṃ aṭṭhavidhānaṃ vibhattīnaṃ yāni yāni parāni cha padāni tāni tāni attanopadāni hontīti teādīnaṃ atatanopadasaññā.

Dhātūhi attanopadānīti ca vattate.

Kattari ca. 424-456.

Kattari ca kārake abhidheyye dhātūhi attanopadāni honti caggahaṇaṃ katthaci nivattanatthaṃ. Sesaṃ parassapade vuttanayena veditabbaṃ.

Bhavate, bhavante, bhavase, bhavavhe, bhave, bhavāmhe.

Paca pāke.

Dhātusaññāyaṃ dhātvantalopo. Vuttanayena tyāduppatti. Ivaṇṇuvaṇṇānamabhāvā vuddhiabhāvovettha viseso.

So devadatto odanaṃ pacati. Pacanti, pacasi, pavatha, pacāmi, pacāma.

[SL Page 195] [\x 195/]

So odanaṃ pacate, te pacante, tvaṃ pacase,tumhe pacavhe, ahaṃ pace,mayaṃ pacāmhe. Paṭhamapurisādīnamekajjhappavattippasaṅge paribhāsamāha:

Sabbesamekābhidhāne paro puriso. 425-411.

Sabbesaṃ paṭhamamajjhimānaṃ paṭhamuttamānaṃ majjhimuttamānaṃ tiṇṇaṃ vā purisānaṃ ekatobhidhāne kattabbe paro puriso yojetabbo. Ekakālānamevābhidhāne cāyaṃ.

So ca pacati, tvañca pacasīti pariyāyappasaṅge tumhe pacathāti bhavati. Evaṃ so ca pacati ahañca pacāmīti mayaṃ pacāma. Tathā: kvañca pacasi ahañca pacāmi mayaṃ pacāma. So ca pacati tvañca pacasi ahañca pacāmi mayaṃ pacāma evaṃ sabbattha yojetabbaṃ.

Ekābhidhāneti kimatthaṃ? So pacati tvaṃ pacissasi ahaṃ paciṃ. Ettha bhinnakālattā mayaṃ pacimhāti na bhavati.

Gamusappa gatimhi.

Pure viya dhātusaññāyaṃ dhātvantalopo kattari tyāduppatti ca.

Gamissanto ccho vā sabbāsu. 426-478.

Gamu iccetassa dhātussa anto makāro ccho hoti vā sabbāsu vibhattisu. Sabbaggahaṇena mānantakāritappaccayesu ca. Vavatthitavibhāsatthoyaṃ vāsaddo. Tenāyaṃ-

Vidhiṃ niccañca vāsaddo mānantesu hi kattari,
Dīpetaniccamaññattha parokkhāyamasantakaṃ.

Appaccayaparanayanāni.

So puriso gāmaṃ gacchati, te gacchanti. Kvaci dhātūti ādinā garupubbarassato parassa paṭhamapurisabahuvacanassa re vā hoti.

Gacchare, tvaṃ gacchasi, tumhe gacchatha, ahaṃ gacchāmi, mayaṃ gacchāma.

Cchādesābhāve: lopañcettamakāroti appaccayassa ekāro. Gameti, gamenti. Saralopo. Gamesi, gametha, gamemi, gamema.

[SL Page 196] [\x 196/]

Attanopadepi:

So gāmaṃ gacchate, te gacchante-gacchare, gacchase, gacchavhe, gacche, gacchāmbhe. "Kuto nu tvaṃ āgacchasi, rājagahago āgacchāmī"ti ādisu pana paccuppannasamīpe vattamānāvacanaṃ.

Vāti vattate.

Gamissa ghammaṃ, 427-503.

Imu iccetassa dhātussa sabbassa ghammādeso hoti vā ghammati, ghammanti iccādi.

Bhāvakammesu pana:-

Attanopadāni bhāve ca kammaṇi. 428-455.

Bhāve ca kammaṇi ca kārake abhidheyye attanopadāni honti. Casaddena kammakattaripi.

Bhavanaṃ = bhāvo, so ca kārakattarena asaṃsaṭṭho kevalo bhavanalavanādiko dhātvattho. Karīyatiti = kammaṃ. Akammakāpi dhātavo sopasaggā sakammakāpi bhavanti. Tasmā kammaṇi anupubbā bhūdhātuto vattamānattanopadapaṭhamapurisekavacanaṃ te.

Dhātūhi ṇeṇaya iccādito dhātūhiti vattamāne-

Bhāvakammesu yo. 429-442.

Sabbadhātūhi paro bhāvakammavisayesu yappaccayo hoti. Attanopadavisayevāyamissate. Aññesu cāti sutte anuvattitavāggahaṇena yappaccaye vuddhi na bhavati.

Anubhūyate sukhaṃ devadattena.

Ākhyātena avuttattā tatiyā hoti kattari,
Kammassābhihitattā na dutiyā paṭhamāvidha.

Anubhūyante sampattiyo tayā, anubhūyase tvaṃ devadattena, anubhuyavhe tumhe, ahaṃ anubhūye tayā, mayaṃ anubhūyāmhe.

[SL Page 197] [\x 197/]
Kvaci dhātu iccādito kvacīti vattamāne-

Attanopadāni parassapadattaṃ. 430-520.

Attanopadāni kvacī parassapadattamāpajjante. Akattariyevedaṃ. Yakārassa cittaṃ. Anubhuyyate mayā sukhaṃ, anubhuyyati vā. Anubhuyyanta, anubhuyyasi, anubhuyyatha, anubhuyyāmi, anubhuyyāma. Dvittābhāve-anubhūyati, anubhūyanti.

Kvavīti kiṃ? Anubhūyate.

Bhāve-addabbavuttino bhāvassekattā ekavacanameva. Tañca paṭhamapurisasseva. Bhūyate devadattena, devadattena sampati bhavananti attho.

Pavadhātuto kammaṇi attanopade yappaccaye ca kate vipariṇāmena yassāti vattamāne-

Tassa cavaggayakāravakārattaṃ sadhātvantassa 431-443.

Tassa bhāvakammavisayassa yappaccayassa cavaggayakāravakārattaṃ hoti dhātvantena saha yathāsambhavaṃ.

Ettha ca ivaṇṇāgamo vāti ito sīhagatiyā vāsaddo nuvattetabbo so ca vavatthitavibhāsattho. Tena-

Cavaggo catavaggānaṃ dhātvantānaṃ yavattanaṃ,
Ravānañca sayappaccayānaṃ hoti yathākkamanti.

Dhātvantassa cavaggādittā cakāre kate-pare dvebhāvo ṭhāneti cakārassa dvittaṃ.

Paccate odano devadattena. Kvaci dhātūti ādinā garu pubbarassato parassa paṭhamapurisabahuvacanassa kvaci re hoti.

Paccare, paccante, paccase, paccavhe, pacce, paccāmhe.

Parassapadādese-paccati, paccanti, paccasi, paccatha, paccāmi, paccāma.

Tathā kammakattari. Paccate odano sayameva. Paccante, paccati paccanti vā iccādi.

[SL Page 198] [\x 198/]

Gamito kammaṇi attanopade yappaccaye ca kate-
Dhātūhi tamhi yeti ca vattate.

Ivaṇṇāgamo vā. 432-444.

Sabbehi dhātūhi tasmiṃ bhāvakammavisaye yappaccaye pare ivaṇṇāgamo hoti vāti īkārāgamo. Vavatthitavibhāsatthoyaṃ vāsaddo. Cchādeso. Gacchiyate gāmo devadattena. Gacchiyante, gacchīyase, gacchiyavhe, gacchiye, gacchīyāmhe.

Cchādesābhāve-
Dhātūhi yo vāti ca vattate.

Pubbarūpañca. 433-445.

Heṭṭhā anuttehi parassevedaṃ. Tena kavaṭapavaggayakāralasanteheva dhātūhi paro yo yappaccayo pubbarūpamāpajjate vāti makārā parassa makāro.

Gammate-gamīyate, gammante-gamīyante, gammase-gamīyase, gammavhe gamīyavhe, gamme-gamīye, gammāmhe-gamīyāmhe.

Parassapadatte-gacchiyyati, gacchiyyanti, gacchīyati, gacchīyanti vā. Gammati, gammanti, gamīyati, gamīyanti.

Īkārāgame-gamīyati gamīyanti. Tathā: ghammīyati ghammīyanti iccādi.

Vattamānāvibhatti.

Pañcamī tu antu hi tha mi ma taṃ antaṃ ssu vho e āmase. 434-426.

Tvādayo dvādasa pañcamīsaññā honti.

Āṇattyāsiṭṭhenuttakāle pañcamī. 435-417.

Āṇattyatthe ca āsiṭṭhatthe ca anuttakāle pañcamī vibhatti hoti. Satipi kālādhikāre puna kālaggahaṇena vidhinimantaṇajjhesanānumatipatthanapattakālādisu ca pañcamī. Āṇāpanamāṇatti, āsiṃsanamāsiṭṭho. So ca iṭṭhassa asampattassa atthassa

[SL Page 199] [\x 199/]

Patthanamāsiṭṭho, tasmiṃ āsiṭṭhe. Anu samīpe uttakālo = anuttakālo, paccuppannakāloti attho. Na uttakāloti vā = anuttakālo. Tasmiṃ anuttakāle. Kālamanāmasitvāpi hotīti attho. Tattha āsiṃsanatthe bhūdhātuto pañcamīpaṭhamapurisekavacanaṃ tu.
Appaccayavuddhiavādesā
So sukhī bhavatu, te sukhitā bhavantu.
Vipariṇāmena akāratoti vattate.

Hi lopaṃ vā. 436-481.

Akārato paro hivibhatti lopamāpajjate vā

Tvaṃ sukhī bhava, bhavāhi vā himhi dīgho. Tumhe sukhitā bhavatha. Ahaṃ sukhito bhavāmi, mayaṃ sukhitā bhavāma.

Attanopade-so sukhī bhavataṃ, te sukhitā bhavantaṃ, tvaṃ sukhī bhavassu, tumhe sukhitā bhavavho, ahaṃ sukhī bhave, mayaṃ sukhitā bhavāmase.

Kammaṇi-anubhūyataṃ tayā, anubhūyantaṃ, anubhūyassu, anubhūyavhe, anubhūye, anubhūyāmase.

Parassapadatte-anubhuyyatu, anubhuyyantu, anubhuyatu, anubhuyantu vā. Anubhuyyāhi iccādi. Bhāve bhuyataṃ.

Āṇattiyaṃ kattari-devadattodāni odanaṃ pacatu. Pacantu, paca pacāhi, pacatha, pacāmi, pacāma. Pacataṃ, pacantaṃ, pacassu, pacavho, pace, pacāmase.

Kammaṇi yappaccayacavaggādi. Paccataṃ odano devadattena. Paccantaṃ, paccassu, paccavho, pacce, paccāmase.

Parassapadatte-paccatu, paccantu, pacca paccāhi, paccatha, paccāmi, paccāma. Tathā: so gāmaṃ gacchatu. Gacchantu, gaccha gacchāhi, gacchatha, gacchāmi, gacchāma gametu, gamentu, gama gamāhi, gametha, gamemi, gamema. Gacchataṃ, gacchantaṃ, gacchassu, gacchavho, gacche, gacchāmase.

Ghammādese-ghammatu ghammantu iccādi.

Kammaṇi-gacchiyataṃ. Gacchiyatu, gamīyataṃ, gamīyatu, gammataṃ, gammatu iccādi.

Vidhimhi-idha pabbato hotu, ayaṃ pāsādo suvaṇṇamayo hotūti ādi.

[SL Page 200] [\x 200/]

Nimantaṇe adhivāsetu me bhante bhagavā bhojanaṃ, idha nisīdatu bhavaṃ.

Ajjhesane desetu bhante bhagavā dhammaṃ.

Anumatiyaṃ = puccha vāsava maṃ pañhaṃ, pavisatu bhavaṃ, evaṃ nisīdatu.

Patthanā-yācanā. Dadāhi me gāmavarāni pañca, ekaṃ me nayanaṃ dehi.

Pattakāle sampatto te kālo kaṭakaraṇe kaṭaṃ karotu bhavaṃ iccādi.

Pañcamīvibhatti.

Sattamī eyya eyyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyavho eyyaṃ eyyāmhe. 437-427.

Eyyādayo dvādasa sattamīsaññā honti.
Anuttakāleti vattate.

Anumatiparikappatthesu* sattamī. 438-418.

Anumatyatthe ca parikappatthe ca anuttakāle sattamīvibhatti hoti.

Atthaggahaṇena vidhinimantaṇādisu ca sattamī. Kattumicchato parassa anujānanaṃ anumati. Parikappanaṃ parikappo. Yadi nāma bhaveyyāti sallakkhanaṃ nirūpanaṃ. Hetukiriyāya sambhave phalakiriyāya sambhavaparikappo ca. Tattha parikappe sattamīparassa pada-paṭhamapurisekavacanaṃ eyya. Appaccayavuddhādi purimasamaṃ.

Kvaci dhātu vibhattīti ādinā eyya eyyāsi eyyāmicce tesaṃ vikappena ekārādeso. Sodāni kinnukho bhave, ya di so paṭhamavaye pabbajeyya arahā bhaveyya, sace saṅkhārā niccā bhaveyyuṃ na nirujjheyyuṃ yadi tvaṃ bhaveyyāsi. Tumhe bhaveyyātha, kathamahaṃ devo bhaveyyāmi, kinnukho mayaṃ bhaveyyāma. Tathā: bhavetha, bhaveraṃ, bhavetho, bhaveyyavho.

Patthane tu-ahaṃ sukhī bhave, buddho bhaveyyaṃ, bhaveyyāmho.

Kammaṇi-sukhaṃ tayaṃ anubhūyetha, anubhūyeraṃ, anubhūyetho, anubhūyeyyavho, anubhūye anubhūyeyyaṃ, anubhūyeyyāmhe.
* "Anumatiparikappatthe" itipi pāṭṭho.
[SL Page 201] [\x 201/]

Parassapadatte-anubhūyeyya, anubhūyeyyuṃ, anubhūyeyyāsi iccādi. Bhāve bhūyetha.

Vidhimhi-so odanaṃ pace paceyya, paceyyuṃ, tvaṃ pace paceyyāsi, tumhe paceyyātha, ahaṃ paceyyāmi, mayaṃ paceyyāma. Pacetha, paceraṃ, pacetho, paceyyavho, pace paceyyaṃ, paceyyāmhe.

Kammaṇi-paccetha, pacceraṃ, paccetho, pacceyyavho, pacce pacceyyaṃ, pacceyyāmhe.

Parassapadatte-pacce pacceyya, pacceyyuṃ, pacceyyāsi iccādi.

Anumatiyaṃ-so gāmaṃ gacche gaccheyya. Kvaci dhātūti ādinā eyyussa uñca. Gacchuṃ gaccheyyuṃ, tvaṃ gacche gaccheyyāsi, gaccheyyātha, gaccheyyāmi, gaccheyyāma. Game gameyya, gamuṃ gameyyuṃ, game gameyyāsi, gameyyātha, gameyyāmi, gameyyāma. Gacchetha, gaccheraṃ, gacchetho, gaccheyyavho, gacche gaccheyyaṃ. Gaccheyyāmhe. Gametha, gameraṃ iccādi.

Kammaṇi gacchīyetha gamīyetha, gacchīyeraṃ gamīyeraṃ iccādi.

Parassapadatte-gacchīyeyya gamīyeyya gammeyya iccādi. Tathā ghamme ghammeyya, gammeyyuṃ iccādi.

Sattamīvibhatti.

Saccuppannāṇantiparikappakālikavibhattinayo.

Hīyattanī ā ū o ttha a mhā ttha tthuṃ se vhaṃ iṃ mhase. 439-429.

Āādayo dvādasa hīyattanīsaññā honti.

Apaccakkhe atīteti ca vattate.

Hīyoppabhuti paccakkhe hīyattanī. 440-420.

Hīyoppabhūti atīte kāle paccakkhe vā apaccakkhe vā hiyattanīvibhatti hotīti hīyattanīparassapadapaṭhamapurisekavacanaṃ ā.

[SL Page 202] [\x 202/]

Kvaci dhātu iccādito kvaci dhātūnanti ca vattate.

Akārāgamo hīyattanajjatanīkālāti pattisu. 441-521.

Kvaci dhātūnamādimhi akārāgamo hoti hīyattani ajjatanī kālātipatti iccetāsu tīsu vibhattīsu.

Kathamayamakārāgamo dhātvādimhīti ce?

Satissarepi dhātvante punākārāgamassidha,
Niratthattā payogānurodhā dhātvādito ayaṃ.

Appaccayavuddhiavādesasaralopādi vuttanayameva.

Abhavā, abhavū, abhavo, abhavattha kvaci dhātūti ādinā akārassa amādeso vā abhavaṃ abhava, abhavamhā, abhavattha, abhavatthuṃ, abhavase, abhavavhaṃ, abhaviṃ, abhavāmhase.

Kammaṇi yappccayo. Tayā sukhamaṇvabhūyattha. Akārāgamābhāve. Anubhūyattha. Kvaci dhātūti ādinā tthassa thādeso. Anubhūyatha. Aṇvabhūyatthuṃ anubhūyatthuṃ, aṇvabhūyase, anubhūyase, aṇvabhuyavhaṃ anubhuyavhaṃ, aṇvabhūyiṃ anubhūyiṃ, aṇvabhūyamhase anubhūyamhase.

Parassapadatte-aṇvabhuyā anubhuyā iccādi.

Bhāve anubhūyattha. Tathā: so odanaṃ apacā, apacū, apaco, apacattha, apacaṃ apaca, apacamhā apacattha, apacatthuṃ, apacase, apacavhaṃ, apaciṃ, apacamhase.
Kammaṇi-apaccattha apaccatha, apaccatthuṃ, apaccase, apaccavhaṃ, apacciṃ, apaccamhase, apaccā apaccu iccādi. Tathā: agacchā, agacchuṃ, agaccho, agacchattha, agacchaṃ agaccha, agacchamhā. Agacchattha, agacchatthuṃ, agacchase, agacchavhaṃ, agacchiṃ, agacchamhase agamā, agamū, agamo, agamattha, agamaṃ agama, agamamhā, agamattha, agamatthuṃ, agamase, agamavhaṃ, agamiṃ, agamamhase.

Kammaṇi-agacchīyattha gacchiyattha agamīyattha gamīyattha agammattha gammattha, agacchīyatthuṃ gacchīyatthuṃ iccādi. Tathā: aghammā, aghammū iccādi.

Hīyattanīvibhatti.

[SL Page 203] [\x 203/]
Hīyattanīsattamīpañcamīvattamānā sabbadhātukaṃ. 442-433.

Hīyattanādayo catasso vibhattiyo sabbadhātukasaññā hontīti hīyattanādīnaṃ sabbadhātukasaññattā ikārāgamo asabbadhātukamhīti vutto ikārāgamo na bhavati.

Sabbadhātukaṃ.

Parokkho a u e ttha a mha ttha re ttho vho i mhe. 443-428.

A ādayo dvādasa parokkhāsaññā honti. Akkhānaṃ iṇdriyānaṃ paraṃ = parokkhaṃ. Taddīpakattā ayaṃ vibhatti parokkhāti vuccati.

Appaccakkhe parokkhātīte. 444-419.

Apaccakkhe vattuno iṇdriyāvisayabhūte atīte kāle parokkhāvibhatti hoti. Atikkamma itoti = atīto, hutvā atikkantoti attho. Heṭṭhā vuttanayena parokkhāparassapada paṭhamapurisekavacanaṃ a.

Bhū a itīdha:-
Vipariṇāmena dhātūnanti vattate.

Kvacādivaṇṇānamekassarānaṃ dvebhāvo. 445-460.

Dhātūnamādibhūtānaṃ vaṇṇānamekassarānaṃ kvaci dvebhāvo hoti. Vavatthitavibhāsatthoyaṃ kvacisaddo. Tena-

Khachasesu parokkhāyaṃ dvebhāvo sabbadhātunaṃ,

Appaccaye juhotyādissapi kiccādike kvaci.

Bhū bhū a itīdha:-

Pubbobbhāso. 446-461.

Dvebhūtassa dhātussa yo pubbo avayavo so abbhāsasañño hotīti abbhāsasaññā.

[SL Page 204] [\x 204/]

Abbhāsaggahaṇamanuvattate.

Antassivaṇṇākāro vā. 447-467.

Abbhāsassa antassa ivaṇṇo hoti akāro ca vā. Vavatthitavibhāsatthoyaṃ vāsaddo.

Tena-

Khachasesu avaṇṇassa ikāro sagupussa ī,
Vāssa gussa parokkhāyaṃ akāro nāparassimeti.

Ūkārassa akāro.

Dutiyacatutthānaṃ paṭhamatatiyā. 448-463.

Abbhāsagatānaṃ dutiyacatutthānaṃ vaggabyañjanānaṃ yathākkamaṃ paṭhamatatiyā hontīti bhakārassa bakāro.

Brūbhūnamāhabhūvā parokkhāyaṃ. 449-477.

Brū bhū iccetesaṃ dhātūnaṃ āha bhūva iccete ādesā honti parokkhāvibhattiyanti bhūsaddassa bhūvādeso.

Saralopomādesappaccayādimhīti ādinā saralopādi so kira rājā babhūva, te kira babhūvu tvaṃ kira babhūve.

Dhātūhīti vattate, sīhagatiyā kvaciggahaṇañca.

Ikārāgamo asabbadhātukamhi. 450-518.

Sabbasmiṃ asabbadhātukamhi pare kvaci dhātūhi paro ikārāgamo hoti.

Asabbadhātuke byañjanādimhevāyamāgamo,
Kvacādhikārato byañjanādopi kvaci no siyā.

Ettha ca na sabbadhātukaṃ = asabbadhātukamiti katvā hīyattanīsattamīpañcamīvattamānā sabbadhātukanti hīyattanīādīnaṃ sabbadhātukasaññāya vuttattā tadaññā catasso vibhattiyo asabbadhātukanti vuccati.

Tumhe kira babhūvittha, ahaṃ kira babhūva, mayaṃ kira babhūvimha. Attanopade-so babhūvittha, babhūvire, babhūvittho, vibhūvivho, babhūvi, babhūvimhe.

Kammaṇi attanopade īkārāgamayappaccayikārāgamā anubabhūvīyittha. Yappaccayassa asabbadhātukamhi kvaci dhātūti ādinā lope kate ivaṇṇāgamo na bhavati.

[SL Page 205] [\x 205/]

Tayā kira anubabhūvittha, anubabhūvīre iccādi.

Bhāve-babhūvīyittha, babhūvittha vā.

Tathā-papaca, papacu, papace, papacittha, papaca, papacimha, papacittha, papacire, papacittho, papacivho, papaci, papacimhe.

Kammaṇi-papaccittha, papaccire, papacca, papaccu vā iccādi.

Gamimhi kvacādivaṇṇānanti ādinā dvebhāvo. Pubbobbhāsoti abbhāsasaññā.

Abbhāseti vattate.

Kavaggassa cavaggo. 451-464.

Abbhāse vattamānassa kavaggassa cavaggo hotīti gakārassa jakāro. Kvavi dhātūti ādinā anabbhāsassa paṭhamapurisekavacanamhi dīgho. So gāmaṃ jagāma kira, jagama vā. Jagamu, jagame, jagamittha, jagama, jagamimha, jagamittha, jagamire, jagamittho, jagamivho, jagami, jagamimhe.

Kammaṇi-jagamīyittha, jagamittha iccādi.

Parokkhāvibhatti.

Ajjatanī ī uṃ o ttha iṃ mhā ā ū se vhaṃ a mhe. 452-430.

Ī ādayo dvādasa ajjatanīsaññā honti. Ajja bhavo = ajjatano. Taddīpakattā ayaṃ vibhatti ajjatanīti vuccati.

Atīte apaccakkheti ca vattate.

Samīpejjatanī. 453-421.

Samīpe samīpato paṭṭhāya ajjappabhuti atīte kāle paccakkhe ca apaccakkhe ca ajjatanīvibhatti hotīti ajjatanīparassa padapaṭhamapurisekavacanaṃ ī.

Pure viya akārāgamo, vuddhādi ca. Kvaci dhātuvibhattīti ādinā īmhādivibhattīnaṃ kvaci rassattaṃ. O ā a vacanānaṃ ittha amādesā ca. Saralopādi. So abhavi, abhavī vā. Akārāgamābhāve-bhavi.

[SL Page 206] [\x 206/]

Maṇḍūkagatiyā vāti vattate.

Sabbato uṃ iṃsu. 454-506.

Sabbehi dhātūhi uṃvibhattissa iṃsvādeso hoti vā.

Te abhaviṃsu bhaviṃsu abhavuṃ bhavuṃ vā. Tvaṃ abhavi bhavi abhavo bhavo. Tumhe abhavittha bhavittha. Ikārāgamo. Ahaṃ abhaviṃ bhaviṃ. Mayaṃ abhavimha bhavimha abhavimhā bhavimhā vā. So abhavittha bhavittha, abhavā bhavā abhavu, abhavise abhavivhaṃ, abhavaṃ abhava abhavimhe.

Kammaṇi-yappaccayalope vuddhiavādesādi. Sukhaṃ tayaṃ anubhavittha aṇvabhūyittha vā iccādi.

Parassapadatte-tayā aṇvabhūyi, anubhūyī, aṇvabhūyiṃsu anubhūyiṃsu aṇvabhūyuṃ anubhūyuṃ. Tvaṃ aṇvabhūyi anubhūyi, tumhe aṇvabhūyittha anubhūyittha. Ahaṃ aṇvabhūyiṃ anubhūyiṃ, mayaṃ aṇvabhūyimha anubhūyimha.

Bhāve-abhavittha abhūyittha tayā. So apaci paci apacī pacī, te apaciṃsu paciṃsu apacuṃ pacuṃ. Tvaṃ apaci paci apaco paco vā. Tumhe apacittha pacittha, ahaṃ apaciṃ paciṃ mayaṃ apacimha pacimha apacimhā pacimhā. So apacittha pacittha apacā pacā vā. Apacū, apacise, apacivhaṃ, apacaṃ apaca apacimhe.

Kammaṇi-apaccittha paccittha iccādi.

Parassapadatte-apacci pacci apacciṃsu pacciṃsu apaccuṃ paccuṃ, apacci pacci apacco pacco apaccittha paccittha, apacciṃ pacciṃ apaccimhā paccimhā. So gāmaṃ agacchi gacchi agacchi gacchi, te agacchiṃsu gacchiṃsu agacchuṃ gacchuṃ. Tvaṃ agacchi gacchi agaccho gaccho, tumhe agacchittha gacchittha. Ahaṃ agacchiṃ gacchiṃ, mayaṃ agacchimha gacchimha agacchimhā gacchimhā. Kvaci dhātūti ādinā ajjatanimhi gamito cchassa kvaci ñchādeso. So agañchī gañchī agañchī gañchī, te agañchiṃsu gañchiṃsu agañjuṃ gañchuṃ. Tvaṃ agañchi gañchi agañcho gañcho, tumhe agañchittha gañchittha. Ahaṃ agañchiṃ gañchiṃ, mayaṃ agañchimha gañchimha agañchimhā gañchimhā. Chādesābhāve-so agami gami agamī gamī. Karassa kāsattamajjatanimhīti ettha bhāvaniddesena sattamajjatanimhīti yogavibhāgena vā sāgame kvaci dhātūti ādinā byañjanato akārāgamo. Agamāsi. Uṃvacanassa kvaci aṃsvādeso. *

[SL Page 207] [\x 207/]

U cāgamo tvamhesu kvaci. Agamiṃsu gamiṃsu agamaṃsu gamaṃsu agamuṃ gamuṃ, tvaṃ agami gami agamo gamo, agamittha gamittha agamuttha gamuttha, ahaṃ agamiṃ gamiṃ, agamimha gamimha agamumha gamumha agamimhā gamimhā. Kvaci dhātūti ādinā gamissa ajjatanimhi gāādeso ca. So ajjhagā. Paralopo. Te ajjhaguṃ, tvaṃ ajjhagā, tumhe ajjhaguttha, ahaṃ ajjhagaṃ, mayaṃ ajjhagumha.

Attanopade-so agacchittha gacchittha agañchittha gañchittha iccādi.

Cchādesābhāve-so agamittha gamittha agamā gamā, te agamū gamū, ajjhagū agū. Tvaṃ agamise agamivhaṃ. Ahaṃ agamaṃ gamaṃ ajjhagā agamimhe.

Kamme-gāmo agacchiṅittha tena, gacchīyittha agañchīyittha gañchīyittha agamīyittha gamīyittha agamittha gamittha iccādi.

Parassapadatte-agacchīyi gacchīyi agamīyi gamīyi, agacchīyuṃ gacchīyuṃ agamīyuṃ. Gamīyuṃ. Tathā: aghammi, aghammiṃsu iccādi.

Hīyattanī ajjatanīti ca vattate.

Māyoge sabbakāle ca. 455-422.

Yadā māyogo tadā hīyattanajjatanīvibhattiyo sabbakālepi honti. Casaddena pañcamī ca.

Mā bhavati mā bhavā mā bhavissatīti vā atthe hīyattanajjatanī pañcamīvibhattiyo yesaṃ neyyaṃ. So mā bhavā, mā bhavī,mā te bhavatu antarāyo. Mā pacī, mā pacatu, mā gacchā, mā gacchī, mā gacchatu, mā kañci pāpamāgamā, mā agamī mā agamā, mā gamī, mā gametu. Tvaṃ mā gaccho, mā gacchi, mā gacchāhi iccādi.

Atītakālikavibhatti.

Bhavissanti ssati ssanti ssasi ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe. 456-431

Ssatyādīnaṃ dvādasannaṃ vacanānaṃ bhavissantisaññā hoti. Bhavissakāladīpakattā ayaṃ vibhatti bhavissantīti vuccati.

[SL Page 208] [\x 208/]

Anāgate bhavissanti. 457-423.

Anāgate kāle bhavissanti vibhatti hoti.

Atītepi bhavissanti taṅkālavacanicchayaṃ,
Anekajātisaṃsāraṃ saṇdhāvissanti ādisu.

Na āgato = anāgato. Paccayāsāmaggiyaṃ sati āyati uppajjanārahoti attho. Ikārāgamo. Vuddhiavādesā. Saralopā di ca bhavissati bhavissanti, bhavissasi bhavissatha, bhavissāmi bhavissāma, bhavissate bhavissante, bhavissase bhavissavhe, bhavissaṃ bhavissāmhe.

Kamme yappaccayalopo. Sukhaṃ tayā anubhavissate anubhavissante, anubhavissase anubhavissavhe, anubhavissaṃ anubhavissāmhe.

Parassapadatte-anubhavissati devadattena, anubhavissanti iccādi.

Bhāve-bhavissate tena. Yappaccayalopābhāve-anubhūyissate, anubhūyissante iccādi. Bhāve-bhūyissate. Tathā pacissati pacissanti, pacissasi pacissatha, pacissāmi pacissāma, pacissate pacissante, pacissase pacissavhe, pacissaṃ pacissāmhe.

Kamme-paccissate odano devadattena. Paccissante, paccissase, paccissavho vā iccādi.

Parassapadatte-paccissati paccissanti, paccissasi paccissatha, paccissāmi paccissāma. Gacchissati gacchissanti, gacchissasi gacchissatha, gacchissāmi gacchissāma, gacchissate gacchissante, gacchissase gacchissavhe, gacchissaṃ gacchissāmhe. So saggaṃ gamissati gamissanti, gamissasi gamissatha, gamissāmi gamissāma iccādi.
Kamme-gacchiyissate, gacchiyissante, gacchīyissati, gacchiyissanti vā. Gamīyissate gamīyissante, gamīyissati gamīyissantī iccādi.

[SL Page 209] [\x 209/]

Yappaccayalope: gamissate, gamissante, gamissati, gamissanti vā. Tathā: ghammissanti iccādi.

Bhavissantivibhatti.

Kālātipatti ssā ssaṃsu sse ssatha ssaṃ ssamhā ssatha ssiṃsu ssase ssavhe ssaṃ ssāmhase. 458-432.

Ssādīnaṃ dvādasannaṃ kālātipattisaññā hoti. Kālassa atipatanaṃ = kālātipatti. Sā pana viruddhappaccayupanipātanākāraṇavekallato vā kirayāya anabhinibbatti. Taddipakattā ayaṃ vibhatti kālātipattīti vuccati.

Kirayātipannetīte kālātipatti. 459-432.

Kirayātipannamatte atīte kāle kālātipattivibhatti hoti. Kirayāya atipatanaṃ = kirayātipannaṃ. Tampana sādhakasattivirahena kiriyāya accantānuppatti. Ettha ca kiñcāpi na kiriyā atītasaddena voharitabbā. Tathāpi takkiriyuppattippanibaṇdhakarakiriyāya kālabhedena atītavohāro labbhatevāti daṭṭhabbaṃ.

Kālātipattiparassapadapaṭhamapurisekavacanaṃ ssā. Akārikārāgamā vuddhiavādesā ca. Kvavi dhātūti ādinā ssā ssamhā vibhattīnaṃ kvaci rassattaṃ. Ssevacanassa ca attaṃ.

Sace se paṭhamavaye pabbajjaṃ alabhissa arahā abhavissa bhavissa abhavissā bhavissā vā. Te ce taṃ alabhissaṃsu arahanto abhavissaṃsu bhavissaṃsu. Evaṃ-tvaṃ abhavissa abhavisse vā. Tumhe abhavissatha, ahaṃ abhavissaṃ, mayaṃ abhavissamha abhavissamhā bhavissamhā vā. So abhavissatha, abhavissiṃsu, abhavissase, abhavissavhe, abhavissaṃ, abhavissāmhase. Kamme-aṇvabhavissatha aṇvabhavissiṃsu, aṇvabhūyissatha vā iccādi.

Parassapadatte-aṇvabhavissa, aṇvabhavissaṃsu, aṇvabhūyissa vā iccādi.

[SL Page 210] [\x 210/]

Bhāve-abhavissatha devadattena abhūyissatha. Tathā: so ce taṃ sādhanaṃ alabhissa odanaṃ apacissa pacissa apacissā pacissā vā, apacissaṃsu. Pacissaṃsu. Apacissa pacissa apacisse pacisse, apacissatha pacissatha, apacissaṃ pacissaṃ, apacissamha pacissamha apacissamhā pacissamhā. Apacissatha, apacissiṃsu, apavissase, apacissavhe, apacissaṃ, apacissāmhase. Kamme-apacissatha odano devadattena apacissiṃsu. Yappaccayalopābhāve-apaccissatha paccissatha iccādi.

Parassapadatte-apaccissa tena pacissa vā, apaccissaṃsu paccissaṃsu iccādi. So agacchissa gacchissa agacchissā gacchissā agacchissaṃsu gacchissaṃsu, tvaṃ agacchissa gacchissa agacchisse gacchisse, agacchissatha gacchissatha, agacchissaṃ gacchissaṃ, agacchissamhā gacchissamhā. Agamissa gamissa, agamissaṃsu, gamissaṃsu, agamissa gamissa agamisse, agamissatha, agamissaṃ, agamissamhā, agacchissatha agamissatha iccādi.

Kamme-agacchīyissatha agamīyissatha agacchīyīssa agamīyissa iccādi. Tathā:aghammissa, aghammissaṃsu iccādi.

Kālātipattivibhatti.

Pañcamī sattamī vattamānā sampatināgate,
Bhavissanti parokkhādī catassotītakālikā.

Chakālikavibhattividhānaṃ

Isu icchākantisu-pure viya dhātvantalopo tyāduppatti appaccayo ca.

Dhātūnanti vattamāne-

Isuyamānamanto ccho vā. 460-524.

Isu yama iccetesaṃ dhātūnaṃ anto ccho hoti vā. Vavatthitavibhāsatthoyaṃ vāsaddo. Antoccho vāti yogavibhāgena āsassapi. So saggagatiṃ icchati. Icchanti, icchasi, icchatha, icchāmi, icchāma. Cchādesābhāve asaṃyogantattā aññesu cāti vuddhi. Esati esanti iccādi.
[SL Page 211] [\x 211/]

Kamme-attanopadassa yebhuyyena parassapadattameva payojīyati. Tena attanopade rūpāni saṅkhipissāma. So icchīyati esīyati, issati issate. Yakārassa pubbarūpattaṃ. Tathā: icchatu esatu, iccheyya eseyya. Parokkhāhīyattanīsu pana rūpāni sabbattha payogamanugamma payojetabbāni. Icchi. Esi, icchissati esissati, icchissa isissa iccādi.

Yama uparame-nipubbo, cchādeso ca. Niyacchati niyacchanti, niyamati niyamanti saṃ pubbo - saye cāti ñattaṃ dvittañca. Saññamati, saññamanti. Kamme-niyacchīyati niyamīyati niyammati saññamīyati vā. Tathā:niyacchati, saññamatu, niyaccheyya saññameyya, niyacchi, saññamī, niyacchissati, saññamissati, niyacchissā, saññamissā iccādi.

Āsa upavesane-yogavibhāgena cchādeso. Rassattaṃ. Acchati, acchanti, acchasi, acchatha, acchāmi, acchāma. Aññatra upapubbe - upāsati upāsanti, acchīyati upāsīyati, acchatu upāsatu, accheyya upāseyya, acchi upāsī, acchissati upāsissati, acchissa upāsissa iccādi.

Labha lābhe-labhati, labhanti, labhasi, labhatha, labhāmi, labhāma. Labhate, labhante, labhase, labhavhe, labhe, labhāmhe. Kamme yakārassa pubbarūpatte kate kvaci dhātūti ādinā purimabhakārassa bakāro. Labbhate, labbhante, labbhati, labbhanti, labbhataṃ, labbhatu, labbhe labbhetha, labbheyya.

Ajjatanimhi vā antalopoti ca vattamāne:-

Labhasmā īinnaṃ tthaṃtthaṃ. 461-499.

Labha iccetasmā dhātuto paresaṃ īinnaṃ vibhattīnaṃ tthatthaṃ iccete ādesā honti vā, dhātvantassa lopo ca. Alattha alabhi labhi, alabhiṃsu labhiṃsu, alabhittha labhittha, alatthaṃ alabhiṃ labhiṃ, alabhimha labhimha iccādi.

Bhavissantimhi-karassa sappaccayassa kāhoti ettha sappaccayaggaṇena vacamucabhujādito ssassa khādeso vasacchidalabhādito chādeso ca vā hotīti ssassa chādeso. Byañjanantassa co chappaccayesu cāti dhātvantassa cakāro. Lacchati,

[SL Page 212] [\x 212/]
Lacchanti, lacchasi, lacchatha, lacchāmi, lacchāma. Chādesābhāve-labhissati, labhissanti, labhissasi, labhissatha, labhissāmi, labhissāma iccādi. Alabhissa, alabhissaṃsu iccādi.

Vaca viyattiyaṃ vācāyaṃ-vacati, vacanti, vacasi, vacatha, vacāmi, vacāma. Kamme attanopade yappaccaye ca kate:-

Vacavasavahādīnamukāro vassa ye. 462-489.

Vaca vasa vaha iccevamādīnaṃ dhātūnaṃ vakārassa ukāro hoti yappaccaye pare. Ādisaddena vaḍḍhassa ca. Vassa a = va iti samāsena dutiyañcettha caggahaṇaṃ icchitabbaṃ. Tena akārassapi ukāro hoti purimapakkhe paralopo. Tassa cavagga iccādinā sadhātvantassa yakārassa cakāro. Dvittaṃ.

Uccate, uccante, vuccate, vuccante, vuccati, vuccanti vā iccādi tathā: vacatu, vuccatu, vaceyya, vucceyya, avacā avaca, avacū avacu, avaca avaco, avacuttha, avaca avacaṃ, avacamhā, avacuttha.

Vacassajjatanimhimakāro o. 461-479.

Vaca iccetassa dhātussa akāro ottamāpajjate ajjatanimhi vibhattimhi.

Avoci, avocuṃ, avoco, avocuttha, avociṃ, avocumhā. Uttaṃ. Avoca. Rassattaṃ. Avocu iccādi. Avacittha.

Bhavissantimhi sappaccayaggahaṇena ssassa khādeso. Byañjanantassāti vattamāne ko khe cāti dhātvantassa kādeso. Vakkhati, vakkhanti, vakkhasi, vakkhatha, vakkhāmi, vakkhāma iccādi.

Vasa nivāse-vasati, vasanti. Kamme uttaṃ pubbarūpattañca. Vussati, vussanti iccādi. Vasatu, vaseyya, avasi vasi.

Bhavissantiyaṃ ssassa chādeso dhātvantassa cakāro ca. Vacchati, vacchanti, vacchasi, vacchatha, vacchāmi, vacchāma. Vasissati, vasissanti vā. Avasissa avasissā, avasissaṃsu.

Tathā: rudi assuvimocane-rodati, rucchati rodissati iccādi.

[SL Page 213] [\x 213/]

Kusa akkose-ā pubbo. Dvittarassattāni appaccayavuddhiyo ca. Akkosati, akkosatu, akkoseyya.

Antalopoti vattate, maṇḍūkagatiyā vāti ca.

Kusasmādīcchi. 464-500.

Kusa iccetasmā dhātuto īvibhattissa cchiādeso hoti dhātvantassa lopo ca.

Akkocchi maṃ, akkosi vā. Akkosissati, akkosissa iccādi.

Vaha pāpane-vahati, vahanti. Kamme attanopade yappaccaye kate:-

Yeti vattate.

Havipariyayo lo vā. 465-490.

Hakārassa vipariyayo hoti yappaccaye pare yappaccayassa ca lakāro hoti vā. Vavatthitavibhāsatthoyaṃ vāsaddo. Tena gayhatīti ādisu lattaṃ na hoti. Nimittabhūtayakārassevetaṃ lattaṃ. Vacavasa iccādinā uttaṃ. Vuḷhati vuyhati, vuyhanti, vahatu vuyhatu, vaheyya vuyheyya, avahi vuyhittha, avahittha, vahissati vuyhissati, avahissa avuyhissa iccādi.
Jara vayohānimhi-

Jaramarānaṃ jīrajiyyamiyyā vā. 466-507.

Jara mara iccatesaṃ dhātūnaṃ jīrajiyyamiyyādesā honti vā. Saralopādi.

Jīrati, jīranti, jiyyati, jiyyanti. Kvacādisuttena ekayakārassa kvaci lopo. Jīyati jīyanti. Kamme-jīrīyati, jīrīyanti, jiyyati, jīratu, jiyyatu, jīreyya jīyeyya, ajīri jīri, jiyya, jīyissati jīrīyissati, ajīrissa jīyissa.

Mara pāṇacāge-miyyādeso. Miyyati, miyyanti, mīyati, mīyanti vā. Marati, maranti iccādi.

[SL Page 214] [\x 214/]

Disa pekkhane-

Disassa passadissadakkhā vā. 467-473.

Disa iccetassa dhātussa passa dissa dakkha iccete ādesā honti vā. Vavatthitavibhāsatthoyaṃ vāsaddo. Tena dissādeso kammaṇi sabbadhātuke eva.

Passati passanti dakkhati dakkhanti.

Kammaṇi-yakāralopo. Dissate dissante, dissati dissanti, vipassīyati, dakkhīyati, passatu, dakkhatu, dissatu, passeyya, dakkheyya, disseyya hīyattaniyaṃ kvaci dhātūti ādinā dhātu ikārassa attaṃ addasā adissā. Tathā: apassi passi, apassiṃsu passiṃsu, apassi passi, apassittha, apassiṃ passiṃ, apassimha passimha, addasāsi, addasaṃsu addasuṃ, addasaṃ vā. Apassittha passittha. Addakkhi, addakkhiṃsu, passissati passissanti.

Bhavissantimhi ssassa cāti yogavibhāgena ssassa lopo ikārāgamo ca. Dakkhiti dakkhinti. Lopābhāve dakkhissati dakkhissanti, apassissa adakkhissa iccādi.

Sada visaraṇagatyavasādanesu-

Sabbatthāti vattate, maṇḍūkagatiyā kvacīti ca.

Sadassa sīdattaṃ. 468-611.

Sada iccetassa dhātussa sīdādeso hoti sabbattha vibhattippaccayesu kvaci sesaṃ neyyaṃ.

Nisīdati, nisīdanti bhāve nisajjate. Idha kvacādhikārena sidādeso na bhavati. Nisīdatu, nisīde, nisīdi, nisīdissati, nisīdissa iccādi.

Yaja devapūjāsaṅgatikaraṇadānesu-yajati, yajanti.

Kamme-yamhīti vattate.

Yajassādissi. 469-505.

Yaja iccetassa dhātussa ādissa yakārassa ikārādeso hoti yappaccaye pare. Saralopo. Ijjate mayā buddho. Tathā: yajatu, ijjatu, ijjataṃ, yaje, ijjetha, yajī, ijjittha, yajissati, ijjissati, yajissa, ijjissa iccādi.

[SL Page 215] [\x 215/]

Vada viyattiyaṃ vācāyaṃ-tyāduppatti appaccayo ca.

Vāti vattate.

Vadassa vajjaṃ. 470-502.

Vada iccetassa dhātussa sabbassa vajjādeso hoti vā sabbāsu vibhattisu. Vibhattyadhikārattā vettha sabbāsūti atthato siddhaṃ.

Vāti vattate.

Lopañcettamakāro. 471-512.

Bhūvādito paro appaccayo ettamāpajjate lopañca vā. Vikaraṇakāriyavidhippakaraṇato cettha akāroti appaccayoti gayhati.

Hūvādito juhotyādito ca appaccayo paro,

Lopamāpajjate nāñño vavatthitavibhāsatoti.

Appaccayassa ekāro. Saralopādi. Vajjati vadeti vadati.
Antimhi:-

Kvaci dhātuvibhattippaccayānaṃ dīgha viparītādesalopāgamā ca. 472-519.

Idha dhātvadhikāre ākhyāte kitake ca avihitalakkhaṇesu payogesu kvaci dhātūnaṃ tyādivibhattīnaṃ dhātuvihitappaccayānañca dīghatabbiparītaādesalopāgama iccetāni kāriyāni jinavacanānurūpato bhavanti.

Tattha:-

Nāmhi rasso kiyādīnaṃ saṃyoge caññadhātūnaṃ,
Āyūnaṃ vā vibhattīnaṃ mhāssāntassa ca rassatā.

Gamito cchassa ñcho vāssa gamissajjatanimhi gā,
Uāgamo vā tthamhesu dhātūnaṃ yamhi dīghatā.

Eyyeyyāseyyāmettañca vā ssessattañca pāpuṇe,
Okāro attamittañca ātthā papponti vā tthathe,
Tathā brūto tiantīnaṃ au vāha ca dhātuyā.

Saṃyoganto akārettha vibhattippaccayādi tu,
Lopamāpajjate niccamekārokārato paroti.

[SL Page 216] [\x 216/]

Ekārato parassa antiakārassa lopo. Vajjenti vadenti vadanti, vajjesi vadesi vadasi, vajjetha vadetha vadatha, vajjemi vajjāmi vademi vadāmi, vajjema vajjāma vadema vadāma.

Kammaṇī-vajjīyati, vajjīyanti, vajjati, vajjanti, vadīyati vā. Vajjetu vadetu vadatu, vajje vajjeyya vade vadeyya, vajjeyyuṃ vadeyyuṃ, vajjeyyāsi vajjesi vadeyyāsi. Avadi vadi, vadiṃsu, vadissati, vadissanti, avadissa iccādi.

Kamu padavikkhepe-appaccaye kvacādivaṇṇānamekassarānaṃ dvehāvoti dvittaṃ. Kavaggassa cavaggo.

Abbhāsaggahaṇamantaggahaṇaṃ vāggahaṇañca vattate.

Niggahītañca. 473-468.

Abbhāsante niggahītañcāgamo hoti vā.

Vavatthitavibhāsatthoyaṃ vāsaddo. Tena kamādīnamevetaṃ. Vaṅkamati, vaṅkamanti, kamati, kamanti iccādi.

Cala kampane-cañcalati, calati.

Dala dalane-daddallati.

Jhe cintāyaṃ-appaccaye o sare eti ca adhikicca te āvāyāti yogavibhāgena akāritepi ekārassa āyādeso.

Jhāyati, jhāyanti, iccādi. Visesavidhānaṃ.

Savuddhikabhuvādinayo.

Tuda vyathane-tyāduppatti appaccayo. Aññesu cāti etthānuvattitacāggahaṇena tudādīnaṃ vuddhiabhāvoca viseso.

Tudati, tudanti, tudasi, tudatha, tudāmi, tudāma.

Kamme-tassa cavagga iccādinā sadakārassa yappaccayassa jakāro. Dvittaṃ.

Tujjate, tujjante, tujjati, tujjanti tujjare vā. Tathā: tudatu, tudantu, tude, tudeyya, tudeyyuṃ, atudi, atudiṃsu, atudi, atudittha, atudiṃ, atudimha, atujjittha, atujji, tudissati, atudissa iccādi.

[SL Page 217] [\x 217/]

Visappavesane-papubbo. So gāmaṃ pavisati, pavisanti, pavisasi, pavisatha, pavisāmi, pavisāma.
Kamme-pavisiyate, pavisīyante, pavisīyati, pavisīyanti, pavissate vā. Tathā: pavisatu, pavisantu, pavise, paviseyya, pāvisi pavisi, pāvekkhi paṭhaviṃ. Kvaci dhātūti ādinā ajjatanimhi visassa vekkhādeso ca. Pāvisiṃsu pavisiṃsu.

Kamme-pavisīyittha pāvisīyittha, pāvisīyi, pavisissati, pavisissanti, pavisīyissate pavisissate, pāvisissa pavisissa, pāvisīyissa iccādi.

Nudakkhepe-nudati, nudanti.

Disa atisajjane-uddisati, uddisanti.

Likha lekhane-likhati, likhanti.

Phusa samphasso = phusati, phusanti iccādi.

Tudādayo.

Hū bhū sattāyaṃ-tyāduppatti. Bhūvādito a iti appaccayo. Vāti adhikicca lopañcettamakāroti hūvādito parassa appaccayassa lopo. Aññesu cāti vuddhi.

So hoti, te honti kvaci dhātūti, ādinā parasarassa lopo. Hosi, hotha, homi, homa.

Bhāve-hūyate. Tathā: hotu, hontu, hohi. Anakāraparattā gilopo na bhavati. Hotha, homi, homa. Bhāve-hūyataṃ.

Sattamiyaṃ saralopādi. Heyya,heyyuṃ,heyyāsi, heyyātha, heyyāmi heyyāma. Heyyaṃ vā. Bhāve-hūyetha.

Hīyattaniyaṃ appaccayalopo. Kvaci dhātūti ādinā hūdhātu ūkārassa uvādeso. Ahuvā ahuvu ahuvū, ahuvo, ahuvattha, ahuvaṃ, ahuvamha, ahuvattha, ahuvatthuṃ, ahuvase, ahuvavhaṃ, ahuviṃ, ahuvamhase. Bhāve-ahūyattha.

[SL Page 218] [\x 218/]

Ajjatanimhi kvaci dhātūti ādinā hūto īvibhattissa lopo. So ahū. Lopābhāve karassa kāsattamajjatanimhīti ettha sattamajjatanimhīti yogavibhāgena sāgamo. Vuddhi. Ahosi, ahesuṃ. Kvacī dhātūti ādinā okārassekāro.

Ahavu vā. Ahosi, ahosittha, ahosiṃ, ahuṃ. Parasaralopo rassattañca. Ahosimha. Rassattaṃ.

Bhāve-abhavittha.

Hi lopaṃ vāti ito lopo vāti ca vattate.

Hotissare hohe bhavissantimhi ssassa ca. 474-482.

Hotissaro hūiccetassa dhātussa saro eha oha ettamāpajjate bhavissantimhi vibhattimhi, ssassa ca lopo hoti vā.

Ikārāgamo saralopādi hehitī, hehinti, hehisi, hehitha, hehāmi, hehāma. Lopābhāve-hehissati, hehissanti, hehissasi, hehissatha hehissāmi, hehissāma. Ohādese-hohiti, hohinti, hohisi, hohitha, hohāmi, hohāma. Tathā: hohissati, hohissanti, hohissasi, hohissatha, hohissāmi, hohissāma ekārādese-heti, henti, hesi, hetha, hemi, hema hessati, hessanti, hessasi, hessatha, hessāmi, hessāma. Bhāve-hūyissate.

Kālātipattiyaṃ-abhavissa, abhavissaṃsu, ahūyissatha iccādi.

Hū bhū sattāyaṃ-bhū itīdha: anupubbo. Tyāduppatti. Appaccayalopavuddhiyo. Anubhoti, anubhonti, anubhosi, anubhotha, anubhomi, anubhoma.

Kamme-anubhūyati, anubhūyanti tathā: anubhotu, anubhontu, anubhohi, anubhotha, anubhomi, anubhoma.

Anubhūyatu, anubhūyantu, anubhave anubhaveyya, anubhūyeyya, anubhosi anubhavi, anubhossati, anubhossanti, anubhossasi, anubhossatha, anubhossāmi, anubhossāma, anubhavissati vā. Anubhossa anubhavissa vā iccādi.

Sī saye-appaccayalopo vuddhi ca. Seti, senti, sesi, setha, semi, sema, sete, sente iccādi.

[SL Page 219] [\x 219/]

Appaccayalopābhāve-
Sareti vattate dhātuggahaṇañca.

E aya. 475-516.

Ekārassa dhātvantassa sare pare ayādeso hoti. Saralopādi.

Sayati, sayanti, sayasi sayatha, sayāmi, sayāma.

Kamme-atipubbo. Kvaci dhātvādinā yamhi rassassa dhātvantassa dīgho. Atisīyate, atisīyante, atisīyati, atisīyanti. Bhāve sīyate.

Tathā: setu, sentu, sehi, setha, semi, sema, sayatu, sayantu, saya sayāhi, sayatha, sayāmi, sayāma, sayataṃ, sayantaṃ, sayassu, sayavho, saye sayāmase, atisīyataṃ, atisīyantaṃ, atisīyatu, atisīyantu, bhāve-sīyataṃ. Saye sayeyya, sayeyyuṃ, atisīyetha, atisīyeyya. Bhāve-sīyetha, asayi sayi, asayiṃsu sayiṃsu asayuṃ. Sāgamo: atisesi, atisesuṃ.

Kamme-accasīyittha, accasīyi, atisīyi. Bhāve-sīyittha, sayissati sayissanti, ikārāgamābhāve-sessati, sessanti.

Kamme-atisessate, atīsīyissate, atisīyissati. Bhave-sīyissate, asayīssa asayissaṃsu. Kamme-accasayīssatha iccādi.

Ni pāpuṇane-dvikammakoyaṃ. Ajaṃ gāmaṃ neti, nenti, nesi, netha, nemi, nema. Lopābhāve: nayati, nayanti iccādi.

Kamme nīyate gāmamajā devadattena, kīyante, nīyati, nīyanti tathā: netu nayatu, nīyataṃ, nīyatu, naye nayeyya, nīyetha, nīyeyya, anayi nayi, anayiṃsu, nayiṃsu, vinesi, vinesuṃ, anayittha anīyittha, nayissati, nessati, nayissate niyissate, nīyissati, anayissa, anīyissa iccādi.

Ṭhā gatinivuttimhi-

Vāti vattate.

Ṭhā tiṭṭho. 476-470.

Ṭhā iccetassa dhātussa tiṭṭhādeso hoti vā. Vavatthitavibhāsatthoyaṃ vāsaddo. Appaccayalopo.

[SL Page 220] [\x 220/]

Tiṭṭhati, tiṭṭhanti, ṭhāti, ṭhanti. Lopābhāve kvaci dhātūti ādinā ṭhāto hakārāgamo ca. Rassattaṃ. Saṃpubbo.

Saṇṭhahati, saṇṭhahanti. Ette-adhiṭṭheti, adhiṭṭhenti.

Kamme:-

Yamhi dādhāmāṭhāhāpāmahamathādīnamī. 477-504.

Bhāvakammavisaye yamhi paccaye pare dā dhā mā ṭhā hā pā. Maha matha iccevamādīnaṃ dhātūnaṃ anto īkāramāpajjate. Niccatthoyamārambho.

Upaṭṭhiyati upaṭṭhīyanti. Hakārāgame rassattaṃ īkārāgamo ca. Patiṭṭhahīyati, patiṭṭhahīyanti. Bhāve-ṭhīyate.

Tathā:- tiṭṭhatu, tiṭṭhantu, ṭhātu, ṭhantu, saṇṭhahatu, saṇṭhahantu, tiṭṭhe tiṭṭheyya, saṇṭhe saṇṭheyya, saṇṭheyyuṃ. Saṇṭhahe, saṇṭhaheyya, aṭṭhāsi, aṭṭhaṃsu, saṇṭhahi, saṇṭhahiṃsu, patiṭṭhissati, patiṭṭhissanti, ṭhassati, ṭhassanti, patiṭṭhahissati, patiṭṭhahissanti, patiṭṭhissa, patiṭṭhissaṃsu, patiṭṭhahissa, patiṭṭhahissaṃsu iccādi.

Pā pane-

Vāti vattate.

Pā pibo. 478-471.

Pā iccetassa dhātussa pibādeso hoti vā. Vavatthitavibhāsatthoyaṃ vāsaddo. Pibati, pibatu, pibeyya.

Kvaci dhātvādinā bakārassa cakāro. Pivati pavanti, pāti, panti vā. Pīyate pīyante, pīyati, pīyanti, pivatu, piveyya, apāyi pivi, pivissati, apivissa iccādi.

Asa bhūvi-vibhattuppatti appaccayalopo. Asatīdha:-

Ayasmā antalopoti ca vattate.

Tissa tthittaṃ. 479-496.

Asa iccetasmā dhātumhā parassa tissa vibhattissa tthittaṃ hoti dhātvantassa lopo ca. Atthi.
[SL Page 221] [\x 221/]

Vāti vattate.

Sabbatthāsassādilopo ca. 480-508

Sabbattha vibhattippaccayesu ca asa iccetāya dhātuyā ādissa lopo hoti vā. Vavatthitavibhāsatthoyaṃ vāsaddo. Santi.

Asasmā antalopoti ca adhikāro.

Simhi ca. 481-498.

Asassa dhātussa antalopo hoti sivibhattimhi ca. Tvaṃ asi.

Thassa tthattaṃ. 482-495.

Asa iccetāya dhātuyā parassa thassa vibhattissa tthattaṃ hoti dhātvantassa lopo ca. Tumhe attha.

Vāti vattate.

Asasmā mimānaṃ mahimhāntalopo ca. 483-494.

Asa iccetāya dhātuyā parāsaṃ mi ma iccetāsaṃ vibhattīnaṃ mhi mha iccādesā honti dhātvantassa lopo ca.

Amhi, amha, asmi, asma.

Tussa tthuttaṃ. 484-497.

Asa iccetāya dhātuyā parassa tussa vibhattissa tthuttaṃ hoti dhātvantassa lopo ca. Atthu.

Asassādilopo ca.

Santu. Āhi, attha, asmi, asma.

Sattamiyaṃ-asassādilopo. Kvaci dhātūti ādinā asatoḷuyyaeyūṃvibhattīnaṃ iyā yuñca honti, siyā siyuṃ lopā bhāve kvaci dhātvādinā asato eyyādīnaṃ sadhātvantānaṃ ssa ssu ssa ssatha ssaṃ ssāma ādesā honti.

Evamassa vacanīyo. Assu assa, assatha, assaṃ, assāma.

[SL Page 222] [\x 222/]

Ajjataniyaṃ-akārāgamo dīgho ca. Āsi, āsiṃsu āsuṃ āsi, āsittha, āsiṃ, āsimha.

Vā asassāti ca vattate.

Asabbadhātuke bhū. 485-509.

Asasseva dhātussa bhuvādeso hoti vā asabbadhātuke

Bhavissati, bhavissanti, abhavissa, abhavissaṃsu.

Vāti kimatthaṃ? Āsuṃ.

Brū viyattiyaṃ vācāyaṃ-

Tyāduppatti appaccayalopo ca.

Kvavīti vattate.

Brūto ī timhi. 486-522.

Brū iccetāya dhātuyā paro īkārāgamo hoti timhi vibhattimhi kvaci. Vuddhiavādesā saralopādi.

Bravīti, brūti. Aññesu cāti suttānuvattitavāggahaṇena brūdhātussa byañjane vuddhi na hoti. Bahuvacane jhalānamiyuvā sare vāci ūkārassa sare uvādeso. Brūvanti.

Kvavi dhātvādinā brūto ti antīnaṃ vā a u ādesā brūssa āhādeso ca āha, āhu, brūsi, brūtha, brūmi, brūma, brūte, bruvante, brūse, bruvavhe, bruve, brūmhe, brūtu, bravantu, brūhi, brūtha, brūmi, bruma, brutaṃ, bruvantaṃ, bruve, braveyya, bruveyyuṃ, braveyyāsi, bruveyyātha, bruveyyāmi, bruveyyāma, bruvetha, abruvā, abruvū.

Parokkhāyaṃ-brūbhūnamāhabhuvā parokkhāyanti brūdhatussa āhaādeso. Saralopādi. Supine kira āha, tenāhu porāṇā, āhaṃsu vā iccādi.

Ajjataniyaṃ-abruvi abravī, abravuṃ, bruvissati, abruvissa iccādi.

Hana hiṃsāgatisu = timhi kvaci appaccayalopo. Hanti hanati, hananti, hanasi, hanatha, hanāmi, hanāma. Kamme-tassa cavagga yakāra iccādinā ñattaṃ dvittañca. Haññate, haññante haññare, haññati, haññanti, hantu, haneyya.

[SL Page 223] [\x 223/]
Hanassāti vattate.

Vadho vā sabbattha. 487-594.

Hana iccetassa dhātussa vadhādeso hoti vā sabbattha vibhattippaccayesu. Vavatthitavibhāsatthoyaṃ vāsaddo.

Vadheti, vadhīyati, vadhetu, vadhīyatu, vadheyya, avadhi, avadhiṃsu, ahani, ahaniṃsu, vadhissati, hanissati.

Khādese = paṭihaṅkhāmi paṭihaṅkhāmi paṭihanissāmi, avadhissa, ahanissa iccādi.

Hūvādayo.

Hu dānādānahavyapadānesu - tyāduppatti appaccayo ca. Kvacādivaṇṇānamekassarānaṃ dvebhāvoti dvittaṃ. Pubbobbhāso ti abbhāsasaññā.

Abbhāseti vattate.

Hassa jo. 488-466.

Hakārassa abbhāse vattamānassa jo hoti. Lopañcettamakāroti appaccayalopo. Vuddhi. Juhoti.

Lopābhāve-

Jhalānaṃ sareti ca vattamāne-

Yavakārā ca. 489-71.

Jhalasaññānaṃ ivaṇṇuvaṇṇānaṃ yakāravakārādesā honti sare pareti apadantassa ukārassa vakāro.

Juhvati juhoti, juhvanti, juhonti, juhosi juhvasi, juhotha juhvatha, juhvāmi, juhoma juhvāma.

Kamme = kvaci dhātūti ādinā dīgho. Hūyate, hūyante, hūyati, hūyanti. Tathā:ju hotu, juhontu juhvantu vā. Juhe juheyya, juheyyuṃ, ajuhavī ajuhavuṃ, ajuhosi ajuhosuṃ, ahūyittha, aggiṃ juhissati, juhissanti, juhossati, juhossanti vā, ajūhissa ajuhissaṃsu iccādi.

[SL Page 224] [\x 224/]

Hā cāge-pure viya dvebhāvajādesā, appaccayalopo.

Abbhāseti vattate.

Rasso. 490-462.

Abbhāse vattamānassa sarassa rasso hoti.

Jahāti, jahanti, jahāsi, jahātha, jahāmi, jahāma.

Kamme-yamhi dādhāmāṭhāhāpāmahamathādīnamiti dhātvantassa īkāro. Hīyate, hīyare hīyante, hīyati hīyanti. Tathā:jahātu, jahantu, jahe jaheyya, jaheyyuṃ, hīyetha, hīyeyya, ajahāsi, ajahiṃsu, ajahāsuṃ, pajahi, pajahiṃsu, pajahuṃ. Kamme pahīyittha, pahīyi, jahissati, jahissanti, hīyissate, hīyissanti, pajahissa, pajahissaṃsu iccādi.

Dā dāne-tyāduppatti. Dvebhāvarassattāni. Appaccalopo. Dadāti, dadanti, dadāsi, dadātha, dadāmi, dadāma.

Dvittābhave:-

Dādhātussa dajjaṃ. 491-501.

Dā iccetassa dhātussa sabbassa dajjādeso hoti vā. Vavatthitavibhāsatthoyaṃ vāsaddo. Appaccayalopo.

Dajjati, dajjanti, dajjasi, dajjatha, dajjāmi, dajjāma.

Dajjādesābhāve - lopañcettamakāroti appaccayassa ekāro.

Dānaṃ deti, denti, desi, detha.

Vāti vattate.

Dāntassaṃ mimesu. 492-484.

Dā iccetassa dhātussa antassa aṃ hoti vā mi ma iccetesu paresu. Niggahītassa vaggantattaṃ.

Dammi, damma, demi, dema.

Kamme-yamhi dādhā iccādinā īkāro. Dīyato, dīyante, dīyati, dīyanti, diyyati diyyanti vā iccādi.

Dadātu dadantu, dadāhi, dadātha, dadāmi, dadāma, dadantaṃ, dadassu, dadavho, dade, dadāmase, dajjatu, dajjantu iccādi.

[SL Page 225] [\x 225/]

Detu, dentu, dehi, detha, demi, dema. Kamme-dīyataṃ, dīyantaṃ, dīyatu, dīyantu.

Sattamiyaṃ: dade dadeyya, dadeyyuṃ, dadeyyāsi, dadeyyātha, dade dadeyyāmi, dadeyyaṃ, dadeyyāmhe. Dajje dajjeyya. Kvaci dhātūti ādinā eyyassāttañca. Dajjā dajjuṃ dajjeyyuṃ, dajjeyyāsi, dajjeyyātha, dajjaṃ. Eyyāmissa amādeso ca. Dajjeyyāmi, dajjeyyāma. Dvittābhāve deyya, deyyuṃ, deyyāsi, dīyetha, dīyeyya.

Hīyattaniyaṃ: adadā, adadū, adado, adadattha, adada, adadamhā. Adadattha, adadamhase. Kamme adīyittha.

Ajjatanimhiva: adadi, adadiṃsu adaduṃ, adajji, adajjiṃsu, adāsi, adaṃsu, adāsi, ado, adittha, adāsiṃ, adāsimha adumha, adā dānaṃ. Kamme-adīyittha, adīyi. Bhavissantiyaṃ ikārāgame saralopādi. Dadissati, dadissanti, dajjissati, dajjīssanti. Rassattaṃ. Dassati, dassanti, dassasi, dassatha, dassāmi, dassāma, dassate, dīyissate, dīyissati.

Tālātipattiyaṃ: adadissa, adajjissa, adassa, adassā, adassaṃsu, adīyissatha, adīyissa iccādi.

Dhā dhāraṇe - pure viya vibhattuppattidvittarassattāni appaccayalopo ca. Dutiyacatutthānaṃ paṭhamatatiyāti dhakārassa dakāro. Dadhāti, dadhanti.

Api pubbo. Tassa tesu vuddhīti ādinā akāralopo. Kvaci dhātūti ādinā upasaggaparassa dadhātissa dhakārassa hakāro rassattañca dvāraṃ pidahati, pidahanti. Dvebhāvābhāve-nidhiṃ nidheti, nidhenti. Kamme-dhīyate, dhīyati, pidhīyati, pidhīyanti. Tathā: dadhātu, pidahatu, nidhetu, nidhentu, dadhe dadheyya, pidahe pidaheyya, nidhe nidheyya, adhāsi, pidahi, dhassati, pidahissati, paridahessati, adhassa, pidahissa iccādi.

Juhotyādayo.
Avuṅikā tudādī ca bhūvādī ca tathā paro, juhotyādi catuddhevaṃ ñeyyā bhūvādayo idha.
Bhūvādinayo samatto.

[SL Page 226] [\x 226/]

Rudhi āvaraṇe-pure viya dhātusaññādimhi kate vibhattuppatti.

A iti vattate.

Rudhādito niggahīta pubbañca 493-448.

Catuppadamīdaṃ rudhi iccevamādito dhātugaṇato appaccayo hoti kattari vibhattippaccayesu, niggahītañca tato pubbaṃ hutvā āgamo hoti.

Tañca niggahītaṃ pakatiyā sarānugatattā dhātussarato paraṃ hoti. Casaddena iīeoppaccayāca. Niggahītassa caggantattaṃ. Idha saṃyogantattā na vuddhi hoti. Tadāgamassa taggahaṇena gahaṇato. So maggaṃ ruṇdhati. Ruṇdhanti, ruṇdhasi, ruṇdhatha, ruṇdhāmi, ruṇdhāma, ruṇdhate ruṇdhante iccādi.

Ikārādippaccayesu pana-ruṇdhiti, ruṇdhīti, ruṇdheti. Ruṇdho tītipi hoti.

Kamme-nipubbo yappaccayassa tassa cavagga iccādinā sadhātvantassa jhakāre kate vagge ghosāghosāti ādinā dvittaṃ. Maggo nirujjhate tena nirujjhante.

Parassapadatte: nirujjhati, nirujjhanti, nirujjhasi, nirujjhatha, nirujjhāmi, nirujjhāma. Ruṇdhatu, ruṇdhantu, ruṇdha ruṇdhāhi, ruṇdhatha, ruṇdhāmi, ruṇdhāma, ruṇdhataṃ, ruṇdhantaṃ, ruṇdhassu, ruṇdhavho, ruṇdhe, ruṇdhāmase, nirujjhataṃ, nirujjhatu, nirujjhantu, ruṇdhe ruṇdheyya, ruṇdheyyuṃ, ruṇdhetha, ruṇdheraṃ, nirujjhetha, nirujjheyya iccādi ruṇdhi, ruṇdhiṃsu, aruṇdhittha, nirujjhittha, nirujjhi, nirujjhiṃsu ruṇdhissati, ruṇdhissanti, ruṇdhissate, nirujjhissate, nirujjhissati, nirujjhissanti, aruṇdhissa, aruṇdhissaṃsu, nirujjhissatha, nirujjhissa iccādi.

Chidi dvedhākaraṇe-chiṇdati, chiṇdanti. Kamme-chijjate, chijjante, chijjati, chijjanti, tathā: chiṇdatu, chiṇdantu, chijjatu, chiṇde chiṇdeyya, chijjeyya, acchiṇdi, chiṇdi, chiṇdiṃsu, achijjittha, chijji, chiṇdissati, chiṇdissanti, ssassa chādese-checchati, checchanti, checchiti vā. Kamme-chijjissate, chijjissante, jijjissati, chijjissanti, achiṇdissa, achijjissa iccādi.

Bhida vidāraṇe-bhiṇdati, bhiṇdanti iccādi.

[SL Page 227] [\x 227/]

Yuja yoge-yuñjati, yuñjanti, yujjate, yujjante, yujjati, yujjanti. Yuñjatu, yuñjataṃ, yuñje, yuñjetha, ayuñji, ayuñjiṃsu, ayuñjittha, ayujjittha, ayujji, yuñjissati, yuñjissate, yujjissati, ayuñjissa, ayuñjissatha, ayujjissa iccādi.

Bhuja pālanabhyavaharaṇesu. Bhuñjati, bhuñjanti iccādi.

Bhavissantiyaṃva-karassa sappaccayassa kāhoti sutte sappaccayaggahaṇena bhujato ssassa khādeso. Ko khe cāti dhātvantassa kakāro. Vuddhī. Bhokkhati, bhokkhanti, bhokkhasi, bhokkhatha, bhokkhāmi, bhokkhāma. Khādesābhāve-bhuñjissati, bhuñjissanti iccādi.

Muca mocane. Muñcati, muñcanti, muccati, muccanti, muñcatu, muñcataṃ, muñce, muñcetha, amuñcittha, amuccittha, amucci, mucciṃsu, mokkhati, mokkhanti, muñcissati, muñcissate, muccissate, muccissati, amuñcissa amuccissa iccādi.

Rudhādinayo.

Divu kīḷāvijigiṃsāvyavahārajjutithutigatisu-pure viya dhātvantalopavibhattuppattiyo.

Divādito yo. 494-449.

Divādito dhātugaṇato yappaccayo hoti kattari dvīhi tesu vibhattippaccayesu.

Yaggahaṇaṃ cavaggayakāravakārattaṃ sadhātvantassa pubbarūpanti ca vattate.

Yathā kattari ca. 495-446.

Yathā bhāvakammesu yappaccayassādeso hoti tathā kattaripiyappaccayassa sadhātvantassa cavaggayakāravakārādesa pebbarūpañca kātabbāni. Dhātvantassa vakārattā saha tena yakārassa vakāre kate dvibhāvo. Do dhassa cāti ettha caggahaṇena bovasasāti vuttattā vakāradvayassa bakāradvayaṃ. Dibbati, dibbanti, dibbasi, dibbatha, dibbāmi. Dibbāma kamme: dibbate, dibbante, dibbati, dibbanti, dibbatu, dibbataṃ, dibbe, dibbetha, adibbi, adibbittha, dibbissati, dibbissate, dibbissanti, adibbissa iccādi.

[SL Page 228] [\x 228/]

Sivu tantusantāne-sibbati, sibbanti. Kvaci dhātvādinā yakārākārassa ettañca. Sibbeti, sibbenti, sibbatu, sibbetu, sibbeyya, asibbi, sibbi, sibbesi, asibbittha, sibbittha, sibbissati, asibbissa iccādi.

Pada gatimhi-upubbo. Dvittaṃ. Yathā kattari cāti sadhātvantassa yakārassa jakāro. Dvittañca. Uppajjati, uppajjanti, uppajjate, uppajjante uppajjare. Kamme: paṭipajjate paṭipajjante, paṭipajjati paṭipajjanti. Bhāve: uppajjate tayā. Tathā: uppajjatu, uppajjeyya. Udapajjā, udapajjatha, udapādi, uppajji, uppajjittha, uppajjissati, udapajjissa uppajjissa iccādi.

Budha avagamane-yappaccayaparattā na vuddhi. Jhakārādesova viseso. Dhammaṃ bujjhati, bujjhanti, bujjhate, bujjhante bujjhare vā. Kamme: bujjhate mayā dhammo. Bujjhante, bujjhati, bujjhanti, bujjhatu, bujjheyya, abujjhī, abujjhittha, abujjhissati, abujjhissa.

Yudha sampahāre-yujjhati, yujjhanti.
Kudha kope-kujjhati, kujjhanti.
Vidha tāḷane-vijjhati, vijjhanti iccādi.

Naha baṇdhane-bhavipariyayoti yogavibhāgena vipariyayo. Sannayhati, sannayhanti iccādi.

Mana ñāṇe-ñādesova viseso. Maññati, maññanti iccādi.

Da dāne-samāpubbo. Kvaci dhātūti ādinā yamhi dhātvantassa ikāro. Sīlaṃ samādiyati, samādiyanti iccādi.

Tusa pītimhi-yappaccayassa pubbarūpattaṃ. Tussati, tussanti iccādi.

Tathā: sama upasame-sammati, sammanti.
Kupa kope-kuppati, kuppanti.

Jana janane-janādīnamā timhi cāti ettha janādīnamāti yogavibhāgena yamhi ca dhātvantassākāro. Jāyati, jāyanti, jāyate, jāyante. Kamme:janīyati, janīyanti, jāyatu, jāyeyya, jāyi ajani, jāyissati janissati, ajāyissa ajanissa iccādi.

Divādinayo.

[SL Page 229] [\x 229/]

Su savaṇe-pure viya vibhattuppatti.

Svādito ṇuṇāuṇā ca. 496-450.

Su iccevamādito dhātugaṇato ṇu ṇā uṇā iccete paccayā honti kattari vihitesu vibhattippaccayesu. Aññsu vāaiti ettha caggahaṇena ṇuppaccayassa vuddhi. Tatthevānuvattitavāggahaṇena svādīnaṃ ṇuṇādisu na vuddhi.

Dhammaṃ suṇoti. Saralopādi. Suṇanti. Suṇosi, suṇotha, suṇonami, suṇoma. Ṇappaccayo: suṇāti, suṇanti, suṇāsi. Kvaci dhātūti ādinā rassattaṃ. Suṇasi, suṇatha, suṇāmi, suṇāma. Kamme: yappaccaye kvaci dhātūti ādinā dīgho. Sūyate, sūyante, sūyati, sūyanti.

Dvitte rassattaṃ suyyati, suyyanti. Sūyyati, sūyyanti vā. Suṇoti, suṇantu, suṇohi, suṇotha, suṇomi, suṇoma. Suṇātu, suṇantu, suṇa suṇāhi, suṇātha, suṇāmi, suṇāma. Suṇataṃ, suṇantaṃ, suṇassū. Suṇavhe, suṇe, suṇāmase. Kamme: sūyataṃ, sūyantaṃ, sūyatu, sūyantu. Suṇe suṇeyya, suṇeyyuṃ, suṇeyyāsi, suṇeyyātha, suṇeyyāmi, suṇeyyāma. Suṇetha, suṇeraṃ, suṇetho, suṇeyyavho, suṇeyyaṃ, suṇeyyāmhe. Sūyetha, sūyeyya, asuṇi suṇi, asuṇiṃsu suṇiṃsu, asuṇiṃ suṇiṃ, asuṇimha suṇimha, asuṇittha suṇittha.

Ṇāppaccayalope: vuddhi. Sassa vibhāvo. Sāgamo. Assosi, assosiṃsu, paccassosuṃ. Assosi, assosittha, assosiṃ, assosimha, assumha vā. Assosittha, asūyittha, asūyi.

Saralopādi. Suṇissati, suṇissanti, suṇissasi, suṇissatha, suṇissāmi, suṇissāma, suṇissate, suṇissante, suṇissase, suṇissavhe, suṇissaṃ, suṇissāmhe.

Ṇāppaccayalope: vuddhi. Sossati, sossanti, sossasi, sossatha, sossāmi, sossāma, sossate, sūyissate, sūyissati, asuṇissa, asūyissa iccādi.

Hi gatimhi-papubbo. Ṇāppaccayo. Pahiṇāti, pahiṇati vā. Pahiṇanti. Pahiṇātu, pahiṇeyya, pahiṇi, dūtaṃ pāhesi, pahiṇissati, pahiṇissa iccādi.

Vu saṃvaraṇe-āvuṇāti, āvuṇanti iccādi.

[SL Page 230] [\x 230/]

Mi pekkhane-kvaci dhātūti ādinā ṇassa nattaṃ. Minoti, minanni iccādi.

Apa pāpuṇane-papubbo. Saralope dīghanti dīgho. Uṇāppaccayo. Sampattiṃ pāpuṇāti, pāpuṇanti, pāpuṇāsi, pāpuṇātha, pāpuṇāmi, pāpuṇāma. Kamme: pāpīyati, pāpīyanti. Tathā: pāpuṇātu, pāpīyatu, pāpuṇe pāpuṇeyya, pāpīyeyya, pāpuṇi, pāpuṇiṃsu, pāpuṇittha, pāpīyittha, pāpīyi, pāpuṇissati pāpīyissati, pāpuṇissa pāpīyissa iccādi.
Saka sattimhi-dvibhāve. Sakkuṇāti, sakkuṇanti. Bhāve: pubbarūpañcāti pubbarūpattaṃ. Sakkate tayā, sakkati vā. Sakkuṇātu, sakkuṇeyya. Kvaci dhātūti ādinā sakantassa khādeso ajjatanādimhi. Asakkhi sakkhi, sakkhiṃsu, sakkhissati, sakkhissanti, asakkhissa, asakkhissaṃ, sakkhissaṃsu iccādi.

Svādinayo

Kī dabbavinimaye-vipubbo. Dvittaṃ pure viya vibhattuppatti.

Kiyādito nā 497-451

Kī iccevamādito dhātugaṇato nāppaccayo hoti kattari nāparattā na vuddhi. Kvaci dhātūti ādinā kīyādīnaṃ nāmhi rassattaṃ. Kīto nāppaccayanakārassa ṇattañca. Bhaṇḍaṃ vikkiṇāti, vikkīṇanti, vikkīyati, vikkīyanti vā. Vikkiṇātu, vikkiṇantu, vikkīyatu, vikkīyantu, vikkīṇe vikkīṇeyya, vikkīyeyya, vikkiyeyyuṃ, avikkīṇi vikkīṇi, vikkīyittha, vikkīyi, vikkiṇissati, vikkessati, vikkīyissati vikkīyissanti, avikkīṇissa vikkīṇissa iccādi.

Ji jaye-kilesa jināti, jinanti, jīyati, jīyanti, jinātu, jineyya, ajini jini, ajiniṃsu jiniṃsu, ajesi, ajesuṃ, ajinittha, ajiyittha ajiyi, jinissati, jinissanti, vijessati, vijessanti, jīyissati, jīyissanti, ajinissa, ajīyissa iccādi.

Tathā: ci caye-cināti, cinanti iccādi.
[SL Page 231] [\x 231/]

Ñā avabodhane-nāppaccayo.
Vāti vattate.

Ñāssa jājannā. 498-472.

Ñā iccetassa dhātussa jā jaṃ nā iccete ādesā honti vā.

Jādeso nāmahhi jaññāmhi nābhāvo timhi evidha,
Vavatthitavibhāsatthavāsaddassānuvattanā.
Dhammaṃ vijānāti, vināyati, vijānanti kamme,viññāyati, viññāyanti. Ivaṇṇāgame pubbalopo, kvaci dhātūti ādinā ekāro. Dvittaṃ. Ñeyyati, ñeyyanti, vijānātu, vijānantu, rassattaṃ. Vijāna vijānāhi, vijānātha, vijānāmi, vijānāma. Vijānataṃ, vijānantaṃ, vijānassu, viññāyatu, viññāyantu.

Eyyassa ñāto iyāñā vā. 499-510.

Eyyassa vibhattissa ñā iccetāya dhātuyā parassa iyā ñā iccete ādesā honti vā. Saralopādi vijāniyā. Ñādeseñāssa jaṃ ādeso.

Ñāto vāti ca vattate.

Nāssa lopo yakārattaṃ. 500-511.

Ñā iccetāya dhātuyā parassa nāppaccayassa lopo hoti vā yakārattañca. Vavatthitavibhāsatthoyaṃ vāsaddo.

Tena-

Ñāmhi nīccañca nālopo vibhāsajjatanādisu,
Aññattha na ca hotāyaṃ nāto timhi yakāratā.
Niggahītassa vaggantattaṃ.

Vijaññā, vijāneyya, vijāneyyuṃ, vijāneyyāsi, vijāneyyātha, vijāneyyāmi, vijāneyyāma, vijānemu vā. Vijānetha, viññāyeyya, viññāyeyyuṃ, samajānī, sañjāni, sañjāniṃsu.

Nālope-aññāsi, aññāsu, vijānittha, viññāyittha, paññāyi, paññāyiṃsu, vijānissati, vijānissanti, ñassati, ñassanti, viññāyissate, viññāyissati, viññāyissanti.

Kvaci dhātūti ādinā ssassa hi ca. Paññāyihiti, paññāyihinti, ajānissa, ajānissatha, aññāyissatha, aññāyissa iccādi

Mā māne-kvaci dhātūti ādinā māntassa ikāro mināti, minanti, mīyati, mīyanti iccādi.

[SL Page 232] [\x 232/]

Lū chedane-nāmhi rassattaṃ. Lunāti, lunanti, lūyati, lūyanti iccādi.

Dhū kampane-dhunāti, dhūnanti, dhūyati, dhūyanti iccādi.
Gaha upādāne-nāmhi sampatte:

Gahādito pappaṇhā. 501-452.

Gaha iccevamādito dhātuto papa ṇhā iccete paccayā honti kattari. Ādisaddoyaṃ pakāre.

Gahassāti vattate.

Halopo ṇhāmhi. 502-492.

Gaha iccetassa dhātussa hakārassa lopo hoti ṇhāmhi paccaye pare. Sīlaṃ gaṇhāti. Rassatte gaṇhati vā gaṇhanti, gaṇhāsi, gaṇhātha, gaṇhāmi, gaṇhāma.

Kamme:yeti vattamāne havipariyayo lo vāti hakārassa yakārena vipariyayo hoti. Gayhati, gayhanti, gaṇhātu, gaṇhantu, gaṇha gaṇhāhi, gaṇhātha, gaṇhāmi, gaṇhāma, gaṇhataṃ, gaṇhantaṃ, gaṇhassu, gayhataṃ, gayhatu, gayhantu, gaṇhe gaṇheyya, gayheyya, gayheyyuṃ, agaṇhi gaṇhi, agaṇhiṃsu. Gaṇhiṃsu.

Yadā tvaci dhātūti ādinā asabbadhātuke vikaraṇappaccayassa lopo teneva ikārāgamassa ekāro ca tadā sāgamo ca.

Aggahesi, aggahesuṃ, aggahi, aggahiṃsu, aggahuṃ, aggayahittha, gaṇhissati, gaṇhissanti, gahessati, gahessanti, gahīyissate, gayhissati, gayhissanti, agaṇhissa, aggahissa, agaṇhissatha iccādi.

Ppappaccaye:-

Gahassa ghe ppe. 503-491.

Gaha iccetassa dhātussa sabbassa ghe ādaso hoti ppappaccaye pare. Gheppati, gheppanti iccādi.

Kiyādinayo.

[SL Page 233] [\x 233/]

Nanu vitthāre-pure viya dhātvantalopavibhattuppattiyo.

Tatādito oyirā. 504-452.

Tanu iccevamādito dhātugaṇato oyira iccete paccayā honti kattari. Karatovāyaṃ yirappaccayo.

Dhammaṃ tanoti, tanonti, tanosi, tanotha, tanomi, tanoma.

Vāti vattate.

Uttamokāro. 505-513.

Tanādito okārappaccayo uttamāpajjate vā. Vavatthita vibhāsatthoyaṃ vāsaddo. Ettha ca vikaraṇakāriyavidhippakaraṇato okāroti ovikaraṇaṃ gayhati. Tanute.

Bahuvacane:

Yavakārā cāti vattaṃ. Taṇvante. Tanuse, tanuvhe, taṇve, tanumhe.

Kamme: kvaci dhātūti ādinā tanudhātvantassa yamhi ākāro. Patāyate, patāyante, patāyati, patāyanti.

Ākārābhāve-pataññati, pataññanti, tanotu, tanontu, tane, taneyyuṃ, atani, ataniṃsu, atāyittha, patāyittha, tanissati, tanissanti, patāyissati, patāyissanti, atanissa, patāyissa iccādi.

Kara karaṇe-puññaṃ karoti.

Bahuvacane cāti vattamāne uttamokāroti utte kate-

Vā uttanti vā vattate.

Karassakāro ca. 506-514.

Kara iccetassa dhātussa akāro ca uttamāpajjate vā. Vavatthitavibhāsatthoyaṃ vāsaddo. Yavakārā cāti apadantassa para ukārassa vakāro. Kvaci dhātūti ādinā dhāturakārassa vakārasmiṃ lopo. Vakārassa dvitte tassa bo vassāti bakāradvayaṃ. Kubbanti karonti, karosi, karotha, karomi, karoma. Tathā: kurute, kubbante, kuruse, kuruvhe, kubbe, kurumhe. Yirappaccaye rakāralopo. Kayirati, kayiranti iccādi.

[SL Page 234] [\x 234/]

Kamme yappaccayo. Ivaṇṇāgamo vāti īkārāgamo yakārassa dvittaṃ. Kariyyate kaṭo tena. Kariyyati, kariyyanti karīyati, karīyanti vā. Īkārābhāve tassa cavagga iccādinā sadhātvantassa yakārattaṃ dvittañca. Kayyati, kayyanti.

Ikārāgamo. Kvaci dhātu iccādisutte caggahaṇena rayakārānaṃ vipariyayo. Kayirati kaṭo tena. Kayiranti iccādi. Tathā: kusalaṃ karotu, kurutu vā. Kubbantu karontu, karohi, karotha, karomi, karoma. Kurutaṃ, kubbantaṃ, kurussu. Karassu vā. Kuruvho, kubbe, kubbāmase. Kamme: karīyatu, karīyantu, kayyataṃ, kayirataṃ, kayiratu.

Sattamiyaṃ-kare kareyya, kareyyuṃ, kareyyāsi, kareyyātha, kareyyāmi, kareyyāma.

Utte-kubbe, kubbeyya.

Yirappaccaye-

Yirato āttameyyassa cethādisseyyumādisu,
Eyyasaddassa lopo ca kvaci dhātūti ādinā.

Saralopādi. Kayirā, kayiruṃ, kayirāsi, kayirātha, kayirāmi, kayirāma.

Attanopade-kayirātha dhīro. Kubbetha, krabbetha vā. Kvaci dhātūti ādinā kussa kra ca. Kubberaṃ, kubbetho, kubbeyyavho, kubbe kare, kareyyuṃ, kubbeyyāmhe kareyyāmhe. Kamme-karīyeyya, karīyeyyuṃ.

Hīyattaniyaṃ-karassa kāti yogavibhāgena kā hoti. Saralopādi. Akā akarā, akarū, akaro, akattha akarottha, akaṃ akaraṃ, akamha akaramhā, akarattha, akariṃ, akaramhase.
Cāti vattate.

Karassa kāsattamajjatanmhi. 507-493.

Kara iccetassa dhātussa sabbasseva kāsattaṃ hoti ajjatanimhi vibhattimhi pare vā. Kāsattamiti bhāvaniddesena aññasmāpi dhātuto sāgamo. Athavā yadā karassa kā hoti sattañcāgamo ajjatanimhi vāti attho, tadā sattamajjatanimhīti yogavibhāgena aññasmāpi dhātuto sāgamo sijjhati yogavibhāgato

[SL Page 235] [\x 235/]

Iṭṭhappasiddhīti yebhuyyena dīghatova hoti. Karassa kāti yogavibhāgena kābhāvo ca hīyattaniyaṃ siddho hoti.

Akāsi. Akāsuṃ, akāsi, akāsittha, akāsiṃ, akāsimha, akāsittha.

Kāsattābhāve, akari kari, akariṃsu kariṃsu akaṃsu akaruṃ, akari, akarittha, akariṃ kariṃ, akarimha karimha, akarittha akarīyittha akarīyi.

Vā lopo bhavissantimhi ssassa cāti ca vattate.

Karassa sappaccayassa kāho. 508-483.

Kara iccetassa dhātussa sappaccayassa kāhādeso hoti vā bhavissantimhi, ssassa ca lopo hoti. Adhikabhūtasappaccayaggahaṇena ca vacamuvabhujādito ssassa khādeso vasacchidalabhādito chādeso ca hoti.

Kāhati, kāhanti, kāhasi, kāhatha, kāhāmi, kāhāma, ikārāgame-kāhiti, kāhinti iccādi.

Kāhābhāve: karissati, karissanti, karissasi, karissatha, karissāmi, karissāma, karissate, karissante, karissase, karissavhe, karissaṃ, karissāmhe, karīyissati, karīyissanti, karīyissate, akarissa akarīyissa iccādi.

Yadā saṃpubbo tadā purasamupaparīhi karotissa khakharā vāti yogavibhāgena tyādivibhattisupi saṃpubbakarotissa kharādeso.

Abhisaṅkharoti, abhisaṅkharonti, abhisaṅkharīyati, abhisaṅkharīyanti, abhisaṅkharotu, abhisaṅkhareyya. Khādese abhisaṅkhāsi vā. Abhisaṅkhari, abhisaṅkharissati, abhisaṅkharissa iccādi.

Saka sattimhi-oppaccayo. Sakkoti, sakkonti, sakkosi, sakkotha, sakkomi, sakkoma iccādi.

Apa pāpuṇane-papubbo. Pappoti, papponti, papposi, pappotha, pappomi, pappoma, pappotu, pappontu iccādi.

Tanādinayo.

[SL Page 236] [\x 236/]

Cura theyye-pure viya dhātvantalopavibhattuppattiyo.

Yathā kattari cāti ito kattarīti ca sīhāvalokanena bhāvakammaggahaṇāni ca vattante, maṇḍūkagatiyā kāritaggahaṇañca.

Curādito ṇeṇayā. 509-454.

Cura iccevamādito dhātugaṇato ṇe ṇaya iccete paccayo honti kattari bhāve ca kammaṇi vibhattippaccayesu. Kāritaṃ viya ṇānubaṇdhoti ṇeṇayānaṃ kāritavyapadeso.

Kāritānaṃ ṇo lopaṃ. 510-525.

Kāritappaccayānaṃ ṇakāro lopamāpajjate.

Asaṃyogantassa vuddhi kārite. 511-485.

Asaṃyogantassa dhātussa kārite pare vuddhi hotīti ukārassokāro. Vuddhi. Dhanaṃ coreti, corenti, coresi, coretha, coremi, corema.

Ṇayappaccaye-corayati, corayanti, corayasi, corayatha, corayāmi, corayāma, corayate, corayante, corayase, corayavhe, coraye, corayāmhe.

Kamme: yappaccaye īkārāgamo saralopādi ca. Corīyate devadattena corīyati, corīyanti iccādi.

Coretu, corentu, corehi, corayatu, corayantu, coraya corayāhi, coreyya, coreyyuṃ, coraye corayeyya, corayeyyuṃ, acoresi coresi, acoresuṃ coresuṃ, acorayi corayi, acorayiṃsu corayiṃsu acorayuṃ corayuṃ, acoresi, acorayittha. Tvaṃ acorayi, acorayittha, acoresiṃ, acoresimha, acorayiṃ, acorayimha, acorayittha, acorīyittha, acorīyi, coressati corayissati, corayissate, corayissante, corīyissati, coriyissanti, acorissa, acorayissa acorīyissa iccādi.

Tathā: cinta cintāyaṃ-saṃyogantattā vuddhiabhāvova visoso. Cinteti, cintenti, cintayati, cintayanti, cintīyati, cintīyanti, cintetu cintayatu, cinteyya cintayeyya, acintesi cintesi acintayi cintayi, cintessati cintayissati, acintissa acintayissa iccādi.

[SL Page 237] [\x 237/]

Manta guttabhāsane-manteti mantayati iccādi. Purimasamaṃ.

Pāla rakkhaṇe-dhammaṃ pāleti pālayati, pālīyati, pālīyanti, pāletu pālayatu iccādi.

Ghaṭa ghaṭṭane-ghāṭeti ghāṭayati ghaṭeti ghaṭayati. Ghaṭādittā vikappena vuddhi.

Vida ñāṇe-vedeti vedayati.

Gaṇa saṅkhāne-ghaṭādīnaṃ vāti na vuddhi. Gaṇeti gaṇayati iccādi sabbattha subodhaṃ.

Curādinayo.
Bhuvādī ca rudhādī ca divādisvādayo gaṇā,
Kiyādi ca tanādī ca curādi vidha sattadhā.

Vikaraṇavidhānaṃ samattaṃ.

Atha dhātuppaccayantā vuccante.

Tattha dhātvatthe niddiṭṭhā khādikāritantā paccayā dhātuppaccayā nāma.

Nija nisāmanabaṇdhanakhamanesu-dhātusaññādi.

Dhātuliṅgehi parāppaccayāti ito dhātuggahaṇamanuvattate. Parāppaccayāti ca adhikāro.

Tijagupakitamānehi khachasā vā. 512-435.

Tija gupa kita māna iccetehi dhātūhi kha cha sa iccete paccayā parā honti vā.

Tijato khantiyaṃ khova niṇdāyaṃ gupato tu cho,
Kitā cho sova mānamhā vavatthitavibhāsato.

Kvacādivaṇṇānamekassarānaṃ dvebhāvoti dhātvādissa dvibhāvo.

Byañjanantassāti vattate.

Ko khe ca. 513-475.

Dhātvantassa byañjanassa kakārādeso hoti khappaccaye pare.

[SL Page 238] [\x 238/]

Titikkha iti ṭhite:-
Dhātuvihitānaṃ tyādivibhattīnaṃ adhātuto appattiyamāha:

Dhātuppaccayehi vibhattiyo. 514-457.

Dhātvatthe niddiṭṭhehi khādikāritantehi paccayehi tyādayo vibhattiyo hontīti pure viya vattamānādayo yojetabbā.

Ativākyaṃ titikkhati, titikkhanti. Kamme-titikkhīyati. Tathā titikkhatu, titikkhantu, titikkhe, titikkhetha, atitikkhi, atitikkhittha, titikkhissati, atitikkhissa iccādi.

Khappaccayābhāve appaccayassa ekāro. Tejeti tejati vā. Tejanti iccādi.

Gupa gopane-chappaccayo. Dvibhāvo. Pubbobbhāsoti abbhāsasaññā. Abbhāsassāti vattamāne antassivaṇṇākāro vātī abbhāsantassikāro. Kavaggassa cavaggoti abbhāsagakārassa jakāro ca.

Byañjanantassa co chappaccayesu ca. 515-474.

Dhātvantassa byañjanassa vakārādeso hoti chappaccayesu paresu. Tato vibhattiyo.

Kāyaṃ jigucchati, jigucchanti. Sesaṃ purimasamaṃ. Chābhāve: gopeti, gopenti iccādi.

Kīta rogāpanayane-chappaccaye dvittañca.

Abbhāsaggahaṇamanuvattate.

Mānakitānaṃ vatattaṃ vā. 516-465.

Abbhāsagatānaṃ mānakitānaṃ iccetesaṃ dhātūnaṃ vakāratakārattaṃ hoti vā yathākkamanti takāro.

Dhātvantassa cakāro sesaṃ samaṃ rogaṃ tikicchati, tikicchanti iccādi.

Takārābhāve kavaggassa cavaggoti vakāro. Vicikicchati vicikicchanti iccādi.

Māna vīmaṃsapūjāsu-sappaccaye dvibhāvaṃ. Īkāravakārā.

Tato pāmānānaṃ* vāmaṃ sesu. 517-469.

Tato abbhāsato parānaṃ pāmānānaṃ dhātūnaṃ vā maṃ iccete ādesā honti yathākkamaṃ seppaccaye pare. Sesūti bahuvacananiddeso payogepi vacanavipallāsañāpanatthaṃ. Atthaṃ vīmaṃsati, vīmaṃsanti iccādi.
* "Pāmānaṃ" iti potthakesu.

[SL Page 239] [\x 239/]

Aññattha lopañcettamakāroti appaccayassekāro. Māneti, mānenti.

Bhuja pālanabhyavaharaṇesu-bhottumicchatīti atthe:-

Khachasā vāti vattatte.

Bhujaghasaharasupādīhi tumicchatthesu ca. 518-436.

Bhuja ghasa hara su pā iccevamādīhi dhātūhi tumicchatthesu ca kha cha sa iccete paccayā hontivā.

Tuṃyuttaicchānaṃ tumantayuttaicchāya vā atthā = tumicchatthā, tena tumantarahitesu bhojanamicchatīti ādisu na honti. Vuttaṭṭhānamappayogoti vākyassa appayogo. Dhātvādissa dvibhāve kate dutiyacatutthānaṃ paṭhamatatiyāti abbhāsabhakārassa bakāro. Dhātvantassa ko khe cāti kakāro. Bubhukkhati, bubhukkhanti iccādi.

Vāti kimatthaṃ? Bhottumicchati.

Icchatthesūti kimatthaṃ?-Bhottuṃ gacchati.

Ghasa adane - ghasitumicchatīti atthe chappaccaye dvittaṃ. Tatiyacavaggaikāracakārādesā. Jighacchati, jighacchanti.

Hara haraṇe-haritumicchatīti atthe sappaccayo.

Harassa giṃ se. 519-476.

Hara iccatassa dhātussa sabbassa giṃ hoti seppaccaye pare. Giṃ seti yogavibhāgena jissapi.

Ṭhānopacārenādesassāpi dhātuvohārattā dvittaṃ. Bhikkhaṃ jigiṃsati, jigiṃsanti.

Su savaṇe - sotumicchati = sussūsati, sussūsanti, kvaci dhātūti ādinā dīgho.

Pā pāne-pātumicchatīti atthe sappaccaye dvittarassatta ikārādesā. Tato pāmānānaṃ vāmaṃ sesūti vādeso. Pivāsati, pivāsanti iccādi.

Ji jaye-vijetumicchati = vijigiṃsati iccādi.

[SL Page 240] [\x 240/]

Saṅgho pabbatamiva attānamācarati pabbato iva āvaratīti vā atthe:-

Āya nāmato kattūpamānādācāre. 520-437

Ācaraṇakirayāya kattuno upamānabhūtamhā nāmato āyappaccayo hoti ācāratthe. Upamīyati etenāti = upamānaṃ, tato upamānā. Vuttaṭṭhānamappayogoti ivasadsanivutti. Āyappaccayantattā tesaṃ vibhattiyo lopā cāti sutte tesaṃgahaṇena vibhattilopo, pakati cassa sarantassāti pakatibhāvo. Saralopādi. Dhātuppaccayehi vibhattiyoti vibhattuppatti. Pabbatāyati, saṅgho. Evaṃ-samuddamiva attānamācarati = samuddāyati. Cicciṭamiva attānamācarati = cicciṭāyati, saddo. Evaṃ-dhūmāyati.

Nāmato ācāreti ca vattate.

Īyūpamānā ca. 521-438.

Upamānabhūtā nāmato īyappaccayo hoti ācāratthe.

Puna upamānaggahaṇaṃ kattuggahaṇanivattanatthaṃ. Tena kammatoti sijjhati. Sesaṃ samaṃ achattaṃ chattamivācarati = chattīyati. Aputtaṃ puttamivācarati = puttīyati sissamācariyo.

Upamānāti kiṃ? Dhammamācarati.

Ācāreti kiṃ? Achattaṃ chattaṃva dakkhati.

Īyoti vattate.

Nāmamhātticchatthe. 522-439.

Nāmamhā attano icchatthe īyappaccayo hoti. Attano pattamicchati = pattīyati, evaṃ-vatthīyati, parikkhārīyati, cīvarīyati, paṭīyati, dhanīyati, puttīyati ca.

Atticchattheti kimatthaṃ? Aññassa pattamicchati.

Daḷahaṃ karoti vinayanti atthe kāritaggahaṇamanuvattate.

Dhāturūpe nāmasmā ṇayo ca. 523-141.

Dhātuyā rūpe nipphādetabbe taṃ karoti tena atikkamati iccādike nāmayogini dhātuppayoge sati tato nāmasmāṇayappaccayo hoti, kāritasaññā ca. Casaddena ṇe ca.
[SL Page 241] [\x 241/]
Ṇalopavibhattilopasaralopādisu katesu vibhattuppatti. Daḷhayati vinayaṃ. Evaṃ pamāṇayati, amissayati, citrayati. Tathā: hatthinā atikkamati = atihatthayati, vīṇāya upagāyati = upavīṇayati, visuddhāhoti ratti = visuddhayati, kusalaṃ pucchati = kusalayati iccādi.

Dhātūhi ṇeṇayaṇāpeṇāpayā kāritāni hetvatthe. 524-440.

Sabbehi dhātūhi hetvatthe abhidheyye ṇe ṇaya ṇāpeṇāpaya iccete paccayā parā honti, te kāritasaññā ca honti. Hetuyeva attho = hetvattho, so ca yo kāreti sa hetūti laddhahetusañño suddhakattuno payojako hetukattā. Atthato pesanajjhosanādiko payojakavyāpāro idha hetu nāma.

Ettha ca-

Ṇeṇayāca uvaṇṇantā āto dve pacchimā siyuṃ,
Sesato caturo dve vā vāsaddassānuvattito.

Akammā dhātuyo honti kārite tu sakammakā,
Sakammakā dvikammāssu dvikammā tu tikammakā.

Tasmā kattari kamme ca kāritābyātasambhavo,
Na bhāva suddhakattā ca kārite kammasaññito.
Nīyādīnaṃ padhānañca appadhānā duhādinaṃ,
Kārite suddhakattā ca kammamākhyātagocaraṃ.

Tattha yo koci bhavati tamañño bhavāhi bhavāhi iccevaṃ bravīti, atha vā bhavantaṃ bhavituṃ samatthaṃ payojayati bhavituṃ payojetīti vā atthe iminā ṇeṇayappaccayā kāritasaññā ca. Vuttaṭṭhānamappayogoti vākyassa appayogo.

Kāritānaṃ ṇo lopaṃ.

Kārita iccetesaṃ paccayānaṃ ṇo lopamāpajjateti ṇalopo.

Asaṃyogantassa vuddhi kārite.

Asaṃyogantassa dhātussa vuddhi hoti kārite paccaye pareti ūkārassokāro vuddhi.

[SL Page 242] [\x 242/]

Oeti ca vattate dhātuggahaṇañca.

Te āvāyā kārite. 525-517.

Te dhātvantabhūtā okārekārā āvaāyādese pāpuṇanti kārite pare.

Te āvāyāti yogavibhāgena jheādīnaṃ akāritepi hontīti okārassa āvādeso.

Saralopādi. Dhātuppaccayehi vibhattiyoti tyādayo. So samādhiṃ bhāveti bhāvayati, bhāventi bhāvayanti, bhāvesi bhāvayasi, bhāvetha bhāvayatha, bhāvemi bhāvayāmi, bhāvema bhāvayāma. Bhāvayate, bhāvayante.

Kamme-attanopadayappaccayaīkārāgamā saralopādi ca. Tena bhāvīyate samādhi. Bhāvīyante, bhāvīyati, bhāvīyanti.

Tathā: bhāvetu bhāvayatu, bhāventu bhāvayantu, bhāvehi bhāvaya bhāvayāhi, bhāvetha bhāvayatha, bhāvemi bhāvayāmi, bhāvema bhāvayāma. Bhāvayataṃ, bhāvayantaṃ. Kamme-bhāvīyatu, bhāvīyantu.

Bhāveyya bhāvaye bhāvayeyya, bhāveyyuṃ bhāvayeyyuṃ, bhāveyyāsi bhāvayeyyāsi, bhāveyyātha, bhāvayeyyātha, bhāveyyāmi bhāvaye bhāvayeyyāmi, bhāveyyāma bhāvayeyyāma. Bhāvetha, bhāvayetha, bhāveraṃ bhāvayeraṃ, bhāveyyaṃ bhāvayeyyaṃ kamme-bhāvīyeyya, bhāvīyeyyuṃ.

Ajjataniyaṃ:- sattamajjatanmhīti yogavibhāgena kāritantāpi dīghato sakārāgamo. Abhāvesi bhāvesi abhāvayi bhāvayi, abhāvesuṃ bhāvesuṃ abhāvayiṃsu bhāvayiṃsu abhāvayuṃ bhāvayuṃ, abhāvesi abhāvayasi, abhāvittha abhāvayittha, abhāvesiṃ bhāvesiṃ abhāvayiṃ bhāvayiṃ, abhāvayimha bhāvayimha, abhāvayittha. Kamme-abhāvīyittha abhāvīyi.

Bhāvessati bhāvayissati, bhāvessanti bhāvayissanti, bhāvessasi bhāvayissasi, bhāvessatha bhāvayissatha, bhāvessāmi bhāvayissāmi, bhāvessāma bhāvayissāma. Kamme bhāvīyissate, bhāvīyīssante, bhāvīyissati, bhāvīyissanti.

Abhāvissa abhāvayissa, abhāvissaṃsu abhāvayissaṃsu. Kamme-abhāvissatha abhāvīyissatha, abhāvīyissa iccādi

Tathā yo koci pacati tamañño pacāhi pacāhi iccevaṃ bravīti, atha vā pavantaṃ payojeti pacituṃ vā payojetīti atthe vuttanayena ṇeṇayādayo. Akārassākāro vuddhi. Sesaṃ neyyaṃ.

[SL Page 243] [\x 243/]

So devadattaṃ odanaṃ pāceti. Pācenti, pācesi, pācetha, pācemi, pācema. Pācayati, pācayanti, pācayasi, pācayatha, pācayāmi, pācayāma.

Ṇāpeṇāpayesu pana-so puriso taṃ purisaṃ odanaṃ pācāpeti, pācāpayati. Pācāpenti, pācāpayanti.

Kamme-so odano pācīyati tena, pācāpayīyati. Pācāpīyanti pācāpayīyanti. Tathā: pācetu pācayatu pācāpetu pācāpayatu, pācīyataṃ, pācīyatu pācayīyatu pācāpīyatu pācāpayīyatu, pācāpīyantu, pācāpayīyantu. Pāceyya, pācetha, pācaye, pācayetha, pācāpeyya, pācāpetha, pācāpaye, pācāpayetha, pācīyeyya, pācīyeyyuṃ. Apācesi apācayi apācāpesi apācāpayi, pācessati pācayīssati pācāpessati pācāpayissati, apācissa(apācayissa) apācāpissa apācāpayissa iccādi.

Gacchantaṃ vā gantuṃ vā payojayatīti atthe ṇeṇayādayo. Vuddhiyaṃ sampattāyaṃ-

Asaṃyogantassa vuddhi kāriteti vattate.

Ghaṭādīnaṃ vā. 526-486.

Ghaṭādīnaṃ dhātūnaṃ asaṃyogantānaṃ vuddhi hoti vā kāriteti ettha cāggahaṇena vuddhi na hoti.

Vavatthitavibhāsatthoyaṃ vāsaddo.

So taṃ purisaṃ gāmaṃ gameti gamayati gacchāpeti gacchāpayati.

So gāmaṃ gamīyati tena, gamayīyati gacchāpīyati gacchāpayīyati iccādi sabbattha yojetabbaṃ evaṃ uparipi.

Ghaṭa īhāyaṃ-ghaṭantaṃ payojayati ghaṭeti. Ghaṭādīnaṃ vāti na vuddhi. Ghaṭayati, ghaṭāpeti, ghaṭāpayati.

Kāriteti vattate.

Guhadusānaṃ dīghaṃ. 527-488.

Guha dusa iccetesaṃ dhātūnaṃ saro dīghamāpajjate kārite pare. Vuddhāpavādoyaṃ.

Guha saṃvaraṇe- guhituṃ payojeti gūhayati, gūhayanti.

Dūsa appītimhi - dussantaṃ payojayati dūsayati, dūsayanti iccādi.

[SL Page 244] [\x 244/]

Tathā: icchantaṃ payojayati icchāpeti, icchāpayati. Eseti, esayati.

Niyacchantaṃ payojayati niyāmeti, niyāmayati.

Āsantaṃ payojayati āseti āsayati, acchāpeti acchāpayati.

Labhantaṃ payojayati lābheti, lābhayati.

Vacantaṃ payojayati vāceti vācayati, vācāpeti vācāpayati. Evaṃ-vāseti vāsayati vāsāpeti vāsāpayati, vāheti vāhayati vāhāpeti vāhāpayati, jīreti jīrayati jīrāpeti jīrāpayati, māreti mārayati mārāpeti mārāpayati, dasseti dassayati iccādi.

Tathā: tudantaṃ payojayati todeti todayati todāpeti todāpayati.

Pavisantaṃ payojayati pavisituṃ vāti paveseti pavesayati pavesāpeti pavesāpayati.

Uddisantaṃ payojayati uddisāpeti uddisāpayati.
Pahontaṃ payojayati pahāveti pahāvayati.

Sayantaṃ payojayati uddisāpeti uddisāpayati.
Pahontaṃ payojayati pahāveti pahāvayati.

Sayantaṃ payojayati sāyeti sāyayati. Ettha ekārassa āyādeso. Sayāpeti sayāpayati. Kvaci dhātūti ādinā ṇāpeṇāpayesu āyādesassa rassattaṃ.

Nayantaṃ payojayati nāyayati nayāpeti nayāpayati ānāpeti vā.

Patiṭṭhantaṃ payojayati patiṭṭhāpeti patiṭṭhāpayati paṭṭhāpeti vā.

Hanantaṃ payojayatīti atthe ṇeṇayādayo.
Ṇamhīti vattate.

Hanasna ghāto. 528-593.

Hana iccetassa dhātussa ghātādeso hoti ṇakāravatippaccaye pare.

Ghāteti ghātayati ghātāpeti ghātāpayati. Vadho vā sabbatthāti vadhādesā. Vadheti vadhāpeti.

[SL Page 245] [\x 245/]

Juhantaṃ payojayati juhāpeti juhāpayati, juhāvetīti vā.

Jahantaṃ payojayati jahāpeti jahāpayati hāpeti hāpayati.

Dadantaṃ payojayati dāpeti dāpayati.

Pidahantaṃ payojayati pidhāpeti pidhāpayati pidahāpeti pidahāpayati.

Ruṇdhantaṃ payojayati rodheti rodhayati rodhāpeti rodhāpayati.

Chiṇdantaṃ payojayati chedeti chedayati chedāpeti chedāpayati.

Yuñjantaṃ payojayati yojeti yojayati yojāpeti yojāpayati.

Bhuñjantaṃ payojayati bhojeti bhojayati bhojāpeti bhojāpayati.

Muñcantaṃ payojayati moceti mocayati mocāpeti mocāpayati.

Dibbantaṃ payojayati deveti devayati.

Uppajjantaṃ payojeti uppādeti uppādayati.

Bujjhantaṃ payojayati bodheti bodhayati. Dadhantato yo kvacīti yakārāgamo. Bujjhāpeti bujjhāpayati.

Tussantaṃ payojayati toseti tosayati tosāpeti tosāpayati.

Sammantaṃ payojayati sameti samayati. Ghaṭādittā na vuddhi.

Kuppantaṃ payojayati kopeti kopayati.

Jāyantaṃ payojayati janeti janayati ghaṭādittā na vuddhi.

Suṇantaṃ payojayati dhammaṃ sāveti sāvayati.

Pāpuṇantaṃ payojayati pāpeti pāpayati.

Vikkiṇantaṃ payojayati vikkāpeti vikkāpayati.

Jinattaṃ payojayati jayāpeti jayāpayati.

Jānantaṃ payojayati ñāpeti ñāpayati.

[SL Page 246] [\x 246/]

Gaṇhantaṃ payojayati gāheti gāhayati gāhāpeti gāhāpayati gaṇhāpeti gaṇhāpayati.

Vitanantaṃ payojayati vitāneti vitānayati.

Yo koci karoti tamañño karohi karohi iccevaṃ bravīti, karontaṃ payojayati kātuṃ vā kāreti kārayati kārāpeti kārāpayati iccādi.

Corentaṃ payojayati corāpeti corāpayati.

Cintentaṃ payojayati cintāpeti cintāpayati.

Pūjentaṃ payojayati pūjāpeti pūjāpayati iccādi.

Sabbattha subodhaṃ.

Dhātuppaccayato cāpi kāritappaccayā siyuṃ,
Sakāritehi yuṇvūnaṃ dassanañcettha ñāpakaṃ.

Tena-titikkhantaṃ payojayati titikkheti titikkhāpeti.

Tikicchantaṃ payojayati tikiccheti tikicchayati tikicchāpeti tikicchāpayati. Evaṃ bubhukkheti bubhukkhāpeti.

Pabbatāyantaṃ payojayati pabbatāyayati. Puttīyayati iccādipi siddhaṃ bhavati.

Dhātuppaccayantanayo.

Iti rūpasiddhiyaṃ ākhyātakaṇḍo chaṭṭho.
0

Atha dhātūhiyeva bhāvakammakattukaraṇādisādhanasahitaṃ kibbidhānamārabhīyate.

Tattha kiccakitakavasena duvidhā hi paccayā. Tesu kicca-saññāya paṭhamaṃ vuttattā kiccānamappakattā ca kiccappaccayā tāva vuccante.

Bhū sattāyaṃ - bhūyate abhavittha bhavissate vā devadatte nāti viggahe: dhātuyā kammādimhi ṇoti ito dhātuyāti sabbattha paccayādividhāne vattate. Parāppaccayāti ca adhikāro.

[SL Page 247] [\x 247/]

Bhāvakammesu tabbānīyā. 529-542.

Bhāva kamma iccetesvatthesu sabbadhātūhi tabba anīya iccete tapaccayā parā honti. Yogavibhāgā aññatthāpi.

Tattha:-

Akammakehi dhātūhi bhāve kiccā bhavanti te,
Sakammakehi kammatthe arahasakkatthadīpakā.

Te ca:-

Ṇādayo tekālikā. 530-552.

Tikāle yuttā = tekālikā. Ye idha tatiye dhātvadhikāre vihitā aniddiṭṭhakālāṇādayo paccayā te tekālikā hontīti paribhāsato kālattayepi honti.

Sīhagatiyā kvacīti vattate.

Yathāgamamikāro. 531-607.

Yathāgamaṃ yathāpayogaṃ jinavacanānurodhena dhātūhi paro ikārāgamo hoti kvaci byañjanādikemu kiccakitakappaccayesu. Aññesu cāti vuddhi. O ava sareti avādeso. Naye paraṃ yutteti paraṃ netabbaṃ.

Te kiccā. 532-547.

Ye idha vuttā tabbānīyaṇyarippaccayā te kicca saññā hontīti veditabbā. Tato aññe kititi vacanato kiccappaccayānamakitakattā. Nāmavyapadese asampatte-taddhitasamāsakikatā nāmaṃvātavetūnādisu cāti ettha caggahaṇena nāmavyapadeso. Tato syāduppatti.

Bhāve-bhāvassekattā ekavacanameva. Sinti amādeso. Bhavitabbaṃ bhavatā paññena, bhavanīyaṃ. Idha byañjanādittābhāvā anuvattitakvaciggahaṇena ikārāgamābhāvo. Bhāve kiccappaccayantā napuṃsakā kamme tiliṅgā.

Kammaṇi abhipubbo. Abhibhūyate abhibhūyittha abhibhūyissateti = abhibhavitabbo, kodho paṇḍitena. Abhibhavitabbā, taṇhā. Abhibhavitabbaṃ, dukkhaṃ. Evaṃ-abhibhavanīyo abhibhavanīyā abhibhavanīyaṃ. Purisakaññācittasaddanayena netabbā. Evaṃ sabbattha.

[SL Page 248] [\x 248/]

Ettha hi:-

Tabbādīheva kammassa vuttattā ca putattanā. Vattabbassa abhāvā na dutiyā paṭhamā tato.
Āsa upavesane-āsīyittha āsīyate āsīyissateti = āsitabbaṃ tayā, āsanīyaṃ. Kamme-upāsitabbo, guru.Upāsanīyo.

Sīsaye-āsīyittha sīyate sayissateti = sayitabbaṃ bhavatā, sayanīyaṃ e ayāti ayādeso. Atisayitabbo, paro atisayanīyo.

Pada gatimhi-uppajjittha uppajjate uppajjissateti = uppajjitabbaṃ tena. Uppajjanīyaṃ. Ettha ca kattarīti adhikāraṃ vinā divādito yoti vinādhikārayogavibhāgena yappaccayo. Tassa cavaggayakāra iccādinā cavaggo. Para dvehāvo ṭhāneti dvibhāvo. Paṭipajjitabbo, maggo. Paṭipajjanīyo.

Budha avagamane. Abujjhittha bujjhate bujjhissateti = bujjhitabbo, dhammo. Bujjhanīyo.

Su savane asūyittha sūyate sūyissateti sotabbo. Dhammo. Idha yathāgamaggahaṇena ikārāgamābhāvo. Suṇitabbo svādito ṇuṇāuṇā cāti vinādhikārayogavibhāgena ṇāppaccayo. Savanīyo.

Kara kareṇa-karīyittha karīyati karīyissatīti atthe tabbānīyā.

Antassa karassa ca tattanti ca vattate.

Tuntūnatabbesu vā. 533-622.

Kara iccetassa dhātussa antabhūtassa rakārassa takārattaṃ hoti cā tuṃ tūna tabba iccetesu paccayesu paresu. Kattabbo bhavatā dhammo kattabbā, pūjā. Kattabbaṃ, kusalaṃ. Tattābhāve
Karotissāti vattamāne-tavetūnādisu kāti etthādi saddena tabbepi kādeso. Kātabbaṃ hitaṃ.

Rahādito no ṇa.* 534-551.

Rakārahakārādiantehi dhātūhi parassa anānīyādinakārassa ṇakāro hoti. Ādisaddena ramuapañātāditopi.
* Nyāsamate "rahādito ṇa" iti dvipadamidaṃ.

[SL Page 249] [\x 249/]

Rahādito parassettha nakārassa asambhavā,
Anānīyādinasseva sāmatthyāyaṃ ṇakāratā.

Karaṇīyo dhammo, karaṇārahoti attho. Karaṇīyā, karaṇīyaṃ.

Bhara bharaṇe-bharīyatīti = bharitabbo, bharaṇīyo.

Gaha upādāne-agayhittha gayhati gayhissatīti = gahetabbo tesu vuddhīti ādinā ikārassekāro. Saṅgaṇhitabbo. Gahāditoppaṇhāti vinādhikārayogavibhāgena ṇhāppaccaso. Halopasaralopādi. Saṅgaṇhanīyo, gahaṇīyo

Ādiggahaṇena:-

Ramu kīḷāyaṃ - ramattha ramīyati ramissatīti = ramitabbo, ramaṇīyo, vihāro.

Apa pāpuṇane-uṇāppaccayo. Pāpīyatīti = pāpuṇitabbo. Gupādīnañcāti dhātvantalopo dvittañca. Pattabbo, patteyyo, pāpuṇanīyo, pāpaṇīyo.

Vāti vattate

Gamakhanahanādīnaṃ tuntabbādisu na. 535-598.

Gama khana hana iccevamādīnaṃ makāranakārantānaṃ dhātūnamantassa nakāro hoti vā tuṃ tabba tace tūna tvāna tvā iccevamādisu katārādippaccayesu paresu. Agacchittha gacchīyati gacchīyissatīti = gantabbo, maggo. Gamitabbaṃ, gamanīyaṃ.

Khanu avadāraṇe-akhanittha khaññati khaññissatīti = khantabbaṃ āvāṭaṃ, khanitabbaṃ. Kvaci dhātūti ādinā khanantassa ṇattañca. Nikhaṇitabbaṃ, khaṇanīyaṃ, khananīyaṃ vā.

Hana hiṃsāgatisu-ahanittha haññate haññissateti = hantabbaṃ, hanitabbaṃ, hananīyaṃ.

Mana ñāṇe-amaññittha maññate maññissateti mantabbo, manitabbo. Yappaccaye cavaggādi. Maññitabbaṃ maññanīyaṃ.

Pūjaṃ pūjāyaṃ - apūjīyittha pūjīyati pūjiyissatīti atthe tabbānīyā. Curādito ṇeṇayāti akattaripi ṇeṇayā. Ikārāgamāniyesu saralopoti ādinā kāritasarassa lopo pūjetabbo, pūjayītabbo, pūjanīyo, bhagavā tabbānīyāti yogavibhāgena kattukaraṇesupi.

[SL Page 250] [\x 250/]

Yā pāpuṇane-niyyātīti = niyyāniyo, ariyamaggo. Gacchantīti = gamanīyā, bhogā.

Nhā soce-nhāyati etenāti = nhāniyaṃ, cuṇṇaṃ

Bhāvakammesūti adhikāro.

Ṇyo ca. 536-543.

Bhāvakammesu sabbadhātūhi ṇyappaccayo hoti. Caggahaṇena ñātayyanti ādisu tayyappaccayo ca.

Kāritaṃ viya ṇānubaṇdho. 537-623.

Anubaṇdho appayogī ṇakārānubaṇdho paccayo kāritaṃ viya daṭṭhabboti kāritavyapadeso. Kāritānaṃ ṇo lopanti ṇalopo. Asaṃyogantassa vuddhi kāriteti vuddhi. Ikārāgamo. Kattabbaṃ kāriyaṃ.

Hara haraṇe-aharīyittha harīyati harīyissatīti vā = haraṇīyaṃ, hāriyaṃ.

Bhara bharaṇe-bharītabbaṃ = bhāriyaṃ.

Labha lābhe-labhitabbaṃ = labbhaṃ. Yavataṃ talana iccādi sutte kāraggahaṇena yavato bhakārassa bhakāro. Dvittaṃ.

Sāsu anusiṭṭhimhi-sāsitabbo = sisso. Kvaci dhātūti ādinā sāsākārassikāro.

Vaca viyattiyaṃ vācāya-ṇyappaccayādimhi kate:-

Attānaṃ ṇānubaṇdheti ca vattamāne:-

Kagā cajānaṃ. 538-625.

Ca ja iccetesaṃ dhātvantānaṃ kakāragakārādesā honti ṇakārānubaṇdhe paccaye pareti catārassa kakāro. Vacanīyaṃ = vākyaṃ.

Bhaja sevāyaṃ-bhajanīyaṃ = bhāgyaṃ. Jakārassa gakāro.
Vi ye-acīyittha cīyati cīyissatiti = ceyyaṃ, cetabbaṃ. Ikārassekāro vuddhi yakārassa dvittaṃ. Vi ni pubbo. Do dhassa cāti
[SL Page 251] [\x 251/]

Sutte caggahaṇena cakārassa chakāro. Viniccheyyaṃ, vinicchitabbaṃ. Kiyādito nāti vinādhikārayogavibhāgena tabbānīyatuntūnādisu ca nāppaccayo. Vinicchetabbaṃ vinicchayanīyaṃ.

Nī pāpuṇane-anīyittha nīyati nīyissatīti = neyyo, neyyā, neyyaṃ, netabbaṃ.

Ṇyaggahaṇaṃ chaṭṭhiyantavasenānuvattate, maṇḍūkagatiyā antaggahaṇañca tatiyantavasena.

Bhūtobba. 539-545.

Bhū iccetasmā parassa ṇyappaccayassa saha dhātvantena abbādeso hoti. Bhavitabbo = bhabbo. Bhabbā, bhabbaṃ.

Ṇyassa antenāti ca vattate.

Vadamadagamayujagarahākārādīhi jjammaggayheyyā gāro vā. 540-546.

Vada mada gama yuja garaha iccevamādīhi dhātūhi ākārantehi ca parassa ṇyappaccayassa dhātvantena saha yathākkamaṃ jja mma gga yha eyya iccete ādesā honti vā, garahassa ca gārādeso hoti. Garahassevāyaṃ gāro. Vavatthitavibhāsatthoyaṃ vāsaddo.

Vada viyattiyaṃ vācāyaṃ-avajjittha vajjati vajjissatīti = vajjaṃ, vadanīyaṃ. Rassattaṃ. Avajjaṃ doso.

Mada ummāde-amajjittha majjate majjissati etenāti = majjaṃ, madanīyaṃ. Madaggahaṇena karaṇepi ṇyappaccayo. Gantabbaṃ = gammaṃ.

Yuja yoge = ayujjittha yujjati yujjissatīti = yoggaṃ, niyojjo vā.

Garaha niṇdāyaṃ-agarayahittha garahīyati garahīyissatīti atthe ṇyappaccayo. Tassiminā dhātvantena saha yhādeso garahassa gārādeso ca. Gārayho, gārayhā, gārayhaṃ, garahaṇīyaṃ. Ādi saddena aññepi damajahantā gayhante.

Gada viyattiyaṃ vācāyaṃ-gajjate gadanīyaṃ vā gajjaṃ.

Pada gatimhi-pajjanīyaṃ = pajjaṃ, gāthā.

[SL Page 252] [\x 252/]

Khāda bhakkhane-khajjateti = khajjaṃ, khādanīyaṃ.

Dama damane-adamittha dammate damīyissatīti = dammo. Damanīyo.

Bhuja pālanabhyavaharaṇesu-abhujjittha bhujjati bhujjissatīti = bhoggaṃ, bhojjaṃ vā. Kāraggahaṇena yassa jakāro. Gahetabbaṃ gayhamiccādi.

Ākārantato pana:-

Dā dāne-adīyittha dīyati dīyissatiti atthe ṇyappaccayo. Tassiminā dhātvantena akārena saha eyyādeso. Deyyaṃ dātabbaṃ. Anīye saralopoti ādinā pubbasarassa lope sampatte tattheva tuggahaṇena nisedhetvā sarā sare lopanti ākāre lutte parasarassa dīgho. Dānīyaṃ.

Pā pāne-apīyittha pīyati pīyissatīti = peyyaṃ, pātabbaṃ, pānīyaṃ.

Hā vāge-ahīyittha hīyati hīyissatīti = heyyaṃ, hātabbaṃ, hānīyaṃ.

Mā māne-amīyittha mīyati mīyissatīti = meyyaṃ, mātabbaṃ, minitabbaṃ, metabbaṃ vā.

Ñā avabodhane-aññāyittha ñāyati ñāyissatīti = ñeyyaṃ, ñātabbaṃ, ñātayyaṃ ñāssa jājannāti jādese kiyādito nāti vinādhikārayogavibhāgena nāppaccayo ikārāgamo ca. Jānitabbaṃ vijānīyaṃ.

Khā pakathane-saṅkhātabbaṃ saṅkheyyaṃ iccādi.

Karamhā ricca. 541-544.

Karadhātuto riccappaccayo hoti bhāvakammesu.

Ramhiranto rādi no. 542-541.

Rakārānubaṇdhe paccaye pare sabbo dhātvanto rādippaccayarakāramariyādo no hoti. Lopamāpajjateti attho. Rantoti ettha rakāro saṇdhijo. Kattabba = kiccaṃ.

Riccāti yogavibhāgena bharāditopi riccappaccayo yathā: bharīyatīti = bhacco. Saralopo.

I gatimhi-paṭi etabboti = paṭicco.

[SL Page 253] [\x 253/]
Pesātisaggapattakālesu kiccā. 513-637

Pesa atisagga pattakāla iccetesvatthesu kiccappaccayā honti. Pesanaṃ nāma kattabbamidaṃ bhavatāti āṇāpanaṃ ajjhesanañca. Atisaggo nāma kīmidaṃ mayā kattabbanti puṭṭhassa vā pāṇo na hantabboti ādinā paṭipattidassanamukhena vā kattabbassa anuññā. Pattakālo sampattasamayo. Yo attano kiccakaraṇasamayamanupaparikkhitvā na karoti tassa samayārocanaṃ na tattha ajjhesanamatthīti. Te ca bhāvakammesu kiccaktakkhatthāti vuttattā bhāvakammesveva bhavanti. Pesane tāva-karīyatu bhavatā kammanti atthe iminā tabbānīyā. Sesaṃ vuttanayameva. Kattabbaṃ kammaṃ bhavatā, karaṇīyaṃ kiccaṃ bhavatā. Atisagge-bhujjatu bhavatāti atthe tabbādi. Aññesu cāti vuddhi.

Tassāti vattate.

Bhujādīnamanto no dvi ca. 544-580.

Bhuja iccevamādīnaṃ jakārādiantānaṃ dhātūnamanto no hoti parassa kiccakitakappaccayatakārassa ca dvibhāvo hoti. Bhottabbaṃ bhojanaṃ bhavatā, bhojanīyaṃ bhojjaṃ bhavatā. Ikārāgamayuttatakāre pana namakarānamantānaṃ niyutta tamhīti ettha antānaṃ niyuttatamhīti yogavibhāgena dhātvantalopādinisedho. Rudhādito niggahītapubbanti vinādhikārena katayogavibhāgena niggahītañcāti vā niggahītāgamo. Bhuñjitabbaṃ tayā, yuñjitabbaṃ.

Samayārocane pana:-

I ajjhayane adhipubbo. Adhīyataṃ bhavatāti atthe tabbānīyādi. Ikārāgamavuddhiayādesajjhā ca. Ṇyappaccaye tu vuddhi yakārassa dvittañca. Ajjhayitabbaṃ ajjheyyaṃ bhavatā, ajjhayanīyaṃ bhavatā. Avassaṃ kattabbanti vākye pana kiccāti adhikicca avassakādhamiṇesu ṇī cāti avassakādhamiṇatthe ca tabbādayo. Kattabbaṃ me bhavatā gehaṃ, karaṇīyaṃ, kāriyaṃ. Evaṃ-dātabbaṃ me bhavatā sataṃ, dānīyaṃ, deyyaṃ.

Dhara dhāraṇe vurādittā ṇeṇayā vuddhi ikārāgamo ca. Dhāretabbaṃ dhārayitabbamiccādi. Nudādīhi yuṇacūnamanānanākānanakā sakāritehi cāti sakāritehipi yuṇacūnamādesa

[SL Page 254] [\x 254/]

Vidhānatoyeva dhātuppaccayantatopi kiccakitakappaccayā bhavantīti daṭṭhabbā. Tena-titikkhāpīyatīti = titikkhāpetabbo. Evaṃ-tikicchāpetabbo tikicchāpanīyo. Abhāvīyittha bhāvīyati bhāvīyissatīti = bhāvetabbo, maggo. Bhāvayitabbo bhāvanīyo, bhāvanīyā, bhāvanīyaṃ. Akārīyittha kārīyati kārīyissatīti = kāretabbaṃ, kārayitabbaṃ, kārāpetabbaṃ, kārāpayitabbaṃ, kārāpanīyamiccādi ca siddhaṃ bhavati.

Kattabbaṃ karaṇīyañca kāriyaṃ kiccamiccapi,
Kāretabbaṃ tathā kārāpetabbaṃ kiccasaṅgaho.

Kiccappaccayantanayo.
:0:
Idāki kitakappaccayā vuccante.

Kara karaṇe-pure viya dhātusaññādi. Kumha iccupapadaṃ tato dutiyā.

Kumbhaṃ karoti akāsi karissati vāti viggahe:-

Paro paccayoti ca vattate.

Dhātuyā kammādimhi ṇo. 545-526.

Kammasmiṃ ādimhi sati dhātuyā paro ṇappaccayo hoti.

So ca:-

Aññe kit. 546-548.

Tatiye dhātvadhikāre vihitā kiccehi aññe paccayā kiticceva saññā hontīti kitsaññā katā.

Kattari kit. 547-626.

Kattari kārake kit paccayo hotīti niyamato kattari bhavati. So ca ṇādayo tekālikāti vuttattā kālattaye ca hoti. Pure viya kāritavyapadesaṇalopavuddhiyo. Paccayantassāliṅgattā taddhitaghamāsakitakā nāmaṃvātavetūnādisu cāti kitakantattā nāmamiva kate syāduppatti. Tato kumbhaṃ karotīti atthe amādayo parapadehīti dutiyātappurisa

[SL Page 255] [\x 255/]

Samāso. Nāmānanti ādinā samāsasaññā. Tesaṃ vibhattiyo lopā cāti vibhattilopo. Pakati cassa sarantassāti pakati bhāvo. Puna tato samāsattā nāmamiva kate syāduppatti. So kumbhakāro, te kumbhakārā iccādi.

Itthiyaṃ kumbhakārī, kumbhakāriyo iccādi. Tathā: kammaṃ karotīti = kammakāro. Evaṃ-mālakāro, kaṭṭhakāro, rathakāro, suvaṇṇakāro, suttakāro, vuttikāro, ṭīkākāro.

Gaha upādāne-pattaṃ agaṇhi gaṇhāti gaṇhissatīti = pattagāho. Evaṃ-rasmiggāho, rajjuggāho

Ve tantusantāne-tantaṃ avāyi vāyati vāyissatīti = tantavāyo. Te āvāyā kāriteti āyādeso. Vākye panettha te āvāyāti yogavibhāgena āyādeso. Evaṃ-tunnavāyo.

Mā parimāṇe-dhaññaṃ amini mināti minissatīti atthe ṇappaccaye kate-

Ṇamhīti vattate.

Ākārantānamāyo. 548-595.

Ākārantānaṃ dhātūnamantassa āyādeso hoti ṇakārānubaṇdhappaccaye pare. Saralopādi. Dhaññamāyo evaṃ-dānaṃ dadātīti = dānadāyo

Kamu kantimhi-dhammaṃ akāmayi kāmayati kāmayissatīti = dhammakāmo, puriso. Dhammakāmā, kaññā. Dhammakāmaṃ, cittaṃ. Evaṃ atthakāmo, hitakāmo, sukhakāmo. Dhammaṃ pāletīti = dhammapālo iccādi.

Dama damane-arī adami dameti damessatīti viggahe-dhātuyāti adhikāro.

Kammādimhīti ca vattate.

Saññāyama nu. 549-527.

Kammupapade ādimhi sati saññāyaṃ gammamānāyaṃ dhātuyā appaccayo hoti upapadante nurāgamo ca. Ettha ca nu niggahītaṃ padanteti sutte padanteti vacanato upapadanteyeva nurāgamo hotīti daṭṭhabbaṃ. Tesu vuddhīti ādinā ukāralopo. Ayaṃ pana ṇvāgamo samāsaṃ katvā upapadavibhatti lope kateyeva hotīti veditabbaṃ.

[SL Page 256] [\x 256/]

Nu niggahītaṃ padante. 550-539.

Upapadabhūtanāmapadante vattamāno nurāgamo niggahītamāpajjate. Niggahītassa vaggantattaṃ. Sesaṃ samaṃ. Vuddhābhāvo viseso. Ariṇdamo, rājā.

Tathā: tara taraṇe-vessaṃ taratīti = vessantaro. Taṇhaṃkarotīti = taṇhaṅkaro, bhagavā evaṃ-medhaṅkaro, saraṇaṅkaro, dīpaṅkaro.

Ādimhi a iti ca vattate.

Purā dadā ca iṃ. 551-528.

Purasadde ādimhi sati dada dāne iccetāya dhātuyā appaccayo hoti purasadde akārassa iñca hoti. Ettha ca tadanuparodhenāti paribhāsato purasaddantasseva iṃ hotīti daṭṭhabbaṃ. Ṇādīnaṃ tekālikattepi upapadatthavisesena atīteyevāyamappaccayo hotīti daṭṭhabbaṃ. Pure dānaṃ adadīti = puriṇdado, sakko. Idhāpi vibhattilope kateyeva iṃādeso.

Kammādimhi a iti ca vattate.

Sabbato ṇvutvāvī vā. 552-529.

Sabbato dhātuto kammādimhi vā akammādimhi vā sati a ṇvu tu āvī iccete cattāro paccyā honti. Vāggahaṇaṃ kammādimhi vāti upapadavikappanatthaṃ. Appaccaye tāva-

Dhara dhāraṇe-dhammaṃ adhari dharati dharissatīti = dhammadharo. Evaṃ-vinayadharo. Tathā: taṃ karotīti = takkaro. Dvittaṃ, evaṃ-hitakaro, divasakaro, dinakaro, divākaro, nisākaro. Dhanuṃ gaṇhātīti = dhanuggaho. Evaṃ-kaṭaggaho. Sabbakāmaṃ dadātīti = sabbakāmadado. Sabbadado. Āto pana:annaṃ adāsi dadāti dadissatīti = annado. Evaṃ-dhanado. Saccaṃ saṇdahatīti = saccasaṇdho.

Pā pāne-majjaṃ pivatiti = majjapo.

Tā pālane-gavaṃ saddaṃ tāyatīti = gottaṃ. Evaṃ kattari akammādimhi panāyasmādapetīti sutte bhayaggahaṇena sesa sādhanepi.

[SL Page 257] [\x 257/]

Ni pāpuṇane-vipubbo. Vinesi vineti vinessati etena etthāti vā-vinayo. Aññesu cāti vuddhi ayādeso ca. Nayanaṃ nayo.

Si sevāyaṃ-nipubbo. Nissīyittha nissīyati nissīyissati tanti = nissayo.

Si saye-anusayi anuseti anusessatīti = anusayo.

I gatimhi - patipubbo. Paṭicca etasmā phalametīti = paccayo, samudayo.

Ci caye-vinicchiyatenena vinicchayanaṃ vā = vinicchayo. Uccayanaṃ = uccayo. Sañcayo. Dhammaṃ vicinātīti = dhammavicayo.

Khī khaye - khayanaṃ = khayo.

Ji jaye-vijayanaṃ = vijayo. Jayo.

Kī dabbavinimaye-vikkayanaṃ-vikkayo.Kayo.

Lī silesane-alliyanti etthāti = ālayo. Layo. Evaṃ ivaṇṇantato. Ā suṇantīti = assavā. Avādeso. Paṭissavanaṃ = paṭissavo.

Su gatimhi-ā bhavaggā savantīti = āsavā.

Ru sadde-ravatīti = ravo, bhavatīti = bhavo, pabhavati etasmāti = pabhavo.

Lucchedane-lavanaṃ = lavo evaṃ uvaṇṇantato. Niggaṇhāti niggahaṇaṃ vā = niggaho. Paggaho. Saṅgaṇhāti etena saṅgahaṇaṃ vā = saṅgaho.

Vara vareṇa-saṃvaraṇaṃ = saṃvaro.

Dara ādare-ādaraṇaṃ = ādaro, āgacchati āgamananti vā = āgamo, āgamīyanti ettha etena vā atthāti = āgamo, pariyatti. Sappatīti = sappo, dibbatīti = devo.

Kamu padavikkhepe pakkamanaṃ pakkamatīti vā = pakkamo. Evaṃ-vikkamo

Cara caraṇe-vane caratīti = vanacaro, kāmo avacarati etthāti = kāmāvacaro, loko. Kāmāvacarā, paññā. Kāmāvacaraṃ, cittaṃ, chaṭṭhitappuriso.

[SL Page 258] [\x 258/]

Gāvo caranti etthāti = gocaro, pādena pibatīti = pādapo. Evaṃ-kacchapo. Tatiyātappuriso.

Ruha janane sirasmiṃ ruhatīti = siroruho. Guhāyaṃ sayatītī = guhāsayaṃ, cittaṃ. Evaṃ-kucchisayā, vātā.

Ṭhā gatinivuttimhi-pabbate aṭṭhāsi tiṭṭhati ṭhassatīti = pabbataṭṭho, puriso, pabbataṭṭhā, nadī. Pabbataṭṭhaṃ, osadhaṃ. Evaṃ-thalaṭṭhaṃ, jalaṭṭhaṃ. Sattamītappuriso.

Gahassupadhasse vā. 553-631.

Gaha iccetassa dhātussa upadhassa ettaṃ hoti vā upadhāti antakkharato pubbakkharassa parasamaññā. Gayhatīti = gehaṃ, gahaṃ. Ṇvuppaccayo. Rathaṃ karotīti atthe ṇavuppaccayo. So ca aññe kitīti kitsaññattā nantari kititi kattari yeva bhavati tato kāritavyapadese ṇalopavuddhiyo.

Anakā yuṇvūnaṃ. 554-624.

Yuṇvu iccetesaṃ paccayānaṃ ana aka iccete ādesā hontīti akādeso.

Sesaṃ kumbhakārasaddasamaṃ. Rathakārako. Tathā: annaṃ dadātīti = annadāyako. Ākārantānamāyoti āyādeso. Itthiyamato āppaccayoti āppaccayo. Tesu vuddhīti ādinā akārassikāro. Annadāyikā, kaññā. Annadāyakaṃ, kulaṃ. Lokaṃ netīti = lokanāyako. Vineti satteti = vināyako, te āvāyā kāriteti āyādeso.

Akammūpapade-karotīti = kārako, kārikā, kārakaṃ, dadātīti = dāyako, dāyikā, dāyakaṃ. Netīti = nāyako, nāyikā, nāyakaṃ. Bhagavato ovādānusāsaniṃ asuṇi suṇāti suṇissatīti = sāvako, sāvikā āvādeso lunātīti = locako.

Pu pavane-punātīti = pāvako, bhavatīti = bhāvako, upāsatīti = upāsako upāsikā, gaṇhātīti = gāhako, pacatīti = pācako, ayajī yajati yajissatīti = yājako.

[SL Page 259] [\x 259/]

Ettha hi kagā cajānantī cajānaṃ kagatte sampatte:-

Na kagattaṃ cajā ṇavusmiṃ. 555-620.

Dhātvantabhūtā catārajakārā kakāragakārattaṃ nāpajjante ṇvuppaccaye pareti paṭisiddhattā na bhavati.

Jana janane-janetīti = janato, janikā. Ghaṭādīnaṃ vāti ettha vāggahaṇena vuddhi na hoti. Evaṃ-khanatīti = khanato, sametīti = samako, dametīti = damako, gametīti = gamako, ahani hanati hanissatīti-vadhako. Vadho vā sabbatthāti hanassa vadhādeso. Hantīti = ghātako. Hanassa ghātoti ṇvumhi ghātādeso. Gāvo hantīti = goghātako. Ruṇdhatīti = ruṇdhako. Niggahītāgamo. Saṃyogantattā vuddhi na hoti. Evaṃ-bhuñjatīti = bhuñjako, kiṇātīti = kāyako, pāletīti = pālako, pūjetīti = pūjako.

Nudādīhi yuṇvūnamanānanākānanakā sakāritehi ca. 556-643.

Nudādīhi dhātūhi sakāritehi ca dhātūhi paresaṃ yuṇvūppaccayānaṃ yathākkamaṃ ana ānana aka ānanaka iccete ādesā honti.

Ettha hi:-

Sakāritehi vunvūnaṃ kāriyassa vidhānato,
Kiccakitsambhavo dhātuppaccayehipi vediyo

Nudakkhepe-papubbo. Panudi panudati panudissatīti atthe ṇvuppaccayo. Tassiminā akādeso. Kvaci dhātūti ādinā nudassa dīgho. Panūdako.

Sūdakkharaṇe-sūdatīti = sūdako.

Ñā avabodhane-aññāsi jānāti jānissatīti atthe ṇvuppaccayo. Tassānena ānanakādeso. Ñāssa jājantāti jādeso. Saralopādi jānanako.

Sakāritehi pana:-

Āṇa pesane-āṇāpesi āṇāpeti āṇāpessatīti atthe sabbato ṇvutvāvī vāti ṇvuppaccayo. Tassiminā akādeso. Saralopādi. Āṇāpako. Saññāpetīti = saññāpako sañjānanako. Ettha ānanakādeso. Kvaci dhātūti ādinā

[SL Page 260] [\x 260/]

Kāritalopo. Tathā: dāpetīti = dāpako. Anakā yunaṇvūnti akādeso. Patiṭṭhāpetīti = patiṭṭhāpako, nibbānaṃ sampāpetīti = nibbānasampāpako, kārāpetīti = kārāpako, kārāpikā iccādi. Tuppaccaye akāsi karoti karissatīti atthe sabbato ṇvutvāvī vāti tuppaccayo so ca kitsaññattā ṇvuppaccayo viya sabbattha kattariyeva bhavati.

Antassāti vattate.

Karassa ca tattaṃ tusmiṃ. 557-621.

Kara iccetassa dhātussa antassa rakārassa takārattaṃ hoti tuppaccaye pare, casaddena bharādīnañca.

Tato nāmamiva kate syāduppatti satthupitādinamā sismiṃ silopo cāti āttasilopā. Tassa kattā = takkattā chaṭṭhisamāso.

Bhara bharaṇe bharatīti = bhattā, hara haraṇe-haratiti = hattā, bhiṇdatīti = bhettā, bheditā vā. Chiṇdatīti = chettā. Dadātīti = dātā. Bhojanassa dātā = bhojanadātā, saṇdahatīti = saṇdhātā, avaci cavati vakkhatīti = vattā. Bhujādīnamanto no dvi cāti dhātvantalopo dvittañca. Bhuñjatīti bhottā. Abujjhi bujjhati bujjhissatīti = bujjhitā. Yakārikārāgamā. Jānātīti = ñātā, jinātīti = jetā, suṇātīti = sotā, gaṇhātīti = gahetā, bhavatīti = bhavitā, saratīti = saritā, gacchatīti = gantā. Gamakhanahanādīnaṃtuntabbādisū na iti dhātvantassa nattaṃ. Evaṃ-khanatīti = khantā, hantīti = hantā, maññatīti = mantā, pāletīti = pāletā pālayitā kārite bhāvayatīti = bhāvetā bhāvayitā. Evaṃ-sāretā sārayitā, dāpetā dāpayitā, hāpetā hāpayitā, nirodhetā nirodhayitā, bodhetā bodhayitā, ñāpetā ñāpayitā, sāvetā sāvayitā, gāhetā gāhayitā, kāretā kārayitā, kārāpetā kārāpayitā iccādi.

Ācīppaccaye-

Disa pekkhane-bhayaṃ apassi passati passissatīti atthe āvīppaccayo. Kvaci dhātūti ādinā disassa dassādeso. Bhaya dassāvī, bhayadassāvino iccādi. Daṇḍīva neyyaṃ.

Itthiyaṃ-bhayadassāvinī. Napuṃsake-bhayadassāvi, cittaṃ.

[SL Page 261] [\x 261/]

Sāsu anusiṭṭhimhi-sadevakaṃ lokaṃ diṭṭhadhammikādivasena sāsatīti atthe:-

Sāsādīhi ratthu. 558-568.

Sāsu iccevamādīhi dhātūhi ratthuppaccayo hoti.

Ramhiranto rādi noti rādilopo saralopādi. Nāmavyapadese syāduppatti āttasilopā. Satthā, satthāro.

Pā rakkhane-puttaṃ pātīti atthe:-

Pādito ritu. 559-569.

Pā iccevamādito dhātugaṇato rituppaccayo hoti. Rādilopo saralopādi. Pitā.

Dhara dhāraṇe-mātāpitūhi dharīyatīti-dhītā. Kvaci dhātūti ādinā ikārassa dīgho.

Māna pūjāyaṃ-dhammena puttaṃ mānetiti attho:-

Mānādīhi rātu. 560-570.

Māna bhāsa iccevamādīhi dhātūhi rātuppaccayo hoti. Rādilopo. Mātā.

Bhāsa viyattiyaṃ vācāyaṃ-pubbe bhāsatīti = bhātā iccādi.

Visappavesane-papubbo. Pāvisi pavisati pavisissatīti atthe:-

Visarujapadādito ṇa. 561-530.

Visa ruja pada iccevamādīhi dhātūhi paro ṇappaccayo hotīti ṇappaccayo.

So ca kitsaññattā kattari bhavati. Kāritavyapadeseṇalopavuddhiyo paveso.

Tathā: ruja roge-aruji rujati rujissatīti = rogo kagā cajānanti jakārassa gakāro. Uppajjatīti = uppādo.

Phusa phusane = phusi phusati phusissatīti phusanti vā tena taṃsampayuttāti = phasso. Saṃyogantattā na vuddhi. Kvaci dhātūti ādinā phusassa phasso bhavatīti = bhāvo.

[SL Page 262] [\x 262/]

Uca samavāye-ucatīti = oko cakārassa kakāro.

Aya gatimhi-ayi ayati ayissati ayati vā itoti = āyo. Budha avagamane-sammā bujjhatīti = sambodho, āharatīti = āhāro. Upahantīti = upaghāto. Hanassa ghātoti ghātādeso.

Ranja rāge-rañjatīti atthe ṇappaccayo.

Niggahītaṃ saṃyogādi no. 562-609.

Saṃyogasmiṃ ādibhūto nakāro niggahītamāpajjate tassa vaggantattaṃ jakārassa gattaṃ. Raṅgo

Ṇamhi ranjassa jo bhāvakaraṇesu. 563-592.

Ranja iccetassa dhātussa antabhūtassa jassa gakārādeso hoti bhāvakaraṇa iccetesvatthesu vihite ṇakāravatippaccaye pare.

Ettha hi:-

Ṇamhi ranjassa karaṇe chādesassa vidhānato,
Akattaripi viññeyyo kārake ṇassa sambhavo.

Rañjanti anenāti = rāgo, rañjīyati anenāti vā = rāgo, sayaṃ rañjatītipi rāgo. Ṇamhi ranjassa joti yogavibhāgena jakāro. Pajjate anenāti = pādo, patujjate anenāti = patodo, jarīyati anenāti = jāro, evaṃ-dāro. Tathā kammādisu. Bhujjatīti = bhogo, evaṃ-bhāgo, bhāro. Labbhatīti = lābho, voharīyatīti = vohāro, dīyatīti = dāyo, vihaññati etasmāti = vighāto, viharanti etthāti = vihāro, ā ramanti etasminti = ārāmo. Evaṃ-papāto iccādi.

Ṇa iti vattate

Bhāve ca. 564-531.

Bhāvatthe cāhidheyyo dhātūhi ṇappaccayo hoti.
Bhūyate bhavanaṃ vā = bhāvo, paccate pacanaṃ vā = pāko kagā cajānanti kādeso.

Sivakkharaṇe-sevanaṃ = seko.

Suca soke-socanaṃ = soko.

Caja hānimhi-avajittha cajjate cajiyissate cajanaṃ vā = cāgo.

[SL Page 263] [\x 263/]

Yaja devapūjāsaṅgatikaraṇadānesu-ijjittha ijjate ijjissate yajanaṃ vā = yāgo, yuñjanaṃ = yogo.

Bhaja sevajayaṃ-abhajjittha bhajjate bhajjissate bhajanaṃ vā = bhāgo arajjittha rajjate rajjissate rajanaṃ vā = rāgo jassa gakāro.

Daha bhasmikaraṇe-pariḍayhittha pariḍayhati pariḍayhissati paridahanaṃ vāti atthe ṇappaccayo.

Ṇamhi vāti ca vattate.

Dahassa do laṃ. 565-616.

Daha iccetassa dhātussa dakāro lattamāpajjate ṇappaccaye pare vā.

Pariḷāho. Paridāho.

Bhanja avamaddane-bhañjanaṃ = bhaṅgo

Sanja saṅge-sañjanaṃ = saṅgo. Nassa niggahītaṃ. Paccayehi saṅgamma karīyati saṅkharīyati tena vāti atthe visarujapadādīnā saṅkharaṇanti atthe bhāve cāti vā ṇappaccayo.

Ṇamhīti vattate.

Purasamupaparīhi karotissa khakharā vā tappaccayesu ca. 566-596.

Pure saṃ upa pari iccetehi parassa karotissa dhātussa kha khara iccete ādesā honti vā tappaccaye ṇappaccaye ca pare.

Tappaccayesūti bahuvacananiddesena tuntvādisupi. Dhātvādesassapi ṭhānopacārena dhātuvohārato asaṃyogantassa vuddhi kāriteti vuddhi. Saṅkhāro. Evaṃ-parakkhāro, purekkhāro.

Vāti kiṃ?-Upakāro.

Lubha giddhimhi-lubbhanti tena sayaṃ vā lubbhati lubbhanamattameva vā tanni lobho.

Dusa appītimhi-dussanti tena sayaṃ vā dussati dussanamattameva vā tanti doso.

Muha vicitte-muyhanti tena sayaṃ vā muyhati muyhanamattameva vā tanti moho. Iccādi kattukaraṇabhāvesu yathārahaṃ yojetebbaṃ.

[SL Page 264] [\x 264/]

Gaha upādāne-gayhatīti atthe visarujapadādinā kammaṇi ṇappaccayo.

Gahassa ghara ṇe vā. 567-615.

Gaha iccetassa dhātussa gharādeso hoti vā ṇappaccaye pare.

Saralopādi. Gharaṃ, gharāni.

Vāti kiṃ? Gaṇhāti gahaṇaṃ vā = gāho

Sambhavati atthe:-

Kvi ca. 568-532.

Sabbadhātūhi kvippaccayo hoti. So ca kitsaññattā kattari bhavati.

Kvilopo ca. 569-641.
Kvino sabbassa lopo hoti.

Kitantattā nāmamiva kate syāduppatti. Silopo sambhū-evaṃ-vibhavatiti-vibhū. Abhibhū, sayambhū.

Tathā: dhu kampane-saṇdhunātīti = saṇdhu.

Bhā dittimhi-vibhātīti = vibhā, pabhātīti = pabhā, saha saṅgamma vā bhanti bhāsanti vā etthāti = sabhā sahassa sādeso niggahīta lopo vā. Bhujena gacchatīti atthe kvippaccayo.

Dhātvantassa lopo kvimhi. 570-617.

Dhātvantassa byañjanassa lopo hoti kvippaccaye pare.

Kvilopo bhujago evaṃ-urasā gacchatīti = urago turaṃ sīghaṃ turitaturito gacchatīti = turago, khena gacchatīti = khago, vihāyasā gacchatīti = vihago. Vihādeso na gacchatīti = ago, nago.

Khanu avadāraṇe-saṃ pubbo. Saṅkhani saṅkhanani saṅkhanissatīti = saṅkho.

Ramu kīḷāyaṃ-kuñje ramatīti = kuñjaro

Jana janane-kammato jātoti atthe kvippaccayo. Dhātvantalopādi purimasamaṃ. Pañcamītappurisova viseso. Kammajo,

[SL Page 265] [\x 265/]
Vipāko. Kammajā, paṭisaṇdhi. Kammajaṃ, rūpaṃ. Evaṃ-cittajaṃ āhārajaṃ attajo, putto. Vārimhi jāto = vārijo. Evaṃ-thalajo. Paṅkajaṃ, jalajaṃ, aṇḍajaṃ sarasijaṃ. Sattamīsamāso.

Dvikkhattuṃ jāto = dvijo, pacchā jāto = anujo iccādi.

Vida ñāṇe-lokaṃ avedīti atthe kvippaccayo.

Kvimhīti vattate.

Vidante ū. 571-618.

Vidadhātuto ante ūkārāgamo hoti kvimhi. Kvilopo. Lokavidū.

Disa pekkhane-imamiva naṃ apassi passati passissati ayamivaso dissatīti vā atthe-kvi cāti kvippaccayo. Dhātvantassa lopo. Kvimhiti dhātvantassa lopo sampatte:-

Iyatamakiphasānamantassaro dīghaṃ kvaci disassa guṇaṃ doraṃ sakkhī ca. 572-644.

Ima ya ta amha kiṃ eta samāna iccatesaṃ sabbanāmānaṃ upamānūpapadabhāvena disassa dhātussa guṇabhūtānaṃ ante saro dīghamāpajjate, disa iccetassa dhātussa antassa sa kkha ī iccete ādesā ca honti, disassa dakāro rakāramāpajjatehi kvimhi dhātvantassa sasaddādosaṃ katvā kvilopādimhi ca kate i iti nipātanena imasaddassikāre tassiminā dīghe ca kate syāduppatti.

Īdiso, puriso, īdisā, kaññā īdisī vā. Īdisaṃ cittaṃ. Tathā: yamiva naṃ passati yo viya dissatīti vā yādiso. Yādisā yādisī, yādisaṃ tamiva naṃ passati so viya dissatīti vā tādiso. Tādisā tādisī, tādisaṃ. Mamiva naṃ passati ahaṃ viya so dissatīti vā mādiso mādisā mādisī, mādisaṃ. Ma iti nipātanena amhasaddassa masaddādeso.

Kamiva naṃ passati ko viya dissatīti vā kīdiso. Kīdisā kīdisī kīdisaṃ. Etamiva naṃ passati eso viya dissatīti vā ediso, etā diso vā. Edisā edisī, edisaṃ. E iti nipātanena etasaddasse
* Dusassāti suttavuttyādisu āgatopi pāṭho idha disassāti niddiṭṭho ācariyassa matabhedenāti ñāyate.

[SL Page 266] [\x 266/]

Kāro samānaṃ katvā naṃ passati samāno viya so dissatīti vā sādiso, sadiso vā. Sa iti nipātanena samānassa so. Tadantassa vā dīgho sādisā sadisī sadisā sadisī, sādisaṃ sadisaṃ. Dakārassa rakārādese pana īriso, yāriso, tāriso, māriso, kiriso, eriso, sāriso, sariso, kkhādese: īdikkho, yādikkho, tādikkho, mādikkho, kīdikkho, edikkho, sādikkho, sadikkho. Rakāre: sārikkho sarikkho. Īkārādese: īdī, yādī, tādī, mādī, kīdi, edī, sādī. Casaddena tumhādiupapadepi tumhe viya dissatīti tumhādiso, tumhādīsī. Khaṇdhā viya dissantīti khaṇdhādisā iccādi.

Dhara dhāraṇe-apāyesvapatamāne adhigatamaggādike satte dhāreti dharanti tenāti vā salakkhaṇaṃ dhāreti paccayehi dharīyatīti vā atthe:-

Dharādīhi rammo. 573-533.

Dhara iccevamādīhi dhātūhi rammappaccayo hoti

So ca:-

Kammaggahaṇato bhāvakammesūtettha vediyo,
Akattaripi hotīti kārake rammapaccayo.

Rādilopo. Dhammo. Evaṃ-karīyatīti = kammaṃ.
Vara varaṇe-vammaṃ.

Saṃsa pasaṃsane-pasubbo. Piya iccupapadaṃ. Piyaṃ pasaṃsituṃ sīlamassāti vā piyapasaṃsananīlo, piyapasaṃsanadhammo, piyapasaṃsane sādhukārīti vā atthe:-

Tassīlādisu ṇītvāvī ca. 574-534.

Sīlaṃ pakati. Tassilataṇdhammatassādhukārisvatthesu gammamānesu sabbadhātūhi ṇī tu ācī iccete paccayā hontīti kattari ṇīppaccayo.

Saṃyogantattā na vuddhi. Sesaṃ neyyaṃ.

Piyapasaṃsī, rājā. Athavā, piyaṃ pasaṃsī pasaṃsati pasaṃsissati sīlena dhammena vā sādhu vāti piyapasaṃsī, piyapasaṃsinī, piyapasaṃsi, kulaṃ. Brahmaṃ carituṃ sīlaṃ yassāti vā brahmaṃ carati sīlena dhammena vā sādhu vāti brahmacārī, brahmacārinī, brahmacāri, evaṃ-saccavādī,

[SL Page 267] [\x 267/]
Dhammavādī, sīghayāyī, pāpakārī, mālakārī iccādi. Casaddena attamānepi ṇī. Paṇḍitaṃ attānaṃ maññatīti = paṇḍitamānī, bālo bahussutamānī iccādi.

Vatu vattane-papubbo pasayha pavattituṃ sīlaṃ yassāti atthe iminā tuppaccayo pasayhapavattā.

Athavā: vaca viyattiyaṃ vācāyaṃ-pasayha pavattituṃ silamassāti = pasayhapavattā, pasayhapavattāro. Bhujādittā dhātvantalopadvittāni. Sesaṃ kattusamaṃ. Bhayaṃ passituṃ sīlaṃ yassāti vā bhaya dassanasīlo bhayadassanadhammo bhayadassane. Sādhukārīti vā bhaya dassāvī, bhayadassāvinī. Bhayadassāvi, cittaṃ. Evaṃ-ādīnavadassāvī.

Tassilādisūti adhikāro.

Saddakudhacalamaṇḍattharucādīhi yu. 575-535.

Saddakudhacalamaṇḍatthehi dhātūhi rucādīhi ca yuppaccayo hoti tassīlādisvatthesu.

Ghusa sadde ghosayituṃ sīlamassāti vā ghosanasīloti vā aghosayi ghosayati ghosayissati sīlena dhammena vā sādhu vāti atthe iminā yuppaccayo. Tassa anakā yuṇvūnanti anādeso. Aññesu vāti vuddhi. So ghosano, sā ghosanā.

Bhāsa viyattiyaṃ vācāyaṃ-bhāsituṃ sīlamassāti vā bhāsanasīlo bhāsanadhammo bhāsane sādhukārīti vā bhāsano.

Kudha kope-kujjhituṃ sīlaṃ yassāti vā kujjhanasīloti vā kodhano. Kodhanaṃ.

Rusa rose-rosituṃ sīlaṃ yassāti vā rosanasīloti vā rosano.

Cala kampane-calituṃ sīlaṃ yassāti vā calati sīlenāti vā calano.

Kapi calane-kampituṃ sīlaṃ yassāti vā akampi kampati kampissati sīlenāti vā kampano. Ikārānubaṇdhidhātussarato kvaci dhātūti ādinā vā niggahītañcāti vā niggahītāgamo.

Edi kiñcicalane-phaṇdituṃ sīlaṃ yassāti vā phaṇdati sīlenāti vā phaṇdano.

[SL Page 268] [\x 268/]

Maḍi bhusāyaṃ maṇḍayituṃ sīlaṃ yassāti vā maṇḍayati sīlenāti vā maṇḍano.

Bhusa alaṅkāre-bhusanasīloti vā abhusayi bhusayati bhusayissati sīlenāti vā bhūsano, bhūsanaṃ.

Ruva dittimhi-arucci ruccati ruccissati sīlenāti rocano.

Juta dittimhi-ajoti jotati jotissati sīlenāti vā jotano.

Vaḍḍha vaḍḍhane-vaḍḍītuṃ sīlamassāti vaḍḍhano iccādi.

Pārādigamimhā rū. 576-536.

Pārādīhi upapadehi parasmā gami iccetasmā dhātumhā paro. Ruppaccayo hoti tassīlādisvatthesu. Kattariyevāyaṃ. Pāro ādi yesaṃ te = pārādayo, pārādīhi gami = pārādigami rādilopo. Bhavapāraṃ gantuṃ sīlaṃ yassāti vā bhavapāragamanasīlo bhavapāragamanadhammo bhavapāragamane sādhukārīti vā bhavapāragū. Bhavapāraguno. Antaṃ gamanasīlo = annaṅgū evaṃ-vedagū, aṅagū.

Rūti vattate.

Bhikkhādito ca. 577-537.

Bhikkha iccevamādīhi ca dhātūhi rūppaccayo hoti tassīlā disvatthesu.

Bhikkha yācane-bhikkhituṃ sīlaṃ yassāti vā abhikkhi bhikkhati bhikkhissati sīlenāti vā bhikkhanadhammoti vā bhikkhane sādhukārīti vā bhikkhu. Kvavi dhātūti ādinā rassattaṃ.

Ikkha dassanaṅkesu saṃsāre bhayaṃ ikkhatītipi bhikkhu. Vijānituṃ sīlaṃ yassa vijānanasīloti vā viññā̆. Sabbaṃ jānātīti = sabbaññā̆. Evaṃ-mattaññā̆, dhammaññā̆, atthaññā̆. Kālaññā̆, kataññā̆ iccādayo.

Hantyādīnaṃ ṇuko. 578-538.

Hantyādīnaṃ dhātūnamante ṇukappaccayo hoti tassīlādisvatthesu kattari.

[SL Page 269] [\x 269/]

Antāpekkhāyaṃ chaṭṭhī. Ṇakāro vuddhattho. Āhananasīlo = āghātuko. Ghātādeso. Saralopādi. Karaṇasīlo = kāruṇiko, sippī.

Bhī bhaye-bhāyanasīloti bhīruko. Rakārāgamo.
Ava rakkhane-āvuko, pitā.

Saṃhanaññāya vā ro gho. 579-540.

Saṃpubbāya hana iccetāya dhātuyā aññāya ca dhātuyā paro rappaccayo hoti hanassa gho ca.

Vāggahaṇaṃ sampiṇḍanatthaṃ vikappanatthaṃ vā. Tena saṅghātoti pi siddhaṃ hoti.

Hanassevāyaṃ gho hoti abhidhānānurūpato,
Asaṃpubbo ca ro tena paṭighotipi sijjhati.
Hana hiṃsāgatisu-saṃpubbo. Saṃhanti samaggaṃ kammaṃ samupagacchati sammadeva kilesadarathe hantīti vā = saṅgho. Rādilopo. Samantato nagarassa bāhire khaññatīti = parikhā. Itthiyaṃ āppaccayo. Antaṃ karotīti = antako, maccu.

Bhāvakammesūti vattate.

Naṇdādīhi yu. 580-549.

Naṇda iccevamādīhi dhātūhi paro yuppaccayo hoti bhāvakammesu aṇakā yuṇcūnanti yuppaccayassa anādeso.

Taṇda samiddhimhi, naṇda naṇdane vā-bhāve: naṇdīyateti = naṇdanaṃ. Kamme anaṇdīyittha naṇdīyati naṇdīyissati naṇditabbanti vā naṇdanaṃ, vanaṃ gayhati gahaṇīyaṃ vā gahaṇaṃ, gaṇhanaṃ vā. Caritabbaṃ = caraṇaṃ, bhūyate = bhavanaṃ, hūyate = bhavanaṃ, ruṇditabbaṃ = ruṇdhanaṃ rodhanaṃ vā, bhuñjitabbaṃ = bhuñjanaṃ bhojanaṃ vā, bujjhitabbaṃ = bujjhanaṃ bodhanaṃ vā, sūyati suti vā savaṇaṃ, pāpīyatīti pāpuṇanaṃ vā pāpanaṃ, pālīyatīti = pālanaṃ iccādi.

Yūti vattate

Kattukaraṇappadesesu ca. 581-550.

Kattukaraṇappadesa iccetesvatthesu ca sabbadhātūhi yuppaccayo hoti. Ettha padesoti adhikaraṇakārakaṃ vuccati. Kattari tā va rajaṃ haratīti = rajoharaṇaṃ, toyaṃ. Ārammaṇaṃ vijānātīti = viññāṇaṃ vijānanaṃ vā. Ānanajādesā.

[SL Page 270] [\x 270/]

Ghā gaṇdhopādāne-ghāyatiti = ghāṇaṃ.

Jhe cintāyaṃ-jhāyatīti = jhānaṃ. Kvaci dhātūti ādinā āttaṃ.

Kara karaṇe-karoti tenāti = karaṇaṃ, yathāsarūpaṃ saddā vyākarīyanti etenāti = vyākaraṇaṃ, pūrīyati tenāti = pūraṇaṃ, dīyati anenāti = dānaṃ, pamīyati anenāti = pamāṇaṃ, vuccati anenāti = vacanaṃ, panudati panujjate anenāti vā panūdano.

Sudakkharaṇe-sūdati sujjate anenāti vā sūdano, suṇāti sūyati etenāti vā savaṇaṃ.

Lūcchedane-lunāti lūyati anenāti vā lavanaṃ lonaṃ vā, nayati niyyati etenāti vā nayanaṃ.

Pu pavane-punāti pūyate anenāti vā pavano, sameti samīyati pāpaṃ anenāti vā samaṇo, samaṇaṃ vā. Tathā:bhāveti bhāvīyati etāyati vā bhāvanā. Evaṃ-pācanaṃ, pācāpanaṃ iccādi.

Adhikaraṇe:-

Ṭhā gatinivuttimhi-tiṭṭhati tasmiṃ iti = ṭhānaṃ. Evaṃ-sayanaṃ, senaṃ vā āsanaṃ. Adhikarīyati etthāti-adhikaraṇaṃ. Casaddena sampadānāpādānesupi. Sammā pakārena dadāti assāti = sampadānaṃ, apecca etasmā ādadātīti = apādānaṃ.

Saññāyaṃ dādhāto i. 582-553.

Saññāyaṃ gammamānāyaṃ i dhā iccetehi dhātūhi ippaccayo hoti. Bhāvakammādi adhikārevāyaṃ. Saralopādi.

Dā dāne-āpubbo. Ādiyatīti = ādi. Evaṃ-upādi.

Dhā dhāraṇe-udakaṃ dadhātīti = udadhi tesu vuddhilopādinā saññāyaṃ udakassa udādeso. Jalaṃ dhīyate asminti = jaladhi, cālāni dadhāti tasminti = vāladhi, saṇdhīyati saṇdadhātīti vā saṇdhi, nidhīyatīti = nidhi. Evaṃ-vidhīyati vidadhāti vidhānaṃ vā vidhi, sammā samaṃ vā cittaṃ ādadhātīti samādhi.

Itthiyamatiyavo vā. 583-555.

Itthiyaṃ abhidheyyāyaṃ sabbadhātūhi akāra ti yu iccete paccayā honti vā bhāvakammādisu. [Page 271]

[W marusi27]
[SL Page 271] [\x 271/]

Appaccaye tāva:-

Jara vayohānimhi-jīrati jīraṇanti vā jarā. Itthiyamato āppaccayoti āppaccayo. Paṭisambhijjatīti = paṭisambhidā. Paṭipajjati etāyāti = paṭipadā. Evaṃ sampadā, āpadā. Upādiyatīti = upādā. Sañjānātīti = saññā, pajānātīti = paññā. Upekkhatīti = upekkhā, cintanaṃ = cintā, patiṭṭhānaṃ = patiṭṭhā.

Sikkha vijjopādāne-sikkhanaṃ sikkhīyatiti vā = sikkhā. Evaṃ-bhikkhā.

Jhe cintāyaṃ-parasampattiṃ abhimukhaṃ jhāyatīti = abhijjhā. Hitesitaṃ upaṭṭhapetvā jhāyatiti = upajjhā, upajjhāyo. Sammā jhāyati etthāti = sajjhā.

Isu icchāyaṃ-esananti atthe appaccayo. Isuyamānamanto ccho vāti cchādeso. Icchā.
Puccha pucchane-pucchanaṃ = pucchā, tikicchanaṃ = tikicchā, ghasitu micchā = jighacchā titikkhā. Bubhukkhā. Pātumicchā = pipāsā. Maṇḍūkagatiyā vādhikārato cādesābhāvo. Vyāpitumicchā = vīcchā iccādi. Tippaccaye-sambhavani = sambhūti. Vādhikārato tippaccayamhi na vuddhi. Savaṇaṃ = suti, nayanaṃ niyati etāyāti vā nīti.

Mana ñāṇe-maññatīti = mati.

Te no timhīti ca vattate.

Gamakhanahanaramādīnamanto. 584-588.

Gama khana hana rama iccevamādīnaṃ makāranakārantānaṃ dhātūnaṃ anto byañjano no hoti tappaccaye timhi cāti dhātvantalopo. Gamanaṃ gantabbāti vā gati, upahananaṃ = upahati, ramanti tāya ramaṇaṃ vā rati.

Tanu vitthāre-tananaṃ = tati.

Yama uparame-niyamanaṃ = niyati. Ramato ramatīti ādisu pana akāravyavahitattā na dhātvantalopo. Bhuñjanaṃ = bhutti, yuñjanaṃ = yutti. Bhujādīnamatto no dvi cāti dhātvantalāpo cittañca. Samāpajjanaṃ samāpajjateti vā samāpatti. Sampatti. Gupādīnañcāti dhātvantalopadvittāni. Kvaci dhātūti ādinā hādito tissa ni hoti. Hāni jāni iccādi.

[SL Page 272] [\x 272/]

Cita sañcetane-cetayatīti atthe yuppaccayo. Anādesavuddhiāppaccayo. Cetanā.

Vida ñāṇe-vedayatiti = vedanā.

Disa uccāraṇe-desīyatīti = desanā, bhāvīyatīti = bhāvanā iccādi.

Itthiyaṃ vāti ca vattate.

Karato ririya. 585-556.

Karadhātuto itthiyamanitthiyaṃ vā abhidheyyāyaṃ ririyappaccayo hoti. Rādilopo. Kattabbā = kiriyā, karaṇīyaṃ = kiriyaṃ.

Kattarīti vattate.

Jito ina sabbattha. 586-560.

Ji iccetāya dhātuyā paro inappaccayo hoti sabbakāle kattari.

Ji jaye-pāpake akusale dhamme ajini jināti jinissatīti = jino.

Ināti vattate.

Supato ca. 587-561.

Supa iccetāya dhātuyā ca paro inappaccayo hoti.

Supa saye-supati supananti cā supino, supinaṃ.
Si saye-īsa iti upapadaṃ. Īsaṃ sīyati bhavatāti atthe:-

Īsadusasūhi kha. 588-562.

Īsa du su iccetehi upapadehi parehi dhātūhi khappaccayo hoti.

So ca-

Bhāvakammesu kiccaktakkhatthā. 589-627.

Bhāvakamma iccetesvatthesu kiccaktakkhattha iccete paccayā hontīti niyamato bhāvakammesveva hoti kvaci dhātūti ādinā khakārānubaṇdhassa lopo. Vuddhiāyādesadvittāni. Īsassayo bhavatā, dukkhena sīyatīti = dussayo, sukhena sīyatīti = sussayo. Kamme-īsaṃ karīyatīti = īsakkaraṃ kammaṃ bhavatā. Evaṃ-dukkhena karīyatiti = dukkaraṃ hitaṃ bhavatā, sukaraṃ pāpaṃ

[SL Page 273] [\x 273/]

Bālena, dukkhena bharīyatīti = dubbharo, mahiccho. Sukhena bharīyatīti = subharo. Appiccho. Dukkhena rakkhitabbanti = dūrakkhaṃ, cittaṃ. Dukkhena passitabboti = duddaso, dhammo. Sukhena passitabbanti = sudassaṃ, paracajjaṃ. Dukkhena anubujjhitabboti = duranubodho, dhammo. Sukhena bujjhitabbanti = subodhamiccādi.

Budha avagamane-sabbe saṅkhatāsaṅkhatasammutibhede dhamme anubujjhi bujjhati bujjhissatīti atthe:-

Ta iti vattamāne-

Budhagamāditthe kattari. 590-559.

Budha gama iccevamādīhi dhātūhi tadatthe gamyamāne kattari tappaccayo hoti sabbakāle.

Tassāti vattate.

Dhaḍhabhahehi daḍhā ca. 591-578.

Dhaḍhantabhahantehi dhātūhi parassa paccayatakārassa yathākkamaṃ dhakāraḍhakārādesā hontīti dhabhato takārassa dhakāro. Bhavatutthānanti ettha hakāraggahaṇato hakāratopi kvaci dhattaṃ. Avyavadhāne cāyaṃ tena-ruṇdhati, ārādhito, vaḍḍhito, labhitvā gahitoti ādisu paccayāgamavyavahitattā na bhavati.

Bhavatutthānamantānaṃ do dhe. 592-613.

Hakārassa vaggacatutthānañca dhātvantabhūtānaṃ dakārādeso hoti dhakāre pare buddho bhagavā. Saraṇaṃ agacchi gacchati gacchissatīti = saraṇaṃgato: upāsako. Gamakhanahanaramādīnamantoti dhātvantalopo. Evaṃ-jānātīti = ñāto.

I gatimhi upetīti = upeto.

Cinta cintāyaṃ-cintetīti = cittaṃ. Gupādīnañcāti dhātvantalopadvittāni.

Sañja saṅge-rūpādisu asajji sajjati sajjissatīti = satto. Bhujādīnamanto no dvi cāti dhātvantalopo dvittañca.

[SL Page 274] [\x 274/]

Saññāyamiti vattate.

Ti kiccāsiṭṭhe. 593-554.

Saññāyamabhidheyyāyaṃ āsiṭṭhe gamyamāne dhātūhi tippaccayo hoti kitpaccayo ca. Jino etaṃ bujjhatūti = jinabuddhi. Dhakāradakārādesā. Dhanamassa bhavatūti = dhanabhūti. Kitpaccaye-bhavatūti = bhūto, dhammo etaṃ dadātūti = dhammadinno. Bhidādito innānnaīnā vāti tappaccayassa innādeso. Vaḍḍhatūti = vaḍḍhamāno. Bhūvādito a iti mānantesu appaccayo. Naṇdatuti = naṇdako, jīvatūti = jīvako iccādi.

Āgamā tuko. 594-571.

Āpubbagamito tukappaccayo hoti kitakattā kattari. Āgacchatīti = āgantuko.

Gamāti vattate.

Bhabbe ika. 595-572.

Gamito ikappaccayo hoti bhabbatthe. Gantuṃ bhabboti = gamiko, bhikkhu.

Tekālikappaccayantanayo.

Atīte tatavantutāvī. 596-557.

Atīte kāle sabbadhātūhi ta tavantu tāvī iccete paccayā honti. Ete eva parasamaññāya niṭṭhāsaññakāpi. Te ca kit saññattā kattari bhavanti. Abhavīti = bhūto, bhūtā, bhūtaṃ. Aññesu cāti etthānuvattitacāggahaṇena tatavantutāvīsu vuddhi na hoti. Hu dānādānabhavyadānesu-abhāvīti = huto aggiṃ. Tavantuppaccaye ā simhīti ākāro. Aggiṃ hutavā, hutavanto iccādi. Guṇavantusmaṃ. Tāvīmhi-aggiṃ hutāvī, hutāvino iccādi. Daṇḍisamaṃ. Itthiyaṃ:-inīppaccaye-hutāvinī. Napuṃsake:rassattaṃ. Hutāvi.

Vasa nivāse-vassaṃ avasīti atthe tappaccayo. Sakārantattā sādisanta iccādinā ṭṭhādese sampatte:-

Tassāti adhikāro sādīti ca.

Vasato uttha. 597-576.

Vasa iccetasmā dhātumhā parassa takārassa sahādibyañjanena utthādeso hoti.

[SL Page 275] [\x 275/]

Saralopādi. Vassaṃ vuttho, vutthā sā. Saralopoti ādi sutte tuggahaṇato pubbalopābhāve adhivatthā devatā, vatthabbanti ādisu saralopo.

Vasassāti vipariṇāmena vattate.

Vasasa vā vu. 598-577.

Vasa iccetassa dhātussa vakārassa takāre pare ukāro hoti tattha vakārāgamo ca vā hoti.

Niṭṭhātakāre evāyaṃ. Athavā vāvu iti ettha vakāro saṇdhijo. Tantañāyena dutiyañcettha vaggahaṇamicchitabbaṃ. Tena akārassāpi ukāro siddho bhavati. Usito brahmacariyaṃ, vusito vusitavā, vusitāvī. Ikārāgamena pana vyavahitattā utthādeso bhavati.

Bhuja pālanabhyavaharaṇesu-odanaṃ bhuñjīti atthe tatavantutāvī. Bhujādīnamanto no dvi cāti dhātvantalopo. Tatārassa dvittañca odanaṃ bhutto, odanaṃ bhuttavā, odanaṃ bhuttāvī.

Tathā: ranja rāge-arañjīti = ratto, rattā, rattaṃ.

Yuja yoge-ayuñjīti = yutto,yuttā,yuttaṃ.

Vica vivecane-vipubbo. Viviccīti = vicitto, vicittā, vicintaṃ.

Muca mocane-amuccīti baṇdhanā mutto. Tathā tippaccayepi iminā dhātvantalopadvittāni. Āsañjanaṃ = āsatti, vimuñcanaṃ vimuccati vā etāyāti = vimutti.

Kudha kope-akujjhiti atthe tappaccayo tassa dhaṭhabhahehi dhaṭhā cāti dhattaṃ. Bhavatutthānamantānaṃ do dheti dhakārassa dakāro. Kuddho.

Yudha sampahāre-ayujjhīti = yuddho, yuddhā.

Sidha saṃsiddhimhi-asijjhīti = siṅo.

Rabha rābhasse-ārabhīti = āraddho gantuṃ.

Naha baṇdhane-saṃpubbo. Sannayhīti = sannaddho. Dhaṭhabhagehi dhaṭhā cāti nahādito takārassa dhakāro.

Vaḍḍha vaḍḍhane-avaḍḍhīti atthe tappaccayo. Tassa ḍhattaṃ. Kvaci dhātūti ādinā dhātvakārassuttaṃ ḍalopo ca.

[SL Page 276] [\x 276/]

Bhavatutthānamantānanti vattate..

Ḍo ḍhakāre. 599-614.

Bhavatutthānaṃ dhātvantānaṃ ḍakārādeso hoti ḍhakāre pare.

Vuḍḍho, vuḍḍhā. Bo vassāti batte buḍḍho. Tippaccaye-bujjhanaṃ bujjhati vā etāyāti = buddhi. Evaṃ-siddhi, vaḍḍhi. Tabbappaccayo boddhabbamiccādi.

Anto noti adhikāro.

Tarādīhi iṇṇo. 600-583.

Tara iccevamādīhi dhātūhi parassa tappaccayassa iṇṇādeso hoti, dhātvanto ca no hoti. Saralopādi.

Tara taraṇe-saṃsāraṇṇavaṃ atarīti tiṇṇohaṃ tāreyyaṃ. Evaṃ-uttiṇṇo, tiṇṇaṃ vā.

Pūra pūraṇe-sampūrīti = sampuṇṇo. Saralopoti ādi sutte tuggahaṇato pubbalopābhāve uvaṇṇato parassa vā paro asarūpāti lopo saṃyoge rassattaṃ.

Tuda vyathane-atudīti = tuṇṇo.

Jara vayohānimhi-parijīrīti = parijiṇṇo.

Kira vikiraṇe-ākirīti = ākiṇṇo iccādi.

Susapacasakāto kkhakkā ca. 601-585.

Susa paca saka iccetehi dhātūhi parassa tappaccayassa kkhakkādesā honti anto ca byañjano no hoti casaddena muvādito kkādeso.

Susa sosane-asussīti = sukkho, rukkho. Apaccīti = pakkaṃ, phalaṃ.

Saka sāmatthe-asakkīti = sakko assa. Omuccīti = omukkā, upāhanā. Pacitaṃ pacitabbanti ādisu pana na bhavati ikārena vyavahitattā. Evaṃ sababattha vyavadhāne na bhavati.

[SL Page 277] [\x 277/]

Sīhagatiyā tiggahaṇamanuvattate.

Pakkamādīhi nto ca. 602Va-586.

Pakkama iccevamādīhi makārantehi dhātūhi parassa tappaccayassa ntādesā hoti dhātvanto ca no hoti. Casaddena tippaccayassa nti ca hoti.

Kamu padavikkhepe-pakkamīti = pakkanto. Evaṃ-saṅkanto, nikkhanto. Do dhassa cāti sutte caggahaṇena kassa khattaṃ.

Bhamu anavaṭṭhāne-vibbhamīti = vibbhanto, bhanto.

Khamu sahane-akkhamīti = khanto.

Sama upasameva-asamīti = santo.

Dama damane adamīti = danto, himhi-saṅkamanaṃ = saṅkanti. Evaṃ okkanti, vibbhanti, khanti, santi, danti iccādi.

Janādīnamā timhi ca. 603-587.

Jana iccevamādīnaṃ dhātūnamantassa byañjanassa āttaṃ hoti tappaccaye timhi ca. Yogavibhāgenaññatthāpi.

Jana janane-ajanīti = jāto vijāyīti puttaṃ vijātā. Janana = jāti tappaccaye satipi takāre puna tiggahaṇakaraṇaṃ paccayantaratakāre āttanivattanatthaṃ. Yathā: jantu, janitvā, janitunti ādisu pana ikārena vyavahitattā ca na bhavati.

Ākārassa timhīti ca vattate.

Ṭhāpānamiī ca. 604-590.

Ṭhā pā iccetesaṃ dhātūnaṃ antassa ākārassa yathākkamaṃ ikārīkārādesā honti tappaccaye timhi ca. Casaddena aññatrāpi kvaci.

Ṭhā gatinivuttimhi aṭṭhāsīti = ṭhito, upaṭṭhito guruṃ ṭhitavā, adhiṭhitvā. Ṭhānaṃ = ṭhiti.

Pā pāne-apāyiti = pīto yāguṃ. Pītavā. Pānaṃ = pīti. Pītvā.

Hantehi ho hassa lo vā adahanahānaṃ. 605-591.

Hakārantehi dhātūhi parassa tappaccayassa tissa ca hakārādeso hoti hassa dhātvantassa lakāro hoti vā dahanate vajjetvā ḍhattāpavādoyaṃ.

[SL Page 278] [\x 278/]

Ruha janane-āruhīti = āruḷho, rukkhaṃ. Laḷānamaviseso. Āruḷhavā. Ruhanaṃ = ruḷhi.

Gāhu viloḷane-agāhīti = gāḷho, ajjhogāḷho mahaṇṇavaṃ.

Baha vuddhimhi-abāhīti = bāḷho. Kvaci dhātūti ādinā dīgho.

Muha vecitte-amuyhīti = mūḷho.

Guha saṃvaraṇe-agūhīti gūḷhaṃ.

Vaha pāpuṇane-upavahīti = upabbuḷho. Vacavasavahādīnamukāro vassāti yogavibhāgena uttaṃ.

Adahanahānanti kimatthaṃ? Daḍḍho, sannaddho.
Vāti kiṃ? Duddho, siniddho.

Gahitaṃ mahitanti ādisu pana ikārāgamena vyavahitattā na bhavati. Dhātuppaccayantatopi atīte tatavantutāvīti tappaccayo. Abubhukkhiti = bubhukkhito. Evaṃ-jighacchito, pipāsito iccādi. Evaṃ kattari niṭṭhānayo.

Atīteti vattate.

Bhāvakammesu ta. 606-558.

Atīte kāle gamyamāne sabbadhātūhi tappaccayo hoti bhāva kamma iccetesvatthesu.

Bhāve tāva: ke ge sadde-gāyanaṃ agāyitthāti vā atthe tappaccayo.

Sabbattha ge gī. 607-610.

Ge iccetassa dhātussa gī ādeso hoti sabbattha tappaccayatippaccayesvāyaṃ. Tassa gītaṃ gāyanaṃ gāyitabbāti vā gīti. Bhāve tappaccayantā napuṃsakā. Kammaṇi tiliṅgā.

Nata gattavināme-naccanaṃ anaccitthāti vā atthe tappaccayo.

Paccayādaniṭṭhā nipātanā sijjhanti. 608-573.

Ye idha sappaccayā saddā paccayehi na niṭṭhaṃ gatā te nipātanato sijjhantīti dhātvantena saha tappaccayassa ccaṭṭādesā. Naccaṃ, naṭṭaṃ.

[SL Page 279] [\x 279/]

Hasa hasane-hasanaṃ = hasitaṃ. Ikārāgamo. Gamanaṃ = gataṃ. Evaṃ-ṭhitaṃ, sayitaṃ. Vādhikārassa vavatthitavibhāsattā vuddhi.

Rudi assuvimocane-arujjitthāti = roditaṃ, ruṇṇaṃ vā iccādi. Kammaṇi-abhibhūyitthāti abhibhūto kodho bhavatā, abhibhūtā, abhibhūtaṃ.

Bhāsa viyattiyaṃ vācāyaṃ-abhāsittha tenāti bhāsito, dhammo, bhāsitā, gāthā, bhāsitaṃ, suttaṃ.

Disa uccāraṇe-curādittā ṇe. Adesīyitthāti = desito, dhammo bhagavatā. Ikārāgame kāritasaralopo.Va

Ji jaye-ajīyitthāti = jito, māro.

Nī pāpuṇane-anīyitthāti = nītā gāmamajā, suto tayā dhammo, ñāto.

Sāsu anusiṭṭhimhi-anusāsīyitthāti atthe tappaccayo.

Sāsadisato tassa riṭṭho ca. 609-574.

Sāsa disa iccetehi dhātūhi parassa tappaccayassa riṭṭhā deso hoti casaddena tissa riṭṭhi ca. Disato kiccatakāratuṃ tvādīnañca raṭṭharaṭṭhuṃraṭṭhuādesā ca honti. Rādilopo anusiṭṭho so mayā, anusiṭṭhā sā, anusiṭṭhaṃ.

Disa pekkhane-adissitthāti diṭṭhamme rūpaṃ. Timhi-anusāsanamanusiṭṭhi, dassanaṃ = diṭṭhi. Kiccādisu-dassanīyaṃ = daṭṭhabbaṃ. Daṭṭhayyaṃ. Passitunti = daṭṭhuṃ gacchati passitvā nekkhammaṃ daṭṭhu daṭṭhā. Ikārāgamena antaritassa na bhavati. Yathā:anusāsitaṃ, anusāsitabbaṃ, anusāsituṃ, anusāsitvā, dassitaṃ iccādi.

Tusa pītimhi-atussīti atthe kattari tappaccayo.

Tassāti adhikāro.

Sādisantapucchabhanjahansādīhi ṭṭho. 610-575.

Ādinā saha vattatīti = sādi. Sakārantehi puccha bhanaja hanasa iccevamādīhi ca dhātūhi parassa anantaritassa takārassa sahādibyañjanena dhātvantena ṭṭhādeso hoti. Hansassa satipi santatte puna gahaṇaṃ kvaci ṭṭhādesassa aniccatādīpanatthaṃ. Tena viddhasto utrastoti ādisu na hoti. Tuṭṭho santusito.

[SL Page 280] [\x 280/]

Bhasa bhassane-abhassīti = bhaṭṭho, bhassito.

Nasa adassane-nassīti = naṭṭho.

Daṃsa daṃsane-adaṃsitthāti = daṭṭho sappena, ḍasito vā. Kvaci dhātūti ādinā dassa ḍattaṃ.

Phusa phassane-aphusīyitthāti = phuṭṭho rogena, phussito.

Isi icchāyaṃ-esīyitthāti = iṭṭho, icchito, esito.

Masa āmasane-āmasīyitthāti = āmaṭṭho.

Vasa secane-avassiti = vaṭṭho devo, pavisitthāti = paviṭṭho, uddīsīyitthāti = uddiṭṭho.

Puccha pucchane apucchiyitthāti = puṭṭho pañhaṃ, pucchito

Bhajja pāke, bhanja avamaddane vā-abhajjitthāti = bhaṭṭhaṃ, dhaññaṃ.

Hansa pītimhi-abhaṃsīti = haṭṭho, pahaṭṭho, pahaṃsito.

Ādisaddena-

Yaja devapūjāsaṅgatikaraṇadānesu ijjitthāti atthe tappaccayo. Tassa ṭṭhādeso.

Yajassa sarassī ṭṭhe. 611-612.

Yaja iccetassa dhātussa sarassa ikārādeso hoti ṭṭhe pare.

Yiṭṭho mayā jino.

Saja vissagge-saṃpubbo. Saṃsajjitthāti = saṃsaṭṭho tena, vissaṭṭho.

Maja suddhimhi-amajjiti = maṭṭho iccādi. Kiccatakārādisu-tussitabbaṃ = toṭṭhabbaṃ, phusitabbaṃ = phoṭṭhabbaṃ, pucchituṃ = puṭṭhuṃ, yajituṃ = yaṭṭhuṃ, abhiharituṃ = abhihaṭṭhuṃ, tosanaṃ = tuṭṭhi, phusanaṃ = phūṭṭhi, esanaṃ = eṭṭhi, vassanaṃ = vuṭṭhi, vissajjanaṃ = vissaṭṭhi iccādi.

Tassa sādīti ca vattate.

Bhanjato ggo ca. 612-579

Bhanjato dhātumhā tappaccayassa sahādibyañjanena ggo ādeso ca hoti.

Bhaggo rāgo tena.
[SL Page 281] [\x 281/]

Vasa nivāse-parivasīyitthāti = parivuttho, parivāso vusitaṃ, brahmacariyaṃ. Uttautthādesā.

Vasa acchādane-nivasīyitthāti = nivatthaṃ, vatthaṃ. Kvaci dhātūti ādinā satakārasaṃyogassa tthattaṃ. Evaṃ nivatthabbaṃ.

Saṃsa pasaṃsane-pasaṃsīyitthāti = sattho, pasaṃsito. Pasaṃsanaṃ = pasatthi.

Badha baṇdhane abajjhitthāti = baddho, raññā, alabhīyitthāti = laddhaṃ, me dhanaṃ dhattadattāni.

Rabha rābhasse ārabhīyitthāti = āraddhaṃ, viriyaṃ.

Daha bhasmīkaraṇe-adayhitthāti = daḍḍhaṃ, vanaṃ. Abhujjitthāti = bhutto: odano. Bhujādittā dhātvantalopo dvittañca.

Caja hānimhi-pariccajīyitthāti = pariccattaṃ, dhanaṃ. Amuccitthāti = mutto. Saro.

Vaca viyattiyaṃ vācāyaṃ-avacitthāti atthe tappaccayo.

Anto no dvi cāti adhikāro.

Vaca vā vu. 613-581.

Catuppadamidaṃ. Vaca iccetassa dhātussa vakārassa ukārādeso hoti dhātvanto ca cakāro no hoti tappaccayassa ca dvibhāvo hoti. Vāggahaṇamavadhāraṇatthaṃ dhātvādimhi vakārāgamo vuttamidaṃ gabhavatā, uttaṃ vā.

Gupādīnañca. 614-582.

Gupa iccevamādīnaṃ dhātūnaṃ anto ca byañjano no hoti parassa takārassa ca dvibhāvo hoti.

Gupa gopane-sugopayitthāti = sugutto, sugopito. Ikārena vyavahitattā na dhātvantalopo. Aññesu cāti sutte vādhikārassa vavatthitavibhāsattā niṭṭhātakārepi kvaci vuddhi. Gopanaṃ = gutti.

Lipa limpane-alimpīyitthāti = litto, sugaṇdhena.

Tapa santāpe-santappīyitthāti = santatto, tejena.

[SL Page 282] [\x 282/]
Dīpa dittimhi-ādipiyitthāti = āditto, agginā rassattaṃ. Dīpanaṃ = ditti.

Apa pāpaṇe*-pāpīyitthāti = patto, gāmo. Pāpuṇīti patto, sukhaṃ pāpuṇanaṃ = patti pattabbaṃ.

Mada ummāde-pamajjīti = pamatto.

Supa sayane asupīti = sutto iccādi.

Cara caraṇe-acarīyitthāti ciṇṇo, dhammo. Iṇṇādeso. Carito vā. Evaṃva-puṇṇo, pūrito.

Nudakkhepe = panujjitthāti = panuṇṇo, panudito.

Dā dāne-ādīyitthāti ādiṇṇo, atto vā. Kvaci dhātūti ādinā dāsasaddassa takāro. Rassattañca.

Bhidādito innānnaīṇā vā. 615-584.

Bhida iccevamādīhi dhātūhi parassa tappaccayassa inna annaīṇādesā honti vā anto ca no hoti. Vavatthitavibhāsatthoyaṃ vāsaddo. Saralopādi.

Bhida vidāraṇe-abhijjitthāti = bhinno, ghaṭo bhavatā. Bhijjati vā = bhinno, devadatto.

Chidi dvedhākaraṇe-abhijjitthāti = chinno,rukkho.Acchinnaṃ, cīvaraṃ. Ucchijjiti = ucchinno. Adīyitthātī = dinno, suṅko.

Sada visaraṇagatyavasādanesu-nisīdīti = nisinno.

Khida uttāsane, khida dīnabhāve vā-akhijjiti = khinno. Annādeso.

Chada apacāraṇe-acchādīyitthāti = channo. Paṭicchannaṃ gehaṃ. Pasīdīti = pasanno.

Pada gatimhi upapajjīti = upapanno, jhānaṃ samāpanno.
Rudi assuvimocane-runno paralopo.

Khī khaye = īṇādeso. Akkhīyīti = khīṇo, doso. Khīṇā, jāti. Khīṇaṃ, dhanaṃ.

Hā cāge kvavi dhātūti ādinā hādito īṇe ṇakāssa nattaṃ. Pahīyitthāti = pahīno, kileso, parihāyīti = parihīno.
*Pāpuṇe-potthakesu.

[SL Page 283] [\x 283/]

Āsa upavesane-acchīti = āsīno.

Lī silesane-līyiti = līno, nilīno. Jīyiti = jino citta manusocati, jito cā. Vava

Dī khaye-dīno.

Pi tappane-pīno.

Lu chedane-lūyitthāti = luno iccādi.

Vamu uggiraṇe-vamīyitthāti = vantaṃ, vamitaṃ, pakkamādīhintoti ntādeso. Agacchīyitthāti = gato, gāmo tayā, gāmaṃ gato vā. Gamakhanahanaramādīnamantoti dhātvantalopo. Akhaññitthāti = khato, kūpo. Upahaññitthāti = upahataṃ, cittaṃ. Aramīti = rato, abhirato. Amaññitthāti = mato, sammato.

Tanu vitthāre-atanitthāti = tataṃ,vitataṃ.

Yama uparame-niyacchīti = niyato.

No tamhi timhīti ca vattate.

Rakāro ca. 616-589.

Rakāro ca dhātūnamantabhūto no hoti tappaccaye tippaccaye ca pare. Pakarīyitthāti = pakato, kaṭo bhavatā. Katā me rakkhā, katamme puññaṃ. Do dhassa cāti ettha casaddena ṭo tassa. Yathā: sukaṭaṃ, dukkaṭaṃ, pure akarīyitthāti = purakkhato. Purasamupaparīhi karotissa khakarā cā tappaccayesu cāti khakāro. Paccayehi saṅgamma karīyitthāti = saṅkhato, abhisaṅkhaṭo. Upakarīyitthāti = upakkhato, upakkhaṭo. Parikarīyitthāti = parikkhato. Tippaccaye-pakaraṇaṃ = pakati.

Sara gaticintāyaṃ-asarīti = sato, visarīti = visaṭo, saraṇaṃ sarati vā etāyāti = sati, nīhariyitthāti nīhaṭo.

Dhara dhāraṇe-uddharīyitthāti = uddhaṭo, abharīyitthāti = bhato, bharaṇaṃ bharati etāyāti cā = bhati. Ikārāgamayuttesu gamitoti ādisu dhātvantalope sampatte:

[SL Page 284] [\x /]

Lopoti vattate.

Namakarānamantānaṃ niyuttatamhi. 617-619.

Nakāramakārakakārarakārānaṃ dhātvantānaṃ lopo na hoti ikārāgamayutte takāre pareti lopābhāvo.

Agacchi gamayitthāti vā = gamito, ramitthāti = ramito. Evaṃ-vamito, namito, sarito, bharito.

Saki saṅkāyaṃ-saṅkito. Tathā: gamitabbaṃ, banitabbaṃ, hanitabbaṃ, ramitabbamiccādi. Nidhīyitthāti = nihito. Kvaci dhātūti ādinā dhāssa hi tappaccaye. Evaṃ vihito. Kārite abhāvīyitthāti atthe bhāvakammesu ta iti tappaccayo. Yathāgamamikāroti ikārāgamo saralopādi. Bhāvito maggo tena, bhāvayito. Apācīyitthāti = pācito, odano devadattena. Pācayito, pācāyito, pācāpayito. Kammaṃ kārīyitthāti = kammaṃ kārito, kārayito, kārāpito iccādi. Bhāvakammesu ta iti ettha ta iti yogavibhāgena acalanagatibhojanatthādihi adhikaraṇepi tappaccayo yathā:
Āsa upavesane adhikaraṇe:acchiṃsu ettha teti idaṃ tesaṃ āsinaṃ ṭhānaṃ. Bhāve-idha tehi āsitaṃ. Kammaṇi-ayaṃ tehi ajjhāsito gāmo. Kattari-idha te āsitā. Tathā:aṭṭhaṃsu etthāti idaṃ tesaṃ ṭhitaṃ ṭhānaṃ, idha tehi ṭṭhitaṃ ayaṃ tehi adhiṭṭhito okāso, idha te ṭhitā. Nisīdiṃsu etthāti idaṃ tesaṃ nisinnaṃ ṭhānaṃ, ayaṃ tesaṃ nisinnakālo, idha te nisinnā, nipajjiṃsu ettha teti idaṃ tesaṃ nipannaṃ ṭhānaṃ, idha te nipannā.

Yā gatipāpaṇe-āyāsuṃ te etthāti ayaṃ tesaṃ yāto: maggo. Idha tehi yātaṃ, ayaṃ tehi yāto, maggo. Idha te yātā. Tathā: idaṃ tesaṃ gataṭṭhānaṃ, ayaṃ tesaṃ gatakālo, idha tehi gataṃ, ayaṃ tehi gato gāmo, idha te gatā. Bhuñjiṃsu etasminti idaṃ tesaṃ bhuttaṭṭhānaṃ, ayaṃ tesaṃ bhuttakālo, idha tehi bhūttaṃ, idha tehi bhutto odano, idha te odanaṃ bhuttā piviṃsu te etthāti idaṃ tesaṃ pītaṭṭhānaṃ,idha tehi pītaṃ, idha tehi pītā yāgu, idha te pītā. Dissanti etthāti idaṃ tesaṃ diṭṭhaṃ ṭhānamiccādi.

Kattari kititi ito maṇḍūkagatiyā kattarīti vattate.

Kammaṇi dutiyāyaṃ kto. 618-628.

Kammatthe dutiyāyaṃ vibhattiyaṃ vijjamānāyaṃ dhātūhi kattariktappaccayo hoti. Idameva cettha vacanaṃ ñāpakaṃ abhihite

[SL Page 285] [\x 285/]

Kammādimhi dutiyādīnamabhāvassa. Dānaṃ adāsīti atthe ktappaccayo. Kvaci dhātūti ādinā paccayakakārassa lopo. Tassa innā deso. Dānaṃ dinno devadatto.

Rakkha pālane-sīlaṃ arakkhīti = sīlaṃ rakkhito, bhattaṃ abhuñjiti = bhattaṃ bhutto, guruṃupāsīti = gurumupāsito iccādi.

Bhyādīhi matibuddhipūjādīhi ca kto. 619-645.

Bhī iccevamādīhi dhātūhi vatibuddhipūjādīhi ca ktappaccayo hoti so ca bhāvakammesu kicciktakkhatthāti vuttattā bhāvakammesveva bhavati.

Bhī bhaye-abhāyitthāti = bhītaṃ bhavatā.

Supa saye-asupīyitthāti = suttaṃ bhavatā. Evaṃ-sayitaṃ bhavatā.

Asa bhojane-asitaṃ bhavatā, pacito odano bhavatā, idha matyādayo icchatthā, buddhiādayo ñāṇatthā.

Mana ñāṇe-saṃ pubbo. Budhagamāditthe kattarīti kattaritappaccaye sampatte iminā kammaṇi ktappaccayo. Gamakhanāti ādinā dhātvantalopo. Raññā sammato.

Kappa takkane-saṅkappito.

Dhara dhāraṇe-curādittā ṇevuddhiikārāgamā. Saralopādi. Avadhārito.

Budha avagamane-abujjhitthāti = buddho, bhagavā mahesakkhehi devamanussehi.

I ajjhayane-adhīyitthāti = adhīto. Va

I gatimhi-abhisamito.

Vida ñāṇe-avedīyitthāti = vidito. Va

Ñā avabodhane-aññāyitthāti = ñāto.

Vidha vedhane-paṭivijjhitthāti = paṭividdho, dhammo.

Takka vitakke-takkito.

Pūjanatthesu:-pūja pūjāyaṃ-apūjīyitthāti = pūjito, bhagavā.

Vāya santānapūjanesu = apapubbo. Apacāyito.

Māna pujāyaṃ-mānito.

[SL Page 286] [\x 286/]

Ci caye-apacito.

Vaṇda abhivaṇdane-vaṇdito.

Kara karaṇe-sakkato.

Sakkāra pūjāyaṃ-sakkārito iccādi.

Huto hutāvi hutavā vuttho vusita jiṇṇako,
Pakkaṃ pakkantako jāto ṭhito ruḷho bubhukkhito.

Gītaṃ naccaṃ jito diṭṭho phuṭṭho yiṭṭho ca bhaggavā.
Vuttañca gutto acchinno pahīno gamito gato.

Katobhisaṅkhaṭo bhuttaṃ ṭhānaṃ gurāmupāsito,
Bhītañca sammato buddho pūjitotītakālikaṃ.

Atītakālikappaccayantanayo.
0

Puññāni kātumicchi icchati icchissatīti vā viggaho:-

Icchatthesu samānakattukesu tavetuṃ vā. 620-563.

Icchā attho yesaṃ te = icchatthā. Tesu icchatthesu dhātusu samānakattukesu santesu sabbadhātūhi tave tuṃ iccete paccayo honti vā.

Tavetuṃ vāti yogavibhāgena tadatthakiriyāya ca. Te ca kita kattā kattari honti.

Karotissa vāti ca vattate.

Tavetūnādisu kā. 621-597.

Tace tuna iccevamādisu paccayesu paresu karotissa dhātussa kādeso hoti vā. Ādisaddena tuṃ tūna tvā tabbesu ca.

Taddhitasamāsakitakā nāmaṃcātavetūnādisu cāti ettha atavetūnādisu iti nāmavyapadesassa nisedhato tadantānaṃ nipātattaṃ siddhambhavati. Tato nipātattā tavetūnamantato

[SL Page 287] [\x 287/]

Sabbāsamāvusoti ādinā vibhattilopo. So puññāni kātave icchati, kātumicchati.

Kādesābhāve-tuṃtūnatabbesu vāti rakārassa tattaṃ. Kattuṃ kāmetīti = kattukāmo. Abhisaṅkharitumākaṅkhati. Tathā: saṅammaṃ sotave, sotuṃ, suṇituṃ vā pattheti.

Evaṃ-anubhavituṃ, pacituṃ, gantuṃ, gamituṃ, khantuṃ, khaṇituṃ, khamituṃ, hantuṃ, hanituṃ, mantuṃ, manituṃ, harituṃ, anussaritumicchati. Ettha ikārayuttatamhi namakarānamiccādinā paṭisiddhattā na dhātvantalopo. Tathā: tudituṃ, pavisituṃ, uddisituṃ, hotuṃ, sayituṃ, netuṃ, juhotuṃ, pajahituṃ, pahātuṃ, dātuṃ, roddhuṃ, ruṇdhituṃ. Tuṃtunādisupi yogavibhāgena kattari vikaraṇappaccayā, saralopādi ca bhottuṃ, bhuñjituṃ, chettuṃ, chiṇdituṃ, sibbituṃ. Boddhuṃ, bujjhituṃ, jāyituṃ, janituṃ, jetuṃ, jinituṃ, pattuṃ, pāpuṇituṃ, ketuṃ, kiṇituṃ, vinicchetuṃ, vinicchituṃ, ñātuṃ, jānituṃ, gahetuṃ, gaṇhituṃ, coretuṃ, corayituṃ, pāletuṃ, pālayituṃ. Kārite bhāvetuṃ, bhāvayituṃ, kāretuṃ, kārayituṃ, kārāpetuṃ, kārāpayituṃ icchati iccādi.

Tavetuṃ vāti yogavibhāgena kiriyatthakiriyāyañca gammamānāyaṃ tumpaccayo. Yathā: suboddhuṃ vakkāmi, bhottuṃ vajati. Bhojanāya vajatīti attho. Evaṃ-daṭṭhuṃ gacchati, gantumārabhati, gantuṃ payojayati, dassetumāha iccādi.

Tumiti vattate

Arahasakkādisu ca. 622-564.

Arahasakkabhabbānucchavikānurūpa iccevamādisvatthesu payujjamānesu sabbadhātūhi tuṃpaccayo hoti, casaddena kālasamayavelāsupi.

Niṇda garahāyaṃ-ko taṃ niṇditumarahati, rājā arahasi bhavituṃ, araho bhavaṃ vattuṃ, sakkā jetuṃ dhanena vā, sakkā laddhuṃ, kātuṃ sakkhissati, bhabbo niyāmaṃ okkamituṃ, abhabbo kātuṃ, anucchaviko bhavaṃ dānaṃ paṭiggahetuṃ, idaṃ kātuṃ anurūpaṃ, dānaṃ dātuṃ yuttaṃ. Dātuṃ vattuñca labhati, evaṃ vaṭṭati bhāsituṃ, chiṇdituṃ na ca kappati iccādi. Tathā: kālo bhuñjiṃtu, samayo bhuñjituṃ, velā bhuñjituṃ.

[SL Page 288] [\x 288/]

Tumiti vattate.

Pattavacane alamatthesu ca. 623-565.

Alamatthesu pattavacane satipi sabbadhātūhi tuṃpaccayo hoti.

Alaṃ saddassa atthā = alamatthā, bhūsanapariyattinivāraṇā. Tesu alamatthesu. Pattassa vacanaṃ = pattavacanaṃ, sampattavacanaṃ. Alameva dānāni dātuṃ, alameva puññāni kātuṃ. Sampattameva pariyattamevāti attho.

Katvā kammaṃ agacchi gacchati gacchissatīti vā atthe:-

Pubbakālekakattukānaṃ tūnatvānatvā vā. 621-566.

Pubbakāloti pubbakiriyā. Eko kattā yesaṃ te = eka kattukā. Tesaṃ ekakattukānaṃ samānakattukānaṃ dhātūnamantare pubbakāle vattamānā dhātumhā tūna tvāna tvā iccete paccayā honti vā.

Vāsaddassa vavatthitavibhāsattā tūnappaccayo katthaciyeva bhavati. Te ca kitsaññattā ekakattukānanti vuttattā ca kattariyeva bhavanti.

Tūne-tavetūnādisu kāti kādeso. Nipātattā silopo. So kākūna kammaṃ gacchati. Akātūna puññaṃ kilamissanti sattā. Tvānatvāsu-rakāro cāti dhātvantalopo. Kammaṃ katvā na bhadrakaṃ, dānādīni puññāni katvā saggaṃ gacchanti abhisaṅkharitvā, karitvā. Tathā.Sibbitvā, jāyitvā, jānitvā, dhammaṃ sutvā, sutvāna dhammaṃ modati, suṇitvā, patvā, pāpuṇītvā, kiṇitvā, chetvā, chinitvā, chitvā, coretvā, corayitvā, pūjetvā, pūjayitvā, tathā: mettaṃ bhāvetvā, bhāvayitvā, vihāraṃ kāretvā, kārayitvā, kārāpetvā, kāripayitvā saggaṃ gamissanti iccādi.

Pubbakāleti kimatthaṃ?-Paṭhati, pacati.

Ekakattukānanti ki?-Bhutte devadatte yaññadatto vajati.

Apatvāna nadiṃ pabbato, atikkamma pabbataṃ nadīti ādisu pana sabbattha bhavatīti sambaṇdhato ekakattukatā pubbakālatā ca gamyate.

[SL Page 289] [\x 289/]

Vāti vattate.

Sabbehi tūnādīnaṃ yo. 625-599.

Sabbehi sopasaggānupasaggehi dhātūhi paresaṃ tūnādīnaṃ paccayānaṃ yasaddādeso hoti vā.

Vaṇda abhivaṇdane-abhi pubbo. Tvāppaccayassa yo. Ikārāgamo ca. Abhivaṇdiya bhāsissaṃ, abhivaṇditvā, vaṇdiya, vaṇditvā tathā: abhibhuyya. Vittarassattāni. Abhibhavitvā, abhibhotvā.
Si sevāyaṃ-kvaci dhātūti ādinā ikārassa āttaṃ. Nissāya, nissitvā.

Bhaja sevāyaṃ-yathā kattari cāti pubbarūpattaṃ. Vibhajja, vibhajiya, vibhajitvā.

Disa atisajjane-uddissa, uddisiya, uddisitvā, pavissa, pavisiya, pavisitvā.

Ni pāpaṇe*-upanīya, upanetvā, atiseyya, atisayitvā, ohāya, ohitvā, jahitvā, hitvā, ādāya, ādiyitvā. Divādito yoti yappaccayo. Kvaci dhātūti ādinā dhātvantassikāro ca. Datvā, datvāna, pidhāya, pidahitvā, bhuñjiya, bhuñchitvā, bhotvā, viceyya, vicinitvā, viññāya, vijānitvā, ñatvā.

Yathāgamaṃ tūnādisūti ca vattate.

Dadhantato yo kvaci. 626-608

Dakāradhakārantehi dhātūhi yathāgamaṃ yakārāgamo hoti. Kvaci tunādisu paccayesu paresu yavato dakārassa jakāro. Samāpajjitvā, uppajjitvā, bhijjitvā, chijjitvā gato.

Budha avagamaneva-yathā kattari cāti sadhātvantassa yakārassa cavaggo. Bujjhiya, bujjhitvā, virajjhiya, virajjhitvā, ruṇdhiya, ruṇdhitvā.

Tūnādīnanti adhikāro vāti ca.

Canantehi racca. 627-600.

Cakāranakārantehi dhātūhi paresaṃ tūnādīnaṃ paccayānaṃ raccādeso hoti vā.
* Pāpuṇe - sabbesu raccaṃ - bahusu.

[SL Page 290] [\x 290/]

Raccāti yogavibhāgenāññasmāpi. Vavatthitavibhāsatthoyaṃ vāsaddo. Rādilopo.

Vica vivecane-vipubbo. Vivicca, viviccitvā. Yo kvavīti yogavibhāgena yakārāgamo.

Paca pāke-vipacca, vipacciya, vipaccitvā, vimucca, vimuccitvā, vimuñciya, vimuñcitvā, mutvā.

Hana hiṃsāgatisu-āhacca, upahacca, āhantvā, upahantvā.

Vāti kiṃ? Avamañña, avamaññitvā, mantvā nyassañakāro.

I gatimhi-yogavibhāgena raccādeso. Paṭicca, avecca, upecca, upetvā.

Kara karaṇe-sakkacca, adhikicca. Ikārāgamo. Kariya.
Disa pekkhane-

Disā svānasvāntalopo ca. 628-601

Disa iccetāya dhātuyā paresaṃ tūnādīnaṃ paccayānaṃ svānasvā iccādesā honti vā dhātvantassa lopo ca.

Disvānassa etadahosi, cakkhunā rūpaṃ disvā.

Vāti kiṃ? Nekkhammaṃ daṭṭhu, daṭṭhā, passiya, passitūna, passitvā.

Antaggahaṇamantalopaggahaṇañcānuvattate.

Mahadabhehi mmayhajjabbhaddhā ca. 629-602.

Mahadaha iccevamantehi dhātūhi paresaṃ tūnādīnaṃ paccayānaṃ yathākkamaṃ mama yha jja bbha ddhā iccete ādesā honti vā dhātvantalopo ca.

Makārantehi tāva-āgamma, āgantvā.

Kamu padavīkkhepe = okkamma, okkamitvā, nikkhamma, nikkhamitvā, abhiramma, abhiramitvā.

Hakārantehi:-paggayha, paggaṇhitvā, paggahetvā.

Muha vecitte-sammuyha, sammuyhitvā. Yakārāgamo.Āruyha, āruyhitvā, ogayha, ogahetvā.

Dantehi:- uppajja, uppajjitvā, pamajja, pamajjitvā.
[SL Page 291] [\x 291/]

Chidi dvedhākaraṇe-acchijja, chijja, chijjitvā, chiṇdiya, chiṇditvā, chetvā.
Bhakārantehi:-

Rabha rābhasse-ārabbha kathesi, āraddhā, ārabhitvā.

Labha lābhe-upalabbha, upaladdhā, laddhā, saddhaṃ paṭilabhitvā, puññāni karonti iccādi.

Tūnādippaccayantanayo.

Vattamāne mānantā. 630-567.

Āraddho aparisamatto attho vattamāno. Tasmiṃ vattamāne kāle gammamāne sabbadhātūhi māna anta iccete paccayā honti. Te ca kitsaññattā kattari kititi kattari bhavanti.

Antamānappaccayānañcettha parasamaññā payogeti parasamaññāvasena parassapadattanopadasaññattā tyādisu viya mānantesu ca vikaraṇappaccayā bhavanti.

Teneva mānappaccayo attanopadāni bhāve ca kammaṇī ti bhāvakammesupi hoti. Tassa ca attanopadāni parassa padattanti kvaci antappaccayādeso ca.

Gamu sabba gatimhiva-gacchatīti atthe antappaccayo. Bhūvādito a iti appaccayo. Gamissantoccho vā sabbāsūti dhātvantassa cchādeso. Saralopādi nāmavyapadese syāduppatti.

Gacchanta si itīdha:- vāti vattamāne simhi gacchantādīnaṃntasaddo aṃ iti ntassa amādeso. Vāsaddassa vavatthitavibhāsattā ekārokāraparassa na bhavati. Saralopādi. So puriso gacchaṃ gacchanto gaṇhāti. Sesaṃ guṇavantusamaṃ.

Itthiyaṃ-nadādito vā īti īppaccayo. Sesesu ntuvāti ntuvyapadese vāti adhikicci ntussa tamīkāreti takāre saralopasilopā. Sā kaññā gacchatī gacchantī iccādi itthisaddasamaṃ.

Napuṃsake-pure viya ntassa amādeso. Taṃ cittaṃ gacchaṃ gacchantaṃ, gacchantāni iccādi pulliṅgasamaṃ.

[SL Page 292] [\x 292/]

Tathā gacchatīti atthe mānappaccayo appaccayo cchādesādi ca. So gacchamāno gaṇhāti, te gacchamānā iccādi purisasaddasamaṃ.

Sā gacchamānā, tā gacchamānā gacchamānāyo iccādi kaññāsaddasamaṃ.

Gacchamānaṃ, gacchamānāni iccādi cittasaddasamaṃ.

Gammatīti atthe attanopadāni bhāve ca kammaṇīti kammaṇi mānappaccayo bhāvakammesu yoti yappaccayo ivaṇṇāgamo vāti ikārāgamo cchādeso ca.

So tena gacchiyamāno, sā gacchiyamānā, taṃ gacchiyamānaṃ. Cchādesābhāve - pubbarūpañcāti yakārassa makāro. Dhammo adhigammamāno hitāya bhavati, adhigammamānā. Adhigammamānaṃ.

Tathā: maha pūjāyaṃ-mahatiti = mahaṃ mahanto, mahatī mahantī, mahaṃ mahantaṃ, mahamāno, mahamānā, mahamānaṃ.

Kammaṇi-yamhi dādhāmāṭhāhāpāmahamathādīnamī iti dhātvantassa akārassa īkāro mahīyamāno, mahīyamānā, mahīyamānaṃ. Evaṃ caratīti = caraṃ, carantī, carantaṃ, caramāno, carīyamāno. Pavatīti = pacaṃ, pacantī, pacantaṃ, pacamāno, paccamāno. Tassa cavagga iccādinā cavaggattaṃ dvittañca.

Bhū sattāyaṃ-bhavatīti atthe antappaccayo. Appaccayavuddhi avādesādi so bhavaṃ bhavanto. Itthiyaṃ īppaccayo bhavato bhototi bhotādeso. Bhotī, bhotī bhotiyo. Napuṃsake bhavaṃ bhavantaṃ, bhavantāni. Abhibhavamāno. Bhāve, bhūyamānaṃ. Kammaṇi, abhibhūyamāno.

Jara vayohānimhi jaramarānanti ādinā jarajiyādesā. Jīratīti = jīraṃ, jīrantī, jīrantaṃ, jīramāno, jīriyamāno, jīyaṃ, jīyanti, jīyantaṃ, jīyamāno - jīyyamāno vā.

Mara pāṇacāge-kvavi dhātūti ādinā ekassa yakārassa lopo maratīti = mīyaṃ, mīyantī, mīyantaṃ, mīyamāno, miyyamāno, mara, marantī, marantaṃ, maramāno, mariyamāno, labhaṃ, labhantī, labhantaṃ, labhamāno, labbhamāno, vahaṃ. Vahantī, vahantaṃ, vahamāno, vuyhamāno. Isūyamānamanto ccho vāti cchādeso. Icchatīti = icchaṃ, icchantī, icchantaṃ, icchamāno, icchiyamāno,

[SL Page 293] [\x 293/]

Issamāno. Disassa passadissadakkhā vāti passādiādeso passatīti = passaṃ, passantī, passantaṃ, passamāno, passīyamāno, dissamāno, dissanto. Mānassa antādeso, dissaṃ,dissantī, dissantaṃ, dakkhaṃ, dakkhantī, dakkhantaṃ, dakkhamāno dakkhiyamāno iccādi.

Tuda vyathane-tudatīti = tudaṃ, tudantī, tudantaṃ, tudamāno, tujjamāno. Pavisatīti = pavisaṃ, pavisantī, pavisantaṃ, pavisamāno, pavisiyamāno iccādi.

Hū bhū sattāyaṃ = appaccayalopo pahotīti = pahonto, pahonti, pahontaṃ, pahūyamānaṃ tena setiti = sento. Sentī, sentaṃ, semāno, sayaṃ, sayantī, sayantaṃ. Sayamāno, sayāno vā. Mānassa ānādeso. Atisīyamāno.

Asa sabbhāve-sabbatthāsassādilopo cāti akāralopo. Atthiti = saṃ, santo, satī, santī, santaṃ, samāno, samānā, samānaṃ.

Ṭhā gatinivuttimhi-vāti vattamāne:-ṭhā tiṭṭhoti tiṭṭhā deso tiṭṭhaṃ, tiṭṭhantī, tiṭṭhantaṃ, tiṭṭhamāno tiṭṭhābhāve-kvaci dhātūti ādinā ṭhāto hakārāgamo rassattañca upaṭṭhahaṃ, upaṭṭhahantī, upaṭṭhahantaṃ, upaṭṭhahamāno, ṭhīyamānaṃ, tena upaṭṭhiyamāno, upaṭṭhihiyamāno.

Pā pāne-pā piboti pibādeso. Pibatiti = pibaṃ, pibantī, pibantaṃ, pibamāno kvaci dhātūti ādinā bakārassa vattaṃ. Pivaṃ pivantī, pivantaṃ, pivamāno, pīyamāno, pīyamānā, pīyamānaṃ, iccādi.

Hu dānādānahavyapadānesu-appaccaye pure viya dvibhāvādi juhotīti = juhaṃ, juhantī, juhantaṃ, juhamāno, hūyamāno evaṃ-jahaṃ, jahantī, jahantaṃ, jahamāno, jahīyamāno, dakātīti dadaṃ, dadantī, dadantaṃ, dadamāno. Dvittābhāve-dānaṃ dento, dentī, dentaṃ, dīyamāno.

Rudhi āvaraṇe-rudhādito niggahīta pubbañcāti appaccayaniggahītāgamā ruṇdhatīti = ruṇdhaṃ, ruṇdhatīti, ruṇdhantaṃ, ruṇdhamāno, rujjhamāno bhuñjatīti = bhuñjaṃ, bhuñjantī, bhuñjantaṃ, bhuñjamāno, bhujjamāno iccādi.

[SL Page 294] [\x 294/]

Divu kīḷāyaṃ-divādito yoti yappaccayo. Yathā kattaricāti pubbarūpattaṃ battañca. Dibbatīti = dibbaṃ, dibbantī, dibbantaṃ, dibbamāno evaṃ - bujjhatīti = bujjhaṃ, bujjhanto, bujjhamāno. Cavaggādeso.

Janī pātubhāve - chanādīnamāti yogavibhāgena āttaṃ jāyatīti = jāyaṃ, jāyamāno, jaññamāno.

Su savaṇe - svāditoti ādinā ṇu ṇā uṇā ca. Suṇātīti = suṇaṃ, suṇamāno, sūyamāno, suyyamāno vā. Pāpuṇātīti = pāpuṇaṃ, pāpuṇamāno, pāpiyamāno, kīyamāno, vinicchinātīti = vinicchinaṃ, vinicchinamāno, vinicchiyamāno. Vanaṃ, cīyamāno. Jānātiti = jānaṃ, jānamāno, jādeso. Ñāyamāno. Gaṇhātīti = gaṇhaṃ, gaṇhamāno, gayhamāno.

Kara karaṇe - karotīti atthe vattamāne mānantāti antappaccayo. Tanādito oyirāti o. Tassa vāti adhikicca uttamokāroti uttaṃ. Karassa kāro cāti akārassukāro yavakārā cāti ukārassa sare vattaṃ dvitte bo vassāti bakāradvayaṃ kvaci dhātūti ādinā rakāralopo. So kubbaṃ, kubbanto, kubbatī, kubbantī, kubbantaṃ. Uttābhāve-kammaṃ karonto, karontī, karontaṃ. Māne uttadvayaṃ. Kurumāno, kurumānā, kurumānaṃ, kubbāno vā. Kammaṇi-kayiramāno, karīyamāno vā iccādi.

Cura theyye - curādito ṇeṇayā. Coretiti = corento, corentī, corentaṃ, corayaṃ, corayatī, corayantaṃ, corayamāno, coriyamāno. Pāletīti = pālento, pālentī, pālentaṃ, pālayaṃ, pālayantaṃ, pālayamāno, pāliyamāno iccādi.

Kārite - bhāvetīti = bhāvento, bhāventī, bhāventaṃ, bhāvayaṃ, bhāvayantī, bhāvayantaṃ, bhāvayamāno, bhāviyamāno. Kāretiti = kārento, kārentī, kārentaṃ, kārayaṃ kārayantī, kārayantaṃ, kārayamāno, kāriyamāno, kārāpento, kārāpentī, kārāpentaṃ, kārāpayaṃ, kārāpayantī, kārāpayantaṃ, kārāpayamāno, kārāpiyamāno iccādi.

Vattamānakālika mānantappaccayantanayo.

[SL Page 295] [\x 295/]

Kāleti adhikāro.

Bhavissati gamādīhi ṇīghiṇ. 631-653.

Bhavissati kāle gammamāne gamādihi dhātuhi ṇīghiṇ iccete paccayo honti.

Ṇakārā vuddhatthā. Āyati gamanaṃ sīlamassāti atthe ṇī. Vūddhiṇalopā. Gāmī, gāmīno, āgāmī kālo. Ghiṇpaccaye - kvaci dhātūti ādīnā ghalopo. Gāmaṃ gāmī, gāmī gāmayo.

Bhaja sevāyaṃ - āyati bhajituṃ sīlamassāti = bhājī, bhājī. Na kagattaṃ cajāti yogavibhāgena nisedhato sacajānaṃ kagāṇānubaṇdheti gattaṃ na bhavati.

Su gatimhi-kārite vuddhi āvādeso ca. Āyati passavituṃ sīlamassāti = passāvī, passāvi. Āyati paṭṭhānaṃ gamanaṃ sīlamassāti = paṭṭhāyī, paṭṭhāyi. Ākārantānamāyoti āyādeso.

Bhavissatīti adhikāro.

Kiriyāyaṃ ṇavutavo. 632-654.

Kiriyāyaṃ kiriyatthāyaṃ gammamānāyaṃ dhātūhi ṇvu tu iccete paccayā honti bhavissati kāle.

Ṇvumhi ṇalopavuddhiakādesā. Karissaṃ vajatīti = kārako vajati. Tumhi karassa ca tattaṃ tusminti takāro sesaṃ kattusamaṃ. Kattā vajati, kattuṃ vajatīti attho evaṃ-pacissaṃ vajatīti = pācako vajati, pacitā vajati. Bhuñjissaṃ vajatīti = bhuñjako vajati, bhottā vajati iccādi.

Kammaṇi ṇo. 633-656.

Kammasmiṃ upapade dhātūhi ṇappaccayo hoti bhavissati kāle ṇalopavuddhi. Nagaraṃ karissatīti = nagarakāro vajati.

Lū chedane - sāliṃ lavissatīti = sālilāvo vajati.

Vapa bījasantāne-dhaññaṃ vapissatiti = dhaññavāpo vajati, bhogaṃ dadissatīti = bhogadāyo vajati, siṇdhuṃ pivissatiti = siṇdhupāyo vajati iccādi.

[SL Page 296] [\x 296/]

Kammaṇīti vattate.

Sese ssantumānānā. 634-657.

Kammasmiṃ upapade sese aparisamattatthe dhātuhi ssaṃ ntumāna āna iccete paccayā honti bhavissati kāle gammamāne. Te ca kitakattā kattari bhavanti.

Kammaṃ karissatīti atthe ssaṃpaccayo. Ikārāgamo. Silopo. Kammaṃ karissaṃ vajati. Sāpekkhattā na samāso. Ntuppaccayo. Tanādito oyirāti o. Simhi vāti ntvantassa attaṃ. Kammaṃ karissatīti = kammaṃ karontā vajati, kammaṃ karontā vajanti iccādi guṇavantusamaṃ. Athavā bhavissati gamādīhi ṇighiṇiti ettha bhavissatīti vacanato ssantu iti ekova paccayo daṭṭhabbo. Tato simhi vāti attaṃ. Ntasaddo amiti yogavibhāgena amādeso silopo. Karissaṃ karissanto, karissantā, karissantaṃ, karissante, karissatā karissantena, karissantehi, karissato karissantassa, karissataṃ karissantānaṃ, karissati karissante, karissantesūti ādi guṇavantu sadisaṃ neyyaṃ.

Mānamhi okārākārānamuttaṃ. Kammaṃ karissatīti = kammaṃ kurumāno kammaṃ karāno vajati. Evaṃ-bhojanaṃ bhuñjissatīti = bhojanaṃ bhuñjissaṃ vajati, bhojanaṃ bhuñjanto bhuñjamāno bhuñjāno vajati. Sabbattha kattari ntumānesu sakasakavikaraṇappaccayo kātabbo. Khādanaṃ khādissatīti = khādanaṃ khādissaṃ vajati, khādanaṃ khādanto, khādanaṃ khādamāno, khādanaṃ khādāno vajati. Maggaṃ carissatiti = maggaṃ carissaṃ, maggaṃ caranto, maggaṃ caramāno, maggaṃ carāno vajati.

Bhikkha āyācane - bhikkhaṃ bhikkhissatīti = bhikkhaṃ bhikkhissaṃ carati, bhikkhaṃ bhikkhanto, bhikkhaṃ bhikkhamāno, bhikkhaṃ bhikkhāno carati iccādi.

Anāgatakālikappaccayantanayo.
Atha uṇādayo vuccante

Dhātuyāti adhikāro.

Kāle vattamānātīte ṇvādayo. 635-652.

Atīte kāle vattamāne ca gammamāne dhātūhi ṇuppaccayo hoti ādisaddena yu kta mī iccādayo ca honti.

[SL Page 297] [\x 297/]

Kara karaṇe akāsi karotīti vā atthe ṇuppaccayo. Ṇalopo vuddhi kāru, sippī kārū kāravo.

Cā gatigaṇdhanesu* - avāyi vāyatīti vā = vāyu. Āyādeso.
Sada assādane - assādīyatīti = sādu.
Rādha sādha saṃsiddhimhi - sādhīyati anena bhitanti = sādhu.
Baṇdha baṇdhane - attani paraṃ baṇdhatiti = baṇdhu.
Cakkha viyattiyaṃ vācāyaṃ - cakkhatiti = cakkhu.

I gatimhi - enti gacchanti pavattanti sattā etenāti = āyu.

Dara vidāraṇe - darīyatīti = dāru, kaṭṭhaṃ.
Sanu dāne - sanetīti = sānu, pabbatekadese. Janīyatīti = jāṇu, jaṅghāsaṇdhi carīyatīti = cāru, dassanīyo.

Raha cāge - rahīyatīti = rāhu. Asuriṇdo.

Tara taraṇe - tālu. Lo rassa. Marādīnaṃ panettha ṇumhi ghaṭādīnaṃ vāti ettha vāsaddena na vuddhi. Maru taru tanu dhanu hanu manu asu casu isu paṭu garu iccādi.

Vadi hilādane - yuppaccayo. Nudādīhi yuṇvūnamanānanākānanakā sakāritehi cāti anādeso niggahītāgamo ca. Caṇdanaṃ. Bhavanti etthāti = bhuvanaṃ. Jhalānamiyuvā sare vāti uvādeso.

Kira vikkhepe - kiraṇo, vicakkhaṇo. Kampanaṃ karotīti = karuṇā. Akārassuttaṃ. Ktappaccaye kalopo. Abhavi bhavatīti vā = bhūtaṃ, yakkhādi bhūtāni vāyatīti = vāto, tāyatīti = tāto mimhi - bhavanti etthāti = bhūmi, netīti = nemi iccādi.

Byadīhi man ma ca to vā. 636-629.

Khī bhī su ru hu vā dhu hi lū pī ada iccevamādīhi dhātūhi man paccayo hoti massa ca to hoti vā.

Adadhātuparasseva makārassa takāratā,
Tadaññato na hotāyaṃ vavatthitavibhāsato.

Khī khaye - khīyanti ettha upaddavūpasaggādayoti atthe man paccayo. Kvaci dhātūti ādinā nalopo aññesu cāti vuddhi. Khemo.
* Baṇdhanesu - pā

[SL Page 298] [\x 298/]

Tathā: bhī bhaye - bhāyanti etasmāti = bhīmo. Vādhikārato na vuddhi.

Su abhisavo - savatīti = somo.
Ru gatimhi - romo.
Hū dānādānabhavyapadānesu - hūyatiti = homo.
Vā gatigaṇdhanesu - vāmo.
Dhū kampane - dhunātīti = dhūmo.
Hi gatimhi - hinotiti = hemo.
Lū chedane - lūyatīti = lomo.
Pī tappane - pīnanaṃ = pemo.

Ada bhakkhaṇe - adatīti atthe man. Massa ca vā takāro. To dassāti takāro. Attā, ātumā. Kvaci dhātūti ādinā adassa dīgho ukārāgamo ca.

Yā pāpaṇe - yāmo.

Vāti vattamāne:-

Samādīhi thamā. 637-630

Sama dama dara raha sapa vasa yu du hi si dā sā ṭhā bhasa baha usu iccevamādīhi dhātūhi tha ma iccete paccayo honti vā.

Sama upasame - kvaciggahaṇādhikārā na dhātvantalopo. Kilese samessatiti = samatho, samādhi. Evaṃ - damanaṃ = damatho.

Dara dāhe - daraṇaṃ = daratho, paridāho.

Raha upādāne - rahīyatiti = ratho. Kvacī dhātūti ādinā halopo.

Sapa akkose - sapanaṃ = sapatho.
Vasa nivāse - āvasanti etasminti = āvasatho.
Yu missane - yūtho. Dīgho.
Du gativuddhimhi - davati vaḍḍhatīti = dumo.
Hinotiti = himo, ussāvo.
Si baṇdhane - dīgho. Sīyatiti = sīmo, sīmā.
Dā acakhaṇḍane - dāmo.
Sā sāmatthe - sāmo.
Ṭhā gatinivuttimhi - thāmo. Ṭhassa thattaṃ.

[SL Page 299] [\x 299/]

Bhasa bhasmīkaraṇe - bhasmā. Brahmādittā syā cāti āttaṃ.

Baha vuddhimhi - brahmā. Brahmattādisutte nipātanato bro bassa.

Usu dāhe - usmā iccādi.

Masussa sussa ccharaccherā. 638-632.

Masu iccetassa dhātussa sussa ccharacchera iccete ādesā honti.

Masu macchere - kvippaccayo. Ccharaccherādesā. Maccharo, macchero.

Ccharaccherāti vattate.

Āpubbacarassa ca. 639-633.

Āpubbassa cara iccetassa dhātussa ccharaccherādesā honti. Casaddena cchariyādeso ca. Bhuso caritanti atthe kvippaccayo. Cchariyādiādesā. Rassattaṃ acchariyaṃ, accheraṃ, accharā. Accharaṃ paharituṃ yuttantipi acchariyaṃ.

Alakalasalehi layā. 640-634.

Ala kala sala iccetehi dhātūhi la ya iccete paccayā honti.

Ala parisamattimhi - allaṃ, alyaṃ.

Kala saṅkhyāne - kallaṃ, kalyaṃ.

Sala hula pada gatimhi - sallaṃ, salyaṃ.

Kalasalehīti vattate.

Yāṇalāṇā. 641-635.

Tehi kala sala iccetehi dhātūhi yāṇalāṇappaccayā honti. Kalyāṇaṃ, paṭisalyāṇaṃ, kallāṇo, paṭisallāṇo.

Yadā pana lī silesaneti dhātu tadā paṭisaṃlayaṇaṃ paṭisallāṇanti yuppaccayena siddhaṃ. Upasaggantassa niggahītassa lattaṃ. Rahādito parattā nassa ṇattaṃ. Ekārassa kvaci dhātūti ādinā āttañca.

[SL Page 300] [\x 300/]

Mathissa thassa lo ca. 642-636.

Matha iccetassa dhātussa thassa lādeso hoti. Casaddena lappaccayo
Matha viloṭane - mallo. So eva mallako. Yathā: hīnako.
Kiccāti vattate.

Avassakādhamiṇesu ṇī ca. 643-638.

Avassaka adhamiṇa iccetesvatthesu ṇīpaccayo hoti kiccā cāti ṇīppaccayo. Ṇalopavuddhisilopā. Avassaṃ me kammaṃ kātuṃ yuttosīti kārīsi me kammaṃ avassaṃ. Kārino me kammaṃ avassaṃ. Hārīsi me bhāraṃ avassaṃ. Adhamiṇe - sataṃ me iṇaṃ dātuṃ yuttosīti dāyīsi me sataṃ iṇaṃ. Dhārīsi me sahassaṃ iṇaṃ iccādi kiccappaccayā pana heṭṭhā dassitā.

Vajādīhi pabbajjādayo nipaccante 644-640.

Ākatigaṇoyaṃ. Vaja iccevamādīhi dhātūhi paccāyādesalopāgamanisedhaliṅgādividhinā yathābhidhānaṃ pabbajjādayo saddā nipaccante.

Vaja gatimhi - papubbo. Paṭhamameva vajitabbanti atthe bhāva kammesūti adhikicca ṇyo cāti ṇyappaccayo. Ṇalopāci. Pavvajyanti rūpe sampatte iminā jyassa jjādeso. Vakāradvayassa bakāradvayaṃ. Vuddhinisedho. Itthiliṅgattañca nipaccate. Pabbajjā.
Tathā: iñja kampane - iñjanaṃ = ijjā.
Yaja devapūjāyaṃ - yajanaṃ vā = iccā. Yachassādissīti ittaṃ.
Anaju vyattigatisu - saṃpubbo. Samañjanaṃ samajjā. Jyassa jjādeso.
Sada visaraṇagatyavasādanesu - nisīdanaṃ = nisajjā.
Vida ñāṇe - vijānanaṃ = visajjā.*
Sada visagge - visajjanaṃ = visajjā.*
Pada gatimhi - nipajjanaṃ = nipajjā.
Hana hiṃsāgatisu - hantabbanti atthe ṇyamhi kate vadho vā sabbatthāti hanassa vadhādeso. Dhyassa iminā jjhādeso ca. So vajjho, sā vajjhā.
Sī saye - sayanaṃ sayanti etthāti vā = seyyā. Vuddhi yakārassa dvittañca.
* Vissajjanaṃ vissajjā - pā.
[SL Page 301] [\x 301/]
Dhā dhāraṇe - saṃ pubbo. Sammā cittaṃ nidheti etāya sayaṃ vā saddahatīti atthe itthiyamatiyavo cāti appaccayo. Saṇdhāti rūpe sampatte iminā nakārassa dakāro. Saddhā.

Cara caraṇe - caraṇanti atthe ṇyappaccaye ikārāgame ca kate iminā vuddhinisedho. Cariyā.

Ruja roge-rujananti atthe iminā chappaccayo byañjanantassa co chappaccayesu cāti dhātvantassa cakāro. Rucchā. Rujāti appaccayena siddhaṃ.

Tathā: kuca saṅkocane - chappaccayo. Kocanaṃ = kucchā.

Labha lābhe - chamhi cādeso. Lacchā.

Rada vilekhane - racchā.

Muha vecitte - muyhanaṃ = mucchā. Mucchanaṃ vā = mucchā.

Vasa nivāse - vacchā, kaca dittimhi - kacchā. Katha kathane - saṃ pubbo. Saddhiṃ kathananti atthe ṇyappaccayo. Iminā thyassa cchādeso. Saṃsaddassa sādeso ca. Sākacchā tuda byathane - tucchā pada gatimhi - byāpajjananti atthe ṇyamhi kate byāpadyāti rūpappasaṅge iminā nipātanena dyassa jjhādeso rassatañca. Byāpajjhā.

Mara pāṇacāge - marati maraṇanti catthe tyatyuppaccayā. Dhātvantalopo. Tato yavatamiccādinā cakāro. Macco, miccu.

Sata sātacce-iminā yappaccayo. Tyassa cakāro. Saccaṃ.

Nata gattavināme - naccaṃ, niti nicce - niccaṃ.

Mā māne - māyā. Jana janane - jāyā. Kani dittikantisu - nyassa ñattaṃ dvittañca. Kaññā. Dhana dhaññe - dhaññaṃ, punā nīti = puññaṃ. Nakārāgamo iccādi.

Vepusidavavamukudābhūhvādīhi thuttimaṇimā nibbatte. 645-646.

Vepu si dava vamu iccevamādīhi dhātūhi ku dā bhū ādito hvādito ca yathākkamaṃ thu ttima ṇima iccete paccayā honti nibbattatthe.

Vepu kampane - thuppaccayo. Kvaciti ādinā akārāgamo. Athavā athūti vattabbe saralopaṃ katvā thūti vuttanti daṭṭhabbaṃ. Vepena nibbatto = vepathu.

[SL Page 302] [\x 302/]

Si saye - sayanena nibbatto = sayathu. Dava davane - davena nibbatto = davathu. Vamu uggiraṇe - vamena nibbatto = vamathu. Kati karaṇaṃ, tena nibbattaṃ = kuttimaṃ. Ku iti nipātanato karassa kuttaṃ.

Dā dāne - dāti dānaṃ. Tena nibbattaṃ = dattimaṃ. Rassattaṃ. Bhūti bhavanaṃ, tena nibbattaṃ = bhottīmaṃ. Avahuti avahavanaṃ, tena nibbattaṃ = ohāvimaṃ. Ṇalopavuddhiāvādesā.

Akkose namhāni. 646-647.

Akkose gamyamāne namhi nipāte upapadesati dhātuto ānippaccayo hoti.

Na gamitabbo te jamma desoti atthe ānippaccayo. Kitakattā nāmamiva katvā simhi kate na gamānīni atthe kammadhārayasamāso. Nassa attaṃ. Puna samāsattā nāmamiva kate syāduppatti. Agamāni te jamma deso. Na kattabbante jamma kammanti akarāni te jamma kammaṃ.

Namhīti kiṃ? Vipatti te. Akkoseti kiṃ? Agati te.

Sunassunassoṇavānuvānununa khuṇānā. 647-649.

Suna iccetassa pāṭipadikassa sambaṇdhito unasaddassa oṇavāna uvāna una unakha uṇa ā āna iccete ādesā honti. Sunassunassa oṇādi ādese paranayane ca kate syāduppatti. Soṇo, soṇā, svāno, svānā, suvāno, suvānā, suno, sunā, sunakho, sunakhā, suṇo, suṇā, sā, sā, sāno, sānā iccādi.

Taruṇassa susu ca. 648-650.

Taruṇa iccetassa saddassa susu iccādeso hoti. Casaddo aniyamattho. Susu, taruṇo vā.

Yuvassuvassuvuvānunūnā. 649-651.

Yuva iccetassa pāṭipadikassa uvasaddassa uva uvāna una ūna iccete ādesā honti vā.

Yuvā tiṭṭhati, yuvāno tiṭṭhati, yuno tiṭṭhati, yūno tiṭṭhati.

[SL Page 303] [\x 303/]

Chadādīhi tatraṇ. 650-658.

Chada apavāraṇe - kvaci dhātūti ādinā dhātvantassa takāro ātapaṃ chādetīti = chattaṃ, chatraṃ. Byañjanattaye sarūpānamekassa lopo.

Cinta cintāyaṃ - cintetiti = cittaṃ. Nakārassa saṃyogādittā niggahītaṃ. Tassa byañjane cāti lopo citraṃ. Ghaṭādi naṃ vāti na vuddhi.

Su ahisave - para dvehāvo ṭhāneti tassa dvittaṃ. Atthe abhisavatīti = suttaṃ, sūtraṃ.

Suca kkharaṇe - atthe sūcetītipi = suttaṃ. Rassattaṃ. Bhujādittā calopo dvittañca.

Su savaṇe - suṇātīti = sotaṃ, sotraṃ. Vuddhi. Nī pāpaṇe-netīti = nettaṃ, netraṃ. Vida maṅgalle - to dassa. Pavittaṃ, pavitraṃ.

Pū pavane - punātītipi = pavittaṃ. Pavitraṃ. Ikārāgamo. Vuddhi avādeso ca.

Pata gatimhi - patatīti = pattaṃ, pātraṃ. Patato tāyatītipi = patto.

Tanu vitthāre - taññatīti = tantaṃ, tantraṃ. Yata yatane-yattaṃ, yatraṃ. Yā pāpaṇe - yāpanā = yātrā. Yama uparame-yantaṃ. Yantraṃ. Ada bhakkhaṇe - adatīti = attaṃ, atraṃ. Yuja yoge - yujjatīti = yottaṃ, yotraṃ. Bhujādittā dhātvantalopadvittāni.

Vatu vattane - vattaṃ, vatraṃ. Mida sinehane - mejjatīti = mittaṃ, mitraṃ mā parimāṇe -mattā, parimāṇaṃ. Dvittarassattāni. Evaṃ - puṇātiti = putto, putro. Kala saṅkhāne - kalattaṃ, kalatraṃ, bhariyā.

Vara saṃvaraṇe - varattaṃ, varatraṃ, cammamayayottaṃ. Vepu kampane - vepatīti = vettaṃ, vetraṃ.

Gupa saṃvaraṇe - gottaṃ, gotraṃ. Gupādīnañcāti dhātvantalopādi. Gattaṃ vā. Kvacīti ādinā ukārassa akāro. Dā ava khaṇḍane - dāttaṃ, dātraṃ. Hu bhavane - aggihuttaṃ. Vaha pāpaṇe - vahittaṃ, vahitraṃ. Cara caraṇe - carittaṃ. Caritraṃ. Muva mocane - muttaṃ, passāvo. Bhāsa dittimhi - bhastrā iccādi.

[SL Page 304] [\x 304/]

Vadādīhi ṇitto gaṇe. 651-659.

Vada cara vara iccevamādīhi dhātūhi ṇittappaccayo hoti gaṇe gamyamāne.

Vada viyattiyaṃ vācāyaṃ - vaditānaṃ gaṇo = cādittaṃ.

Cara caraṇe - caritānaṃ gaṇo = cārittaṃ.

Vara varaṇe - varitānaṃ gaṇo = vārittaṃ. Athavā caranti tasmiṃ tasmiṃ paripūrakāritāyāti = cārittaṃ, vāritaṃ tāyanti ettha etenāti = vārittaṃ.

Midādīhi ttitayo. 652-660.

Mida pada ranja tanu dhā iccevamādīhi yathābhidhānaṃ ttiti iccete paccayo honti. Mejjati sinihatīti = metti. Dhātvantalopo pajjatīti = patti. Ranja rāge - rajjanti etthāti = ratti, tanīyati vitthāriyatīti = tanti, dhāretīti = dhāti, pā rakkhaṇe - pāti, vasa nivāse - vasati.

Usuranjadaṃsānaṃ daṃsassa daḍḍho ḍhaṭhā ca. 653-661.

Usu ranja daṃsa iccetesaṃ dhātūnaṃ antare daṃsassa daḍḍhā deso hoti, sesehi dhātūhi ḍha ṭha iccete paccayā honti.

Usu dāhe - ranja rāge - ḍha ṭha ppaccayā. Kvacīti ādinā dhātvantalopo. Dvittaṃ. Uḍhṭho, raṭṭhaṃ.

Daṃsa daṃsane - kvilopo. Daṃsassa daḍḍhādeso. Dāṭhādeso vā. Daḍḍhaṃ, dāṭhā vā.

Sūvasānamūvasānamato tho ca. 654-662.

Sū vu asa iccetesaṃ dhātūnaṃ ū u asānaṃ ataiccādeso hoti. Ante thappaccayo ca hoti.

Sū hiṃsāyaṃ - satthaṃ, vu saṃvaraṇe - vatthaṃ, asa bhūvi - attho. Yadā pana sasu hiṃsāya vasa acchādane ata gatimhīti ca dhātu tadā samādīhi thamāti thappaccayo kvacīti ādinā dhātvantalopo = vagge ghosāti ādinā dvittaṃ. Sasatīti = satthaṃ, vasīyatīti = vatthaṃ, arīyatīti = attho.

[SL Page 305] [\x 305/]

Ranjudādīhi dhadiddakirā kvaci jadalopo ca. 655-663.

Ranja udi iccevamādīhi dhātūhi dha da iddaka ira iccete paccayā honti kvaci dhātvantānaṃ jadānaṃ lopo ca hoti.

Ranja rāge - dhappaccayo jalopo ca raṇdhaṃ.

Udi pasavanakiledanesu - saṃ pubbo. Dappaccayo. Samudesdā, uddo.

Khuda pipāsāyaṃ - khuddo. Chidi dvedhākaraṇe - chiddo. Rudi hiṃsāyaṃ - ruddo, luddo. Lo rassa. Bhadi kalyāṇe - bhaddo. Nidi kucchāyaṃ - niddā. Muda hāse - muddā. Dala duggatimhi-idappaccayo. Daliddo.

Susa sosane, suca soke vā - kappaccayo. Dhātvantassakakāro. Sukkaṃ.

Vaca viyattiyaṃ vācāyaṃ, vaka ādāne vā - vakkaṃ.

Saka sattimhi - sakko. Usu dāhe-ukkā. Vaja gatimhi-irappaccayo. Appaṭihataṃ vajatīti = vajiraṃ. Mada ummāde - madirā. Evaṃ - maṇdiraṃ, rudhiraṃ, ruhiraṃ, ruciraṃ.

Badha baṇdhane - badhiro, timiraṃ, siro. Sara hiṃsāsaṃ - sarīraṃ. Kalīlaṃ salilanti ādisu lo rassa. Kuṭilo, kokilo iccādayo.

Paṭito hissa heraṇhīraṇ. 656-664.

Paṭito parassa hi iccetassa dhātussa heraṇ hīraṇ iccete ādesā honti.

Hi gatimhi - patipubbo. Paṭipakkhe madditvā gacchatīti atthe kvi cāti kvippaccayo.
Kvilopo. Iminā heraṇhīraṇ ādesā ṇalopo. Tesu vuddhīti ādinā paṭisaddādissa vuddhi. Pāṭiheraṃ, pāṭihīraṃ. Yadā pana hara haraṇehi dhātu tadā paṭipakkhe haratīti pāṭihāriyamīti ṇyena siddhaṃ.

Kaḍyādīhi ko. 657-665.

Kaḍi iccevamādīhi dhātūhi kappaccayo hoti.

[SL Page 306] [\x 306/]

Kaḍi bhedane - kappaccaye kate kvaci dhātūti ādinā niggahītañcāti vā ikārānubaṇdhassa dhātussa niggahītāgamo, kalopo ca. Niggahītassa vaggantatta. Kaṇḍo, usuparimāṇañca. Evaṃ ghaṭi ghaṭṭane - ghaṇṭo, ghaṇṭā vā.

Vaṭi āvattane, vaṭi dhāraṇabaṇdhanasaṅghāṭesu vā - vaṇṭo.

Karaḍi bhājanatthe - karaṇḍo. Maḍi maṇḍatthe - maṇḍo.

Saḍi gumbatthe - saṇḍo. Bhaḍi bhaṇḍatthe - bhaṇḍaṃ. Paḍi liṅgavekallatthe - paṇḍo. So eva paṇḍako.

Daḍi āṇāyaṃ - daṇḍo. Raḍi hiṃsāyaṃ - raṇḍo.

Taḍi calanatthe - vitaṇḍo. Vaḍi caṇḍatthe - caṇḍo. Gaḍi santicaye-gaṇḍo. Aḍi aṇḍatthe - aṇḍo. Laḍi jigucchāyaṃ - laṇḍo.

Meḍi kuṭilatthe - meṇḍo, meṇḍako vā. Eraḍi hiṃsāyaṃ-eraṇḍo. Khaḍī chedanatthe - khaṇḍo.

Madi hāse - maṇdo. Idi paramissariye - iṇdo. Vadi icchākantisu-caṇdo.

Khuracchedane - khuro iccādi.

Koti vattate.

Khādāmagamānaṃ khaṇdhaṇdhagaṇdhā. 658-666.

Khāda ama gama iccetesaṃ dhātūnaṃ khaṇdha aṇdha gaṇdha iccete ādesā honti, kappaccayo ca hoti.

Khāda bhakkhaṇe - jātijarāmaraṇādīhi saṃsāradukkhehi khajjatīti khaṇdho.

Ama roge - aṇdho. Gamu sappa gatimhi - gaṇdho. Kviciggahaṇena kalopābhāve khaṇdhako, aṇdhako, gaṇdhako. Athavā rāsaṭṭhena khaṇdho.

Gaṇdha sūcane - attano nissayassa gaṇdhanato sūcanato gaṇdho.*
* "Gaṇthato sūcanato gaṇtho" iti bahusu.

[SL Page 307] [\x 307/]

Paṭādīhyalaṃ. 659-667.

Paṭa iccevamādīhi dhātūhi pāṭipadikehi ca alappaccayo hoti.

Aṭa paṭa gatimhi - paṭe alaṃ samatthanti atthe iminā alappaccaye sinti amādeso. Paṭalaṃ, paṭalāni. Tathā: ala kala kalile - allaṃ, kallaṃ.

Kusacchedanabhūtadānasañcayesu-kusalaṃ. Yadā pana sala lū lā iti dhātu tadā kucchitānaṃ salanato kusānaṃ lavanato kuso viya lavanato vā kusena lātabbattā vā kusalanti appaccayena kappaccayena vā rūpasiddhi veditabbā.

Kada made - kadalaṃ. Bhagaṇda sevane - bhagaṇdalaṃ. Mekha kaṭi vicitte - mekhalaṃ, mekhalā vā.

Vakka rukkhattave - vakkalaṃ. Takka rukkhasilese - takkalaṃ.

Palla ninnaṭṭhāne - pallalaṃ. Saddu harite - saddulaṃ. Paralopo.

Mūla patiṭṭhāyaṃ - mulālaṃ. Rassattaṃ. Bila nissaye - bilālaṃ. Vida sattāyaṃ - vidālaṃ. Vaḍi caṇḍikke - caṇḍālo. Dīghattaṃ. Vā gatigaṇdhanesu* - vālaṃ.

Vasa acchādane-vasalo paci vitthāre-pacalo, pañcālo. Pañcannaṃ rājūnaṃ alantipi pañcālo.

Mava roce - mavalo. Musa theyye - musalo.

Gotthu vaṃse - gotthulo. Puthu vitthāre - puthulo. Bahu saṅkhyāne-bahulaṃ. Paralopo. Yadā lā ādāne iti dhātu tadā gotthuṃ lātīti = gotthulo. Evaṃ - puthulo, bahulaṃ. Magi maṅgalye - maṅgalaṃ. Baha vuddhimhi - bahalaṃ. Kabi saṃvaraṇe - kambalaṃ. Sabi maṇḍale - sambalaṃ. Niggahītāgamo. Sabalo vā. Agga gati koṭille - aggalaṃ. Maḍi bhūsāyaṃ - maṇḍalaṃ. Kuḍi dāhe = kuṇḍalaṃ iccādi.

Puthussa puthrapathāmo vā. 660-668.

Putha iccetassa dhātussa puthu patha iccete ādesā hontī, amappaccayo ca vā hoti.

Kvacatthoyaṃ vāsaddo. Putha vitthāre - patthaṭāti atthe kvippaccayo. Iminā puthassa puthupathādesā. Kvilopo.
* "Vā gatibaṇdhane" itipi.

[SL Page 308] [\x 308/]

Itthiyaṃ-ippaccayo. O sare vāti sutte casaddena avādeso. Puthavī, paṭhavī. Thassa ṭhattaṃ. Amappaccaye pathādeso. Paṭhamo.

Sasādīhi tudavo. 661-669.

Sasu iccevamādīhi dhātūhi tu du iccete paccayā honti.

Sasu hiṃsāyaṃ-tuppaccayo. Kvacīti ādinā dhātvantassa takāro. Sattu.

Jana janane - jattu. Dada dāne - daddu, kuṭṭhaviseso.
Ada bhakkhaṇe - addu, mada ummāde-maddā iccādi.

Cyādīhi īvaro. 662-670.

Ci pā dhā iccevamādīhi dhātūhi īvarappaccayo hoti.

Ci caye - cīyatīti = cīvaraṃ. Pā pāne - pātīti = pīvaro, pīno. Dhā dhāraṇe - dhīvaro, kevaṭṭo.

Munādīhi ci. 663-671.

Munādīhi dhātūhi ippaccayo hoti, casaddena pāṭipadikehi ca.

Muna ñāṇe - munātīti = muni. Vādhikārā na vuddhi. Yata yata ne - yatatīti = yati.

Agga gatikoṭille-aggi. Pata gatimhi-pati. Suca soce-kammaṇi: suci. Ruva dittimhi - ruci. Isa pariyesane - sīlādi guṇe esatiti = isi. Ku sadde - kavi. Vuddhi. Avādeso. Ru sadde - ravi. Bhavi, kuṭi.

Asukkhepe - asi. Rāja dittimhi - rāji. Gamu sappa gatimhi - sappi. Acca pūjāyaṃ - acci. Juta dittimhi - joti, naṇdi, dīpi, kimi. Akārassa ittaṃ tamu kaṅkhāyaṃ - timi.

Budha bodhane - bujjhatīti bodhi. Kasa vilekhane - kasi. Kapi calane - kapi. Kali bali masi dhani hari ari giri iccādayo. Pāṭipadikato pana mahāli, bhaddāli, maṇi, araṇi, taraṇi, dharaṇi, dhamani, avani, asani, vasani iccādi.

Vidādīhyuro. 661-672.

Vida iccevamādīhi dhātūhi ūrappaccayo hoti.

[SL Page 309] [\x 309/]

Vida lābhe - viṇdituṃ alaṃ anāsannattāti atthe ūrappaccayo. Vidūro, viḷuro. Vidūre jāto = vedūro, maṇi, vala calla dhāraṇabaṇdhanesu - vallūro. Masa āmasane - masūro. Sida siṅgāre - siṇduro. Niggahītāgamo. Du gatimhi - dūro. Ku sadde - kūro. Kapu hiṃsātakkalagaṇdhesu - kappūro, dvittaṃ. Maya gatimhi - mayūro. Mahiyaṃ ravatīti vā = mayūroti.

"Vaṇṇāgamo vaṇṇavipariyayo ca
Dve cāpare vaṇṇavikāranāsā,
Dhātussa atthātisayena yogo
Taduccate pañcavidhaṃ nirutta"nti-

Vuttaniruttilakkhaṇānusārena tesu vuddhīti ādinā kvacīti ādinā ca rūpasiddhi veditabbā.

Udi pasavanakiledanesu - uṇditumalaṃ samatthoti = uṇdūro.

Khajja bhakkhaṇe-khāditumalanti = khajjūro. Kura akkose-akkositumalanti = kurūro. Su hiṃsāyaṃ - sūro.

Hanādīhi ṇunutavo. 665-673.

Hana iccevamādīhi dhātūhi ṇu nu tu iccete paccayā honti.

Ṇuppaccaye:- hana hiṃsāgatisu - dhātvantalopadighā. Hanatiti = haṇu. Jana janane - jāyatīti jāṇu.

Bhā dittimhi - bhātīti - bhāṇu. Ri santāne - rayati gacchatīti = reṇu, rajo.

Khanu avadāraṇe-khanti khaññatīti vā khāṇu. Ama gatyādisu-amatīti = aṇu. Dhātvantalopo.

Nuppaccaye:* - ve tantusantāne - vayatiti = venu' veṇu vā. Dhe pāne - dhāyati vacchaṃ pāyetiti = dhenu. Bhātiti = bhānu.

Tuppaccaye :- dhā dhāraṇe - kirayaṃ lakkhaṇaṃ vā dhāretiti = dhātu.

Si baṇdhane - sīyati baṇdhiyatīti = setu.

Kī dhanaviyoge - uddhaṃ gacchatīti = ketu.

Hi gatimhi - hinotīti = hetu. Jana janane - jāyatīti = jantu.
* Idamūnaṃ potthakesu.

[SL Page 310] [\x 310/]

Tanu vitthāre - tanotīti = tantu. Vasa nivāse - vasati ettha phalaṃ tadāyattavuttitāyāti vatthu. Kvacādinā satakārasaṃyogassa tthādeso.

Kuṭādīhi ṭho. 666-674.

Kuṭādīhi dhātūhi ṭhappaccayo hoti.
Kuṭacchedane - kuṭati chiṇdatīti = kuṭṭho, byādhi.

Kusacchedanapūraṇagaṇdhesu - kusatīti = koṭṭho, udaraṃ. Dhātvantalopacittāni.

Kaṭa maddane -kaṭati maddatiti = kaṭṭhaṃ. Kaṇa nimīlane - kaṇṭho.

Manupūrasuṇādīhi ussanusisā. 667-675.

Manu pūra suṇa iccevamādīhi dhātūhi pāṭipadikehi ca ussanusa isa iccete paccayā honti.

Manu bodhane - ussanusā. Manute jānātīti = manusso, mānuso. Dhātvantassa āttaṃ. Pūra dānapūraṇesu - pūratīti = puriso. Rassattaṃ. Poso rakārikārānaṃ lopo vuddhi ca. Pure ucce ṭhāne setītipi = puriso.

Suṇa hiṃsākulasaṇdhānesu - suṇati kulaṃ saṇdahatīti = suṇisā.

Ku kucchite - garahīyatīti = karīsaṃ, malaṃ. Kussa karattaṃ dīgho ca. Su hiṃsāyaṃ - aṇdhakāravidhamanena sattānaṃ bhayaṃ hiṃsatīti = suriyo. Rakārāgamo. Sakārassa yattañca. Maha pūjāyaṃ - mahatiti = mahiso. Mahiyaṃ setītipi = mahiso. Si baṇdhane - sīyati baṇdhiyatīti = sīsaṃ iccādi.

Akkharehi kāraṃ. 668-606.

Akkharehi akkharavācakehi vaṇṇehi kārappaccayo hoti.

Taddhitādisutte caggahaṇena nāmavyapadese syāduppatti. Akāro, akāraṃ, akārena iccādi. Ākāro, okāro, kakāro, yakāro, hakāro, ḷakāro. Evakārādisu pana karīyati uccārīyatīti = kāro, saddo. Eva ca so kāro cāti = eva kāro. Evaṃ - dhikāro, huṅkāro, sādhukāro.

Ikāro dhātuniddese vikaraṇaṇvitoti ca,
Bhavantettha gamissādī hantyādīhi ca ñāpakā.

Uṇādippaccayantanayo.

[SL Page 311] [\x 311/]
Tabbādi ṇādayo niṭṭhā tavetūnādayo tathā,
Mānantādī uṇādīti chaddhā kitakasaṅgaho.

Saṇdhi nāmaṃ kārakañca samāso taddhitaṃ tathā,
Ākhyātaṃ kitakaṃ kaṇḍā sattime rūpasiddhiyaṃ.

Tedhā saṇdhiṃ catuddhā padamapi catudhā pañcadhā nāmikañca
Byāsā chakkārakaṃ chassamanamapi chabbhedato taddhitañca,
Ākhyātaṃ aṭṭhadhā chabbidhamapi kitakaṃ paccayānaṃ pabhedā
Dīpentī rūpasiddhī ciramidha janatṛbuddhivuddhiṃ karotu.

Vikhyātānaṇdatheravhayavaragurunaṃ tambapaṇṇiddhajānaṃ
Sisso dīpaṅkarākhyaddamiḷavasumatīdīpaladdhappakāso
Bālādiccādivāsadvitayamadhivasaṃ sāsanaṃ jotayī yo
Soyaṃ buddhappiyavho yaki imumujukaṃ rūpasiddhiṃ akāsi.

Iti rūpasiddhiyaṃ kibbidhānakaṇḍo sattamo.
Rūpasiddhippakaraṇaṃ samattaṃ.

Sātirekasattarasabhāṇavārehi gaṇthato,
Niṭṭhitā rūpasiddhīti padasaṃsiddhisādhanī.

Sadā saddhāsīlī satidhitimatī cāgapaṭumā
Kataññā̆ lokaññā̆ parahitarato jhānanirato,
Akampī sambhāre durabhibhavasaṃsāragahane
Bhaveyyāhaṃ sambodhisamadhigamaṃ yāva bhavati.

Mahārūpasiddhi ṭīkā.

Namo tassa bhagavato arahato sammāsambuddhassa.
Pakaraṇārambhe ratanattayapaṇāmapubbakā saññādipubbapañcakaṃ dassetuṃ visuddhasaddhammaiccādinā gātādvayaṃ āraddhaṃ. Tāsu ādigāthā vaṃsaṭṭhaṃ nāma vuttaṃ. Itarā iṇdavajirā nāma vuttaṃ. Tattha sadhammasaṃghaṃ jinaṃ sirasā abhivaṇdiya padarūpasiddhiṃ ujuṃ karissanti sambaṇdho.

Sataṃ dhammo, santo vā pasattho, saṃvijjamāno vā dhammo = saddhammo, pariyattidhammo. Saddhammo eva nānānayavicittatāya avijjaṇdhakāravidhamanato ca sahassadīdhiti anekasahassaraṃsīti = saddhammasahassadīdhiti, visuddhā nirupakkilesatāya accantaparisuddhā saddhammasaṃkhātasahassadīdhitiyo assāti = visuddhasaddhammasahassa-dīdhiti, buddhādicco, taṃ. Suṭṭhu sammā cattāri saccāni bujjhi yathāsakapariññābhisamayādivasena paṭivijjhīti = subuddhā, sāyeva pāramīparibhāvitatāya sayaṃ saccābhisambodhato sambodhīti = subuddhasambodhi, sabbassapi guṇassa dāyakaṃ buddhasantānasambhūtaṃ arahattamaggañāṇaṃ, athavā bhagavatā subuddhā suppaṭividdhā anuttaravimokkhādhigamena paṭiladdhā sāyeva sabbākārena sabbadhammā-bhisambodhato sambodhi cāti = subuddhasambodhi, ākaṅkhā paṭibaddhavutti anāvaraṇañāṇasaṅkhātaṃ sabbaññutañāṇaṃ, sāyeva sāvakādibodhito tadaññabuddhañāṇato vā visiṭṭhatāya accuggataṭṭhena udayādhārabhāvena ca yugaṇdharagirisadisattā yugaṇdharo viyāti = yugaṇdharo. Athavā sammāsambodhiyeva sāvakānaṃ saccābhisamayahetuttā attaparasantānasaṃkhātaṃ yugaṃ yugalaṃ dhāretīti = yugaṇdharo, tasmiṃ-yugaṇdharevisayādhārabhūte udito kilesaṇdhakāravidhamanādikiccacatukkaṃ sādhento maggapaṭipāṭiyā gantvā arahattamaggasaṅkhātaudayagiripattito sabbaññutañāṇamaṇḍalopasobhito hutvā uggato sabbaññutañāṇodayagirivaṭṭito vā sabbaññubuddhabhāvena sadevake loke anuttaraṃ sammāsambodhiṃ abhisambuddho sayaññātabhāvena vā udito pākaṭabhāvaṃ gatoti = subuddhasambodhiyugaṇdharodito, taṃ. Tibuddhakhettekadivākaraṃ. Tatoyeva ca

[SL Page 314] [\x 314/]

Divasakarassa vīya sakimeva tīsu dīpesu ekasseva sabbaññubuddhassa jātiāṇāñāṇānubhāvānaṃ pavattiṭṭhānatāya jātikhetta-āṇākhetta-viyasakhettasaṅkhātesu tīsu buddhakkhettesu desanāñāṇālokakaraṇena ekadivākaraṃ asādhāraṇādiccabhūtaṃ, tatra tadaññassa tādisassa sabbaññubuddhassa sahuppattiyā * niratthakāditāya anavakāsattā. Jinanti devaputtakilesābhisaṅkhāramaccakhaṇdhamārasaṅkhāte pañcavidhamāre balavidhamanasamucchedappahāṇanidānūpacchedavisayātikkamādivasena jitavāti = jino, khīṇāsavāditāya buddhassevetaṃ nāmaṃ. Taṃ - jinaṃ. Vijitapañcamāraṃ navalokuttarasaṅkhātena paṭivedhadhammena ca aṭṭhaariyapuggalasamūhasaṅkhātena sāvakasaṅghena ca samaṃ sahitaṃ katvā vā tena paṭividdhabhūtadhammarūpakāyavisesattā sadhammasaṅghaṃ jinaṃ buddhādiccaṃ, sirasā uttamaṅgena, abhivaṇdiya abhivaṇditvā, tīhi dvārehi sakkaccaṃ namassitvāti attho.

Tattha jinanni iminā satthu pubbacariyaparakkamavijayapahāṇapūjārahatādisampadā dassitā, yā* atthuddhārotipi vuccati. Visuddhasaddhammasahassadidhitinti iminā desanādilakkhaṇaparahitapaṭipattisampadā dassitā, yā lokuddhārotipi vuccati. Subuddhasambodhiyugaṇdharoditanti vacanena anāvaraṇañāṇādhigamasampadā dassitā dasabalādiguṇānubhāvapaṭilābhasampadā ca dassitā, yā dhammañāṇuddhārotipi vuccati. Tibuddhakhettekadivākaranti iminā jātiāṇāñāṇaiddhidesanādiānubhāvasampadā asadisatā ca dassitā. Sadhammasaṅghanti iminā dhammarūpakāyaparivārasampadā dassitā. Sirasābhivaṇdiyāti iminā yathāvuttaguṇavisiṭṭhe pūjārahe satthari kāyavācācittehi satthuguṇaninnatālakkhaṇādhippetatthasādhako paṇāmo dassitoti daṭṭhabbaṃ.

Evaṃ pakaraṇārambhe maṅgalādyatthaṃ thutippaṇāmehi ratanattayabhūtassa pūjanīyassa satthussa sādaraṃ pūjaṃ vidhāya idāni āraddhumicchantassa pakaraṇassa nissayagaṇthakattuno paṇāmakaraṇaṃ nissāya payojanābhidhānābhidheyyakaraṇappakāre ca dassetuṃ kaccāyanañcāti ādi vuttaṃ.

Tattha kaccāyanañcāti bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ sāvakānaṃ etadagge ṭhapitaṃ mahāsāvakaṃ niruttilakkhaṇācariyabhūtaṃ mahākaccāyanatherañca, namitvā namassitvā kaccāyanavaṇṇanādiṃ kaccāyanabyākaraṇañca
* Niratthakatāya. Atthadhārotipi.

[SL Page 315] [\x 315/]

Tabbaṇṇanābhūtaṃ ñāsañca ādisaddena saṇdhiniruttippakaraṇādikañca, nissāya nissayaṃ katvā, bālappabodhatthaṃ bālānaṃ saddalakkhaṇānabhiññānaṃ tadavabodhanatthaṃ, byattaṃ lakkhaṇavisayavavatthānassa lakkhiyābhinipphattiyā ca paribyattito abhibyattaṃ supākaṭaṃ saṇdhiliṅgādisu kalāpatāya sukaṇḍaṃ suparicchedaṃ ujuṃ lakkhaṇānukkamaṃ vihāya lakkhiya padarūpasiddhianukkamagatikatāya* ujukaṃ, padarūpasiddhiṃ nāmākkhyātopasagganipātasaṃkhātānaṃ catubbidhānaṃ padānaṃ vibhattyantarūpanipphattisādhanatāya padarūpasiddhisaññitaṃ pakaraṇaṃ karissaṃ karissāmīti attho.

Idāni saddalakkhaṇārambhe taṃ savaṇānisaṃsadassanatthaṃ ācariyena attho akkharasaññātoti vākyamidamāraddhanti dassetuṃ tattha jinasāsanādhigamassāti ādi vuttaṃ. Tatthāti tassa padarūpasiddhiyaṃ, abhidheyyappayojanavākyamidamuccateti sambaṇdho. Jinassa sāsanaṃ = jinasāsanaṃ. Taṃ pana tividhaṃ pariyattipaṭipattipaṭivedhasāsanavasena. Tassa tividhassa jinasāsanassa adhigamo avabodho = jinasāsanādhigamo. Tassa akkharakosallamūlattā akkharesu sarabyañjanādibhedesu akkharasamudāyarūpesu nāmikādipadesu ca yaṃ kosallaṃ kusalatā paṇḍiccaṃ taṃmūlakattā. Tathā hi akkharakosallo sati tipiṭakasaṃkhātassa sāṭhakathassa pariyattidhammassa atthādhigamo hoti. Tasmiṃ sati sikkhāttayasaṃkhātassa paṭipattidhammassādhigamo hoti. Tasmiṃ ca sati navalokuttaradhammasaṃkhātassa paṭivedhadhammassādhigamo hoti na vinā tenānukkamena. Tasmā taṃ akkharakosallaṃ sampādetabbanti dassetuṃ dassanatthaṃ abhidheyyappayojanavākyaṃ abhidheyyassa akkharasaṃkhātassa saddānusāsanābhidheyyassa byākaraṇassa yaṃ payojanaṃ vacanatthāvabodhanalakkhaṇaṃ phalaṃ tassa paridīpakaṃ vākyaṃ aññamaññasambaṇdhaṃ ekattha paṭipādakapadasamudāyarūpaṃ "attho akkharasaññāto"ti idamādivākyamidha vuccateti attho. Abhidheyyappayojane kathañcettha pakaraṇassārambhanīyatādassanatthaṃ, satipi sakatthapaṭipādakalakkhaṇe pakaraṇappayojane abhidheyyapayojanabhāve vitaṇḍasatthaṃ viya anārambhanīyatāti.

Tattha arīyati ñāyatīti = attho. Akkharehi sammā ñāyatīti akkharasaññāto. Atthoti avīsesena vuttattā vuttiyañca sabbavacanānamatthoti vacanatthavasena vuttattā "yo
* Anukakamakathitāya. Mūlakattā.

[SL Page 316] [\x 316/]

Koci vacanattho"ti sabbasaṅgāhakavasena vuttaṃ. Evaṃ anavasesavacanatthānuvādena appasiddhassa akkharasaññāpanatthassa vidhānaṃ vuttaṃ, na tu iṇdriyatthādikassa. Loke vidito = lokiyo, so pana tebhūmakavaṭṭapariyāpanno kusalādikhaṇdhāyatanabhedabhinno sāsavadhammo. Lokuttaro nāma maggaphalanibbāṇasaṅkhāto navavidho anāsavadhammo. Ādisaddesa samūhasantānādibhedabhinno vohārattho gayhati.

Sithiladhanitādīsu sithilaṃ nāma vaggesu paṭhamatatiyā, dhanitaṃ nāma dutiyacatutthā. Ādisaddena dīgharassagarukalahukādi gayhati. Akkharavipatti nāma sithilādīnaṃ dhanitādibhāve aññathattāgamanaṃ. Yathā: akkharavipattiyaṃ hīti vattabbe akkharavipattimhīti vacanaṃ. Evaṃ hi sati vacanatthassa dunnayatā duṭṭhunīyamānabhāvo viparītena gayhamānatā hoti. Tasmā akkharānaṃ sarūpādijānanaṃ icchitabbaṃ. Tena vuttaṃ akkhareheva saññāyateti sāvadhāraṇaṃ. Akkharāni hi ñāpakahetuttā viññātasarūpasambaṇdhāni eva vacanatthaṃ sammā ñāpenti yathā dhūmādikaṃ liṅgaṃ agyādikamanumeyyatthamiti.

Etthāti ādivākye

Tasmā kāraṇā, hitatthiko sāsanādhigamalakkhaṇena hitena atthiko taṃ hitaṃ patthayamāno puggalo, uṭṭhānādīhi uṭṭhāna - upaṭṭhāna - sussūsā - pāricariyā - sakkaccasippuggahaṇasaṅkhātehi pañcahī kāraṇehi, garuṃ ācariyaṃ, sammā upaṭṭhahaṃ sakkaccaṃ upaṭṭhahanto, akkharakosallaṃ akkharesu paṭutarañāṇasaṅkhātakosallaṃ, sampādeyya nipphādeyyāti attho.

Tattha tasmiṃ pakaraṇe, ādo ādimhi saṇdhipadese, tave paṭhamaṃ saññāvidhānamārabhīyateti sambaṇdho. Kimatthanti ce? Ye saddalakkhaṇe kaccāyanabyākaraṇasutte sarabyañjanaghosādikā akkharavohārā dissanti tesaṃ viññātasaññassa vohārasijjhanatoti.

Sambaṇdho ca padañceva padattho padaviggaho,
Codanā parihāro ca chabbidhā suttavaṇṇanāti.

Ñāpakato suttaṃ vaṇṇetukāmena suttassa sambaṇdhādikaṃ vattabbaṃ. Tattha sutte pubbāparapadānaṃ eka vākyatāya yojanā sambaṇdho. Idha saddalakkhaṇe suttassa sātthakatā
Aññathā. Aññatthā.

[SL Page 317] [\x 317/]

Dassanena vā sambaṇdhadassanaṃ veditabbaṃ, sutte padacchedavasena padaṃ veditabbaṃ, suttatthavasena padattho veditabbo. Sutte vijjamānasamāsataddhitakitakapadānaṃ samāsādiviggahavākyadassanaṃ viggaho. Sutte padānaṃ payojanādipucchanaṃ codanā. Sutte padānaṃ sātthakatādidassanavasena pariharaṇaṃ parihāro.

Tattha akkharāpādayo ekacattāḷīsanti akkharasaññāvidhāyakamidaṃ suttaṃ. Iti vutte suttasambaṇdho. Padasambaṇdho ca dassitova hoti. Akkharasaññāya saddalakkhaṇopayogato akkharādipadānaṃ aññamaññasambaṇdhavasena tadekattābhidhānavākyena dasadāḷimādīnaṃ viya asambaṇdhavākyabhāvanivattito ca. Tattha akkharāti saññāniddeso. Apīti samuccayaniddeso, ādayoti saññiniddeso, ekacattāḷīsanti saññīvisesanaṃ, paccekaṃ akkharā nāma hontīti iminā avayave vākyaparisamattīti dassitaṃ hoti, na samudāye. Yathā gaggassa kulassa sataṃ daṇḍoti. Taṃ yathāti te katameti sāmaññena vuttānaṃ sarūpapucchā iti. Akkharāti evaṃ iminānukkamena vuttā akārādayo ekacattāḷīsamattā idha akkharā nāmāti attho.

Nakkharantīti iminā samāsakitakaviggahavasena padaviggaho dassito. Tattha kharanti vinassantīti = kharā, nakkharantīti paṭikkhepena akkharā, akārādi nāmapaññatti dassitā. Sā hi paramatthato anipphannattā na nassati. Vuttaṃ hi: "nāmagottaṃ na jīratiti." Akkharādigarusaññākaraṇampi aṇvatthasaññāvasena akārādināmapaññattiyā akkharabhāvadassanatthameva. A ādi yesaṃ te = ādayoti iminā tagguṇasaṃviññāṇabahubbīhi dassito. Ādisaddo panettha mariyādattho.

Akārādīnaṃ pana esa yathāvutto anukkamo na uppattikkamasiddho nāpi akārasseva padhānattā. Api tu kaṇṭhādiṭhānapaṭipāṭiṃ nissayādikkamañca nissāyāti dassetuṃ akārādīnamanukkamoti ādi vuttaṃ. Ṭhānādikkamasannissītoti ettha ādisaddena nissayādikāraṇaṃ gayhati.

Sāmaññeka vuttamatthaṃ visesena dassetuṃ tathā hīti ādi vuttaṃ. Tiṭṭhanti ettha vaṇṇā tadāyattavuttitāyāti = ṭhānaṃ, kaṇṭhādi. Karīyante uccārīyante etenāti = karaṇaṃ, jivhāmajjhādi. Payatanaṃ pana yathārahaṃ ṭhākaraṇānaṃ saṃvutādiguṇo.

[SL Page 318] [\x 318/]

Tattha ṭhānādīsu avaṇṇo ca kavaggo ca hakāro cāti aṭṭhime vaṇṇā kaṇṭhe jāyantīti = kaṇṭhajā yadi nāma cittajo vacīghoso tathāpi kaṇṭhādisu tassa abhibyatti hotīti.
Tālujā nāma jivhāmajjhena yasmiṃ ṭhāne ghaṭṭite ivaṇṇādayo jāyanti, taṃ ṭhānaṃ.

Ṅañaṇanamā pana anunāsikattā sakaṭṭhāne ca nāsikaṭṭhāne ca jāyanti.

Hakāraṃ panettha brahmacariyanti ādisu viya caggapañcamehi ca pañcavaggānamante ṭhitattā antaṭṭhā nāma. Tehi ca saṃyutaṃ saha yuttaṃ hakāraṃ orasaṃ urasi bhavaṃti vadanti. Tadasaṃyutanti tehi asaṃyutaṃ kaṇṭhajanti vadantīti attho.

Aggassa upa samīpaṃ = upaggaṃ, jivhāya upaggaṃ = jivhopaggaṃ, yena jivhāpadesena iti vuccati. Dantesu jāyantīti = dantajā. Sesāti kavaggapavaggādayo: tathā hi.

Jivhāghaṭṭanaṃ vinā sakaṭṭhānaphusaneneva pakati iti evamādinā vuccati. Saṃvutanti avivaṭattaṃ kaṇṭhajasaresupi ekārokāratopi akārassa vivaṭattaṃ payatanaṃ, sutibhedo ghosādi, kālabhedo ekamattādi.

Byañjanehi nissīyantitī = nissayā, sarā. Ādo ādimhiyeva padhānabhāvena vuttā. Tathā hi nissayanissitesu nissayāva paṭhamaṃ vattabbāti sarāva paṭhamaṃ vuttā, tato pacchā pana nissitā byañjanā vuttā. Vaggā ca ekajā ca bahukattā ādo vuttā. Tattha saresu ye ekaṭṭhānajā te bahukā dvijā appakāti, appakabahukesu bahukāva paṭhamaṃ vattabbāti bahukattā ekajā avaṇṇādayo paṭhamaṃ vuttā, puna kaṇṭhatāluoṭṭhaṭṭhānānukkamena vuttā. Tato appakattā dvijā ekārokārā pacchā ṭhānānukkamena vuttā. Ekajesupi garukalahukesu lahukāva paṭhamaṃ vattabbāti paribhāsato lahukāva paṭhamaṃ vuttā. Byañjanesupi vaggāvaggesu vakgānaṃ bahukattā vaggāva paṭhamaṃ kaṇṭhādiṭṭhānapaṭipāṭiyā vuttā, tatthāpi appakattā dvijā pacchā vuttā. Lahukatarattā vaggesu aghosāva paṭhamaṃ vuttā, tato garukāniti. Avaggesupi bahukattā ghosabhūtā yaralavā ṭhānānukkamena paṭhamaṃ vuttā, sakāro aghosattā appakattā ca tato pacchā vutto. Bhakāro pana kaṇṭhajattā ghosattā ca paṭhamaṃ vattabbopi uppaṭipāṭiyāpi

[SL Page 319] [\x 319/]

Akkharuppattisambhavadassanatthaṃ pacchā vutto. Ḷakāraṃ pana keci ḍakāraṭṭhāne paṭhanti. Idha na ḍakāraṭṭhāneti dassanatthaṃ so pacchā vutto. Niggahītaṃ pana assarattā avaggattā ghosāghosavinimmuttattā ca sabbapacchā vuttanti daṭṭhabbaṃ.

Ayaṃ panānukkamo ñāse vuttoti dassanatthaṃ pañcannaṃ pana ṭhānānanti ādinā saṅgahagāthā dassitā.

Ekacattāḷīsantī paṭhamekavacanantapadaṃ.

Ācariyāsabho jeṭṭhausabhasadiso ācariyo āgamādhigamasampanno mahākaccāyanatthero, ekacattāḷīsanti iminā suttantopakārānamakkharānaṃ gaṇanaparicchedavacanena ito yathāvutto eka cattāḷīsamattato adhikakkharavantāni sakkatagaṇthe samupalabbhamānehi adhikakkharehi vihitāni yāni yāni vacanāni tāni tāni na buddhavacanānīti ñāpetīti attho.

Heṭṭhā vuttānanti attho akkharasaññātoti ettha vuttānamakkharānanti attho.

Tatthāti niddhāraṇatthe sattamī. Tvādayo vibhattisaññāyoti vibhattisaññāya ca vuttattā. Dakāro saṇdhijoti siliṭṭhaniddesatthaṃ saṇdhivasena vutto. Aṭṭhāti gaṇanaparicchedo. Bahiddhā adhikāpi santīti ñāpanatthaṃ.

Accharāsaṅghāto nāma aṅgulipoṭho.

Chaṇdasīti gāthāvisaye garulahuvicāre. Byañjanasahitatāya diyaḍḍhamattotipi rasso lahukoti gayhati. Tassāpi gahaṇatthaṃ ekamattāti avatvā lahumattāti 'ñāse' vuttaṃ. Sithiladhanitādidasavidhabyañjanavicāre saṃyogapubbo rassopi garukoti gayhati. Idha pana kālaniyamassa avuttatāya dīghakālapaṭikkhepena lahukālayogaṃ upādāya aṇvatthavasena lahumattāti vuttanti daṭṭhabbaṃ rassakālavanto vāti rassasaṅkhāto kālo etthāti = rasso. Saddhādito ṇāti ṇappaccayo.

Aññeti vuttatoññe dvimattā pañcāti atthato siddhaṃ.

Saṃyogapubbāti saṃyogato pubbā. Etthāti kevalassa ekārassa udāharaṇaṃ, itaraṃ sabyañjanassa. Tathā sesadvayaṃ.

[SL Page 320] [\x 320/]

Dumhīti dvisaddato "samūhatthe kaṇṇā"ti ṇappaccayādikaṃ katvā iminā nipātanena dvisaddassa duādeso kate rūpaṃ. Ayaṃ garusaññāpi sarādhikārattā idheva vuttā dassitā.

Sesā byañjanāti vuttattā idha kakārādayo byañjanā nāma. Aññatra sarāpi padānipi byañjanāneva. Tenāha: dasadhā byañjanabuddhiyāppabhedoti. Pañca ca pañca ca pañcapañca, tato vibhāgatthe vibhāge dhā veti tadassatthe tadassatthiti vi cāti soppaccayo.

Nissāya gayhatīti = nigtahītaṃ. Idhāpi garusaññākaraṇaṃ aṇvatthasaññāviññāpanatthameva.

Evaṃ pana sakasādhāraṇaparasādhāraṇavisesaṃ byañjanasādhāraṇavisesaṃ cāti sañjātavasena sakasaññaṃ vidhāya payojane sati parasamaññā cānujānanto parasamaññā-payogeti paribhāsamāha. Pari samantato bhāsīyatīti = paribhāsā, payuñjanaṃ = payogo, aññamaññanti akāro ākārena, ākāro akārena vāti evaṃ aññamaññaṃ saññāti attho. Samānaṃ rūpaṃ sabhāvo etesanti = sarūpā, savaṇṇā. Evaṃ sarehi anantarikāni ābaddhaṭṭhitāni byañjanāni saṃyogoti vuccati. Etthāti sithiladhanitādidasavidhabyañjane vikayakammavisaye āgate, vavatthitanti asaṃkarato ṭhitaṃ, niggahītanti sānunāsikaṃ. Vimuttanti nānunāsikaṃ, dhātuppaccayavibhattivajjitanti ettha vibhattiggahaṇaṃ idha paccayattena vibhattīnaṃ kvaci agahaṇatoti vuttaṃ.

Sa ññā vi dhā naṃ.

Sarānaṃ saresu vā saṇdhi = sarasaṇdhi. Sarādisaññāyanti ettha loka aggapuggaloti ādisu purimapade akārādīnaṃ taṃnissaya kakārādīnaṃ ca tatthodantā sarā aṭṭhāti sarasaññāya sesā byañjanāti byañjanasaññāya ca katāyaṃ satīti attho.

Nissakketi yasmā nissarati taṃ = nissakkanti vacanato apagamanassa avadhibhūtaṃ vatthu, karaṇavacananti tatiyāvibhatti. Kattari cāti sutte casaddena pañcamyatthepi tatiyāvibhattiyā sijjhanato. "Sumuttā mayaṃ tena mahāsamaṇenā"ti ādisu viya. "Sarena viyojaye"ti idhāpi nissakke idaṃ tatiyāvacananti daṭṭhabbaṃ. Yaṃ pana ñāse vuttaṃ pañcamyatthassāpi evarūpaṃ rūpaṃ bhavissatīti taṃ na gahetabbaṃ. Ntappaccayantassa
[SL Page 321] [\x 321/]

Satthupitādyantayogato sarasaddato smāvacanassa nābhāvātidesāsambhavato niratthakova. Kiñcāpi piyehi saha viyogo viya sarena saha byañjanaviyojanassa yujjanato saha yoge ca taṃ karaṇaṃvacanaṃ siddhanti daṭṭhabbaṃ. Saṇdhikappeti saṇdhikappaṭṭhāne. Anatikkamantoti paṭipāṭiṃ anatikkamanto assaraggahaṇasāmatthiyenāti assaravacanassa aññathā anuppattisāmatthiyā, tena sarassa assarattānuppattito byañjananti labbhamānantā sutte byañjanaggahaṇamakatanti adhippāyo.

Lutti = lopo. Pacacchede vijjamānassa sarassa saṇdhivasena kathanakāle anupaladdhi lutti, na hi uccāriyamānassa vaṇṇassa tasmiṃ khaṇe suttena vināsanā yujjati, pacchāpi na yujjati. Jātassa khaṇabhaṅgavasena tassa nirodhato tassa vināsahetussa anuppannattā ca anuccāraṇaṭṭhānañāpanameva suttena kiccaṃ. Kāriyino ṭhānino niddeso = kāriyīniddeso. Bahuvacanaṃ panāti ettha saroti avatvā 'sarā'ti bahuvacanaggahaṇaṃ ekekasmiṃ sare parepi antasarānaṃ akārādīnaṃ sabbesampi lopo hotīti tesaṃ bahubhāvañāpanatthaṃ. Yaṃ pana "ñase" vuttaṃ ekasmiṃ sare pare dvituvatunnampi lopo hotīti ñāpanatthanti, taṃ na gahetabbaṃ. Tādisassa payogassa jinavacane adassanato sakhāto gasse vāti suttepi ekāre pare akārādīsaṃ catunnampi ekekasaralopasambhavena ekato saralopassa niratthakattā tathābhāvassāpi nipātanena sijjhanato. Nimittasattamī cāyanti sareti ayaṃ sattamī nimittatthe vihitā, na vādhāre. Nimittopādānasāmatthiyatoti yadi vaṇṇena kālena byavadhānepi saṇdhi, tadā sareti nimittopādānaṃ niratthakaṃ bhaveyya, na ca niratthakaṃ, tasmā na bhavatīti siddhaṃ. Pubbalopavidhānanti saññādhikāravidhiparibhāsāsuttesu pubbasaralopavidhisuttanti daṭṭhabbaṃ. Evaṃ sabbatthāti yattha yattha nimittasattamī niddeso tattha tattha sabbatthāpi pubbasseva vidhi hoti. Āhaccapadassāpi vidhāne satīti atthato ayaṃ paribhāsā vihitā hotīti adhippayo.
Parakkharaṃ nayeti upari ṭhitaṃ vaṇṇaṃ pāpeyyāti attho. Niggahītanisedhanatthanti niggahītassa paranayananisedhanatthaṃ, tassapi assarattā atthabyañjanena saññāpaṭilābhena ca byañjanattā ca makārādi ādesantarābhāvepi "naye paraṃ"ti vutte paranayanaṃ kattabbanti saṇdeho bhaveyya, tato

[SL Page 322] [\x 322/]

Tannivattanatthaṃ yuttaggahaṇaṃ katanti daṭṭhabbaṃ tena cūlasaṇdhiyaṃ niggahītassa byañjanasaññāya avihitattā "assaraṃ byañjanaṃ parakkharaṃ naye"ti sutte yuttaggahaṇamakatanti veditabbaṃ. Idha pana niggahītassapi jinavacanopākārattā byañjanasaññā vihitā yasmā āupasaggo viya vāsaddo dvidhā vattate, kvaci vikappe: yathā vā ṇappacceti ādisu, katthaci yathāvavatthitānaṃ udāharaṇarūpānaṃ pariggaho. Yathā vaggantaṃ vā vaggeti ādisu imasmiṃ sutte paranayena yathāvavatthitarūpapariggahe vattati, tato niccaṃ ca aniccaṃ ca asantaṃ ca vidhimatra vāsaddo dīpetīti yojanā.

Saññā itīti ādisu vikapparūpe, "kvacīti"pubbasarassa pakatibhāvo bhavati. Saṃgahagāthāya vavatthitavibhāsāya hetunā asarūpabhūtā avaṇṇato pare ivaṇṇuvaṇṇādike sare ṭhapetvā "idāni iti iti iva" iccevamādikaṃ na luppatīti sambaṇdho. Etthādisaddena evaṃ kira meti ādi saṃgayhati aññasmā asarūpabhūtā ivaṇṇādito paro dīgho sare 'āsi eva' iccādivivajjito na luppati. Iti idāni asi icādi rasso pana luppati. Sīhagatiyāti sīhavilokanena.
Tattha ivaṇṇuvaṇṇākāresu kataro kataraṃ asavaṇṇattamāpajjatīti saṇdehe jāte yo asavaṇṇo tassa vasena tālujassa ivaṇṇassa kaṇṭhatālujattā ekāro hoti, oṭṭhajassa ukārassa* kaṇṭhoṭṭhajattā okāro hotīti dassetuṃ ṭhānāsannavasenāti ādi vuttaṃ. Teneva. "Ayuvaṇṇānaṃ cāyo vuddhīti parihāsā vuttaṃ. Cūlasaṇdhiyampi pubbalope paro ikāro ekāraṃ ukāro okāranti ca vuttaṃ. Ñāse pana na savaṇṇo = asavaṇṇoti tappurisopi dassito so na sārato paccetabbo. Vuttiyaṃ avaṇṇalope ikārukārānaṃ ekārokārakaraṇaṃ tadakaraṇavasena mūlodāharaṇapaccudāharaṇānaṃ nidassitattā. Itarathā aniṭṭhappasaṃgato na cāniṭṭhatthoti suttārambho.

Kvacāsavaṇṇaṃ lutteti ito yāca ivaṇṇo yaṃ navāti suttaṃ tāva kvacīti ayaṃ adhikāro vattatīti adhippāyo. Yopāyanti ādisu asarūpaparassa dīghattinidannanaṃ, paṃcaṅgikoti ādisu saṃyogantassa sabhāveneva garukattāyeva na dīghattaṃ, "vuddhādisarassa vāsaṃyogantasse"ti ettha saṃyogantassa vuddhi nisedhatopi viññāyati.
* Kaṇṭha ṭhitattā. (Katthaci.)

[SL Page 323] [\x 323/]

Tadanuparodhenāti upari paribhāsato.

Edantassāti avisesena vuttepi akārasmiṃ te me ye iccādīnaṃ ekārassevāyaṃ vidhīti pariggahaṇaṃ dassetuṃ akāreti ādi vuttaṃ.

Odudantānanti ettha okārassa aniyatattepi, jinavacanānuparodhato pariggahaṇaṃ dassetuṃ *kakhayatāti ādi vuttaṃ. Kvatthoti ādīsu "sarā sare lopa"nti pubbalope sampatte "sare kvaci" pakatibhāvoti akatayakārassevāyanti.
Sabbo cantīti ettha tyoti avatvā tiggahaṇatova viññāyati akatayakārassa tisaddassevāyaṃ cakāroti, nyāse pana sabbaggahaṇaṃ takārapaṭibaddhassa yakārassāpi āpajjanatthaṃ. Tenāha: tisaddo byañjanoti ca yaṃ vuttaṃ taṃ pana yuttameva, yadi hi tyassa ca cakāravidhānaṃ idhādhippetaṃ siyā, tadā 'sabbo ca tyo'ti vadeyya, kvacīti kiṃ itissa muhuttampi paccudāharaṇampi na vadeyya.

Atīritanti ādīnamatthāya "atissa cantassā"ti suttampi ācariyo na vadeyya, niratthakabhāvāpajjanato. Yasmā cetaṃ vuttaṃ ca taṃ tena viññāyati. Akatayakārassevāyaṃ vidhīti sabbaggahaṇampi sasarassevādesatthanti tisaddo byañjanoti ettha byañjanaggahaṇampi tisaddassa sararahitassābhāveneva byañjanantassa sādhakaṃ. Byañjanesu niruttisaddassa byañjanavuddhiyāti ādisu ca viya. Sarassāpi akkharasamudāyassa atthabyañjanatthena byañjanabhāvāpattito, tasmā tisaddabhūto byañjanakkharasamudāyo cakāraṃ pappotiti ayaṃ hettha atthoti. Na kiñci anupapannaṃ accantaṃ accodātāti akārokārabhūtaādiantassaravasena udāharaṇadassanaṃ. Yathārahaṃ sesapadesupi yojanatthaṃ. Ettha evaṃ sabbattha iccādīni idaṃ pana "ñāse" ityādīti payogassa ayuttatādassanatthaṃ vuttarūpanti heṭṭhā "sabbo cantīti saddassa yaṃ vuttaṃ cakārattaṃ sare taṃ atissa ivaṇṇe pare na hotīti atthato siddhameva vuttaṃ: "saddavidhinisedhappakaraṇatoti.

Tena vā ivaṇṇeti abhiadhisaddānaṃ ivaṇṇe pare abbhaajjhādesavidhī nisedhetvā yato atissa ca ntassāti suttamāraddhaṃ, itarathā tato saddavidhinisedhappa-
* Kakhayasatāti. Atissāti itarathā.

[SL Page 324] [\x 324/]

Karaṇe imassa vuttattā saddavidhimeva imināpi nisedhetīti viññāyati, na ivaṇṇavidhi tenāha vuttiyaṃ: "atiiccetassa antabhūtassa tisaddassa "sabbo cantī"ti vuttarūpaṃ na hotīti. Etena saddavidhinisedhanena yadetaṃ atissantassa ivaṇṇattā ivaṇṇo yantavāti vuttavidhipaṭisedhanatthanti sakkā viññātunti nyāse vuttaṃ. Taṃ paṭikkhittaṃ hoti. Yaṃ ca aniṭṭhappasaṅganivāraṇatthaṃ atissāti atīti saddantaropādānaṃ nyāse vuttaṃ dassitaṃ tampi niratthakameva.

Yādeso ivaṇṇassa cāti "ivaṇṇo yannavā"ti sutte sarūpavaṇṇassa sarūpabhūte ivaṇṇe yakārādeso eva na sambhavati. Tato tantivattanatthaṃ avijjamānati saddantarapakkhepanaṃ vijjamānassa antaggahaṇassa chaḍḍanañca niratthakamevāti daṭṭhabbaṃ. Anuttasamuccayānaṃ attho payojanaṃ assāti = anuttasamuccayattho.

Go sareti ito sareti vattanato ādesāpekkhatoti abbho abhīti evaṃ sutte paṭhamāvibhatyantavasena vuttassāpi yadetaṃ abhiiccetassa abbhādeso hotīti evaṃ vuttiyaṃ chaṭṭhiyaṃ yojanaṃ vuttaṃ, taṃ ādeso hotīti vuttamādesamapekkhitvā ādesassāpi bhāvasambaṇdhavasena vuttaṃ. Yathā: ammo niggahītaṃjhilapehīti ettha ammoti paṭhamāvibhatyantavasena vuttānampi ādesāpekkhato aṃvacanassa makārassa ca niggahītaṃ hotīti evaṃ chaṭṭhiyantavasena yojanā katā, tathā etthāpi daṭṭhabbaṃ. Yampana ādesassa paṭhamāya niddiṭṭhattā abhissāti vattabbe abhisaddā chaṭṭhiṃ katvā tassa "sesato lopaṃ gasīpī"ti adhikicca "sabbāsamāsāvūsopasagganipātādīhi cā"ti lopaṃ katvāabhīti niddiṭṭhattāti nyāse vuttaṃ, na vuttiyaṃ chaṭṭhiyojanaṃ katvā karaṇaṃ disvā suttepi apasaggaparattā chaṭṭhiyā lopaṃ katvā evaṃ vuttanti maññamānena vuttaṃ. Na cettha abhītidaṃ upasaggavacanaṃ api tu upasaggānukaraṇavacanametaṃ, itarathā kvaci paṭi patissa, o avassāti ādisupi upasaggaparattā chaṭṭhiyā lopappasaṃgo siyā nāpi ādesassa paṭhamāniddiṭṭhattepi avassaṃ ṭhānito chaṭṭhiyantayojanaṃ dissati. Yathā "aṃ byañjane niggahītaṃ" ti ādi vāti kinti? Tena ivaṇṇeti ettakameva avatvā cāggahaṇaṃ kimatthaṃ katanti codanā. Abbhīritanti ādisu kvaci ivaṇṇe parepi abbhādesādiāpajjanatthanti parihāro. Sarambhā pareti anuvattamāne idha

[SL Page 325] [\x 325/]

Vibhattivipariṇāmena pañcamyantavasena anuvattatīti adhippāyo. Dīghasarambhāti idaṃ pana pubbo ca rassoti vacanena siddhaṃ. Evassa ādi = evādi, ekāro,

Saññāti vattateti ālapane si gasaññoti ito saññāgahaṇaṃ anuvattate.

Na liṅgantaṃva nissitāti yathā pa iti saññā te itthibyāpoti vuttattā itthiliṅgantasannissitāva hoti, evaṃ jha iti imā saññā na liṅgantameva nissitā. Kasmā? Ākhyāte jhalasaññānimittassa ādesassa dassanato. Yathā kubbantīti. Liṅgamajjhepi yathā: kubbanto pulliṅganti ādi pumanapuṃsakavasena dviliṅgantepi yathā: jhalato yassa no vāti ādi.

Iyo ca uvo ca = iyuvā. Bhikkhuvāsane nisīdatīti sambaṇdho.

Samāseti ca vattanato gāva seti ito goti ca, avamhi cāti ito avoti ca, tato namampatimhālutte ca samāseti ito samāseti ca vattate. Bhuvīti uvādesassa udāharaṇaṃ, pasavo gāravo maddavanti ādi avādesassa.

Sarādhikāro lopasaṇdhiṃ ādesasaṇdhiṃ ca dassetvā idāni āgamasaṇdhiṃ dassetuṃ go sareti ādi āraddhaṃ.

Sareti nimittāsannavasenāti sare pare puthassa ādimhi ante vāti niyamābhāve sati sareti nimittassāsannattā puthassa ante gakārāgamo hotiti ayamattho labbhatīti adhippāyo.

Asantassa pubbe avijjamānassa vaṇṇassa uppatti āgamo nāma. Anto cāti aniyamena vuttepi pāssāti sutte tathā tassa antoti labbhati.

Vā sareti ca vattate. Vaggantaṃ vā vaggeti itā cāti ca madā sareti ito sareti ca vattate. Yo ca vo ca mo ca do ca no ca to ca ro ca lo ca = yavamadanataralā, yathāditoti ākatigaṇoyaṃ. Vipariādito upasaggato ca yakārāgamoti sambaṇdho. Niccanti parito sare niccaṃ yakārāgamo, parikkhato upaparikkhatīti ādisu na ca hoti. Vādhikārassa vavatthitavibhāsattā yenamidhekacceti ādi suttasukhuccāraṇaṭṭhānodāharaṇaṃ.

Sarasaṇdhinayo.

[SL Page 326] [\x 326/]

Chaṇdabhedāsukhuccāraṇaṭṭhāneti yathā sarasaṇdhāne sati pakatigāthāsu chaṇdassa bhedo hāni hoti, suttesu ca sukhuccāraṇassa hāni hoti, tasmiṃ chaṇdabhedaṭṭhāne asukhuccāraṇaṭṭhāne ca yattha ca padacchedapadaviggahādidassanakāmatāya saṇdhicchā saṇdhikaraṇe icchā na hoti, tasmiṃ saṇdhicchārahitaṭṭhāne ca sarā pakatirūpā honti pakatiyā ṭhitavaseneva tiṭṭhanti. Lopādesāgamasaṅkhātesu tīsu saṇdhīsu lopāgamasaṅkhyātaṃ ādesasaṅkhyātañca vikāraṃ aññathattaṃ nāpajjatīti attho. Idañca tīsu ṭhānesu pakatirūpāpajjanaṃ kvadiggahaṇakaraṇasāmatthiyato siddhanti daṭṭhabbaṃ. Yaṃ pana nyāse, sarā sare lopanti ādīni vatvā sare kvacīti vuttatti kvaciggahaṇena vināpi imassāniyatabhāve viññāyamānepi puna kvaciggahaṇakaraṇe payojanampana katthaci hoti, katthaci na hotīti idameva ñāpanatthaṃ, atha kho ekekassa rūpadvayuppādanatthanti vuttaṃ, ta na yujjati. Anitayabhāve siddhe puna aniyatabhāvāya kvaciggahaṇassa niratthakattā. Yañca tattheva purimasuttavaṇṇanāyaṃ sare kvacīti ettha kvacisaddo vātthoti ca vuttaṃ, taṃ ca na gahetabbaṃ. Evaṃ hi sati vā paro asarūpāti ettha vāggahaṇamakatvā sarā sare lopanti ettheva vāggahaṇaṃ kareyya, na ca kataṃ. Imaṃ ca suttaṃ ācariyo nārabheyya, āraddhaṃ ca tena viññāyati na vāyaṃ kvacisaddo vātthoti.

Pakatiṭṭhānaṃ nāmāti chaṇdabhedaṭṭhānaasukhuccāraṇaṭṭhānasaṇdhicchārahitaṭṭhānasaṅkhātaṃ pakatiṭṭhānaṃ dassetuṃ ālapanantānīti ādi vuttaṃ. Ālapanasaṅkhātaṃ vibhattivacanaṃ anto etesanti = ālapanantā. Ālapanassa vā antā sarā = ālapanantā. Anitismiṃ itisaddavajjite ālapanantassāpi chaṇdānurakkhaṇatthaṃ saṇdhipi hotīti dassanatthaṃ, acchaṇdānurakkhaṇeti visayanidadsanaṃ. Katamā cānaṇda aniccasaññāti ādi akārādīnaṃ kamena udāharaṇaṃ. Yebhuyyenāti na dīghaṃ, na rassaṃ. Idāni lopaṃ ca tatrākāroti sutte kvadiggahaṇānu-vattamānepi puna pakatibhāvārambhato byañjane pare sarā yebhuyyena pakatibhāvā hontīti adhippāyo. Accayoti ādisu dīghābhāvo. Vedanākkhaṇdhoti ādisu rassattabhāvo, so dhammanti ettha lopābhāvo.

Pakatisaṇdhi.

[SL Page 327] [\x 327/] bya ja na sa ṇdhi

Sarā pakati byañjaneti ito sarā byañjaneti ca sare kvacīti ito kvacīti ca vattate. Sutte sukhuccāraṇaṭṭhāne siliṭṭhakathane gāthāsu pana chaṇdassa vuttiniyamassa anurakkhaṇaṭṭhāne ca parakkamo assādoti kavaggādito yāva sakārasaṃyogāparā āupasaggānamudāharaṇaṃ. Lābhī amhi lābhīmhi, vasī amhi vasīmhi, thullo accayo thullaccayo.

Etasaddassa anto ca tasaddassa anto ca yo okāro tasseva ayaṃ lopo. Sasīlavāti ādinā vuttiyaṃ tesaṃ eva udāharaṇadassanato tadanuparodhenāti suttavacanato siddhanti daṭṭhabbaṃ.

Vipariṇāmeṇāti parasaddayogato saraggahaṇaṃ pañcamiyantavasena byañjanaggahaṇaṃ ṭhānikattā chaṭṭhiyantavasenānuvattati. Parassa dvebhāvoti vattabbe iminā nipātena vibhattilopaṃ katvā paradvebhāvo ṭhāneti vuttanti daṭṭhabbaṃ. Parassa byañjanassa dvebhāvo hotīti vuttattā ca parasaddassa byañjanavisesanatthena dvebhāvasaddena ayuttatthatāya samāsānupavattito dvebhāvassa ṭhānaniyamaṃ dassetuṃ rassākāratoti ādi āraddhaṃ. Rassasarato ca akārato ca parabhūtānaṃ pa pati upasaggānaṃ paṭiādesassa ca kamādidhātūnaṃ ādibyañjanānañca dvibhāvaṃ āpajjatīti sambaṇdho.

Tattha kamādayo nāma: kamu padavikkhepe, kusa akkose, kudha kope, kī dabbavinimaye, gaha upādāne, juta dittimhi, ñā ababodhane, si sevāyaṃ, su savaṇe, su gatimhi, sambha vissambhe, sara gati cintāyaṃ, sasu pāṇane, ādisaddena saja vissagge, caja hānimhi, kilisa vibādhāyanti iccādayo. Ye saññogakkharavasena bāhiradhātupāṭhepi paṭhiyantītati, kādīnamādibyañjanānañca vibhāvamiccevaṃ sambaṇdho.

Evaṃ uparipi vatu vattane, vaṭṭa vaṭṭane, disa pekkhaṇeti evamādīnaṃ dhātūnaṃ dvittaṃ. Uduni upasaggato catu-casaddato santasaddassādesabhūtasaddato cāti evamādito parañca byañjanaṃ dvittaṃ āpajjati. Apadanto ca so anākārabhūto dīgho ca tato paraṃ, ettha apadantaggahaṇaṃ jambu yassānubhāvenāti ādisu dvibhāvanivattanatthaṃ. Anākāraggahaṇaṃ* mālāya dolāya samādāyāti ādisu dvittanivattanatthaṃ.
* Chāyā māyāvī (sabbattha.)

[SL Page 328] [\x 328/]

Yavataṃ yakārayuttānaṃ talanadakārādīnaṃ ādeso. Saye cāti ādinā vuttānaṃ sayakārādīnaṃ ādeso. Tassa cavaggayakāravakārattaṃ sadhātvantassāti evaṃ saha dhātvantassa yakārassa cādeso ca, tapādito sīti vihitasīppaccayassa sakāro ca dvibhāvaṃ āpajjatīti gāthāya yojanāya gāthāsu chaṇdānurakkhanaṭṭhāne, ghara sevane, jhe cintāyaṃ,* su gatimhi, bhamu anavaṭṭhāneti evamādīnaṃ ādibyañjanānaṃ ca pakkamoti ādirassaparassa kamussa dvittadassanaṃ akkamati parakkamati ādi ākāraparassa udāharaṇaṃ. Evaṃ sesesupi daṭṭhabbaṃ.

Sarambhāti adhikāraggahaṇaphaladassanaṃ. Sampayuttoti ādi yathā paṭiggahetvā paggaṇhantoti ādisu dvittaṃ bhavati, na evaṃ paṭigaṇhāti anugaṇhāti vavīpakopaṃ rakkheyyāti ādisu aṭṭhānattā dvittaṃ bhavatīti. Uduni upasaggato parabhūtānaṃ pubbe vuttakamādidhātūnaṃ ca aññesaṃ ca nāmākhyātānaṃ dvibhāvasambhavato aññesaṃyeva vasena kavaggato paṭṭhāya attani katavasena dassetuṃ ukkaṃsoti ādi vuttaṃ. Tena ugghoso nigghosoti ādi upari suttavisayattā idha na dassitā. Takkaroti ādi catusaddādiparassa udāharaṇaṃ. Nikāyoti ādīsu niupasaggoyaṃ appaṭisedhāvāci.

Talanadakārānanti ettha yavataṃ yakāravantānaṃ, tyalya ṇya iccetesaṃ byañjanānaṃ vatta latta ñatta jattamāpajjatīti attho. Yavataṃ sakārakacaṭapavaggānanti yakārayuttasakārassa ca kavaggassa ca cavaggassa ca ṭavaggassa ca pavaggassa ca yathākkamaṃ sakārakavaggacavaggaṭavaggapavaggādesatthaṃ, tathā yavataṃ thakāradhakāranakārānaṃ chakārajhakārañakārādesatthaṃ ca idha kāraraggahaṇaṃ katanti adhippāyo.
Ghoso ca aghoso cāti = ghosāghosā. Sampatte niyamattāti kiñcāpi vagge ghosā nāma tatiyacatutthapañcamā. Aghosā paṭhamadutiyā. Evaṃ santepi para dvebhāvo ṭhāneti sadisavasena dvitte ca sampatte vagge catutthadutiyānaṃ tatiyapaṭhamā ca dvebhāvaṃ gacchantīti kiyamatthamidamāraddhaṃ. Tena vagge paṭhamatatiyānānaṃ viya pañcamānampi sadisavasena dvibhāvo purimasutteneva sijjhati. Athavā pañcamānampi satipi ghosatte idha ṭhānādhikāratopi vaggatatiyavasena dvebhāvappasaṅgo na hotīti daṭṭhabbaṃ.
* Dhaṃsu (katthaci.) Yakārayuttānaṃ.

[SL Page 329] [\x 329/]

Yaṃ pana mahāsaṇdhippakaraṇe vagge ghosāghosānaṃ tatiyapaṭhamāti vagge pañcamānaṃ tatiyadvebhāvappasaṅgato nivattanatthaṃ tusaddapakkhepanaṃ kataṃ. Taṃ niratthakameva. Ṭhānādhikārato ca tannivattiyā siddhattāti. Jambucchāyāti ettha samāse rassatte ca kate dvittaṃ. Papphoṭetīti vidhunātīti attho. Apphoṭetīti bhuje āharatīti attho. Imināti vagge ghosāghosānanti ādinā dvittaṃ. Gupaiccayassa divādidhātūnaṃ vajādīnaṃ ca dvirūpassa vassa bakāro bhavatīti. Batte dvittaṃ. Dibbati dibbanti. Evaṃ sesesu. Paṇidhānanti ādīsu upasaggassa, paṇāmo paṇītanti ādisu dhātūnaṃ nakārassa ca ṇattaṃ.

Avisesena vuttattā sare vā byañjane cāti vuttaṃ.

Atissa cantassāti ito anuvattanaantaggahaṇādhikārena aputhantassa puthantasaddato aññassa manoppabhūti saddantassāpi vuttaṃ.

Avamhi cāti ito avassāti vattate, o sare cāti ito oggahaṇaṃ ca. "Tabbiparīto"ti ettha tasaddena adhikato okāro parāmasīyati. Tassa viparīto nāma ukāro. Avassukāroti avatvā evaṃ vacanaṃ ukārassa okāraviparītasaññāviññāpanatthanti daṭṭhabbaṃ. Tena ca cittagūti ādīsu okārassukāro ca viparītabhāvena hoti ukārassa okāro ca. Vuddhiyampana 'nyāse' avasaddaparāmasanatthaṃ tabbiparītoti dutiyantasaddaggahaṇaṃ luttaniddiṭṭhaṃ katvā vuttaṃ, taṃ niratthakamevāti veditabbaṃ. Upoccāritaṃ nāmākhyātānaṃ visesanabhāvena samīpuccāraṇaṃ vuttaṃ. Avasaddabhūtaṃ padaṃ idha upapadaṃ nāma upapadagahaṇaṃ vettha adhigataavasaddassa upasaggabhāvaviññāpanatthanti daṭṭhabbaṃ.

Etesanti antopekkhāyaṃ chaṭṭhī nimittāsannattā etesamanto o hotīti vattabbe ottamāpajjatīti vacanaṃ ādesapākaṭakaraṇatthaṃ. Lopeti taddhitasamāsanto ca vibhattilope satīti adhippāyo. Manasā nibbattaṃ = manomayaṃ, rūpaṃ. Ayasaṃ nibbattaṃ bhājanaṃ = ayomayaṃ, sīhagatiyāti sasare vāgamoti ito vā.

Byañjanasaṇdhi.
Gamoti ito vā.

Byañjanasaṇdhi.

[SL Page 330] [\x 330/]
Aṃ byañjane niggahītanti ito niggahītanti adhikāro. Byañjaneti ca vaggassa anto vaggapaṃcamo, na saha vaggekadesassānantaro. Itarathā antaggahaṇassa niratthakabhāvāpattito. Nimittānussarānaṃ ṭhānāsantattāti vaggeti vuttakavaggādinimittassa kāriyino anusvāranāmadheyyassa niggahitassa ca kaṇṭhādiṭhānena nāsikaṭṭhānena ca vaggapaṃcamesupi tabbaggapaṃcamassa āsannattā kavaggādimhi paro yathākkamaṃ ṅañaṇanamā ca niggahītassa ādesattamāpajjantīti siddhaṃ. Tena yaṃ pana nyāse ekassa caggahaṇassa atirekatthaparikappanena tabbaggapañcamattaṃ tuyhaṃ mayhaṃ cāti ādīsu payogadassanato ñāpakabalena tabbaggapañcamattañca hotīti vuttaṃ, taṃ niratthakamevāti daṭṭhabbaṃ. Sammatoti ādisu niccanti taṇhaṅkaroti ādippakārasaññāsaddādike ca saṃgāhakasaṃṭhānādikikatūnādiparesu ca niggahītassa niccavaggantattaṃ hotīti daṭṭhabbaṃ.

Kiṅkato dātuṅgatoti idaṃ dvayaṃ ikārukāratopi parassa niggahītassa vaggantāpattidassanatthaṃ vuttaṃ. Saticoparivāggahaṇe* vijjhantare vāti ettha upari paro vā saroti sutte sati ca vāggahaṇe heṭṭhā aṃ byañjane niggahītanti vijjhantarassa vaggantato aññassa vidhāne va sati vaggantakaraṇassa aniyatatthe siddhepi vaggantaṃ vāti idha vāggahaṇakaraṇaṃ atthantaraviññāpanatthaṃ. Tena niggahītassa saṃ iti upasaggantassa pumasaddantassa ca lakāre pare lakāro hotīti dassītā hoti.

E va ho va = ehaṃ, tasmiṃ-ehe.

Saha ye vāti vattabbe halopena saye cātī vuttaṃ. Sayeti vuttanimittato aññassa assutattā saha yakārenāti atthato siddhaṃ.

Sabbanāmayakāraparatoti sabbanāmabhūto yakāro paro yasmā niggahītaṃ sabbanāmayakāraparaṃ, tato sabbanāmayakāraparato ca sampadantato ca niggahītambhā, aññatra niggahītassañattaṃ na hotīti adhippayo.

Mo ca do ca = madāti yogavibhāgena ca taṃ dhitanti ettha ca niggahītassa dakāro. Taddhitaṃ.

Ariyasaccānadassananti ādidvaye pañcamaṃ laghu sabbatthāti chaṇdasi icchitattā niggahītalopo.
* Vijjantarevā. Niggahītatthesiddhepi. Sabbanāmabhūto dassitaṃ.

[SL Page 331] [\x 331/]

Niggahītasaṇdhi
Niggahītaṃ cāti anuvattamānaṃ paro vā saroti ettha parasaddayogato vipariṇāmena niggahītamhāti anuvattate. Ayampiti ca paro vā saroti vuttalopopi iti iva idāni asi api iccādīnaṃ parato aññattha vāsaddassa vavatthita vibhāsattā na hotiti attho.

Byañjano ma visaññogoti idaṃ visaññogavidhāna sāmatthiyato siddhaṃ. Visaññogagahaṇena cettha saṃyogānaṃ ādilopamāha. Sarūpānaṃ samānarūpānaṃ saṃyogo = sarūpasaṃyego.

Madā sareti ito sareti ca yavamadādi suttato āgamoti ca kvaci o byañjaneti ito kvaci byañjaneti cānuvattate. Tassa apavādatthaṃ paṭisedhatthaṃ. Niggahītassa aṃvidhānaṃ nāma yebhuyyena tassa pakatibhāvatthanti daṭṭhabbaṃ. Tassa hi sare vagge hayavaralesu va ādesalopā ca vuttā. Tena vakārasakārādibyañjane ca yebhuyyena pakatibhāvattha midaṃ suttamadhītanti veditabbaṃ.

Idhāti saṇdhikappe avutto anupadiṭṭho viseso visesavidhi yesaṃ nipātopasaggādīnaṃ tesaṃ avuttavisesānaṃ vuttanayātidesatthaṃ sarasaṇdhibyañjanasaṇdhiādisu vuttanayassa vuttavidhissa atidesatthaṃ vuttanayānusārena veditabbanti dassanatthanti attho. Vipariyayo nāma heṭṭhupapariyatā. Tena lopaāgamavikāravipariyayavasena idha catubbidhakāriyā dassitā honti.

Mayettha vutto saṇdhikappe saññāvidhānena saha yo ācariyena pañcavidho saṇdhi vutto, so sabbopi sunicchayo sobhanavinicchayayutto va ettheva rūpasiddhiyaṃ mayā vuttoti yojanā.

Iti rūpasiddhiṭīkāyaṃ saṇdhinayo paṭhamo.
Idāni:-

Padaṃ catubbidhaṃ vuttaṃ nāmākhyātopasaggajaṃ,
Nipātajañcāti viññā̆hi asso balavabhidhāvatīti.

Evaṃ vuttesu nāmikādīsu catusu padesu kiriyāya dabbanissitattā tadabhidhānassa nāmapadasseva paṭhamaṃ rūpasiddhiṃ dassetuṃ ācariyena vuttaṃ nāmavibhattikappānusārena nāmikavibhattiṃ

[SL Page 332] [\x 332/]

Dassetuṃ atha nāmikavibhattyavatāro vuccateti ādi āraddhaṃ. Tattha nāmehi niyuttā = nāmikā, ekameva purisādiatthaṃ saṃkhyākammādibhedena vibhajantīti vibhattiyo, syādayo. Tāsaṃ nāmikānaṃ vibhattīnaṃ tiliṅgādināmanissayaṃ avataraṇaṃ vuccate kathiyateti attho.

Atha nāmameva vacanatthato sarūpato pabhedato ca dassetuṃ atthābhimukhaṃ namanatoti ādi vuttaṃ. Tattha yasmā purisādisaddo attanā vattabbassa purisādiatthassa abhimukhaṃ namati pavattati, taṃ ca atthaṃ attani nāmeti dasseti tasmā taṃ nāmanti vuccatīti vacanatthadassanaṃ. Dabbābhidhānanti sarūpanidassanaṃ. Purisādidabbasaṅkhātassa vacanīyatthassa abhidhānaṃ vācakaṃ purisādiakkharasannivesarūpanāmapaññattīti attho.

Taṃ pana duvidhanti ādi pabhedadassanaṃ tattha vacanattha manugataṃ guṇanāmādikaṃ nāmaṃ aṇvatthaṃ. Vacanatthanirapekkhaṃ kittimādināmaṃ yadicchanāmaṃ rūḷhināmaṃ, pulliṅgaitthiliṅganapuṃsakaliṅgavasena tividhaṃ, eso rukkho, esā mālā, etaṃ dhananti evaṃ purisādivācakena sabbanāmena samānādhikaraṇato rukkhamālādhanasaddāpi pumitthinapuṃsakajotakatthena lokena sammatāti veditabbā.

Sāmaññanāmaṃ guṇanāmaṃ kirayānāmaṃ yadicchanāmanti evaṃ sāmaññādiatthe jotakavasena nāmaṃ catubbidhaṃ. Yathāti avisesena vuttassa atthassa visesanidassane nipāto. Rukkhāti hi vijātiyā vinivattaṃ sajātiyā sādhāraṇaṃ baṇdhasākhāpalāsādisamudāyasaṅkhātaṃ rukkhatthaṃ sāmaññākāraṃ nimittaṃ katvā taṃsabhāvānativatte dabbe vattanato sāmaññanāmaṃ nīloti nīlavaṇṇayogato guṇanāmena paṭādidabbaṃ vuccati. Sīlavā medhāvīti ādi viya, pācakoti odanādipacanakirayaṃ nimittaṃ katvā dabbe pavattanato kirayānāmaṃ nāma. Sirivaḍḍhoti sāmaññaguṇakirayāsu ekaṃ nimittamanapekkhitvā yadicchāvasena nāmaṃ karontehi ṭhapitakittīmanāmattā yadicchānāmaṃ nāma.

Aṭṭhavidhanti avaṇṇanta-ivaṇṇanta-uvaṇṇanta-okāranta-niggahītantānaṃ pakatīnaṃ pabhedena nānattena nāmaṃ aṭṭhavidhaṃ hotīti yojanā. Tattha avaṇṇantā purisaparisā-iccādikā. Ivaṇṇantā aggidaṇḍīti ādikā. Uvaṇṇantā bhikkhu abhibhūti ādikā. Okārantā go sutanoti ādikā.

[SL Page 333] [\x 333/]
Pulliṅganāmikaṃ.
Niggahītantā kiṃ idaṃti ādikā. Evaṃ akārādisaraniggahītantapakatibhedena aṭṭhavidhaṃ. Pakatiggahaṇaṃ cettha niruttiyaṃ vuttavibhattyantabhedanivattanatthaṃ.

Tattha tese akārādipakatiantesu akāro anto pariyanto assāti = akāranto. Tato akārantasmā pulliṅgādipurisavācakato jātiguṇakirayāyadicchāsaddesu jātinimittapurisanimittādivisiṭṭhavisadākāravohāralakkhaṇā purisattasāmaññākārasaṅkhātā jātiyeva nimittaṃ pavattikāraṇaṃ yassa saddassa tato jātinimittato purisasaddā purisaiccetasmā vacanato parā hutvā yojiyanti. Yathāvidhi padassīyantīti attho.

Adhikarīyatīti = adhikāro. Uparī suttesu tadupakāratāya ācariyehi niyojīyatīti attho. Suttābhidhammavinayapiṭakasaṅkhātassa tepiṭakassa buddhavacanassa yuttanti sambaṇdho. Tassa pana buddhavacanassa sakkatadesābhāsāvisadisarūpattā aparivattanasabhāvatāyāti dassetuṃ māgadhākāya sabhāvaniruttiyāti vuttaṃ.

Ādikappe niyuttā = ādikappikā, narā ca brahmāno ca assutaṃ ālāpaṃ yehi te = assutālāpā nāma. Manussavacanālābhattā desabhāsādirahitāya attano dhammatāya bhāsamānāsā bhāsā. Sambuddhā cāti sabbaññā̆ buddhā dhammaṃ desentāyāya aviparipattanasabhāvāya sāvakānaṃ niruttipaṭisambhidopakārāya bhāsanti, sā māgadhī nāma mūlabhāsā sabbabhāsānampi sattānaṃ ekabhāsāyeva atthāvabodhanato. Sakkatadesabhāsādīhi buddhā dhammaṃ na desenti niratthakabhāvato atippasaṅgato cāti veditabbaṃ.

Anupubbaṃ anupaṭipāṭiṃ anatikkamitvā pavattamānaṃ = yathānupubbaṃ. Tattha niyutto = yathānupubbiko.

Liṅgaṃ pāṭipadikanti nāmasseva pariyāyo yathā yathā yena yena pakārena vuttaṃ liṅgaṃ, jinavacanena yuttaṃ jinavacanāviruddhaṃ nāmaṃ bhavati, tathā tathā tena tena pakāreneva purisa rukkha satthu bhikkhu rāja brahma atta sabba ya ta eta amha tumha iti evamādinā nayena jinavacanassa ananurūpaakkharaantavivajjitākāreneva idha kaccāyanalakkhaṇe liṅganāmapadaṃ pakatirūpaṃ nipaccateta. Siddhaṃ katvā ṭhapīyati.

[SL Page 334] [\x 334/]

Vasaddena kiriyāpadapakatibhūtā dhātavopi jinavacanānurūpena nipaccanteti attho. Dhātuliṅgehī parāppaccayāti paribhāsato vibhattiyo parā hontīti vuttaṃ.

Paccayantassa liṅgabhāvābhāvato taddhitādisutte tavetuṃ tūna tvāna tvāppaccayantānaṃ atavetūnādisu cāti liṅgabhāvapariyāyabhūtassa nāmabyapadesassāpi paṭisiddhattā tato cāti ettha caggahaṇena aliṅgato tavetūnādipaccayantā nipātatopi vibhatti hotīti dassetuṃ casaddaggahaṇenāti ādi vuttaṃ.

Si yo iti evaṃ paṭṭhitā cepi paṭhamā vibhatti nāma paṭhamaṃ vuttatti. Evaṃ sesāsupi. Vibhatti iti anena nāmena kvakatarasutte attho payojananti codanā. Amhassa mamaṃ savibhattissa seti ettha savibhattissāti vohāro. Phalanti parihāro. Itarathādi yadi saññāvidhānaṃ na bhaveyya tadā purimena tato ca vibhattiyo, siyo aṃyo nāhi sanaṃ smāhi sanaṃ smiṃsūti ekayogo ekasuttameva kātabbanti attho. Casaddena naññākaraṇeti tato va vibhattiyo ti ettha caggahaṇena nyāse viya ekavacanabahuvacanādisaññānakaraṇaṃ yadi siyā, tadā vibhattividhāne saññāvidhāne saññāvidhānassa appakate appakaraṇe vihitattamāpajjeyya. Ekavacanādivohārassa aṇvatthaparasamaññāvasenāpi sambhavato puna vidhānassa niratthakabhāvappasaṅgopi siyāti attho. Paribhāsantaraṃ aññaṃ paribhāsaṃ.

Na uparodho = anuparodho, avirodho. Tesaṃ jinavacanānaṃ anuparodho tena tattha vibhattividhāne tato ca vibhattiyoti vuttattā aniyamena ekato sabbāsaṃ syādivibhattīnaṃ pasaṅge sati vatticchānupubbikāti yovacanassa vattā payogaṃ vattukāmo, tassa vattussa icchā anupubbikā yassā saddappavattiyā sā vatticchānupubbikā, sabbassāpi vacanassa purisānamicchāya pavattitattā.

Liṅgatthābhidhānamatte liṅgassa rukkhādināmassa attho abhidheyyo = liṅgattho, so pana kammādikārakasaṃsaṭṭho kevalo cāti duvidho. Tattha kammādisaṃsaṭṭho dutiyādīnaṃ vakkamānattho kammādisaṃsaggarahito vibhattivacanabhedepi saṅkhyākammādi viya anuvattitvā dissamāno avayavasamūhādibhedo saliṅgādiko rukkhādiattho paṭhavidhātuādīnaṃ kakkhalattādisāmaññākāro ca idha liṅgattho nāma. Tattha liṅgassa

[SL Page 335] [\x 335/]

Vacanatthassa abhidhāne avayavasamūhādibhedā kathanamatte kevale abhidhāne kathane jotane kattabbeti attho ekavacanassa bahuvacanassa aniyamappasaṅge sati temekavacanesūti bahuvacanesu vonoti ca ñāpakato ekatthābhidhāne ekavacanaṃ, anekatthābhidhāne bahuvacananni niyamaṃ dassetuṃ ekamhi vattabbeti ādi vuttaṃ. Ekattavacanicchāyanti ettha ekassa bhāvo = ekattaṃ. Rukkhādibhede asahāye atthe ekatthe ekasaddappavattiyā nimittabhūtā tā asahāyatthagatānaṃ tassa ekatthassa vacane kathane abhidhāne icchāyaṃ ekatthassa abhidhātukāmatāyanti attho.

Liṅgassa akāratoti tato ca vibhattiyoti vibhattīnaṃ liṅgato paraṃ vihitattā akārassa liṅgāvayavattā liṅgassa antabhūtaakārato parassāti atthato siddhametaṃ. Tena akārantato liṅgamhāti ca uparivacanaṃ na dissati. Chaṭṭhivipariṇāmenāti sīti paṭhamāya vuttiyaṃ sivacanassāti chaṭṭhivacanaṃ vipariṇāmena vivaraṇaṃ vibhajanaṃ. Okāro hotīti ādesāpekkhanti veditabbaṃ. Yaṃ pana nyāse sissa oti samāsaṃ katvā vuttaṃ. Taṃsambaṇdhito okārassa abhāvato karīyamānaokārassa ca sāpekkhatāya samāsānupavattito ayuttamevāti daṭṭhabbaṃ. Vibhattikāriyavidhippakaraṇatoti ettha ato nenāti nāvibhattiyā kāriyaṃ vidhīyati, taṃ vibhattikāriyavidhisuttaṃ pakaraṇaṃ kataṃ assāti = vibhattikāriyavidhippakaraṇaṃ. Soti ettha vuttaṃ sivacanaṃ, tato tadapavādenāti tassa apavādena.

Sarassa lope = saralopo. Aṃ ca ādeso ca paccayo ca ādi yassāti = amādesappaccayādi, tasmiṃ. Imināva katasaralopanimitteyevāti yadi saralopoti ādinā pubbasaralope kate taṃnimittaparassa sarassa sarānaṃ dadanti dhammikāti ādisu viya dighādivikārappasaṅgo hoti, tadā tattha pakatibhāvatthanti daṭṭhabbaṃ. Tena sare lopaṃti pubbasare lutte seyyo seṭṭhoti ādisu parasarassa vikāro hotiyevāti dassitaṃ hoti.

Tyādivibhattiyo cetthāti ettha imasmiṃ sutte na kevalaṃ taddhitādippaccayabhāvena gayhanti, kintu ākkhyāta vibhattibhūtā tyādivibhattiyo pi paccayagahaṇenettha gayhantīti attho. Dhātuliṅgehi parāppaccayāti ettha paccayagahaṇena vibhattīnampi gahitatthameva cettha ñāpakaṃ. Āgamatthidanti

[SL Page 336] [\x 336/]

Ettha ādiggahaṇaṃ ākhyāte kitake ca ikārāgamo asabbadhātukamhi, yathāgamamikāroti iccādinā vihitassa āgamassa saṃgahaṇatthanti attho.

Paccayasāhacariyā ti sahacarassa bhāvo = sāhacariyaṃ, paccayena sāhacariyaṃ = paccayasāhacariyaṃ, paccayena saha patitattā, tato. Ādesappaccayādimhīti ettha ādesassāpi paccayena sāhacariyadassanato ādeso ca paccayo viya pakatisaro eva vibhattippaccayānaṃ ādesabhūtova gayhati, na parapadādibhūtoti. Tena abbha āha iccādike ādesasare pare kittisaddo abbhuggato, satthā āhāti evamādisu pubbapadantassa sarassa iminā suttena lopo na hotīti veditabbaṃ.

Samānaṃ rūpaṃ yesanti = sarūpā, eko ca so seso cāti = ekaseso. Asakinti anekavāro. Asakiṃgahaṇasāmatthiyato ekavibhattivisayānanni siddhaṃ. Purisā apayanti ādisu nānāvibhattivisayattā na ekasesoti siddhaṃ. Asesakhyāpanicchā = vīcchā, sahavacanīcchāyanti saha ekato anekatthānaṃ vacane icchā = sahavacanicchā, na ca ye ye vuḍḍhā ti ādīsu vīcchāpayogesu sahavacanīcchā sambhavati. Ekavibhattivisayānanti ettha ekā eva vibhatti visayo pavattiṭṭhānametesanti = ekavibhattivisayāti attho gahetabbo. Yogavibhāgatoti ekasesvasakiṃ iti yogassa suttassa vibhāgato dvidhākaraṇato pitūnanti ādisu udāharaṇesupi rūpānampi ekaseso. Vāti vikappena hotīti veditabbaṃ. Tena mātāpitūnanni vattabbe asarūpassa mātusaddassa lopaṃ katvā pītusaddovasissati, tena pitūnaṃ mātāpitūnanti rūpadvayaṃ sijjhati.

Ato tenāti ito atoti ca, so vāti ito vā ti ca vattate.

Yo ca ni ca = yonī, sabbe ca te yonī cāti = sabbayoni, tesaṃ. Ā va e vāti = āe, yathākkamanti parā paccayāti ettha paṭhamāya aṇthadassanato paṭhamāya vibhattiyā paṭhamaṃ vuttattā dutiyāya kamā vuttattā dutiyāya kammana tivattitvāva pāṭhānukkamena ākāraekārā hontiti attho. Sabbādesatthanti ā eti saddamattattā yo ni iccetesaṃ antādesappasaṅge sabbasseva ādesatthanti daṭṭhabbaṃ. Vā iccevāti vādhikāraphalaṃ dassetuṃ vuttaṃ.

[SL Page 337] [\x 337/]

Jhe katatteti jhasaññake ivaṇṇe katatte kataakāratte sati asantañca vidhiṃ etthānuvattitaṃ vāssūti vāsaddo dīpetīti yojanā.

Ālapanassa sambodhanassa vacane abhidhāne icchāyaṃ sati: ga iti saññā assāti = gasañño.

Pitā ādi yesaṃ tuppaccayantānaṃ te = pitādayo. Tesaṃ pituādīnamanto = pitādyanto, akāro ca pitādyanto ca = akārapitādyantā, liṅgantabhūtassa akārassa pituādisaddānamantabhūtassa ca ukārassa ā hoti, āttaṃ hotīti attho. Ge pareti ālapane sivacane pareti attho.

Jhalapā rassanti ito ge rassamiti ca vattate. Adūraṭṭhassālapanevāyanti adūre ṭhitassa ālapane yevāyaṃ rassabhāvo.

Gasī apīti padacchedo. Evamādīhi suttehi niddiṭṭhehi liṅgehi añño saddo seso nāma. Dūtiyatthassa silopassa sampiṇḍanaṃ samuccayanaṃ attho yassa taṃ yathā vuttaṃ ālapanassa abhibyattiyā pākaṭakaraṇatthaṃ keci cattāro bho purisa bho rukkhāti evaṃ vadantīti attho.

Yena vā kayirate taṃ karaṇanti ito vāti vattate. Yaṃ karotīti yaṃ ghaṭādikaṃ asantaṃ nibbatteti santaṃ vā vikaroti chedanādinā vikāramāpādiyati, yaṃ santaṃ vā parikappitaṃ vā gamanadassanādinā vā pāpuṇāti taṃ kārakaṃ vikaraṇapāpuṇanakirayāya taṃ nimittabhūtaṃ ghaṭādikaṃ kattukiriyāya pāpuṇitabbaṃ vatthu kammādisaññaṃ hoti.

Karīyatīti = kammaṃ, kammameva attho = kammattho, tasmiṃ kammatthe.
Abhidheyyakammasaṃsaṭṭhassa atthassa jotane karoti kiriyaṃ nibbattetīti = kattā. Attappadhānoti aññamanapekkhitvā. Sayameva pacanādikaṃ kammaṭṭhaṃ vā gamanādikaṃ kattuṭṭhaṃ vā kirayaṃ nibbatteti, so kattusañño hotiti attho.

Karaṇe tatiyāti ito tatīyāti vattate.

Ato nā ena iti tipadamidaṃ suttaṃ.
* Kammatthaṃ vā. Kattusametaṃ vā.

[SL Page 338] [\x 338/]

Smā ca hi ca smiṃ ca = smāhismino, tesaṃ. Mhā ca va bhi ca mhi ca mhābhimhiyo.

Sādhakatamena hatthādinā puriso kammaṃ kayirate āvikaroti pāpuṇāti vā taṃ hatthakhagganayanādibhedaṃ vatthu karaṇasaññaṃ hotīti attho. Āviṭṭhena purisenāti yo amanusso yaṃ purisaṃ āvisati, tena āviṭṭhena purisena karaṇabhūtena so manusso abhivādanādīni karonto puññaṃ karoti, vibodhana kāle *dusimāro viya tena pāpaṃ karoti nāma.

Yassa sacetanassa vā acetanassa vā kiñci dātukāmo dadāti vā tañca paṭiggāhakabhāvena icchitaṃ kārakaṃ sampadānasaññaṃ hoti. Yassa saccaṃ vā khādanīyaṃ vā rocati yassa vā kiñci iṇaṃ chattaṃ dhārayate, so yācako rocako iṇassa sāmiko dhārayamāno ca sampadānasañño hoti. Yathā: yācakassa dātumicchati. Samaṇassa saccaṃ rocasi, devadattassa suvaṇṇachattaṃ dhārayathe, dhanikassa suvaṇṇaṃ dhārayato daḷiddo
Sammā padīyati etassāti = sampadānaṃ, tasmiṃ.

Yosu katanikāralopesu dīghanti ito dīghanti vattate.

Su ca naṃ ca hi ca = sunaṃhi, tesu. Niyamābhāvā sabbe rassasarāti siddhaṃ.

Apeto ito ādadātīti = apādānaṃ, taṃ kārakanti apagamanadānakirayānaṃ avadhibhūtaṃ bhayahetubhūtaṃ ca kārakaṃ apādānasaññaṃ bhavati.

Sabbaggahaṇādhikārato smāsminnanti āhacca visesetvā vacanasāmatthiyato ca sabbasseva āttamettañca hotīti siddhaṃ. Evaṃ upari veditabbaṃ. Purisā purisato apeti apagacchati.

Parigayhatīti = pariggaho, yassa yo pariggaho āyatto sāmi ādibhūto vā.

Sāmismiṃ chaṭṭhīti yo pariggahassa sāmi āyattākāralakkhaṇo sambaṇdho, tassa jotane visesanādibhūte sāmiatthe chaṭṭhivibhatti hotīti attho.

Ādhārīyati etthāti = ādhāro, kattukammānaṃ kiriyāyāti kattusamavetāya ṭhānagamanādikirayāya kammasamavetāya pacana-
Vimocana * dūssi

[SL Page 339] [\x 339/]

Chedanādikiriyāya ca tannissayānaṃ sādhāraṇo yo ādhāro taṃ vatthu okāsasaññaṃ paṭilabhatīti attho.

Evaṃ surāsurādayo akārantā pulliṅgasaddā sattasu vibhattisu purisasaddanayena ñeyyāti sambaṇdho.

Tattha surāsurāti ādikā vasantatilakā nāma vuttaṃ. Surā, devā, asurā, dānavā, narā, manussā, uragā, sappā, nāgā, ahī, rājakulino sappavisesā yakkhā, vessavaṇaparivārā. Gaṇdhabbā, dhataraṭṭhaparivārā, kinnarā, tiracchānavisesā, manussā, mānavā. Evaṃ pisācā petā ca pettivisayūpapannā sattā, mātaṅgā, gajā, jaṅgamā, sattā, turaṅgā, assā, varāhā, sūkarā, sīhā, migādhipā, vyagghā, saddūlā, acchā, kālasīhā, kacchapā, kummā, taracchā, kabaraṅgena migādanā camarajāti, mīgā, magāpi, assā, turaṅgā eva, soṇā, sunakhā

Āloko, suriyādiālokenā, loko, kāmalokādiko, nilayo, ālayo, anilo, māḷuto, cāgo, pariccāgo, yogo, anuyogo, vāyāmo, ussāho, gāmo, khuddako manussāvāsadeso, nigamo, so panesa mahāgāmo, āgamo, pariyattidhammo, dhammo, sucaritadhammo, adhigamo ca kāmo, vatthukāmakilesakāmādiko, saṃgho, bhikkhusamūho ca, ogho, kilesogho, udakappavāho ca. Ghoso, saddo, paṭigho, byāpādo, āsavo, avijjādiko kileso, kodho, manopadoso, lobho, rāgo, sārambho, karaṇuttarakaraṇalakkhaṇo, thambho, cittassa thaddhatā, gharathambho vā. Mado, yobbanamadādiko, māno ahaṅkāro, pamādo, satippamoso, makkho, paraguṇādividdhaṃso
Punnāgo, punnāgarukkho, pūgo, kamuko, panaso, kaṇṭakīphalo, asano, piyako, campako, campeyyo, ambo, cūto, hintālo, rukkhaviseso, tālo, tālarukkho, vakulo, vakulagaccho, ajjuno, kakudho, kiṃsūko, palāso, pāḷibhaddo ca. Maṇdāro, devataru, kuṇdo, byākoṇdo*, pucimaṇdo, nimbo, karañjo, karañjagaccho, rukkho, pādapo, mayūro, sikhī, sakuṇo, vihaṅgo, aṇḍajo, pakkhī, koñco, kuntanī, haṃso, haṃsoyeva.

Tassa vā nattaṃ sabbatthāti ito vāti vattate.

Manassa gaṇo = manogaṇo, so ādi yassa so = manogaṇādi, tato. I ca ā ca = iā, vāti manogaṇādito tathānuvattitavāggahaṇañcānuvattate.
* ? Mukuṇdo

[SL Page 340] [\x 340/]

Amhassa mamaṃ savibhattissa seti ito savibhattissa, ntussantoti ito ntussāti va paramādhikāro. Paccayekadesattā ntuppaccayassāti vuttaṃ.

Mayaṃ yomhi paṭhameti ito yomhi paṭhameti ca, ntassa se vāti ito sīhagatiyā vāti ca vattate.

Pañcādīnamattanti ito attanti ca vattate.

Aṃ napuṃsaketi ito amiti vattate.

Ntassa se vāti ito maṇḍūkagatiyā cāti vattate.

To ca ti ca tā ca = totitā,yathāsaṃkhyaṃ, saṃkhyānukkamena.

Pañcādīnamattanti ito attaṃ, ntussanto yosu cāti ito maṇḍūkagatiyā cāti vattate.
Puna vāggahaṇakaraṇanti purimasutte satipi vāsadde puna simhi vāti etthāyaṃ vāsaddo himavantasaddato aññatra atthanisedhanatthameva kato. Tena vuttaṃ guṇavantādisu nātippasaṅgoti ettha ca vantuppaccayantānaṃ ukārassa appayogatāya akārantesu gahaṇaṃ veditabbaṃ. Nātippasaṅgoti mantusaddato aññatra tadanuparodhenāti paribhāsato ca sabbādesassa aniṭṭhattā vuttaṃ.

Sa sare vāgamoti ito vāti vattate. So ca vavatthitavibhāsattho. Tena karonto kārāpentoti ādisu antassa amādeso na hoti.

Antappaccayantānanni vattamāne mānantāti vihita antappaccayantānaṃ etaṃ gahaṇaṃ.

Sesesūti sivibhattito aññesu vibhattivacanesu ca paccayesu ca. Tenāha: "vibhattippaccayesū"ti. Asimhi kāriyātidesoyanti ntuvāti ayaṃ atideso ntassa kāriyaṃ vihitaṃ. Tameva ntasaddasseti atidisati niddisati antabyapadese taṃrūpatādi.

Bhavato bhototi ito bhavatoti vattate

Obhāvo kvacīti yogavibhāgato iṭṭhappasiddhīti ñāyena bhavato vakārasseva anavasesesupi okāro hotīti veditabbaṃ. Sesantubyapadesatova sijjhatīti veditabbaṃ.

Anteti santasaddante.

Ahakārepīti ñāyena sappurisoti ādisu. Rājabrahmattasakhasaddādīnamakārantatte satipi atthi rūpabhedoti adhippāyo.
[SL Page 341] [\x 341/]

Syādīnaṃ vibhattīnamuppatti yathā: jinavacanayuttato purisādisaddato vibhattianiyamappasaṅge vatticchāvasā syāduppatti vuttā. Tatheva rājasaddatopīti adhippāyo.

Sa sare vāgamoti ito vāti vattate. Brahmā ca attā ca sakhā ca rājā ca ādi yassa, tato brahmattasakharājādito, akārantasaddato parassa aṃvacanassa ānaṃ iti hotīti attho.

Ambhassa mamaṃ savibhattissa seti ito savibhattissāti, rājassa raññorājino seti ito rājassāti ca vattate.

Rañño ca rājino ca = raññorājino, salopo.

Amho ca tumho ca ntu ca rājā ca brahmā ca attā ca sakhā ca satthu ca pitādi cāti dvaṇdo. Etthādisaddena tuppaccayanto gayhati.

Chabbidhoti ati dissatīti = atideso. So pana byapadesātideso, nimittātideso. Taṃrūpātideso, taṃsabhāvātideso, suttātideso, kāriyātidesoti loke chabbidho hoti. Tatra tesu atidesesu brahmattasakhādisu brahmunā attanā sakhināti evaṃ pañcamyatthavasena nipphāditabbe tabyapadesā tidesassa niratthakattā brahmattādito parassāpi smāvacanassa smā nāvāti paṭhitattā, tatra ca smāvacanassāyaṃ nāmarūpassa atideso tena vuttaṃ rūpātidesoti.

Smimeti ito eti vattate. Brahmatte akārantaniddeso sukhuccāraṇattho.

Sakhantassāti ito antaggahaṇañca brahmāto tu sminanīti ito brahmaggahaṇañcānuvattate. Brahmasaddantassa uttaṃ hoti sanāsūti attho.

Jho ca lo ca = jhalā, tato-jhalato. Smiṃ ni iti padacchedo. Adhikavacanamaññamatthaṃ bodhetīti āha tusaddenāti ādi. Akārantasseva attakaraṇañca pakatibhāvatthaṃ.

Attanto hisminattanti ito antaggahaṇaṃ tato smintīti ito tatoggahaṇañcānuvattate.
Ekayogamakatvāti jhalato smā nāti abhinnayogamakatvāti attho.

[SL Page 342] [\x 342/]
Yonamānoti ito yonamiti anuvattate. Āyo ca no ca = āyono.

Āro himbhi vāti ito āroti ca vattate.

Sunamaṃsu vāti ettha puna vāggahaṇakaraṇaṃ samuccayatthaṃ.

Sakhāto cāyo noti ito sakhātoti vattate. Smāsminnaṃ vāti ekāre siddhepi smimeti ayamārambho ayaṃ vidhi niccattho, tena sakhasmiṃ sakhamhīti na sijjhantīti adhippāyo.

Ambhassa mamaṃ savibhattissa seti ito savibhattissāti adhikāro pumassa anto = pumanto, tassa. Ālapanassa ekavacanaṃ = ālapanekavacanaṃ.

Susmimā vāti ito ā vāti ca, u nāmhi cāti ettha casaddena pumakammathāmantassa ca ukāro hoti sa smā iccetesu ekavacanesūti veditabbaṃ.

Āne smimhi vāti ito āne iti anuvattitabbaṃ. Evaṃ hi sati yuvamaghavānaṃ caggahaṇena vuttaānādesassa uppatti dassitā hoti vibhattiyeva vibhajatīti = vibhatti, savibhattissa, rājādigaṇo.

Akārantaṃ.

Na gho = agho ekavacanaṃ ca yo cāti dvaṇdo. Sā yo iti ṭhite aghassa ākārassa rassatte yovacanassa āttaṃ katvā rūpasiddhi veditabbā. Sesaṃ avasesarūpaṃ neyyaṃ vuttanayena netuṃ sakkuṇeyyanti attho. Paccakkho dhammo assāti ca gāṇḍīvo dhanu assāti ca bahubbīhimhi kate, dhanumhā cāti āppaccaye, pacchime yavakārā cāti ukārassa cakārādese kate, paccakkhadhammā gāṇḍivadhatvā iti ākārantapakati hoti.

Ākārantaṃ.

Aggisaddo dassīyatīti sambaṇdho. Ntussanto yosu cāti ito anto simhi vāti ca vattate, jhalato sassa no vāti ito jhalato vāti anuvattate.

Gho ca po ca = ghapā, tato ghapato.

[SL Page 343] [\x 343/]

Nikāro ca lopo ca = nikāralopā, yovacanesu kata nikāresu katalopesu ca santesu dīghamāpajjanteti vuttattā, rassasarāti atthatopi siddhaṃ.

Kato rasso assāti = katarasso, na katarasso = akatarasso.

Aṃ ca mo ca = ammo, sāpekkhalakkhaṇattā dvaṇdo. Jho ca lo ca po ca = jhalapā. Tehi jhalapasaññehi ivaṇṇuvaṇṇehi paraṃ aṃvacanaṃ makāro ca niggahitaṃ ca hotīti attho. Tattha pulliṅganti evamādisu ukārato parattā makārassa niggahītaṃ hotīti. Evamaññepi jotipāṇiādikā ca udadhi ādikā ca ikārantapulliṅgasaddā veditabbā. Tattha paṭhamagāthā samānikā nāma, itarā sabbalaghuppattamo.

Jotīti pācako, pāṇīti hattho, gaṇṭhīti anuttānattho saddo, muṭṭhīti hatthamuṭṭhi, kucchīti udaraṃ, vatthiti muttāsayo, sāliti rattasālī, vihīti avasesavīhi, byādhīti rogo, odhīti avadhi, bodhīti bodhirukkho, saṇdhīti sarasaṇdhi ādi, paṭisaṇdhi pana itthiliṅgameva. Rāsīti samūho, kesīti eko assasārathī, sātīti ekassa purisassa nāmaṃ, dīpiti khuddakasaddulo, isīti tāpaso, munīti mahesī, maṇīti nīlādimaṇi, dhanīti saddo, girīti pabbato, ravīti ādicco, kavīti kāvyakāro, kapīti makkaṭo, asīti khaggo, masīti kajjalo, aṅgārikā masī ca, nidhīti ratananidhī, vidhīti vidhānaṃ, abhi, sappo, kimi, pulavako, pati, sāmī, hari, sīho, ari, amitto, timi, mahāmaccho, kali, aparajjhanaṃ, bali, yakkhādibali. Jalanidhi, jalanidhi eva, gahapati, gahaṭṭho, urudhiti, mahāvīro, varamati, mahāpañño, nirupadhi, khaṇdho padhivirahito, adhipati, sāmī, añjali, paṇāmaañjali, sārathi, rathasārathi, atithīti tadahu āgato āgantuko, samādhīti cittekaggatā, udadhi, ambudhi.

Ikārantaṃ.

Apiggahaṇena apisaddena tadabhāve tassa rassantassa abhāvo sismiṃ siddhe puna paṭisedhanaṃ niyamāya hotīti dassetuṃ vuttaṃ niyamatthanti ādi. Agho rassanti ādito rassanti vattate. Sukhakāridānanti ettha dānasaddassa anuppayogato sukhakārisaddassa napuṃsakaliṅgatataṃ daṭṭhabbaṃ. Etthāti na sismimanapuṃsakānīti sutte.

[SL Page 344] [\x 344/]

Purisādīnaṃ gamanādīsu visadākārabhūto avisadākārabhūto ca vohāro ubhayākāramuttako ca vohāro pumādijānane pumitthinapuṃsakakānaṃ jānane avagamane hetubhāvato hetuttā liṅganti īritaṃ kathitanti attho.

Naṃ jhato katarassāti ito jhato katarassāti ca vattate.

Bho ge tūti ito geti vattate jho ca lo ca po ca = jhalapā, puna rassantassa ārambho = punārambho.

Aṃ yamito pasaññātoti ito amiti vattate. Kato rasso assāti = katarasso, tato katarassā, aññānipi īkārantanāmāni evaṃ veditabbānīti yojanā.

Dhammī, dhammo assatthīti = dhammī, dhammaṃ vā, evaṃ saṃghī. Ñāṇī, ñāṇaṃvā, ñāṇaṃ vā, hattho assa atthīti = hatthi, cakkaṃ assa atthīti = cakkī, pakkho assa atthīti = pakkhī, sakuṇo, dāṭhā assa atthiti = dāṭhī, vālamigo, raṭṭhaṃ assa atthīti = raṭṭhi, rājā, chattaṃ assa atthīti = chattī, chattadharo, mālā assa atthīti = mālī, vammaṃ assa atthīti vammī, kavacadharo, yogo assa atthīti = yogī, bhāgo assa atthīti = bhāgī, bhuñjanasīlo bhogī, kāmo assa atthīti kāmī, saṃ dhanaṃ etassa atthīti = sāmī, dhajo assa atthīti = dhajī, gaṇo assa atthīti = gaṇī, gaṇaṃ vā, saso assa atthīti = sasī, sasadharo, kuṭṭhaṃ assa atthīti = kuṭṭhī, jaṭā assa atthīti = jaṭī, jaṭādharo, yānaṃ assa atthīti = yānī, sukhaṃ assa atthīti = sukhī, sikhā assa atthīti = sikhī, mayūro, danto assa atthīti = dantī, gajo, mantanasīlo mantī, karo assa atthīti = karī, cāgo assa atthīti = cāgī, (vacanasīlo vācī, vivādo) kusalaṃ assa atthīti = kusalī, puññavā, musalo assa atthīti = musalī, musaladharo, balaṃ assa atthīti = balī, balavā, pāpakaraṇasīlo pāpakārī, bālo, sattuṃ ghātetīti = sattaghātī, ripumaddano, mālyaṃ karoti, karaṇasīlo vāti = mālyakārī, mālākāro, dīghaṃ jīvatīti = dīghajivī, ciraṃ jīvī, dhammaṃ carituṃ sīlamassāti = dhammacārī, ñāyacārī, sīho viya abhīto hutvā nadatīti = sīhanādī, bhūmiyaṃ sayanasīlo = bhūmisāyi, sīghaṃ yātīti = sīghayāyī, evaṃti tathā.

Gāmaṃ netīti = gāmanīsaddo tathā senaṃ netiti = senānī, sobhanā dhī assāti = sudhī. Pabhūtisaddena dhammo eva siri assāti = dhammasirī, iccādayopi netabbā. Aṃvacanassa namādesābhāvo vettha viseso.

Īkārantaṃ.

[SL Page 345] [\x 345/]

Jhalato sassa no vāti ito vāti ca, ghapato ca yonaṃ lopoti ito yonaṃti ca vattate.

Bhikkhuppabhutito paresaṃ yonaṃ vo niccaṃ hoti, hetuādito yonaṃ vibhāsā hoti, amuppabhūtito paresaṃ yonaṃ vono ca na bhavatiti yojanā.

Pañcādīnamattaṃti ito attaṃ, yosvakatarassojhoti ito akatarassoti vattate.

Ve ca vo ca = veco, tesu, casaddaggahaṇaṃ antaggahaṇānukaḍḍhanatthaṃ.

Ālapane vihitattā ālapano, yo eva ālapano = yvālapano, tassa.

Setūti jaladuggamanaṭṭhānesu baddhasetu, ketu, dhajo, pabhu, rasmi ca rāhu, eko asuriṇdo, bhānu, divākaro, tassa rasmi ca. Saṃku, saṃkulo, ucchu, ucchu eva, veḷu, veṇu, maccu. Māro, siṇdhu, samuddo, baṇdhu, baṇdhūjano, neru, eko suvaṇṇapabbato, meru, sinerupabbatarājā, sattu, ripu, kāru, sippiko, hetu, kāraṇaṃ, jantuṃ, satto, rūru, migo, paṭūti cheko.

Sakhantassī nonānaṃsesūti ito antaggahaṇamanuvattate.

Satthā ca pitā ca = satthupitā, te ādī yesaṃ tuppaccayantānaṃ te = satthupitādayo, tesaṃ, satthusaddassa ratthuppaccayantattā visuṃ gahaṇaṃ. Luppanaṃ = lopo, sissa lopo = silopo, atha vā luppatīti = lopo, so si lopo lopanīyo hotīti attho.

Bhāvaniddesena bhāvatthappaccayassa niddesato.

Āro eva ādeso = ārādeso, tato yonamotūti ito tatoti vattate.

Na āti ca ubhayaṃ paṭhamekavacanantameva.

Sassa lopova = salopo. Sa iti ayaṃ lopaniyo vā,

Apavādanaṃ = apavādo, paṭisedho, ārādesassa apavādo = ārādesāpavādo.

Aññesvārattanti ito ārattanti vattate.

Bhūsaddato smiṃvacanassa iminā ikārādese o sare cāti ettha casaddena uvādese saralope ca kate, bhūvī iti rūpaṃ hotī.

[SL Page 346] [\x 346/]

Bharatiti = bhattā, vavatiti = vattā, netīti = netā, suṇātīti = sotaṃ, jānātīti = ñātā, jinātīti = jetā, chiṇdatiti = chettā, bhiṇdatiti bhettā, dadātiti = dātā, ddhātīti = dhātā, puttassa putto nattā, bujjhatīti = boddhā, viññāpetiti = viññāpetā.

Sakko ca maṇdhātā ca sakkamaṇdhātā.*

Pitu ādi yesaṃ mātubhātuādīnaṃ te = pitādayo yathāti avisesena vuttassa udāharaṇanidassanatthe nipāto. Pituno pakkho = pitipakkho.

Ukārantaṃ.

Abhibhavatiti = abhibhū, sayameva bhavatiti = sayambhū, vessabhū nāma sammāsambuddho. Paraṃ abhibhavatīti = parābhibhū, saha bhavatīti = sahabhū. Sabbaṃ jānātīti = sabbaññū,

Rattaṃ jānātīti = rattaññu, dīghāyuko, kataṃ upakāraṃ jānātīti = kataññū, tathaṃ avitathaṃ jānātīti = tathaññu, atthaṃ jānātīti = atthaññu, vijānātiti = viññū, vedetīti = vidū, vedaṃ ñāṇaṃ avagacchatīti atthe vidite katvā gacchatiti vā = vedagū, pāraṃ gacchatiti = pāragū.

Ūkārantaṃ.

Avamhi cāti iminā avādeso amhiyeva. Aññatra purimasutteneva hoti.

Goṇasaddassa gopariyāyabhāvadassanatthaṃ gosaddassa goṇādesavidhānaṃ.

Goti paṭhamāekavacananto. Tena gosaddassa okāro āva iti hotiti attho. Gāvasenati ito go, avamhi cāti ito acāti ca vattate.

Okārantaṃ.
Pulliṅganāmaṃ. Niṭṭhitaṃ.

Itthisaṅkhātaṃ liṅgaṃ etesanti = itthiliṅgāni, itthivācakāni nāmāni,

Ā eva paccayo = āppaccayo
* Sakamaṇdhātā. Va

[SL Page 347] [\x 347/]

Pakatyatthajotakāti pakatiyā liṅgassa attho sabbaliṅgādi. Idha pana itthiliṅgassa pakatyatthassa jotakā, syādayo viyāti yathā syādivibhattiyo dabbādibhedassa vacanatthassa liṅgatthe paṭhamāti ādivacanato jotakā, evaṃ āīti ādikā itthippaccayāpi itthiyamato āppaccayoti vacanato pakatyatthabhūtassa itthiliṅgassa jotakā, eva na tu vācakā. Khattiyakaññā brahmaṇadārikāti ādisu pubbapadesu itthippaccayanivattayampi khattiyādisaddato eva tadatthopalaṭṭhito, taddhitappaccayabhūtā ṇādayo pana apaccasaṃsaṭṭhādibhedassa paccayatthassa vācakā paccayābhāve tadatthānupalabbhanato. Vā ṇappacceti ādivacanato ca. Katthaci saṃkhārikaṃ dānamayanti ādisu pana sakatthassāpi vācakāti attho.

No ādi yesaṃ te = nādayo, tesaṃ nādīnaṃ.

Gho ca po ca ghapā = tato ghapato.

Evamaññepi saddhādayo ākārantā itthiliṅgā kaññānayena veditabbā. Tattha saddhāti ādigāthādvayamanuṭṭhubhavijjummālāvuttameva.

Saddhā, cttappasādo, medhā, pakatipaññā, sutamayādikā. Paññā vijjā, abhiññādiviññāṇaṃ, cintā, cintanapaññāpi, mantā. Paññā, taṇhā, kāmataṇhādikā, vīṇā, vīṇā eva, icchā, āsā, mucchā, muyhā, ejā, taṇhā, māyā, paṭicchādanamāyā, mettā, metti, mattā, pamāṇaṃ, sikkhā, sikkhitabbā, bhikkhā, bhikkhitabbāhāro,

Jaṅghā, jānuto heṭṭhā pādo, gīvā, kaṇṭho, jivhā, rasanā, vācā, vacanaṃ, chāyā, sarīrādipaṭibimbachāyā, āsā, taṇhā, gaṅgā, nadīviseso, nāvā, samuddayānapattā, gāthā, catuppadikaṃ vacanaṃ, senā, caturaṅgasenā, lekhā, rāji, sālā, vānijasālādisālā, mālā, gaṇdhikapupphādi, velā, paricchinnakālaviseso, samuddatīrañca, pūjā, accanā, khiḍḍā, kīḷā,

Pipāsā, pātukamyatā, vedanā, iṭṭhādiārammaṇarasānubhavo, saññā, nimittagahaṇaṃ, cetanā, manaso samīpā, tasiṇā, taṇhā, pajā, sattanikāyo, devatā, uppattidevo, vaṭṭakā, pakkhiviseso, godhā, godhā eva, balākā, balākajāti, parisā, parivāro, sabhā, bahunnaṃ sannipātaṭṭhānaviseso,

[SL Page 348] [\x 348/]

Ūkā, yūkā, sephālikā, sephālikā, eva, laṅkā, laṅkābhūmi, salākā, añjanasalākādi, vālukā eva, sikhā, morasikhā, visākhā, nakkhattaviseso, visikhā, vīthi, sākhā, rukkhasākhā, vacā, uggagaṇdhā, vañjhā, aputtikā, jaṭā, kesajaṭā, ghaṭā, samūho,

Jeṭṭhā, nakkhattaviseso,vuddhā ca. Soṇḍā, gajahattho, vitaṇḍā, vitaṇḍavādīkathā, karuṇā, dayā, vanitā, itthī, latā, vallī, kathā, anupubbakathādi, niddā, supinaṃ, sudhā, devānaṃ bhojanaṃ, cuṇṇaviseso ca. Rādhā, nakkhattaviseso, vāsanā, kilesavāsanādi, siṃsapā, kapilā, papā, kūpādimaṇḍapo,

Pabhā, ābhā, sīmā, mariyādā, khamā, khanti, jāyā, bhariyā, khattiyā, khattiyajātikā, sakkharā, maruppādi, sūrā, madirā surā, dolā, doṇaviseso, tulā, tulādaṇḍo, silā, pāsāṇasakkharā, līlā, līlā eva, lālā, khelā, eḷā, eḷā eva, mekhalā, methunapadesaṃ, kalā, aṃso, valavā, bhayā, alambūsā, ekā accharā, mūsā,* suvaṇṇavilīnabhaṇḍako, mañjūsā, bhājanakaraṇḍakaṃ, sulasā, tulā, disā, disā eva, nāsā, nāsikā, juṇhā, caṇdikā pabhā, guhā, pabbakaguhā, īhā, vitakko, lasīkā, sānusiṇhā, vasudhā, vasuṇdharā.

Ammā ādi assāti = ammādi, tato.

Ālapane si gasaññoti ito saññāti ivaṇṇuvaṇṇājjhalāti ito ivaṇṇāti ca vattate.

Ghato nādīnaṃti ito nādīnanti ca vattate.
Aṃ va ā va = amā.

Jhalānamiyuvā sare vāti ito sare, yavakārā cāti ito yakāro ca vattate. Yosu cāti ito sīhagatiyā yovacanaṃ, saṃsāsvekavacanesu cāti ito maṇḍūkagatiyā ekavacanaggahaṇañca, pasaññassa cāti idhānuvattetabbaṃ. Tena yovacanassa ekavacanassa cādesabhūte sare pareti attho siṅo hoti.

Amā pato smiṃsmānaṃ vāti ito aṃ smiṃ vāti vattate.

Pattīti bhūmīti ādi gāthādvayamanuṭṭhubhasamānikā nāma vutti.
* "Kobhacāyī."

[SL Page 349] [\x 349/]

Patti, catutthasenaṅgā, yuttī, ñāyo, vutti, suttavivaraṇaṃ, jīvikāpavattanañca, kitti, guṇaghoso, mutti, vimutti, titti, tappanaṃ, khanti, khamā, kanti, ditti, santi, upasamo, tanti, suttanto, siddhi, nipphatti, suddhi, visuddhi, iddhi, samiddhi, vuddhi, vuḍḍhi, buddhi, paññā, bodhi, abhisambodhi,

Bhūmi, dharaṇī, jāti, abhinibbatti, pīti, pīṇanaṃ, sūti, pasūti, naṇdi, rāgo,* saṇdhi, paṭisaṇdhi, sāni, javanikā, koṭi, gaṇanaviseso, pariyanto ca. Diṭṭhi, micchādiṭṭhi, vuṭṭhi, vassaṃ, tuṭṭhi, santuṭṭhi, yaṭṭhi, daṇḍo, pāḷi, pāṭho, āli, kūlaṃ, nāli, pabbaṃ, keḷi, kīḷā,

Sati, saraṇaṃ, mati, buddhi, gati, gamanaṃ, duggatiādikā ca. Cuti, maraṇaṃ, dhiti, viriyaṃ, yuvati, taruṇī, vikati, vikāro, rati, nikanti, ruci, abhiruci, rasmi, raṃsi, asani, asani eva, vasani. Vatthaṃ, osadhi, tārakāviseso, osadhiyo ca. Aṅguli, hatthādiaṅguli, dhūli, rajo, duṇdubhi. Bheriviseso, doṇi, dārudoṇi, aṭavi, vanaṃ, chavi, tacacchavi.

Itthiyamato āppaccayoti ito itthiyaṃ paccayoti vattate.

Nada ādi yassa itthivacakasaddagaṇassa soyaṃ = nadādi. Ādisaddoyaṃ pakārattho. Tato vāsaddo pakativikappanattho. Tenāha vuttiyaṃ: nadādito vā anadādito vāti. Evaṃ sijjhantānaṃ najjoti ādīnaṃ nadīsaddato paresaṃ yonaṃ nāsānañca.

Tato yonamo tūti ettha tuggahaṇena okāraṃ, ā patoti yogavibhāgena āttañca katvā pasaññassa cāti yakāraṃ ca yavataṃ talanādinā dyassa jakāraṃ ca dvittañca katvā najjo nadiyoti evaṃ suttānusāreneva sijjhantā nampi imesaṃ mātulādīnamānattamīkāreti sutte ānattamiti bhāvaniddesena yaṃ vuttiyaṃ nipphādanaṃ visesetvā vuttaṃ, taṃ "tro tassa, to dassā"ti ādinā atrajo sugatoti ādīnaṃ suttavibhāgavasena nipphādanaṃ viya samānanipphādanūpā yantaradassanatthanti gahetabbanti attho.

Mahī, medini, vetaraṇi, ussadaniraye lohanadī, vāpī, taḷāko, pāṭalī, pāṭalirukkho, kadalī, kadalī eva, ghaṭī, ghaṭo eva, nārī, mānusī, kumārī-taruṇī, yuvatī, vāruṇī, varuṇassa itthi, brāhmaṇī, brāhmaṇajātikā, sakhī, sahāyikā,
Anvyatirekalakkhaṇo ñāyo paveṇi vā * santuṭṭhī ca

[SL Page 350] [\x 350/]

Gaṇdhabbī, gaṇdhabbajātikā, kinnarī, kinnarajātikā itthī, nāgī, nāgitthī, devī, devaccharā, yakkhī, yakkhiṇi, ajī, ajajātikitthī, migī, migajātikā, vānarī, kapijātikā, sūkarī, varāhī, sīhi, sīhajātikā, haṃsī, haṃsajātikā, kākī, kākajātikā, kukkuṭī, kukkuṭitthi.

Mātulā ādi yesaṃ te = mātulādayo, tesaṃ-mātulādīnaṃ, ettha ca ntussanto yosu cāti ito maṇḍūkagatiyā antaggahaṇamanuvattetabbaṃ. Antāpekkhāyaṃ chaṭṭhī. Mātulānī mātulassa itthī, ayyakānī ayyakassa itthī.

Nadādito vā īti ito īti vattate.

Ṇavo ca ṇiko ca ṇeyyo ca ṇo ca ntu cāti dvaṇdo,

Nadādito vā īti ito vāti vattate.

Ntussa tamīkāreti ito īkāreti ca vattate.

Pañcādīnamattanti ito attamiti vattate

Salakkhaṇaṃ dhāretīti = dhātu, dhenu, navapasutā gāvi, kāsu, āvāṭo, dddu, kuṭṭhaviseso, kaṇḍu, kaṇḍuti, kacchu, puggalakacchu, rajju, yottaṃ, kaṇeru, hatthinī, piyaṅgu, piyaṅgu eva, sassu, jayampatijātikā.

Vadhū, pajāpatikulagatā kaññā, sarabhū, mahānadīviseso, sarabū, gharagolikā, sutanū, suṇdarasarīrā, camū, senā, cāmūrū, suṇdaraūrukā, nāganāsūrū, nāgassa hatthino nāsā viya ūru assāti = nāganāsūru.

Itthiliṅganāmaṃ niṭṭhitaṃ.

Napuṃsakaṃ liṅgaṃ etesanti = napuṃsakaliṅgāni, nāmāni, akāro anto assa saddasamudāyassāti = akāranto, abhinna visesanatāya tagguṇasaṃviññāṇoyaṃ bahubbīhi.

Yonanti napuṃsakehīti ito napuṃsakehīti vattate.

Avisesatoti yonanti napuṃsakehiti imināva avisesavidhitāya yonannibhāve siddhe sati ato niccanti punārambhā akārantato katassa nissa sabbayonīnamāeti vidhīyamānaṃ āttaṃ ettaṃ ca. Kvaci tena na sabbattha vikappena hotīti siddhaṃ hoti. Tena sabbaṃ sabbāni, imaṃ imāni. Etaṃ etāni, taṃ tāni, yaṃ yānīni ādisu sabbanāmesu nissa āettaṃ na hotīti veditabbaṃ puññapāpāti ādikā pana rathoddhataṃ nāma vuttaṃ.

[SL Page 351] [\x 351/]

Puññaṃ, kusalaṃ, pāpaṃ, akusalaṃ, phalaṃ, vipākacittaṃ, pakkañca. Rūpaṃ, rūpāyatanādi, sādhanaṃ, karaṇaṃ, sotaṃ, sotāyatanaṃ, ghāṇaṃ, ghāṇiṇdriyaṃ, sukhaṃ sātaṃ, dukkhaṃ, vyasanaṃ, kāraṇaṃ, nimittaṃ, dānaṃ, pariccāgo, sīlaṃ, sabhāvo, saraṇasīlādi ca dhanaṃ, hiraññādidhanaṃ, jhānaṃ, paṭhamajjhānādijjhānaṃ, locanaṃ, nayanaṃ, mūlaṃ, buṇdo, kūlaṃ, tīraṃ, balaṃ, viriyaṃ, kāyabalaṃ vā. Jālaṃ, jālameva, maṅgalaṃ, abhivuddhikāraṇaṃ.

Nalināti ādi gāthā jagatiyaṃ dutavilambitaṃ nāma vuttaṃ.

Nalinaṃ, padumaṃ, liṅgaṃ, nimittaṃ, mukhaṃ, vadanaṃ, aṅgaṃ, avayavo, jalaṃ, salilaṃ, ambujaṃ, jalajaṃ, pulinaṃ, vālikā, dhaññaṃ, sāliādipubbannaṃ, hiraññaṃ, kahāpaṇe, padaṃ, nāmapadādi, amataṃ, nibbāṇaṃ, padūmaṃ, paṅkajaṃ, paṇṇaṃ, rukkhādipattaṃ, susānaṃ, āmakaṃ, vanaṃ, kānanaṃ, āyudhaṃ, āvudhaṃ, hadayaṃ, hadayavatthu, cittaṃ ca. Cīvaraṃ, bhikkhūnaṃ nivāsanādi, vatthaṃ, dussaṃ, kulaṃ, khattiyakulādi, iṇdriyaṃ, cakkhuppasādādi.

Nayanavadanādikā mālinī nāma vuttaṃ.

Nayanaṃ, nettaṃ, vadanaṃ, mukhaṃ, yānaṃ, vāhanaṃ, udānaṃ, santosavacanaṃ, sopāṇaṃ, nisseṇi, pānaṃ, pānakaṃ, bhavanaṃ, rājabhavanādi, bhuvanaṃ, loko, lohaṃ, tambalehādi, alātaṃ, ukkā, tuṇḍaṃ, pakkhīnaṃ mukhaṃ, aṇḍaṃ, bījaṃ, pīṭhaṃ, dārupīṭhādā: karaṇaṃ, sādhanaṃ, maraṇaṃ, kālakiriyā, ñāṇaṃ, sutamayādiñāṇaṃ, ārammaṇaṃ, ālambanaṃ, araññaṃ, vanaṃ, tāṇaṃ, rakkhaṇaṃ, tagaraṃ, tagarameva, nagaraṃ, puraṃ, tīraṃ, orimāditīraṃ, chattaṃ, ātapādiāvaraṇaṃ, chiddaṃ, vivaraṃ, udakaṃ, jalaṃ evamādīni nāmāni cittasaddasadisāneva.

Kammassa anto = kammanto, *thāmaddhādīnanni thāmaaddha-iccevamādīnamantassa. U nāmhi cāti ettha casaddena smāvacane kate kammassantassa utte kate smā nāti adhikicca jhalato cāti smāvacanassa nābhāve kathe kammunā thāmunāti rūpasiddhi veditabbā. Addhasaddato si. Pumantassā simhīti ettha antaggahaṇena suvibhattissa āttaṃ. Addhā. Evaṃ maghavayuvādikā. Yivibhattimhi cāti ettha casaddena ānādeso ca. Addhāno. Akammantassa cāti sutte antaggahaṇena nādimhi uttaṃ. Addhunā. U nāmhi cāti sutte
* Dhāma. Dhāmunāti.

[SL Page 352] [\x 352/]

Casaddaggahaṇena sasmāsu ca uttaṃ. Addhuno addhunā, brahmāto tu sminanīti ettha tuggahaṇena smiṃvacanassa ni. Addhani. Sūsmimā vāti ātte, addhāsu. Iti pulliṅganayena ñeyyaṃ.

Savibhattissāti, amhassa mamaṃ savibhattissa seti ito savibhattissa, ntussantoti ito ntussa, ā simhīti ito simhi iti ca vattate.

Ikāro cāti ntussanto yosu cāti ettha antaggahaṇena yovacanassa ikāro ca kvaci. Assaddhāti ettha na vijjati.

Saddhā etassa kulassāti atthe bahubbihimhi kate aññapadatthassa kulassa napuṃsakaliṅgatāya assaddhāsaddopi napuṃsakaliṅgo jāto. Kvaci samāsantagatānamakārantoti ito samāsassa antoti ca vattamāne mukhanāsikāti ettha mukhaṃ ca nāsikaṃ cāti atthe nāmānaṃ samuccayo dvaṇdoti dvaṇda samāse vibhattilopādimhi kate mukhanāsikāsaddassa pāṇiaṅgadvaṇdatāya tathā dvaṇde pāṇituriyayoggasenaṅgādinā ekatto napuṃsakaliṅgatte ca kate saro rasso napuṃsaketi rassattaṃ dvaṇdekattaṃ. Tasmā* dvaṇdekattā sabbattha vibhattīsu ekavacanameva bhavati.

Vāti, ghapato smiṃ yaṃ vāti ito vāti vattate. Satthi, ūru, hanukaṭṭhipi keci. Dadhi, khīravisesaṃ, vāri, jalaṃ: akkhi, nayanaṃ, acchi, tathā, acci, dīpajālādi.

Sukhakāri sukhaṃ kātuṃ silamassāti atthe tassīlādisu ṇitvā vī cāti ṇīppaccaye vuddhādimhi ca kate sukhanti kārakopapadassa kitantena kārisaddena ca saha vibhattuppattito puretarameva amādayo parapadehīti samāse purimapade vibhattilope ca kate dānasaddassa anuyujjamānatāya sukhakārī saddassa napuṃsakaliṅgatte sati samāsattā nāmabyapadese ca kate syāduppatti. Anapuṃsakattābhāvāti imassa napuṃsakattā na sismimanapuṃsakānīti paṭisedho kato. Simhi rassattaṃ sijjhati. Yolope kate na rassattaṃ. Evaṃ sīghaṃ yātuṃ sīlamassāti = sīghayāyi, cittaṃ.

Cakkhu, nettaṃ, vasu, dhanaṃ, dhanu, cāpo, dāru, kaṭṭhaṃ, tipu, sīsaṃ, madhu, makkhikāmadhu, hiṅgu, hiṅgu eva, siggu, siggu meva,

[SL Page 353] [\x 353/]

Vatthu, vasanti ettha kāriyānīti = vatthu, puññakiriyavatthu, ādi matthu nāma dadhimatthu, jatu, lākhā, ambu, jalaṃ, assu, (netta) kaṇṭhālaṃ. (?)

Gotrabhūti purimaṃ gottaṃ abhibhavatīti attho kvippaccayādimhi kate gotrabhūsaddoyaṃ cittassa anupayujjamānatāya napuṃsakaliṅgo jāto. Napuṃsakattā agho rassamiccādinā rassattā sayaṃ bhavatīti = sayambhu, ñāṇaṃ, dhammaṃ jānātīti = dhammaññä, cittāti vicitrā.

Napuṃsakaliṅganāmaṃ niṭṭhitaṃ.

Sabbesaṃ itthipumanapuṃsakānaṃ nāmāni = sabbanāmāni, so sabbasaddo yadā pulliṅgena visiṭṭhaṃ purisarukkhādibhedaṃ atthaṃ abhidhāyi, tadā sabbo puriso sabbe rukkhāti ādinā pulliṅgo hoti. Yadā itthinapuṃsakehi visiṭṭhatthābhidhāyī, tadā sabbā itthi, sabbaṃ dhananti ādinā itthiliṅgo napuṃsakaliṅgo ca hotīti adhippāyo. Rūpanayoti sattavibhattyantarūpānaṃ nayo vidhi dassīyatiti attho.

Vā yavappaṭhamoti ito yoti vattate.

Sabbanāmānaṃ akāro = sabbanāmakāro. Tato. Sabbanāmakārato eti padacchedo,

Ato nenāti ito ato, sabbayonīnamāeti ito āe, smāsminnaṃ vāti ito smāsminnaṃti ca vattate.

Subhisvakāro eti ito akāro eti ca vattamāne sabbanāmakārate paṭhamoti ito maṇḍūkagatiyā sabbanāmaggahaṇaṃ, tassa vā nattaṃ sabbatthāti ito vāggahaṇaṃ cānuvattate.

Gho ca po ca = ghapā, smiṃ ca sa ca = smiṃsā, tesaṃ, saṃ ca sā ca = saṃsā.

Ekavacanesūti ekavacanaṭṭhāne samabhūtatāya vuttaṃ. Sādesābhāvā ghato nādīnanti āyādeso.

Etāhīti ākārantaniddesato itthiliṅgabhutaghapasaññāmeva gahaṇatthaṃ. Smiṃti ekaṃ, āyayāti ekaṃ. Saṃyamādesāti ghapato smiṃsānaṃ saṃsāti iminā saṃ ādeso ca ghapato smiṃ yaṃ vāti iminā yamādeso ca.

[SL Page 354] [\x 354/]

Vā yavappaṭhamoti ito yoti vattate. Dvaṇde tiṭṭhatīti = dvaṇdaṭṭho, tato dvaṇdaṭṭhā disāditi disāya ca kālassa ca desassa ca vavatthānavacanā asaṃkarato pakāsakāti attho.

Sabbanāmesu niyuttaṃ vihītaṃ kāriyaṃ = sabbanāmikaṃ yovacinassa vidhīyamānaṃ ettaṃ ṭhapetvāti yojanā. Pubbā ca aparā cāti = pubbāparā, tāsaṃ-pubbāparānaṃ. Ettha ca sabbato naṃ saṃsānanti naṃvacanassa saṃsānaṃ ca na hoti, tathā pubbuttarānanti ādisu vinādhikārenāti dvaṇdaṭṭhāti adhikāraṃ vinābhāvena nāññaṃ sabbanāmikanti katena yogavibhāgena suttabhedena māsena pubbā = māsapubbāti tatiyāsamāsepi ghapato smiṃsānaṃ saṃsāti sāādeso ca naṃvacanassa saṃsānaṃ ca na hoti tato ghato nādīnanti sassa āyādeso.

Piyā pubbā etissāti atthe bahubbībhisamāse kate itthiyaṃ bhāsitapumitthi pumāva ceti purimapadassa pumhāvātidesaṃ katvā piyapubbasaddato parassa sassa netāhi smimāyayāti ghapato smiṃsānaṃ saṃsāti ādese sampatte tassiminā paṭisedhaṃ katvā ghato nādīnanti āyādese kate piyapubbāyāti rūpaṃ. Pīyapubbānanti ettha saṃsānamabhāvoca viseso piyapubbeti ettha piyā pubbā etassāti ca atthe bahubbīhisamāse purimasaddassa pumhāvātidese idha aññapadatthassa pulliṅgatāya uttarapadassa ca kvacādisuttena rassatte kate tato smiṃvacanassa tayo neva ca sabbanāmehīti paṭisedhamakatvā smāsminnaṃ vāti ekārādese kate piyapubbeti rūpaṃ veditabbaṃ. Sabbatthāti tīsu liṅgesu yena yebhi yehi kataṃ, yassa yesaṃ dinnaṃ, yasmā yamhā yehi yehi apagato, yassa yesaṃ santakaṃ, yasmiṃ yamhi yesu patiṭṭhitaṃ, itthiyaṃ yāya yāhi yābhi kataṃ, yassā yāsaṃ dinnaṃ, yāya yāhi yābhi apagato, yassā yāya yāsaṃ santakaṃ, yassaṃ yāyaṃ yāsu nihitaṃ iti sabbattha sabbasaddena samaṃ yojetabbanti attho.
Anapuṃsakassāyaṃ simhīti ito anapuṃsakassa simhiti ca amussa mo santi ito samiti ca vattate.

Itoti etatesantoti ito.

[SL Page 355] [\x 355/]

Sabbatthāti sabbattha vibhattisu.

Sabbassāti sabbassimasse vāti ito maṇḍūkagatiyā sabbaggahaṇaṃ, tassa vā nattaṃ sabbatthāti ito tassa vā sabbatthāti vattamāne sa ca smā ca smiṃ ca saṃca sā cāti dvaṇdo.

To ca imo ca = timā, tehi. Kato akāro etesanti katākārā, tehi.

Etimāsamiti ito ikāraggahaṇamanuvattate etā ca imā ca = etimā, tāsaṃ

Saṃsāsvekavacanesu cāti casaddassa etimāsamiti ettha adhikārato:

Sabbassimasse vāti ito sabbassimassāti ca vattate. Anapuṃsakassāti napuṃsakavajjitassa.

Ana ca imi ca = animī,

Rājassa rāju sunaṃhisu cāti ito sunaṃhisūti vattate. Etimāsamiti ādisu viya āppaccayantena aniddesato tassa vā nattaṃ sabbatthāti ādisu viya sabbatthāti avuttattā ca imassiti anitthiliṅgasseva itthiliṅgavirahitassecettha katanti veditabbaṃ.

Sabbassimasse vāti ito sabbassa vāti, tassa vā nattaṃ sabbatthāti ito sabbatthāti ca vattate.

Ima iti saddo = imasaddo. Saddaggahaṇamasaṇdehatthaṃ.

Savibhattissāti, amhassa mamaṃ savibhattissa seti ito savibhattiggahaṇaṃ namhi taṃ vāti ito vāti ca vattate.

Sabbassīmasse vāti ito cāggahaṇaṃ anapuṃsakassāyaṃ simhīti anapuṃsakassa simhīti ca vattate.

Tassa vā nattaṃ sabbatthāti ito vāti vattate.

Ka iccayanti ka iti evaṃ vuccamāno kasaddo āgamo hoti. Na tu kakāramattaṃ. Byañjanamattassa kathane go sareti viya vattabbaṃ siyāti. Tena viññāyati sabbanāmato kakāro vā āgamo hotīti. Sabbato naṃ saṃsānanni ettha sabbatoggahaṇena vijjamānepi puna sabbatoti vacanamadhikaṃ jātaṃ. Tato adhikavacanamaññatthaṃ sūcetīti dassento puna sabbatoggahaṇenāti ādi vuttaṃ.

Kiṃsaddassa bhedoti kiṃsaddassa viseso. Atthīti attho. Taṃ kissa hetu? Kismiṃ vatthusmiṃ kimhi nu khoti ettha

[SL Page 356] [\x 356/]

Byañjane cāti niggahītalope āgame ca kate rūpasiddhi daṭṭhabbā. Kissa demi, kassatthāya desito,

Saṃkhyā ca atulyo ca asahāyo ca añño vāti tesaṃ vacanoti saṃkhyātulyāsahāyaññavacano, tattha ariyavinayeti vā sappurisavinayeti vā eko ekaṭṭho same samabhāge tajjāteti ādisu ekasaddo saṃkhyattho, ekomhi sammāsambuddheti ādisu atulyattho ekasaddo, ekova araññaṃ pavisitvāti ādisu asahāyattho, eke āvariyāti ādisu aññattho. Saṃkhyāya vacano = saṃkhyāvacano, tadā ekavacananto. Eko, ekaṃ ekena, ekassa, ekamhā, ekasmā, ekassa, ekamhi iccādi.

Dvīsaddassa pariyāyo rukkho tarūti ādi viya. Saṃkhyā saṃkheyyavacanāti saṃkhyāvacanā ca saṃkheyyavacanā ca. Yathā: tīṇi bhikkhusatāni, tīṇi kusalamūlāni, cattāri vassasahassāni, cattāri saccānīti ādi.

Itthī ca pumā ca sapuṃsakañcāti = itthipumanapuṃsakaṃ ca taṃ saṃkhyādīpanato saṃkhyā cāti kammadhāraye kate iminā nipātanena idha saṃkhyāsaddassa napuṃsakattaṃ khayakārasaṃyogasiddhīti daṭṭhabbaṃ. Tato saro rasso napuṃsaketi rassattaṃ. Itthipumanapuṃsakasaṃkhyanti adhikāratthamevidamāraddhaṃ. Yosu dvinnaṃ dve cāti ito yosu cāti vattate.

Ti ca catu cāti ticatu = tesaṃ. Ubhādito naminnanti ito namiti vattate. Iṇṇañca iṇṇannañcāti = iṇṇamiṇṇannaṃ, "saṃkhyāhī"ti iminā nipātanena saṃkhyāsaddassa bayakārasaṃyogattaṃ sijjhatīti daṭṭhabbaṃ.

Nīlādīti nīlapītalohitaodātamañjeṭṭhādi ca garulahuthaddha muduvaṭṭacaturassādi ca guṇanāmaṃ, vāccassa abhidheyyassa viya liṅgañcassāti vācyaliṅgaṃ, yathā: nīlo paṭo. Nīlā sāṭikā, nīlaṃ vatthamiccādi, tathā bahubbīhisamāso ca, gottādi sāmaññavuttitaddhitañca, atītādibhedaṃ niyataliṅgarahitaṃ kitantañca vāccaliṅgikaṃ. Yathā: sugaṇdho campako, sugaṇdhā mālā, sugaṇdhaṃ caṇdanaṃ, vāsiṭṭho puriso, vāsiṭṭhi kaññā, vāsiṭṭhaṃ apaccaṃ, atīto kālo, atītā ratti, atītaṃ cittaṃ iccādi.

Etthedanti imasmiṃ ṭhāne itthipumanapuṃsakalakkhaṇadīpakaṃ.
Esesoti ādikaṃ idaṃ saṃgahavacanaṃ vuccati. Tattha: sā paññā, esā mālā, esā buddhi, eso puriso, eso rukkho, eso bodho, etaṃ napuṃsakaliṅgaṃ, etaṃ dhanaṃ, etaṃ ñāṇanti

[SL Page 357] [\x 357/]

Evaṃ esā eso etamīti yesu atthesu abhidheyyosu samānādhikaraṇavasena lokassa puthujjanassa pasiddhi hoti vohāro supākaṭo hoti tesu atthesu taṃ samānādhikaraṇavasena pavattati, kaññāpurisanapuṃsakamālārukkhadhanabuddhibodhañāṇādīni thipumanapuṃsakātīti, itthipumanapuṃsakaliṅgānīti lokena vuccante kathīyantīti attho.

Tiliṅganāmaṃ niṭṭhitaṃ

Aliṅgesu itthipumanapuṃsakaliṅgarahitesu:

Tesaṃ tumhāmhasaddānamaliṅgattā, tvaṃ puriso tvaṃ kaññā tvaṃ napuṃsakaṃ ahaṃ puriso ahaṃ kaññā ahaṃ napuṃsakamiti tīsupi liṅgesu samānaṃ rūpaṃ hoti.

Amhassa mamaṃ savibhattissa seti ito savibhattiggahaṇaṃ tumhāmhānaṃ tayīmayīti ito tumhāmhānaṃ iti ca adhikāro. Tatra sutte adhikāro ca adhikarīyatīti.

Tvaṃ ca ahaṃ ca = tvamahaṃ.

Amhassāti idaṃ pana mayaṃ yomhi paṭhameti ettha antassevāti ito sīhāvalokanena vādhikārasambhavato vikappena siddhanti daṭṭhabbaṃ.

Ekasmimpīti attani garūsu.

Amhīti, taṃ mamamhīti ito vattate.

Tavaṃ ca mamaṃ ca tavaṃmamaṃ.

Tumhāmhehi namākanti ito tumhāmhehi ākaṃti ca vattate.

Tayā ca mayā ca = tayāmayā. Tayā ca tayī ca = tayātayī, tesaṃ.

Vāti vā vayappaṭhamoti ito vattate.

Smimhīti smimhī raññorājinīti ito vattate. Tumho ca amho ca = tumhāmhā, tesaṃ.

Tavaṃ mamaṃ ca navāti ito navāti vattate.

Dutiyā ca catutthi ca chaṭṭhī ca dutiyācatutthichaṭṭhi, tāsu. Vo ca no ca = vono.

[SL Page 358] [\x 358/]

Pahāyāti tumhasaddassa padato parattadassanatthaṃ vuttaṃ. Vo tumhe pahāya gamissāmiti attho. Dhammaṃ vo tumhākaṃ desissāmi, saṃvibhajetha no amhākaṃ rajjena, tattha desissāmi, saṃvibhajethāti ca vonosaddānaṃ catutthyatthabhāvaviññāpanatthaṃ.

Te ca me ca = teme, idha dutiyāti adhikāro, ācariyena na icchito. Kasmā? Upari na amhīti paṭisedhato.

Ettha ca navāti adhikārato eva vono temeti ye ime ādesā te sabbe pādassa ādimhi ca va vā evādinipātayoge ca na hontīti veditabbā.

Bahuvacanassa niddeso = bahuvacananiddeso. Tathāti yathā tumhāmhasaddānaṃ aliṅgattā tīsupi liṅgesu samānaṃ rūpaṃ. Tathā, evaṃ.

Ettadīghāpavādoyamiti subhisvakāro eti kattabbassa ekārassa ca sunaṃhisu cāti namhi kattabbassa dīghassa ca atthavidhiapavādo paṭikkhepo.

Ekādito dasa ra saṃkhyāneti ito saṃkhyāneti vattamāne:

Dvi ca eka ca aṭṭha cāti = dvekaṭṭhā, tesaṃ. Vavatthitavibhāsā cāyanti yasmā dvekaṭṭhānaṃ dasasaṃkhyāne pare niccaṃ ākāro, dvisaddassa ānavutiyā vikappena hoti, ekaṭṭhānañca na hoti, tasmā ayaṃ vibhāsā vavatthitarūpapariggahavasena asaṃkiṇṇāti attho.

Ekādasādisu yomhi pañcādīnamakāroti savībhattissa attaṃ, sunaṃhisu pañcādinamattaṃti akāro. Eko danto assāti = ekadanto, dve dantā assāti = dvidanto, aṭṭha thamhā assāti. Aṭṭhatthambho, pāsādo = etesu pana saṃkhyāpadaparattā bhāvā āttaṃ na hoti.

Sa chassa vāti ito maṇḍūkagatiyā vāti vattate.

Ekādito dasassa ra saṃkhyāneti vattabbe chaṭṭhekavacanalopena vuttanti daṭṭhabbaṃ. Ādesassa rakārassa vaṇṇamattattā dasasaddāvayavassa ekāditoti vuttanimittāsannassa vasena dasseva rakāro hotīti. Saṃkhyāneti kimatthaṃ? Ekādasa kāmabhūmiyo, ettha pana saṃkheyyā bhūmi. Sa chassa cāti ito vāti vattate. Vīsati ca dasa ca = vīsatidasā.

[SL Page 359] [\x 359/]

Catuyeva upapadaṃ = catupapadaṃ,tassa-catūpapadassa avayavabhūto tusaddo, lopo, lopanīyo hoti. Uttarapadassa ādi = uttarapadādi, uttarapadassa mariyādābhūto catusaddassa cakāro, tassa-uttarapadādicassa vu ca co ca = cuco.

Gaṇaneti kiṃ? Na tu nipātamassāti.

Sa chassa vāti ito chassāti vattate.

Saṃkhyāpūraṇe moti ito saṃkhyāgahaṇamanuvattate. Sa chassa vāti ito vāti vattate.

Loti vattabbe vibhattilopena la iti vuttaṃ. Do ca ro ca = darā, tesaṃ. Dassa ḷatte soḷasa, rassa ḷatte cattāḷīsaṃ. Dasapaṇṇarasādīsūti dasaekadasāti dvīsu dassapaṇṇarasasattarasādisu rassa ca neva ḷattaṃ hoti.

Vāti sa chassa vāti ito vattate. Niccaṃ yolopoti ghapato ca yonaṃ lopoti etthānuvattitavāsaddassa vavatthitavibhāsatāya, amū tiṭṭhantīti ādisu viya kati tiṭṭhanti kati passantīti ettha niccaṃ yolopo hotiti veditabbo. Rassattanti kvacādimajjhuttarādinā katisaddantassa rassattaṃ. Sunaṃhisu cāti ettha caggahaṇena suhisu dīghābhāvo.

Aliṅganāmaṃ niṭṭhitaṃ.

Vibhatti cettha vihitattā vibhattisaññattā ca vibhattibhutā paccayā antā etesanti = vibhattippaccayantā. Pañcamiyā attho = pañcamyattho, tasmiṃ.

Vibhattisaññā etesanti = vibhattisaññā, tena to ādayo pañcamyatthādisu vihitattā pañcamīsattamīvibhattisaññāyo honti. Vibhattisaññāyoti ettha ca "kvacādi" sutte kvaciggahaṇena uttarapade rassattābhāvā, iminā nipātanena tadantānaṃti toādipaccayantānampi vibhattyantapadamiti katvā padavohāro siddho hoti.

Kissāti kissa ka ve cāti ito kissa iti ca ku hiṃhaṃsu cāti ito kuggahaṇaṃ cānuvattate.

Tro ca to ca tho ca tratothā, tesu,

Sabbaggahaṇaṃ sabbādesatthaṃ.

[SL Page 360] [\x 360/]

Thaṃ ca dāni ca ho ca to ca dho ceti = thaṃdānihatodhā, tesu paccayesu. Caggahaṇaṃ sabbaggahaṇānukaḍḍhanatthaṃ. Paratoti uparīti attho aniccatoti aniccākārenāti attho.

Kvaci toppañcamyattheti ito kvacīti ca vattate.

Tro ca tho ca = trathāti vattabbe tratha iti vibhattilopena niddeso. Avibhattilopaniddeso vā, sabbatthāti ettha vagge ghosāghosānaṃ tatiyapaṭhamāti thappaccaye dvittaṃ. Evaṃ uparipi.

Kismāti niggahītalopaṃ katvā vuttaṃ.

Teneva vuttaṃ vuttiyaṃ kimiccetasmāti ādi,

Hiṃ ca haṃ ca hiñcanaṃ cāti viggaho

Kissa ka ve cāti ito kissāti vattate.

Ho ca dho ca = hadhā,

Adhikāroyanti kāleti ayaṃ yogo, idaṃ adhikārasuttameva, na vidhiparibhāsāti.

Kiñca sabbo ca añño ca eko ca yo ca ku cāti viggaho. Kinti vatvā puna ku iti vacanaṃ kūti nipātadassanatthaṃ. Dācanaṃ ca ku iccetasmā eva bhavatīti dassanatthaṃ. Dā ca dāvanaṃ ca = dādācanaṃ.

Dāti kiṃsabbaññekāditonuvattate tena tambhā dāni cāti ettha caggahaṇaṃ dāppaccayānukaḍḍhanatthaṃ.

Rahi ca dhunā ca = rahidhunā, casaddo dānippaccayasampiṇḍanattho.

Sabbassimasse vāti ito sabbassa imassāti cānu vattate.

A dhunāmhi cāti ettha caggahaṇaṃ pubbe vuttaikārādesā pekkhanti vuttaṃ.

Vibhattippaccayavidhānaṃ niṭṭhitaṃ.

Liṅgaṃ ca saṅkhyā ca vibhatti ca = liṅgasaṅkhyāvibhattiyo, tāsaṃ bhedoti liṅgasaṅkhyāvibhattibhedo, so na vijjati etesanti = aliṅgasaṅkhyāvibhattibhedā itthipumādiliṅgabheda - ekavacanādi saṅkhyābheda-paṭhamādivibhattibhedarahitā upasaggā ca nipātā ca idāni vuccanteti attho. Tattha nāmikamākhyātikañca padaṃ upavisesakabhāvamupagantvā attano atthaṃ sajantīti = upasaggā, pādayo, samuccayatavasena saddānamādimajjhantesu nipatantīti = nipātā, cādayo bhavanti.
[SL Page 361] [\x 361/]

Pakāro ca ādikammaṃ ca padhānaṃ ca issariyaṃ ca antobhāvo ca viyogo ca tapparo ca bhusattho ca sambhavo ca titti ca anāvilañca patthanañca ādi yesaṃ te = pakārādikamma-pe-patthanādayo. Pakārehi jānātīti = paññā, vippakataṃ āraddhaṃ, paṇītaṃ, uttamaṃ, pabhu sāmi, pakkhittaṃ, anto pavesitaṃ, pavāsī, viyogagato, vippavāsīti attho. Tato paro = tapparo, samīpakato ācariyato paro = pācariyo bhusaṃti atisayena, pavuṭṭho kāyo assāti = pavuddhakāyo,* nāgo, himavatā himavantamhā, gaṅgā pabhavati paṭhamaṃ jāyati. Titti, paripuṇṇatā, pahūtaṃ, paripuṇṇaṃ, anāvilaṃ, apagatakālatā, pasannaṃ, paṇihitaṃ paṇidhānakataṃ. Ādisaddena pakāsanekadesādisupi dissati, yathā: pakāsati, padeso.

Parihāni parihāyanaṃ. Parābhavo, gatiyanti patiṭṭhāyaṃ. Parā ayanaṃ gati = parāyaṇaṃ, parāmasanaṃ gahaṇaṃ.

Nissesena utti kathanaṃ = nirutti, niggatā vigatā kilesā etasmāti = nikkīleso, vītarāgo, nīyyātīti niggaccati, jātiādisamudāyato ekadesassa nīharitvā dhāraṇaṃ = niddhāraṇaṃ, nikhātoti paṭhaviyaṃ nikhaṇitaṃ, nimmakkhikaṃ makkhikānaṃ abhāvo, vāṇato nikkhanto nibbāṇo, ādisaddena nidhānopasamābhibhavavaṇdanabhavanādisupi yathā: nikkhepo nibbuto niggaho nipāto nilayo.

Nīharaṇe apanayane.

Suriyo nabhamuggacchati, attalābheti sarūpalābhe, ussahati gantunti gantuṃ sakkotiti attho sarūpena kathanaṃ = sarūpakathanaṃ, ādisaddena ubbharaṇauddhāropakkantādisupi. Yathā: antarubbhāro, uddhaṭo gajo, maggā upakkamma

Asobhano gaṇdho = duggaṇdho, bhikkhānaṃ abhāvo = dubbhikkhaṃ, sassānaṃ asamiddhi = dussassaṃ, kicchaṃ dukkhaṃ. Dukkhena kātabbaṃ = dukkara, virūpo vaṇṇo assāti = dubbaṇṇo.

Akkharapadādīnaṃ samodhānaṃ = saṇdhi, ekārammaṇe citta cetasikānaṃ sammā avikkhepena samaṃ vā adhisayanato ādhānato vasanato samādhi, samaṃ pakārehi yutto = sampayutto, samannato kiṇṇavikiṇṇo = saṅkiṇṇo, saṃratto sāratto, sambhavati etasmāti = sambhavo. Ādisaddena
* Pabuddhakāyo

[SL Page 362] [\x 362/]

Gahaṇasamūhaākatiaṅgavohāraaṅkagahaṇavimatiādīsupi. Yathā: suddhasaṅkhyā missakasaṅkhyā samuho saṇṭhānaṃ bodhisambhārā sammuti saññāṇaṃ saṃgaho saṃsayo.

Vividhā mati = vimati, saṃsayo. Viruddho vādo = vivādo, vigataṃ malaṃ etasmāti = vimalaṃ. Ādisaddena nivatti nivāsa vissambharā dānavikārādīsupi. Yathā: vihāro vissāso vivāho byāpādo.

Omukkā* avamukkā apanītā upāhanā etenāti = omukka upāhano puriso. Avakuṭṭhaṃ pariccattaṃ kokilāyāti = avako kilaṃ, avajānanaṃ = avaññā. Vodānaṃ = visuddhi, avaharaṇaṃ thenetvā haraṇaṃ = avahāro. Ādisaddena parājayaṭṭhiti vippavesaovādapariyantādīsupi yathā: avajīyati, avaṭṭhiyati, gabbhokkanti, sāmaṇeraṃ ovadati.

Aṇveti. Anugacchati, na upacchinnaṃ = anupacchinnaṃ, tasmiṃ. Anu santāne setīti = anusayo, rathassa pacchā = anurathaṃ, sadissassa bhāvo = sādissaṃ, tasmiṃ. Nadimaṇvavasitāti nadiyā saha avabaddhāti attho. Rukkhaṃ anu taṃ pati itthambhūtassa ākkhyāne kathane, yadettha maṃ anu maṃ pati maṃ uddissa ṭhapitaṃ taṃ dīyatu. Byāpanicchā = vīcchā.

Salakkhaṇādīhi paricchijja neyyaṃ ñātabbaṃ = pariññeyyaṃ, pariharati parivajjeti, parivisatīti = bhojeti.

Adhikabhūtaṃ sīlaṃ = adhisīlaṃ, adhibrahmadatteti brahmadattissarāti attho paṭhaviṃ adhisessati paṭhaviyā upari sayissatīti attho. Adhibhavīyatīti = adhibhavanaṃ, adhimokkho nicchayanaṃ, pāpuṇane paṭilābhe.

Abhikkamatīti = purato gacchati. Sarūpassa bhāvo = sāruppaṃ.

Akkhaṃ cakkhuṇdriyaṃ ghaṭitaṃ nissitanti paccakkhaṃ, ñāṇaṃ, ācariyato patīti ācariyassa patinidhi.
Suṭṭhu samucchinnakilesānaṃ apunāgamanena gatoti, sammā antadvayamaṇvāgamma majjhimāya paṭipadāya gatoti = sugato.

Abhividhimhīti abhibyāpane.

Atirocatīti atikkamitvā virocatīti attho atikkamitvā ito gatoti = atīto, antaṃ atikkantaṃ = accantaṃ. Ādisaddena atirekādīsupi: yathā. Atirittaṃ. Visiṭṭhe atidevo.
* Omuttā

[SL Page 363] [\x 363/]
Apasālāyāti sālaṃ vajjetvāti attho. Vuddhe there apacāyituṃ pūjetuṃ sīlaṃ assāti = vuddhāpacāyī. Ādisaddena byāpārādesāvādādīsupi.

Upatiṭṭheyya upagantvā tiṭṭheyya, upakhāriyanti doṇaṭṭhaṃ cayaṃ. Cayaparimāṇāya khāriyā adhiko doṇo upakhāriyaṃ doṇoti vuccati. Sāmaṇerabhūmito uparibhāvaṃ sampattattā upasampanno. Pubbakamme pubbakiriyāyaṃ, upakkamoti pāṇātipātādīhi viramaṇacitto payogo. Soceyyaṃ sucibhāvo, taṃ paccupaṭṭhānaṃ assāti = soceyyapaccupaṭṭhānaṃ, sīlaṃ, upādānaṃti duṭṭhugāho. Bhuso āyāso = upāyāso, balavakāraṇaṃ = upanissayo, ādisaddena upanissayayūpakaraṇa upādānādīsupi.

Upasaggā nipātā ca taddhitakitakādipaccayā cāti ime tayo anekā ca anekatthavisayā cāti neruttikā niruttiācariyā abravunti attho.

Nāmākhyātavisesakattā nāmāākhyātapadānaṃ visesakabhāvato idaṃ upasaggānaṃ atthavantatāya liṅgasaññābhāvadassanatthaṃ vuttaṃ.

Sesato lopaṃ gasīpiti ito lopaṃti vattamāne:

Āvuso ca upasaggā ca nipātā ca ādī yesanti viggaho. Sasaṅkhyattanti tvaṃ āvuso tumhe āvusoti evaṃ ekattabahuttasaṅkhyāsahitattadassanatthaṃ.

Nāmikamābyātakitakapadamupecca visesakabhāvena upagantvā attano atthaṃ sajantīti pādayo vīsati upasaggāti vuttā padānaṃ ādimhi ca majjhe ca antarā ca ante ca nipatattīti = nipātāti cādayo vuccanti.

Ādipubbesu pahāroti ādisu paharaṇanti ādinā viggahe kammadhārayasamāso kātabbo. Parābhavanaṃ = parābhavo, nivasanaṃ nivasanti etthāti vā = nivāso viharaṇaṃ vibharanti ettha etenāti vā = vihāro. Suṭṭhu bharaṇaṃ sobhano vā bhāro puttadārānanti subhāro, atikkamitvāharaṇaṃ = atihāro upahāro, sakkāsakaraṇaṃ evaṃ yathānurūpaṃ nāmavisesake dassetvā idāni akhyātavisesakepi dassetuṃ paharatīti ādi vuttaṃ. Tattha yasmādapeti bhayamādatte vā tadapādānantī ādisu apeti ādatte apādānanti ādiñāpakadassanato upasaggā dhātunāmehi pubbeyeva yojetabbāti. Pasiddhaṃ bhavatiti ādisu upasaggato silopova na samāso.

[SL Page 364] [\x 364/]
Koci upasaggo pasiddhaṃ dhātvatthaṃ bādhayati. Yathā:pādānaṃ apanataṃ aparajjhatīti ādi. Koci dhātvatthaṃ anuvattati, yathā:patiṭṭhito ārādheti. Tameva dhātvatthaṃ añño aparo upasaggo viseseti, yathā: pahato anurādheti ādi. Iti upasaggānaṃ gati atthesu pavattanī tidhā tippakārāti attho.

Upasaggavivaraṇaṃ.

Evaṃ upasaggānaṃ sarūpabhedamatthavibhāgaṃ ca dassetthā idāni nipātānaṃ samuccayādiatthavibhāgaṃ sarūpavibhāgaṃ ca dassetuṃ samuccayapatisedhavikappanāti ādi āraddhaṃ. Tattha samuccayanaṃ sampiṇḍanaṃ = samuccayo. Vividhakappanaṃ = vikappanaṃ, pūraṇaṃ nāma atthapūraṇaṃ padapūraṇaṃ cāti evamādi attho assāti = samuccayavikappanaṭisedhapūraṇādiatthaṃ. Asatvassa adabbassa samuccayādissa vacanaṃ kathanaṃ assa atthīti = asatvavācikaṃ. Nipāto eva = nepātikaṃ. Padanti nāmābyātopasaggato visiṭṭhaṃ nepātikapadaṃ, nipātaṃ padalakkhaṇanni attho. Tattha asatvavācikanti iminā nāmikapadato nivattanaṃ sesapadattayato nivattanaṃ katanti daṭṭhabbaṃ.

Tatra tesu, ca iti ayaṃ nipāto samuccaye aṇvācaye itirītarayoge samāhāre avadhāraṇe cāti evamādisu vattateti yojanā. Samuccaye annañca pānañca vatthasenāsanāni cāti udāharaṇaṃ. Yatra kiñci vidhāya aññena vākyena puna aññaṃ upadissati so aṇvācayo. Yathā: dānañca dehi sīlañca rakkhāhīti. Itarena ca itarena ca yogo = itarītarayogo. Yathā: caṇdo ca suriyo ca. Dvinnaṃ vā bahunnaṃ vā padānaṃ saṅgati padhāno = samāhāro. Yathā: mukhaṃ ca nāsikā ca sīhā ca vyagghā ca acchā ca, avadhāraṇe. Byañjanantassa vo chappaccayesu ca chappaccaye cāti atthe vā iti nipāto vikappanādisu, vikappane: devo vā māro vāti ādi. Upamāne: madhuvā maññatīti, samuccaye: rājato vā corato vāti ādi. Vavatthita vibhāsāyaṃ "vā paro asarūpā."

Na iccādayo paṭisedhattho. Yathā: nābhatanti, no hetambhante, mā bhāyi, alaṃ te idha vāsena, halaṃdāni pakāsituṃ pariyatti nāma idha sāmatthiyaṃ. Alaṃ mallo mallassa, bhūsane alaṃkato.

Atha iti pañhe anantariye adhikāre cāti evamādisu vattati. Aṇvācako atho atho oṭṭhavacittakā, atho te adurāgatanti.

[SL Page 365] [\x 365/]

Hi iti ayaṃ hetuavadhāraṇatthesu vattati. Yathā:maraṇantaṃ hi jīvitaṃ, jinavacanayuttaṃ hi.

Pana iti viseseva. Yathā: kiṃ pana kāraṇaṃ, idampana vighāsādassa ekaputtakaṃ.

Atthi sakkā labbhā iti ete tayo nipātā paṭhamāya vibhattiyā atthena yujjantīti attho. Atthi cittaṃ, atthi imasmiṃ kāye kesā, santīti attho. Sakkā jetuṃ, taṃ kutettha labbhā.

Āvuso ādayo āmantaṇe ālapane vattantīti attho. Tattha āvusoti samaṇassa samaṇānaṃ vā ālapane, ambhoti mahāpurisānaṃ, re are hareti hīnassa ālapane, jeti dāsiālapane.

Divādayo paṭhamāya ca dutiyāya ca atthe vattanti.

Samādayo tatiyatthe yathā: sayaṃ sāmaṃ diṭṭhaṃ attanāti attho. Sammāsambuddho, tattha sammāti aviparīte.

Kinti kena nu kho kāraṇena.

Suttasoti suttena aniccatoti aniccākārena. Ekadhāti ekena pakārena.

Tavetuṃpaccayantā nipātā catutthiyā atthe vattanti. Yathā: kātave kātuṃ vajati.

Samantāti ādayo sattamiyatthe. Samantāti sabbadhi. Sāmantāti samantato, parito samantato, abhito purato, samantato, samīpe, ekajjhanti ekatra, ekamantanti ekasmiṃ anurūpaṭṭhāne. Heṭṭhāti adho, uparīti uddhaṃ, tiriyanti samantato, sammukheti abhimukhe, āvi pakāse, raho rahasi, tiroti paṭicchanne, antoti abbhantare, antarāti vemajjhe, antaranti anto, oranti imasmiṃ passe, pāranti parasmiṃ passe, ārā ārakā iccete dūre. Pacchāti apure, pure pubbe, huranti paratthe, pecca paraloke.

Sampati idāni, āyati anāgato kāle, ajja asmiṃ dine, parajja paradine, hīyo atitadine, pare atīte, sajju taṃkhaṇe, sāyaṃ atthaṃgatasamaye, pāto pabhāte, kālaṃ kālaṃyeva, kallaṃ patirūpaṃ, divā dinaṃ, rattaṃ ratti. Niccaṃ nāma satataṃ, bhūtapubbaṃ bhūtapubbe.

Iti vibhattiyuttāni nipātapadāni.

[SL Page 366] [\x 366/]

Appeva appevanāma, sambhaveyyāti parisaṃkatthe, nu saṃsayatthe, yathā: ahosiṃ nu kho ahanti ādi.

Addhā ekaṃsena, aññadatthu ekaṃsena.

Eva tīsu avadhāraṇesu yoga - aññayoga - atiyoga - vasena yathā: eseva maggo natthañño maggo, esamaggo visuddhiyā, etesu kaccādayo pucchatthe vattanti yathā: kacci kataṃ taṃ. Devatā nu si tvaṃ, kinnu santaramānova nanu iti codetukāmatāya, parassa abhimukhīkaraṇe-idaṃ bhante kathaṃ, kiṃsūdha cittaṃ purisassa seṭṭhaṃ, kiṃkāraṇaṃ.

Evaṃ iti itthanti imāni nidassane.

Iti tasmā hetumhā. Abhinaṇdīti ādisu vākyaparisamattiyaṃ. Yāvāti ādayo kālādiparicchedanatthe. Yāvāhaṃ āgacchāmi, tāva kiṃ tvamākaṃkhasi.

Evanti ādayo sampaṭicchanatthe. Yathā: evaṃ bhante, sāhu sādhu. Lahuṃ opāyikaṃ paṭirūpaṃ imāni tīṇi nāmikānipi honti. Āma bhante.

Yathādayo sabhāgatthe sadisatthe, yathāsaddo yoggatādisupi. Yathā sarūpaṃ, yathā hi. Jinavacanayuttaṃ liṅgaṃ, yathāsatti karoti, sāmaññena vuttatthassa sarūpanidassanetaṃ. Yathā, a-ā-i-ī-pe-aṃ iti: upadese, evaṃ nisīditabbaṃ evaṃ abhikkamitabbanti ādi.

Kiñcāpi so kammaṃ karoti pāpakaṃ, yadi nāmāti attho gahetabbo.

Garahāyaṃ: aho apaṇḍitā, pasaṃsane: aho acchariyo jino, patthane: aho vatāyaṃ pabbajjeyya.

Nāma iti nipāto garahādisvatthesu. Yathā: atthi nāma tumhe, sāvakāpi nāma evaṃ mahiddhikā, idaṃ nāma, kiṃ nāmetaṃ.

Sādhūti pasaṃsane, yathā: sādhu sādhu sāriputta, sādhu me bhante bhagavā dhammaṃ desetu.

Iṃgha metaṃ pānīyaṃ āhara, haṇda piṇḍaṃ paṭiggaha. Idha codanaṃ nāma katvatthe ussāhanaṃ. Sādhu suṭṭhu evametanti anumodane. Yathā: parehi pattiyā dinnāya sādhu suṭṭhūti anumodati, evametaṃ mahārājāti.

[SL Page 367] [\x 367/]

Kirāti anussavaṇe, assaddheyyo ca. Yathā: saccaṃ kireva māhaṃsu. Assaddheyyo:paṭhamaṃ tīni patantā cittassārammaṇe.

Kira nūna anumānādisu, anumāne: naha nūna so dhammavinayo orako, anusaraṇe: sā nūna sākapatitā, parivitakkaṇe: sohaṃ nūna ito gantvā.

Sahādayo samakiriyāyaṃ. Yathā: puttena saha āgato, puttena saddhiṃ avippavāsaṃ.

Vinā rite vippayoge. Vināpi gaggena, rite saddhammena.

Nānā te kulā,puthu visesā kilesā janetiti = puthujjano.

Visuṃ kammaṃ kariṃsu.

Duṭṭhu kataṃ, kūkataṃ.

Puna ca paraṃ, saṃkhyāvibhāge-ekadhā, dvikkhattuṃ, sakiṃ muggo nimuggo.

Appatthe: īsakaṃ gacchati, sanikaṃ karoti

Sīghe: khippaṃ karotīti ādi dīghakāle: ciraṃ gantvā, cirassaṃ vata.

Saṃkāyaṃ avaṭṭhāne: evaṃ ce sattā jāneyyuṃ, yadi hantassa pakuppeyyaṃ.

Thire: yassa natthi dhuvaṃ ṭhiti, avadhāraṇe: dhuvaṃ buddho bhavissasi, visāde santāpe: yathā hā bho puṇṇo mato.

Abhāsane: tuṇhībhūto.

Paccakkhe: sacchikatvā.

Asacce: musā me bhaṇamānāya, idaṃ kho micchā viparītepi: micchādassanaṃ, alikaṃ bhāsati, yaṃ vuttaṃ.

Āsiṭṭhamāsiṃsanaṃ, tasmiṃ: suvatthi hotu.

Tūnādippaccayantā ussukkane uttarakirayāpekkhane. Yathā: ko disvā nappasīdeyya

Padattayāti nāmākhyātopasaggasaṅkhātapadattayato, muttaṃ vimuttaṃ hutvā padānamantare nipatati taṃ nepātikaṃ padanti vuttaṃ. Yaṃ akhyayasalakkhaṇanti yaṃ vibhatti vacanādi bhedepi na byayati na vibhijjatī ti = abyayaṃ. Tadeva aññā sādhāraṇaṃ lakkhaṇamassāti = abyayasalakkhaṇaṃ, taṃ nepāti kanti daṭṭhabbaṃ.

[SL Page 368] [\x 368/]

Pañcadhā ṭhitanti ettha ca visadākāravohārasaṅkhāto pumā eva liṅgaṃ saddatthavisesagamanaṃ etassāti = pulliṅgaṃ, purisādināmaṃ. Avisadākāravohārasaṅkhātaṃ itthīliṅgamassāti = itthiliṅgaṃ, kaññādi nāmaṃ ubhayākāravimuttivohārasaṅkhātaṃ napuṃsakaṃ liṅgamassāti = napuṃsakaliṅgaṃ, cittādināmaṃ. Tāneva tīṇi liṅgāni assāti sabbanāmikapadaṃ, natthi pumādi saṅkhātaṃ liṅgamassāti = aliṅgaṃ, tumhaṃ amhaṃ iccādi. Iccevaṃ saliṅgāliṅgavibhāgena nāmikapadaṃ pañcadhā ṭhitaṃ vavatthitanti attho.

Nāmikavivaraṇaṃ niṭṭhitaṃ.

Iti rūpasiddhiṭīkāyaṃ nāmikanayo dutiyo.

Ettāvatā saliṅgāliṅganāmesu nāmikavibhattyavatāraṃ dassetvā idāni tāsaṃyeva vibhattīnaṃ atthavibhāge dassetuṃ atha vibhattīnamatthabhedāti ādi āraddhaṃ. Atthabhedāti atthavibhāgā. Idha adhippetavibhattiyo sarūpato vacanatthato pabhedato ca dassetuṃ ekampi atthanti ādi vuttaṃ. Ekampi purisādiatthaṃ, puriso purisāti ekattabahuttasaṅkhyāvasena ca purisaṃ purisenāti kammādikārakayogabhedavasena ca vibhajanti vibhattiṃ katvā jotentīti = vibhattiyoti vacanatthadassanaṃ. Syādayoti sarūpanidassanaṃ, sattavidhāti pabhedadassanaṃ ettha ca vibhattibhedavacanabhede ca samupalabbhamānaṃ purisakaññācittādisaṅkhātaṃ dabbaliṅgādittikaṃ saddattho. Yaṃ pana vibhattivacanabhede saṅkhyākammādidvikaṃ na aṇveti, na vibhajjati, so vibhattyatthoti kesañci hoti. Pavatyaṇveti rukkhādivibhatti vacanantare saddattho so vibhattyattho. Saṅkhyākammādibhede, ekacittādi yā saṅkhyā ekādisaṅkhyāsaddānamevatthoti kitakādihi abhihitakammādikañca kitantādi saddānamevatthoti dabbaliṅgaparimāṇattikañca saṅkhyākammādikañcāti ayaṃ pañcavidhoti attho. Pakati saddattho eva.
Vibhatti pana jotikā tā liṅgatthe paṭhamāti vacanato bhavati ca jātiguṇādippavattinimittamādāya atthesu saṅkhyādikañca saddo vadati. Yadicchāvasenāpi līnassa rukkhādivacanassa abhidhānamatte kathanamatteyeva jotetabbe paṭhamā vibhatti hotīti attho. Līnanti tilīnaṃ, purisoti ādinanti

[SL Page 369] [\x 369/]

Puriso aggayo satthāro venateyyo nāvikoti evamādīnaṃ yā purisa aggi satthu vinatā nāvāti ādikā eyaṃ liṅgapakatiākāro, eyya ikaiccevamādikā paccayāti evaṃ pakatipaccayādīnaṃ vibhāgassa bhedassa parikappanāya saddalakkhaṇena nipphāditānaṃ saddassa cittasamuṭṭhānavacighosassa uccāraṇānantaraṃ viddhaṃsanatāya tāya puna nipphādetumasakkuṇeyyassa sutānupubbiyā manasā sampiṇḍetvā alātacakkaṃ viya samuditākārena gahitattā sutasaññassa saddapaṭirūpakānaṃ taṃsadisapaṭibhāgānaṃ avabodhanatthaṃ paṭhamaṃ ṭhapetabbaṃ purisa aggi satthu vinatā nāvāti ādi pakatirūpaṃ līnaṃ aṅgaṃ liṅganti vuccati. Idāni līnassa apākaṭassa saddatthassa gamanato bodhanato atthassa liṅganatotipi liṅgaṃ pāṭipadikanti dassetuṃ atha vāti ādi vuttaṃ. Visadoca avisado ca ubhayarahito ca yo purisādinaṃ gamanādibhedo ākāro, so eva vacanatthatāya vohāro pumādibhedajānane hetuttā pumitthinapuṃsakaliṅganti dassetuṃ visadāvisadāti ādi vuttaṃ. Līnassa gamanatoti purisādisaddassa appayogo līnassa apākaṭassa purisādiatthassa gamanato bodhanato liṅgaṃ tasseva vacanatthassa liṅganato ñāpanato liṅganti. Evaṃ hi liṅgadhātubhedaatthānugatanāmavasena vā pāṭipadikanti "pāṇinīye" āgataṃ aparaṃ nāmadheyyaṃ assāti pāṭipadikāparanāmadheyyaṃ. Syādivibhattyantapadassa pakatirūpaṃ yaṃ liṅgarūpaṃ liṅgañca nipaccateti iminā nipphāditaṃ, yaṃ ca taddhitasamāsādisuttena laddhanāmabyapadesaṃ tadubhayaṃ cettha liṅganti vuttaṃ. Liṅgassa attho nāma upādipaññattisaṃkhāto ghaṭapaṭādivohārattho ca, paṭhavidhātu phassādisabhāvadhammānaṃ kakkhaḷattaphusanādisāmaññakāro vāti sambaṇdho.

Pabaṇdhavisesākārenāti pāṇisantānesu kammasamuṭṭhānādirūpakalāpasantatipabaṇdhavisesākārena aniṇdriyabaddhasantānesu bhumipabbatādīsu utujakalāpasantatippabaṇdhavisesākārena ca pavattamāne rūpādayo bahiddhā suddhaṭṭhakabhūte vaṇṇādayo ca ajjhattike rūpakkhaṇdhādayo vatthudhamme ca, upādāya nissāya, paññāpiyamāno tena tena devamanussatiracchānādinā ca bhūmipabbatakesalomageharathaghaṭapaṭādinā ca pakārena ñāpiyamāno, tadaññānaññabhāvena tehi

[SL Page 370] [\x 370/]

Rūpādihi dhammehi aññatthena anaññatthena ca anibbacaniyo. Yadi hi rūpādiatthassa ghaṭādino vā aññattho siyā. Tadā visuṃ upalabbhaniyatātippasaṅgo. Anaññāta rūpādīnaṃ viya anekatātippasaṅgo siyāti padānamatthodissate tasmā tadubhayākārena avacanīyo rupādiṃ nissāya sambhavato sasavisāṇādisu viya na ca accantābhāvato, rūpādīnaṃ samuhasantānaavatthādibhedo. Sāsane upādāya paññattisaṃkhāto ghaṭādivohārattho ca liṅgassa attho nāma. Sā atthapaññattiti pi vuccati imassa pana vohāratthassa dīpakaṃ liṅgaṃ nāma. Paramatthato vijjamānassa samuhasantānādiatthasamaññāpanato ca pakāsanato avijjamānassa samuhasantānādiatthasamaññāpanato ca pakāsanato avijjamānapaññattitipi vuccati idāni vijjamānapaññattiyā atthabhūto paramatthatopi liṅgasseva atthoti dassetuṃ paṭhavidhātuphassādīnanni ādi vuttaṃ. Tattha paṭhavīdhātuādīnaṃ rūpadhammānaṃ phassādīnañca sabhāvadhammānaṃ attano attano sabhāvena kakkhaḷattaphusanādilakkhaṇena upalabbhamānānaṃ paramatthadhammānaṃ atītādikāḷabhedena apāyabhūmiādisaddena ca ajjhattikabāhirasantānādibhedena ca bhinnānaṃ vijātiyavinivatto. Apaṭhavidhātu aphassādivisadisajātiyehi dhammehi vinivatto sajātiyasādhāraṇo samānajātiyānaṃpaṭhavidhātuphassādīnampikakkhaḷattaphusanādisabhāvānaṃ nivattanena sādhāraṇabhūto yathā saṅkhetamāropasiṅo khalattā paṭhavidhātu. Ārammaṇaṃ phusatīti phassoti evamādināpavattapubbasaṃketānurūpaṃpubbagahitanāmadheyyānurūpaṃ buddhiyā gahitāvayavabhedassa tadaññasambhave kakkhaḷattaphusanādilakkhaṇamatte katassa ajjhāropanena apekkhaṇena siddho vijjamānapaññattibhūtotajjātipaññattiyā atthoti. Saṅkhāto kakkhaḷattaphusanādisāmaññākāro ca hoti. Taṃ vijjamānāvijjamanapaññattivasato dvidhā liṅgaṃ. Tadattho sammutiparamatthavasā dvidhāti so pata yathāvutto sammuti paramatthabhedo liṅgattho vidhāti sambaṇdho.

Tehi liṅgasaṅkhyādīhi vinimmutto tabbinimmutto upasaggādīnaṃ ādisaddena kesañci nipātānañca padānamattho cāti. Ayaṃ dvidhopi kammādisaṃsaggarahito suddho kevalo suddhattho nāma. Yo pana paccati odano gantabbo maggoti ādinā ākhyātena kitakena taddhitena ca samāsena ca vutto, kammādikārakehi sāmiādīhi ca saṃsaṭṭho sahito attho puna dutiyādīnaṃ avisesattā sopi paṭhamāyeva visayo,
[H marusi36]
[SL Page 371] [\x 371/]

Yathā dhammo eso desīyati, bhagavā dhammaṃ deseti kitakābhihito: svākkhāto bhagavatā dhammo, saggaṃ gato puriso. Taddhitābhihito: ābhidhammiko, vāsiṭṭho. Samāsābhihito: āgatasamaṇo vihāro, jitiṇdriyo samaṇo. Upasaggānamatthe kesañci kammādisaṃsaggarahitānaṃ nipātasaddānamatthe ca suddhe liṅgasaṅkhyādiatthe ca ākhyātādīhi abhihite kathane kammādiatthe ca paṭhamāvibhattiyeva hotīti attho.

Saliṅgeti pumādiliṅge sahite kirayāya sabbantarahite suddhadabbe. Tāva udāharaṇaṃ dassīyati.

Evaṃ sasaṅkhāparimāṇāsu. Eso puriso tiṭṭhati. Ettha hi kirayāya sambaṇdhe abhihitakattusaṃsaṭṭho attho siyā, tasmā kirayārahito ca dassito ca nāmamālā viya. Evaṃ ekādisaṅkhyāparimāṇesupi ettha hi purisādisaddā yathākkamaṃ pumitthinapuṃsakasahitatthavācakā tattha ekatthābhidhāne sati ekavacanaṃ, bahutthābhidhāne bahuvacanaṃ evaṃ uparipi ekādisaddānaṃ pakatiyā ekādigaṇanatthāya saṅkhyāpi saddatthato.

Evaṃ doṇoti soḷasanāḷi. Khārīti doṇaṭṭhakadvayaṃ āḷhakamiti catunāḷiatthamatte adabbabhūte samuccayānādi sambhāvamatte.

Ālapane cāti ālapanatthādhike ca liṅgatthe paṭhamāvibhatti hotīti attho. Tattha ālapananti kathanaṃ, āmantaṇanti abhimukhaṃ katvā mantaṇaṃ, sambodhananti attho.

Laddhasarūpassāti* nipphannasarūpassa vatthuno. Kiriyāyoga sambaṇdhassa abhāvato āmantaṇatthassa kirayānimittato sambhavati idanti ālapanaṃ. Vuttañcāti mañjūsāya:

Vijjamānassa pageva siddhatthassa purisāti saddena vacanena abhimukhīkaraṇaṃ āmantaṇaṃ nāma vidhātabbeti bho purisa tvaṃ rājā bhava iti evaṃ vidhātabbe taṃ āmantaṇaṃ nāma natthi. Siddhassa anuvādo āmantaṇaṃ, asiddhassa idha rājabhāvassa vidhānaṃ vidhi, tasmā bho rāja rājā bhavāti vattuṃ na vijjatīti adhippāyo.

Karīyatīti = kammaṃ, kammameva attho = kammattho, tasmiṃ-kammatthe abhidhātabbe abhidheyyo ca. Tato ca vibhattiyoti avisesena vuttattā kammasaṃsaṭṭhavācakaliṅgato dutiyāyeva hotīti, ayaṃ pana dutiyā ākhyātādinā anabhibhiteyeva kammatthe
* Saddasarūpassa.

[SL Page 372] [\x 372/]

Bhavati. Imassa pana kammatthassa kammani dutiyāyatthoti sutte ca kammaniyatthoti avatvā dutiyaggahaṇameva ñāpakaṃ, abhihite kammani dutiyāya asambhavato, kammani dutiyāyaṃ sati idha visesanaṃ katanti daṭṭhabbaṃ. Avisiṭṭhassa byaticārasambhave sati visesena sātthakambhavati yathā nīluppalanti ādisu viya. Vacanatthato sarūpato pabhedato ca kammaṃ dassetuṃ kiṃ kammanti pucchā. Yaṃ vā atthaṃ karoti nibbatteti vikaroti vikāramāpādiyati yaṃ vā kirayāya pāpuṇāti taṃ kārakaṃ nibbattanādikirayānimittaṃ idha kārakavisaye paṭhamaṃ puriso karotīti liṅgavacanaṃ ca kālavisese vacanaṃ ca ekavacanaṃ ca āmantaṇaṃ appadhānaṃ. Tasmā yaṃ akāsi kāriyatīti yo karoti ye karonti ādināpi na virujjhati. Karotīti = kārakaṃ, sādhetiti = sādhakaṃ kattukammasamacetāya gamana pacanādikirayāya nipphatti kārakaṃ, tasmā kammādibhāveyeva bhāvato. Okāsoti adhikaraṇaṃ. Kattukammānaṃ ādhāroti attho.
Tatthāti kārakaṃ chabbidhanti vuttakārakādhikāre. Sabhāvato parikappato cāti rūpaṃ passati, saddaṃ suṇātīti ādisu viya attano sabhāvena vā vijjamānena vā asantaṃ ghaṭaṃ karoti, abhāvaṃ visayaṃ karotīti ādisu parikappato vā kammādimhi sati nibbattanaapanayanavidhānādikirayānaṃ sambhavato ca sambhavitāya kammādīnaṃ channampi kirayāsiddhinimittabhāvato kārakanti ayaṃ vohāro siddho eva hoti, na viruddhoti attho. Nibbattanīyanti sarūpena nipphādanīyaṃ vikaraṇiyanti vikāramāpādanīyaṃ. Pāpanīyanti kāyādīhi pāpuṇitabbanti attho. Mātāputtanti ādi udāharaṇaṃ. Mātāti vijāyanakirayāya vijjamānakattukārakaṃ. Puttanti vijjamānakammakārakaṃ. Vijāyatīti kattusamavetāya kammanimittāya kirayāya nidassanaṃ. Putte asati kiṃ sā vijāyeyya. Tasmā putto vijāyanakirayāya nimittatāya kārakameva bhutto ojāsaṃkhāto āhāro pubbe asato sukhassa kammuno kammasaṃnissitajananakirayāya ca hetukattukārakaṃ devadatto manasā parikappito sakatakammuno kattukārakaṃ nāma aṅgāranti vikaraṇīyaṃ. Sato aññathattāpādānalakkhaṇaṃ kammaṃ. Kaṭṭhanti aṅgāreṃpādānabhūtaṃ visesanaṃ. Suvaṇṇassa keyūrādikaraṇaṃ, vihīnaṃ lavaṇaṃ ca vikaraṇameva. Keyūraṃ nāma bāhuvalayaṃ. Vihayo lunātīti bahuvacanaudāharaṇaṃ. Nivesananti kāyikādi pavesanakirayāya pāpuṇitabbaṃ vijjamānakammaṃ. Ādiccanti ādi

[SL Page 373] [\x 373/]

Dassanādimānasakirayāya pāpuṇitabbaṃ kammaṃ. Payirupāsanīti paṇḍitehi vuttaṃ vacanaṃ sakkaccaṃ sotuṃ upagantvā nisīdatīti attho.

Kattukirayāhikammantanti yaṃ kattunibbattanādikirayāhi kammaṃ pāpuṇitabbaṃ vatthu nibbattanīyaṃ = nibbatti.* Kammani tippaccayo, gatīti ādisu viya. Evaṃ vikaraṇīyā = vikati, pāpuṇiyā = patti. Tesaṃ nibbattanīyādīnaṃ bhedena taṃ kammaṃ tividhammataṃ. Tatthodāharaṇaṃ: sukhaṅgāranivesanti sukhaṃ janayati, aṅgāraṃ karoti, nivesanaṃ pavisatīti.

Sakkatagatthe pana "kattunicchitatamaṃ kammanti kammasaññāya vuttattā anicchitaṃ ca icchitañca icchitānicchitañca kathitākathitaṃ cāti anicchitādīnaṃ visuṃ kammasaññā vuttā. Idha pana kaccāyane icchitādibhedamanapekkhitvā icchitādīnaṃ sabbesaṃ saṅgāhakavasena vādhikārena yaṃ karoti taṃ kammantī vuttattā iminā sabbattha kammasaññā hotīti dassetuṃ ettha cāti ādi āraddhaṃ. Tathāti yathā yācanakirayāya vattuṃ anicchitatarattā yaññadattanti appadhānaṃ, kattunicchitamaṃ kammanti iminā akathitakammaṃ. Idha pana tadubhayampi yācanakirayāya pattabbato kammasaññaṃ labhati. Evaṃ dvikammikāya bhikkhanakirayāya anicchitatarattā samiddhanti akathitakammaṃ. Nayati kirayāya ca gāmanti appadhānaṃ, pucchanakirayāya ca bhavantanti appadhānaṃ, vacanakirayāya bhikkhūti appadhānanti yojetabbaṃ. Kaṭo karīyateti ettha karīyateti iminā ākhyātena karīyamānakaṭakammassa vuttattā puna dutiyā na hoti. Evaṃ uparipi. Desitoti iminā kitakena dhammoti abhihitakammaṃ dvikammake. Yācīyateti iminā appadhāno yaññadatto abhihitakammaṃ.
Idha pana kammatthe dutiyāti suttato dutiyā icceva ito paramadhikāroti daṭṭhabbo. Gati ca buddhi ca bhujo ca paṭho ca haro ca karo ca sayo ca te ādayo yesanti viggaho. Ettha ca gatīti paccayantavasena gamudhātu vuttā, buddhīti ippaccayavasena budhadhātu vuttā. Payojakakattubhūte kammanīti, gamayatiti ādisu kāritappaccayogesu hetukattārā gamanādisu payojetabboti payojjo. Soyeva payojjo ca gamanādikirayāya sayaṃ kattubhāvato kattā cāti = payojjakattā, tasmiṃ payojjakattusaṅkhāte
* Nipaphatti

[SL Page 374] [\x 374/]

Kamme taddīpakato liṅgamhā iminā vikappena dutiyā. Dutiyapakkheti iminā dutiyāya abhāvapakkhe tamañño payojitaṃ gāmaṃ gacchantaṃ purisaṃ gantuṃ samatthaṃ añño puriso gacchāti payojeti pesetīti attho. Purisaṃ gamayatīti siddhaṃ gāmanti purimasuttena siddhaṃ. Sabbatthāti purisaṃ lekhaṃ lekhayati, purisena vā lekhaṃ lekhayatīti. Evaṃ sabbattha anabhihite kattari pakkhe tatiyāpi yojetabbā. Kāriteti visesanaṃ. Kimatthanti imassa phalaṃ dassetuṃ vuttakāriteti kitti ādi gamīyateti iminā ākhyātena kattukammassa abhihitatti iminā dutiyā na bhavatiti dassetuṃ abhihiteti ādi vuttaṃ purisenāti payojakena.

Kālo ca addhā ca = kāladdhā, tesaṃ-kāladdhānaṃ. Aññassa asutattā kāladdhānavācīhīti atthato siddhaṃ. Gavapānanti sappinavanītādigorasapānaṃ. Anena gavapānadabbena sattāhassa accantaṃ saṃyogesati sattāhanti dutiyā. Kirayāyogābhāvato kammatthe dutiyā na bhavati. Saradantī assayujādi māsadvayasaṃkhāto utuviseso. Naṇdananti iṇdassa uyyānaṃ. Tassa ramaṇīyataṃ guṇo.

Dhanupañcasataṃ koso, catukosañca gāvutaṃ, gāvutāni ca cattāri yojananti pavuccati

Kammappavacanīyehīti kammatthajotakehi dhī vinādi nipātehi pati pari anu abhi ādi upasaggehi ca. Yuñjanaṃ = yuttaṃ. Tasmiṃ yutte. Yogeti attho. Aṇvādayo upasaggā. Tatthāti sakkatagatthe pāṇīnīye kammappavacanīyasaññā vuttāti sambaṇdho. Lakkhīyati sallakkhīyati upalakkhīyati etenāti lakkhaṇaṃ, upalakkhaṇaṃ saññānaṃ.

Pabbajitamanūti pabbajitaṃ pati pabbajitaṃ pari pabbajitaṃ anu pabbajitaṃ lakkhaṇaṃ katvāti tasmiṃ pabbajite apare pabbajiṃsūti attho nadīmanūti ettha sahatthe. Anu avasitāti avabaddhā. Si baṇdhaneti dhātu. Anusāriputtanti ettha anusaddo hīne sāriputtattherassa pacchā ayaṃ paññavāti attho.

Lakkhaṇādisu atthesu lakkhaṇaṃ ca itthambhūtassa akkhāṇaṃ ca bhāgo ca vīcchā vāti suttassa viggaho. Rukkhaṃ anūti etthāpi rukkhaṃ lakkhaṇaṃ katvā vijjotate caṇdoti attho.

Anena pakārenāti = itthaṃ. Imaṃ pakāraṃ bhūto āpanno ti itthambhūto. Tassa akkhāṇe. Sādhu devadatto mātaraṃ patiti mātari sādhu sammā paṭipanno.

[SL Page 375] [\x 375/]

Maṃ patīti maṃ uddissa yo ṭhapito bhāgo, taṃ dīyatūti attho niravasesabyāpanicchā vīcchā. Atthamatthampati yo yo vacanattho tantamatthaṃ pati vācakabhūto saddo tattha tattha nivisatīti attho. Itthambhūtatthe abhinā yoge taṃ kho pana bhagavantaṃ gotamanti ettha chaṭṭhatthe iminā dutiyā ayaṃ panettha attho. Tassa bhoto gotamassa evaṃ kalyāṇo kittisaddo. So bhagavā arahaṃ sammāsambuddhoti ādivasena so imaṃ lokanti ādinā vuttanti lokaṃ sacchikatvā pavedanavasena so dhammaṃ desetiti ādinā ādikalyāṇādivisiṭṭhaṃ sakalasāsanabrahmacariyapakāsanavasena ca attahitaparahitasampattidipako suṇdarataro kittisaddo guṇaghoso uggato. Sakalalokaṃ byāpitvā abbhuggacchīti. Brāhmaṇassa bāhitapāpassa khīṇāsavassa hantāraṃ dhi garahāmī. Ettha dhīti nipātayoge dutiyā. Vināyogepi vināhāraṃ, sampasseti vedanādittayaṃ bhavati ādi.
Idha kvaciggahaṇato antarā ahito parito imehi nipātehi patiti upasaggena, paṭihātīti paṭipubbabhādhātūnaṃ payoge sati ayaṃ chaṭṭhīnamattheti vuttadutiyā hotīti attho. Tatthāyaṃ antarāsaddo cīvaradesabhūtaṃ majjhaṃ vadatīti dassetuṃ antarā ca rājagahanti ādi udāharaṇaṃ, abhito gāmanti ettha abhito anto gāmassāti attho. Parito gāmassa samantato senā vasati. Paṭibhantu taṃti taṃ tava upaṭṭhahantūti attho.

Kvaci dutiyā attheti ca vattate. Tatiyā ca sattamī ca = tatiyāsattamī, tāsaṃ. Sace maṃ nālapissatīti mayā saddhiṃ yadi na bhāsatiti attho. Tvaṃ ca manti tvaṃ ca mayā. Vinā saddhammanti saddhammena vinā. Upāyamattarenāti upāyena vinā. Kvaciggahaṇānuvattanato kāle ca upa anu adhi ā pubbassa vasanivāse iccetassa yoge, adhi pubbānaṃ si saye ṭhā gati. Nivuttimhi āsa upavesane iccetesaṃ dhātūnaṃ payoge ca, pānaṃ ca ācāro ca = panācāraṃ, tasmiṃ pivanasaṃkhāte pāne ca tasmiṃ ācāre ca = pānāvāraṃ, tasmiṃ pivanasaṃkhāte pāne ca tasmiṃ ācāre vāti evaṃ vuttasattamyatthe dutiyā. Pubbaṇhasamayanti pubbaṇhasamaye. Ekaṃ samayanti ekasmiṃ samaye. Bhagavā sāvatthiyaṃ viharatīti sambaṇdho. Accantasaṃyoge vā. Etaṃ imaṃ rattinti imissā rattiyā. Gāmaṃ upavasatīti gāme vasati, evaṃ uparipi. Agāraṃ ajjhāvasatīti agāre vasati. Paṭhavi adhisessatīti paṭhaviyā upari sayissati gāmaṃ adhitiṭṭhatīti gāme tiṭṭhati. Gāmaṃ ajjhāvasatīti gāme āvasati nisīdatīti attho. Nadinti nadiyaṃ gāmaṃ caratīti gāme carati.

[SL Page 376] [\x 376/]

Karoti nenāti karaṇaṃ. Kiṃ karaṇanti sarūpapucchā.

Kiriyanti nibbattanādilakkhaṇaṃ. Anenāti sādhanena. Yena kattārā kammaṃ karīyate, taṃ sādhanaṃ-karaṇaṃ sādhakatamanti bahūnaṃ kammādiupakaraṇabhūtānaṃ sādhanānamantare atisayena sādhakaṃ sādhakakamaṃ. Vuttaṃ vāti mañjūsāyaṃ: sabbavisesenāti kammādisabbakārakato visesena nibbattanādikirayāya sayaṃ siddhihetutā nibbattikaraṇatā yassa hatthadāttanettādito sambhāvīyati. Taṃ karaṇaṃ nāma kārakantī vuttanti yojanā. Ajjhatte sakasantāne bhavaṃ = ajjhattikaṃ. Tato bahiddhā bhavaṃ = bāhiraṃ. Hatthenāti sakahatthena ādi kammaṃ puriso karoti, cakkhunāti asati cakkhumhi rūpadassanakirayāya purisassa asijjhanato padhānatamaṃ cakkhu. Dhammanti dhammārammaṇaṃ.

Karotīti = kattā, tasmiṃ-kattari. Itthambhūtassa lakkhaṇe ca kirayāya apavagge parisamattiyaṃ ca pubbo ca, sadisoca samo ca ūnattho ca kalaho ca nipuṇo ca missato ca sakhilo ca attho ca tadādi cāti evaṃ pubbādisaddayoge ca, kāladdhānesu ca, paccattaṃ ca kammattho ca pañcamiyattho ca tadādi vāti evaṃ paṭhamādiatthe ca caggahaṇena tatiyā vibhatti hotīti attho. Suddho kevalo visesanarahito kattā = suddhakattā, hetu ca so payojakabyāpārassa kattā cāti = hetukattā. Kammabhūto kattā = kammakattā. Payojayatīti gaccha gacchāti niyojeti, tattha tattha kāritavidhāne avabodhanatthaṃ hetvatthanidassanaṃ vīttaṃ. "Gacchatī"ti sāmatthiyassa gantuṃ samatthabhāvassa visuṃ suddhakattuno taṃ dassanavasena vuttaṃ. Kattāraṃ suddhakattāraṃ. Kammabhūtopīti nibbattanīyādikammabhūtopi. Sukarattāti sukhena karattā sosādhanīyattā.*

Yo kārakā kirayāsādhano attappadhāno karaṇaṃ viya na paratantiko parena appayuttovā payutto vā parena kammani pesito vā nibbattanādibhedaṃ kirayaṃ nibbatteti sādheti. So kevalaṃ kattāti pavuccatīti yojanā.

Yo kevalassa kattuno payojako kammani niyojako, so pesanajjhesanakirayāya nibbattakattā hetukattāti kathito.
* "Sosadhanīyattho"ti sabbattha
"Karaṇaṃ vinayaparatantato"ti sabbattha.

[SL Page 377] [\x 377/]

Parena kirayāmānattā kammabhūtopi sādhanasampattiyā sūkaro hoti, so odanādiko attho kammakattāti kathiyatīti yojanā.

Nanu cāti nipātasamudāyo. Parassa codetukāmatāya abhimukhikaraṇe vattati pureti attano uppattito pubbe. Asato avijjamānassa attano jananakirayāya kathaṃ kattubhāvo siyāti? Attani kirayānuppatti coditā. Lokasaṃketasiddhoti lokasaṃketena vohārena siddho hi saddappayogo na tu vatthusabhāveneva. Avijjamānampi hīti na kevalaṃ vijjamānameva dhammānaṃ kakkhaḷattaphusanādilakkhaṇaṃ. Kintu paramatthato avijjamānampi samūhasantānaavatthābhāvadisākālādikampi saddābhidheyyatāya saddavacaniyatāya nāmacintākārāya vikappabuddhiyā gahito sammuti paramatthānamākāro eva. Sutamayañāṇenapiti "atīte mahāsammato nāma mahārājā ahosi, anāgate bhavissati saṅkho nāma cakkavatti, dasayojanasahassaparimāṇo jambudīpo, tathā tāvatiṃsabhavanaṃ. Atitaṃ kammaṃ kammajarūpassa samuṭṭhāpakanti ādikaṃ saddaṃ sutvā tena nibbattañānenapi, iṇdriyaviññāṇādikena ca vatthusabhāvappasiddhapaccakkhañāṇena viya kāladesādibhedabhinnassa atthassa tadākāravisiṭṭhabhāvena sacchikaraṇappasaṅgo ca musāvādassa ca natthivādakudiṭṭhivādādīnaṃ, vañjhāputtasasavisāṇādivohārassa ca abhāvappasaṅgo siyā. Tasmā buddhiparikappitāya paññattiyā samūhādisammutivasenapi atthesu saddappavatti hoti na paramatthavasenevāti daṭṭhabbaṃ. Saṃyogādissapīti pubbe asatopi bhāvino saṃyogādikassa kattubhāvena buddhiyā gahitassa taṃ nibbattanīyabhāvena gahitajātiyā hoteva kattukārakatāti veditabbaṃ.
Yathāhāti cūlaniruttivaṇṇanāyaṃ mañjūsāyaṃ.

Vohāravisayoti īdise ṭhāne taṃ tamupādāya voharitabbato vohāroti vuccamāno sammuti attho visayo pavattiṭṭhānamassāti = vohāravisayo na phusanādivisayo. Phassādisaddo viya ekantaparamatthako va. Tassa vohāravisayassa saṃyogādisaddassa buddhiyā saṃkappito sammuti attho abhidheyyoti pavuccati.

Tasmā buddhiyā saṃyogo jāyatīti gahitattā asantopi saṃyogo vijjamāno viya attano jananakirayāya kattā bhavati. Kattubhāvena voharīyatīti attho.

[SL Page 378] [\x 378/]

Tatrāti suddhakattari. Bodhitoti diṭṭhādiṭṭhahitaṃ ca catusaccañca bodhito,* sadevamanusso loko, saddhehīti kammaphalaṃ saddahantehi. Abhihiteti ākkhyātādīhi abhihite kathite kattari. Karotīti kattusādhanena ākhyātapadena kaṭanibbattakassa kattubhutassa devadattassa kathitattā, devadattoti idha tatiyā na bhavati. Bhinnena sīsena paggharantena lohitena lakkhaṇena ca sā kālī tāya paṭivissakānaṃ samipagharavāsīnaṃ ujjhāpesi, ujjhānaṃ avajānitvā olokanaṃ kārāpesiti attho. Ūnāni aparipuṇṇāni pañca baṇdhanāni etassāti = ūnapañcaoṇdhano, tena pattena vijjamānena lakkhito, cetāpeyya aññaṃ navaṃ pattaṃ viññāpeyyāti attho. Tayo daṇḍā samāhaṭāti = tidaṇḍaṃ, tena saññānena lakkhaṇena. Paribbājakamaddakkhīti ettha paribbājakadassanassa puriso kattā, cakkhukaraṇaṃ, tidaṇḍakaṃ pana paribbājakabhāvassa lakkhaṇamattameva, na tu dassanakirayāya sādhanaṃ ato kārakaṃ na sambhavati.

Pāyāsīti ekābhamatteneva bārāṇasiṃ agamāsīti attho. Āsūti sīghaṃ. Pitarā sadisoti ettha sadisasaddassa yoge pitusaddato kattari cāti sutte anuttasamuccayatthena casaddena tatiyā. Na cettha māsādīnaṃ kārakatā tehi kattabbakirayāya idha adassitattā. Sakhīloti muduko atthoti payojanaṃ pitarā samāno guṇena hīno guṇena adhikoti. Sakhilatthādīhīti etthādisaddena tulyasamānahīnādhikādiyoge ca tatiyā. Attānampati = paccattaṃ, tasmiṃ paccatte paṭhamatthabhūte attani. Attanāvāti sayameva attānaṃ sammannati saṅghamajjhe kattabbaṃ āpucchanādikirayāya sammataṃ karotīti attho. Tilehīti ettha "tile capatī"ti kammatthasambhave tatiyā. Sumuttāti ettha mocatatthayoge tato mahāsamaṇāti pañcamyatthasambhave tatiyā.

Saha ādi yesante sahādayo, tehi sahādīhi saddehi yoge appadhāne tatiyā. Karaṇe tatiyāti anuvattanato liṅgamhā sahādihi yuttanāmato, sahasaddassa atthena yogo = sahasaddatthayogo, tasmimpi kirayāya guṇena dabbena ca samavāye yoge sambaṇdhe sati sahasaddena yogo taṃyuttassāti attho. Vitakkena saha vattatīti ettha cintādikassa
* "Atthe vito"ti katthaci
"Attanāva attānamiti"-maramma.

[SL Page 379] [\x 379/]

Kirayādisambaṇdho. Vitakkādikassa pana atthato patīyamānoti appadhāne tatiyā. Puttena saha thūlo pitāti sambaṇdho. Thūloti guṇayogo. Ācariyassa sissā antevāsikā upajjhāyassa sissā saddhivāhārikā, tehi saha ācariyupajjhāyānaṃ lābhoti dabbayogadassanaṃ. Mitātā paricchinnā. Sabbehi meti mama sabbehi piyehi manāpehi ca kāyena nānābhāvo maraṇena vinābhāvoti satataṃ paccavekkhitabbaṃ. Ettha ca nānā vinā yoge tatiyā. Gaggena bhikkhunā idhāti imasmiṃ āvāse, te vāsena tava vāsena alaṃti paṭikkhepo. Ekenāti ekākinā hutvā tiṇṇena saṃsārasāgarassa pāraṃgatena kimme phalaṃ. Tokālikena nāma pacchāsamaṇena sahāti attho. Saṃvāsoti sahavāso. Bālehi kāyaduccaritādīhi samannāgatehi
Hetuyeva attho = hetvattho. Tasmiṃ: diṭṭhasāmatthiyanti aṇvayabyatirekato adhigatasattikaṃ sāmatthiyaṃ phalanipphādanasamatthatā annenāti annena hetunā vasati. Na annena vinā.

Jaccāti jātiyā, hīnakule jananamattena hetunā vasalo na hoti, yathā brāhmaṇakule jananena brāhmaṇo na hoti. Api tu kammunā kāyaduccaritādinā hīnakammena vasalo hoti, kāyasucaritādinā kammunā eva brāhmaṇo hoti. Bāhitapāpo hi brāhmaṇo. Kāmaṃ kāmitavatthuṃ dadātīti = kāmadado, madhuṃ madhurasaṃ savatīti = madhussavo. Kena pāṇīti kena kāraṇena madhussavo jātoti yojanā, kena brahmacariyena seṭṭhacariyena tava pāṇimhi puññaṃ puññaphalaṃ ijjhati samijjhatīti hetu attho yesaṃ nimittakāraṇahetuādisaddānaṃ tesaṃ payogepi.

Sattamiyā attho = sattamyattho, tasmiṃ, kālo ca addhā ca disā ca deso cāti evamādisvayaṃ tatiyā tadanuparodhenāti paribhāsato veditabbā. Tena samayena verañjāyaṃ viharati tasmiṃ samayeti attho. So dhammo ca vinayo ca mamaccayena vo tumhākaṃ satthā anusāsako. Yojanenāti yojane addhani dhāvati. Puratthimena pubbadisābhāge dhataraṭṭho gaṇdhabbarājā, dakkhiṇena dakkhiṇadisābhāge virūḷhako kumbhaṇḍānaṃ ādhipati, pacchimena pacchimadisābhāge virūpakkho nāma nāgarājā. Yena bhagavāti yatra bhagavā viharati, tenupasaṅkamīti tasmiṃ ṭhāne upasaṅkamīti attho.

[SL Page 380] [\x 380/]

Aṅgassa sarīrassa vikāro = aṅgavikāro, aṅgamassa atthīti atthe saddhādito ṇa iti ṇamhi kate aṅgamiti rūpaṃ, aṅgīti attho kāṇoti aṇdho. Kuṇīti hatthādivaṅko. Sababattha tatiyāvidhāne karaṇe tatiyāti tatiyāggahaṇamanuvattate.

Visesiyati anenāti = visesanaṃ. Tasmiṃ, appaṭipuggalo appaṭibhāgapuggalo, asadisoti attho. Tadahu tasmiṃ divase, pabbajito samānoti attho. Sippena hatthakammena, vijjāyāti ādīni guṇavisesanadassanāni. Pakatisaddo ādi yesaṃ te pakatiādayo, ādisaddena yebhuyyasamavisamaparimāṇādayo saṅgayhanti.

Sampadānakāraketi sammā padīyamānassa paṭiggāhake kārake dānakirayānimitte abhidheyyo.

Yassa vā yaṃ vatthu rocate ruccati, yassa vā chattaṃ dhārayate, sammā padiyateti ettha sammāti vasesanaṃ. Rajakassa vatthaṃ dadāti devadattassa iṇaṃ dadātīti ādisu catutthinivattanatthaṃ sacetano acetano vā paṭiggāhakabhāvena icchito. Dīyamānassa vatthuno anirākaraṇaṃ anisedhanaṃ ajjhesanaṃ ārādhanaṃ, anumati anujānananti etesaṃ vasena tīvidhaṃ. Yajati dadāti dīyamānassa anirākaraṇavasena ca ārādhanavasena ca abbhanuññavasena vāti evaṃ sampadānakārakaṃ tidhā vuttaṃ. Tatrodāharaṇaṃ: rukkho ca yācako ca bhikkhu ca.

Khamatīti ruccati. "Yassa dātukāmo"ti ādito sampadānanti vāti ca vattate.

Silāgho ca hanu ca ṭhā ca sapo ca dhāro ca piho ca, tathā kudho ca dūho ca isso ca usūyo ca, rādho ca ikkho ca, paccāsuṇa aṇupatigiṇānaṃ pubbakattā ca, ārocanattho ca tadattho ca tumattho ca alamattho cāti dvaṇdo. Jighiṃsā bhantu micchā. Anuttasamuccayatthena casaddaggahaṇena papubbassa hiṇātidhātuppayoge kappatippayoge papubbassa hoti dhātuppayoge upamākaraṇayoge añjalikaraṇayoge phāsusaddaatthasaddaseyyaiccādiyoge sampadānasaññā.

Upajjhāyassa sīlāghateti kulādigottaguṇādinā mayhaṃ upajjhāyena ko sadisoti vikatthati.

Hanuteti apahanute. Apalapatiti vañceti.

Sapateti sapathaṃ karoti.

Dhanikoti iṇassāmiko.

[SL Page 381] [\x 381/]

Kudhaduhaissausūyatthadhātuppayoge yaṃ pati kodho tassa sampadānasaññā hotīti attho. Issantīti na sahanti, usuyanti dosamāvikaronti. Vijānatanti vijānantānaṃ.
Ārādho meti mama ārādhanā rañño, kyāhaṃ kiṃ ahaṃ, upasampadāpekhoti upasampadattaṃ apekkhatīti attho. Āyasmantanti ettha kammatthe dutiyāti dutiyā.
Paccāyogeti pati ā yoge. Vacanakammassāti etaṃ avocāti ettha vuccamānassa savaṇato pubbassa nibbattanīyakammabhūtassa vacanassa kattā nibbattako. Paccassosunti patisuṇiṃsu. Iti patisuṇātiyoge bhagavantasaddassa sampadānasaññāyaṃ sampadāne catutthiti catutthi. Āsuṇantīti āsutavacanakarā hontīti attho. Tassāti yo dhammaṃ sācetīti ettha dhammanti vuttapubbakammuno sādhakattā iminā sampadānasaññāyaṃ catutthi. Anugiṇāti anusaddaṃ karoti.

Etadavocāti ādisu yo dhammaṃ deseti so tassa kammassa kattāti vuccati. Tena vuttavacanaṃ pubbakammanti vuccati. Tassa vacanassa bhikkhusaṅgho jano vā yo paṭiggāhako taṃ sampadānanti vijāniyā vijāneyyāti ayaṃ vuttiyaṃ vuttagāthāya attho.

Ārocanatthehi dhātūhi yoge. Tassatthāyāti tadatthaṃ, tasmiṃ-tadatthe.

Ato nenāti ito atoti ca, so vāti ito vāti cānuvattate. Catutthiyā ekavacanaṃ = catutthekavacanaṃ. Piṇḍapātaṃ paṭisevāmi neva davāya bāladārakā viya neva davatthaṃ, muṭṭhikamallādayo viya na madāya na madanatthaṃ, antepurikā vesiyādayo viya na maṇḍanāya na maṇḍanatthaṃ, na vibhūyanāya naṭanaccakādayo viya na chamirāgakaraṇatthaṃ pāripūriyā paripūraṇatthaṃ.

Tuṃpaccayassa attho = tumattho, tasmiṃ, phāsuvihārāyāti etthāpī tumatthasambhave sampadānasaññā catutthi ca, phāsu viharituṃ piṇḍapātaṃ paṭisevatīti attho.

Alaṃ meti mama rajjaṃ alaṃ arahatiti attho akkhesu dhutto byasanīpurisapuggalo dāraṃ bharituṃ nālaṃ na samattho, mallo mallassa alaṃ samattho.

Hiraññasuvaṇṇena alaṃ me na attho ki meti mayhaṃ ko attho.

[SL Page 382] [\x 382/]
Maññatippayogeti mana ñāṇe iccetassa dhātussa payoge, anādare gamyamāne kammaniyevāti appāṇibhūte maññatissa kammattheyeva iminā sampadānasaññā, "maññāmi ahaṃ tvaṃ kaliṅgaraṃ" dārukhaṇḍaṃ katvā maññāmi.

Suvaṇṇaṃ tanti ettha anādarābhāvā kammatthe dutiyāca.

Gadrabhanti ettha gadrabhasaddassa maññati kammabhāve anādare ca satipi appāṇikattābhāvā na catutthi.

Saggāyati saggasaddassa gamanatthassa gacchatiti imassa pāpaniyakammattā silāghādisuttena sampadānasaññā catutthiyā āyādeso. Nibbāṇāya vajantiyā gacchantiyā kiṃ vakkhāmiti sambaṇdho. Mūlāya paṭikasseyyāti mūlāpattimeva paṭikasseyyāti attho.

Iṭṭhassa sampatthitassa atthassa patthanamāsiṃsanaṃ. Tasmiṃ-āsiṃsanatthe. Kusalanti ārogyaṃ. Atthanti hitaṃ, payojanaṃ vā.

Sammuti sammannitvā gahaṇaṃ. Pāturahosi pātubhavi. Pahiṇeyya peseyya.

Namassa yogo = namoyogo, so ādi yesante namoyogādayo, tesuṃ, ettha apisaddo sampiṇḍano vaggahaṇaṃ, catutthiggahaṇānukaḍḍhanatthaṃ. Buddhavīra namo te atthūti yojanā. Nāgassāti khīṇāsavassa

Kāle vattamānātīte ṇvādayoti ito kāletī ca bhavissati gamādihi nighiṇiti ito bhavissatīti ca vattamāne: bhavanaṃ = bhāvo, tambhāvaṃ * vuccati sīlenāti bhāvavāci, tasmiṃ-bhāvavācīmhi, bhavissati kāle gamyamāne. Pacissateti āyati pacanaṃ, pākasaddoyaṃ bhāvasādhano, tato catutthiti. Bhuñjanaṃ = bhogo, bhogāya vachatīti bhuñjituṃ gacchati.

Catutthinayo.

Apecca ito ādadātiti = apādānaṃ. Tasmiṃ -apādānakārake. Vāsaddoyaṃ apetiādi atthavikappane, apetīti apagacchati, itoti vutte avadhi apādānaṃ.

Niddiṭṭho apagamanādikirayābhūto visayo yattha taṃ = niddiṭṭhavisayaṃ, yattha upātto ajjhābhaṭo apagamanādikirayālakkhaṇo visayo taṃ = upāttavisayaṃ, anumeyyaṃ visayaṃ etthāti = anumeyyavisayaṃ.
Gammamāne-maramma "namaso" tipikatthaci * "vadana"

[SL Page 383] [\x 383/]

Gāmā apettīti ettha apagamanakirayāya gāmo avadhikārakaṃ, munayo kattukārakaṃ. Pavattatīti apādānasaññā bhavati kusūlato apanetvā nīharitvā, madhurāyaṃ jāyanti nivasantīti vā = mādhurā. Kenaci āhārādinā, idha pana kaccāyanabyākaraṇe.

Vuttaṃ cā ti mañjūsāyaṃ.

Kiñci apādanaṃ niddiṭṭhavisayaṃ kathitāpagamanakirayāvisayaṃ kiñci upāttavisayaṃ ajjhāhaṭakirayāvisayaṃ, tathā kiñci anumeyyakirayāvisayaṃ cāti apādānantidhā matanti yojanā.
Tadeva avadhibhūtaṃ apādānaṃ calañca acalañcāti imesaṃ vasena duvidhaṃ hoti.

Avihita*lakkhaṇānanti yathā yasmādapeti ādatteti dhātuppayoge ca dūrantikādināmādippayoge apādānasaññā vihitā. Tato aññatra avihitalakkhaṇānaṃ dhātunāmādīnaṃ payogeyeva iminā apādānasaññā. Taṃyuttanti tehi yuttaṃ.

Parājiyogeti parāpubbassa jī jaye iccetassa dhātussa payoge ye asaho sahituṃ abhibhavituṃ asakkuṇeyyo, so apādānasañño hoti pabhūyogeti papubbassa bhū iccetassa dhātussa yoge, yo pabhavo pabhavati phalamiti katvā so apādānasañño hoti. Jana janane ictessa dhātussa payoge jāyamānassa vatthuno yā pakati kāraṇaṃ sā ca apādānasaññā hotīti yojanā.

Parājenti parājitā bhavanti. Himavatāti himavanta pabbatato pabhavanti paṭhamamupalabbhanti, pañcamahānadiyo gaṅgā yamunā sarabhū aciravatī mahīti imā pañca mahānadiyo nāma, anavatatto nāma himavati eko mahāsaro, yato kaṇṇamuṇḍadahādisesamahāsārā ca catusu disāsu catasso mahā nadiyo ca pabhavanti. Āyūgantaṃ avicchinnā pavattanti, kunnadiyoti khuddakanadiyo, ubhatoti ādisu jāyamāna puttādikassa kārakattā iminā apādānasaññā.

Ubhatoti mātito ca pitito ca. Yasmā kaṭṭhato aggi jāyate so tameva ḍahatiti yojanā. Aññā atthā yesante aññatthā, aññatthā ca itaro ca ādi yesanteti yoge
* "Anabhihita" "asayho"

[SL Page 384] [\x 384/]

Nāññatrāti saṅkhāradukkhādidukkhato aññatra añño attādiko puggalo vā na sambhavati, nāpi khaṇdhapañcaka saṅkhātadukkhato aññaṃ sattādikaṃ nirujjhati.

Vajjanatthehīti vajjanaṃ parivajjanaṃ attho yesantehi, apa pariiccetehi yoge apādānasaññā. Mariyādā ca abhividhi ca attho yassa tena āupasaggena yoge apādanasaññā. Patinidhi ca patidānaṃ ca attho yassa tena patiupasaggena yoge ca apādānasaññā. Devoti megho. Mariyādā nāma avadhi, abhividhi abhibyāpanaṃ, paṭinidhi nāma paṭibhāgatthe sadisatthe, ālapatiti temāsaṃ dhammadesanatthaṃ buddhassa paṭinidhi hutvā dhammasenāpati sāriputto mahājanaṃ avhetīti attho.

Rite ca nānā ca vinā ca ādi yesaṃ puthuiccādīnaṃ nipātānaṃ tehi yoge apādānasaññā rite saddhammā saddhammaṃ vināti attho. Vinā saddhammāti saddhammena vinā, kammaṃ ca apādānaṃ ca tāniyeva kārakāni tesaṃ kammakārakaṃ apādānakārakānaṃ majjhepi kāladdhānavācīsaddehi pañcamiti visayīniddesaapādānasaññā vuttāti daṭṭhabbaṃ. Ito divasatoti apādānadassanametaṃ. Miganti kammakārakadassanaṃ. Pakkhasmāti tesaṃ majjhe addhamāsasaṅkhātakālavācīsaddato pañcamīnidassanaṃ, tasmā ajja vijjhitvā ito addhamāse migaṃ vijjhatiti attho. Evaṃ "ajja bhuñjitvā ito māse bhuñjati, ito kosamatto vijjhati." Pabhūtiādīnaṃ saddānamatthe ca, tadatthappayogeti so pabhūtyādisaddānaṃ attho yesaṃ tesaṃ saddānaṃ payoge ca pañcamī hoti. Pabhūtyatthe yatoti yato pabhuti ariyāya jātiyā jāto, yatoppabhūti ahaṃ attānaṃ sarāmi, yato paṭṭhāya viññätaṃ pattosmi, yatvādhikaraṇanti yato adhikiraṇaṃ yato nidānaṃ yaṃ nimittanti attho.

Rakkhaṇaṃ attho yesaṃ rakkha pālaniti ādīnaṃ te dhātavo rakkhaṇatthā, tesaṃ payoge, cakārādhikāratoti dhātu nāmānanti ādito cakārānuvattanato, anicchitañca apādānasaññaṃ hoti. Tānaṃ nāma pālanaṃ, taṇḍūlāti taṇḍūlato kāke rakkhanti nivārentiti attho. Yavāti yavasassato: evaṃ "kāke vāraya macchambhā"ti. Jetavaneti jetacinaṭṭhe jane.

Dūrañca antikañca = dūrantikaṃ, addhā ca kālo ca = addhakālā, tesaṃ nimmāṇaṃ paricchedo = addhakālanimmāṇaṃ, tvāppaccasassa

[SL Page 385] [\x 385/]

Lopo = tvālopo, disāhi yogo = disāyogo. Vibhajanaṃ vibhattaṃ āratissa payogo = ārappayogo, ettha tisaddo luttaniddiṭṭhoti daṭṭhabbo. Dūrantikañca addhakālanimmāṇañca tvālopo ca disāyogo ca vihattaṃ ca ārappayogo ca suddhaṃ ca pamocanaṃ ca hetu ca vivittañca pamāṇaṃ ca pubbayogo ca baṇdhanañca guṇavacanaṃ ca pañhañca kathanañca thokañca akattā cā ti dvaṇdo dūrantikānaṃ attho yesaṃ dūrādīnaṃ saddānaṃ tesaṃ payoge ca. Kīvāti kittakaṃ dūrayoge imasaddassa apādānasaññāyaṃ "kvaci to pañcamyatthe"ti toppaccaye kate ikāre ca itoti rūpaṃ. Te moghapurisā niratthakapurisā, imasmā dhammavinayā dhammo ca vinayo cā ti vuttasāsanā, ārakā dūreti attho, dūrato vāti dūre evāti attho. Dūraṅgamanti ādisu pana idha sutte casaddena dutiyā tatiyā ca.

Ito kappato ekanavutiyā kappamatthake. Ito saṃvaccharato vassasahassassa accayena atikkamenāti attho.

Tadatthasambhavepīti tvāppaccayassa atthasambhavepi. Tassa avijjamānatā tvālopo. Tasmiṃ tvālope kamme adhikaraṇe ca pañcamī. Tathā hatthikkhaṇdhātī hatthikkhaṇdhamahiruhitvā, abhidhammāti abhidhammaṃ sutvā pucchantīti attho. Āsane nisiditvā vuṭṭhaheyyā ti sambaṇdho.

Disāsaṅkhātamatthaṃ vadantī ye, tehi saddehi yoge pañcamī. Itoti avadhīkatadesato purīmadisāyoge pañcamī. Sāti yato disato suriyo uggacchati sā purimā disā, puratthimato dakkhiṇato yato assosuṃ iti sambaṇdho. Disāyogeti ettha sarūpekasesanayena disāsaddadvayopādānato disatthato ca pañcamīti dassetuṃ disatthe cāti vuttaṃ.

Sayaṃ vibhattassevāti sayameva visuṃ vibhattassa, vibhajanaṃ puthakkaraṇaṃ. Attadantoti attano danto, tato ājānīyādito caranti sambaṇdho seyyoti varataraṃ.

Yadidanti yo ayaṃ.

Āratīti āramaṇaṃ, viratīti pāpato viramaṇaṃ.

Asaddhammāti methunā dhammā. Pamocanatthappayoge. Yadavadhibhūtaṃ tadapādānasaññaṃ bhavati.

Sabbanāmato pañcamīti yojanā. Kasmā nu kāraṇā.

[SL Page 386] [\x 386/]

Dīgho ca oro ca, tehi dīghorehi, āyāmena vitthārenāti ādisu ettha casaddena tatiyā. Paṭhamatthavācakenāti purimatālavācinā. Pubbasaddassa gahaṇamupādānaṃ = pubbagahaṇaṃ. Adisatthavuttitoti disatthavajjīte desakālādimhi vutti(vattanaṃ) yassa(pubbaparādigaṇassa), tato paranti desattha vācinā parasaddena yoge pañcami.

Baṇdhanatthena saddena yoge sambaṇdhe sati baṇdhanahetu bhūtaiṇavācīsaddato pañcamī.

Issariyā issariyabhāvato.

Pañhakathanesu pañhe kathane ca. Kutosi tvanti ettake pucchite iminā pañhe pañcami. Atha "āgacchasī"ti kiriyāyoge. Yasmādapetīti imināva sijjhati. Pāṭaliputtatoti pañhavissajjanaṃ.

Thokaṃ appamattakaṃ attho. Yassa tasmiṃ* asattassa adabbassa vacane karaṇabhūte apādānasaññā.

Kārakahetu nāma yo karoti sakattāti vuttattā idha pana akattarīti tassa paṭisiddhattā akārake kārakahetuto aññasmiṃ ñāpakahetumhi pañcamī. Kammassāti dānādibhedassa kusalassa kammassa. Katattā uppajjati kusalavipākaṃ cakkhuviññāṇaṃ na tu tassa kammassa yāva phaluppādā(anirujjhitvā) ṭhitattāti adhippāyo. Vedanādibhedaṃ nāmañca bhutopādāyabhedaṃ rūpañcāti yathārūpaṃ paccakkhānumānasiddhaṃ idaṃ nāmarūpanti nisedhetabbassa dhammassa nissayaniddeso. Na tāya ahetukanti paṭisedhanīyassa* ahetukatādhammassa niddeso subhā subhakammādivisesahetuvirahitato issarādiekahetukatte vā sati sabbattha apāyakāmasugatibhūmiādisu sabbadā paṭisaṇdhito pubbe cutito uddhañca sabbesañca aṇdhabadhirādīnaṃ cātummahārājikādinañca rūpārūpehi ekasadisabhāvassa ekasadisattassa āpajajanaṃ siyā, na ca tathā dissati. Nato eva desakālasantānādibhedābhāvappasaṅgato nāhetukamidaṃ nāmarūpanti yojanā. Hutvā abhāvatoti sabbe saṅkhārā aniccā, na nibbānaṃ, kasmā? Uppajjitvā nirujjhanato. Nibbānaṃ niccaṃ, kasmā? Uppādanirodhābhāvato tathā khaṇdhapañcakabhūtā saṅkhārā dukkhā attano udayalakkhaṇena bhaṅgasaṅkhātena vayena ca abhikkhaṇaṃ pīḷanā bādhanato, na hi bādhakaṃ sukhaṃ bhavati
* "Asatvassā"ti bahusu. * "Na ahetukatā"-maramma.

[SL Page 387] [\x 387/]

Kārakavedakasaṅkhātena vasavattakena attanājīvena vā virahitattā sayañca atathābhūtattā anattā. Saṅkhārānaṃ nāmarūpadhammānaṃ uppādajarābhaṅgesu "mā evaṃ uppajjeyyuṃ, mā evaṃ jīreyyuṃ, mā evaṃ bhijjeyyunti evaṃ kassaci avasavattībhāvatoti. Idaṃ hutvā abhāvākāra udayabbayapiḷanākāraavasavattanākārasaṅkhātaṃ saṅkhārānamaniccādisāmaññalakkhaṇattaṃyaṃ nāmāti yojanā.

Apādāne pañcamīti ito pañcamīti vattate. Karotīti atthe kattukaraṇappadesesu cāti kattari yuppaccaye nassa rahādito no ṇa iti ṇatte kate kāraṇatthe cāti nipātanato dīghe ca kate "kāraṇa"nti rūpasiddhi daṭṭhabbā. Dukkhādīnaṃ catunnaṃ ariyasaccānaṃ ananubodhā anussavādivasena ananubujjhanato appaṭivedhā ariyamaggañāṇena appaṭivijjhanato ca kāraṇā evamidaṃ dīghamaddhānaṃ saṇdhāvitaṃ bhavādisu cutipaṭisaṇdhivasena anamagge saṃsāre saṇdhāvitaṃ. Saṃsaritanti attho. Avijjāpaccayāti catusu saccesu ajānanakāraṇato kusalākusalappabhedā tebhūmaka saṅkhārā sambhavanti. Saṃkhārapaccayāti upacitakusalākusalakammapaccayato tīsu bhavesu* paṭisaṇdhiviññāṇādīnaṃ vipākaviññāṇaṃ sambhavatīti yojanā. Avijjāya tu eva asesato virāgena nirodhā nirujjhanato (appavattikāraṇena) tebhumakasaṅkhārānaṃ nirodho appavatti hoti. Tesaṃ saṅkhārānaṃ nirodhato tīsu bhavesu āyatipaṭisaṇdhiviññāṇassa nirodho appavatti hotīti attho.

Pañcaminayo.

Āyattoti paṭibaddho tadadhinavuttiko. So nissayādi bhedo attho sāmi nāma. Sāmī ca tabbappaccayo ca rujarogeti dhātu ca ādi yesaṃ, tehi yogepi. Ettha ca sāmismiṃ nibbattanādi kiriyābhisambaṇdhābhāvā kiriyābhiyogassa asambhavato na kārakabhāvo sambhavati. Kiriyā ca kārakañca tesaṃ bhāvo = kiriyākārakabhāvo, tassa phalabhāvena gahito. Sāmibhāvoti saṅkhepena vuttamattha vivaritvā dassetuṃ tathā hīti ādi āraddhaṃ. Dadātiti bhattaṃ ca vetanaṃ ca sevakassa
"Kusalākusalādibhedā"ti maññāma.
* "Paṭisaṇdhiviññāṇādikaṃ" iti yuttataranti maññāma.

[SL Page 388] [\x 388/]

Dadāti. Tasmāti raññā dinnadhanassa paṭiggāhakattā, rājapurisoti viññāyati, tena dānapaṭiggāhakasaṅkhātānaṃ kiriyākārakānaṃ purimasiddhānaṃ bhalabhāvena gahito sāmibhāvo. Tabbhāvabhāvībhāvato bhaṇḍabhāvena vāti khettavatthuhiraññasuvaṇṇadhaññavatthacchādanādivasena vā samipañca samuho ca, avayavo ca, vikāro ca, "bījādibhāvabhāvīaṅkurādikaṃ bheriādisannissito saddopi pituādijanito puttavacchādiko kulālādikatabhājanādiko, kammādijātaphalādikanti evamādikaṃ taṃ taṃkāraṇabhāvabhāvīkāriyañca, uppattiādibhedābhāvadabbasambaṇdhinīavatthā ca, jāyanasāmaññākārabhedā jāti ca, "iṇdriyabaddha aniṇdriyabaddhasantānasannissito rūpasaddādiko, sattānaṃ sucaritadhammānaṃ lakkhaṇādiākāro, dabbānaṃ saṅkhāsadisayogavibhāgabuddhisukhadukkhādikoti evamādibhedo tantissito guṇoca, ukkhepanādikā ṭhānanisajjādibhedā kiriyā ca, ādisaddena nāmagottādi taṃtaṃvohāro tassa tassa kāraṇādiko ca, puratoti ādiyogo ca, pūraṇatthappaccayayogo cāti evamādi gayhati visesanaṃ ca ādesassa ṭhānī ca āgamassa sambaṇdhī āgamī ca tesaṃ vasena tividhopi.

Kirayākārakehi sañjāto nibbatto assedambhāvassa vatthuno idaṃ sambaṇdhīti evaṃ pavattaabhidhānānaṃ visesana visesitabbabhāvassa yo hetu nimittaṃ so attho sambaṇdho nāma. Tattha tasmiṃ sambaṇdhe abhidheyye sāmisaññito saddato chaṭṭhī vidhiyateti yojanā. Paratantassa bhāvo = pāratantyaṃ, parāyattatā, tattha tasmiṃ pāratantyabhūte sambaṇdhe abhidheyye, visesanasaṅkhātaupādhito,* ādesaṭṭhānito, āgamaṭṭhānībhūtaāgamito cāti evaṃ upādhiādīhi tīhi eva chaṭṭhī bhave. Na visessāditoti visesitabbato ādesato āgamatoti imehi tihi chaṭṭhī na hotevāti attho.

Visesīyatīti aññasāmito nivattīyatīti attho. Visesanatova chaṭhīti ettha sambaṇdhe vacanīyeti adhippāyo. Yena kenaci pariggahitena vatthunā sāmino sambaṇdho.

Paṭiviṃsoti bhāgo, etthāpyayaṃ sāmibhāvasambaṇdhe.
"Iṇdriyabaddhaaniṇdriyabaddhasannissito" - bahusu-
* "Upādhī"ti visesanassetaṃ adhivacanaṃ.
"Etthāpi sā"-maramma.

[SL Page 389] [\x 389/]

Samīpasambaṇdheti "nagarassa samīpa"nti ādisu viya ambavanassa avadūreti ādisu samīpasamīpībhāvasambaṇdhe chaṭṭhī.

Suvaṇṇassa rāsīti ettha samūhasamūhikabhāvasambaṇdhe.

Avayavena avayavino sambaṇdhe te sīsanti udāharaṇaṃ.

Vikāravikārībhāvasambaṇdhe suvaṇṇassa vikatīti. Vikārito chaṭṭhī

Kāriyena phalena kāraṇassa sambaṇdhe vacanīye yavassāti kāraṇato chaṭṭhī. Aviññāṇakassa saddassa utujabhāve satīpi meghassāti nissayato visesanaṃ. Tassāti dhataraṭṭhādimahārājassa

Hetuphalabhāvasambaṇdhe dassetabbe kammānanti hetuto chaṭṭhi.

Sambaṇdhavasena avatthitānaṃ sabhāvānaṃ uppādajarābhaṅgakkhaṇasaṅkhātena phalabhāvādinā ca avatthāvisesena sambaṇdhe dassetabbe khaṇdhānanti nissayato chaṭṭhī.

Manussassa bhāvoti ettha "bhāvo"ti manussasaddappavattinimittabhūto vijātīyavinivatto sāmañāñākāro.

Dabbasannissitena vaṇṇādinā sattasannissitena sucaritādinā guṇena ca guṇino sambaṇdhe mahābhūtasaṅkhāta viseso suvaṇṇaṃ, tannissito pitavaṇṇo, tena visesayati suvaṇṇassa vaṇṇoti. Tathāgatassa vaṇṇo nāma silādiguṇo dānādiguṇo ca. Sataṃ, muṭhiti ādisaṅkhyā ca parimāṇañca loke guṇabhāvena voharīyati. Tesaṃ samāyogoti saṃyogasambaṇdhe. Saṇdhino vimokkho vibhāgo saṇdhisilesoti attho. Tathāgatassa paññāpāramīnti buddhisambaṇdhe, sukhaṃ te ahosīti ādiguṇasambaṇdhe, lahutādayo ākāravisesā.

Ukkhepana avakkhepana āviñjanapasāraṇagamanādibhedāya kiriyāya sambaṇdhe, tassa mātipitaroti vohārassa puttabhāvato mātādīnaṃ janakajanitabbasambaṇdhato ca mātāpitūnaṃ visesitabbabhāve icchite tassāti visesanato chaṭṭhi. Tassa puratoti ādi disatthanipātādiyoge chaṭṭhī. Tiṇṇaṃ puraṇo tatiyo tena pūraṇatthappaccayayoge. Vassānanti vassa saddato chaṭṭhī. Na tassa upamāti upamāya upametabbāyattattā

[SL Page 390] [\x 390/]

Upamāyoge chaṭṭhi. Kuverassa balīti ettha pupphādi upahāro pūjā aññattha bhūmito rañño dātabbabhāgo. Yaṃ rūpa mādesoti ādesasambaṇdhe edantassāti ṭhānito chaṭṭhi. Āgamo etassa atthīti = āgamī, na hettha puthasaddo āgamassa visesanaṃ, kintu puthassa samīpe āgamo bhavatiti āgamāgamībhāvasambaṇdhe chaṭhī.

Devānamiṇdoti ettha iṇdassa devānaṃ apariggahattā cāggahaṇena iṇdaparivārabhūtadevasaddato chaṭṭhī.

Ujjhāpetabbanti "ayaṃ yakkho gaṇhātī"ti ādinā katāparādhaṃ vatvā avajānāpetabbanti attho. Rajakassa vatthaṃ dadātīti ettha dhovanatthāya dadātīti sampadānābhāvato na catutthi. Ottappanti ottappanto uttasantoti attho.

Kvaci dutiyā chaṭṭhīnamattheti ito kvacīti ca tatiyā sattamīnañcāti ito tatiyā sattamīnanti cānuvattate.

Yajassa dhātussa payoge karaṇe chaṭṭhi pupphassāti pupphena, ghatassāti etthāpi karaṇe. Suhitatthā tittiatthā, tesaṃ yoge-pūraṇatthayogeti attho. Odanassāti idhāpi karaṇe eva chaṭṭhī. Nānāppakārassa asucinoti nānappakārena asucināti attho. Pāpassāti pāpena puratīti attho. Tulyatthakimalamādiyogeti tulyatthakiṃalaṃiccevamādiyoge chaṭṭhi. Pitarā tulyoti ettha kattari cāti sutte casaddena tatiyā mātu sadisoti ettha u sasmiṃ salopo cāti uttaṃ salopo ca.

Kattari kitappaccayayoge* chaṭṭhi. Katīti karaṇaṃ, katisaddena kitantena yoge kattari chaṭṭhi. Sammatapūjitasakkatamānitaiccādisu yoge kattari chaṭṭhi. Tesanti tehi aparibhūttanti attho.

Naccagītassāti naccagīte, kusalā chekā. Aṅgapaccaṅgānanti aṅgapaccaṅgesu, bhagavatoti bhagavati, pasannā uḷārā mahantā yakkhā santīti attho. Māsassāti ekasmiṃ māse dvikkhattuṃ dve vāre bhuñjati.
"Upahāro balī"ti yuttataranti maññāma
* Mudditarūpasiddhipāḷiyampi "ttappaccayayoge"ti dissatitathāpi sabbāsupi ṭīkāsu "kitappaccayasoge" icceva diṭṭhamamhehi udāharaṇesupi "kaccāyanassa katī"ti "ti" paccayantassāpi niddiṭṭhattā "kitappaccaya yoge" icceva suddhapāṭhoti maññāma.
[SL Page 391] [\x 391/]

Kvaci dutiyāti kvaci ādito kvaci chaṭhīti ca vattate dutiyā ca pañcamī ca, tāsamatthe. Sahasāti anupadhāretvā, kattāroti imassa tuppaccayantakitakassa yoge, imassa nibbattanīyakammāpekkhattā kammasaddato chaṭṭhi. Yonisomanasikārādikusaluppattikāraṇasamavāye kusalakammaṃ uppajjati, ayonisomanasikārādiakusaluppattipaccayasamavāye akusalaṃ uppajjati, tasmā taṃtaṃpaccayabyatiritto kammassa kārako kattā paramatthato natthi. Sukhadukkhalakkhaṇassa kusalākusalavipākassa gatikālādippaccayassa samavāye vatthārammaṇādippaccaye paṭicca uppajjamānassa vedako anubhavitā paramatthato natthi. Ettha ṇvuppaccayantakārakādikitakayoge chaṭṭhi. Akaraṇantī yuppaccayantakitakayoge catunnaṃ mahābhūtānanti cattāri mahābhūtānīti attho. Rāgoti kasāya rajanaṃ.

Sara gaticintāyaṃ-isu icchāyanti evamādīnaṃ dhātūnampi kiriyāya pāpuṇitabbe kammatthe chaṭṭhī hoti. Mātaraṃ saratīti kvaciggahaṇādhīkārattā kammatthe dutiyā.

Karotissa dhātussa payoge patiyatane abhisaṃkharaṇe chaṭṭhi. Udakassa patikuruteti udakamabhisaṃkharoti. Kaṇḍo nāma usu. Patikuruteti kaṇḍaṃ ujuṃ karotiti attho. Parihāyasaddatthayoge chaṭhi. Dhammassa parihāyantīti. Assavanatāya dhammato parihāyanti. Sukhassāti sukhato. Daṇḍassa tasantīti sīhausabhādiājānīye vajjetvā sabbe puthujjanā daṇḍato uttasanti. Maccunoti maraṇato bhāyantīti attho.

Kammani kitakayogeti vuttattā atippasaṅganivāraṇatthaṃ na niṭṭhādīsuti paṭisedho. Gatoti niṭṭhappaccayanto tatavantutāvīnaṃ niṭṭhasaññittā. "Niṭṭhādīsū"ti etthādisaddena tunādippaccayantā mānantādayo va gayhanti *

Chaṭṭhinayo.

Yodhāroti nipātanenaka ettha parasaralopoti daṭṭhabbo. Ādhārīyatiti saṅkhatarūpaṃ adhogatinivāraṇattena dhārīyati, guṇakiriyāditannissayassa tabbisayavuttivasena dhārīyati etthāti = ādhāro, patiṭṭhānissayavisayādiko attho. Kattari ca kamme ca
"Parihānī"ti maññāma.
* "Ktaktavatu niṣṭhā"ti - (pāṇinīye-1-1-26 suttaṃ)

[SL Page 392] [\x 392/]

Samacetānaṃ tannissitānaṃ ṭhānanisajjādīnaṃ pacanadahanādīnañca kiriyānaṃ patiṭhānaṭhena kiriyānissayakattukammānaṃ dhāraṇanissayānaṃ pavattivisayādikāya kiriyāyapi pavattiṭṭhānatāya attho ādhārabhāvena icchito. Taṃ kiriyānimittaṃ vatthu okāsasaññaṃ bhavatiti attho.

Nisīdatīti vuttakattusādhanena tannissitāya nisīdanakirayāya patiṭṭhānaṭṭhena kiriyāya nimittatāya 'kaṭo' opasilesiko ādhāro. Dhārentīti kaṭathāliyo dhārenti nāma.

Ādheyyabyapanīyaupasilesanīyavisayīkaraṇādinā ādhāroyaṃ catuppakāroti dassetuṃ so panāti ādi vuttaṃ. Ādhārabyāpakaṃ ādheyyavatthu etassa atthīti = byāpiko. Visuṃ siddhena ādheyyena upasilesanaṃ allīyanaṃ upasileso. Taṃ arahatīti = opasilesiko. Samīpe niyutto = sāmīpiko. Ādheyyassa uppattiṭṭhānatāya visayabhūto = vesayiko. Ādheyyena dhāretabbena kiñci byāpitvā ekadesaṃ pattharitvā tiṭṭhati. Tilesu telanti ettha telasaṅkhātaṃ ādheyyaṃ sakalaṃ tiladabbaṃ byāpitvā tannissaye vattati. Evaṃ dadhimhi samavetaṃ sappi. Khīresu pana pakkhitaṃ jalaṃ saṃyogavasena ekadesameva pattharitvā tiṭṭhati.

Visuṃ siddhabhāvena attanīssayattā paccekasiddhānaṃ visuṃ yeva nipphannānaṃ vatthūnaṃ upasilesena aññamaññasaṃyogavasena yasmiñca ādhāre allīyitvā yuttaṃ hutvā vattati, so opasilesiko nāmāti sambaṇdho. Taṃ yathāti udāharaṇa nidassane nipāto. Āsane pīṭhādike saṅgho upasilesavasena nisīdati dūre deseti attho.

Yattha samīpino gaṅgādivatthuno vohāraṃ tantirādidesasamīpe katvā āropetvā tadāyattacuttitādīpanatthaṃ tasmiṃ gaṅgādike paṭibaddhapavattibhāvadīpanatthaṃ ādhārabhāvo vikappīyati parikappīyati, so gaṅgādiko sāmipiko nāmāti sambaṇdho. Vajoti goyūthanilayo, so gaṅgātīre vasanto gunnaṃ gaṅgāyattavuttitāya gaṅgāyaṃ ghosoti vutto. Sāvatthinissitavihārattā sāvatthiyanti vuttaṃ.

Yattha yasmiṃ visaye aññatthābhāvavasena adhippetadesakālādito aññattha abhavanavasena, sattānaṃ dabbaguṇakiriyādīnañca pavattiyā asambhavavasena desantarassa avacchedavasena vā ādhāro parikappīyati, so visayādhāro

[SL Page 393] [\x 393/]

Nāma, anaññatthabhāvo hi visayattho. Ākāseti sakuṇānaṃ caraṇassa pakkhapasāraṇavasena gamanassa anaññatthabhāvasaṃkhāto visayo dassito. Bhūmīsūti jambudīpatalādīsu bhumisveva manussā jāyantīti sambaṇdho. Pādesūti patanasaṅkhātassa paṇāmassa desantarāvacchedanavasena visayadhāro dassito. Tathā pāpasmiṃ mano ramani kusalehi manassa abhiramāsambhavato. Buddhasāsaneti buddhasāsaneyeva pasanno. Paññāya sādhūti ādīsupi sādhu bhavati. Vinayapiṭake nipuṇo bhavatiti kiriyāya sambaṇdho. Pitari nipuṇoti pitupaṭijaggane cheko bhavatīti attho. Yattha hi kiriyāpadaṃ na sūyati tattha "atthi bhavatī"ti sambaṇdho.

Sabbopīti catubbidhopi. Parikappavasenāti samīpādhāraākāsakamalaudumbarakusumādīsu parikappavasena.

Kattukammasannissitattā kattukammasambaṇdhinisajjapacanādikakiriyā tadāyattaāsanathāliādimhi patiṭṭhitā hoti. So byāpikādibhedena catuppakārabhūto ādhārattho yodhāro tamokāsanti evaṃ okāsoti ācariyena vutto kathitoti attho.

Tattha byāpiko ādheyyena patthaṭo ādhāro nāma tilakhīrādi vatthu opasilesiko visuṃ siddhasaṅkhātaādheyyassa upasilesanakiriyāya ādhāro nāma kaṭathāliādiko. Gaṅgādi nivasanakiriyādhāraṇasamatthassa vatthuno sāmīpiko samīpabhāvena parikappitādhāro nāma gaṅgānadīrukkhavihārādi. Sakuṇamacchādicaraṇādikiriyāya pavattiṭṭhānatāya ākāsajalādi ca visayo visayadhāroti mato sammatoti yojanā.

Sāmismiṃ chaṭṭhi, okāse sattamīcānuvattate. Sāmī ca issaro ca adhipati ca dāyāde ca sakkhi ca patibhū ca pasuto ca kusalo ca, tehi yoge sambaṇdhe sati.

Ubhayatthanti idaṃ sāmissarādisuttavacanaṃ ubhayassa chaṭṭhisattamīsaṅkhātassa vibhattidvayassa vidhānatthaṃ. Itarathā gavaṃ sāmīti evaṃ sambaṇdhe chaṭṭhiyeva siyā. Dāyaṃ ādadātīti = dāyādo. Patibhū nāma pāṭibhogo puriso.

Dhāraṇantī upadhāraṇaṃ. Jātiyā ca guṇena ca kiriyāya ca nāmena ca dabbasamudāyato ekadesassa dabbassa puthakkaraṇaṃ visuṃ karaṇaṃ.

[SL Page 394] [\x 394/]

Manussānanti samudāyavacanaṃ. Ekadesabhūto bhūmipati khattiyajātiyā niddhārīyati, manussānaṃ antare khattiyo sūratamoti. Gāvīnamantare kaṇhaguṇayuttagāvī sampannakhīratamā, makhurakhīratamāti kaṇhaguṇena niddhāraṇaṃ. Addhikānaṃ pathikānaṃ antare dhāvanto dhāvanakiriyāya yutto puriso sīghatamoti kiriyāya niddhāraṇaṃ.

Ādaranaṃ = ādaro, na ādaro = anādaro. Kimetenāti avamaññanā anādaro, tasmiṃ anādare kiriyāya visese gamyamāne, bhāvavatāti ettha bhāvoti anādarakiriyāyantaropalakkhaṇabhūtā kiriyā. Tādiso bhāvo etassa atthīti(kiriyāya) = bhāvavā, tato-bhāvavatā.

Ākoṭayanto paharanto sivirājassa pekkhato passantasseva so tasmiṃ ādaramakatvā puttake neti. Kammañca karaṇañca nimittañca, tāni yeva atthā, dvaṇdaparattā aṇthasaddo paccekaṃ yojanīyo. Tadanuparodhenāti paribhāsato na sabbattha kammakaraṇesu.

Cammesūti cammanimittaṃ haññati. Sampajānassa musāvādabhaṇane.

Kammakaraṇanimittatthesūti ito paraṃ "sattamī" tveva adhikāro veditabbo. Sammā padīyati etassāti = sampadānaṃ, tasmiṃ sampadānatthe kvaci sattamī.

Dadāti yoge evāyaṃ tadanuparodhenāti vacanato.

Alattha kañcanamayanti yā nārī palālamayaṃ palālena nibbattaṃ mālaṃ cetiye datvāna sādhukaṃ tassa pūjanavasena datvā puna bhavantare kañcanamayaṃ suvaṇṇamayaṃ uracchadamālaṃ sahajātiyā alattha paṭilabhi. Sā pana bojjhaṅgīkaṃ ca sattabojjhaṅgamālañca teneva puññena alatthāti attho.

Pañcamiyā attho = pañcamyattho, tasmiṃ rakkhaṇatthānaṃ payoge cāyaṃ.

Kālo ca bhāvo ca = kālabhāvā. Tesu. Kālo nāma nimesādiko tattha nimeso nāma akkhinimīlanaṃ, khaṇalavamuhuttādayo tato adhikakālavisesā. Pubbaṇhaaparaṇharattiṇdivaaddhamāsasaṃvacchārādayo ca. Bhavanaṃ bhāvoti katvā idha bhāvo nāma kiriyā, sā ca kiriyantarassa upalakkhaṇāva. Upalakkhīyati etāyāti = upalakkhaṇā, saññāṇamidha adhippetaṃ.

[SL Page 395] [\x 395/]

Bhāvalakkhaṇe kiriyantarūpalakkhaṇe bhāvatthe ca pavattamānaliṅgambhā bhavatīti attho. Tassāti adhammikassa rañño dese, phussamāsamhā paresu tīsu māsesu gatesu ito kappato, bhojiyamānesūti ettha bhojanakiriyā devadattassa gamanakiriyāyopalakkhaṇaṃ.

Upo ca adhi ca = upādhi, tehi yoge. Ettha ca hisaddo luttaniddiṭṭhoti veditabbo. Adhiko ca issaro ca tesaṃ vacane = adhikatthaissaratthābhidhāne sattamīvibhatti hotīti attho. Upakhāriyanti ettha adhikatthe upasaddo. Tena doṇaṭṭhakadvayaparimāṇāya khāriyā adhiko kosoti apekkhāyaṃ doṇotī anupayogo upanikkheti pañcadasakalañjaparimāṇasuvaṇṇato adhikaṃ. Kiṃ tanti apekkhāyaṃ kahāpaṇanti anupayogo. Adhidevesūti devehi adhiko. Ko so? Sabbaññū buddho.

Maṇḍito ca ussukkañca tesu: ussukassa bhāvo = ussukkaṃ, sabyāpāratā. Saīhatthoti saussāhattho.

Chabbidhanti kammakattukaraṇasampadānāpādānaokāsaññānaṃ vasā kārakanti kiriyānipphattisādhakaṃ sabbaṃ chappakāraṃ hoti. Parikappato ekatte chakārakabhāvamāpajjateva. Pabhedā attano pakārabhedato chabbīsatividhaṃ.

Kathaṃ? Nibbattanīyaṃ vikaraṇīyaṃ pāpanīyanti tividhampi kathitaṃ akathitaṃ abhihitaṃ anabhihitanti aparena catubbidhena vohārabhedena siddhatti evaṃ kammakārakaṃ sattavidhaṃ bhave. Pañcavidhoti suddhakattā hetukattā kammakattā abhihitakattā anabhihitakattā cā ti pañcavidho bhave.

Ajjhattikabāhiravasena karaṇaṃ karaṇakārakaṃ, duvidhaṃ. Anivāraṇaajjhesanaanumativasena sampadānakārakaṃ tidhā mataṃ. Niddiṭṭhavisayaupāttavisayaanumeyyavisayavasena calācalabhedato apādānakārakaṃ pañcavidhaṃ. Ādhāro pana byāpikaopasilesikasāmīpikavesayikabhedena catubbidho hotīti evaṃ pabhedato chabbīsavidhaṃ kārakaṃ hotīti sambaṇdho.

Saliṅgāliṅgādibhedānamatthānaṃ paccattasabhāvamattaparidīpakavacanaṃ paccattavacanaṃ nāma. Yathāha: mahāniruttiyaṃ: "paccatta"nti ādinā vibhattīnaṃ saṃgahagāthā vuttā.
"Calādibhedato" - maramma:

[SL Page 396] [\x 396/]

Tattha paccattanti paccattavacanaṃ, paṭhamā. Nibbattanīyādi kammena upayujjamānattā upayogavacanaṃ dutiyā tathā karaṇanti karaṇavacanaṃ tatiyāvibhattiyā etaṃ adhivacanaṃ. Sampadānīyaṃ catutthivacanaṃ. Yasmā nissarati apeti taṃ nissaraṇassa avadhibhūtaṃ vatthu nissakkannāma. Tattha nissakkaparidīpakaṃ vacanaṃ = nissakkavacanaṃ-pañcamī. Saṃ etassa atthīti = sāmi, pariggahādivasena paricchinnassa vatthuno pariggāhakādivasena nissayabhūtaṃ vatthu sāmi nāma. Pariggāhakādinissayavatthuno paridipakaṃ vacanaṃ sāmivacanaṃ, chaṭṭhi. Bhūmiyaṃ bhavaṃ bhummanti kattukammānaṃ okāsaparidīpakaṃ vacanaṃ = bhummavacanaṃ sattamī. Ālapananti āmantaṇavacanaṃ. Taṃ aṭṭhamaṃ aṭṭhamī vibhattīti attho

Naro naraṃ yācati kiñci vatthuṃ
Narena dūto pahito narāya,
Narā tamādāya narassa etaṃ
Nare nidhetī nara! Taṃ nibodhāti.

Tāsaṃ vibhattīnaṃ udāharaṇasaṅgahagāthā.

Iti rūpasiddhiṭīkāyaṃ kārakanayo tatiyo.

Idāni nāmikavibhattinaṃ atthabhedaṃ dassetvā tadanantaraṃ nāmānaṃ samāso yuttatthoti vuttasuttānusārena samāsārambhaṃ dassetuṃ atha nāmānamevāti ādi āraddhaṃ. Nāmaṃ nāma dabbajātiguṇaparimāṇasaṅkhyādivācakaṃ saliṅgāliṅganāmavasena ca suddhanāmanipātopasaggasamāsanāmavasena ca taddhita kīkatakiccadhātuppaccayantaitthippaccayantāti paccayantanāmavasena bahuvidhaṃ syādivibhattyantapadaṃ, aññamaññasambaṇdhītanti rañño purisoti ādinā visesanādiatthadīpanato atthadvārena aññoññasambaṇdhitaṃ.

So ca samāso pubbuttarādiatthavasena catubbidhopi pubbapadavibhattiādibhedena anekavidhopi abyayibhāvādisaññāvasena chappakāroca hotiti dassetuṃ saññāvasenāti ādi vuttaṃ. Pakārabhedakathanaṃ cettha samāsabhedaparicchedaniyamavidhidassanatthaṃ, tattha* tesu. Pubbapadatthappadhānattā
"Paṭiggāhakādivasena"
* "Tatrā"ti mudditarūpasiddhipāliyaṃ dissati.

[SL Page 397] [\x 397/]

Sutte paṭhamaṃ āgatattā ca paṭhamaṃ abyayībhāvasamāso vuccati. Samassamānaupasaggādisakapadato aññaṃ samīpādipadaṃ assapadaṃ. Tena viggaho visesena gahaṇaṃ assāti = assapadaviggaho. Aniccasamāsassa hi rañño puttoti ādisu viya sakapadena viggahavākyasambhavato. Idha ca tadasambhavā assapadaviggahoti vuttaṃ so ca kho yebhuyyavaseneva nipātapubbakesu antovassādīsū pana sakapadenāpi kvaci viggahavākyasambhavato. Viggaheti visesena atthaggahaṇe sati.

Upasaggo ca nipāto ca pubbo pubbako vā assāti = upasagganipātapubbako. Tena "sugaṇdho susīlo asamo"ti ādīsu nātippasaṅgo. Abyayībhāvoti garusaññākaraṇato vā idha aññassa padassa asutattā upasagganipātānaṃ sutattā ca teheva yuttattho nāmikasaddo samasyateti dassetuṃ tehevāti ādi vuttaṃ. Yehi pana ekavākyatāya yojetuṃ yuttatthaggahaṇādhikāro anicchito, tesaṃ matena tassa tassa samāsassa abyayībhāvatappurisādisaññānaṃ mukyato vihitattā aññathānuppavattivasena taṃtaṃsaññāvidhāyakasuttāneva atthato samāsavidhāyakānīti ñāse vuttapariyāyaṃ dassetuṃ idha abyayībhāvādisaññāvidhāyakasuttānevāti ādi vuttaṃ. Tathā hi vuttiyaṃ vuttaṃ: "upasagganipātapubbako abyayībhāvasañño hotī"ti ādi. Idha pana upasagganipātapubbako yuttattho samasyate, so abyayībhāvasañño ca hotīti vuttaṃ abyayatthapubbaṅgamattāti abyayatthabhūtapadatthappadhānattā assa samāsassa abyayatthaṃ vibhāvayatīti vuttaṃ. "Upanagara"nti ādīsu anabyayauttarapadaṃ purimapadassa visesanato appadhānaṃ jātanti dassetuṃ anabyayanti ādi vuttaṃ. Abyayībhāvoti ettha abhūtatabbhāve karabhūdhātu yoge sampajjamāne kattari paccayādaniṭṭhā nipātanāsijjhantīti īppaccayaṃ katvā rūpasiddhi veditabbā. Tena "bahulīkataṃ bahulīkarontī"ti ādi ca siddhaṃ hoti.

Payujjamānapadatthānanti visesanādippakāravasena aññamaññaṃ sampayujjamānapadatthānaṃ tesaṃ syādivibhattyantānaṃ rañño purisoti ādivākye bhinnatthānaṃ nāmānaṃ yo yuttatthabhūto "rājapuriso"ti ādiko padasamudāyo so samāso nāmāti attho. Upasagganipātānampi tato ca vibhattiyoti sutte liṅgabhāvena gahitatāya nāmikavibhattiyogato upasagganipātapubbakoti sutte sutattā ca

[SL Page 398] [\x 398/]

Idha nāmabhāvena gahaṇaṃ adhippetanti dassetuṃ nāmāni syādivibhatyantāniti vuttaṃ. Samassateti asu saṃkhepesaṃ pubbo. Tato kammani attano pade yappaccaye kate rūpaṃ. Samāsīyatīti yaṃ pana ñāse āgataṃ tampi samasanaṃ samāso taṃ karīyatīti atthe dhāturūpe nāmasmā ṇayo cāti sutte caggahaṇena ṇappaccaye kate kammani rupaṃ.

Tesamantaranti tesaṃ samāsataddhitānaṃ antaraṃ nānattaṃ ubhinnaṃ vibhāgo padānaṃ saṃkhepo ekapadattaṃ samāso. Padappaccayānaṃ saṃhitaṃ taddhitanti evaṃ ñātabbanti attho yuttatthaggahaṇassa saṅgatatthapakkhe phalaṃ dassetuṃ bhinnatthānaṃ ekatthabhāvoti ādi vuttaṃ. Tattha bhinnatthānanti rañño purisoti ādimhi vākye nānāvibhatti yuttānaṃ sakatthavācakavasena bhinnatthānaṃ dvinnaṃ pubbuttarānaṃ padānaṃ visesanavisesitabbādivasena saṅgatatthasaṅkhāto ekatthabhāvo ekatthatā padasaṅghātattādivasena ekasmiṃ atthe vutti. Rājapurisoti ādikassa samāsassa padasaṅkhepassa lakkhaṇaṃ yadā pana yutto sambaṇdho attho assāti = yuttatthoti aññamaññasambaṇdhavasena apekkhalakkhaṇo samāso icchito, tadā yuttatthaggahaṇaphalaṃ dassetuṃ sambaṇdhatthena yuttatthaggahaṇenāti ādi vuttaṃ. Aññamaññānapekkhesūti rājasaddassa bhaṭasaddeneva sambaṇdhato puttasaddassa devadattasaddena sambaṇdhato aññamaññānapekkhattā "bhaṭo rājaputto devadattassā"ti samāso na hotīti attho. Devadattassa kaṇhā dantāti ettha kaṇhasaddassa sāpekkhatāya devadattadantā"ti samāso na hoti.

Vipariṇāmenāti nāmānaṃ samāso yuttatthoti ito yuttatthaggahaṇaṃ atthavasā vibhattivipariṇāmoti paribhāsato vibhattiyā vipariṇāmena aññathattena tesaṃ gahaṇaṃ apekkhitvā yuttatthānanti chaṭṭhiyantavasena idhānuvattatīti attho.

Lopetabbāti = lopyā lūpacchedane, kammani ṇyappaccayo. Vuddhādimhi ca kate yavataṃ talanādisutte kāraggahaṇena pyassa pakāre kate rūpaṃ.

Idhāti imasmiṃ sutte. Anuvattiyuttatthaggahaṇena samāsataddhitaāyādipaccayantavasena tividhāpi yuttatthā gahitāti dassetuṃ padantarena vāti ādi vuttaṃ. Tena ye idha

[SL Page 399] [\x 399/]

Yuttatthā tesaṃ sabbesaṃ ekatthibhūtānaṃ samāsānaṃ taddhitappaccayantānaṃ āyādippaccayantānaṃ ca avayavabhūtā vibhattiyo lopetabbāti yojetabbaṃ. Samāsaggahaṇādhikāreti ettha yadā samāsaggahaṇānuvattanampi icchitaṃ, tadā yuttatthānaṃ samāsānaṃ vibhattiyo lopetabbā hontīti atthasambhave tesaṃgahaṇassa adhikattā tesaṃ gahaṇena taddhitāyādipaccayantavibhattiādīnampi lopo hotiti vuttiyaṃ vuttanti veditabbaṃ.

Pabhaṅkarādīsūti ettha ādisaddena "dīpaṅkaro jutiṇdharo raṇañjaho"ti ādi alopasamāso gayhati. Tesaṃ vibhattiyo lopā cāti ito lopaggahaṇaṃ ca vipariṇāmena luttāsu vibhattīsūti vattate. Nāmānaṃ samāso yuttatthoti ito yuttatthaggahaṇaṃ ca.

Saro anto assāti = saranto, tassa sarantassa tividhassāti samāsataddhitaāyādipaccayantavasena tippakārassa. Ko samudayo assāti = kiṃsamudayo. Imesaṃ paccayā = idaṃ-paccayā, idaṃpaccayā eva = idappaccayatā. Na tu"imappaccayatā"ti pāṭho dissati. "Idamatthikatā"di cettha nidassanaṃ. Imassidamaṃsisūti ādisu idaṃsaddassa akārantavasena vacanaṃ sukhuccāraṇatthanti daṭṭhabbaṃ. Yaṃti saddarūpaṃ padantameva samāse dissati. Taṃ tassa liṅgassa pakatirūpaṃ nāma. Kiṃsaddo ca samāse niggahītantova dissati. Yathā "kiṃsamudayo-kiṃnidāno-kiṃpabhavo ayaṃkāyo kimimehi thanti evamādi ca. Kissa ka ve cāti ettha pana byañjanasmiṃ niggahītaṃ luttanti daṭṭhabbaṃ. Teneva niruttiyampi "kiṃ idanti" pakatiantavasena patiṭṭhitanti daṭṭhabbaṃ. Yañcetaṃ imassidamaṃsisu napuṃsaketi 'idaṃ' saddassa 'imaṃ' rūpaṃ nipātetvā tassa "imassidamaṃsisu napuṃsake"ti "idaṃrūpaṃ vihitaṃ. Idaṃrūpassa appavisayatāyāti daṭṭhabbaṃ. Itarathā idaṃpaccayatāti pāṭhavirodho siyā. Yaṃ pana ñāse vuttaṃ-māgadhikavacane byañjanantasaddānaṃ abhāvassa pakati vassa sarantassāti ettha sarantaggahaṇameva ñāpakanti. Taṃ na yujjati. Caggahaṇena byañjanantassa samuccayassa sambhavato. Niggahītantānampi, kiṃ idaṃti ādi nāmānaṃ ca, tikkhattumādipaccayantānaṃ evaṃ muhuṃ alaṃ halaṃ ciraṃ haṃ visunti ādīnaṃ ca nipātānaṃ māgadhikavacanepi samupalabbhanato byañjanantassāpi
"Atthasambhavena" sabbattha.

[SL Page 400] [\x 400/]

Caggahaṇena pakatibhāvo siddhoti veditabbaṃ. Nanu ca vibhattinimitto hutvā liṅgantapakatirūpassa yo ādesādi vikāro āpanno so vibhattilope sati ātapābhāve chāyā viya sayameva nivattati, nimittassa ābhāve nemittikassāpi abhāvato. Tasmā ayaṃ pakatibhāvavidhi niratthakoti ce? Na. Anekantikattā "nimittābhāve nemittikābhāvoti massa ñāyassa," tathā hi suriyāpagame tannimittassa āyati uppajjanārahassa chāyātapādisseva nivatti hoti. Na pana tannimittābhāve uppannassa suriyakannaggino paṭhaviādīnaṃ sukkhabhāvādissa cāti dassetuṃ nimittābhāveti ādi vuttaṃ. Sakapphavirahenāti ettha "rājapuriso"ti ayaṃ saddo yasmā na rājānaṃ dīpeti nāpi purisamattaṃ, api tu rājasambaṇdhi* purisavisesaṃ dīpeti. Tato pubbuttarānaṃ dvinnampi padānaṃ sakatthamattassa dīpanato paccekaṃ niratthakattā liṅgasaññāya asambhavato vibhattuppatti na siyāti tassa padassa saṅgatassa nāmabyapadesassātidesatthaṃ idaṃ vuttanti adhippāyo. Atha vā avayavaniratthatāya liṅgatthe paṭhamāti ādinā vibhattuppatti na siyā.

Liṅgaṃ ca nipaccateti iminā ca 'rāja' itī 'purisa' iti ca kevalaṃ nāmasseva nipātitattā "dhātuliṅgehi parāppaccayāti vacanato ca dhātuliṅgehi parappaccayantānaṃ kārakavāsiṭṭhādīnaṃ ca liṅgavohāradassanato kittaddhitantānaṃ samāsassa ca pakatināmasseva liṅgasamānanāmabyapadesatthamidaṃ taddhitasamāsakitakāti ādi suttaṃ āraddhanti daṭṭhabbaṃ. Taddhitaṃ ca samāso ca kitako ca = taddhitasamāsakitakā. Tave ca tūna ca ādi yesaṃ te yathā vuttā. Tappaṭikkhepena ātavetūnādayo. Tesu tavetuṃtūnatvāppaccayesu aparabhūtesu kitakā nāmamiva daṭṭhabbā. Etena tesaṃ tavetūnappaccayantānaṃ nipātamattaṃ dassitaṃ hoti. Tabbānīyādikiccappaccayantassa itthiyaṃ vihitaāīādiitthipaccayantassa ca ādisaddena saṅgahitassa khādidhātupaccayantādissa ca nāmabyapadeso attho payojanaṃ assāti = nāmabyapadesatthaṃ. Apareti bāhiraveyyākaraṇā. Te pana atthavantānaṃ padasamudāyānaṃ nāmabyapadeso siyā. Tadā so samāsasseva bhajati na vākyassāti niyamatthaṃ idha samāsaggahaṇanti vadanti, tampi yuttameva.
* "Rājassa sambaṇdhi" bahusu.
[SL Page 401] [\x 401/]

Upasagganipātapubbakoti ādito abyayībhāvoti idhānuvattate napuṃsakaliṅgova daṭṭhabboti napuṃsakaliṅgaṃ etassāti napuṃsakaliṅgo eva veditabbo. Na cāyaṃ kāriyātideso. Abyayībhāvassa hi pubbapadatthappadhānattā aliṅgatte sampatte so napuṃsakaliṅgoti napuṃsakaliṅgattaṃ vidhīyate. Sesesu ntuvāti ādisu viya ettha ivasaddassa adassanatoti daṭṭabbaṃ. Dvaṇdatappurisānaṃ viya tiliṅgatte sampatte napuṃsakattamanena vidhīyateti veditabbaṃ. Tipaññanti ādisu viyāti yathā tisso paññā samāhaṭāti atthe digusamāsaṃ katvā digussekattanti ekatte napuṃsakaliṅgatte ca kate tipaññanteva rūpaṃ hoti na tiñāṇanti. Evaṃ adhipaññanti ādisu napuṃsakaliṅgatte katepi adhiñāṇanti ñāse vuttasaddantarābhāvappasaṃgo na hotiti daṭṭhabbaṃ.
Kvacīti kvaci samāsanta iccādito anuvattate katthaci amādesanivattanatthaṃ. Akārantā abyayībhāvāti chedo.

Kvaciti adhikārato ambhāvo pañcamyā vibhattiyā na hoti, tatiyāsattamijaṭhīnaṃ ambhāvo pana vikappena hotīti yojanā.

Tesaṃ upanagaranti tesaṃ naragassa samīpānaṃ. Dehīti attho.

Niupasaggo abhāvatthe vattate. Tena abhāve vattamānena saha samāsaṃ dassetuṃ abhāveti ādi vuttaṃ. Daratho kilesapariḷāho.

Yathā sarūpaṃ attano rūpānukūlaṃ. Rūpassa yogganti anurūpaṃ.

Asese byapanicchā = vīcchā. Attānamattānaṃ patīti gamakattā sakapadena viggaho. Aṇvaddhamāsanti addhamāse addhamāse devo vassati.

Anupubbīyanti anupaṭipāṭiyaṃ.

Sotassa udakappavāhassa attānamadhikiccāti ettha attāti cittaṃ vuccati. Ajjhattanti cakkhādi.

Mariyādāti avadhi. Abhividhi abhibyāpanaṃ. Āpanakoṭiyāti jīvitapariyosānaṃ.
"Dvaṇdatappurisādina"nti no mati.

[SL Page 402] [\x 402/]

Ākumārehi yasoti anupasampannehi abhibyāpī mahākaccāyanassa kittisaddo vattate.

Kvaci samāsanta iccādito samāsassa antoti ca vattamāse ayaṃ vidhi vuccati. Idha vuttiyaṃ abyayībhāvaggahaṇanānuvattanaṃ samāsopalakkhaṇaṃ. Tena "catuddisaṃ mukhanāsikaṃ asaddha"nti ādisu dvigudvaṇdabahubbihīsupi napuṃsake vattamānassa sarassa rassattaṃ siddhaṃ hoti. Maṇikāti udakacāṭi.

Aṃ vibhattīnanti ādito vibhattīnaṃ, abyayībhāvāti cānuvattate.

Lratti = lopo. Tabbiparītatthena ca ukārasseva gahitattā ṭhānāsannatāya ca okārassa bhavanaṃ rassattaṃ ukāro eva bhavati. Ye yeti vīcchāyaṃ yathāsaddassa atthadassanaṃ. Padatthānatikkameti sattiādikassa padatthassa anatikkame yathāsaddassa samāso dassīyati. Yathākkamanti kamaṃ anatikkamitvā karoti.

Yāva iccayaṃ nipāto avadhāraṇe vattate. Tadatthadassatthanaṃ yattakoparicchedoti vuttaṃ. Yācatā yattako āyuparicchedo = yāvatāyukaṃ, vassānaṃ anto = antovassaṃ, vassakālassa antoti attho. Heṭṭhāpāsādaṃ pāsādassa heṭṭhā yaṃ heṭṭhimatalaṃ. Purebhattaṃ bhattakālato pubbeti attho. Abyayībhāvasamāso.

Visesanaṃ pubbapadamassāti = visesanapubbapado. Esanayo sesesupi. Upamīyati etenāti = upamānaṃ. Taṃ uttarapadaṃ etassāti = upamānuttarapado. Sambhāvanādīpakaṃ itisaddasahitaṃ pubbapadamassāti = sambhāvanāpubbapado. Avadhāriyamānatthadīpakaṃ evasaddasahitaṃ pubbapadamassāti = avadhāraṇapubbapado. Na iti nipāto = nanipāto, so pubbapadamassāti = nanipātapubbapado. Ku iti nipato pubbapadamassāti = kupubbapado. Pādayo upasaggā pubbapadamassāti = pādipubbapado, upasaggapubbapado.

Tattha tesu: visesanapubbapado kammadhārayasamāso tāva paṭhamaṃ dassīyati. Tulyādhikaraṇabhāvo samānādhikaraṇatā, tassa tulyādhikaraṇabhāvassa pākaṭatthaṃ casaddatasaddānaṃ payujjanaṃ hoti. Ito paranti abyayībhāvasamāsato uddhaṃ.
"Bhavanta"nti maññāma

[SL Page 403] [\x 403/]

Atthanāmaggahaṇaṃ samāsaggahaṇañcānuvattate. Dvipade tulyādhikaraṇeti bhūmmavacanaṃ, na upayogavacananti dassetuṃ dvipade tulyādhikaraṇe satīti vuttaṃ. Visesanavisesitabbabhāvenāti ettha yena jātiguṇakirayādinā vatthu visesīyati vatthantarasādhāraṇabhāvato nivattīyatīti tassa visesanaṃ. Yathā "khattiyakaññā nīluppalaṃ yācakajano." Ādisaddena dabbanāmagottādi saṅgayhati. Yathā "chaddantanāgarājā, bhūridantanāgarājā,* gotamabuddho"ti ādi. Avisiṭṭhassa ca vatthuno vyābhivārasiddhiyaṃ visesanaṃ sātthakaṃ bhavatīti mahantaguṇena puriso visesīyati. Kamme satīti ettha kaṭaṃ karotīti ādisu yasmā nibbattanīyādibhedakaṭarūpādike kamme sati tannibbattānādikirayāya pahāṇā dānalakkhaṇassa ahitaparivajjanahitagahaṇassa tena kaṭādinā sādhetabbassa vā payojanassa ca sambhavo hoti, tasmā kammamiva dvayaṃ dhāretīti vuttaṃ. Samāsena vāti visesanavisesanīyabhāvena ekatthajotakena "mahāpurisa" iti vuttapadasaṅkhepeneva vutto attho etesanni = vuttatthā, tesaṃ.

Ettha cāti kammadhārayasamāse. Mahataṃ mahā tulyādhikaraṇe pade, saṅkhyāpubboti vacanato visesanassa pubbanipāto siddho hoti.

Dvipadeti ādito kammadhārayo saṅkhyāpubboti ādito digūti cānuvattate.

Atvatthasaññāyāti atthamanugatāya saññāya. Guṇamativattoti visesanabhāvena guṇabhūtaṃ pubbapadatthaṃ ativatto atikkanto. Visesitabbe uttarapadatthe vattanti. Abhidheyyassa viya vacanaṃ assāti = abhidheyyavacano. Abhidheyyassekattabahuttānurūpaṃ ekavacanaṃ bahuvacanaṃ ca hotīti attho. Parassa uttarapadassa liṅgaṃ viya liṅgamassāti = paraliṅgo. Samudāyassa sādeso. Sasaddādeso. Puṇṇo mantāniputtoti ādisu anabhidhānato samāso na hoti. Kevalaṃ anuppayogena pubbapadatthaniyamo hoti.

Lopantī vattateti sesato lopaṃ gasīpīti ito lopanti anuvattate.
* "Bhūridattanāgarājāti-bahusu
"Samudāyo"ti bahusu. "Samudāye"ti vā pāṭho.

[SL Page 404] [\x 404/]

Pumassa a = puma iti katvā pumasaddantassa akārassa lopo. Antāpekkhāyaṃ chaṭṭhi. Liṅgādisūti visesanaṃ. "Itthipumanapuṃsaka"nti ādisu atippasaṅganivattanatthaṃ samāsesūti bahuvacanaṃ. "Pumbhāvo"ti ādi samāsabahuttadassanatthaṃ.

Mahataṃ mahā iccādito tulyādhikaraṇe padeti vattate.

Kammadhārayo iti saññā etassāti = kammadhārayasañño. Tasmiṃ = kammadhārayasañño. Ettha saññāgahaṇaṃ subodhatthaṃ. Bhāsito pubbe pumā etenāti = bhāsitapumā, dutiyā ca sā bhikkhācāti = dutiyabhikkhā. Evaṃ dutiyāvibhatti. Ettha pubbapadassa saññāsaddatā pumbhāvātideso na hoti. Nāgī ca sā māṇavikā cāti = nāgamāṇavikā. Pubbapadesvāyanti yadi hi ñāse vuttanayena uttarapadassāpi pumbhāvātideso siyā, tadā khattiyakumārīti ādisu "khattiyakumāro, kumārasamaṇo, taruṇabrāhmaṇo"ti evaṃ aniṭṭharūsappasaṅgo siyā. Tasmā pubbapadassevāyaṃ pumhāvātidesoti veditabbaṃ. Itthiyamicceva anuvattate. Taṃ kimatthanti adhippāyo. Kumārī eva ratananti ādisu samānādhikaraṇassa pubbapadassa bhāsitapumatte satipi pumbhāvātideso na hoti. Uttarapadassa itthivācakattābhāvato gaṃgā, nadīti ādīsu pana pubbapadassa niccamitthiliṅgavācakattā pumbhāvātideso na hoti. Taṇhā eva nadī = taṇhānadī, paṭhavi eva dhātu = paṭhavīdhātu. Saññāsaddattāti jātiguṇakirayāvacatthādisaddā hi vatthūnaṃ visesanabhāvena parivattanti. Na tu naṇdā caṇdāti ādikā saññāsaddāti niyamaliṅgattā tesaṃ pumbhāvātideso na hoti. Tathā "paṭhamā vibhatti vattamānāvibhattī" ādisupi.

Puratthaṃ bhavo = puratthimo. Puratthimakāyo pubbakāyo, pacchā jāto = pacchimo. Nābhito uddhaṃ uparimakāyo, navo ca so āvāso cāti = navāvāso, kataro ca so nikāyo cāti = kataranikāyo, nikāyoti rāsi. Hetu ca so paccayo cāti hetupaccayo. Evaṃ "ārammaṇapaccayā"disupi.

Bahulīkatanti ettha abhūtatabbhāve sampajjamāne kattari karadhātuyoge īppaccayo. Nava parimāṇaṃ etassāti = navakaṃ, jīvitappadhānaṃ navakaṃ = jīvitanacakanti ettha "sānasāṭikā" disu viya majjhapadalopo.

Tadanuparodhenāti vacanato jinavacanānuparodhenāti vuttaṃ. Vatthu ca taṃ viseso cāti = vatthuviseso. Evaṃ dhammaviseso.

[SL Page 405] [\x 405/]

Vipariyāsavasena siniddhuṇho. Māso muggasadiso aparantaviseno kataṃ ca taṃ appāvasiṭṭhatāya akataṃ cāti = katākataṃ, cittakammādi. Chiddaṃ ca taṃ acchiddaṃ cāti = chiddā-vachiddaṃ. Uccaṃ ca taṃ nīcaṭṭhena avacaṃ cāti = uccāvacaṃ-kiccaṃ. Sittaṃ ca taṃ udakena sammaṭṭhaṃ cāti = sittasammaṭṭhaṃ ṭhānaṃ. Gataṃ va taṃ paccāgataṃ cāti = gatapaccāgataṃ.

Abhidhānānurodhatoti payogānukūlato, usabhasaṅkhātavasabhasadisattā vasabho, pumā ca so gavo cāti = puṅgavo. Mahāmohatamonaddhe loke saddhammapajjotakaraṇena ādiccasadisato buddho ca so ādicco cāti = buddhādicco. Vitthataṭṭhena gambhīraṭṭhena ca duruttaraṇato sāgarasadisattā vinayo ca so sāgaro cāti = vinayasāgaro. Puṇḍarīkaṃ setapadumaṃ. Padumamiva mukhaṃ = mukhapadumaṃ.

Khuddakavaggulīnaṃ viya dhammoti uppannā saññā = dhammasaññā dhammoti saṅkhāto kathito = dhammasaṅkhāto, pāṇoti saññā = pāṇasaññā, sā assa atthīti = pāṇasaññī, tassa bhāvo = pāṇasaññitā. Dhammabuddhiti ādisu vuttaṭṭhānamappayogoti itisaddassa nivatti. Asubhanti saññā = asubhasaññā. Khaṇdhesu aniccanti saññā = aniccasaññā. Evaṃ anattasaññā sarīre catudhātuvavatthānavasena dhātūti uppannā saññā = dhātusaññā, dhātumattāsu itthīsu dhītāti uppannā saññā = dhītusaññā. Anattani khaṇdhapañcake attāti vipallāsavasena uppannā saññā = attasaññā.

Kammaphalasaddahamānalakkhaṇā aveccappasādasaṅkhātā ca saddhāyeva dhanaṃ = saddhādhanaṃ, pasādacakkhu eva attano maṇdatikkhavasena dassanaviññāṇassa maṇdatikkhabhāvakaraṇena ādhipaccaṭṭhena iṇdriyaṃ cāti = cakkhuṇdriyaṃ. Na tu attajīvādi. Evaṃ sotiṇdriyādīsupi. Pasādacakkhu eva attabhāvābhāvato arūpadhammānaṃ jātidesaṭṭhena ākarattā āyatananti = cakkhāyatanaṃ. Na tu attajīvādi. Evaṃ sotāyatanādīsupi. Pasādacakkhu eva salakkhaṇadhāraṇato nijijīvanissattaṭṭhena dhātūti cakkhudhātu, evaṃ sotādhātādayo. Cakkhuviññāṇavīthiyā pavattimukhattā cakkhudvāraṃ. Evaṃ sotadvārādīnipi nīlādivaṇṇasaṅkhātarūpameva dassanakirayāya viññāṇassa ārammaṇaṃ, tannissiyabhūtaṇṭhānanni = rūpārammaṇaṃ.

Sabbassevāti tassa samudāyasseva attaṃ hoti, na tu tadekadesassa. Yadanupapannāti ettha akārassa dassanato

[SL Page 406] [\x 406/]

Itarathā suttārambhassa niratthakabhāvāpattito. Samudāye pavatto saddo avayavepi dissati. Yathā samuddo diṭṭhoti ādisu viyāti dassetuṃ tappurisekadesattāti vuttaṃ.

Nanu ca 'na' iti nipātena kathaṃ samāso yujjeyya?

Yasmā yato, vijjamānassa vatthuno, desādiniyamaṃ, desakālaākāraniyamaṃ, vinā, taṃ ṭhapetvā, nisedho na yuttova. Tathāpi idha coro natthi idāni coro natthi nāyaṃ coroti vā evaṃ desakālākāraniyameneva sato paṭisedho yujjeyya, nāpi asato avijjamānassa nanavisāṇādīnaṃ nisedho yutto, aphalattā. Tasmā desakālādibhedānavacchīnnaṭṭhena brāhmaṇasaddena saha brāhmaṇatthe avattamānena vā tena saha abrāhmaṇoti kathaṃ samāso siyāti codanaṃ dassetuṃ na nisedhoti ādi vuttaṃ. Nisedhatthānuvādenāti desādiniyameneva nisedhassa nisedhatabbassa atthassa anuvādena. Sadisatopi osāritatthassa anubhāsanena, khaṇdhasantānavinimmuttassa parābhimatakattuno viya katthaci jīvasarīre paṭisedhavidhānaṃ idha satiṇdriyaṃ viññāṇabyatiritto kattā upalabbhatīti paṭisedhanaṃ micchāgāhaṃ gahetvā ṭhitassa paravādino micchāgāhabhāvassa ñāpanatthaṃ yujjateva yathā cīvarādidhāraṇena bhikkhusadisākārena carantaṃ dussīlapuggalaṃ ajānitvā ayaṃ bhikkhūti micchāgāhaṃ gaṇhantamuddissa nāyaṃ bhikkhūti nisedhetabbassa pacchānubhāsanena paṭidhenaṃ parassa vipariyāsaggāhanivattanatthaṃ yujjati. Evaṃ brāhmaṇasadisaṃ brāhmaṇanti vadati sati nāyaṃ brāhmaṇoti nisedo yujjatevāti parihāro.

Nisedhatabbameva cāpasajjāpetvā sadisattānapekkhaṇena paṭisedo = pasajjapaṭisedho. Yatha: asaddhabhojī paritulikamatthamuggayha uttarapadatthassa * asanaṃ khepo nivattanaṃ pariyādāso. Asūriyampassāti suriyaṃ na passatīti asuriyampassāti ettha hi dassanakirayāpaṭisedhasseva padhānattā pasajjapaṭisedhova attho pariyādāsitvāti brāhmaṇatthaṃ nivattetvā, uttarapadatthanivattanena hi taṃsadisādiatthassa vidhānaṃ pariyudāso nāma.

Vatthunatthitāti vatthuno abhāvo. Asaddhabhojīti ādīsu viya kirayāpaṭisedho. Aññatra vuttati nivattetabbavatthuto
"Saññāosāritatthassā"ti katthaci.
* "Dassanaṃ asana"nti katthaci.

[SL Page 407] [\x 407/]

Aññatra taṃsadise vatthumhi vidhānassa padassa. Vutti pavattanaṃ, atthantaravidhānaṃ. Pariyudāsassa lakkhaṇaṃ nāma. Tasmā pariyudāsapakkhe "abrāhmaṇo"ti samāso sijjhatīti na koci doso.

Nanu iti codetukāmatāya parassa abhimukhīkaraṇe nipāto. Evaṃ santepīti pubbapadabhūtassa tassa uttarapadatthaṃ pariyudāsitvā taṃsadisādivācakattena atthantaravidhāne sati "abrāhmaṇo"ti evamādissa tappurisattā tassa uttarapadatthappadhānatā kathaṃ sambhaveyyāti codanā. Nāyaṃ doso. Kevalāti na iti nipātana asahitā. Brāhmaṇagahapatimanussādisaddā, brāhmaṇādiatthānaṃ eva vācakattena pākaṭā pasiddhiṃ gatā, kevalo bhūsaddo viya bhavanatthe. Na iti nipātayoge pana sati te brāhmaṇādayo saddā sadisādiatthassāpi vācakā honti. Anu abhi ādi upasaggayoge bhūdhātu viya anubhavanādiatthantareti dassetuṃ yadā te panādi vuttaṃ.

Uttarapadatthajotakoyevāti iminā tulyādhikaraṇatā cettha dassitāti daṭṭhabbaṃ. Amanussoti manussasaṇṭhāno yakkhādi. Tathā assamaṇo na byākatāti ettha byākatā nāma kusalākusalabhāvena kathitā. Tato paraṃ ca na byākatāti katvā vipākādayo. Dvādasaakusalacittuppādā saṅkiliṭṭhā akusalā. Tato apare asaṅkiliṭṭhā nāma. Sabbe lokiyā dhammā pariyāpannā paricchinnā loke antogadhā tato aññe apariyapannā.

Alobhoti lobhapaṭipakkho dhammo. Akatvāti kirayā nisedhamattako pasajjapaṭisedhasaṅkhāto abhāvo vutto.

Attannassa tappuriseti ito nassa tappuriseti ca vattate. Na asso gadrabho anassābhidheyyo. Niccasamāsattāti pādipubbapadasseva kupubbapadassāpi tappurisassa niccasamāsattā aññapadena viggaho.

Attannassa tappuriseti ca sare aniti ito sareti ca vattamāne kucchitaṃ asanaṃ = kadasanaṃ, kucchitā dārā = kūdārā, kucchitā diṭṭhi = kudiṭṭhi.

Pāvacananti ettha kvacādimajjhuttarādinā dīgho. Padhānannī ukkaṭṭhaṃ, munivacanaṃ. Ayuttatthattāti ettha na
"Tulyādhikaraṇatānacetthā"ti sabbattha dissati.

[SL Page 408] [\x 408/]

Punageyyāti apunageyyā. Na saddhaṃ bhuñjatīti assaddhabhojīti ādisu nassa byavahitena aññasāpekkhena kirayāpadena sambaṇdhato puna saddhādiuttarapadehi sambaṇdhabhāvena ayuttatthabhāvato aññamaññasambaṇdhattābhāvato yogavibhāgaṃ vinā aññena suttena samāso na sijjhatiti adhippāyo. "Yogavibhāgato iṭṭhappasiddhī"ti na cātisappaṅgo. Diṭṭho pubbaṃ puriso tathāgatanti kattari diṭṭho, diṭṭhapubboti ādisupi kammadhārayādilakkhaṇabhāvā yogavibhāgena samāso. Diṭṭhapubbā devāti ādi kammani, gatā pubbaṃ tenāti gatapubbā, disā. Paharaṇaṃ.Pahāro.

Kammadhārayasamāso.

Saṅkhyā pubbe assāti = saṅkhyāpubbo. Digusadisattāti yathā ayaṃ digusaddo saṅkhyāpubbo kammadhārayo ekatthayogī ca tathā ayaṃ samāso taṃsadisatāya digūti vutto. Dvīhi avagacchīyitvā vā = digu. Digūti ettha saro rasso napuṃsaketi gosaddassokārassa rassattamukāro itarapakkhe pārādigamimhā rūti gamito rūppaccaye iminā nipātanena rassatte ca kate rūpaṃ.

So napuṃsakaliṅgoti ito napuṃsakaliṅgoti ca vattate. Samāhāradigussāti ettha samudāyappadhāno samāhāradigu nāma. Avayavappadhāno asamāhāro digu. Yathā"catuddisā." Aññatra panā ti asamāhāradigumhi, cattāri saccāni = catusaccaṃ, satta aṅgānīti sattaṅgaṃ

Samāsassa ante ṭhitā samāsantagatā, tesaṃ. Rājādigaṇassa ākatigaṇattā dvirattādīsupi appaccayo. Tena appaccayavidhānena pañcagavanti ādi ca sijjhati. Kadimhā cāti ettha kappaccayānuvattanañca ujukameva sijjhatīti adhippāyo. Gaṇdhantassittaṃ mahāvuttināva sijjhati.

Digusamāso.

Bhavatoti dutiyādisamāsassa sambhavato so chabbidho paṭhamātappuriso kammadhārayoca, tulyādhikaraṇattā. Tatthāti tasmiṃ chabbidhe, dutiyāya sambaṇdhi tappuriso samāso = dutiyā tappuriso. Dutiyantaṃ pana gatādisakammakakītakantehi parapadehi saha samassateti dassetuṃ gatāti ādi vuttaṃ.

[SL Page 409] [\x 409/]

Tappurisoti ubhe tappurisāti ito tappurisoti vattamāne:

Aṃ ādi yesaṃ te = amādayoti avisesena vuttepi nāmānaṃ samāsoti adhikārato nāmehītipi siddhaṃ. Uttarapadatthasaṅkhātassa abhidheyyassa vacanaṃ liṅgaṃ ca assāti abhidheyyavacanaliṅgo.

Sabbarattisobhanoti ādīsu accantasaṃyoge dutiyā. Paccayavidhāne upoccāritaṃ padamupadaṃ. Upadassa sambaṇdhisamāso = upapadasamāso. Kumbhaṃ karotīti ādisu vuttiyeca vākyaṃ natthi. Tena karotīti ādi kirayāpadeneva viggaho. Teneva kammakāroti ādīsu vibhattuppattito puretarameva kārādisaddena amādayoti ādinā samāso. "Pubbāparānaṃ atthupaladdhiyaṃ padanti parasamaññāya kārādisaddassa padavohāro. Itarathā kammaṃ karotītipi vākyappayogappasaṃṅgo sīyā, tato asamāsattā nāmabyapadese syāduppatti. Dhammadharoti appaccayantattā na vuddhi. Tavantu ca mānaantappaccayā ca te ādayo yesaṃ tācītvātvānatuṃtūnaādīnaṃ te tathā vuttā, te kitsaññā paccayā antā etesanti tavantumānantādikitantā. Tehi saha vākyameva, na samāso. Anabhīdhānatoti odanaṃ bhuttavāti abhidhānassa *gamakappayogassābhāvato. Dhammaṃ suṇamānoti ādīsu nisīdatīti ādinā ca, kaṭaṃ karāno kātuṃ vā gamissāmīti ādinā, sāpekkhatāya ca na bhavati. Tadanuparodhenāti paribhāsato abhidhānalakkhaṇā hi taddhitasamāsakitakāti siddhaṃ.

Dutiyātappuriso.

Tatiyantaṃ pana kitantena pubbasadisādinā ca kiccappaccayantādīhi samasyateti dassetuṃ tatiyāti ādi vuttaṃ. Buddhena bhāsitoti ādīsu kammani tappaccayayogato kattari tatiyā issarena raṭṭhasāminā kataṃ = issarakataṃ. Sayaṃ attanā katanti = sayaṃ kataṃ. Icchāya pakato* upadduto kāyavacīsaṃvarādilakkhaṇena sīlena guṇena sampanno samannāgato paripuṇṇo = sīlasampanno, sahattheyaṃ tatiyā. "Sukhena sahagata"nti ādī sahayoge tatiyā. Piyehi vippayogo = piyavippayogo. Jātiyā aṇdhoti ādīsu visesane ca tatiyā.
"Gamakappaccayayogassā bhāvato"ti-bahusu.
* "Apakato"tipi katthaci.

[SL Page 410] [\x 410/]

Catuvaggena bhikkhusaṃghena karaṇīyaṃ kātabbaṃ kammaṃ = catuvaggakaraṇīyaṃ, anīyādikiccappaccayantehi yogepi kattari tatiyā kvaci tavantutabbappaccayehi yogo anabhidhānato vākyameva na vuttīti adhippāyo. Mātarā sadiso = mātusadiso. Ekena ūnā vīsati sīlena vikaloti ūnatthayogadassanaṃ. Vācāya sakhilo, mudukoti attho, satthārā sadiso, satthu kappoti ettha sadisatthāvācako kappasaddo. Guḷodanoti ādīsu samāseneva saṃsaṭṭhādibhāvassa vuttattā vuttaṭṭhānamappayogoti saṃsaṭṭhādisaddassa nivatti.

Tatiyātappuriso.

Catutthīti catutthantaṃ pubbapadaṃ, tadatthena atthasaddena hitena deyyasaddādinā ca samassateti attho. Tassa idaṃ = tadatthaṃ, tasmiṃ-tadatthe. Dussaṃ vatthaṃ, mūlyanti mūlaṃ, attanā icchitaṃ disaṃ gacchatīti = gamiko, pāsādadabbanti pāsādatthaṃ dabbaṃ atthasaddena nīccasamāsattā atthāyāti aññapadaviggaho, sabbaliṅgatā ca. Saṃvaratthāyāti kāyavacīdvāravidahanatthāyāti attho. Samādhissa atthāya = samādhatthāya, nibbidāti balava vipassanāñāṇaṃ, virāgo maggañāṇaṃ, vimuttī arahattaphalaṃ, vimuttiyā atthāyāti = vimuttatthāya, "saṅghassa dātabbaṃ, saṅghassa dātuṃ, saṅghassa datvā, saṅghassa dadanto"ti ādīsu anabhidhānato sāpekkhatāya ca samāso na hoti.

Catutthitappuriso.

Pañcamīti pañcamyantaṃ, apagamanattha-bhayattha-viratiattha-mocanatthādīhi uttarapadehi samasyateti attho. Palāpehi apagato = palāpāpagato, piṇḍapātato paṭikkanto = piṇḍapātapaṭikkanto, āpattīto vuṭṭhānaṃ = āpatti-vuṭṭhānaṃ, ukkaṭṭhato ukkaṭṭhaṃ = ukkaṭṭhukkaṭṭhaṃ, omakato hīnato omakaṃ = omakomakaṃ.

Pañcamītappuriso.

Tuppaccayantehi pūraṇappaccayantehi ca yoge niddhāraṇādiyoge ca chaṭṭhisamāso na hotīti dassetuṃ kvacivākyamevāti ādi vuttaṃ. Asambaṇdhe "bhaṭo rājapuriso devadattassā"ti samoso na bhavati, sāpekkhatāya "kosala
"Pāsādadabbanti pāsādadabbatthaṃ dānaṃ" iti sabbapotthakesu.
[SL Page 411] [\x 411/]
Rājaputto"ti na bhavati. Sambaṇdhisaddānaṃ sāpekkhatte satipi samāso vākyatthassa gamakattā bodhakattā, yathā: devadattassa garuno kulaṃ = garukulaṃ. Evaṃ devadattassa "bhaginī putto." Tassa "pādamūlesū"ti ādi.

Chaṭhitappuriso.

Rūpe rūpārammaṇe visaye uppannā saññā = rūpasaññā, evaṃ sesesūpi. Kūpe maṇḍuko = kūpamaṇḍūko. Manacaroti ādīnaṃ upapadasamāsattā aññapadeneva viggahoti katvā idha vuttiyevāti vuttaṃ. Sirasmiṃ ruhatīti = siroruhaṃ.

Sattamītappuriso.

Jīvikaṃ patto = pattajīviko. Amādayo parapadehīti samāse kate pubbapadaparanipāto. Kvacādisuttena rassattaṃca viseso. Evaṃ atiādayo atikkantādiatthe dutiyāya. Akkhanti iṇdriyaṃ. Patiupasaggo idha patigatatthe vattatīti dassetuṃ patigatanti ādi vuttaṃ. Paccakkhavisayattā paccakkhoti attabhāvo sarīraṃ vuccati. Amādayo avakuṭṭhādiatthe tatiyāya, pariyādayo gilānādiatthe catutthiyā, nirādayo nikkhantādiatthe pañcamiyā. Ayyako vuccati pitāmaho, tassa pitā payyako. Upariheṭṭhādayo chaṭṭhiyā.

Amādiparatappuriso.

Pabhaṃkarādīsu sabbato ṇvutvāvī vāti appaccaye kate samāso sahasā katanni ettha manogaṇādito sminnānamiā iti nāvacanassa ākārādeso. Sa sare vāgamoti sāgamo. Gavampatittheroti ettha tato namampatimbhālutte ca samāseti naṃvacanassa amādese avādese aluttasamāse sabbattha pubbapadavibhattiyā alopo hotīti idameva suttaṃ ñāpakanti daṭṭhabbaṃ. Tadanuparodhenāti paribhāsatovā. Manasikāroti manasmiṃ kirayā. Pubbenivāsoti purimajātiyaṃ nivutthakkhaṇdhā. Antevāsīti ācariyassa samīpe vasanasīlo sisso. Janesutoti jane pākaṭo, urasilomoti urasmiṃ uṭṭhito lomo, evaṃ kaṇḍhekālo iccādi.

Alopatappuriso.
Tappurisasamāso.

[SL Page 412] [\x 412/]

Dve padāni assāti = dvipado. So duvidho samānādhikaraṇo bhannādhikaraṇo cāti tīni padāni assāti = tipado. Na iti nipāto pubbapadamassāti = nanipātapubbapado. Sahasaddopi nipātoyeva, upamānaṃ pubbapadamassāti = upamānapubbapado. Saṅkhyāubhayaṃ padamassāti = saṃkhyobhayapado, vāsaddattho saṃkhyāpubbapadopi hoti. Dvinnaṃ disānaṃ antarālaṃ koṇaṃ disantarālaṃ, taṃ attho assāti = disantarālattho. Aññamaññapaccanīkakirayāya karaṇaṃ vyatīhāro, so lakkhaṇaṃ nimittaṃ assāti = vyatīhāralambhaṇo, yuddhakirayā.

Aññāni ca tāni padāni cāti = aññāpadāni, tesaṃ yaṃ yena, yassa, yasmā, yassa, yasminti dutiyādivibhattyantānaṃ atthā = aññapadatthā, tesu bahubbīhisadisattāti saññākaraṇaphaladassanaṃ, yathā bahubbīhisaddo pubbuttarūbhayapadatthaṃ vajjetvā tadubhayavisesitaṃ aññapadatthaṃ dīpeti, tathā ayaṃ samāsopi taṃsadisattā tabbohārena vuttoti adhippāyo.

Tassa aññapadatthassa guṇena avayavabhūtena tadabhinnavisesanena saddhiṃ viññāpako tagguṇasaṃviññāṇo. Yathā lambā kaṇṇā etassāti = lambakaṇṇo, sobhanaṃ sīlaṃ etassāti = susīlo, bahūni dhanāni assāti = bahudhano, puriso. Ettha pana bhinnavisesanattā tagguṇassa dhanassa ānayanaṃ na hoti. Ettha dhanaṃ ṭhapetvā purisamattasseva ānayanaṃ hoti, samāsena ca dutiyatthassa vuttattā saṅghārāmasaddā dutiyā na hotīti ayaṃ saṅghārāmoti paṭhamāyeva visayo. Abhidheyyasseva liṅgavacanaṃ etassāti = abhidheyyaliṅgavacano. Addhikā, paṇḍikā.

Diṭṭho sacchikato catusaccasaṅkhāto dhammo anenāti = diṭṭhadhammo, ariyapuggalo.

Dvihatthaṃ parimāṇamassāti = dvihatthā, paṭo, pubbenivāsānussati-dibbacakkhu = āsavakkhaya-ñāṇasaṅkhātā tisso vijjā etassāti = tevijjo, ettha ca kvacādimajjhuttarādinā uttarapadassa rassattaṃ. Cattāri padāni etassāti = catuppado, migo. Maṃsadibbapaññācakkhubuddhacakkhusamantacakkhuvasena pañca cakkhūni assa bhagavatoti = pañcacakkhu. Suttageyyādivasena nava aṅgāni assāti = navaṅgaṃ. Ṭhānāṭhānakammavipākañāṇādivasena dasabalāni assāti = dasabalo. Māso jāto asasāti māsajāto. Pubbe bhāsito pumā etenāti bhāsitapumā. Ādi ca majjhañca uttarañca = ādimajjhuttarāni, tesaṃ. Dīgho ca rasso ca = dīgharassā.

[SL Page 413] [\x 413/]

Dīghattanti "pākaṭaṃ, anūpaghātaṃ, madhuvā maññatī bālo"ti ādisu ādimajjhuttarānaṃ dīghattaṃ, "ajjavaṃ, itthirūpaṃ, bahunadikaṃ, saccavācatā"ti ādisu majjhuttarānaṃ rassattaṃ kappaccayatappaccayādīsu paresu cāti attho.

Khamā evā dhanaṃ assāti = khamādhano. Ettha uttarapadassa anitthivācakattā pubbapadassa samānādhikaraṇato bhāsitapumbhāvātideso na hoti. Saddhādhurā (pubbaṅgamā) etassāti = saddhādhuroti evamādisu satipi uttarapade itthivācake saddhāpaññādīnaṃ pubbe bhāsitapumattabhāvā pumbhāvātideso na hoti. Samaṇīsu bhatti assāti = samaṇībhattiko. Ayanti itthiyaṃbhāsitapumāti ādinā vuccamāno pumbhāvātideso. Pubbapadasseva hoti, na uttarapadassāti samaṇībhattikoti ādisu tulyādhikaraṇassa uttarapadassābhāvā pubbapadassa pumbhāvātideso na hoti. Bahū dāsiyo etassāti = bahudāsikoti kappaccaye rassattaṃ. Yadi hi uttarapadassāpi pumbhāvātideso vihito siyā. Tadā "bahudāsako, bahukumārakaṃ, bahukadalakaṃ, bahukukkuṭaka"nti evamādirūpaṃ bhaveyya, na "bahudāsiko, bahukumārikaṃ, bahukadalikaṃ, bahukukkuṭika"nti ādi sijjheyya. Tathā ca na siyāti payogā sijjhanato aniṭṭhappasaṅgato ca, uttarapadassa pumbhāvātidese suttopadesassa niratthakatā ca siyāti pubbassevāyaṃ pumbhāvātidesoti niṭṭhamettha gantabbaṃ.

"Dhanumhā-ā-ca" iti padacchedo. Kvaci samāsantagatāti etthānuvattate. Sahassatthāmaṃ dhanu assāti = sahassathāmadhanu, puriso.

Niccatthanti kvaci samāsantagatā iccādinā siddhepi kappaccaye nadimhā cāti punavacanaṃ niccaṃ kappaccayavidhānatthanti adhippāyo. Nadī ca parasamaññā "*yūtthyakhyā nadī" ti īkārūkārānaṃ itthivācakānaṃ nadī parasamaññā, bahunadikoti ettha nadīsaddassa itthiyaṃ niyatattā pubbe bhāsitapumattābhāvato atītatappaccayantena bhāsitasaddena bhāsito pūmā etenāti = bhāsitapumāti samāsāvayavapadasseva vuttattā ca idānipi aññapadatthavuttino bahubbīhissa abyayībhāvatappurisāni viya padasamudāyatthassāpi avācakattā kutocipitassa nadījaṅghādibhedassa uttarapadassa bhāsitapumattāsambhavato pumbhāvātidesābhāvā kappaccaye pare kvacādimajjhuttarādinā rassattamevettha hotiti niṭṭhamettha gantabbaṃ. Etena
* "Yūstryākhy nauadī" (pāṇinīye-1, 4, 3)

[SL Page 414] [\x 414/]

Ñāse yaṃ vuttaṃ uttarapadassa pumbhāvātidesakaraṇaṃ, taṃ paṭikkhittanti veditabbaṃ. Bahū nāriyo etassāti bahunāriko. Bahukattukoti ādisu kitakatuppaccayantattā. Nadimbhā cāti ettha casaddena niccaṃ kappaccayo.

Ubhato kammato samuṭṭhitaṃ byañjanaṃ liṅgaṃ assāti = ubhatobyañjanako. Adhimuttīti ninnatā.

Dhammena ñāyena adhigatā bhogā yehi honti te = dhammādhigatabhogā.

Upamānabahubbībhimhi upamānatthassa samāseneva vuttattā upamāsaddassa uppayogo. Tappurisaggahaṇamupalakkhaṇanti samāsopalakkhaṇaṃ. Tena nassa sare an hoti samāseti attho. Yogavibhāgenāti yogassa suttassa vibhāgena, vidhākaraṇena. "Yogavibhāgena iṭṭhappasiddhi"ti ñāyena bahubbīhimhi cetaṃ nassa attaṃ bhavatiti daṭṭhabbaṃ. Saṃvāsoti sabhavāso.

Paṭhamāvibhattyatthabahubbihibhedaṃ dassetuṃ paṭhamāyattheti ādi vuttaṃ. Saha kilesehi yo vattati so = sakileso. Ettha yoti vutto paṭhamāvibhattyattho nāma.

Upamīyati upanetvā paricchijjīyati etenāti = upamānaṃ, samānākāraṃ vatthu. Yathā: go viya gavayoti. Kāyo ca byāmo ca kāyabyāmā. Ettha byāmoti hatthadvayāyāmo, paṇṇāsahatthayojanādivasena yo ubbedhavitthārato khaṇdhena sākhāhi ca samappamāṇo nigrodho so ima mahāpurisalakkhaṇassa upamānabhāvena vutto. Ayaṃ paṭhamatthe upamānapubbapado. Mahāniruttiyaṃ aññapadatthavasena dassitattā idhāpi aññapadattheyeva vutto. Bhūtoti jāto. Vissaṭṭhaviññeyyamañjusavaṇīyabiṇduavisārīgambhīraninnāditāti aṭṭhaṅgasamannāgato.

Tulyādhikaraṇattābhāvāti pubbadakkhiṇasaddatthānaṃ bhinnatthattāti attho. Kesākesīti ettha idanti vuttaṃ yuddhaṃ aññapadattho nāma.

Bahubbīhisamāso.

Dvaṇdo ca so samāso cāti = dvaṇdasamāso. Itarena itarena yogo = itaretarayogo, avayavappadhāno,

[SL Page 415] [\x 415/]

Samudāyappadhāno samāhāro, itaretarayogo ca samāhāro ca atthā yesaṃ te = itaretarayogasamāhāratthā. Tesaṃ bhedena.

Samuccayo samāsoti attho vutto. Tathāpi atthe asambhavā tadatthasaddeyeva bhavati. Yathā "aggissinī"ti. Tasmā nāmānameva samuccayo samāso hoti so ca dvaṇdasañño hotīti attho veditabbo. Nāmānaṃ samāsoti adhikārepi puna "nāmānaṃ samuccayo"ti nāmaggahaṇakaraṇaṃ bahūnampi samāsasambhavadassanatthaṃ.
Nānānāmānamevāti avadhāraṇaṃ kirayānivattanatthaṃ. Samuccayanamattaṃ kevalasamuccayo, tattha "cīvaraṃ piṇḍapāta"nti ādīnampi dutiyantānaṃ "adāsī"ti kirayāpekkhato samāso na hoti. Aṇvācayo nāma yatra kiñci kammaṃ ekena vākyena vidhāya punapi vākyantarena kiñci vidhīyate, so aṇvācayo. Yathā-"dānañca dehi silañca rakkhāhīti evamādi.

Dvaṇdaṭṭhoti dvaṇdanāmabhūtaatthasamannāgato, yathā nīlaguṇayogato "nīlo" paṭo, evaṃ dvaṇdaṭṭhayogato dvaṇdoti veditabbo. Dve ca dve cāti dvaṇdasamāsantassa atthe iminā nipātanena ādissa akāre "niggahītañcā"ti niggahīte ca kate dvaṇdoti rūpasiddhi. Dvaṇdasadisattāti yathā dvaṇda iti ayaṃ saddo nāma dvasaddena samucciyamāna atthadvayaṃ vadati. Tathā ayaṃ samāsopi samucciyamānaatthadvayaṃ vadatīti dvaṇdoti vuccati. Bāhiraveyyākaraṇamatena gavāssakanti ādisu assādisaddayuttānaṃ gavādisaddānaṃ atthadvayadīpanasambhavadassanena ubhayapadatthappadhāne dvaṇdepi ekatthabhāvasambhavaṃ dassetvā idāni nāmānaṃ samuccayo dvaṇdoti suttena vuttaitaretarayogasamāhārasamuccayatthavasena ekatthasambhavaṃ dassetuṃ atha vā dvinnampiti ādi vuttaṃ.

Khattiyā ca brāhmaṇā ca khattiyabrāhmaṇāti etthāpi khattiyavaṇṇasseva jātiyā ca nariṇdabhāvena ca bhūmssaratāya ca seṭṭhattā acchariyatarattā khattiyasaddassa pubbanipāto. Caṇdiyā samannāgatattā caṇdimā ca suriyo cāti caṇdimasuriyā ettha caṇdassa anumāsaṃ navakatā pūjanīyatā. Kvaci samāsanna iccādito kvavīti vattate.

Daṃ ca jāni ca = daṃjānī. Dampatīti ādisu jāyāya tudañjānipatimbhīti sutte patisadde pare jāyāsaddassa ādesavidhānato

[SL Page 416] [\x 416/]

Jāyāsaddasseva pubbanipāto. Ivaṇṇuvaṇṇantānaṃ pubbanipātassa gatibuddhiādivacanaṃ "dhātuliṅgānī"ti vacanañca ñāpakaṃ. So napuṃsakaliṅgoti ito napuṃsakaliṅgaṃ, digussekattanti ito ekattanti ca vattamāne:

Tathāggahaṇaṃ samābhāradvaṇdagahaṇatthaṃ. Dvaṇdaparattāti dvaṇdato paraṃ yaṃ sūyamānaṃ taṃ paccetamahīsambajjhateti paribhāsato vuttaṃ.

Cakkhusotanti ettha cakkhusaddassa uvaṇṇantattā pubbanipāto. Kaṇṇā ca nāsā ca = kaṇṇanāsaṃ. Etthāpi rassattaṃ.

Sīlaṃ ca paññāṇaṃ ca lakkhaṇato dvividhaṃ paṭipakkhakilesapahāṇakiccena sabhāgaṃ.

Nāmarūpanti saḷāyatanapaccayaṭṭhena sabhāgaṃ. Lobhamohaṃ pana akusalamūlaṭṭhena sabhāgaṃ, aññoññaliṅgena visesitā = añññeliṅgavisesitā, bhinnaliṅgavisesitā. Saṅkhyā ca parimāṇaṃ ca saṅkhyāparimāṇaṃ. Taṃ attho etesanti = saṅkhyā parimāṇatthā.

Pacanā ca caṇḍālā ca = pacanacaṇḍālā, tadatthā pacanacaṇḍālatthā. Dīghamajjhimanti parimāṇatthe. Urabbhaṃ meṇḍakaṃ hantvā jīvatīti = orabbhiko. Sapākā suṇakhamaṃsakhādakacaṇḍālā. Sākuṇikādayo lraddā. Pukkusā pupphachaḍḍakā.

Rukkhā ca tiṇāni ca pasū ca dhanāni ca dhaññāni ca janapadā ca te ādayo yesaṃ te = tadādayo, etesaṃ dvaṇde vibhāsā ekattaṃ napuṃsakaliṅgattañca bhavati. Assatthakapitthaṃ assatthakapitthā vā, ughīrakhīraṇaṃ ughīrakhīraṇāni vā, kāsakusaṃ kāsakusā sā, pasūti catuppadā. Hiraññā, kahāpaṇā. Kāsi vāti evamādisu janapadanāmesu bahuvacanameva. Padhānabhāvaṃ nītā = paṇītā. Uttamā kaṇhaṃ, pāpaṃ. Sukkaṃ, puññaṃ. Paṭigho ca anunayo ca = paṭighānunayā. Tattha anunayo pakkhapāto.

Pubbuttarūbhayaññatthappadhānattāti ayaṃ samāso pubbapadattha uttarapadattha ubhayapadattha aññapadatthappadhānabhāvato catubbidho. Tappurisekadesabhūtehi digukammadhārayasaññehi pasa saddhiṃ chabbidhova samāso hoti.
"Sānapākā" tipi pāṭho.

[SL Page 417] [\x 417/]

Upasaggapubbakanipātapubbakabhedena abyayībhāvasamāso dūvidho. Visesanapubbuttarūbhayūpamānuttarasambhāvanāvadhāraṇananipātakunipātapubba- vasena kammadhārayasamāso navavidho hoti samāhāraasamāhārabhedena digusamāso duvidho.

"Dutiyādipubbo chaddhā, ekova ca amādiko,
Alutto ca samāso ca ñeyyo tappurisoṭṭhadhā"ti.

Tappurisasamāso evaṃ aṭṭhadhā ñeyyo. Tulyātulyatthatipadananipātapubbasahopamapubbapadasaṅkhyobhayapadadisatthā ca byatihārena vāti bahubbīhisamāso navadhā eko ca paṭhamādiko bhave itaretarayogasamāhāratthavasena dvaṇdasamāso dvidhāti evaṃ samāso caturaṭṭhadhā battiṃsavidhoti attho.

Iti rūpasiddhiṭīkāyaṃ samāsanayo catuttho.

Idāni pakatipaccayatthabhedadassananayena taddhitārambhaṃ dassetuṃ atha nāmato evāti ādi āraddhaṃ. Tattha suddha samāsataddhitapaccayantanāmavasena tividhaṃ nāmaṃ. Taddhitavidhānanti ettha vacanatthato sarūpato ca taddhitaṃ dassetuṃ tattha tasmāti ādi vuttaṃ. Tattha, tasmiṃ ādivākye, tīvidhaliṅgatoti yebhuyyavasena vuttaṃ. Taddhituppatti pana aliṅgābyātehipi "ehipassiko"ti ādisupi hotiyeva tasmā paraṃ hutvā hitā sahitā tesaṃ vā hitā = taddhitāti vacanatthadassanametaṃ. Tattha hisaddassa dhi ādeso. Taddhitasamāsakitakā nāmaṃvāti sutte "taddhitā"ti nipātanattā siddhā. Ṇādippaccayāti taddhitappaccayassa sarūpadassanaṃ. Adhivacananni samaññā.

Vā ṇappacceti ettha ṇāti pubbasaralopato vutto avibhattikaniddeso vā, paccayasarūpāsaṇdehattho. Apaccatthasambaṇdhivasena "tassāpacca"nti laddhattā chaṭṭhiyantatoti atthato siddhaṃ. Tena vuttaṃ vuttiyaṃ: tassāpaccamicce tasmiṃ attheti ettha ca itthippaccayantānaṃ kattikādisaddānampi nāmabyapadesasiddhito liṅgattaṃ siddhanti veditabbaṃ. So ca ṇappaccayo apaccatthasambaṇdhibhūtāvasiṭṭhādiliṅgato parova hoti. Tena "vasiṭṭhassa apaccaṃ gotamassā"ti ādisu apaccasambaṇdharahitattā na hoti.

[SL Page 418] [\x 418/]

Dhātūhi vāti ettha bhūvādayo khādidhātuppaccayantā cāti duvidhāpi dhātupakatiyo gahitā. Liṅgaggahaṇena dhātuppaccayavibhattivajjītanāmopasagganipātabhūtā. Samāsa-taddhita-kitaka-kicca-itthippaccaya-dhātuppaccayantabhūtā ca sabbāpi sāmapakatiyo gahitā. Parippaccayāti ettha syādityādivibhattibhūtā taddhita kita-kicca-itthippaccaya-dhātupaccayakārādipaccayabhedā ca sabbepi paccayā gahitāti veditabbā. Paṭiccāti nissāya, etasmāṇappaccayādito. Apaccādiviseso attho eti āgacchatīti = paccayo, patīyanti ñāyanti anena atthāti vā paccayo. Pakatito paraṃ etīti vā paccayo.

Pakatiyā ādibhūtattā ādi ca so saro cāti = ādisaro, tassa. Ādibyañjanassa ayanti = ādibyañjano tassa ādibyañjanassa. Pakativikappaṃ vihāya vuddhivikappanameva vāsaddassa atthaṃ dassetuṃ atha vā vavatthitāti ādi vuttaṃ.

Vāsiṭṭhādīsu ayaṃ vuddhi niccā hoti, oḷumpikādisu "oḷumpiko uḷumpiko"ti aniccā, "nīlapīta"nti ādisu na ca hoti, ettha hi nīlena rattaṃ vatthaṃ nīlaṃ. Tathāpi taṃ vuttaṃ hi: "na vuddhi nīlapītādo paccaye saṇakārake"ti.

Vāsaddassa pakativikappapakkhe casaddaggahaṇamavadhāraṇatthaṃ katthaci nivattanatthanti attho.

Ayuvaṇṇānanti ettha vaṇṇaggahaṇena īkārukārānaṃ gahitattā veṇiko, netīti nāyako.* Bhavatīti bhāvoti ādisu dhātusarānañca vuddhi hoteva. Avadhāraṇatthaṃ vāti yato evakāro tato aññatra nivāraṇamavadhāraṇaṃ. Idaṃ vuddhādisarassa vāti ettha vāsaddassa dutiyavyākhyānaṃ saṇdhāya vuttaṃ. Purimabyākhyāne vuddhiyo na hontīti vuddhiyā abhāvasampiṇḍanatthaṃ. Punavuddhiggahaṇanti "vuddhādisarassa vāti ettha satipi vuddhiggahaṇe "idha vuddhiti" imassa karaṇaṃ adhikavacanaṃ. Nigamā ca janapadā ca = nigamajanapadā, tatra jātā tatra nivāsinoti vā negamajānapadā. Ādisaddena "aṅgamāgadhikā, porimajānapadādayo" gayhanti.

Tadupacāratoti vāsiṭṭhopacārato. Puttānampi pitugottopacāro loke siddho. Puttopi hi pitūnaṃ gottassa upacārena samāropena pitugottena voharīyati. Yathā: "damiḷo-aṇdhako"ti pitugottena voharīyati.
* "Nāvikā"ti bahūsū.

[SL Page 419] [\x 419/]
Evaṃ vasiṭṭhaputtādayopi vasiṭṭhassa puttā "vasiṭṭhā" icceva vuccanti, tato vāsiṭṭhassa puttāti atthepi vāsiṭṭhasaddato ca ṇappaccayova hotīti daṭṭhabbaṃ.
Baladevassa putto = bāladevo. Cittakassa putto cittako.

Vākyañca vutti ca = vākyavuttiyo. Samāse viya honti vādhikārassa vikappatthabhāvato. Yāva saṃsaṭṭhaggahaṇāti yena vā saṃsaṭṭhanti yāvedaṃ saṃsaṭṭhaggahaṇaṃ tāvāti attho.

Ṇāyanaṇānāti avibhattiko nāyaṃ niddeso asaṇdehatthaṃ. Ṇakārassa anubaṇdho anuppayogo, vuddhi attho payojanaṃ etassāti = vuddhattho. Kaccoti kira tasmiṃ gotte ādipuriso. Moggallassāti moggallagottassa brāhmaṇassa.

Gomahisādayo viya ākatiyā gahetabbā gaṇo = ākatigaṇo. Bhūvādiko pana purimaṭṭhitagaṇo. Venateyyo garuḷo, ahiyā putto = āheyyo, ahī kapī cāti nadādito cā īti īppaccayena siddhā.

Satipi mādhikāre ato ṇi cāti puna vāggahaṇassa adhikattā taṃ phalaṃ dassetuṃ puna vāggahaṇenāti vuttaṃ. Tattha akārantāva ṇikappaccayo. Aditi ca devo, diti ca asuro, etthādisaddena kuṇḍanī kuruādī saṃgayhanti. Kvacādimajjhuttaresūti "kvacādi" suttato anuvattate.

Vuddhi ca lopo ca āgamo ca vikāro ca viparīto ca ādeso cāti dvaṇdo. Ādimajjhuttaresūti padānaṃ ādimajjhapariyosānesu, ayuvaṇṇānaṃ āyobhāvena vaḍḍhanaṃ = vuddhi. Lopo vijjamānassa vināso. Āgamo avijjamānassūppatti. Vijjamānasseva aññathattaṃ vikāro saṃyogavisaṃyogakāraṇāni ca, viparīto okārassukārattaṃ. Viyariyayo ca, ādeso pākaṭoyeva. Tattha padānamādimajjhuttaresu avihitalakkhaṇesu vuddhiyaṃ tāva, koṇḍañño. Aṅgamāgadhiko. Lope: thinaṃ bhāvo durājāno, kattukāmatā. Bhantukāmo. Viññāṇañcāyatanaṃ, dvaṭṭhipaṭipadā matyā paṭisaṃkhāyoniso. Āgamo: vuttamidaṃ, issariyaṃ, ālassiyaṃ, purimā jāti, cakkhuṃ anattā. Vikāre: anaṇo, sakadāgāmī, na pajja sovaṇṇaphalaṃ. Viparīte: uggate suriye, digu, dvādasa, terasa, paṇṇuvīsati. Korabyoti kururājassa putto, upagu ādi

[SL Page 420] [\x 420/]

Yesante upagavādayo, tehi, manunoti ettha "manū"ti ādi kappe rājā, so hi manussānaṃ posakapitā. Puttaṭṭhānamarahatiti = puttaṭṭhānīyo, puttasadiso.

Vidhavaṃ īreti gacchatitipi = vedhavero, samaṇehi īretabbo pavattetabboti = sāmaraṇero, anupasampanno, nālikāya putto = nālikero.

Apaccataddhitaṃ.

Tato tatiyantato "yenā"ti sutte vattabbavācakato nānādāruvinibaṇdhena kullena taratiti = kulliko. Gopucchena taratīti = gopucchiko, dhammenāti ñāyena. Aveccāti anugantvā, ñāṇena pavisitvāti attho. Yena vā saṃsaṭṭha tatiyāsattamīchaṭṭhīvibhattyantehi vuttiyaṃ āgatapaṭhamantādīhi ca* ṇikappaccayo.

Yūnamādesabhūtatoti ikārukārānamādesabhūtehi, yakāravakārehi pubbeva hutvā yathākkamaṃ embati dvepi vuddhiyo āgamā honti.

Ettha ṭhāneti vuttatti ivaṇṇo yannavā, vamodudantānanti vā vihite visaye va ayaṃ vuddhinisedhopīti daṭṭhabbaṃ. Tena veṇayiko oḷumpikoti ādīsu yūnaṃ saraparattābhāvā yavādesappasaṅgo natthi.

Kāyena kāyadvārena, pañcasatehi katā = pañcasatikā, saṅgīti. Sabhāgatthānaṃ vasena saṅgahetvā gāyanaṃ = saṅgīti.

Sannidhānāti saṅgahībhūtā. Sannihitāti attho.

Dvāre niyuttoti dvāre-dvārapālane sāminā, niyutto adhikato*ti attho. Udarabharaṇaparo odariko. Cetasicitte, tadadhīnavuttitāya cetasikā, vedanādayo.

Sippaṃ nāma hatthakammādi. Paṇavoti bheriviseso.

Telikoti telavāṇijo.

Jīvikāti jīvitavuttiyā sādhanā, urabbhaṃ hanatvāti meṇḍakaṃ māretvā, maṃsaṃ vikkiṇanto jīvati, māgavikoti luddo, macchiko kevaṭṭo. Balisena hantīti = bālisiko.
* "Dutiyā tatiyā sattamī paṭhamāvibhatyantehī"-tibahusu.
"Adhigato"ti maramma.
[SL Page 421] [\x 421/]

Varattāti cammayottaṃ,
Kumbhikanti dasammaṇasaññitena kumbhena kītaṃ. Phālena kītaṃ = phālikaṃ. Salākāya dibbati kīḷatīti = sālākiko, tiṇdukena kīḷatīti = tiṇdukiko.

Pittaṃ ābādho assāti = pittiko, khārīkanti khāridoṇaṭṭhakadvayaṃ. Asītiṃ arahatīti = āsītikā. Ehi passāti iti saddena saha vākyaṃ katvā ākkhyātatopi ṇikappaccayo.

Paṃsukūladhāraṇaṃ paṃsukūlanti upacārato vuttaṃ. Ticīvaradhāraṇaṃ sīlamassāti = tecīvariko,

Saradakāle jāto = sāradiko. Saradoti assayujakattikamāsadvayasaññāto utuviseso, cittavesākhamāsasaṅkhāto utuviseso vasanto, kapilavatthumhi nagare jāto vasatīti vā = kāpilavatthiko, uppattibhavasaṅkhāto upadhi assa payojananti = opadhikaṃ, kammaṃ. Tatra bhattīti atthepi buddhe bhatti assāti = buddhiko.

Rāgatthavācakaṃ liṅgamhāti atthādhigataliṅgena saha idha vuttaṃ. Rāgadabbassa samānādhikaraṇabhāvānuppattito "rāgatthavācakā"ti atthato siddhaṃ. Kaccāyanena vaṇṇitattā kaccāyanaṃ, sugatena vaṇṇitattā sogatanti pariyatti ādisāsanaṃ vuttaṃ.

Āttaṃ ākārabhāvamāpajjateti attho.

Isūsabhaujādīnanti isu usabha uju mudu iccevamādīnamevādi sarassa vuddhāpavādena āttaṃ hoti, na aññesaṃ ṭhānādhikārasāmatthiyato isissa tu āttānantare rikārāgamo ca.

Ārissanti vedavākyaṃ aṭṭhakādīhi* isīhi katattā.

Pāvuso vassakālo. Saradeti assayujakattikamāsasaṅkhāte utumhi, sisira hemante vasanta gimha vassa saradavasena cha utū. Tatra jāto tato āgato so assa nivāso tassa issaroti catusu atthesu. Madhurādisaddena siddhiṃ dassetuṃ madhurāya jātoti ādi āraddhaṃ. Sagalāyaṃ nagare jātoti ādinā sāgalo: kusinārāyaṃ jātoti ādinā kosināro. Sākete jātoti ādinā sāketo. Kosambiyaṃ udenassa
* "Aṭṭakādīhi"tipi pāṭho

[SL Page 422] [\x 422/]

Nagare jātoti = kosambo. Iṇdapatte jātoti = iṇdapatto. Kapile pañcālanagare jātoti = kāpilo. Bhārukacche jātoti = bhārukaccho.

Magadhesu jātoti ādinā māgadho. Ettha ca magadhā rājakumārā, tesaṃ janapadāpi = magadhā. Evaṃ upari janapadanāmesu. Sovīresu jātoti ādinā sovīro. Siṇdhusu jātoti ādinā siṇdhavo manusso asso vā. Ettha mahāvuttinā avādeso. Assakesu jātoti ādinā assako. Kaliṅgesu jātoti ādinā kāliṅgo. Sakkesu janapadesu jātoti ādinā sakko etthāpi sakyā rājakumārā tesaṃ nagaraṃ kapilavatthu. Tesaṃ janapadāpi sakkā, tesamissarā sakkarājāno.

Nakkhattena yogo yutti nakkhattayogo. Kattikamagasira-phussa-maghādinā puṇṇacaṇdayogo, tena nakkhattena yogoti attho. Anaññatra bhāvo visayo. Iccevamādīhīti etthādisaddena taṃ ahahati tassa vikāro tassa parimāṇanti ādi saṅgayhati.

Campāyaṃ nagare jāto vasatiti vā = campeyyako. Sālāyaṃ jātoti ādinā sāleyyako. Mithilāyaṃ jātoti ādinā mithileyyako. Tela taṇḍula sattu modakādi sassa dhanassa pati sāmi sapati. Mātu hitaṃ = matteyyaṃ, mitte jāto, mittānaṃ hito, mettaṃ arahatīti vā = metteyyo. Hānassa bhajanaṃ sevanaṃ = hānabhāgo-so assa atthīti = hānabhāgiyo. Vipakkhasevino guṇo udare bhavaṃ = udariyaṃ, udaragatamannapānaṃ.

Sassa attano ayanti = sakiyo. Sabhāyaṃ janasamūhe voharituṃ sādhu yuttaṃ = sabbhaṃ, itaramasabbhaṃ. Racchā vīthi. Gabyaṃ pañcagorasānaṃ aññataraṃ. Thaññaṃ khīraṃ. Ettha avaṇṇo ye lopañcāti avaṇṇalopo. Nyassa ñādeso.

Jātādīnanti ettha ādisaddena niyuttoti evamādīnamatthe sattamyādito ete paccayā hottīti veditabbā.

Manussānaṃ samūho = mānussako, mānusso. Madhurānaṃ samūho = mādhurako, mādhuro. Purisānaṃ samūho = porisako. Porisaṃ, mayūrānaṃ samūho = māyūrako, māyūro, sahāyassa bhāvo = sahāyatāti bhāvappaccayavayena sijjhati.
"Kamapille pañcālanagare jātobhi kamapilloti maññāma.
"Gavya"ntipi pāṭho.

[SL Page 423] [\x 423/]

Chaṭṭhiyantatoti taṃ assa ṭhānanni evaṃ vuttachaṭṭhiyantato madanassa ṭhānaṃ kāraṇanti = madanīyā surā, madanīyaṃ majjaṃ, saṅgasaṅkhātassa baṇdhassa ṭhānaṃ = baṇdhaniyaṃ, purisānaṃ itthirūpādi rajanīyaṃ iṭṭhārammaṇaṃ, dussanīyaṃ aniṭṭhārammaṇaṃ, upamīyati paricchijjati atthantarametenāti-upamānaṃ, pasiddhaṃ sadisaṃ. Yathā: "gosadiso gavayo"ti. Upamānameva = upamā, sā eva attho = upamattho. Tasmiṃ-upamatthe. Dhūmāyitattanti dhūmo viya dissatīti attho. Timiraṃ aṇdhakāro,

Vedaṃ tuṭṭhiṃ nissitaṃ = vedallaṃ. Tadeva bahulaṃ = tabbahulaṃ.

Parasampattiyā abhimukhaṃ jhāyati "aho idaṃ santakaṃ mama bhaveyyā"ti pavatto visamalobho abhijjhā, dhajo bahulamassāti = dhajālū, appamattamevāti = appamattakaṃ,
Yadanuppannāti yena lakkhaṇena anipphannā. Paṭibhāgattheti sadisatthe, assā viyāti = assakā, katako katamallakaṃ, bhatiyā jīvanto = bhatako, tathāti yathā paṭibhāgādiatthesu nipātanena kappaccayo. Tathā yadanuppannāti ādinā nipātaneneva ttakavantuppaccayāpi hontiti yojanā. Kittakanti ettha kiṃsaddato parassa niggahītassa lopo. Yamparimāṇamassāti yattakaṃ, etaṃ parimāṇamassāti ettakaṃ. Imināva nipātanena etasaddassa ekāro. Ettakaṃ dhanaṃ, ettakā bhūmi, ettako bhāgo. Evaṃ kittakanti ādisupi. Guṇavantusamanti guṇavantusaddasamaṃ, yathā tattha ā simhīti ātte ca ntussantoti ādinā ntoādese ca kate "guṇavā, guṇavantā"ti ādi rūpasiddhi. Evamidhāpīti daṭṭhabbaṃ.

Tena suvaṇṇādinā pakatikaraṇaṃ assāti = tappakati. Tassa vacane abhidhāne mayappaccayo. Tena suvaṇṇādinā vā pakatīyati *nibbattīyatīti = tappakati, suvaṇṇādikāro

Rūpiyena nibbattaṃ = rūpiyamayaṃ, manato nipphannāti manasā nibbattā kusalādidhammā manomayā.

"Sacchaṇdato vacanappavattī"ti ñāyena etesamanto o hotīti avatvā ottamāpajjateti vuttaṃ. Atthavirodhābhāvato. Dīyati etenāti = dānaṃ, pariccāgacetanā. Ṇikappaccayādīnaṃ anekatthe vihitattā anekatthataddhitanti vuttaṃ.
* "Nipphattīyatīti-katthaci"

[SL Page 424] [\x 424/]

Ṇyo ca ttaṃ ca tā cāti = ṇyattatā. Bhāveti vuttattā chaṭṭhiyantatoti vuttaṃ. Buddhisaddāti alasoti ādibuddhi ca saddo ca yaṃ guṇaṃ nissāya purisādike vatthumhi pavattanti so ālasyādiguṇo bhāvo nāma. Saddassa atthesu pavatti, atthābhidhānañca, tassa nimittaṃ kāraṇaṃ bhāvoti vuccati.

Vuttañcāti pāṇinīyaṃ bhassakārena patañjalinā*:-

Yassa guṇassāti, jātyādibhedassa visesanassa, bhāvā, sambhavato, dabbe, visesitabbavatthumhi, khattiyādi saddassa niveso, paveso hoti, tassa jātiguṇakirayādivisesanassa abhidhāne kattabbe ṇyattatādayo bhāvappaccayā hontīti attho. Guṇavacaṇepi brāhmaṇādīhi ayaṃ ṇyappaccayo bhavati. Guṇavacena ālasyaṃ, arogassa bhāvo = ārogyaṃ, odagyamiti. Natthi iṇaṃ assāti = anaṇo, tesu vuddhīti ādinā nakārikārānaṃ ṇattamattaṃ.
Purohitassa bhāvo = porohiccaṃ, suṇdarahadayo = suhado, visāradassa bhāvo = vesārajjaṃ, sukhaṃ vaco etasminti = suvaco, suvacassa bhāvo = sovacassaṃ, ettha hi somanassādisu tesu vuddhiti ādinā ṇyappaccaye sakārāgāmo.

Kadāci visayabhutāya yāya yācanādikirayāya yogato puriso "yācako, pācako"ti vuccati, sā yācakattaṃ, pācakattaṃ. Pāramitāti ettha paramassa bhāvo = pāramitā, dānādi kirayā, appiccho niriccho bhasse bahusāsane yo āramati bhasse vā ārāmo yassāti = bhassārāmo, tassa bhāvo = bhassārāmatā, vedanāya bhāvo = vedanattanaṃ. Jāyāya bhāvo = jāyattanaṃ. Veyyāvaccanti ettha mā yūnamāgamo ṭhāneti vuddhiāgamo.

Corassa bhāvo = corakaṃ, corikā, majjhe ikārāgamo.

Taro ca tamo ca issiko ca iyo ca iṭṭho cāti viggaho.

Iyo ca iṭṭho ca = iyiṭṭhā. Tesu-iyiṭṭhesu. Joti jasaddo* hotīti attho.
* Vuttañca mahābhasse "yasya guṇasya bhāvāddravye śabdaniveśastadabhidhānetvatalo" iti(5-1-119)
"Jātibhedassā"ti bahusu.
"Guṇavante"ti bahusu.
"Niddiccho"ti katthaci.
* "Joti ca saddo"ti bahusu.

[SL Page 425] [\x 425/]

Vantu ca mantu ca vī cāti viggaho

Lomā assa santīti = lomaso puriso. Tuṇḍaṃ assa atthīti = tuṇḍilo, jaṭā assa asthīti = jaṭilo.

Tapāditoti manogaṇassa gahaṇaṃ. Tapo assa atthīti = tapassi, yaso assa atthiti = yasassi.

Daṇḍa iccevamādito avaṇṇantāti ettha "avaṇṇantā"ti idaṃ satyādīhi mantu, āyussūkārasmantumhī"ti vacanato siddhaṃ.

Mālā assa atthiti = māliko, hattho assa atthiti = hatthi.

Ku paṭhaviṃ jarayati kuñje ramatītipi = kuñjaro, mukharo vācālo, nagā tasmiṃ vijjatīti = nagaro. Amhassa mamaṃ savibhattissa seti ito savibhattissa ntussa nto yosu cāti ito stussāti vattateti attho. Vāti vattamāneti nadādito vā īti ito vāti vattateti attho.

Maccharaṃ assa atthīti = maccharo, na maccharo = amaccharo.

Atthyaṇthataddhitaṃ.

Pūrayati anenāti = pūraṇo, saṅkhyāya pūraṇo = saṅkhyāpūraṇo,

Chaṭṭhamoti ettha "mo"ti yogavibhāgena mappaccayo. Chaṭṭhamā, khantipāramī.

Sa chassa vāti saṅkhyāpakaraṇe vuttattā saṃkhyāneti atthato siddhaṃ.

Dve aṅgāni = duvaṅgaṃ, dve guṇāni = diguṇaṃ, dve rattāni = dirattaṃ,

Aḍḍhaṃ ca taṃ upapadaṃ cāti = aḍḍūpapadaṃ, tena aḍḍhuḍḍho ca divaḍḍho ca aḍḍhatiyo cāti viggaho.

Aḍḍhupapadupādānasāmatthāti tesamaḍḍhupapadenāti evaṃ aḍḍhupapadagahaṇasāmatthiyato, aḍḍhasaddapubbakāyeva catutthadutiyatatiyasaddā tesaṃsaddena gayhanti, na tu kevalāti siddhaṃ. Tena "aḍḍhacatuttho aḍḍhadutiyo"ti ādinā vattabbe aḍḍhuḍḍho diyaḍḍhoti ādi rūpi sijjhati.

[SL Page 426] [\x 426/]

Ekaṃ ca dasa cāti sāmaññavasena napuṃsakaliṅgavuttito ekādayo pariggahetvā viggaho katoti daṭṭhabbo. Ekenādhikā dasa = ekādasāti majjhepadalopavasena amādayo parapadehīti samāso daṭṭhabbo.

Niccanti dvi eka aṭṭha saddānaṃ dasasadde pare niccaṃ āttaṃ hoti. Dvisaddassa yāva navutiyā vikappena āttañca, itaresamekaaṭṭhasaddānaṃ vīsatiti ādisu asantamāttañca ayaṃ vāsaddo dīpetīti attho.

Nimittāsannabhāvatoti ettha ca ekādito parassa dasassa vidhīyamāno rādeso vaṇṇamattattā byañjanamattattā samudāye ca pasaṅgābhāvena dasasaddāvayavassa dakārassa vā sakārassa vā vaṇṇamattassa ādesabhāve na pasaṅgī siyāpi ekāditoti vuttanimittassāsannattā dahasaddassa ādibhūtassa dakārasseva bhavatīti attho.

Atthatoti ekādito dasassīti ettha vuttassa dasasaddassa īppaccayena sambaṇdho na sambhavati chaṭṭhiyantassa hi ādesena vā āgamena vā lopena vā sambaṇdho sambhaveyya na tu paccayena tato paccayenāsambaṇdhā dasassa anteīppaccayo hotīti idaṃ sāmatthiyato siddhaṃ. Antāpekkhāyaṃ chaṭṭhīti ca siddhaṃ. Tadantassa yathāvuttaīppaccayantassa saddasattisabhāvena itthiyaṃyeva sambhavo na aññatthāti daṭṭhabbaṃ.

Ekādasannaṃ pūraṇo = ekādaso, catudasannaṃ pūraṇo = cātuddaso, paṇṇaraso* (uposatho)ti ādi pana yadanupapannā nipātanā sijjhatīti iminā appaccayena siddhaṃ. Cuddasādisu yovacane pañcādīnamakāroti savibhattissa attaṃ.

Soḷase udāharaṇe ḷo ayaṃ dassa niccaṃ hoti, terase cattāḷise ca ḷo ayaṃ vikappena siyā. Aññattha cuddasasattarasādīsu vāsaddassa vavatthitavibhāsattā na ceva hotīti attho.

Aṭṭhiditoti kimatthanti ettha ādisaddo upari dasasaddābhāvā heṭṭhā dasasaddameva saṅgaṇhāti. Ekādito dasa ra saṃkhyāneti imināva siddhe imassārambho niyamattho. Tena cuddasāti ettha satipi ekādito dasasmiṃ rattaṃ na bhavati. Ūnā vīsati = ūnavīsati, ekena ūnavīsati = ekūnavīsatīti tatiyātappuriso. Bhikkhūnaṃ ekūnavīsatīti gaṇanāmattaṃ.
* "Pannaraso"-

[SL Page 427] [\x 427/]

Saṃkheyye gaṇitabbe vatthumhi:

Īsaṃ ca āsañca ṭhi ca ri ca ti ca īti ca uti cāti dvaṇdo. Dasassa dvikādīnaṃ katekasesānaṃ cī ti ādi ādesā honti, tatekasesassa dasadvikassa dasasaddassa dviādeso. Tathā dasatikassa tidasatthavācakassa dasasaddassa tiādesoti ādinā yojetabbaṃ.

Saṅkhyānaṃ vā anteti saṅkhyāpūraṇe moti ito saṅkhyāgahaṇaṃ sa chassa vāti ito vāti ca ante niggahītaṃ cāti ito anteti ca vattamāneti attho.

Tikāroti tisaddo.

Visatiṃsānaṃ saṅkhyānaṃ ante ti icceso āgamo vihāsā hoti, aññatthāti vīsatiṃsānamantato aññāsaṃ saṅkhyānamante na vāyaṃ tisaddāgamo hoti. Adhikatavāsaddassa vavatthitavibhāsattā, tadanuparodhenāti paribhāsato ca.

Vīsatiyā pūraṇo = vīsatimo paricchedo. Aṭṭha ca vīsati ca aṭṭhahi adhikā vīsatīti vā = aṭṭhavīsati.

Tiṃsāyāti itthiyamato āppaccaye ghato nādīnanni āyādese ca kate rūpaṃ. Dasadasakanti dasaparimāṇāni assāti = dasakaṃ, dasadasakaṃ sataṃ hotīti vattabbe ādesā pekkhato dasadasakassa sabhaṃ hotīti vuttiyaṃ vuttaṃ. Dasassa tassiminā satādesaṃ yovacanalopañca katvā "sataṃ" iti rūpaṃ nipaccate. Tathā dasakānaṃ sataṃ nāma satadasakaṃ sahassamiti rūpaṃ nipaccate. Satādīnaṃ vīsatiādīnaṃ vaggabhede rāsinānatte sati. Dvevīsatiyo dveasītiyo dvesatānī dvesahassāni iccādinā sabbattha bahuvacanattañca bhavati.

Taduttarapadānañcāti satagaṇanato uttarapadānaṃ satassa dvikādīnaṃ ca rūpāni. Dvisatanti ādinā nipaccanteti attho. Na cettha dasagahaṇaṃ anuvattetabbaṃ sutteyeva "dasadasaka"nti vuttattā. Tenevāha vuttiyaṃ: "gaṇane pariyāpannassa dasadasakassa sataṃ hotī"ti ādi.

Yāvatā saṃkhyānamuttarinti tato sahassato uttariṃ tāsaṃ saṃṅkhyānaṃ yāva koṭipariyantagaṇanamatthi tāvatā dasaguṇitameva kattabbaṃ. Yojetabbaṃ, nipphāditabbanti attho. Yathā satassa dasaguṇitaṃ sahassaṃ, tathā sahassassa dasaguṇitaṃ

[SL Page 428] [\x 428/]

Dasasahassanti yojanamevettha kātabbaṃ digutappurisoyeva viseso daseva sahassāni, dasannaṃ vā sahassānaṃ samāhāro = dasasahassaṃ. Evaṃ uparipi.

Sakehi sakehi nāmehīti koṭinahutādīhi.

Satasahassānaṃ sataṃ nāma dasasatasahassassa dasaguṇitaṃ koṭiṭṭhānaṃ.

Taṃ hi ekādisaṅkhyākoṭibhūtattā koṭīti vuccati. Ninnahutasatasahassānaṃ sataṃ akkhohinī nāma. Koṭito chaṭṭhaṃ ṭhānaṃ. Abbudādi padumāvasānaṃ sītanarakanāmadheyyaṭṭhānaṃ. Asaṃkheyyanti, koṭito upari vīsatimaṃ gaṇanaṭṭhānaṃ na kappāsaṅkheyyaṃ, tassa gaṇanato asaṅkheyyavamena vuttattā. Vuttaṃ hi: "etesamantarā kappā gaṇanāto asaṃkhiyā"ti.

Iccevaṃ vuttanayena, koṭippabhūtīnaṃ asaṅkheyyapariyantānaṃ visatiyā saṅkhyānaṃ yathākkamaṃ ṭhānato ṭhānaṃ satalakkhaguṇaṃ mataṃ satalakkhena mitanti attho.

Anekattheti sakatthaparimāṇatthādivasena anekasmiṃ atthe.

Saṅkhyātaddhitaṃ.

Sakissa ṭhāneti imassa attho vāratthetiminā dassito. Vārattho nāma punappunaṃ āvattanaṃ, bahuvāre kataṃ bahukkhattuṃ.

Maṇḍūkagatiyāti, sakanāmehīti etthādhikataṃ saṅkhyāgahaṇaṃ maṇḍūkassa gatiyā anantarasuttamakikkamitvā idhānuvattatīti attho.

Katīhi vibhāgehīti = katidhā.

Dvidhā karotīti = dvejjhaṃ, tabbipariyayena "advejjhavacanā buddhā."

Suttasoti mātikāto.

Sāmaññassāti avisiṭṭhassa atthassa, sabbathāti sabbena pakārena,

Anuppannāti anuppannarūpā, aniddiṭṭhalakkhaṇāti ye saddā akkharanāmasamāsādivasena āhacca avihitalakkhaṇā, te iminā nipātanena sijjhanti.

[SL Page 429] [\x 429/]

Kālatthe imasaddato jjappaccayo. Samānasaddato aparasaddato ca jjuppaccayo ca siyāti sabbasseva.

Imasaddassa attaṃ ca samānasaddassa sādeso ca siyāti attho.

Evaṃ nāmato yojetabbaṃ. Tathā hi: paṭibhāgakucchitasaññānukampādiatthesu kappaccayo ca kiṃsaddato etato parimāṇatthe tāvantuppaccayo ca heṭṭhā dassito. Tathā jinavacanānuparodhena aññepi yojetabbā.

Taddhitaṃ tidhāti apaccādisāmaññatthavuttito, bhāvatthato avyayato cāti taddhitaṃ tidhā bhavati. Tatrādīti sāmaññavuttitaddhitaṃ, taṃ pana apaccatthato saṃsaṭṭhādīnamanekatthato atthiatthato saṅkhyāto cāti catudhā bhavati. Idaṃ hi itthipumanapuṃsakasādhāraṇampi apaccādiatthato tiliṅgaṃ bhavati. Abyayataddhitaṃ aliṅgaṃ. Evaṃ saṅkhepena taddhitaṃ chabbidhaṃ bhavati.

Iti rūpasiddhiṭīkāyaṃ taddhitanayo niṭṭhito.

Idāni pakatippaccayavisesavasena ākhyātarūpasiddhiṃ dassetuṃ atha ākhyātavibhattiyoti ādi āraddhaṃ. Athāti taddhitānantaraṃ. Ākkhyātavibhantiyoti paccayavisesadassanaṃ. Dhātūhiti pakativisesadassanaṃ. Kirayāvācīhīti tabbisesanaṃ. Tampana bhūtā sabhā patiṭṭhā ādikitantanivattanatthaṃ. Dhātuggahaṇaṃ bhavati pacati ādikirayāpadanivattanatthaṃ. Tato vacanatthato sarūpako lakkhaṇato ca ākkhyātaṃ dassetuṃ tatthāti ādi vuttaṃ. Tattha tasmiṃ ādivākye, kirayaṃ bhavanādidhātvatthaṃ, ācikkhati kathetīti kattusādhanena vacanatthadassanaṃ. Kirayāya vācakaṃ padaṃ = kirayāpadantī sarūpadassanaṃ vuttaṃ hīti cūlaniruttiyaṃ. Kālo ca kārakañca puriso ca tesaṃ paridīpakaṃ. Kālakārakapurisaparidīpakaṃ, taṃ pana kirayālakkhaṇanti ākhyātassa lakkhaṇadassanaṃ. Lakkhīyati ñāyati etenāti = lakkhaṇaṃ. Satipi kālādibhedassa paccayatthassāpi paridīpakatte dhātvatthabhūtā bhavanādikirayāyeva lakkhaṇamassāti kirayālakkhaṇaṃ. Idha lakkhaṇanti saññāṇaṃ adhippetaṃ. Na tu sabhāvo. Na hi saddassa attho sabhāvo. Ākhyātameva = ākhyātikaṃ.

Natthi itthipumanapuṃsakabhedaṃ tiliṅgamassāti = attiliṅgaṃ.

[SL Page 430] [\x 430/]

Idāni vacanatthato sarūpato pabhedato ca vibhattiyo dassetuṃ kālādivasenāti ādi vuttaṃ. Tattha dhātvatthaṃ kirayaṃ, vibhajanti kālādivasena vibhattaṃ karontīti vacanatthadassanaṃ. Tyādayoti sarūpadassanaṃ. Aṭṭhavidhāti pabhedadassanaṃ. Vattamānāti ādi pana tāsaṃ pabhedahetubhūtasaññādassanaṃ tattha tyantyādayo vattamānavibhatti nāma, tvantvādayo pañcamī nāma, eyyeyyumādayo sattamī, auādayo parokkhā, āūādayo hīyattanī, īuṃādayo ajjatanī, ssatissantyādayo bhavissanti, ssāssaṃsvādayo kālātipattivibhatti nāma.

Tathā kirayaṃ dhārentīti dhātūnaṃ vacanatthadassanaṃ kirayāvācakabhāvato. Bhuvādayo khādidhātuppaccayantā cāti sarūpabhāvadassanaṃ. Tattha khādippaccayantā nāma kitikkhajighacchapivāsādayo.

Dvidhā sattavidhā cāti bhuvādidhātūnaṃ pabhedadassanaṃ. Nibbattanīyādinā kammena saha vattantīti = sakammakā. Ye kammāpekkhaṃ kirayaṃ vadanti te sakammakā nāmāti yojanā. Tattha kaṭanti nibbattanīyakammaṃ karotīti kāla-kāraka-purisaparidīpakaṃ pakatippaccayasamudāyarūpaṃ kirayāpadaṃ, na dhātumattaṃ. Taṃ kathaṃ sakammakadhātu udāharaṇattena dassitanti? Vuccate:- ettha ca pakatibhūto "kara" iti dhātuyeva nibbattanīyakammāpekkhakirayaṃ vadati, na tu tippaccayo. Tassa kālakārakapurisavisesadipakattāti daṭṭhabbaṃ. Tena kara avayavo dhātupāṭhe patiṭṭhito na samudāyo. Tasmā "karā"ti avayavo kammāpekkhakirayaṃ vadatiti dassitoti veditabbo acchatīti "āsa-upavesane"ti imassa rūpaṃ, nisīdatīti attho. Vikarīyanti dhātavo etehīti = vikaraṇā, appaccayādayo tesaṃ vikaraṇappaccayānaṃ bhedena. Tathā hi:

Gacchaṃ bhuñjañca pucchanto suṇanto vicinaṃ tathā,
Karonto pālayanto ca bhinnā te tehi dhātavo.

Sakattheti dhātvatthe, idaṃ aññatra hetvatthe ṇeṇayādīnaṃ vihitattā idha tabbhāvadassanatthaṃ vuttaṃ "sakatthe"ti.

Kirayāsāmaññabhūteti. Gamanapacanādīnaṃ sabbāsaṃ kirayānaṃ sādhāraṇaṃ rūpaṃ bhavanaṃ nāma. Tenāha: attanopadāni bhāve ca kammani, bhāvakammesu tabbānīyāti ādi. Kirayāya dhāraṇato dhātavoti mahatisaññākaraṇaṃ kirayāvācīnameva gahaṇatthaṃ.
[SL Page 431] [\x 431/]

Bhū iti evaṃ cuttasaddo ādi yesante = bhū iccevamādayo, dhātūti saññā yesante = dhātusaññā. Bhu ca vā ca bhūvā, vāti "vā-gatibaṇdhesū"ti imassa gahaṇaṃ. *Sakammakaakammakakirayatthavasena bhuvā pakārā ādayo vā saddā dutiyanaye te dhātavo nāmāti adhippāyo. Antoti antabhūto saro, lopoti lopetabbo.

Nivattanatthanti "mahīyati patīyatī"ti ādisu yappaccaye "samatho damatho"ti ādisu thamādiuṇādippaccaye ca dhātvantalopassa nisedhanatthanti attho.

Adhikarīyati tattha tattha niyojīyatīti = adhikāro. Dhātūnaṃ adhikāro = dhātvadhikāro. Dhātuliṅgehi, dhātūhi ṇeṇayā, dhātuyā kammādimhi ṇoti evamāgate tividhe tasmiṃ dhātvadhikāre vihitānaṃ khādikāritappaccayānaṃ vasena anekānaṃ paccayānaṃ pasaṅge sati vattuno icchā vattukāmatā, sā anupubbakamo etissāti vatticchānupubbikā, saddassa paṭipatti ca pavattitā pakatipaccayādivasena avagatā vacanuccāraṇaṃvā, yathicchitavasena paccayo kātabboti adhippāyo. Vattamānāya vibhattiyā vacane kathane icchā = vattamānavacanicchā tassa vattamānakirayatthajotanato vattamānā itityādīnaṃ aṇvatthasaññā.

Adhikarīyati uttarasutte ācariyena yojīyatīti adhikāro,

Kirayāyaṃ gammamānāyanti ito pubbe dhātvadhikārabhāvepi vattamānā paccuppanne kāleti ādinā dhātvatthabhūtāya paccuppannādibhedāyaṃ kirayāyaṃ gammamānāyaṃ vattamānādivibhattīnaṃ vidhānasāmatthiyato vattamānādiākhyātavibhattiyo dhātūheva bhavantīti sāmatthiyato siddhanti attho. Āṇāpanaṃ = āṇatti. "Yadi bhaveyyā"ti ādinā parikappanaṃ = parikappo, kālassa kirayāya sādhanavekallādinā atipatti anabhinipphatti = kālātipatti.

Paccuppannasamīpeti vattamānakālassa āsanne atītakālepi anāgatakālepi vattamānā vibhattī hoti tatrāpi tabbohārassa paccuppannavohārassa upacārato upacārasambhavato samāropato.
"Akammaka sakammaka"

[SL Page 432] [\x 432/]

Tathā hi: āgantvā nisinnaṃ purisaṃ pucchati "kuto bhavaṃ āgacchatī"ti so "pāṭaliputtato āgacchāmī"ti ādikaṃ vadati. Nisinnoyeva vadati: "āgacchāmī"ti "yāva pure"ti nipātayogepi "yāvāhaṃ āgacchāmī" "pure adhammavādino dippanti" atītepīti atītakālepi. Vattamānāvibhattiyo taṃkālavacanicchayā vattamānakālattaṃ vattumicchāya tasmiṃ kāle vattamānabhāvaṃ saṇdhāya yathā "sāvatthiyaṃ viharatīti ādi.

Vibhattipaccayeti vibhattisaṅkhāte paccaye, parassatthāni padānīti ettha kiñcāpi attano atthāni uttarapurisavacanāni atthi tathāpi tesaṃ appakattā itarapurisavacanānaṃ bahukattā tabbuhullato tesaṃ bāhullena "khadiravana"nti ādisu viya tabbohāro.

Vipariṇāmenāti atha pubbāni vibhattīnaṃ cha parassapadānīti ito, parānyattanopadānīti ito ca, parassapadaggahaṇañca attanopadaggahaṇañca chaṭṭhivipariṇāmena vattateti attho.

Paṭhamo ca majjhimo ca uttamo ca = paṭhamamajjhimuttamā, teyeva paṭhamādikārakadīpakattā purisā. Tattha parassapade ca attanopade ca ādimhi paṭhitāni dve dve vacanāni paṭhamapurisā nāma, tathā majjhe ante ca paṭhitāni majjhimuttama purisā nāma. Attano atthāni padāni = attanopadānīti parassatthānaṃ bahukattepi porāṇavohāravasena vutto. Loke pana kirayāphalassa kattusakatthatāya yebhuyyena attanopadāniyeva payujjanti.

Kirayāpadena saha tulya samānaṃ adhikaraṇaṃ attho etassāti = tulyādhikaraṇaṃ, sādhanavācīnāmaṃ, tasmiṃ tulyādhikaraṇe nāmamhīti yojanā.

Tumhāmhavajjite kāraka abhidheyyeti attho. Yathā "devadatto pacati, paccate odano"ti vā paccamānattā kattari viya = idha na bhavati. "Paccaye devadattena" ettha paccaseti kammani tumhasaddayoge attanopadassa vihitattā kattuvācakaṃ. "Devadattenā"ti idaṃ tena atulyādhikaraṇanti paṭhamapuriso na hotīti daṭṭhabbaṃ. Adhātuliṅgehi parāppaccayāti ito paro paccayoti, dhātūhi ṇeṇaya iccādito dhātūhi ca adhikāro.
"Uttamapurisavacanāni"
"Paccamānakattari viya" - sabbattha

[SL Page 433] [\x 433/]

Vibhattippaccayesūti ettha vibhattiyo nāma tyādayo. Paccayā nāma kattari vihitā mānantādayo.

Sabbadhātukamhiyevāti avadhāraṇaṃ. Hīyattanīsattamīpañcamīvattamānā sabbadhākukanti vuttasabbadhātukavibhattito aññasmiṃ parokkhādibhede asabbadhātukavibhattippaccayavisaye appaccayanivattanatthaṃ.

Kāritoti ettha hetukattari vihitā ṇeṇayādayo kāritā nāma. Aññesu cāti ettha caggahaṇassa anuttasamuccayatthato tapphalaṃ dassetuṃ "caggahaṇenā"ti ādi vuttaṃ.

Lahūpantānanti lahu lahubhūto saro upa ante antasamīpe pavatti etesanti lahūpantā. Etena jīvati pūratiti ādīsu dīghupantāsu vuddhi nivāritā hoti. Tasmā ivaṇṇuvaṇṇantānañca lahūpannānañca dhātūnaṃ ye antabhūtā upantabhūtā ca ivaṇṇuvaṇṇā tesaṃyeva vuddhi hotīti attho. Parassāti aññassa akārassa vuddhi na hoti. Etena ayuvaṇṇānañcāyo vuddhīti paribhāsato akārassāpi vuddhi siyāti saṅkā nivattitā hoti.

I ca u cāti yū, yū eva vaṇṇā yuvaṇṇā, tesaṃ yuvaṇṇānampi yaṇuṇānāppaccayesu tatavantutāvīādīsū kitakappaccayesu ca paresu vuddhi na hoti. Tudādissa dhātugaṇassāpi akārabhūte vikaraṇappaccaye vuddhi na hoti. "Chetvā" iti ādīsu tūnādippaccayantesu pana chetvā, chiṇditvā, hetvā, bhiṇditvāti ādisu vikappena vuddhi hotīti attho.

Tassāpi vuddhiyā aniyamappasaṅge aniyamena avisesena pasaṅge sati.

Vipariṇāmenāti dhātūhi ṇeṇayādisuttato chaṭṭhi-vipariṇāmena dhātūnanti vattate.

Bhavatīti iminā ākhyātena kirayāpadena bhavatikirayāya kattuno abhihitattā kattari "so sādhū bhavatī"ti vutto. Tasmiṃ bhavanakattari na tatiyā hoti. Liṅgatthamattaṃ pana apekkhiya paṭhamāva hoti "so puriso bhavatī"ti. Paṭhamapurisatthadīpakena paccateti iminā tumhasaddassa asamānādhikaraṇattā idha majjhimapurisavacanaṃ na hoti.

[SL Page 434] [\x 434/]

Hi ca mi ca mo ca himimā, tesu atha pubbāni iccādito vibhattīnaṃ jāti ca vattate.

Parātīti ettha iminā nipātanena nassa ṇattaṃ. Dhātūhi ṇeṇayaiccādito dhātūhīti ca attanopadāni bhāve ca kammanī"ti ito attanopadānīti ca vattate.

Katthaci "asa bhuvī"ti ādisu attanopadanivattanatthaṃ.

Ekakālānamevāti bhinnakālānamekābhidhānassa asambhavato tadanuparodhenāti parabhāsato vāyaṃ niyamo siddhoti veditabbo. Ekato ekajjhaṃ abhidhānaṃekābhidhānaṃ, tasmiṃ ekābhidhāne. Gamusappaiccete gatimhi-gamane vattante.

Aññatthāti mānaantappaccayato aññatra paccaye kattari vihitāsu vattamānādivibhattīsu ca aniccañca vidhiṃ, parokkhāyaṃ parokkhāvibhattiyaṃ. Asantañca dīpeti. "Vibhattīsū"ti avatvā sabbāsūti ettha sabbaggahaṇato mānantayakāritappaccayesū ca ccho hoti. Dādhātussa dajjaṃ vāti ito cāti vattate. Sakammakāpīti ettha apisaddo sopasaggattepi sakammakabhāvassa aniyatabhāvadīpanattho. Yathā "pabhavati sambhavati patiṭṭhātī"ti ādi. Bhāvo ca kammañca bhāvakammāni, tesu ayaṃ yappaccayo attanopadavisayeyeva issate. Tena bhāvakammesu tabbānīyāti ādisu na hoti. Kattari parassapadanti kattari parassapadassa siddhattā akattariyevedaṃ attanopadānaṃ parassapadatta vidhānanti viññāyati. Yakārassa paradvebhāvo ṭhāneti dvittaṃ.

Vipariṇāmenāti bhāvakammesu yoti ito yaggahaṇaṃ chaṭṭhivipariṇāmenānuvattate.

Cavaggo ca yakāravakārattañca cavaggayakāravakārattaṃ. Ettha ca tadanuparodhenāti paribhāsato cavaggatavaggānameva dhātvantabhūtānaṃ saha yappaccayena cavaggādeso. Yakāravakārattaṃ pana dhātvantabhūtāna ravānameva sayappaccayānaṃ bhavatiti daṭṭhabbaṃ.

Kammakattarīti yadā kammameva parena karīyamānasāmaggibalena sukaraṃ hoti tadā kammakattāti voharīyati. Yathā sayameva odano paccateti.

[SL Page 435] [\x 435/]

Vipariṇāmena tassāti ca vuttavacanaṃ tamhi yetī ca vattate.

Tu ca antu ca hi ca tho ca mi ca mo ca taṃ ca antaṃ ca ssu ca vho ca e ca āmase cāti samāhāradvaṇdo. Evaṃ sabbattha vibhattīsu. Pañcamīti tvādīnaṃ sakkatavohāro.

Vidhi ca nimantanañca ajjhesanañca anumati ca patthanā ca pattakālo ca. Tattha paresaṃ aññātakassa kattabbādino atthassa ñāpanaṃ vidhi, "evaṃ me rūpaṃ hotū"ti ādinā adhiṭṭhānādi ca. Nimantanaṃ deyyadhammapaṭiggahaṇādiatthaniyogakaraṇaṃ. Ajjhesanaṃ dhammadesanādiatthāya sakkārapubbakāyācanaṃ. Anumati kattabbassa anujānanaṃ.

Vipariṇāmenāti akāro dīghaṃ himīmesūti ito pañcamiyantavasena akāraggahaṇamanuvattate. Adhivāsetūti adhipubbassa vasa nivāse iccetassa dhātūhi ṇeṇayāti ādinā ṇeppaccaye asaṃyogantassa vuddhi kāriteti vuddhimhi ca kate tato dhātuppaccayehi vibhattiyoti vidhāya iminā nimantanatthe tuppaccaye ca kate rūpaṃ. Nisīdatūti sadavisaraṇagatyavasādanesūti imassa nipubbassa tuppaccaye ca kate sadassa sīdattanti sīdādese ca kate rūpaṃ. Idaṃ āsanena nimantanaṃ nāma. Desetūti disa atisajjanādisūti imassa curādito ṇeṇayāti ṇe, vuddhimhi ca kate rūpaṃ. Pucchāti puccha pucchaneti imassa rūpaṃ. Pavisatūti visappavesaneti imassa rūpaṃ. Dadāhi dehīti dadāneti imassa rūpāni. Karotūti kara karaṇeti imassa rūpaṃ.

Parikappavacane paṭhamapurisādiekavacanantānaṃ "bhave vaṇde"ti ādīnaṃ sattamiyantapaṭirūpakatādassanato eyyādīnaṃ sattamīsaññā vuttāti daṭṭhabbaṃ. Āṇatyāsiṭṭhenuttakāleti ito anuttakāleti vattate.

Anumati ca parikappo ca = anumatiparikappā, so eva attho. Tasmiṃ. Anuttakāleti atītādivasena akathitakāle. Ettha ca "anumatiparikappe sattamī"ti vattabbepi atthaggahaṇassa adhikattā taṃ phalaṃ dassetuṃ atthaggahaṇena vidhinimantanādisu cāti vuttaṃ. Ādisaddena ajjhesanapatthanā gayhanti. Hetukirayāya sambhaveti yadi so paṭhama

[SL Page 436] [\x 436/]
Vaye pabbajeyyāti ādisu pabbajjādihetukirayāya sambhave sati, arahā bhaveyyāti ādinā arahantabhavanādiphalakirayāsambhavaparikappanassa idaṃ udāharaṇā. Tathāti parassapade vuttanayassa atideso.

Apaccakkhe parokkhātīteti apaccakkhe, atīteti ca vattate.

Hīyoti anantarātītadivaso vuccati. Pabhūtisaddo ādi attho. Hīyo paṭṭhāyāti attho. Paccakkhe vāti vatthupaccakkhabhūte vā hīyo paṭṭhāya atīte kāle gamyamāne hīyattanī saññitā vibhatti hotīti attho.

Akāroca āgamo = akārāgamo. Hīyattanī ca ajjatanī ca kālātipatti cāti itaretarayogadvaṇdo.

Satissareti, bhuvādirudhādidhātūnamante appaccayabhūte sare sati, ajjatanīkālātipattīsu ca dhātvante vibhattisare ikārāgame ca sati. Puna idha akārāgamavidhānassa niratthakattā tadanuparodhenāti paribhāsato ca payogānurodhā payogassa anurūpato, dhātūnamādimhi yevāyaṃ akārāgamo hotīti sāmatthiyato paribhāsato ca siddhanti adhippāyo.

Hīyattanī ca sattamī ca pañcamī ca vattamānā cāti dvaṇdo.

Patigatamakkhanti = paccakkhaṃ. Iṇdriyasannissitañāṇaṃ, iṇdriyagocaraṃ vatthu ca. Na pacacakkhanti = appaccakkhaṃ, tasmiṃ.

Vipariṇāmenāti dhātūhi ṇeṇayāti ito dhātuggahaṇaṃ chaṭṭhivipariṇāmena vattatīti attho.

Ādibhūtā vaṇṇā = ādivaṇṇā, tesaṃ. Idaṃ bhuvādīsu bhūsaddādikaṃ saṇdhāya vuttaṃ. Eko saro etesanti = ekasarā.

Khajasesūti khajasappaccayesu paresu ca parokkhā vibhattiyañca sabbesaṃ dhātūnaṃ niccaṃ dvebhāvo hoti. Juhotyādi dhātugaṇassapi appaccaye pare niccaṃ dvebhāvo hoti. Kiccādiketi "juhitabbaṃ hotabbaṃ pajahitabbaṃ pahātabbaṃ vidhātabbaṃ"nti ādisu kiccappaccayesu ca, "jahitvā jahituṃ hotuṃ vidahitvā vidhāyā"ti ādisu kitakappaccayesu kvaci vikappena juhotyādisseva hoti. Apisaddena aññattha "caṃkamati caṃkamanti" ādīsupi hoti. "Dātabbaṃ datvā hutaṃ hitaṃ dinna"nti ādīsu kvaci na bhavati.

[SL Page 437] [\x 437/]

Tena vuttaṃ: vavatthitavibhāsatthoyaṃ vāsaddoti

Sagupussāti gupassa gupu. Tena gupukāreṇa sahitassa khachasappaccayesu avaṇṇassa gussa ukārassava ikāro hoti. Abbhāsagatassa vāssa antassa īkāro hoti. Akāro pana parokkhāya bhussa antasseva ime ivaṇṇo akāro ca yathā nipātā. Brū ca bhū ca brūbhū, tesaṃ. Āha ca bhūvo ca = āha-bhūvā. Sīhagatiyā "kvaci dhātū"ti ādito sīhāvalokanena ikārova āgamo.

Sa sabbadhātūkaṃva = asabbadhātukanti vibhattibhāvena sabbadhātukasadisā parokkhā ajjatanī bhavissantikālātipattiyo ca vuccanti. Na iti nipātassa "amanusso"ti ādisu viya sadisatthavuttito daṭṭhabbaṃ. Byañjanādimbhevāti tthambhassati ssantievaṃ ādike byañjanapubbake eva asabbadhātukavibhattimhi pare ayaṃ ikārāgamo bhavati. Na pana sarādike a i evamādike vibhattike vacane pare. Ayaṃ pana viseso. Kvacīti adhikārato siddhoti veditabbo. Tadanuparodhenāti paribhāsato ca byañjanādopi byañjanapubbakepi asabbadhātuke pare "dassati"*ti ādisu kvaci ikārāgamo no siyā na siyāti attho.

Kassa vaṇṇassa sambaṇdhī vaggo kavaggo.

Appaccakkhe parokkhātīteti ito apaccakkhe atīte ti ca hīyoppabhūti paccakkhe hīyattanīti ito paccakkheti ca vattate.

Samīpe samīpabhūte atīte kāle na hīyoppabhūti. Tenāha vuttiyaṃ ajjappabhūti atīte kāleti maṇḍūkagatiyā dādhātussa dajjaṃ vāti ito.

Māti paṭisedhavācakena nipātena yogo sambaṇdho māyogo. Sabbakālaggahaṇaṃ paccuppannaanāgatakālepi hīyattanādīnaṃ vidhānatthaṃ. Tato santānaruppanaṃ bhavantassa sahicaye bhāvino ca mā bhavā mā bhavi mā bhavatūti paṭisedho vutto hoti.
* "Dassadattā"ti-katthaci. "Dassadiṭṭhāti" bahusu.
"Bhavipariyayo lo vā"ti. Itoti sīhaḷavāyākhyāne.

[SL Page 438] [\x 438/]

Mahatiyā saññāya payojanaṃ dassetuṃ bhavissati kālayogatoti ādi vuttaṃ. Na āgato asampattoti = anāgato.

Taṃkālavacanicchayāti anāgatakālaṃ katvā vattumicchāya atītepi kāle bhavissantīvibhatti hoti yathā: anekajātisaṃsāraṃ saṇdhāvissanti. Ādisaddena "yā pubbe bodhisattānaṃ pallaṃkavaramābhuje, nimittāti padissanti ādī saṃgayhanti. Bhavissate tenāti tena purisena anāgate bhavananti attho.

Kālassa kirayāya atipatanaṃ, atikkamo, viruddhapaccayūpanipātato, virodhippaccayasannidhānato, kāraṇavekallato pacanādi kirayāyuppattihetūnaṃ kaṭṭhādīnaṃ vikalattā vā, sādhakassa kirayānibbattakassa virodhi sannidhānato, sahakārīkāraṇavekallato, sattiviraho viyogoti. Tena. Accantānuppattīti hetukirayāya asambhavena phalakirayāya accantaṃ asambhavo. Paṭhamavaye pabbajjaṃ alabhissāti hetukirayāya pabbajito bhaveyyāti attho.

Sapmatīti vattamānakāle, pañcamī sattamī vattamānā vibhatti hoti. Bhavissanti ekā ca anāgate kāle bhavati. Parokkhā hīyattanī ajjatanī kālātipatti saṅkhātā catasso vibhattiyo atītakālikā atītakāleyeva bhavantīti attho.

Chakālikavibhattinayo.

Chakālikavibhattinayaṃ dassetvā bhuvādīnameva yesaṃ visesavidhānaṃ atthi dassetuṃ isū icchākantisūti ādi āraddhaṃ. Dhātūnanti dhātussanto loponekasarassāti ito dhātuggahaṇaṃ vacanavipariṇāmena anuvattate. Isu ca yamo cāti isūyamā. Tesaṃ. Icchatīti ettha saṃyogantattā upantassa ikārassa vuddhi na hoti. Viāpubbatte sati vāyamati havipariyayo lo cāti ito vāggahaṇaṃ asasmā mimānaṃ mbhimhāntalopo cāti ito antalopaggahaṇaṃ cānuvattate.

[SL Page 439] [\x 439/]

Ī ca iṃ ca = īiṃ. Tesaṃ īinnaṃ. Ajjatanivibhattivacanānaṃ tthā ca tthaṃ ca = tthatthaṃ.

Ssassa cāti anuvattamāne puna sappaccayaggahaṇassa adhikattā tapphalaṃ dassetuṃ sappaccayaggahaṇenāti ādi vuttaṃ. Dutiyañcetthāti vo ca vo cāti vaca iti vattabbe ekasesasayena vā tanninayena vā dutiyañcettha vaggahaṇaṃ icchitabbaṃ.

Avocumhāti ettha kvaci dhātūti ādinā uttaṃ.

Asasmā mimānaṃ mhimbhāntalopo cāti ito antalopo ti ca havipariyayo lo vāti ito maṇḍūkagatiyā vāci ca vattate.

Yeti vacavasavahādīnamukāro vassa yeti ito yeti vattamāne hassa yakārena vipariyayo heṭṭhupariyatā havipariyayo.

Nimittabhūtayakārassāti "ye"ti yakārasseva adhikārato sutattā vuttaṃ.

Jaro ca maro ca = jaramarā. Tesaṃ. Jīro ca jiyyo ca mīyyo cāti jīrajiyyamiyyā.

Passo ca disso ca dakkho ca = passadīssadakkhā. Ettha ca dissaggahaṇaṃ kammani padissatiti passābhāvapasaṅganivattanatthaṃ.

Addasāti ajjatanīattanopadapaṭhamapurisekavacanepirūpaṃ.

Sabbattha ge gīti ito sabbatthāti vattate. Dadhāntato to yo kvacīti ito "kvaci"ti ca.

Sīdassa bhāvo = sīdattaṃ. Yamhi dadhā iccādito yamhīti vattate.

Dadhātussa dajjaṃ vāti ito vāti vattate.

Eyyassa ñāto iyāñā vāti ito vāti vattate.*
* "Eyyassa ñāto iyāñā"ti mukhamatta dīpaniyaṃ.

[SL Page 440] [\x 440/]

Nāñño savuddhikabhuvādito tudādito ca paro appaccayo na lopamāpajjatīti attho. Huvādijuhotyādīparaṃ ṭhapetvā tadanuparodhenātipi vacanato savuddhikehipi kvacideva appaccayassa ekāro.

Dhātavo ca vibhattiyo ca paccayā ca = dhātuvibhattippaccayā, tesaṃ. Dīgho ca tassa viparito ca ādeso ca lopo ca āgamo cāti viggaho. Kvaci dhātūti ettha dhātuggahaṇasāhacariyato vibhattippaccayāpi dhātuvihitāyeva gahitāni tantabbihitānameva iminā dīgharassādikāriyavidhānaṃ hoti.

Na taddhitasamāsādīsu adhikesūti dassetuṃ idha dhātvadhikāreti ādiniyamanaṃ vuttaṃ. Tabbiparitaggahaṇena rassattaṃ gahitaṃ.

Kiyādīnanni kī su lu iccevamādīnaṃ dhātūnaṃ nāppaccaye pare rassattaṃ hoti. Aññadhātūnañca dādhāṭhāiccevamādīnañca bhavissantiādisaṃyoge pare rassattaṃ. Āīūnaṃ vibhattīnaṃ mbhāssāantassa ca vikappena rassattaṃ.

Ajjatanimhi pare hamito cchassa ñchādeso. Assa gamidhātussa ajjataniyaṃ vikappena gāādeso ca uvāgamo vā tthambhesūti tthamhesū vā ukārāgamo ca hotīti attho. Yamhi paccaye pare sūyati jīyatiti ādisu dhātūnamantassa dīgho ca.

Eyyaeyyāsieyyāmietesaṃ ca vā ettañca hoti ssessa vibhattissa ekāro attañca pāpuṇeyya. Hīyattanīajjatanīsu okāravibhattiyo attamittañcāti akārattaṃ ikārattañca vā papponti. Yathā "māvoca pharusaṃ kañci mā tvaṃ bhāyi mahārāja." Ajjatanīhīyattanīsu attanopade "ā-ttha" iccete yathākkamaṃ "ttha-ta" iccādese vā papponti.

Tathā brūto tiattīnaṃ au vāha va dhātuyāti kvaci dhātūti ādinā brūto, brūdhātuto parāsaṃ taantīnaṃ vibhattīnaṃ vā vikappena, au ādesā honti, brūdhātuyā āhaādeso ca.
"Tadantabbi hitānamevā"ti maññe.
"Vihitesu"
[SL Page 441] [\x 441/]

Evaṃ kate "āha āhu" iti rūpaṃ veditabbaṃ. Ekāro-kāratoti "pālenti, karonti, pālento, karonto" evamādisu ekārokārato paro ettha vibhattippaccayānamādibhūto saṃyoganto akāro niccaṃ lopamāpajjati. Na tvekārokārāti attho. Vajjāsīti ettha eyyassa lopo.

Pubbobbhāsoti ito abbhāsaggahaṇaṃ antassivaṇṇākāro vāti ito antaggahaṇaṃ vāggahaṇañcānuvattate.

O ava sareti ito o sare, eayāti ito eti ca vattamāne:

Hotissa dhātussa saro = hotissaro. Eha ca oha ca e ca = ehohe.

O ava sareti ito sareti ca dhātūhi ṇeṇaya iccādito dhātuggahaṇañcānuvattate.

Ajaṃ gāmaṃ netīti ettha ajanti padhānakammaṃ na itaraṃ padhānaṃ, tena vuttaṃ nīyate gāmamajoti. Antassivaṇṇākāro vāti ito vāti vattamāne:

Dā ca dhā ca mā ca ṭhā ca hā ca pā ca mahamathādayo cāti viggaho. "Antassa īkāro"ti vattabbe "sacchaṇdato hi vacanānampavattī"ti ñāyena anto īkāramāpajjateti vuttaṃ. Niccatthoyamīti ivaṇṇāgamo vāti ikārāgamepi siddhe punārambho niccattho hoti. Antassivaṇṇākāro vāti ito vāti ettha vattamāne:

Pā piboti ettha vavatthitavibhāsatthavādhikārato "pānīyaṃ pātabba"nti ādisu na hoti.

Bhūvīti bhavane sattāyanti attho.

Asasmāti asasmā mimānaṃ mhimhāntalopo cāti ito asasmā antalopoti ca vattamāne.

Jaramarānaṃ jīrajiyyamīyyā vāti ito vāti vattamāne:

Ādissa ādisarassa lopo = ādilopo.

[SL Page 442] [\x 442/]

Atthi atthūti ādisu antalopavidhānasāmatthiyato ādilopo na hoti.

Asasmā antalopo cāti ca anuvattate atthāti bhavatha. Bhavipariyayo lo vāti ito vāti vattate. Mi ca mo ca mimā, tesaṃ. Mhi ca mhā ca = mhimhā. Antassa lopo-antalopo.

Tthussa bhāvo = tthuttaṃ.

Asatoti asadhātuto. Āsīti ettha sarā saro lopanti pubbasare lutte dīghanti parasarassa dīgho.

Jaramarānaṃ jirajiyyamiyyā vāti ito vāti ca sabbatthāsassādilopo cāti ito asassāti ca vattate.

Asabbadhātuketi asabbadhātukavibhattimhi pare.

Kvaci dhātu iccādito kvacīti vattate.

Āhaṃsūti ettha parokkhāyaṃ uvacanassa kvaci dhātūti ādinā "aṃsu" ādeso.

Hanassa ghātoti ito hanassāti vattate.

Vibhattippaccayesūti ettha vattamānādivibhattīsu kiccakitakappaccayesu ca. Khādeseti vacimucabhujāditoti* ettha ādisaddena hanatopi parassa ssa ssa kha ādese kate kvaci dhātūti ādinā hanantassa nassa niggahītaṃ.

Huvādinayo.

Hu dānādanabhavyapadānesūti hū iccayaṃ dhātu dāne ca. Adanannāma bhakkhaṇaṃ. Tasmiṃ-adane ca. Bhavyassa aggimhi juhitabbassa iṇdhanasappiādikassa dāne ca pavattatīti attho.

Pubbobbhāsoti ito abbhāsoti vattate.
* Netaṃ suttaṃ api ca kho "labhasmā ī innaṃ tthattha"nti ettha vutti vacanamattaṃ.
Ayamattha vikappo sīhalavyābyādīhi na sameti-"ādānaṃ nāma gahaṇanti" vattabbanti maññe.

[SL Page 443] [\x 443/]

Jhalānamiyuvā sare vāti ito jhalānaṃ sareti vattamāne:

Yakāro ca vakāro ca = yavakārā. Ettha kāraggahaṇamasaṇdehatthaṃ. Apadantassāti idaṃ visesanaṃ padantassa vamodudantānanti iminā sijjhanato vuttaṃ.

Hilopaṃ vāti ito vāti vattate.

Dāssa dhātussa anto = dānto, tassa-dāntassa. Mi ca mo ca = mimā, tesu. Adadā dānanti idaṃ attanopadavasena vuttaṃ.

Rassattanti kvaci dhātūti ādinā.

Dādhādayo panettha avuddhikā bhuvādayo. Luttaavikaraṇā juhotyādayo dvebhāvarūpā.

Juhotyādinayo.

Bhūvādito a iti ito aiti vattamāne.

Rudhi ādi yesante rudhādayo, tato rudhādito niggahītapubbañca iti catuppamidaṃ. Kattari vibhattippaccayesūti kattari vīhitāsu vibhattīsu mānantādippaccayesu ca paresūti attho. Tato pubbanti appaccayato pubbaṃ hutvā niggahītaṃ dhātusarato parañca hutvā hoti.

Tadanuparodhenāti paribhāsato. Ssassa chādeseti vasachidalabhāditoti heṭṭhā niyamattā chidatopi ssa ssa chādese kate byañjanantassa vo chappaccayesu cāti dakārassa cakāre ca kate checchatīti rūpaṃ. Checchati yabhākkhatīti ādisu paṭhamaṃ aññesu cāti vuddhiṃ katvā pacchā chakārakhakārādesā kātabbā.
Rudhādinayo.

Yaggahaṇanti bhāvakammesu yoti ito chaṭṭhivipariṇāmena yaggahaṇañca, tassa cavaggayakāravakārattaṃ sadhātvantassāti ca pubbarūpaṃ cāti ca vattamāne:

[SL Page 444] [\x 444/]

Kātabbāti iminā bhāvakammavihitayappaccayassa vutta ādese kattaripi atidisanto yathā kattari cāti vuttanti dasseti.

Bo vassāti paṭhamaṃ vakārassa bakāre kate sati paradvebhāvo ṭhāneti dvittaṃ kātabbaṃ. Ñāse pana: paṭhamaṃ dvittaṃ katvā pacchā dvayassa vuttattā idhāpi vuttaṃ.

Udapajjāti ādisu yavamadanādisuttena dakārāgamo.

Khujjhatīti ādisu vagge ghosādisuttena dvittaṃ.

Ñādesoti tavaggapañcamassa sayakārassa nassa sathā kattari cāti cavaggapañcamo.

Divādīnayo.

Hilopaṃ vāti hilope, kvaci dhātvādinā rassatte ca suṇa iti rūpaṃ.

Ṇappaccayalopeti kvaci dhātvādinā sattamajjatanimhīti yogavibhāgena sāgamo.

Asakkhīti ādisu sakassa khādese vagge ghosādinā dvittaṃ.

Svādinayo.

Kī iccayaṃ dhātu ādi dhātūnaṃ te = kiyādayo. Ettha jhalānamiyuvā sare vāti kīsaddantassa īkārassa iyādeso. Kattariti kattari vihitesu paccayesūti daṭṭhabbaṃ. Nāppaccayo paro yasmā sa = nāparo, tassa bhāvo = nāparattaṃ. Tasmā. Etena "yaṇuṇānāniṭṭhādisu vuṭṭhi na"iti gahito nāppaccayo ayanti dassito hoti.

Antassivaṇṇākāro vāti ito vāti vattate.

Jā ca jañca nā cāti jājantā.

Idhāti ākhyātavisaye, chādeso nāmhi pare eva nañādisu paresu, idhevāyaṃ niyamo. Tena "jānanajānanakā"disu

[SL Page 445] [\x 445/]

Kitakesu jādeso anivāritova. Jaṃ ādeso ñāmhi paro. Ayañca niyamo vavatthitavibhāsattha vāsaddassānuvattanato labhati tadanuparodhenāti parihāsato ca.
Ekāroti ikārassa saralopādisuttena pubbalope kate ekaro hoti. Dvittanti para dvehāvo ṭhāneti yakārassa dvittaṃ. Iyā ca ñā ca = iyāñā.

Eyyassa ñāto iyāñā vāti ito ñātoti vāti ca vattamāne:

Yakārattañca ñāse vuttattā.

Ñāmhīti ñādese pare niccaṃ nālopo. Ajjatanādisu ajjatanībhavissantikālātipattisu vihāsā nālopo. Aññattha vattamānādivibhattisu na cāyaṃ lopo hoti. Timbhiti "nāyati"ti ādisu nāto timhi pare nāppaccayassa yakārattaṃ hoti.

Vijānemūti ettha kvaci dhātvādinā eyyāmassa emu ādeso.

Gaha ādi pakāro yassa soyaṃ = gahādi. Tato. Ppo ca ṇhā ca = ppaṇhā.

Kīyādito nāti iminā nāppaccaye siddhepi ṇhāppaccayassa visuṃ ārambho havipariyayattho.

Gahassa gheppeti ito gahassāti vattate.

Hassa lopo = halopo vacavasavahādīnamukāro. Vassayeti ito yeti vattate. Vipariyayayo heḍipariyatā. Tadā sāgamoti ikārāgamassa karaṇato paṭhamatarameva sakārāgamo hoti.

Kiyādinayo.

Tanu ādi yesante = tanādayo. Tato. O ca yiro ca = oyirā.

Eyyassa ñāto iyāñā vāti ito vāti vattate. Nāssa lopo yakārattaṃ, lopañcettamakāroti evaṃ nā-

[SL Page 446] [\x 446/]

Ādīnaṃ vikaraṇānaṃ kāriyavidhippakaraṇattā uttamokāroti ettha okāroti ovikaraṇappaccayo ca gahitoti daṭṭhabbo. Rakāra lopo kvaci dhātvādinā.

Ethādissāti karato parassa eyyassa ethasaddādibhūtassa ekārassa ca kvaci dhātūti ādinā āttaṃ hoti. Eyyumādisūti eyyuṃ eyyāsīti ādisu eyyasaddassa lopo ca hoti.

Akatthāti ettha kvaci dhātūti ādinā rassa oppaccayassa ca lopo. Havipariyayo lo vāti ito vāti vattate.

Hilopaṃvāti ito lopoti ca hotissarogobhe bhavissantiṇī ti ādito bhavissantiṇi ssa ssa cāti vattate. "Ssassa cā"ti adhikāre sati puna sappaccayaggahaṇassa adhikattā tapphalaṃ dassetuṃ adhikabhūtasappaccayaggahaṇenāti ādi vuttaṃ.
Tanādinayo.

Sīhāvalokanenāti attanopadāni bhāve ca kammanī-ti ito sīhavilokanena bhāve ca kammanīti ca vattate

Curatheyyā ti ayaṃ dhātu ādi yesante-curādayo. Tato curādito. Ṇe ca ṇayo ca = ṇṇeyā. Saṃyogo ante etassāti = saṃyoganto. Na saṃyoganto-asaṃyoganto. Tassāti attho.

Curānadiyo.

Idha ghattadhāti bhuvādito a iccādinā vikaraṇappaccayabhedena idha kaccāyanena* dassitā dhātugaṇā evaṃ sattadhā sattapakārā bhavantīti attho.

Vikaraṇavidhānanti vikaraṇappaccayānaṃ vidhi samattaṃ niṭṭhitanti attho.

"Yirato"ti maññe
"Etha saṇe"ti sattamiyaṃ ethappaccayo.
* "Kaccāyane" ti vā pāṭho.

[SL Page 447] [\x 447/]

Dhātvatthe vihitā paccayā = dhātupaccayā. Te antā yesante = dhātuppaccayantā. Kha iti paccayo ādi yesaṃ chasaāyaīyādīnaṃ te = khādayo hetvatthe vihitā ṇeṇayādayo kāritā te antā yesante = kāritattā. Khādayo ca kāritantā cāti khādikāritantā. Dhātuggahaṇanti ettha anantarasutte dhātuggahaṇaṃ liṅgaggahaṇena yadi nāma byavahitaṃ tathāpi tijagupādīnaṃ dhātuttā tadanupayogattā sāmatthiyato dhātuggahaṇameva idhānuvattīyatīti daṭṭhabbaṃ. Tenāha vuttiyaṃ tijagupakitamānaiccetehi dhātūhīti.

Puraggahaṇaṃ paccayaggahaṇañca yāva idha ākhyāte kibbidhāne ca paccayavidhānasāmatthiyato tattha sabbattha anuvattatīti dassetuṃ parā paccayāti ca adhikāroti vuttaṃ.

Tijo ca gupo ca kito ca māno ca = tijagupakitamānā. Tehi kho va cho va so va = khajasā.

Vavatthitavibhāsatoti idha vāsaddassa vavatthitavibhāsattā tija dhātuto khantiyaṃ abhidheyyāyaṃ khappaccayova hoti. Nāññattha. Niṇdāyamettha gupato tu chappaccayo ca kita-dhātuto saṃsayarogāpanayanesu chappaccayo ca. Mānato upadhāraṇatthe sappaccayo ca nāññattheti ayaṃ niyamo veditabbo tato aññatthe tyādayo kiccakitakāca anivāritāca.

Byañjanantassa co chappaccayesu cāti ito byañjanantasseti vattamāne:

Dhātuppaccayehīti khantiācārādibhede payojakabyāpārabhūte dhātvatthe vihitā paccayā = dhātuppaccayā. Ke te? Khādikāritantehī etena dhātuppaccayāti savisesena vacanena dhātuto vihitesu tyādivibhattisu kiccakitake cāti pasaṅgaṃ nivatteti.

Atikkamma pavattaṃ vākyaṃ = ativākyaṃ, pharusavacanaṃ. Titikkhatīti sahatīti attho.

Chappaccayesūti ettha bahuvacanena "gacchatī"ti ādisu paccayekadesabhūtassāpi gahaṇaṃ veditabbaṃ. Jigucchatīti garahati. Gopetīti ettha lopañcettamakāroti ekāro. Pubbobbhāsoti ito abbhāsaggahaṇamanuvattate.

[SL Page 448] [\x 448/]

Māno ca kito ca = mānakitā, tesaṃ. Vo ca to ca = vatā. Tesaṃ bhāvo = vatattaṃ. Vakārattaṃ takārattaṃ cāti attho. Vicikicchatīti saṃsayamāpajjati.

Pā ca mā ca = pāmā. Tesaṃ. Dhātvekadesattā dhātuvohārena vuttaṃ. Pāmānaṃ dhātūnanti antassivaṇṇākāro vāti ito vāggahahaṇānuvattanato tadanuparodhenāti paribhāsato vā pāssa vikappena vādeso tena "pivāsatī"ti sijjhati. Vīmaṃsatīti vicāreti. Bhottunti bhujato icchatthesu samānakattukesu tavetuṃ vāti tuṃpaccaye kate vuddhiṃ katvā bhujādīnamanto no dvi cāti dhātvantalope tassa ca dvitte kate rūpaṃ.

Tijagupa iccādito khachasā vāti ca vattate.

Bhujo ca ghaso ca haro ca su ca po ca te ādi yesanto bhujaghasaharasupādayo. Tehi. Tuṃ ca icchā ca tumicchā. Samānakattubhāve yuttānaṃ tumicchānaṃ atthā = tumicchatthā, tesu, tumantayuttaicchā eva vā atthā = tumicchatthā, tesu. Tena bhojanamicchati bhottuṃ vajatīti ādisu tumantarahite icchatthe icchārahite tumatthe va khādayo na honti. "Bhottumicchā = bubhukkhā"ti ādi pana kitantavasena sijjhati.

Ṭhānupacārenāti giṃādesassa ṭhānino harassa dhātuttā tadupacārena "dhātū"ti vohārasambhavato kvacāti vaṇṇāna miccādinā dvittaṃ.

Āya nāmato kattu upamānā ācāre iti pañcapadamidaṃ. Dakāro saṇdhijo. Pabbatāyatīti ettha dhātuppaccayantānaṃ bhujādittā bhuvādito a iti appaccayo na hoti. "Titikkhatī"ti ādisupi eseva nayo samuddamivāti sīlavelānatikkamādikāraṇena saṅgho attānaṃ samuddamivācaratīti ādinā dhātuppaccaye sabbattha vādhikārato vākyampi siddhaṃ bhavati.

Āya nāmatoti ādito nāmato ācāreti ca vattate.

Īyo upamānā cāti tipadamidaṃ. Kattuggahaṇanivattanatthanti purimasuttato upamānaggahaṇe anuvattamāne tanniyāmakaṃ kattuggahaṇampi anuvatteyya. Tato tannivattanatthanti attho.

[SL Page 449] [\x 449/]

Attano atthāya icchā-atticchā, sāyeva attho = atticchattho, tasmiṃ.

Dhātūhi ṇe ṇaya iccādito kāritaggahaṇamanuvattate.

Dhāturūpe dhātupaccayayoge

Taṃ karotiti ādike payujjamāne nāmayogini sati tato nāmato ṇayappaccayo.

Casaddena ṇe va. Vibhattuppattīti dhātuppaccayehi vibhattiyotiminā. Pamāṇayatīti pamāṇaṃ karoti amissayatīti amissaṃ karoti.

Evaṃ nāmato dhātvatthe āyādippaccaye vidhāya idāni dhātuto ca hetvatthe ṇe ṇayādike vidhātuṃ dhātūhīti āraddhaṃ. Ṇe ca ṇayo ca ṇāpe ca ṇāpayo cāti dvaṇdo. Kāritānīti puthusaññākaraṇañca payojakabyāpāraviññāpanatthameva.

"Dhātūhī"ti avisesena vuttattā sabbehīti laddhaṃ atthato sāmatthiyato. Payojakabyāpāro nāma āṇāpanaṃ.

Vāsaddassānuvattitoti tijagupakitamānehi khachasāvāti ito yathānupubbakavādhikārānuvattanato. Uvaṇṇantā dhātuto ṇe ṇayāva honti. Yathā: bhāveti, bhāvayati, sāveti, sāvayati. Akārantadhātuto ca ṇāpe, ṇāpayāti ime pacchimabhūtā dve paccayā siyuṃ. Yathā: dāpeti, dāpayati, patiṭṭhāpeti, patiṭṭhāpayati. Yesato byañjanantato cattāropi dvepi honti, yathā: kāreti, kāyati, kārāpeti, kārāpayati, dameti, damayati. Ivaṇṇantato ekārantato paradve. Yathā: sayāpeti, sayāpayati, āṇāpeti, āṇāpayati, cintāpeti, cintāpayati. Akammakāti ye kammanirapekkhakirayāvācakā "tiṭṭhati setī"ti ādikā dhātavo te kāritavisaye sakammakā honti. Yathā, ñattiṃ ṭhapeti, bhikkhuṃ sayāpeti. Ye "gacchati, pacatī"ti ādikā sakammakā dhātavo te kārite dvikammakā assu bhaveyyuṃ. Yathā: purisaṃ gāmaṃ gamayati, devadattaṃ odanaṃ pāceti. Sabhāvena dvikammakā pana nikammakā honti. Yathā: yaññadattaṃ kambalaṃ yācāpeti brāhmaṇaṃ, brāhmaṇena vā devadatto.
Upaparikkhitabba'midaṃ ṭhānaṃ.

[SL Page 450] [\x 450/]

Tasmāti yasmā akammakāpi kāritavisaye sakammakā honti, tasmā kāraṇā. Kārite kattari ca kamme eva ca ākhyātavibhattiyā sambhavo hoti na bhāve. Suddhakattāti yo karoti sa kattāti vutto suddhakattāpi kāritavisaye hetukattārā payujjamānattā kammasaññāto hoti. Yathā:devadattaṃ kammaṃ kāreti yaññadatto.

Nīyādīnanti nī pāpuṇane ti ādīnaṃ dvikammakānaṃ nayanakirayāya etena sabhāvato parikappato vā siddhena ajādīnaṃ kammānaṃ vattumicchatantarattā yaṃ ajādikaṃ padhānaṃ kammaṃ, yañca "duhayācabhikkhapucchā"ti ādisaṅkhātaduhādīnaṃ dvikammakadhātūnaṃ yaññadattādi appadhānaṃ kammaṃ, kāritavisaye yañcasuddhakattasaññitaṃ kammaṃ, tadetaṃ tividhampi kammaṃ ākhyātagocaraṃ kammani vihitāya ākhyātavibhattiyā gocaraṃ abhidheyyaṃ bhavati, na aññaṃ. Yathā: "devadattena nīyati gāmamajo, sakena pāpakammena nirayaṃ nīyati. Dukammanti, "yaññadatto kambalaṃ yācīyati brāhmaṇena, puriso kammaṃ kārīyati devadattena.

Yo koci bhavatīti suddhakattuno dassanaṃ. Tamañño bhavāhīti* ādi hetukattuno niyogadassanaṃ. Kitantavasenāpi vākyaṃ dassetuṃ athavā bhavantanti ādi vuttaṃ. Tañca sāmatthiyadassanavasena vuttanti dassetuṃ samatthanti ādi vuttaṃ. Liṅgakālasaṅkhyābhedaṃ anāmasitvā sāmaññato vākyaṃ dassetuṃ bhavituṃ payojetīti vāti vuttaṃ.

Kāriteti nimittopādānasāmatthiyato asaṃyogantassa dhātussāti siddhaṃ. O ava sareti ito oti, e ayāti ito eti ca vattate. Dhātūhi ṇe ṇaya iccādito dhātuggahaṇañca vattate.

Āvo ca āyo ca = āvāyā. "Oe" iti imesaṃ dhātvantabhāvo "kārite"ti nimittopādānasāmatthiyato siddhoti daṭṭhabbo. Bhāvetīti uppādeti, vaḍḍhayati vāti attho. Payojeti payuñjatīti attho.

Ghaṭādīnaṃ vāti ettha vāsaddassa vavatthitavibhāsattā "ghaṭeti, ugghāṭeti, atikkanto"ti ādisu vikappena vuddhi. "Kamento, damento, samentoti ādisu na hoti.
* "Bhavabhavā"ti mudditarūpasiddhipāliyaṃ.
[V Page 451 marusi44]
[SL Page 451] [\x 451/]
Kibbidhānaṃ.
Asaṃyogantassa vudhi kāriteti ito kāriteti vattate.

Ṇamhi rañjassa jo bhāvakaraṇesūti ito ṇamhīti vattate.

Ghātetīti pahārāpeti gaṇhāpetīti ettha gahādito ppaṇhāti vinādhikārena yogavibhāgena kāritepi ṇhāppaccayo.

Sakāritehīti nudādīhi yuṇvūnamanānanākānanakā sakāritehīti yadetaṃ kāritantehi dhātūhi paresaṃ yuṇvūnaṃ

Anānanakādi ādesavidhānadassanaṃ. Idameva "dhātuppaccayantato kāritappaccayā hontī"ti etassa atthassa ñāpakanti veditabbaṃ.

Sāsanatthantī pariyattisāsanopakāratthaṃ. Samuddiṭṭhanti mayā samāsato saṅkhepena sammā uddiṭṭhaṃ. Ākhyātaṃ ākhyātalakkhaṇaṃ, vicakkhaṇā nipuṇamatayo. Sakabuddhivisesena ācariyamatānugatena attano bāhusaccabalena, cintayantu vitthārato aviparītaṃ paṭivijjhantūti attho.

Chakālikanaye sesa bhuvādi catudhā vidha,
Rudhādi pañcadhā dhātuppaccayantā ca dassitā.

Iti rūpasiddhiṭīkāyaṃ ākhyātanayo chaṭṭho.

Idāni kibbidhānakappamārabhanto bhadantamahākaccāyanatthero attanā vakkhamānassa kibbidhānassa ānisaṃsavisesaṃ sakalassa jinavacanatthassa saṃrakkhaṇe kammakattukaraṇādisādhanakosallamūlakattā kibbidhānassa jinavacanasāsane bahūpakārattaṃ ca dassetuṃ.
"Mārāpeti" vā.
"Sāsanatthaṃ samuddiṭṭhaṃmayākhyātaṃ samāsato sakabuddhivisesena cintayantu vicakkhaṇā"ti.
Ayaṃ gāthā mudditarūpasiddhipāliyaṃ na dissate, kaccāyanavuttiyamāgatā cāyaṃ.
* "Kitabbidhānakappanti" katthaci.

[SL Page 452] [\x 452/]

Buddhaṃ ñāṇasamuddanti ādinā gāthācatukkamāha tattha buddhanti sayaṃ paṭividdhacatusaccadhammaṃ. Sabbassāpi ñeyyamaṇḍalassa sabbākārena jānanato sabbaññäṃ dasabalacatuvesārajjachaasādhāraṇādibhedena gambhīrāppameyyappabhāvato samuddabhūtena samanānāgatattā ñāṇasamuddaṃ paṇidhānatoppabhuti kappalakkhādhikacaturasaṅkheyyakālaṃ sakalassapi sattalokassa. Hetu nimittaṃ. Caturoghanittharaṇatthaṃ khinnāya khedaṃ gatāya mahākaruṇāpubbaṅgamāya paññāpāramīsaṃkhātāya matiyā buddhiyā samannāgatattā. Lokahetubinnamatiṃ. Evaṃvidhiṃ sakala lokassa jeṭṭhaseṭṭhaṃ aggaṃ sammāsambuddhaṃ pubbaṃ paṭhamaṃ, abhivaṇditvā payogānurūpabhāvakammakattukaraṇādisādhanasahitatāya sasādhanaṃ tekālika atītakālika vattamānakālika bhavissantikālikādibhedānaṃ dhātuvihitānaṃ ṇādippaccayānaṃ kitasaññītānaṃ kappānaṃ vidhānametthāti kitakappasaññitaṃ saddalakkhaṇaṃ pakaraṇaṃ ahaṃ vakkhāmīti sissānaṃ hitāya kathayissāmīti attho.

Idāni kitakappassa avassārambhanīyataṃ sādhanānisaṃsadassanamukhena dassento, sādhanamūlaṃ hi payogamāhūti ādi māha tattha sādhīyati nipphādīyati nibbattanīyādibhedā kirayā tena sabhāvato parikappato vā siddhena kammādinā kārakenāti sādhanaṃ, kammakattubhāvakaraṇādhikaraṇasampadānāpādānā. Bhāvo cettha sādhyasiddhisarūpattā sādhanaṃ. Tena bhāvasādhano'yaṃ saddoti vutto. Bhāvābhidheyyoti vuttaṃ hoti. Taṃ sādhanaṃ mūlamassāti = sādhanamūlaṃ. Payoganti rūpasiddhi dānasīlādisaddābhidhānaṃ. Payogamūlaṃ atthañca vacanatthāvagamanañca āhu paṇḍitā kathāyanti, vacanatthabhūtesu atthesu visāradamatayo asaṃhīrabuddhikā jinassa tathāgatassa sāsanadharā pariyattisāsanadharāti matā sammatāti attho.

Idāni aṇvayato vuttamevatthaṃ byatirekato daḷhīkaronto aṇdhoti ādimāha. Tattha desakavikaloti maggadesakena cakkhumatā vikalo rahito aṇdho upahatacakkhudvayo puriso kantāraṃ paṭipanno* sappaṭibhayaṭṭhānaṃ parivajjetu chāyūdakasampannaṃ khemaṭṭhānagāmimaggaṃ ceva
Idañcāpi gāthācatukkaṃ mudditarūpasiddhipāliyamanudāhaṭaṃ.
"Susādhana"nti mudditakaccāyanavuttiyaṃ.
* "Appaṭissayaṭṭhānanti" katthaci.

[SL Page 453] [\x 453/]

Hagetuṃ asakkonto antarāmagge naṭṭho sunaṭṭho'ca* hoti. Yathā ca ghatamadhutelāni bhesajjāni acchiddābhinnaveḷumattikādibhājanena vinā naṭṭhāni paṃsuādiṃ pavisitvā sussitvā vinaṭṭhānīti agayahūpagāni honti. Tathā evaṃ payogavikalo attho dhātuto kammakattubhāvakaraṇādivācakaṃ paccayaṃ katvā nipphāditena payogena abhidhānena phassādisabhāvaniruttisaddena vinā attho jinavacanattho phassavedanādisabhāvaniruttisaddānamattho naṭṭho. Akkharavipajjanena dunanīyamānatāya dunnayo ca hoti.

Idāni vuttamatthamupasaṃharitvā kitakappārambhassa mahatthitādassanena sissānaṃ taṃsavasena ādaraṃ janento ācariyo tasmā iccādinā avasānagāthamāha. Yasmā nibbavanasuddhiyā vinā payogavipajjane sati jinavacanatthopi vipajjati, tasmā mūnivacanatthassa tepiṭakasaṅkhātena jinavacanena vuttatthassa aviparītaphalasampannassa sikkhāttayasaṅgahitassa paṭipattipaṭivedhasaṅkhātassa atthassa aññatra buddhuppādā alabbhanīyatāya kāṇakacchapopamasutte vuttanayena atidullabhassa saṃrakkhaṇatthaṃ sammā yāva sāsanantaradhanā rakkhanatthaṃ saddhammassa ciraṭṭhitatthaṃ sissakānaṃ, saddhāpabbajitānaṃ kulaputtānaṃ. Hitaṃ sammāpaṭipattihetubhūtaṃ, kammakattubhāvakaraṇādhikaraṇasampadānāpādānasaṅkhātena sādhanena sahitaṃ kitakappaṃ kitakasaññitānaṃ tekālikādippaccayānaṃ vidhāyakaṃ kibbidhānaṃ nāma pakaraṇaṃ ahaṃ vakkhāmi vitthārena kathayissāmīti attho.

"Tasmā saṃrakkhaṇatthaṃ munivacanatthassa dullabhassāhaṃ vakkāmi sissakahitaṃ kitakappaṃ sādhanena yuta"nti vacanānurūpaṃ kitakārambhaṃ dassetuṃ atha dhātūhīti vuttaṃ. Atha ākhyātānantaraṃ bhāvakammakattukaraṇādhikaraṇasampadānāpādānakārakasaṅkhātābhidheyyayut- taṃ kibbidhānaṃ kitakappassa vidhānaṃ kitakappanti attho. Ettha kiccānampi kitakavohāralābhato saṅgaho daṭṭhabbo.

Tatthāti tasmiṃ kibbidhāne tesu kiccappaccayā tāva vuccanteti sambaṇdho. Paṭhamaṃ vuttattāti aññe kitīti kitsaññāvidhānato puretarameva te kiccāti kiccasaññāya ṭhapitattā.
* "Sunaṭṭhe vā"ti katthaci.

[SL Page 454] [\x 454/]

Kiccappaccayānaṃ tekālikattā tikālaviggahaṃ dassetuṃ bhūyateti ādi vuttaṃ bhūyateti devadattena sampati bhavanaṃ, abhavitthāti atīte bhavanaṃ, bhavissateti anāgato bhavananti attho.

Dhātuliṅgehi parāppaccayāti ito parāppaccayāti adhikāro veditabbo.

Bhavanaṃ = bhāvo. Karīyatīti = kammaṃ, bhāvo ca kammañca = bhāvakammāni. Tesu abhidheyyesūti attho. Tabbo ca anīyo ca = tabbānīyā. Yogavibhāgenāti "tabbānīyā"ti suttavibhāgato. Aññatra kattukaraṇādisu.

Arahasakkatthadīpakā arahatthassa sakkatthassa ca dīpakā "karaṇīyaṃ kusalaṃ pacanīyaṃ bhatta"nti evaṃ yathākkamaṃ kattuṃ arahatthassa yuttatthassa kattuṃ sakkuṇeyyatthassa ca dīpakā hutvā te kiccappaccayā bhāvatthe ca kammatthe ca bhavantīti sambaṇdho.

Ṇo ādi yesante = ṇādayo, te ca kālattayepi hontīti sambaṇdho tatiye dhātvadhikāreti dhātuyā kammādimhi ṇoti idheva vutte. Etena "dhātuliṅgehī"ti dhātūhi ṇeṇayāti ettha vuttadhātvadhikārā nivattitā honti.

Kvacīti dadhāntato yo kvacīti ito sīhāvalokanenānuvattate.

Yathā yathā āgamo jinavacanaṃ avirujjhāti = yathāgamaṃ. Jinavacanānuparodhenāti attho byañjanādikesūti na sarādikesu kiccāti saññākaraṇaṃ kiccappaccayantānaṃ karaṇīyatthatā viññāpanatthaṃ.

Paññenāti paññavatā.

Idāni abhibhūyate, atīte abhibhūyittha, anāgate abhibhūyissate kodhoti kammani tikālaviggaho. Ettha hi abhibhavitabbo kodho paṇḍitenāti ādisu "kodho"ti kammassa kiccappaccayena abhihitattā puna dutiyāya avisayattā paṭhamāvibhatti hotīti veditabbaṃ.
Namakarānamantānaṃ niyuttatamhīti ito vacanavipariṇāmena antassāti karassa ca tattaṃ tusminti ito

[SL Page 455] [\x 455/]

Karassa ca tattanti ca vattate. Tuṃ ca tūnaṃ ca tabbo ca = tuṃtūnatabbā, tesu.

Karotissāti purisamupaparīhi karotissāti ādito nuvattate

Ro ca ho ca rahā, te ādi yesante = rahādayo.

Ādisaddenāti "rahādito"ti ettha ādisaddena "ramu kīḷāyaṃ apa pāpuṇane ñā avabodhane tā pālaneti" evamādi dhātvettha saṅgayhati. Sāmatthā'ti rahādito no ṇāti vacanassa aññathānuppattito sarabyavahitassāpi nakārassa ṇattaṃ siddhanti attho.

Purasamupa iccādito vāti vattate.

Gamo ca khano ca hano ca te ādi yesaṃ tesaṃ gamakhanahanādīnaṃ antāpekkhāyaṃ chaṭṭhī tuñca tabbo ca te ādi yesaṃ tesu tuṃtabbādisu.

Nīyyātīti vaggato niggacchatīti attho. Nahānīyanti ettha kvaciggahaṇena dhātvantalopābhāve saralopoti ādisutte tuggahaṇena pubbalopena siddhe sarā sare lopanti pubbasare lutte hakārato parassa anīyassākārassa dīghanti dīgho.

Bhāvakammesu tabbānīyāti ito bhāvakammesūti ito paramadhikāro.

Ṇo anubaṇdho etassāti = ṇānubaṇdho. Nappayogīti = appayogī. Anubaṇdho nāma ṇādippaccayesu dissati. Na tassa suttantesu payogo atthiti = appayogī. Yathā: kumhakāro.
Sissoti ettha yavatantalanādisutte kāraggahaṇena syassa sakāre kate dvittaṃ.

Namakarānamantānaṃ niyuttatamhīti ito antānanti ca, kāritaṃ viya ṇānubaṇdhoti ito ṇānubaṇdhaggahaṇañca vattate, dhātuyā kammādimhi ṇoti ito dhātuggahaṇañca.
"Karo" ssāti iccādito"ti bahusu.

[SL Page 456] [\x 456/]

Ko ca go ca kagā. Co ca jo ca cajā tesaṃ. Paradvebhāvo ṭhāneti sakārassa dvittaṃ. Ṇāppaccayavisayepī vipariyayena tabbānīyāpi bhavantīti dassetuṃ vinicchitabbaṃ vinicchatīyanti ādi vuttaṃ.

Ṇyattadīpanatthañca ṇyaggahaṇanti. Ramhi ranto rādinoti ito antaggahaṇañca vattate.

Ṇyo cāti ito ṇyaggahaṇañca chaṭṭhivipariṇāmena.

Vado ca mado ca gamo ca yujo ca garaho ca ākāro ca te ādi yesante = vadamadagamayujagarahākārā. Tehi vadamadādidakārāntehi yujādijakārantehi garahādi hakārantehi dhātūhi ca parassa ṇyassa yathākkamaṃjjādiādesā. Jjo ca mmo ca ggo ca yho ca eyyo cāti dvaṇdo. Rassattanti ṇyappaccaya-parattā dhātusarassa vuddhimhi kate jjoti ādese kate puna saṃyoge pare rassanti byañjane pare rassattaṃ.

Madaggahaṇenāti karaṇasādhanassa majjasaddassa sijjhanatthaṃ idha madadhātuggahaṇato karaṇepi ṇyappaccayo hotīti attho. Majjaṃ nāma acetanaṃ dabbaṃ. Tato sayaṃ na majjati puggalo ca tena majjatīti daṭṭhabbo.

Vāsaddassa vavatthitavibhāsattā bhojananti ettha ādeso na hoti. "Vajja" miccādisu niccaṃ hoti.

Minitabbanti ettha kvaci dhātvādinā dhātvantassa ikāro. Kiyādito nāti nāppaccayo. Metabbanti ettha ikārāgame sarā sare lopanti pubbalope ca kate kvacāsavaṇṇaṃ lutteti ikārassekāro.

Karambhā riccoti ettha ṇyo cāti ito caggahaṇamanuvattate. Tena "kattabbaṃ karaṇīya"nti rūpāni avirodhitāni honti. Tena vuttaṃ "karamhā riccappaccayo'ca hoti"ti.
Ramhīti ettha ro assa atthīti atthe saddhādito ṇa iti ṇappaccayo tena ramhi rakāravati paccayeti attho. Rannoti ettha rakāro saṇdhijo. Ro ādi mariyādā avadhi
"Vinicchetabbaṃ-vinicchayanīyaṃ"
"Mariyado"ti bahūsu.

[SL Page 457] [\x 457/]

Assāti = rādi. Noti lopamāha. Saralopoti kvaci dhātvādinā.

Peso ca atisaggo ca pattakālo cāti = pesātisaggapattakālā. Tesu. Te cāti kiccauṇādisu pesādiatthesu vihitā kiccappaccayā.

Sāsadisato tassa rīṭṭho cāti tassāti vattate.

Bhuja iti dhātu yesante = bhujādayo. Tesaṃ dvi cāti ettha dviggahaṇena dvibhāvo vutto. Dhātvantalopādīti ettha ādisaddena dvittaṃ. Avassakañca adhamiṇo ca = avassakādhamiṇā, tesu adhamo iṇo = adhamiṇo, iṇgāhīti attho. Pesādisu "kattabbaṃ bhacatā kammaṃ, bhuñjitabbaṃ tayā, ajjheyyaṃ te ayaṃ kālo, dātabbaṃ me sataṃ iṇaṃ tayā"ti.

Tabbādinayo.

Kammañca taṃ ādi cāti, kammādi tasmiṃ upapadavasena dhātuyā ādimhi ṭhite satiti attho. Kumbhaṃ karotīti attheti upapadasamāsassa niccattā ākhyātabhūtena asapadena viggahadasasana metaṃ. Yadi hi samāsato puretarameva kārasaddassa kitantattā tato syāduppatti bhaveyya, tadā "kumbhaṃ kāro"ti sakapadena vākyaṃ bhaveyya. "Bhūmigato"ti ādisu gatasaddasseva "kāro"ti imassa visuṃ payogopi āpajjeyya, na ca taṃ yuttaṃ. Dhātuyā kammādimhīti evaṃ sutte kammūpapade satiyeva ṇappaccayavidhānato evañca sati "kāro" iti ayaṃ saddo avibhatyanto ca kumbhasaddena samāsīyatīti siddhaṃ. Evaṃ sabbattha kārakopapade samāse veditabbaṃ.

Kumbhakārīti ettha ṇavaṇikaṇeyyaṇantūhīti īppaccayo.

Ṇamhi rañjassa jo bhāvakaraṇesūti ito ṇamhīti vattate.

Ākāro anto yesante = ākārantā tesaṃ ākārātanti avatvā antaggahaṇakaraṇaṃ dhātvantasseva āyādesatthaṃ. Kāmayatīti ettha curādito ṇeṇayāti vuddhi ca.
"Assapadena"

[SL Page 458] [\x 458/]

Dhātuyā kammādimhi ṇoti ito dhātuyāti ito paramadhikāro. Tato yeva kammādimhīti ca vattate.

Saññāyamanūti saññāyaṃ a nu iti tipadamidaṃ. Padassa anto = padanto, tasmiṃ.

Saññāyamanūti ito a iti vattate ṇavu ca tu ca āvīcāti = ṇavutvāvī.

Bhayanaṃ = bhayanti bhāvasādhanassa bhayassa sutte dassanato akattaripi appaccayo siṅoti dassetuṃ bhayaggahaṇenāti vuttaṃ. Bhayaggahaṇena ñāpakenāti adhippāyo. Sesasādhanepīti karaṇādhikaraṇabhāvakammaapādānādisādhanepi appaccayo hotīti veditabbo āsuṇanti vuttavacanaṃ gaṇhantīti = assavā vacanakarā. Kāmassa avacaro kāmāvacaroti chaṭṭhi tappuriso.

Ano ca ako ca = anakā, yu ca ṇvu cāti = yuṇvū tesaṃ.

Ko ca go ca kagā. Tesaṃ bhāvo kagattaṃ co ca jo ca = cajā.

Nudo ādi yesanto = nudādayo, tehi. Yu ca ṇvu ca yuṇvu, tesaṃ ano ca anato ca ako ca ananako ca = anānanākānanakā. Saha kāritappaccayehi pavattantīti = sakārite tehi. Nudādīhiti ettha anakādesagahaṇaṃ iminā visesavidhinā pubbe vuttasāmaññavidhinisedhappasaṅganivattanatthaṃ.

Sakāritehīti evaṃ kāritappaccayantehi paresaṃ yuṇvūnaṃ kāriyassa anānanādiādesassa vidhānatoyeva dhātuppaccayehi dhātvatthe vihitappaccayantehi paraṃ hutvā. Kevalaṃ dhātvadhikāre hitānaṃ kiccakitappaccayānaṃ sambhavo veditabboti attho.

Kāritalopoti "saṃjānāpe ānanaka" iccatra "āpe"ti kāritassa saha vikaraṇena lopo sañjānanako. Namakārānamantānaṃ niyuttatamhīti ito vipariṇāmena antassāti vattate. Yakārikārāgamāti ettha "ya"nti dadhantato yo kvacīti yakārāgamo. Yavatantalanādisutte kāraggahaṇena dhyassa jhakāro, dvittañca.

Itthiyaṃ patibhikkhūrājīkārantehi inīti inīppaccayo.

[SL Page 459] [\x 459/]

Kumbhakāro tantavāyo ariṇdamo puriṇdado,
Dhammadharo dinakaro nissayo vinayo nayo.

Āsavo assavo lavo bhavo saṃvaraviggaho.
Pādapo gocaro veca pabbataṭṭho ca kārako.

Āṇāpako sañjānanako janako pūjako tathā,
Kattā jetā ca kāretā bhayadassāvī ca kattari.

Diṭṭhadhammoti paccakkho attabhāvo, tassa hitaṃ diṭṭhadhammikaṃ. Ādisaddena samparāyikaparamatthavasenāpi sāsati anusāsatiti = satthā sāsa ādi yesante = sāsādayo. Tehi.

Pā ādi yassa so = pādi tato.

Māno ādi yesante = mānādayo-tehi. Viso ca rujo ca pado cāti = visirujapadā. Te ādi yesante = tadādayo, tehi. * Saṃyogo ādi yesa'nte = saṃyogādi. Saṃyogasminti kiñcāpi avisesena vuttaṃ tathā pi dhātuyāti adhākārato dhātusambaṇdhani saṃyogeti gahetabbaṃ.

Bhāvo ca karaṇañca = bhāvakaraṇāni, tesu

Akattaripiti ṇamhi ranchassa jo bhāvakaraṇesūti evaṃ karaṇatthe paṭhīte ṇamhi pare ranjassa jādesavidhānasāmatthiyato akattaripi kammakaraṇādhikaraṇāpādānabhedepi kārake ca ṇappaccayassa sambhavo hotīti veditabbo.

Visarujapadādito ṇa iti ito ṇa iti vattate. "Gahassa ghare ṇe vāti ito ṇe vā ti ca vattate.

Parilāhoti laḷānamavisesattā vuttaṃ.

Ṇamhi rañjassa jo bhāvakaraṇesūti ito ṇamhīti vattate. Puro ca saṃ ca upo ca pari cāti purasamupaparī, tehi. Kho ca kharo ca = khakharā. Te ca so paccayo cā ti tappaccayo.

Casaddo ṇappaccayasampiṇḍanattho,

Kvino lopo = kvilopo.
* "Saṃyoga ādi saṃyogādi "no" timassa visesananti maññāma.

[SL Page 460] [\x 460/]

Vihādesoti tesu vuddhiti ādinā kuñjeti pabbatakuñje, attato jāto = attajo.

I ca yo ca to ca mo ca kiñca e ca so cāti = iyatamakiesā, tesaṃ anto ca so saro cāti = antassaro. So ca kkho ca ī cāti sakkhi. Disassa sakkhi cā"ti sambaṇdho. Do ranti etthāpi aññassa asutattā disassa dakāro rakāraṃ sakkhiti* āpajjatīti yojanīyaṃ. Disassa dhātussāti etthāpi "disa" iti patiṭṭhitassa dhātussa upamānabhāvena visesanattā guṇabhūtānanti chaṭṭhivipariṇāmavasena iyatamakiesānaṃ visesanabhāvena vuttanti daṭṭhabbaṃ. Tena imasaddādīnaṃ disassa guṇabhūtānameva ayaṃ dīgho, na kevalānanti siddhaṃ. Tathā yamīva naṃ passatīti ettha "tathā"ti iminā ya-tā disesa-upamānehi disassa kvippaccayena vākyaviseso upapadasamāso. Sādiādesā ca atidisīyanti. Etādisoti casaddena siddhaṃ.

Rammapaccayo yaṃ kitsaññittā kattari kititī niyamato kattariyeva bhavatīti saṅkaṃ apane tuṃ "bhāvakammesū"ti ettha rammappaccayantaṃ kammaggahaṇaṃ nidassataṃ. Tena vuttaṃ akattaripi kārake hotevāti.

Taṃ sīlaṃ pakati etassāti = tassīlo. Ādisaddena taddhammaṃ taṃsādhukārī gayhanti. Ṇī ca tu ca āvī ca = ṇītvāvi. Tu āvī punarupādānaṃ tassilādiatthe visesadassanatthaṃ.

Saddo ca kudho ca calo ca maṇḍo ca attho yesante = saddakudhavalamaṇḍatthā. Tehi rucādīhi ca.

Bhikkhūti ettha patibhikkhurājikārantehi inīti nipātanato vā rassattaṃ. Rakārāgamo yavamadanataralā cāti suttena. Saṅghātoti bhāve ṇappaccayena siddhaṃ. Abhidhānānurodhatoti* tadanuparodhenāti paribhāsato vuttaṃ. Asaṃpubbāti saṃpubbato aññasmāpi hantito. Tena paṭihananaṃ paṭighotipi siddhaṃ hoti.

Bhāvakammesu tabbānīyāti ito bhāvakammesūti vattate.
* "Dakāroraṃ sakāro sakkhīcā"ti maññāma.
"Kitasaññattā" bahusu. "Kikti"vā pāṭho.
* "Abhidhānānurūpato"ti ddita rūpasiddhi pāḷi.

[SL Page 461] [\x 461/]

Rodhanādisu niggahītāgamābhāve vuddhi.

Naṇdādīhi yūti ito yūti vattate.

Kattā ca karaṇañca padeso ca kattukaraṇappadesā. Tesu. Naṇdananti ettha naṇdādīhi yūti bhāve yuppaccayo.

Āttanti ettha dhātvantassa ekārassa āttaṃ.

Saddāti nāmākhyātādibhedā. Pamīyatiti rūpādivisaye paricchijjatīti attho.

Tathāti dhatūhipi dhātuppaccayantehipi yuppaccayassa atideso.

Dā ca dhā ca = dādhā, tato dadhāto. Ādadhātīti ekārammaṇe ṭhapetīti attho.

A ca ti ca yu cāti = atiyavo.

Paṭisambhijjatīti pabhedaṃ gacchatīti attho.

Vīcchāti ettha visaddo byāpanattho.

Sāsadisato tassa riṭṭho cāti ito taggahaṇaṃ vipariṇāmena. Bhujādīnamanto no dvi cāti ito noti ca janādīnamātimhi cāti ito timhiti ca vattate.

Gamo ca khano ca hano ca ramo ca = gamakhanahanaramā. Te ādi yesante = tadādayo, tesaṃ. Akārabyavahitattāti vikaraṇappaccayabhūtena akārena byavahitatti tathā vuttaṃ.

Itthiyamatiyavo vāti ito itthiyaṃ cāti ca vattate.

Budhagamāditthe kattarīti ito kattarīti vattate.

Īsañca du ca su ca = īsadussū, tehi.

Kiccā ca tto ca kkho cāti = kiccattakkhā, tesaṃ vā attho. Tathā vutti. Tattha kiccatthā nāma ṭhapetvā kiccaggahaṇaṃ pesātisaggapattakālādayo. Ttatthā nāma matibuddhibhujādayo. Kkhatthā nāma īsādiatthā. Sukhenāti akicchenāti attho.

Bhāvakammesu ta iti ito ta iti vattate.
"Ādhāretīti" bahusu.

[SL Page 462] [\x 462/]
Budho ca gamo ca = budhagamā. Te ādi yesante = tadādayo. Tesaṃ atthe bujjhanādibhede gamyamāne sāmatthiyato tadatthehi budhagamādīhi yeva tappaccayo. Tena vuttaṃ budhagama- iccevamādihi dhātūhīti.

Yāsadisato tassa riṭṭho cāti ito tassāti vattate.

Dho ca ḍho bho ca ho cāti dhaḍhabhahā, tehi. Dho ca ḍho ca = dhaḍhā. Paccayāgamabyavahitattāti appaccayaikārāgamehi byavahitattā dhattādikaṃ na bhavatīti attho.

Ho ca catuttho ca = bhavatutthā, tesaṃ.

Saññāyaṃ dādhāto i iti ito saññāyanti vattate

Tikicchāti ettha "kitā"ti katārassa iminā nipātanena cakāro. Jinabuddhīti āsiṃsanatthe ca kvaci saññā.

Tikate tekālikappaccayanayo.

To ca tavantu ca tāvī cāti = tatavantutāvī.

Atīte kāle gamyamāne kattari kārake abhidheyye tatavantutāvī hontīti attho bhūtoti jāto.

Sāsadisato tassa riṭṭho cāti ito tassāti paramadhikāro sādisantaiccādito sādīti ca. Dutiyañcettha caggahaṇanti cassa ava iti tappurisavasena dutiyo cakāro, paṭhamo kevalo. Ḍhattāpavādoyaṃ ḷakāravidhi jito parājito. Vittaṃ dhanaṃ. Paṭiccāti ettha "catkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa"nti ādisu pubbakālavacanicchāvasena pubbakālatā daṭṭhabbā

Dhātuniddese kattabbe. Ikāro ippaccayo vikaraṇatthito vikaraṇappaccayānugato tippaccayo ca bhavati gamissānto ccho vā, hantyādīnaṃ ṇukoti ādisu ñāpakato.

*Uṇādīti parasamaññāvasena iṇu ādi paccayānamevādhivacanaṃ.
* "Uṇādayo bahulam (pāṇinīye - 3 - 3 - 1)
"Iṇu" ādīti sabbattha. Upaparikkhitabbametaṃ ṭhānaṃ.

[SL Page 463] [\x 463/]

Tedhā saṇdhinti sarabyañjananiggahītasaṇdhivasena lopādesāgamavasena "saṇdhiṃ dīpentī"ti sambaṇdho. Nāmākhyātopasagganipātavasena catudhā padamapi. Dabbajātiguṇakirayāyadicchānāmavasena ca * itthi puma napuṃsakaliṅga aniyataliṅga aliṅgavasena ca pañcadhā nāmikañca. Byāsato vitthārato ekūnatiṃsavidhena kattukammakaraṇasampadānāpādānaadhikaraṇabhedaṃ chakārakañca, tathā abyayībhāvādichappakārañca samāsaṃ byāsato battiṃsavidhena "sāmaññavutti" ādivasena chappabhedena taddhitañca, tathā sattavidhavikaraṇadhātuppaccayānaṃ vasena aṭṭhavidhena ākhyātañca, tabbādipaccayānaṃ pabhedena chabbidhaṃ kitakampi dīpenti. Rūpasiddhi idha loke janatāya buddhiyā cira mabhivuddhiṃ karotu iti sambaṇdho.

Iti rūpasiddhiṭīkāyaṃ kibbidhānanayo sattamo.

Bhadantabuddhappiyācariyena katā

Padarūpasiddhiṭīkā parisamattā.

* "Vasenacatudhāva" sabbattha "civamativuddhiṃ" maramma.