[CPD Classification ?]
[SL Vol Vyka- ] [\z Vāky-m /] [\w I /]
[SL Page 001] [\x 1/]

Vākyamālāva.

Namobuddhāya.

Vākyavāduttamaṃ buddhaṃ - dhammaṃ saṅgha manuttaraṃ
Namassitvā pavakkhāmi - vākyamālaṃ samāsato.
Nāmākkhyātānu sārena - vākyamālā payujjate
Uggaṇhantu imaṃ nāma - ākkhyāta samanantaraṃ.

Buddhasaddassa ekavacanehi bahuvacanehi saha
Saddhiṃ vākyamālā. Vākyamālā.

Paṭhamā - buddho anudinaṃ buddha buddha divase divase buddhakiccāni karonti
Kiccāni karoti.
Ālapanaṃ - (he) buddha (buddhā)tvaṃ (bhavanto) buddhā tumhe amhe pālayatha.
Maṃ pālaya.

Dutiyā - buddhaṃ saraṇaṃ gacchāmi. Buddhe saraṇaṃ gacchāma.

Tatiyā - buddhena dhammo desīyate buddhebhi (buddhehi) dhammā desīyante.

Karaṇaṃ - buddhena tihetuka paṭisandhikā buddhehi (buddhehi) paṇḍitā santaṃ sukhaṃ paṭilabhanti. Nibbānaṃ adhigacchantī

Catutthi - (buddhāya) buddhassa catupaccayaṃ buddhānaṃ ariyasāvakā jīvitaṃ pariccajanti.
Pūjenti upāsakā.

Pañcamī - buddhā(buddhamhā buddhasmā) buddhehi (buddhehi) chabbaṇṇaraṃsiyo niccharanti. Raṃsī niccharati.

Chaṭṭhi - buddhassa dvattiṃsa mahā buddhānaṃ dve aggasāvakā ahesuṃ.
Purisalakkhaṇā bhavanti

Sattamī - buddhe (buddhamhi buddhasmiṃ) buddhesu lokā pasīdanti
Loko pasīdati.

Abujjhi bujjhati bujjhissatīti buddho, budha bodhena, tena buddhasaddena catusaccapaṭivedhako sabbaññäbuddho vuccati. Ito paraṃ ekassaṃ vibhattiyaṃ ekameva padaṃ gahetvā vākyamālā yojiyate, na buddhasadde viya sabbapadāni, surā'surādisaddehi pi yathāsambhavaṃ vākyamālā iminānusārena ñātabbā.

[SL Page 002] [\x 2/]

Attasaddassa ekavacanehi - bahuvacanehi -

Pa - 1. Attā ciraṃ jīvatu. Attāno ciraṃ jīvantu.

Ā - 1.(He) atta bhāvanaṃ anuyuñjassu. (Bhavanto) attāno bhāvanaṃ anuyuñjavho.

Du - 2. Viddasu attānaṃ rakkheyya. Dhīrā attāno rakkheyyuṃ.

Ta - 3. Attena sukhaṃ anubhavīyataṃ attanehi sukhāni anubhavīyantaṃ
Ka - 3. Attanā jano pāpaṃ karoti attanehi janā pāpāni karonti

Ca - 4. Pāpakārī attassa dukkhaṃ pāpakārino attānaṃ dukkhaṃ uppādenti. Uppādeti.

Pa - 5. Attambhā ghammaka lese do attanehi gimhe sedā parigalanti.
Paggharati.
Cha - 6. Attano putta dāro sukhaṃ attānaṃ pañcakkhandhā dharanti.
Jīvati.

Sa - 7. Attani kusaladhammo pavattati. Attanesu kusalā dhammā pavattanti.

Adati khādatīti attā ada, khāda, bhakkhaṇe - ayaṃ pana attasaddo "citte kāye sabhāve ca - so attā parimattanī"ti nighaṇḍumhi vuttattā viññāṇādīsu catusu atthesu vattate. Tassa paṭhamā ālapana bahuvacanaṭṭhānesu attāiti rūpañca, dutiyā bahuvacanaṭṭhāne atte iti ca, tatiyākaraṇa pañcamī bahuvacanaṭṭhānesu attehi attehi iti imāni dve rūpāni ca, sattamye'ka vacanaṭṭhāne atte iti rūpañca moggallāyana byākaraṇamhi dassitāni, tāni hi tato uggahetabbāni.

Rājasaddassa ekavacanehi - bahuvacanehi -

Pa - 1. Rājā pāsāde tiṭṭheyya. Rājāno pāsāde tiṭṭheyyuṃ.

Ā - 1.(He) rāja duggatānaṃ dānaṃ (bhavanto) rājāno daliddānaṃ dānaṃ detha.
Dehi.

Du - 2. Tvaṃ rājānaṃ vilokesi. Tumhe rājāno viloketha.

[SL Page 003] [\x 3/]

Ta - 3. Raññā,āṇā pavattīyatu rājū bhi, jinasāsanaṃ rakkhīyatu. Ka - 3. Rājena amacco ciraṃjīvetha. Rājehi amaccā ciraṃ jīveraṃ.

Ca - 4. Rañño ahaṃ paṇṇākāraṃ rājūnaṃ mayaṃ paṇṇakārāni dadāma.
Dadāmi.

Pa - 5. Rājasmā raṭṭhavāsīnaṃ bhayaṃ rājūhi gāmavarāni labheyyātha.
Uppajjati.
Cha - 6. Rañño sattaratanaṃ vijjotati. Raññaṃ puññavantī mahesiyo sukhaṃ tiṭṭhanti.

Sa - 7. Raññe dasarājadhammā vattanti. Rājesu lokā pasīdanti.

Catuhi saṃgahavatthūhi janaṃ rañjetīti rājā. Rañjarāge, ayaṃ pana rājasaddo "rājā tu khattiye vutto naranāthe pabhumhivā"ti nighaṇḍumhi vuttattā khattiyādīsu tīsu atthesu vattate. Tassa paṭhamā ālapana bahuvacanesu rājā iti ca tatiyā karaṇekavacanesu rājinā iti ca catutthi chaṭṭhekavacanesu rājassa iti ca moggallāyana saddanītyādi vyākaraṇaganthesu dissanti.
Guṇavantekavacanehi - bahuvacanehi -

1. Guṇavā sīlaṃ samādiyati. Guṇavantā sukhaṃ labhanti.

1. (He) guṇavaṃ tvaṃ bhāvanaṃ (he) guṇavanto bhāvanāya anuyujitvā dukkhā
Karohi. Muñcatha.

2. Guṇavantaṃ tapassiṃ olokeyya. Guṇavante samaṇe anussareyyuṃ.

3. Guṇavatā nirantaraṃ kusalaṃ karīyate. Guṇavantehi sundarakammāni karīyante.

3. Guṇavantena visuddhiṃ pāpuṇāmi. Guṇavantehi jano sukataṃ karoti.

4. Guṇavantassa jano sakkāraṃ guṇavataṃ bahujanā pūjāni karonte.
Karoti.

5. Guṇavantasmā dhammavinayaṃ uggaṇhāma. Guṇavantehi sīlāni samādiyavhe.

[SL Page 004] [\x 4/]

6. Guṇavato saddhābalaṃ vijjati guṇavantānaṃ sīlaguṇā tiṭṭhanti.

7. Guṇavati sādhujanā ramanti. Guṇavantesu paññavantā pasīdanti.

Guṇo assa atthi tasmiṃ vijjatīti guṇavā. Ayaṃ pana guṇavantusaddo guṇavantapuggalasmiṃ vattate, īdisākārena maghavantu kulavantu saddādīhi sabhāpi vākyamālā kātabbā. Tassa guṇavantusaddassa paṭhamā ālapana bahuvacanaṭṭhānesu guṇavā iti rūpañca pañcamyekavacane guṇavantā iti rūpañca cūlaniruttādi vyākaraṇakkamena veditabbaṃ.
Gacchantekavacanehi - bahuvacanehi -

1. Gacchaṃ(bhūpālo) disaṃ viloketi. Gacchantā (samaṇā) disānudisaṃ na vilokenti.

1. (He) gacchaṃ(narādhipa)maṃ (bhonto) gacchanto (samaṇā) sukhaṃ dharantu. Pāleyyāsi.

2. Gacchantaṃ (bhūpatiṃ) dakkheyyāsi. Gacchante (pabbajite) passitvā vandeyyātha.

3. Gacchatā (naradevena) sakkāro gacchantehi (narādhipehi) daddhāni pāpīyante.
Karīyate.

3. Gacchantena(bhūpatinā)gāmikā gacchantehi(tapodhanehi)gāmavāsino puññaṃ
Sucaranti. Karonti
4. Gacchato (naradevassa) suṃkaṃ gacchataṃ (pabbajitānaṃ) piṇḍapātaṃ adaṃsu.
Denti.

5. Gacchantamhā (raññā) so gacchantehi (tapassīhi) te puññaṃ alabhiṃsu.
Ṭhānantaraṃ alabhi.

6. Gacchantassa (sunakhassa) jivhā gacchantānaṃ(rājūnaṃ)ānubhāvā paññāyanti.
Lalati.

7. Gacchante(satthari)ekacce manaṃ gacchantesu (naranāthesu) tejā pavattante.
Pasādetvā devaloke nibbattissanti.

[SL Page 005] [\x 5/]

"Gacchatīti gacchaṃ" gamugatimhi, ayaṃ pana gacchantasaddo gamanakiriyaṃ karontasmiṃ puggale vattati. Iminā ca nayena mahanta caranta saddehi pi vākyamālā yojetabbā.
Aggisaddassa ekavacanehi - bahuvacanehi -

1. Aggi vanaṃ ḍahati. Aggayo kaṭṭhāni bhasmīkaronti.
1. (He) aggi me sītaṃ vinodehi. (Bhavanto) aggayo lokassa sītaṃ
Vinodetha.

2. Dārakā udakaṃ okiritvā aggiṃ aggayo dārūni pakkhipitvā jālavhe. Nibbāpesuṃ

3. Agginā puriso ḍahīyati. Aggīhi daḍḍhā vanā mīyanti.

3. Agginā bhattādīni randhante. Aggīhi sanikaṃ yāguyo randhamhe.

4. Vanakammikā aggissa upādānaṃ dārikāyo aggīnaṃ punappunaṃ kaṭṭhāni
Adaṃsu. Apakkhipiṃsu.

5. Aggimhā dhūmo apagacchati. Aggīhi tejo uggacchati.

6. Aggino mahanta bhāvo hoti. Aggīnaṃ ālokā pharanti.
7. Aggimhi sisire manaṃ ramati. Aggīsu gimhe manāni na ramanti.

Aggati kuṭilabhāvaṃ gacchatīti aggi, dahanto gacchatīti vā aggi, agga gatikoṭille, ayaṃ pana aggisaddo pāvake vattate, iminākkamena joti pāni ādisaddehi pi yathālābhaṃ vākyamālā yojetabbā.
Ādisaddassa ekavacanehi. Bahuvacanehi.
1. Gāmānaṃ antare ādi vijjati. Raṭṭhajanapada majjhesu ādayo vijjanti.

2. (He) ādi tvaṃ raṭṭhaṃ bhājehi. (Bhonto) ādayo rajjāni puthakkaritvā tiṭṭhatha.

[SL Page 006] [\x 6/]

2. Gāmasmiṃ gāmasmiṃ ādiṃ gāmakkhettesu ādayo passeyyātha.
Passeyyāhi.

3. Ādinā bhūmibhāgo paricchindīyate. Ādīhi khettavatthuyo puthakkarīyanti.

3. Ādinā paṭhavinissito jano jīvati. Ādīhi bhogāni ropetvā manussā jīvanti.

4. Ādino jalaṃ siñcatu. Ādīnaṃ tiṇapaṇṇāni dadantu.
5. Ādimhā kālena kālaṃ mahābhayaṃ ādībhi rājapurisā apagacchanti.
Hoti.
6. Ādino balaṃ mahantaṃ bhavati. Ādīnaṃ balāni sandhāya rajjāpi visesā honti.
7. Ādiṃ (ādo) pākāraṃ cinoti ādīsu vatiyo bandhanti.

"Ādīyatīti ādi" āpubbodādāne, ayaṃ pana ādisaddo "ādi sīmā pakāresu samīpe vayave mato"ti abhidhānasatthe vuttattā mariyādādi catusu atthesu vattate. Idha pana madhisaṃkhāte simāyameva daṭṭhabbo.
Daṇḍisaddassa ekavacanehi - bahuvacanehi -

1. Daṇḍi goṇaṃ paharissati. Daṇḍino aññamaññaṃ paharissanti.

1. (He) daṇḍī bhaṇḍāgāraṃ gopaya. (Bhonto) daṇḍino dvāraṃ rakkhavho.

2. Daṇḍiṃ bandhitvā āṇehi. Daṇḍino sīghaṃ gaṇhātha.

3. Daṇḍinā sunakho mārīyati. Daṇḍīhi balivaddā ghātīyante.

3. Daṇḍinā vatthusmiṃ gehaṃ karissāmi. Daṇḍīhi vasabhā sukhaṃ jīvanti.

4. Daṇḍino purisassa pahareyyāsi. Daṇḍīnaṃ daṇḍapurisā rocenti.

5. Daṇḍimhā sabbadā bhayaṃ uppajjati. Daṇḍīhi ekaccānaṃ bhayaṃ natthi.

[SL Page 007] [\x 7/]

6. Daṇḍissa kakkhalabhāvo hoti. Daṇḍīnaṃ thaddhabhāvā niccaṃ paññāyanti.
7. Daṇḍini dārake mettacittaṃ natthi. Daṇḍīsu sappurisā kadāci na ramanti.

"Daṇḍo assa atthi tasmiṃ vijjatīti daṇḍīti" vuttattā ayaṃ pana daṇḍisaddo daṇḍaṃ gahetvā caraṇakapurisasmiṃ vattate. Iminā nayena dhammī saṅghī saddādīhipi kirayākārakapadasambandho yathā sambhavaṃ daṭṭhabbo. Imassa daṇḍīsaddassa dutiyābahuvacanasmiṃ sattamīekavacanamhi ca daṇḍite itirūpañca sattamī bahuvacanasmiṃ daṇḍinesu iti ca saddanīti byākaraṇamhi dissate.
Bhikkhusaddassa ekavacanehi - bahuvacanehi -

1. Bhikkhu dhammapadāni bhāsati. Bhikkhavo dhammavinayaṃ uggaṇhantu.

1. (He) bhikkhu tvaṃ kusalākusale (he) bhikkhavo tumhe saggamokkhamagge
Pakāsehi. Desetha.

2. Bhikkhuṃ namasseyya upāsako. Bhikkhavo pasannamanasā namasseyyāma.

3. Bhikkhunā nibbānamaggo bhāvīyate. Bhikkhūhi ariyadhammā vaḍḍhīyantaṃ.

3. Bhikkhunā upāsako nibbānaṃ bhikkhūhi buddhabhattikā sugatāgamaṃ pavattenti.
Adhigacchati.

4. Bhikkhuno cīvarādi paccayaṃ dātabbaṃ bhikkhūnaṃ divase divase dānāni detha.
5. Bhikkhumhā pañcasīlāni samādiyāmi. Bhikkhūhi aṭṭhaṅgasīlaṃ yācitvā gaṇhāma.

6. Bhikkhussa patto ayomayo vā bhikkhūnaṃ acirataṃ sīlādiguṇā saṃvijjanti.
Mattikāmayo vā hoti.

7. Bhikkhusmiṃ sogatena pasīditabbaṃ bhikkhūsu sammādiṭṭhikā sadā gāravaṃ akāsuṃ.
Hoti.

[SL Page 008] [\x 8/]

"Jinnabhiṇṇa paṭadharattāvā bhikkhācāraṃ ajjhūpagatoti vā saṃsāre bhayaṃ ikkhatīti vā bhikkhū"ti vuttattā iminā bhikkhusaddena sāsane pabbajitā vuccante, anena nayena setu ketu ādisaddehipi vākyamālā yojetabbā.
Jantusaddassa ekavacanehi - bahuvacanehi -

1. Jantu āhāraṃ nissāya yāpeyya. Jantuyo kabalīkārāāhārehi yāpentaṃ.

1. (He) jantu vassasataṃ tiṭṭheyyāsi. (He) jantuno sakalapāṇesu dayaṃ karovho.

2. Jantuṃ leḍḍuādīhi mā viheṭhehi. Jantavo pānidaddhādīhi mā paharatha.

3. Jantunā ahorattaṃ kusalaṃ karīyataṃ. Jantuhi nirantaraṃ maraṇaṃ anussarīyatu.

3. Jantunā dukkhaṃ pavattati. Jantūhi saṃsāravaṭṭo dīghakālaṃ pavattati.

4. Jantuno jantunā sahāyena bhavitabbaṃ. Jantūnaṃ aññamaññe upakārino hotha.

5. Jantumhā akhilapāpā uppajjanti. Jantūhi yeva kusalāpi dhammā nibbattanti.

6. Jantuno pañcakkhandhā. Jantūnaṃ pañcaindriyāni.

7. Jantumhi rāgadosamohā santi. Jantūsu cattāro mahābhūtā atthi (tiṭṭhanti.)
(Saṃvijjanti.)

Janeti pātubhavatīti jantu - jana uppāde, ayaṃ pana jantusaddo sabbapāṇesu vattate, jantusaddassa pana paṭhamā ālapana dutiyā bahuvacanesu "jantuno - jantuyo" iti dve rūpāni bhikkhusaddato visesā.

[SL Page 009] [\x 9/]

Satthusaddassa ekavacanehi - bahuvacanehi -

1. Satthā nibbānadhātuyā parinibbāyi. Satthāro lokā'nukampāya anu sāsissanti.
1. (He) satthā idha loka paralokaṃ (he) satthāro kammavipāke pākaṭe karotha.
Dassehi.

2. Satthāraṃ dhammadesanatthaṃ ārādhesi satthāre niccabhattena nimantenti upāsakā.
Mahābrahmā.

3. Satthārā pāpimā sabbakālaṃ satthārehi bujjhanasamaye pañcamārā
Parājīyate. Parājīyante.

3. Satthārā sāvako paññavā satthārehi sāvakā iddhimanto bhavissanti.
Bhavissati.

4. Satthuno upahāraṃ harissāmi. Satthārānaṃ paṭipattipūjāhi pūjessāma.

5. Satthārā sāvakānaṃ kicchaṃ natthi. Satthārehi titthiyānaṃ uttāsā ajāyiṃsu.

6. Satthussa iddhibalena sakkabhavanaṃ satthānaṃ chabbaṇṇaraṃsīhi dasasahassacakkavāḷe
Kampittha. Apabhāsuṃ.

7. Satthari paduṭṭho devadatto satthāresu pasannā paṇḍitā janā nibbānasukhaṃ
Avīcimhi uppajjī. Labhiṃsu.

Sadevake loke asāsi sāsati sāsissatīti satthā, sa parasantānagata kilese sāsatī hiṃsatīti vā satthā. Iminā satthu saddena sadevakaṃ lokaṃ anusāsanto tathāgato vuccati, imassa pana satthusaddassa paṭhamābahuvacanasmiṃ satthā iti ca, tatiyā karaṇe'kavacanesu satthunā iti ca, catutthi chaṭṭhī bahuvacanesu satthūnaṃ iti ca saddanītiyaṃ dissante.
Nattusaddassa ekavacanehi - bahuvacanehi -

1. Nattā dārakehi saddhiṃ kīḷati. Nattāro mātāmahiyā khajjabhojjaṃ yācanti.
1. (He) natta tvaṃ sippaṃ uggaṇha. (He) nattāro tumhe yathā ruciṃ kīḷatha.

[SL Page 010] [\x 10/]

2. Nattāraṃ poseti ayyako nattāre tosenti papitāro khajjabhojja
Vaṃsā'nu rakkhaṇatthaṃ. Dānena.

3. Nattārā kīḷābhaṇḍaṃ sādhīyatu. Nattārehi mañcapīṭhāni sādhīyante.

3. Nattārā ayyakī kālena kālaṃ nattārehi ayyakā pamodaṃ āpajjiṃsu.
Tussissati.

4. Nattussa pitāmaho khettavatthuṃ nattārānaṃ pitāmahiyo kīḷābhaṇḍāni ānesuṃ.
Adadi.

5. Nattārā kadācipi ahaṃ na nattārehi viramituṃ ke sakkonti?
Viramāmi.

6. Nattu jananī hīyyo kālaṃ karī. Nattārānaṃ mātāpitaro sassāni karonti.

7. Nattari diṭṭhakāle sineho uppajjati. Nattāresu subhā'siṃsanaṃ patthetha.

Nahati ayyake pemaṃ bandhatīti nattā naha bandhane, tena nattusaddena paputto vuccati. Iminā anukkamena aññehi kattu bhattu saddādīhipi yathāyogaṃ kirayākāraka sambandho ñātabbo, nattusaddassa catutthichaṭṭhī bahuvacanesu nattūnaṃ iti rūpaṃ pubbe vuttānusārena ñātabbaṃ.
Pitusaddassa ekavacanehi - bahuvacanehi -

1. Pitā sukhaṃ vasissati. Pitaro dukkhaṃ viharissanti.
1. (He) pita mayhaṃ dāyādaṃ (he) pitaro amhe dāyādānuppadānena
Dehi. Tosetha.
2. Pitaraṃ upaṭṭhahissāmi. Pitaro sāyapātaṃ vandissāma.

3. Pitarā putto jīvīyate. Pitarehi puttā rakkhiyante.
3. Pitarā sukhaṃ vasāmi. Pitarehi phāsuṃ viharāma.

4. Pituno dinānu'dinaṃ annapānaṃ pitānaṃ niccaṃ yāgubhattehi upaṭṭhahatha.
Dadāhi.

5. Pitarā vinā vasituṃ na icchāmi. Pitarehi viyogadukkhaṃ sahituṃ phāsu na hoti.

[SL Page 011] [\x 11/]

6. Pitusantakassa putto āyatto pitarānaṃ bhogānaṃ ke dāyādā bhavanti?
Hoti.

7. Pitari satataṃ samitaṃ mettaṃ pitaresu gāravaṃ katvā atrajā saggalokaṃ yanti.
Bhāvetu.

Puttaṃ pāletīti pitā tā pālane, tena pitusaddena janakapitaro vuccante, tassa paṭhamābahuvacanasmiṃ pitāiti ca tatiyākaraṇa pañcamī ekavacanesu petyā iti rūpañca yujjantīti ācariyā vadanti.
Bhātusaddassa ekavacanehi - bahuvacanehi -

1. Bhātā sātaṃ dharatu. Bhātaro sātaṃ dharantu.

1. (He) bhātā tvaṃ mātāpitaraṃ (he) bhātaro pitupitāmahānaṃ sukhadukkhaṃ
Posehi. Oloketha.

2. Bhātaraṃ piyacakkhūhi passissaṃ. Bhātare mettacittā mayaṃ anussarāma.

3. Bhātarā ñātimajjhe kathā bhātarehi dārābharaṇāya gehāni sādhīyante.
Pavattīyate.

3. Bhātarā parijano sukhījāto. Bhātarehi kulasmiṃ vivādā uppannā.

4. Bhātussa setavatthaṃ dehi bhātūnaṃ maṅgalabhojanāni pariccajasi.
Nivāsanatthāya.

5. Bhātarā pucchitvā jānissasi. Bhātarehi pucchitvā jānissāma.

6. Bhātuno pahūtaṃ dhana dhaññaṃ bhātānaṃ muttāmaṇayo obhāsanti.
Ahosi.

7. Bhātari kālena kālaṃ pemo bhātaresu anumpi veraṃ na bandhatha.
Pātubhavati.

Piyakathaṃ bhāsatīti bhātā bhāsavācāyaṃ, tena bhātusaddena sodariyā vuccante.

[SL Page 012] [\x 12/]

Abhibhūsaddassa ekavacanehi - bahuvacanehi -

1. Abhibhū caṇḍatāya janaṃ pīḷesi. Abhibhūvo jane vadhabandhanāni akāsuṃ.

1. (He) abhibhū maṃ mocetvā (bhonto) abhibhuvo amhe na ghātetha.
Vissajja.

2. Abhibhuṃ bhāyāmi bhīyyo abhibhū disvā na tāse āpajjanti keci.
Somattāya.

3. Abhibhunā kūpo khaṇīyate abhibhūhi nadi'yādīnaṃ setavo bhindīyante.
Pānīyatthāya.

3. Abhibhūnā gāmo damati. Abhibhūhi gāmā damiṃsu.

4. Abhibhussa anubalaṃ mā dadatha. Abhibhūnaṃ anubale dinne gāmo kilamati.
5. Abhibhumhā tāso āgacchati. Abhibhūhi apanetvā sīghaṃ dhāvatha.

6. Abhibhūno puttadārā kakkhalā abhibhūnaṃ vasūni yebhuyyena adhammikāni bhavanti.
Honti.

7. Abhibhūmhi caṇḍikkatā pavattati. Abhibhūsu mettacittāni kuto labhanti.

Abhibhavati attano heṭṭhābhāvaṃ upanetīti abhibhū. Abhisaddūpapada bhūsattāyaṃ. Tena abhibhūsaddena tāḷanamaddanādi kārakā purisā vuccante. Evaṃ sayambhū saddādīhipi yathāyogaṃ vākyamālā yojetabbā.
Sabbaññū - ekavacanehi - bahuvacanehi -

1. Sabbaññū tilokaseṭṭho'ti vuccati. Sabbaññuto loke agga puggalāti aveduṃ.

1. (He) sabbaññu me dhammacakkhuṃ (he) sabbaññuno amhe saṃsāradukkhamhā
Pātukarohi. Uddharatha.

2. Sabbaññuṃ dassanatthāya yātraṃ sabbaññuno vanditvā anekajanā bhavakantārā
Karissāmi. Uttariṃsu.

[SL Page 013] [\x 13/]

3. Sabbaññunā devabrahmādayopi sabbaññūhi ariyasaccāni avabujjhīyantaṃ.
Sikkhīyante.

3. Sabbaññunā avijjāmūlake kilese sabbaññūhi anantajanā maggaphalāni paṭilabhiṃsu.
Vineti.

4. Sabbaññuno me jīvitaṃ pariccajāmi. Sabbaññunaṃ dinnadānāni yāmamahapphalā bhavissanti.

5. Sabbaññumhā sattaariyadhanāni labhissasi. Sabbaññūhi iddhipāṭihāriyāni uggaṇhissāma.

6. Sabbaññussa anāvaraṇañāṇaṃ hoti. Sabbaññunaṃ cha asādhāraṇañāṇāni bhavanti.

7. Sabbaññumhi seṭṭhapaṇḍitāpi pasīdanti. Sabbaññusu sakalasmiṃ kāle mārā virujjhanti.
Atītānāgata paccuppanna saṅkhātesu tīsu kālesu sabbā ñeyyadhammaṃ jānātisīlenāti sabbaññū. Sabbasaddupapadañā avabodhane, tena sabbaññūsaddena sabbaññūbuddhāva vācīyante. Evaṃ maggaññusaddādīhipi yathālābhaṃ vākyamālā yojetabbā.
Gosaddassa ekavacanehi - bahuvacanehi -

1. Go tiṇaṃ bhuñjati. Gāvo tiṇāni bhuñjanti.

1. (He) go pānīyaṃ pivāhi. (Bhonto) gāvo kedāraṃ mā pavisatha.

2. Gāvuṃ vassavuṭṭhiyā mā temāhi. Gāvo divasassa ekavāraṃ na hāpetha.

3. Gāvena sakaṭaṃ aparāparaṃ nīyate. Gobhi nānābhārā vahīyante.

3. Gavena sākaṭiko rathaṃ sāreti. Gohi sārathayo sakaṭāni pājenti.

4. Gāvassa tiṇapaṇṇaṃ ruccati. Gunnaṃ navasassāni yebhuyyena rocante.

5. Gāvasmā gorocanaṃ uppajjati. Gobhi pañcagorasā jāyanti.

[SL Page 014] [\x 14/]

6. Gāvassa siṅgaṃ thaddhaṃ hoti. Gunnaṃ khurehi khaṇḍitā bhūmi kharā hoti.

7. Gāve bahuguṇā vijjanti. Gāvesu sabbejanā ramanti.

Gacchatī'ti go,gamū gatimhi,

"Go goṇe indriye bhumyaṃ - vacane ceva buddhiyaṃ
Ādicce raṃsiyañceva - hānīyampi ca vattate."

Iti saddanītibyākaraṇe vuttattā gosaddo goṇādi bahūsū atthesū pavattati. Idha pana balivaddo vuccati. Indriyādi attha visaye pana gosaddo yathāsambhavaṃ itthinapuṃsakaliṅgesu daṭṭhabbo.

"Avaṇṇivaṇṇuvaṇṇantā - okāranto ti sattadhā,
Ṭhitā pulliṅgabhedā ti - viññātabbā vibhāvinā."

Iti pulliṅgasaddavisaye vibhantyantapadehi saddhiṃ vākyamālā.
Atha itthiliṅgikānaṃ vākyamālā vuccate.

Kaññā - ekavacanehi - bahuvacanehi -

1. Kaññā thāliyaṃ kaṭṭhehi bhattaṃ kaññāyo divasassa dvattikkhattuṃ byañjanāni
Pacati. Pacanti.

1. (He) kaññe bhattāraṃ (bhoti) kaññāyo sodarīnaṃ sukhadukkhaṃ gavesatha.
Anuvattāhi.

2. Kaññaṃ kuhiṃ'ti na passeyyāmi. Kaññā alaṅkārā'nuppadāne na anuggaṇheyyāma.

3. Kaññāya sundarakavacaṃ asibbiyi. Kaññāhi pilandhanāni pilandhīyiṃsu.

3. Kaññāya tāpasānaṃ sīlāni kaññābhi kulāni obhāseyyu.
Bhijjanti.

4. Kaññāya itthālaṃkāro kaññānaṃ anavarataṃ rakkhā'va raṇagutti dātabbā.
Dātabbo hoti.

5. Kaññāya duṭṭhā dāsiyo kaññāhi samaṇānaṃ bhayāni pāpuṇanti.
Apenti.

[SL Page 015] [\x 15/]

6. Kaññāya pitupitāmahādayo sukhaṃ kaññānaṃ mātāmahiyo rogāturā vihariṃsu.
Viharanti.

7. Kaññāya pāsādikatā patiṭṭhāti. Kaññāsu itthimāyāyo sadā passīyante.

Kanīyati purisehi kāmīyatīti kaññā, kanati dippati virocatīti vā kaññā, kana kantiyaṃ, ayaṃ pana kaññā saddo dasavassadārikaṃ vācati, iminā anukkamena saddhā medhā disaddehipi yathā sambhavaṃ vākyamālā yojetabbā.
Rattisaddassa ekavacanehi - bahuvacanehi -

1. Juṇhāya ratti vijjotati. Puṇṇamīsu rattiyo pabhāsanti.

1. (He) ratti kālapakkhe janaṃ (bhoti) rattiyo ghaṇatame amāvasiyaṃ jane
Mā viheṭhāhi. Gopayatha.

2. Rattiṃ atikkamitvā tumhe rattiyo agaṇetvā dhammaṃ suṇātha.
Gacchatha.

3. Rattiyā maggo pithīyati. Rattīhi ālokā nihatā.

3. Rattiyā ulūko phāsuṃ yāpeti. Rattīhi bhayāni uppajjanti bhīrukajātikānaṃ.

4. Rattiyā thomenti nagarasobhiniyo. Rattīnaṃ mosakā pasaṃsanti.

5. Rattiyā suriyo dūrataro hoti. Rattīhi ālokā nilīyante.

6. Rattiyā tayo yāmā honti. Rattīnaṃ dīghabhāvo na paññāyati supantānaṃ.

7. Rattiyaṃ suriyo na pātu bhavati. Rattīsu uhuṃkārā gocarāya pakkamanti.

Rañjati etthāti ratti, rañjarāge, ayaṃ pana rattisaddo rajanikālaṃ vadati, patti yutti saddādīhipi imināvanayena yathāyogaṃ kirayākāraka pada samabandho veditabbo. Rattisaddassa paṭhamāālapana dutiyā bahuvacanaṭṭhānesu ratyo iti rūpañca labbhatīti ācariyā vadanti.

[SL Page 016] [\x 16/]

Nadīsaddassa ekavacanehi - bahuvacanehi -

1. Nadī paripuṇṇā sandati. Nadiyo heṭṭhāpadesaṃ sandanti.

1. (He) nadī ācchodikā hohi. (Bhoti) nadiyo udakaṃ pasādetha.

2. Nadiṃ pakkandanti dārakā nahānatthāya. Nadiyo atikkamitvā gacchanti.

3. Nadiyā deso subhikkho karīyati. Nadībhi setuyo bhindīyante.

3. Nadiyā khettāni vapanti. Nadīhi kullāni pājentānenti.

4. Nadiyā dujjano akkosati. Nadīnaṃ pasaṃsanti kassakā.

5. Nadiyā udakaṃ gaṇhāma. Nadīhi vālikāyo ukkirāma.

6. Nadiyā kūlaṃ bandhāma. Nadīnaṃ kūlāni uccinatha.

7. Nadiyaṃ macchā saṃcaranti. Nadīsu sakkarakaṭhalāni tiṭṭhanti.

Nadati abyattasaddaṃ karotīti nadī - abhikkhaṇaṃ nadatīti vā nadī, nada 'byattasadde, tena gaṅgāsoṇādayo vācīyante - aññehi tādisehi mahī vetaraṇī ādisaddehi'pi evamevaṃ vākyamālā yojetabbā.
Yāgusaddassa ekavacanehi - bahuvacanehi -

1. Yāgu vatthiṃ sodheti. Yāguyo jighacchā uppādenti

1. (He) yāgu bhottukamyataṃ (bhoti) yāguyo khudaṃ vinodayatha.
Janayassu.

2. Yāguṃ pātarāse pivituṃ yāguyo sāyaṇhe mā pivatha.
Icchanti ekacce.

3. Yāguyā udaraggi muhuttaṃ yāgūhi udararogā nāsīyante. Hanīyati.

[SL Page 017] [\x 17/]

3. Yāguyā'pi amātiko jīvati. Yāgūhi gilānā jīvite rakkhanti.

4. Yāguyā lavanaṃ pakkhipatu. Yāgūnaṃ ceṭakā rodanti.

5. Yāguyā dhūmo uggacchati. Yāgūhi vinā kesañci rogā na upasamanti.

6. Yāguyā dasa ānisaṃsā vuttā yāgūnaṃ bahuguṇā vijjanti yadi sundaraṃ paceyyuṃ.
Bhagavatā.

7. Yāguyā vattabbadoso natthi. Yāgūsu sitthakāni mudukā honti.

Yāti pāpuṇātīti yāgu, yā pāpuṇane, anena yāgusaddena taralaṃ vuccati. Evaṃ dhātu dhenū saddādīhipi yathāyogaṃ vākyamālā yojetabbā.
Mātusaddassa ekavacanehi - bahuvacanehi -

1. Mātā khandhena puttaṃ vahati. Mātaro putte pītiyā cumbanti.

1. (He) māta me khīraṃ dehi. (Bhoti) mātaro puttadhītare pemena rakkhatha.

2. Sādhu putto ahorattaṃ sappurisaputtā mātaro rattiṃ divaṃ upaṭṭhahanti.
Mātaraṃ anussarati.

3. Mātuyā putto khīra'nna mātarehi puttā samantato posīyante.
Pānadānena vaḍḍhīyate.

3. Mātuyā kulapaveṇi asaṃkiliṭṭhā mātarehi puttadhītaro sukhino yāpenti.
Tiṭṭhati.

4. Mātuyā puññaṃ dehi anudinaṃ mātarānaṃ gilānasamaye yāgubhattaṃ anuppadātha. Kusalaṃ katvā.

5. Mātuyā sutvā kuladhammaṃ uggaṇhatha. Mātarehi viyogo nāma ativa dukkho hoti.

6. Mātuyā puttesu pemo balavā mātānaṃ mettā karuṇādi guṇā sandissantī
Hoti. Puttesu.

7. Mātari aṇumpi cittapadosaṃ mātaresu appasannānaṃ sūnūnaṃ sadā pāpaṃ
Nakarotha kadācipi. Vaḍḍhati.

[SL Page 018] [\x 18/]

Puttaṃ mānetīti mātā, māna pūjāyaṃ, tena mātusaddena janetti vuccate. Dhītu duhitu saddādīhipi vākyamālā yathāsambhavaṃ yojetvā daṭṭhabbā. Ettha pana paṭhamābahuvacane mātā iti ca tatiyā karaṇa catutthi pañcami chaṭṭhi sattamī ekavacanesu matyā iti ca sattamīekavacane matyaṃ mātuyā mātuyaṃ iti ca tatiyā karaṇa pañcamī ekavacanesu mātarā iti ca tabbahu vacanesu mātūhi mātūhi iti ca catutthi chaṭṭhi ekavacanesu mātu mātussa iti imāni rūpāni nāmapadamālāyaṃ vuttāni.
Jambū saddassa ekavacanehi - bahuvacanehi -

1. Jambū imassa dīpassa kapparukkho. Jambuyo rukkhāna'mantare atīva pākaṭā ahesuṃ.

1. (He) jambu jambonadaṃ (bhoti) jambuyo khudaṃ vinodetha.
Uppādehi.

2. Jambuṃ ropetuṃ dukkaraṃ jambuyo corā haranti.
Hoti.

3. Jambuyā ekacce jīvīyante. Jambūhi jātasuvaṇṇā anagghā honti.

3. Jambuyā upa lakkhito dīpo jambūhi pakkhigaṇā jīvikaṃ kappenti.
Jambudīpo.

4. Jambuyā na kiñci visaṃ dadāhi. Jambūnaṃ ke na ppasaṃsanti.

5. Jambuyā niggato nīyyāso jambūhi rasadhārā apagghariṃsu.
Suvaṇṇaṃ bhavati.

6. Jambuyā sākhāpalāsaṃ atīva jambūnaṃ raso atimadhuro bhavati.
Sobhati.

7. Jambuyā kulāvakaṃ karoti jambūsu appasanna manā na saṃ vijjanti.
Pakkhigaṇo.

Jāyatīti jambu, jana janane jamu adane vā, iminā jambū saddena jamburukkho vuccati. Jambuyā phalaṃ jambūti lokavohārato siddhattā jambūphalaṃ pi, harītakiyā phalaṃ harītakiccādisu viya, vadhu bhīrūsaddādīhi pi evamevaṃ vākyamālā yojetvā jānitabbā.

Iti itthiliṅga saddavisayasmiṃ vibhatyantapadehi saha vākyamālā.

[SL Page 019] [\x 19/]

Atha napuṃsakaliṅgikānaṃ vākyamālā.

Cittasaddassa ekavacanehi - bahuvacanehi -

1. Cittaṃ yadi parisuddhaṃ abhavissatha na so cittāni santataṃ kālusiyabhāvaṃ āpajjanti.
Dukkhaṃ paṭilabhissati.

1. (He) citta upakkilesehi vimuccāhi. (Bhavanto) cittā pāpaṃ na cintetha.

2. Cittaṃ rakkhati paṇḍito pāpadhammehi. Kusaladhammesu cittāni patiṭṭhāpenti budhā.

3. Cittena saddhiṃ mantetvā cittehi samaṃ pāpakā akusalādhammā
Jānissāmi. Uppajjanti.

3. Cittena satto kusalaṃ akarissā cittehi dehino pāpaṃ katvā nirayesu
Apāyaṃ na gaccheyya. Nibbattanti.

4. Cittassa ovādaṃ dadāmi. Cittānaṃ viveko dātabbo.

5. Cittamhā akusalā dhammā apagacchanti cittehi bhāvanābalena pāpadhamme pahātuṃ
Yonisomanasikārā. Sakkā.

6. Cittassa lakkhaṇā ativicitrā cittānaṃ santabhāvena sattā paramasukhaṃ
Ahesuṃ. Pāpuṇanti.

7. Cittasmiṃ dvipaññāsa cetasikā cittesu niruddhesu sattāpi nirujjhanti.
Dhammā uppajjanti.

Ārammaṇaṃ cintetīti cittaṃ. Citi cintāyaṃ, tena viññāṇakkhandho vuccate. Puñña pāpādi saddehipi atthapada yojanā vuttānusārena daṭṭhabbā. "Cittaṃ ceto mano nitthīti" abhidhānappadīpikāya vuttattā cittasaddo ca manasaddo ca ekameva atthaṃ pakāseti. Tatiyā karaṇa pañcamīsu manasā iti ca catutthi chaṭṭhīsu manaso iti ca sattamiyā manasi iti ca dissati aññaṃ cittasadda sadisameva. Tasmā visuṃ vākyamālaṃ na vadāma.

[SL Page 020] [\x 20/]

Guṇavantu - ekavacanehi - bahuvacanehi -

1. Guṇavaṃ manaṃ khippā parisuddhaṃ bhavati. Guṇavantā manā sappurisesu dissante.

1. (He) guṇavā mana buddhaṃ (bho) guṇavantā manāni ratanattayaguṇaṃ anussarāhi. Jānātha.
2. Guṇavantaṃ manaṃ avaḍḍhisse tvaṃ guṇavante manāni paccattaṃ pavattetha.
Sugatiṃ agamisse.

3. Guṇavatā manasā bhāvanā karīyate. Guṇavantehi manehi ariyamaggā bhāviyiṃsu.

3. Guṇavatā manasā jano sukha' guṇavantehi manehi samaggavāsaṃ vasatha.
Madhigacchati.

4. Guṇavato manaso ke na guṇavataṃ manānaṃ upatiṭṭhanti samādhiyo. Ppasaṃsanti.

5. Guṇavatā manamhā vimutto hoti guṇavantehi manehi apagatā kilesā.
Dussīlo.

6. Guṇavato manassa parisuddhabhāvo guṇavantānaṃ manānaṃ santatāyo paṭibhanti.
Paññāyati.

7. Guṇavati manasi bhāvanā uppajjati. Guṇavantesu manesu kusalā dhammā pātubhavanti.

"Guṇaṃ assa atthīti guṇavaṃ" iti vuccamānattā iminā guṇavantusaddena guṇavanta napuṃsakaṃ vuccati, idha pana paṭhamā ekavacanaṭṭhāne guṇavantaṃ iti padaṃ moggallāyana vuttiyaṃ dissati.
Gacchanta - ekavacanehi - bahuvacanehi -

1. Gacchaṃ tārakaṃ na obhāseyya gacchantāni tārakā obhāseyyuṃ andhakārā na andhakāro abhavissā. Abhavissaṃsu.

1. (He) gaccha tāraka ciraṃ atiroca (bho) gacchantāni tārakāni magge na
Bhesajjagahaṇatthāya. Atikkāmetha.

[SL Page 021] [\x 21/]

2. Gacchantaṃ tārakaṃ valāhako chādeti. Gacchantā tārakāni meghā ajjhottharanti.

3. Gacchatā tārakena andhakāro gacchantehi tārāgaṇehi cando anu
Nāsīyati. Parivārīyate.

3. Gacchatā tārakena iṭṭhāni ṭṭhaphalaṃ gacchantehi tārakehi lokassa kammaphalaṃ
Paṭilabhatī loko. Jānituṃ sakkā.
4. Gacchato tārāgaṇassa piyaṃ gacchantānaṃ tārakānaṃ okāsaṃ dadissatha. Karassu.

5. Gacchantamhā tārakā ekacce gacchantehi tārakehi ekacce sukhaṃ
Dukkhaṃ paṭilabhissanti. Paṭilabhissanti.
6. Gacchantassa nakkhattassa gacchantānaṃ nakkhattānaṃ obhāse passissatha.
Pasantatā.

7. Gacchantamhi tārakasmiṃ gacchantesu tārakesu sabbe tumhe pasīdissatha.
Rogahārino osadhāni gaṇhiṃsu.

Gacchatīti gacchaṃ, gamugatimhi, ayaṃ gacchantasaddo gacchantaṃ napuṃsakaṃ vadati. Tattha paṭhamāekavacanasmiṃ gacchantaṃ iti padañca ālapane'ka vacanasmiṃ gacchantā iti padañca saddanīti byākaraṇe dissati.
Aṭṭhisaddassa ekavacanehi - bahuvacanehi -

1. Aṭṭhi khaṇe khaṇe kāyabalaṃ uppādessati. Aṭṭhini punappunaṃ vaḍḍhissanti.

1. (He) aṭṭhi ciraṃ apavattissase (bho) aṭṭhi sarīrahitāya ciraṃ pavattissatha. Nāmagottampi tattakaṃ vatteyya.
2. Aṭṭhiṃ vinā khuddajantukā jīvissanti. Aṭṭhi vaḍḍheti ayaṃ satto jātijātiyaṃ.

3. Aṭṭhinā saha kāyo pavattati. Aṭṭhīhi saddhiṃ nahāruyo pi pavattanti.

[SL Page 022] [\x 22/]

3. Aṭṭhinā kammaṭṭhānaṃ bhāveti paṇḍito. Aṭṭhīhi sarīrāni dharanti (pavattanti.)

4. Aṭṭhissa ko nāma budho pasaṃsati. Aṭṭhīnaṃ dehino pihayanti.

5. Aṭṭhismā miñjaṃ nikkhamati. Aṭṭhīhi aṭṭhimalāni kesalomāni jāyanti

6. Aṭṭhino setavaṇṇo pāsādiko aṭṭhīnaṃ duggandho vāyati.
Na hoti.

7. Aṭṭhismiṃ loko jigucchati yathābhūtaṃ aṭṭhīsu bhāvanācittaṃ āropenti adassanā. Yogino.

Asati khepetīti aṭṭhi, asu kkhepane, ayaṃ pana aṭṭhisaddo sarīraṭṭhiṃ vadati. Evaṃ satthi dadhi saddādīhipi yathālābhavasena kirayākārakapadādayo ghaṭetvā attho ñātabbo.
Daṇḍīsaddassa ekavacanehi - bahuvacanehi -

1. Daṇḍi kammaṃ cakāra. Daṇḍīni kammante cakāru.

1. (He) daṭṭhi gāmaṃ vajāhi. (Ho) daṇḍino manāni pasādetha.

2. Tvaṃ daṇḍi mamare'ti sutaṃ mayā. Tumhe daṇḍīni mamarittha.

3. Daṇḍinā gehaṃ cakāriyittha. Daṇḍīhi dabbasambhārā bibhindīyire.

3. Daṇḍinā ocarakaṃ vacāra. Daṇḍīhi ocarake vacārimha.

4. Daṇḍino alaṃ muggariko daṇḍīnaṃ kujjhanti sunakhādayo.

5. Daṇḍimhā uttāsaṃ jagāma. Daṇḍīhi apayanti opāyikā.

6. Daṇḍissa caṇḍabhāvaṃ ahaṃ papassa. Daṇḍīnaṃ thaddhabhāve papassimhe.

7. Daṇḍini sūratā vavattittha. Daṇḍīsu keci guṇā na vavattire.

Daddho assa atthīti daṇḍī, anena napuṃsakaliṅge daṇḍisaddena daṇḍaṃ gahetvā vicaraṇaka napuṃsakā vuccante.

[SL Page 023] [\x 23/]

Āyusaddassa ekavacanehi - bahuvacanehi -

1. Āyu muhuṃ muhuṃ na aparihāyissā kathaṃ āyūni na ciraṃ pavattanti pāṇa'tipātīnaṃ.
Amarissatha.

1. (He) āyu maṃ jīvāpehi (bho) āyūni ciraṃ mā parihāyittha.
Puññakaraṇatthāya.

2. Sucaritakammi āyuṃ pāletuṃ pāpakārino āyūni sīghaṃ parihāpenti.
Sakkhissati.

3. Āyunā saha vattati dehī, āyūhi samā kimaññasampadā vijjati.

3. Āyunā laddhū patthambhena āyūhi laddhā'sevanehi pāṇino dīghakālaṃ
Satto satādhika saṃvaccharaṃ jīvati. Dharanti.

4. Āyuno tittirabrahmacariya gocaraṃ āyūnaṃ thomitā manussā ciraṃ yāpesuṃ.
Dātabbaṃ.

5. Āyumhā kāye apagate matoti āyūhi payojanaṃ gaṇhantā anavarataṃ kusalaṃ
Vuccati. Karonti.

6. Āyussa gatā'gatassa pamāṇaṃ āyūnaṃ gaṇanato jīvitassa pamāṇaṃ jānanto anudinaṃ dhammaṃ carati. Sallakkhetabbaṃ.
7. Āyumhi khaye maraṇaṃ bhavissati khippaṃ. Āyūsu khiyantesu kāyasaṃkhārā khīyanti.

Āyati ciraṃ vattatīti āyu, aya gamane, tena āyusaddena sattānaṃ jīvitindriyassa pavattikālaṃ vuccati, cakkhu vasu dhanu saddādīhipi iminānu'sārena vākyamālā kātabbā.

Iti napuṃsakaliṅgika saddavisayasmiṃ vibhantyantapadehi saddhiṃ vākyamālā.
Atha sabbanāmasaddānaṃ vākyamālā vuccate.
"Sabbesaṃ buddhiṭṭhānaṃ nāmāni sabbanāmānī"ti vuttattā pulliṅgādi nāmasaddānaṃ sādhāraṇavasena payujjamānasaddā sabbanāmāti daṭṭhabbā. Te pana: -

[SL Page 024] [\x 24/]

Sabbo pubbo ca ekoca - ya ta eta imaṃ amu.
Kiṃ tumha amha iccādi - saddā liṅgattaye matā.

Iti vuttattā tīsu liṅgesu daṭṭhabbā. Tattha tumha amha saddā pana aliṅga sabbanāmā. Tadaññe saliṅga sabbanāmā honti. Te pana yadā aññena nāmena sambandhaṃ gacchanti tadā guṇattha vācakā, "sabbo loko vinassati"ccādisu viya, yadā aññanāmena sambandharahitā tadā dabbatthavācakā "sabbe maccuparāyanā" iccādīsu viya.

Sabbasaddassa guṇattha vācakakāle vākyamālā.
Ekavacanehi - bahuvacanehi -

1. Sabbo loko vinassati. Sabbe lokā vinassanti,

1. (He) sabbā loka kappaṃ (bho) sabbe lokā mahākappaṃ tiṭṭheyyātha.
Tiṭṭheyyāsi.

2. Sabbaṃ lokaṃ pūretvā sabbe manusse dibbacakkhūhi passanti iddhimantā.
Ākāsadhātu tiṭṭhati.

3. Sabbena lokena pūjito bhagavā. Sabbehi devehi sakkato tathāgato.

3. Sabbena lokena naradevo sabbehi naradevehi lokā ekībhūtā dharanti.
Rajjaṃ kāreti.

4. Sabbassa lokassa buddho sabbesaṃ lokānaṃ dhammaṃ desenti tathāgatā.
Abhayaṃ deti.

5. Sabbamhā lokamhā vippamutto sabbehi bhūtehi ati virocati sambuddho.
Khīṇāsavo.

6. Sabbassa lokassa samannato sabbesaṃ sattānaṃ gaṇanā appamāṇā.
Parimāṇā natthi.

7. Sabbasmiṃ lokasmiṃ buddhā sabbesu cakkavālesu ekeko suriyo na pātubhavanti. Obhāsati.

Iti pulliṅge sabbasaddassa vākyamālā.

[SL Page 025] [\x 25/]

1. Sabbā paṭhavi ekappahāre na kampati. Sabbā nāvāyo bhāraṃ vahanti.
1. (He) sabbe bhūmī paṭhavirasaṃ (he) sabbā nāvāyo nivatteyyātha.
Uppādehi.

2. Sabbaṃ paṭhaviṃ vijessati sekho. Sabbāyo paṭhaviyo ñassanti asekhā.

3. Sabbāya paṭhaviyā rukkhati ṇāni sabbāhi paṭhavīhi ākāsā nāsīyante.
Jīvāpīyanti.

3. Sabbāya vijjāya loko sabbāhi paṭhavīhi pāṇino jīvanti. Obhāsati.

4. Sabbassā paṭhaviyā megho jalaṃ sabbāsā nāvānaṃ bhaṇḍāni dadeyyātha.
Deti.

5. Sabbāya paṭhaviyā dhūmo uggacchati. Sabbāhi nāvāhi bhaṇḍāni gaṇhāma.

6. Sabbassā paṭhaviyā visālattaṃ sabbāsaṃ nāvānaṃ dhajapantiyo sobhanti.
Paññāyati.

7. Sabbassaṃ paṭhaviyaṃ rukkha tiṇāni sabbāsu nāvāsu bhaṇḍāni vikkiṇanti.
Jāyanti.

Evaṃ itthiliṅge sabbasaddassa vākyamālā.
Ekavacanehi - bahuvacanehi -

1. Sabbaṃ gahanaṃ obhāsati. Sabbāni ratanāni virocanti.

1. (He) sabba gagana sakalasamayaṃ (he) sabbāni ratanāni pītiṃ janayatha.
Tiṭṭheyyāsi.

2. Sabbaṃ gaganaṃ chādetvā sabbāni ratanāni pariyesanti narādhipā.
Tiṭṭhati iddhimā.

3. Sabbena antalikkhena saha pavano sabbehi ratanehi pūrāpitagabbhā obhāsanti.
Pavattati.

3. Sabbena antalikkhena pakkhī sabbehi ratanehi loko obhāsajāto.
Vicaranti.
4. Sabbassa gaganatalassa ko sabbesaṃ ratanānaṃ ke na ppasīdanti.
Akkosati.

[SL Page 026] [\x 26/]

5. Sabbasmā ambaramhā devo sabbehi ambarehi paṭhaviyo suvidūre ahesuṃ.
Vassatu.

6. Sabbassa khassa nimmalabhāvo sabbesaṃ ratanānaṃ mahagghabhāvo.
Saradasamaye.

7. Sabbasmiṃ ambarasmiṃ tārakāni sabbesu ratanesu ke na allīyanti.
Paññāyanti.

Iti napuṃsakaliṅge sabbasaddassa vākyamālā.
Atha sabbasaddassa dabbatthavācinī vākyamālā.

1. Sabbo khaṇe khaṇe vinassati. Sabbe niccaṃ uppajjanti.

1. (He) sabba aniccataṃ pākaṭaṃ (he) sabbe addhuvā bhavatha.
Karohi.

2. Sabbaṃ pahāya gantabbaṃ. Sabbe parājetha nibbhayā.

3. Sabbena maccusantikaṃ gamitabbā. Sabbehi nibbānasukhaṃ adhigantabbaṃ.

3. Sabbena sabbaṃ pavattati. Sabbehi sabbe nirujjhanti.

4. Sabbassa na icchati paññavā. Sabbesaṃ mā kujjha kudācanaṃ.

5. Sabbamhā vimuccati ariyasāvako. Sabbehi nānā bhāvo vinābhāvo hoti.

6. Sabbassa aniccatā paññāyati. Sabbesānaṃ udayabbayaṃ oloketha.

7. Sabbamhi majjhatto hoti sabbesu anupalittā hotha.
Khīṇāsavo.

Iminā'nusārena sabbasaddassa itthiliṅga napuṃsaka liṅgesupi dabbattha vācakasamaye yathāsambhavaṃ vākyamālā kātabbā.

"Rūḷhikkhyātaṃ nipātañcū - pasaggā'lapanaṃ pi ca
Sabbanāmanti etesu - viggaho na kato chasu"ti.

Niruttisāramañjūsāyaṃ vuttattā sabbanāmavisaye viggahavākya dassanaṃ na labbhati. Sabbasaddo hi sabbasabba padesasabba

[SL Page 027] [\x 27/]

Sakkāyasabbesu dissati. Idha pana sabbasabbesu vattate, tasmā anena sabbasaddena anavasesattho pakāsīyate. Ito paraṃ sabbasadde viya pubba eka ya tādi saddesupi tīsu liṅgesu vākya mālā yojetvā jānitabbā. Sabbanāmesu yādīna'mālapanaṃ natthi. Tādisa saddasattissabhāvā'bhāvā. Tumhāmhasaddā tīsu liṅgesu ekasadisā.

Atha saṅkhyāsaddānaṃ vākyamālā vuccate.
Ekasaddo yadā saṅkhyatthaṃ vadati, tade'kavacano tadā'lapanampi natthi. 1. Eko buddho dhammaṃ deseti. 2. Ekaṃ pupphaṃ passāmi. 3. Ekena raññā kato pāsādo. 3. Ekena paccekabuddhena bahujanā sugatiṃ yantī. 4. Ekassa cakkavattirañño ārādho catumahādīpavāsīnaṃ. 5. Ekasmā upajjhāyā bahavo bhikkhusāmaṇerā sikkhaṃ gaṇhanti. 6. Ekassa bhikkhuno bahū antevāsīkā dhammavinayaṃ pakāsenti. 7. Ekasmiṃ bhikkhumhi bahūguṇāvijjanti, iccādivasena vākyayojanā kātabbā.

Dvisaddo tīsu liṅgesu sadiso, bahuvacanavisayo ca.

Duve rājāno āgacchanti, dve rattiyo atikkamiṃsu, dve cittāni ekato na uppajjanti, iccādivasena tiliṅgasaddehi sattasu vibhattīsu yojetvā jānitabbā, tyādayo aṭṭhārasantā bahuvacanantā.

Pulliṅgika tisaddassa bahuvacanehi saddhiṃ vākyamālā evaṃ daṭṭhabbā: -

1. Tayo bhikkhavo pārisuddhiuposathaṃ karonti. 2. Tayo paccekabuddhe namassissāma. 3. Tīhi rājū hi aṭṭo vinicchito. 3. Tīhi khettehi uppannakalaho na tāva vūpasami. 4. Tiṇṇaṃ bhikkhūnaṃ catupaccayaṃ dadissāmi. 5. Tīhi akusalamūlehi viramāma. 6. Tiṇṇaṃ kusalamūlānaṃ ānubhāvo mahanto. 7. Tīsu bhavesu paṭisandhiṃ āharati mano sañcetanā.

Itthiliṅgika tisaddassa vākyamālā evaṃ daṭṭhabbā: -

1. Tisso vijjāyo pāturahaṃsu. 2. Tisso vīṇāyo ānesuṃ. 3. Tīhi vijjāhi kilesavisuddhi karīyate. 3. Tīhi sikkhāhi

[SL Page 028] [\x 28/]

Nibbānamaggaṃ adhigacchati. 4. Tissannaṃ vedanānaṃ adhivāsanā dātabbā. Tīhi latāhi kusumāni gaṇhāti. 6. Tissannaṃ īhānaṃ dukkhavipāko hoti. 7. Tīsu bodhīsu rattā sattā bodhisattā.

Napuṃsakaliṅgika tisaddassa vākyamālā evaṃ daṭṭhabbā: -

1. Tīni ratanāni tilokassa saraṇāni bhavanti. 2. Tīni ratanāni satataṃ samitaṃ anussarāma. 3. Tīhi puññakammehi akusalamūlā samūhatā. 3. Tīhi pāpakammehi pāpakārī duggatiṃ gacchati. 4. Tiṇṇaṃ sukhānaṃ mā pihayittha. 5. Tīhi maraṇehi vippamuttā nibbuti. 6. Tiṇṇaṃ kāraṇānaṃ sammukhībhāvā bahuṃ puññaṃ pasavati saddho. 7. Tīsu roganidānesu cheko hoti bhisakko.

Pume catusaddassa vākyamālā evaṃ yojetabbā: -

1. Cattāro satipaṭṭhānā bhāvetabbā. 2. Caturo mittapatirūpake ārakā parivajjaye. 3. Catūhi mahārājehi catuddisā rakkhitabbā. 3. Catūhi iddhipādehi vuddhikāmo vaḍḍhati. 4. Catunnaṃ āgamānaṃ pihayanti paṇḍitā. 5. Catūhi apāyadukkhehi vippamutto sotā'panno. 6. Catunnaṃ vedānaṃ sārabhāvo natthi. 7. Catusu ariyasaccesu pasīdati vibhāvī.

Itthiyaṃ catusaddassa evaṃ vākyamālā ñātabbā: -

1. Catasso senāyo yuddhasajjā nikkhamanti. 2. Catasso vimuttiyo paṭilabhissāma. 3. Catūhi jātīhi vaḍḍhitā rājadhāni sobhati. 3. Catūhi vācāhi samannāgato silavā. 4. Catassannaṃ sākhānaṃ ādhāratthamhā dātabbā. 5. Catūhi dhitīhi parihīno kusīta puggalo dukkhaṃ paṭilabhati. 6. Catassannaṃ disānaṃ pasannabhāvo. 7. Catusu aṅgulīsu muddikāyo obhāsanti.

Paṇḍake - catusaddassa vākyamālā evaṃ daṭṭhabbā: -

1. Cattāri ariyasaccāni culla sotāpannassa ñāṇamukhe pātubhavanti. 2. Cattāri ariyasaccāni sammappaññāya passati buddhasāvako, sesā pume vuttanayānusārena ñeyyā.

Padvasaddo tiliṅgesu samo, tasmā pañcabhikkhavo piṇḍāya vicaranti, pañcaitthiyo āgacchanti pañca ājaññarathasatāni āgatāni honti, iccādivasena yojetabbā. Evaṃ chā'dayo aṭṭhārasa'ntā tiliṅgesu samā, bahuvacanantā ca bhavanti.

[SL Page 029] [\x 29/]

Ekūna vīsatisaddassa vākāmālā vuccate: -

1. Ekunavīsati paṭisandhicittāni bhavanti. 1. (He) ekūnavīsati vadhayo nahānatthāya gacchatha. 2. Ekūnavīsatiṃ kusumalatāyo chinditvā ānetha. 3. Ekūnavīsatiyā pokkharaṇīhi sobhāpitaṃ uyyānaṃ. 3. Ekūnavīsatiyā rathehi rājaparisā āgatā. 4. Ekūnavīsatiyā kammakarānaṃ bhattavetanaṃ dinnaṃ. 5. Ekūnavīsatiyā saṃvasathehi yodhājīvā nikkhantā 6. Ekūnavīsatiyā bhikkhūnaṃ pattacīvarāni. 7. Ekūnavīsatiyaṃ pāsādesu rājakumārā nivasanti.

Ekena ūnā vīsati ekūnavīsatīti nibbacanato iminā navādhika dasa saṃkhyā vuccate. "Vīsatyādayo ānavutiyā itthiliṅge'kavacanantā"ti nāmamālāyaṃ vuttattā vīsatisaddādayo niccaṃ itthiliṅgekavacanantā, natthi tesaṃ bahuvacanaṃ, atha ca pana te vīsatyādayo bavhatthā yeva, tasmā tesaṃ atthakathanasamaye tiliṅgikasaddānaṃ yathārahaṃ bahuvacanehi yojetvā attho kathetabbo idha ekūnavīsatisadde viya.

Vīsatyā'dayo ikārantasaddā rattisaddassa ekavacanasadisā sattasu vibhattīsu yojetabbā. Ekūnatiṃsā'dayo akāranta saddā kaññāsaddassa ekavacanasadisā. Tesampi bavhatthattā tiliṅgikasaddānaṃ bahuvacanehi yathārahaṃ yojetvā atthā pakāsetabbā.

Ekūnasataṃ napuṃsaka'mekavacanantaṃ, tassa niccaliṅge'ka vacanattā bavhatthattā ca tiliṅgakasadda bahuvacanehi yathārahaṃ yojetvā attho pakāsetabbo - tassevaṃ pulliṅgikasaddehi vākyamālā veditabbā: -

1. Ekūnasataṃ rājāno yuddhasajjā āgatā. 1. (Bhavanto) ekūnasata rājāno lokaṃ na nāsayatha. 2. Ekūnasataṃ rājāno passitvā gacchāma. 3. Ekūnasatena bhikkhūhi sīmā sammatā. 3. Ekūnasatena nattārehi papitaro sukhaṃ jīvanti. 4. Ekūnasatassa bhātarānaṃ pañcagorasā. 6. Ekūnasatassa bhātarānaṃ rajjaṃ acchindi asoko. 7. Ekūnasatasmiṃ bhātaresu anuddayaṃ mā'kāsi duṭṭhā'so kā.

Evaṃ itthi puṃsaka liṅgika saddānaṃ bahuvacanehipi yathāsambhavaṃ vākyayojanā kātabbā.

[SL Page 030] [\x 30/]

"Evaṃ satatoppabhūti yāva satasahassaṃ"ti vuttattā sataṃ dvisataṃ tisataṃ catusataṃ pañcasataṃ chasataṃ sattasataṃ aṭṭhasataṃ navasataṃ (dasasataṃ) sahassaṃ'ticcādivasena saṅkhyāpatho daṭṭhabbo. Sesaṃ nāmamālāyaṃ vuttanayameva, abhidhānappadīpikāyaṃ pana evaṃ vuttaṃ: -

1. Aṭṭhārasantā saṅkheyye - saṅkhyā ekādayo tīsu,
Saṅkhyāne tu ca saṅkheyye - ekatte vīsatā'dayo,
Vaggabhede bahutte pi - tā ānavuti nāriyaṃ.

Tassattho: - ekādayo, ekasadda dvisaddādayo, aṭṭhārasantā, aṭṭhārasasaddapariyantā, saṃkhyā, saṅkhyāsaddā, saṃkheyyo, saṅkhyāya vuccamāna dabbe vattanti, eko puriso dve itthiyo tyādisuviya, tīsu, ekādayo aṭṭhārasapariyantā saṅkhyāsaddā itthipumanapuṃsaka nāmikesu tīsu liṅgesu bhavanti sāmaññato.

Visatādayo, vīsati saddatoppabhūti, ā navutiyā, navuti saddapariyantā saṅkhyā saddā, saṃṅkhyānetu ca saṅkhyatthesu ca itthīnaṃ vīsati purisānaṃ tiṃsaticcādisu viya, saṅkheyye, dabbatthe ca vīsati itthiyo tiṃsati purisā'ccādisu viya vattanti, tā, vīsatyādayo navuti saddapariyantā tā saṅkhyā saddā, nāriyaṃ, itthiliṅge, ekatte, ekavacanasmiṃ yeva dissanti, vaggabhede, tesaṃ vīsati saddādīnaṃ samūhavācini, bahuttepi, bahuvacanasmiṃpi yujjanti dve vīsatiyo buddhadantā tisso vīsatiyo dinaghaṭikā'ccādisu viya.

2. Sataṃ sahassaṃ niyutaṃ lakkhaṃ koṭi pakoṭiyo,
Koṭi ppakoṭi nahutaṃ tathā ninnahuta'mpi ca.

3.
Akkhohiṇi'tthiyaṃ bindu abbudañca nirabbudaṃ,
Ahahaṃ ababaṃ ce'vā ṭaṭaṃ sogandhiku'ppalaṃ.
Kumudaṃ buddharīkañca padumaṃ kathānampi ca,
Mahākathānā saṅkheyyā nicce'tāsu satādi ca,
Koṭyādikaṃ dasaguṇaṃ sata lakkhaguṇaṃ kamāti.

Tāsaṃ adhippāyo: - sataṃ sahassaṃ iccādi asaṅkheyya pariyantāni catuvīsati ṭhānāni gaṇanabhedāni. Etāsu saṅkhyāsu satādica, satasaddaṃ ādiṃ katvā lakkhasadda pariyantaṃ ca, koṭyādikaṃ, koṭisadda'mādiṃ katvā yāvā'saṅkheyyaṃ ca, kamā, paṭipāṭiyā, dasaguṇaṃ, dasahi dasahi guṇitaṃ bhavati, satalakkhaguṇaṃ, satalakkhehi guṇitaṃ bhavati.

[SL Page 031] [\x 31/]

Kiṃ vuttaṃ hoti: - ekā lekhā dvesuññasahitā sataṃ bhavati, tathā tisuññasahitā sahassaṃ catusuññasahitā niyutaṃ pañcasuññasahitā lakkhaṃ sattasuññasahitā koṭi, ekā lekhā craddasuññasahitā pakoṭi, ekā lekhā ekavīsati suññasahitā nahutaṃ, pañcatiṃsati suññasahitā ninnahutaṃ, dvecattāḷīsatisuññasahitā akkhohiṇī, navacattāḷīsati suññasahitā bindu, chappaṇṇāsasuññasahitā abbudaṃ, tisaṭṭhi suññasahitā nirabbudaṃ, sattati suññasahitā abhabhaṃ, sattasattati suññasahitā ababaṃ, caturāsīti suññasahitā aṭaṭaṃ, ekanavuti suññasahitā sogandhikaṃ, aṭṭhanavuti suññasahitā uppalaṃ, satādhika pañcabindusahitā lekhā kumudaṃ, satādhika dvādasa bindusahitā lekhā puṇḍarikaṃ, satādhika navadasa bindusahitā lekhā padumaṃ, satādhika chabbīsati bindusahitā lekhā kathānaṃ, satādhika tettiṃsati bindusahitā mahākathānaṃ, satādhika cattāḷīsati suññasahitā asaṅkheyyaṃ bhavatī'ti vuttaṃ hoti.

Iti vākyamālāyaṃ saṅkhyāsaddamālānāma pañcamo bhāgo.
Anantaraṃ pavakkhāmi - niruttinaya dassanaṃ
Sotūnaṃ hita'mesanto - taṃ suṇantu samāhitā.

Saññā sandhi lopa ādesa āgama dīgha rassa dvitta liṅga vibhatti samāsa paccaya kiriya pakati vuddhi vipallāsa nipātana niyama aniyama asantavidha vasena ettha vīsati byākaraṇa vidhayo bhavanni

Akkharādīnaṃ nāmena ca lakkhaṇena ca sañjānāpanaṃ saññānāma, tā pana akkhara sara rassa dīgha byañjana vagga ghosa aghosa niggahīta liṅga sabbanāma pada upasagga nipāta taddhita ākkhyāta kitaka kammappaccanīya upadhā garu sithila dhanita kaṇṭhaja tālucha muddhaja dantaja oṭṭhaja nāsikaṭṭhānāja kaṇṭhatāluja kaṇṭhoṭṭhaja dantoṭṭhaja uraja saññādivasena bahuvidhā bhavanti.

1. Tattha akārādayo niggahīta pariyantājinavacanānukūlā ekacattālīsati vaṇṇā akkharā nāma nakkharanti anantamabhidheyyaṃ patvā nakhīyantīti vā akkharāti katvā, taṃ yathā: - a ā i ī u ū e o, ka kha ga gha ṅa, ca cha ja ndha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra la va sa ha ḷa aṃ iti.

[SL Page 032] [\x 32/]

2. Akārādayo okārapariyantā aṭṭha akkharā sarā nāma saranti saddaṃ karonti, byañjane sārentīti vā katvā, sara gatimhi.

3. Lahumattā a i u iti tayo rassā nāma honti "rasanti appakaṃ kālaṃ assādenti" rasa assāde, "rasso kālo etassa atthīti"vā katvā.

4. Dīghakālena vattabbā ā ī ū e o iti pañca sarā dīghā nāma 'dvīsu mattāsu haññanti" dvisaddūpa pada hanahiṃsāyaṃ,"dīgho kālo etassa atthīti"vā katvā.

5. Kādayo niggahitapariyantā aḍḍhamattā tettiṃsakkharā byañjanā nāma, "visesena añjantī"ti katvā, añju byattigatiyaṃ, taṃ yathā: - k kh g gh ṅ, c ch j jhi ñ, ṭ ṭh ḍ ḍh ṇ, t th d dh n, p ph b bh m, y r l v, s h ḷ iti.

6. Kādayo makārantā pañcavīsati akkharā pañca pañca vibhāgena vaggā nāma honti, "vaggantī samūhabhāvaṃ gacchantī" ti katvā, vahi gatiyaṃ, "vajjīyanti antaṭṭhehi yaralavādīhi"ti vā katvā vaja gatimhi.

7. Ṭhapetvā sakārañca vaggānaṃ paṭhamadutiyakkhare ca ḷantā aññe ghosā nāma 'sughanti saddaṃ karontī"ti katvā, ghusa sadde.

8. Vaggānaṃ paṭhamadutiyā socā'ghosā nāma "natthi ghoso etesaṃ'ti katvā.

9. Cūḷāmaṇīākāro bindu niggahitaṃ nāma "karaṇaṃ niggahetvā gayhati, rassasaraṃ nissāya gayhatī"ti vā katvā, nipubbo gaha upādāne.

10. Visadā'kāravohārappattā saddā pulliṅgā, avisadākāra vohārappattā itthiliṅgā, ubhayamuttākāra vohārappattā napuṃsakaliṅgā nāma "līnaṃ aṅgaṃ līnaṃ atthaṃ gamayati bodhayatī" ti katvā, līnasaddūpapada gamugatiyaṃ, tena vuttaṃ: -

Visadā'visadākāra - vohāro bhayamuttako
Pumādijānane hetu - bhāvato liṅgamīritaṃ'ti.
11. Sabbasaddā'dayo vīsati sabbanāmasaññāyo honti "sabbesaṃ liṅgatthānaṃ sādhāraṇāni nāmāni sabbanāmānī'ti katvā.

[SL Page 033] [\x 33/]

12. Syādyāntatyādyāntā padaṃ nāma "pajjate atthaṃ pakāsetī"ti katvā, pada gatimhi.

13. Pa parādayo vīsati upasaggā nāma "upeccatthaṃ sajantī"ti katvā, upapubbo sajāliṅgana vissajje.

14. Ca nā dayo ekakkharato yāva chakkharā nipātā nāma"padāna mādyantesu nipatantī"ti katvā, nipubbo pata gatiyaṃ,

15. Padena ca paccayena ca saṃhitaṃ ekībhūtaṃ taddhitaṃ nāma. "Tassa (padassa atthāya) hitaṃ taddhita'nti" katvā.

16. Tyādyantā vattamānādayo aṭṭhavibhatyantapadā ākkhyātaṃ nāma. "Kiriyaṃ ācikkhatī'ti ākhyātaṃti" katvā, āpubbokhyā pakathane.

17. Dhātuyā paccayena ca saṃhitaṃ ekībhūtaṃ padaṃ kitakaṃ nāma, "karotī'ti kitaṃ kitaṃ eva kitakaṃ"ti katvā, kara karaṇe.

18. Lakkhaṇādisu vattamānā anu pati pari abhi iccete upasaggā kammappaccanīyā nāma, "kammaṃ paccanīyaṃ yesaṃ te kammappaccanīyā"ti katvā.

19. Dhātvādi vaṇṇasamudāye antavaṇṇasmā pubbakkharo upadhā nāma, "upa samīpe dhīyateti" katvā, upa pubbo dhā - dhāraṇe.

20. Dīgho ca saṃyoganiggahītantā ca vaṇṇā garukā nāma, "gareti lahuto uddhaṃ ruhatī"ti katvā, gara - uggame.

21. Rasso vaṇṇo lahuko nāma, "laghīyatī'ti lahū'ti katvā, lahu - sosagatimhi.

22. Mudunā vacīpayogena vattabbā vagga paṭhama tatiya pañcamā sithilā nāma, "sathati mandasaddaṃ karotī"ti katvā, satha - sethille.

23. Thaddhena vacīpayogena vattabbā vaggadutiya catutthā dhanitā nāma, "dhaneti sithilato thaddhaṃ saddetī"ti katvā, dhana - sadde.

[SL Page 034] [\x 34/]

(24) Kaṇṭhapadesānaṃ aññamaññaṃ saṃghaṭṭanavasena uppannā avaṇṇa kavagga hakārā kaṇṭhajā nāma, kaṇṭhe jātā kaṇṭhajāti katvā, kaṇṭhasaddūpa pada janajanane.

(25) Tālumhi jīvhāmajjha saṃghaṭṭanena uppannā ivaṇṇacavagga yakārā tālujā nāma, tālumhi jātā tālujāti katvā, tālu saddūpapadajana janane.
(26) Mukhabbhantara muddhani jivhopagga saṃghaṭṭanena uppannā ṭavagga raḷakārā muddhajā nāma, muddhani jātā muddhajāti katvā, muddha saddūpapada jana janane.

(27) Upari dantapantiyaṃ jivhagga saṃghaṭṭanena uppannā tavagga lasakārā dantajā nāma, dante jātā dantajāti katvā, dantasaddūpapada jana janane.

(28) Oṭṭhadvaya saṃghaṭṭanena uppannā uvaṇṇa pavaggā oṭṭha jānāma, oṭṭhe jātā oṭṭhajāti katvā, oṭṭha saddūpapada jana janane.

(29) Niggahītaṃ nāsikaṭṭhānajaṃ nāma, "nāsikaṭṭhāne jātaṃ nāsikaṭṭhānajaṃ"ti katvā, nāsikaṭṭhāna saddūpa pada jana janane.

(30) Ekāro kaṇṭhatālujo, kaṇṭhe ca tālumhi ca jāto kaṇṭhatālujo"ti katvā.

(31) Okāro kaṇṭhoṭṭhajo "kaṇṭhe ca oṭṭhe ca jāto kaṇṭhoṭṭhajo"ti katvā.

(32) Vakāro dantoṭṭhajo "dantesu ca oṭṭhesu ca jāto dantoṭṭhajo"ti katvā.

(33) Ña ṇa na mehi ca ya la va ḷehi ca saṃyutto hakāro urajasañño hoti, "urasmiṃ jāto urajo"ti katvā.

Tadudāhaṇaṃ: - pañho, tuṇhī, hnāto, vimhito, gayhate, vūlhate, avhānaṃ, rūḷhi, iccādi.

2. Pubbā'paravaṇṇānaṃ lopā'desādi vidhinā ghaṭanaṃ sandhi nāma, paṭigha+āsavo - paṭighāsavo, dasa+ime - dasime, iccādī.

3. Vaṇṇapadānaṃ vināso anuccāraṇaṃ lopo nāma, alābu+lābu - paṭisaṃkhāya+yoniso, paṭisaṅkhāyoniso rūpabhavo, rūpaṃ - arūpabhavo+arūpaṃ, iccādi.

[SL Page 035] [\x 35/]

4. Vaṇṇalopaṃ katvā aññavaṇṇassa karaṇaṃ ādeso nāma, etaṃ+avoca - etadavoca, na+upaneti - nopeti, evaṃ+assa - evamassa, iccādi.

5. Vaṇṇaṃ upanissāya na taṃ vināsetvā bhavanaṃ āgamo nāma, ti+aṅgikaṃ - tivaṅgikaṃ, lahu+essati - lahumessati, cakkhū+aniccaṃ - cakkhuṃ aniccaṃ, iccādī.

6. Ekamattavaṇṇassa dvimattakaraṇaṃ dīgho nāma. Tatra+ayaṃ - tatrāyaṃ, khantī+paramaṃ - khantīparamaṃ, iccādi.

7. Dvimattakkharassa ekamattakaraṇaṃ rasso nāma, puggalā+dhammadasā te - puggaladhammadasā te, yathā+idaṃ - yathayidaṃ, iccādi.

8. Vaṇṇapadānaṃ dvirūpassa karaṇaṃ dvittaṃ nāma, para+kamo - parakkamo, ni+kamo - nikkhamo, pac+yati - paccati, rukkhe rukkhe, bhave bhave iccādī.

9. Eso - esā - etaṃ - iti vohārassa karaṇaṃ liṅgaṃ nāma, rukkho. Latā. Gharaṃ. Iccādī.

10. Nāmato purā atthaṃ vibhajanatthāya payujjamānā rūpā vibhattināma. Tā - si yo - aṃ yo - nā hi - sa naṃ - smā hi - sa naṃ - smiṃ su - ti cuddasavidhā honti, atha vā dhātuto parā tyādayopi.

11. Anekasaddānaṃ ekasaddākārena ghaṭanaṃ samāso nāma, kāḷasīho - bhadramukho - pañcasīlaṃ - bhūmigato - nīlagīvo - mukhanāsikaṃ - yāvajīvaṃ - iccādī.

12. Dhātunāmehi parā payujjamānā akkharā paccayā nāma, pacati - bhayadassāvī - bhīrū - devī - yakkhī - mātulānī - gahapatānī - vāseṭṭho daṇḍiko - iccādī.

13. Dabbaṃ nissāya vattamānaṃ chahi kārakehi sādhitaṃ dhātumayaṃ kiriyaṃ nāma, adāsi, karoti, āgamissati, gaccha, dadāmi, karoma, dāpetha, bubhukkhati, vatthīyati, iccādī.

14. Pakati pana duvidhā hoti dhātupakati saddapakati, padānaṃ yonibhūtā dhātupakati, vibhattīnaṃ āsayabhūtā saddapakati nāma, hū - bhavane, bhū - sattāyaṃ. Dā - dāne kara - karaṇe cura - theyye - buddha - rāja - aggi, hetu, kāru, vidū, go, kaññā, cittaṃ, iccādī.

[SL Page 036] [\x 36/]

15. Vaṇṇassa vaḍḍhanaṃ vuddhi, sā pana a i u iccetesaṃ ā e o ādesavasena bhavati, pāceti venateyyo kodhano iccādī.

16. Ṭhapetvā niyamaṃ aññākārena bhavanaṃ vipallāso nāma, so pana sara byañjana pada vibhatti kiriya vipallāsa vasena pañca vidho hoti, tadaminā kehaṃ akarambhasate kiccaṃ iccādi saravipallāso nāma, bavhābādho sayhamāno iccādi byañjana vipallāso, khattiyabhūto, jātamāso pacchābhattaṃ purebhattaṃ iccādi padavipallāso, sahadhammikaṃ vuccamāno - sarena viyojaye - kumbhakārassa kataṃ - iccādi vibhatti vipallāso, mā āyasmā saṅghabhedāya parakkami - anekajātisaṃsāraṃ sandhivissaṃ, iccādi kiriyavipallāso, evaṃ pañcavipallāsā veditabbā.

17. Pakatiṃ nisasāya vā anissāya vā bhūtaṃ nipātanaṃ nāma, therapādo samāno vanantaṃ suttantaṃ diṭṭhigataṃ rukkhajātaṃ ajjatanaṃ svātanaṃ taddhitaṃ iccādi.

18. Yā kāriyaṃ niccaṃ bhavati taṃ niyamavidhi, cittaṃ attā cakkhundriyaṃ iccādi.

19. Yaṃ pana kadāci bhavati ca kadāci na bhavati ca taṃ aniyamavidhī, yassa'dāni yassi'dāni chāyā'va chāyā iva vande'haṃ vande ahaṃ iccādi.

20. Vuttakāriyassa abhavanaṃ asantavidhi nāma, pañcindri'yāni saddhi'ndriyaṃ yasse'te sattu'ttamo iccādi ca - vibhattiyā yujjamānāya api pakatirūpena tiṭṭhamānasaddā ca avibhattika saddā ca nipāto'pasaggā ca iccādi.

Iti vīsati vyākaraṇa lakkhaṇāni.

Atha padabhedo vuccate.

Padaṃ catubbidhaṃ vuttaṃ - nāmākkhyāto'pasaggajaṃ nipātajaṃ ca taññūhi - asso khalvabhi dhāvati.

Ettha asso iti nāmapadaṃ, khalu iti nipātapadaṃ, abhi iti upasaggapadaṃ, dhāvati iti kirayāpadaṃ, evaṃ padavasena sabbasaddā catubbidhā honti.

[SL Page 037] [\x 37/]

Nāmabhedo pana.

Nāmanāmaṃ sabbanāmaṃ - samāsaṃ taddhitaṃ tathā,
Kitanāmanti nāmaññū - nāmaṃ pañca viniddise.

Ettha nāmikatā sadda nāmanāmā ti daṭṭhabbā, sabbesaṃ nāmānaṃ sādhāraṇā saddā sabbanāmā nāma, nānā saddā ekapadattūpagamanavasena ekato hutvā ekatthappakāsakā samāsā nāma, atha vā padasaṃkhepo samāso ti vuccati, nāmato paraṃ paccayā katvā payujjamānā ekatthappakāsakā taddhitā nāma, atha vā padappaccaya saṃhitaṃ taddhitanti vuccati, dhātuto parā paccayā hutvā ekatthappakāsakā kitakā nāma, atha vā dhātuppaccayasaṃhitaṃ kikatanti. Tena vuttaṃ: -

Samāso padasaṃkhepo - padappaccaya saṃhitaṃ,
Taddhitaṃ nāma kitakaṃ - dhātuppaccaya saṃhitanti.

Upasagga bhedo.

Nāmākhyāte upecca atthaṃ sajantī ti upasaggā, te pana pa parā ni nī iccādi vasena vīsatividhā. Tena vuttaṃ: -

Upeccatthaṃ sajantī ti - upasaggā hi pādayo,
Cādi padāna majjhante - nipātā nipatanti hī ti.

Nipātabhedo vuccate.

Nāmākhyātapadānaṃ ādi majjhantesu nipatantīti nipātā, te pana nipphannānipphanna vasena duvidhā, tesu - idha, etarahi, tadā, kudācanaṃ, mātito, corato, ajja, aparajju, atra, attha, kva, tidhā, itthaṃ, sabbathā, aññathattaṃ, iccādi nipphannā nāma. Anipphannā pana ekakkhara dvakkhara tiyakkhara caturakkhara padvakkhara chaḷakkharavasena chabbidhā bhavanti, te pana bālāvatāre ca na va vā mā hi iccādi vasena paṭipāṭiyā dissante.

Kirayāpada bhedo.

Kirayā hi pubba apara kitakavasena tividhā, tesu tuṃ tuna tvā na tvādi ppaccayantā ākhyāta padassa pubbabhāge payujjamānattā pubbakirayā ti vuccante.

[SL Page 038] [\x 38/]

Aparakirayā hi vattamāna padvamī sattamī parokkhā hīyattanī ajjatanī bhavissanti kālātipatti vasena aṭṭhavidhā, sā pana "dhātvatthaṃ ākkhyāyatīti ākkhyātikā"ti ca - pubbakirayāto aparabhāge (vākyāvasāne) payujjamānattā aparakirayāti ca - vuccate karaṇaṃ kiriyaṃ, kiriyatthajotakā saddā kitakiriyā nāma, sā pana paṭhamā dutiyādi sattavibhattīsu payujjati,

Kattu bhedo.

Yo attappadhāno hutvā kiriyaṃ karoti so kattā nāma - tena vuttaṃ"kiriyaṃ karotīti kattā"ti, so pana pakati vikati bhedena duvidho - suddhakattā hetukattā kammakattā ti tividho, sayaṃkattā hetukattā kammakattā abhihitakattā anabhihitakattā ti pañcavidho.

Cittaṃ parisuddhaṃ hotū ti - ettha cittaṃ iti pakatikattā, parisuddhaṃ iti vikatikattā, evaṃ pakati vikati bhedena duvidho, sūdo odanaṃ pacatīti - ettha sūdo iti suddhakattā nāma "sūdajeṭṭho sūdena odanaṃ pācetī"tī - ettha sūdajeṭṭho iti hetu kattā, sūdena iti kammakattā, so pana dutiyāvibhattiyā vā tatiyāvibhattiyā vā payujjate.

Kusalo bhijjate'tyatra kusūlo iti sayaṃkattā. Hetukattā kammakattā pana vuttanayāva, kiriyāya vuttattā pana suddhakattāca abhihitakattāti vuccati - "pumunā puññaṃ karīyate" tyatra pumunā iti kirayāya akathitattā anabhihitakattā ti voharīyati.

Kamma bhedo.

"Karīyate ti kammaṃ" kattārā yaṃ kiñci karoti taṃ kammaṃ nāma - taṃ hi pakati vikati bhedena duvidhaṃ, nibbatti vikati pattivasena tividhaṃ - icchitaṃ anicchitaṃ vuttakammaṃ anuttakammaṃ akathita'nti padvavidhaṃ.

Tesu buddhaṃ saraṇaṃ gacchāmi - iti ettha buddhaṃ iti pakatikammaṃ saraṇaṃ iti vikatikammaṃ, evaṃ pakati vikati bhedena duvidhaṃ.

"Vaḍḍhakī pāsādaṃ karotī"tyatra pubbe avijjamānassa pāsādassa uppāditattā pāsādaṃ iti nibbatti kammaṃ, "veri gehaṃ

[SL Page 039] [\x 39/]

Jhāpetī'tyatra pubbe vijjamānassa gehassa vikāritattā nāsitattā gehaṃ iti vikatikammaṃ, "jano dhammaṃ suṇātī"tyatra sotadvārassa āpāthagatattā dhammaṃ iti pakatikammaṃ, evaṃ nibbatti kammādi vasena tividhaṃ hoti.

"Bhattaṃ bhuñjatī"tyatra atticchā vasena bhojanakirayāya karaṇato bhattā iti icchitakammaṃ, "karīsaṃ akkamatī"ti ettha pana asati amanasikāra vasena vā parassa āṇāvasena vā asucīnaṃ akkamanato karīsaṃ iti anicchitakammaṃ, "sūdena odano paccate"tyatra pacanakirayāya vācakattā odano iti vuttakammaṃ taṃ paṭhamāvibhattiyā yujjati, "khīraṃ pivatī"tyatra pānakirayāya avācakattā khīraṃ iti avuttakammaṃ, "bhikkhū janaṃ dhammaṃ sāvetī"tyatra sāvaṇakirayāya asambandhattā janaṃ iti akathitakammaṃ, evaṃ icchitā nicchitādi vasena kammassa pañcavidhatā.

Atha saddabhedena vuccate.

Sakalasaddā pana jāti dabba guṇa kirayā nāma vasena pañcavidhā honti. Tattha bhiṇṇatthesu saddabuddhiyo abhedavasena pavattanaṃ sūrattādi sāmaññaṃ jāti. Sūro naro go tiracchāno iccādi jātisaddā nāma.

Jātyādīnaṃ ādhārabhūto dabbaṃ nāma, thambho kumbho khāṇu kaṭhalaṃ iccādi - dabbanissito nīlādiko guṇo nāma, seto rattaṃ nīlo dīgho rasso thulaṃ mahantaṃ khuddakaṃ iccādi.

Kattukammaṭṭhaṃ padatthaṃ kirayā nāma - sā duvidhā hoti atthakiriyā bhāvakiriyāti. Tattha atthakiriyā nāma dento sayanto vutto desito kārito kāritavā daṭṭho viddho buddho pāragu iccādi, bhāvakiriyā nāma gamanaṃ dānaṃ bhuñjanaṃ pacanaṃ sayanaṃ naccanaṃ desanaṃ pariyesanaṃ namassanaṃ iccādi. Vohāratthaṃ kariyamāno saṅketo nāmaṃ nāma - tisso phusso brahmadatto devadatto kokāliko iccādi.

Visesana visessa bhedo.

Pāmokkhattho viseso hi, vaṇṇitatthā visesanā,
Visesse liṅgasaṃkhyādi, visesane ca yujjati.

[SL Page 040] [\x 40/]

Iti vuttattā padhāno hi vacanattho viseso nāma, yathā rājā dharati kehi visiṭṭho rājā dharatīti visesā pekkhāyaṃ hi guṇavā rājā dhitimā viriyavā paññavā rājāti apekkhiyate, tattha yehi padehi rañño guṇā vaṇṇitā te visesanā nāma, rājā iti visessapade yā liṅga saṃkhyā vibhattiyo dissanti visesanesu pi sabbesu tā liṅgasaṃkhyā vibhattiyo va yujjante. Ayamettha tulyādhikaraṇa visesana visessa naye mukhamatta dassanaṃ.

Bhinnādhikaraṇa visesano'pi hoti, rañño dhanaṃ tyattha dhanaṃ iti visesapadaṃ, kassa dhananti visesāpekkhāyaṃ rañño dhananti apekkhiyamānantā rañño iti bhinnādhikaraṇa visesanapadaṃ, tattha visesso paṭhamā visayo visesano chaṭṭhiyā visayo.

Pariyāya visesanopi hoti: - samayoti kālo iccatra samaya saddo kasmiṃ atthe vattatīti visesāpekkhāyaṃ tappariyāyena kālasaddena kālo iti atthassa visesitattā kālasaddo pariyāya visesanoti vuccati, samayasaddo visesso nāma.

Vākyavibhāgo panevaṃ veditabbo: -

Kattukammādi kāraka sabhito ekenākkhyāta padena yutto padasamūho vākyaṃ nāma - taṃ pana sattavidhaṃ bhavati, ekasādhanikaṃ dvisādhanikaṃ tisādhanikaṃ catusādhanikaṃ pañcasādhanikaṃ chasādhanikaṃ pubbakirayā pubbakanti. Tadudāharaṇaṃ yathā: - 1 rājā tiṭṭhati, (2) rājā dhanaṃ deti, (3) raññā amaccehi āṇā ṭhapīyate, (4) raññā vaḍḍhakinā dabbasambhārehi pāsādo kārāpīyate, (5) rājā dubbhikkhakāle duggatānaṃ amaccehi dhanaṃ dāpesi, rājā amaccehi bhāṇḍāgārato dhanaṃ dāpesi dubbhikkhe kāle daḷiddānaṃ yāpanatthāya, dhammiko rājā dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā bhāvanama'nuyutto diṭṭhedhamme pariṇibbāyatī'ti.

Atha kirayākāraka sambandha vidhi vuccate: -

Ekasmiṃ vākye labbhamānaka kirayākārakānaṃ vuttā'nuttādividhinā sambandho kirayākārakasambandho nāma.
Kirayākāraka sambandhaṃ - ye na jānanti mānavā,
Pasūhi saha te tulyā - khurasiṅga vivajjitāti.

[SL Page 041] [\x 41/]

Bhadanta buddhappiyācariyena vuttattā tabbijānane ussāho karaṇīyo. "Ekakkhyāto padacayo - siyā vākyaṃ sakārako'ti - abhidhānappadīpikāyaṃ vuttanayena vākyaṃ jānitabbaṃ.

Kattukammañca karaṇaṃ - sampadāna dvāpādānaṃ,
Ādhāro iti etesaṃ - channaṃ kāraka muccate.

Kārakā te vibhattyatthā - karonti kiriyaṃ iti,
Kirayānipphādena hetu - bhāvato kārakā matā.

Sāmī cā lapanattho ca - bāhirā kārakavhayā,
Kattukammañca bhāvoti - ākkhyāte kārakā tayo.
Kirayākārakasambandhe vuttāvuttavidhi evaṃ ñātabbo.

Yadā ākkhyātapadaṃ kattāraṃ vadati tadā tena kattā vutto nāma. Kammādayo añña kārakā avuttā nāma honti - yadā panākkhyātaṃ kammaṃ vadati tadā tena kammaṃ vuttā. Nāma hoti kattādayo aññakārakā avuttā nāma. Vutta kattā ca vuttakammañca paṭhamā vibhatti visayā avuttā pana dutiyādi yathārahaṃ saka saka vibhatti visayā honti yattha kattukammā sarūpato nāgatā tattha ajjhāharitvā dassetabbā honti
Vuttā vuttavidhi kathanākāro evaṃ veditabbo: -

Buddho anudinaṃ buddhakiccāni karoti iccatra kirayākāraka padasambandho.

Karotīti kattukāraka paṭhamapurisa ekavacana kirayāya vuttattā buddho iti vuttakattu niddeso tāya avuttattā buddha kiccāni iti avuttakamma niddeso, anudinaṃ iti kirayāvisesana niddeso, iccatra vuttāvuttanayo.

(He) buddha maṃ pālaya iccatra kirayākāraka padasambandho. Pālaya iti kattukāraka majjhimapurisa ekavacana kirayāya vuttattā tvaṃiti ajjhāhaṭa vuttakattu niddeso, tāya avuttattā maṃ iti avuttakamma niddeso.

Buddhena dhammo desīyate iccatra kirayākāraka padasambandho desīyate iti kammakāraka paṭhamapurisa ekavacana kirayāya vuttattā dhammo iti vuttakamma niddeso, tāya avuttattā buddhena iti avuttakattu niddeso.
[SL Page 042] [\x 42/]

Buddhena loko nibbānasukhaṃ adhigacchati iccatra kirayākāraka padasambandho. Adhigacchatīti kattukāraka paṭhamapurisa ekavacana kirayāya vuttattā loko iti vuttakattu niddeso. Tāya avuttattā nibbānasukhaṃ iti avuttakamma niddeso buddhena iti avuttakaraṇa niddeso. Buddhassa upāsakā catupaccayaṃ pūjenti iccatra kirayākāraka padasambandho, pūjentīti kattukāraka paṭhamapurisa bahuvacana kirayāya vuttattā upāsakā iti vuttakattu niddeso. Tāya avuttattā catupaccayaṃ iti avuttakamma niddeso, buddhassa iti avuttasampadāna niddeso.

Buddhasmāraṃsi niccharati iccatra kirayākāraka padasambandho niccharatīti kattukāraka paṭhamapurisa ekavacana kirayāya vuttattā raṃsi iti vuttakattu niddeso, tāya avuttattā buddhasmā iti avuttāpādāna niddeso.

Buddhassa sāvako ahosi iccatra kirayākāraka padasambandho ahosīti kattukāraka paṭhamapurisa ekavacana kirayāya vuttattā sāvako iti vuttakattu niddeso, tāya avuttattā buddhassa iti avuttasambandha niddeso.

Buddhe loko pasīdati iccatra kirayākāraka padasambandho. Pasīdatīti kattukāraka paṭhamapurisa ekavacana kirayāya vuttattā loko itivuttakattu niddeso, tāya avuttattā buṅe iti avuttādhāra niddeso, iccatravuttā vuttanayo.

Gacchante satthari manaṃ pasādetvā devaloke nibbattissanti iccatra kirayākārakapadasambandho pasādetvā iti pubbakirayāyavuttattā upāsakā iti ajjhāhaṭa vuttakattu niddeso, tāya avuttattā manaṃ iti avuttakamma niddeso, satthari iti avuttādhāra niddeso, gacchante iti tulyādhikaraṇa visesana niddeso, nibbattissanti iti ākkhyātakirayāya vuttattā upāsakā iti ajjhāhaṭa vuttakattu niddeso, tāya avuttattā devaloke iti avuttādhāra niddeso, evaṃ ekasmiṃ vākye labbhamānaka kirayānaṃ ca kārakānañca vasena vuttāvutta vidhi kathanākāro ñātabbo.

Iti chakāraka vākyaṃ: -
Bhāsantaramā ropaṇiyaajjhāyā.

Yasmiṃ yasmiṃ ajjhāye sissānaṃ māgadhabhāsāya vā sīhaḷabhāsāya vā āropetuṃ dukkaraṭṭhānāni bhavanti, ācariyehi

[SL Page 043] [\x 43/]

Tāni nāmāni sissānaṃ vitthāretvā kathetabbāni. Bhāsantarāya parivattitavākyāni ca sodhetvā uggaṇhāpetabbāni.

(1)
Gajjame'taṃ sīhaḷabhāsamā ropetabbaṃ.

Gāvo usabhasaddaṃ nadanti. Hayā dhevataṃ ravanti. Mayūrāchajjaṃ ghosanti. Ajā gandhāraṃ gāyanti. Koñcā majjhimaṃ ravanti. Parapuṭṭhā pañcamaṃ gāyanti. Vāraṇā nisādaṃ uggiranti. Yakkhā bhiṃkāraṃ karonti. Sunakhā bhuṃkāraṃ karonti. Biḷārā mūsike mārenti. Gajjante meghe balākā gabbhaṃ gaṇhanti.

(2)
Gajja'metaṃ māgadhabhāsamā'ropanīyaṃ.

Pinvatunṭa säpatak vvo. Āyuṣmattema dīrghāyu ättek vvo. Svāmīnvahansē daham desannēya. Mahajana temē desūdaham asā manākoṭa piḷipadinnē nam sagamok säpa labannēya. Magē māmā īyē rātirayē maḷēya. Numbē piyā perēdā seṃkaḍagala nuvara siṭa gedara āyēlu. Arayāgē mitrayā ohugē bhāryyāva märuṇāyayi sōkavemin siṭiyye. Mē sarīrayehi detisak kuṇapakoṭṭhāsayō ättāhuyayi buduvarayō vädā̆rūha. Api sämadenāma saṃsāradukin mirikemin siṭinnemu.

(3)
Geyya'midaṃ sīhaḷabhāsamā'ropanīyaṃ.

Cakkhumantā nayanehi rūpānipasseyyuṃ. Sotavanto kaṇṇehi saddāni suṇeyyuṃ. Ghāṇavā nāsikāya gandhaṃ ghāyissati. Jivho rasanāya rasaṃ sāyissati. Itthipurisā kāyehi phoṭṭhabbaṃ phusanti. Cittavā manena ñeyyaṃ ñassissati. Imasmiṃ sarīrabbhantare kārako vā vedako vā koci attā nāma natthi. Nāmarūpasaṃkhyāta sabhāva dhamma mattameva vijjati.

(4)
Gajja'midaṃ māgadhabhāsamā'ropanīyaṃ.
Eyā nändā däkalā enṭa gamaṭa giyye. Massināṭa putek läbuṇēyayi ohu satuṭin siṭina bava naṃgi ada udē mā samaga kīvāya. Kurullō vṛkṣāgravala vasamin nāda karannāhuya. Väḍa

[SL Page 044] [\x 44/]

Kārī uyanageyi hinda valan sōdannīya. Väḍakārayā kuliya gäna bahinbasvī svāmiyāṭa paharak gäsūyye. Gedara lamayi midulē sellamkaramin siṭiyōya. Ammā lamayinṭa kiridī hēnaṭa dara käḍīmaṭa giyāya. Daruvanṭa śāstranūganvana mavpiyavaru ovungē saturōyayi kiyayutuveti.

(5)
Geyya'midaṃ sīhaḷabhāsāya parivattetabbaṃ.

Ajāto ca mato ca dārako mātāpitunnaṃ ekavāraṃ dukkhaṃ uppādeti. Sippasatthaṃ ajānanto pana pāde pāde anekavāraṃ dukkhā uppādeti. Tasmā dārakasampattiyā sukhamicchantehi mātāpitūhi mahantena vāyāmena puttadhītānaṃ nānāsippa vijjāṭṭhānāni uggaṇhāpetabbāni. Paññāsampatti rahito pana putto dhanavāpi paramparāyābhatampi dhanasampattiṃ nāsetvā duggato bhavissati. Vijjā pana vinayaṃ dadāti. Vinayato suvaco mudu anatimānī hoti. Suvacatādiguṇehi dhanaṃ pāpuṇāti. Vijjā sampanna dhanavā puggalo pana dhammacārī hoti. Dhammaṃ caranto diṭṭhadhammika samparāyika sukhaṃ pāpuṇāti.

(6)
Idaṃ tantibhāsamā'ropetabbaṃ.

Gautama sarvagñayan vahansē anāgatayehi sāsanapratiṣṭhāpaṇaya piṇisa dambadiven mē laṃkādvīpayaṭa tunvarak väḍiyasēka. Gautama budun pirinivanpāna davasēdī dambadiva lāḍadesayē siṃhapurayen vijayarājakumāra temē hatsīyak minisunsamaga mē śīra laṃkādvīpayaṭa pämiṇa evakaṭa mē divayinehi padiṃciva siṭiya yakṣa sēnāva kuvēnī yakṣaṇiya sahāyakoṭa geṇa marādamā mema divayinē siṃhaḷarājyaya pihiṭevvēya. Vijayarāja paramparāvē pasvenivū muṭasīva rajugē putravū devana pā̆tis rajudavasē dambadiva dharmāśokaraja tumāgē putravū mahāmahinda sthavirayāṇō iṭṭhiya uttiya bhaddasāla sambala yana mahākṣīṇāśravayan sataranamat abhigñālābhī sumanasāmaṇerayan hā anāgāmi bhaṇḍuka upāsaka tumāt yana hayadenā samaga dambadiva veṭīsagiri vihārayen piṭatvī ahasin mema śīralaṃkādvīpayaṭa väḍamavā devana pā̆tis rajatumā pradhāna lāṃkika siṃhaḷa senaṅga bauddhayan karavā mehi buddhaśāsanaya pihiṭevvēya.

[SL Page 045] [\x 45/]

(7)
Idaṃ sīhaḷavohāramā'ropetabbaṃ.

Kusīta puggalassa anuppannā ceva pāpakā akusalā dhammā uppajjanti. Uppannā kusalā dhammā parihāyanti. Kusīto paññāsampattiyā ceva dhanasampadāya ca parihāyati. Alaso hi puggalo dukkhaṃ viharati. Sukhato parihāyati. Tasmā kusītena na bhavitabbaṃ. Kunthakipillikā ceva upacikāyo ca rattiṃ divaṃ akusītā attano kiccāni karontā ussukkā viharanti. Tasmā gahaṭṭha pabbajitehi satataṃ samitaṃ attano sampatta kiccesu ussāho karaṇīyo.

"Gihīna'mupa karontānaṃ - niccamā'misa dānato, karotha dhammadānena - tesaṃ paccūpakārakaṃ"ti bhagavatā desitattā bhikkhū sāmaṇerehi pariyatti dhammaṃ mahussāhena ācariyānaṃ santike uggaṇhitvā māsassa aṭṭhavāraṃ dhammo desetabbo. Dhammaparisā ūnā appakā iti anosakkitvā sampattassa eka puggalassāpi samaussāhena dhammo desetabbo "mā dhammagāravo paribhāyī"ti. Kusītapuggalā pana imasmiṃ sāsanavare patiṭṭhaṃ na labhanti. Tasmā dinacārittasaṅgahe vuttanayena divasakiccaṃ kātabbaṃ.

(8)
Māgadhavohāramā'ropetabbamidaṃ.

Lōkayehi anya divayinvalaṭa vaḍā samavū sṛtuguṇaya äti heyin mē laṃkādvīpaya manuṣyayanṭa säpadāyaka vē. Mahaväligaṅga laṃkāvē siyalu gaṃṅgāvalaṭa vaḍā visāla vē. Mē raṭē anya māsvalaṭa vaḍā mändina bak yana demāsaya uṣṇayi. Laṅkāvē siyalu tänvalaṭa vaḍā nuvaraeliya sītalaya. Lōkayehi anya siyalu kanduvalaṭa vaḍā himālakanda usayi. Badulla ūvapalātē itā honda nuvarayi. Samanaḷa kandehi gautama budungē vamśīrapādaya pihiṭā tibē. Pidurutalāgala kanda laṃkāvē anya kanduvalaṭa vaḍā usaya. Kuruṇā̆galaṭa vaḍā mātalē sāravat palātaki. Satiya māsayakin sataren koṭasak vē. Māsaya varṣayakin doḷahen paṃguvaki. Vijayarajatumā paṭan iṃgīrasīnṭa pāvādenuläbū narendrasiṃha raju dakvā mēraṭa rajakamkaḷa utumō 175 deneki. Eyin kīpadenek hära anya siyallōma bauddha rajavaru veti.

[SL Page 046] [\x 46/]
(9)
Sīhaḷavuttiyā parivattanīya'midaṃ.

Mayameva amhākaṃ patiṭṭhā bhavāma. Añño aññassa paṭisaraṇena bhavituṃ na sakkā. Cittassa damaneneva ayaṃ satto dullabha patiṭṭhaṃ labhati. Sotāpatti magga sakadāgāmi magga anāgāmi magga arahatta magga saṃkhātānaṃ catunnaṃ lokuttara magga cittānaṃ ceva catunnaṃ phalacittānaṃ ca ārammaṇabhūtā nibbanadhātu pana dullabhapatiṭṭhāti buddhādayo ariyā vadanti. Taṃ sampādentena yoginā sappurisū'passayo saddhammasavaṇaṃ yoniso ca manasikāro dhammā'nudhamma paṭipattītī ayaṃ catucakkasampatti paṭhamaṃ sampādetabbā.

Yo ca bhikkhu yā ca bhikkhuṇī attano paññatta sikkhāpadaṃ jinavelaṃ jinamariyādaṃ jinakālasuttaṃ anumattampi avītikkamanto sīla ācāra paññatti dhutaṅga samādānaṃ yāva gotrabhunā sammāpaṭipadaṃ ārādheti yo ca upāsako yā ca upāsikā tīsu saraṇesu pañcasu dasasu sīlesu paripūrakārī hoti, māsassa aṭṭha vāre uposathe karoti dānaṃ deti gandhapūjaṃ mālāpūjaṃ karoti mātaraṃ upaṭṭhāti pitaraṃ upaṭṭhāti kulejeṭṭhāpacāyiko hoti dhammike samaṇabrāhmaṇe upaṭṭhāti buddha dhamma saṅgha ratanesu gāravaṃ karoti pañca adhammika vaṇijjaṃ pahāya dhammena samena jīvikaṃ kappeti, ayaṃ dhammānudhamma paṭipanno nāma. "Dhammā'nudhamma paṭipanno - dukkhasantaṃ karosiyā"ti vināyakena bhagavatā desitattā tappaṭipattiyā yogo karaṇīyoti.

(10)
Tantibhāsamā'ropaṇiya'midaṃ.

Mahyaṅgaṇa caityaya pihiṭitäna samasnehi väḍahinda evakaṭa meraṭasiṭi balasampanna yakṣasēnāva irdhaddhibalayen yakgiridivayinaṭa pannādämīmenda meraṭa padiṃciyaṭa enṭa piṭatvū pirivara sahita vijayakumārayā saha laṃkā sāsanayat ārakṣākaravayi sakdevrajahaṭa aṇakirīmenda meraṭa manuṣyāvāsavīma piṇisa saha matu budusasun pihiṭuvīma piṇisat mīṭa varṣa 2500 ṭa pūrvayehi apa gautama budurajānan vahansē visinma kaṭayutu salasvanaladī.

Pera bauddha rajadaruvan visin tunvarak buddhāgamaṭa pūjākara tibena apē mē laṅkārājyaya dänaṭa mitthyādṛṣṭika rajunṭa

[SL Page 047] [\x 47/]

Atpatvī tibennē namudu mitthyādṛṣṭika rajadaruvanṭa mema rājyaya tahavuru novannēya. Siṃhaḷajātiyat buddhāgamat vināsakirīmaṭa apa ataraṭa dän pämiṇasiṭina pādilivarun visin rā̆ dāval dekē ē sandahā karaṇa kaṭayutu gäṇa apa bhikṣu pirisa visin nitara soyā parīkṣākaḷa yutuyi.

Bauddhā gam madhyayehi palli saha kirastiyāni pāsäl pihiṭuvā lakväsiyāṭa ayiti āṇḍuvē podumudalen grunṭ nam ādhāra mudalak labāganimin pādilivarun apē bauddha daruvan ē magin kirastiyāniyaṭa haravāganiti. Pansal asala bauddha pāṭhaśālā pihiṭuvā āṇḍuven ādhāramudala labāgäṇīmen bauddha lamayinṭa āgamānukūla igänvīma labādīma gäna gihi pävidi ubhayapakṣaya visinma nitara utsāhadärīma mekala īṭa kaḷayutu pratikāraya vē.

Samahara nūgat bauddha taruṇayō dāyāda lōbhaya hō stīra lōlatvaya nisā buddhāgama athäradamā kirastiyāniya välandagaṇimin kasādajīvitayaṭa ätuḷatveti. Bauddha pavulaka ebandu deyak siduvenṭayāma asanṭa läbuṇu kṣaṇayehima ovunṭa mitthyādṛṣṭiyē daruṇu vipāka pennumkaradīmen eya valakvālīmaṭada apa bhikṣu pirisavisin utsāhakanaṭayutuyi. Kulupaga bhikṣuva visin bauddha pavlē delova abhivṛddhiya sandahā vinayānukūla kaṭayutu soyā parīkṣākara bäliya yutuyi. Bauddhayangē sivpasaya prayōjana gäṇīmen pansalē kusītava siṭīma mekala buddhāgama diyuṇuvaṭa hetunovana bäv bhikṣūn visin menehikaḷayutuyi.

(11)
Paricayanīya'jjhāyā.

Ekissaṃ lokadhātuyaṃ atha vā ekasmiṃ cakkavāḷe sakala vatthūni saviññāṇakā'viññāṇaka vasena duvidhāni bhavanti. Saviññāṇakā pana paṭhavinissitā pāṇā manussā tiracchānā petā asurā nerayikā'ti pañcavidhā honti. Bhummanissitā pana devā cātummahārājikā tāvatiṃsāti duvidhā. Siddha vijjādhara nāgagandhabbādayo ca tāvatiṃsehi saṅgahītā ākāsaṭṭhāca - yāmā tusitā nimmāṇaratino paranimmita vasavattīti catubbidhā honti. Ekā dasavidhāhi ete pāṇā "rūpādīsu pañcasu kāmaguṇesu caranti vicarantī"ti iminā vacanatthena kāmāvacarāti vuccanti. Devalokato upari ākāse soḷasa rūpalokā ahesuṃ: - brahma

[SL Page 048] [\x 48/]

Pārisajjā brahmapurohitā mahābrahmā parittābhā appamāṇabhā ābhassarā parittasubhā appamāṇasubhā subhakiṇṇā, vehapphalā asaññasattā avihā atappā sudassā sudassī akaniṭṭhakā'ti.

Tatū'pari cattāro arūpalokā ahesuṃ: - ākāsā nañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ neva saññā nāsaññā yatanaṃti. Etesu vīsatiyā ṭhānesu uppannā hi sattā "brahanti catuhi brahmavihārehi vuddhiṃgacchantīti iminā vacanatthena brahmānoti vuccanti. Evaṃ ekatiṃsa bhava pariyāpannā sattā imasmiṃ maṅgalacakkavāḷe saviññāṇaka vatthunāma.

Aviññāṇaka vatthūni pana paṭhavi sāgaro meruti tividhā. Paṭhavīca vīsatiyojana sahassa bahalā paṃsupaṭhavi. Tappamāṇā yeva silāpaṭhavī, saṭṭhiyojana sahassa gambhīrā udakapaṭhavi asīti yojana sahassabahalā vāyo paṭhavīti catubbidhā bhavanti. Sāgaro pana pakati sīdanta vasena duvidho tatoca pakati sāgaro loṇa khīra nīlakadvana vasena catubbidho, sīdanta sāgarohi.
Yugandharo īsadharo - karaviko sudassano
Nemindharo vinatako - assakaṇṇo sinerucāti.

Imesaṃ aṭṭhannaṃ mahāpabbata kūṭānaṃ antare patiṭṭhānavasena sattavidho hoti. Pakati sāgare dvesahassa khuddaka dīpaparivārā jambudīpo pubbavideho aparagoyāno uttarakuruti cattāro mahādīpā honti. Dīghato ca puthulato ca aparimāne paṭhavisandhāraka mahāukakkhandhe aparimānā lokadhātuyo patiṭṭhitā honti. Paṭhavinissitā rukkhatiṇalatādayo ca. Evaṃ aviññāṇakavatthu veditabbaṃ.

(12)
Tantibhāsamāropanīya'midaṃ.

Bauddharajungē pālanayak näti vartamāna laṃkā buddhaśāsanaya ārakṣākaragäṇīma gihi pävidi ubhayapakṣaya visin kaṭayutu vē. Nitara dharmadeśanākirīmen gṛhasthayan sāsanika kṛtyavala yedavīma bhikṣūn visin karaviya yutuyi. Ārādhanāvak nätikalhida sammukhavū ayaṭa dharmapada kiyādīmen avavāda kaḷayutuya. Budurajāṇan vahansē ṭavakaṭa lōkayāatara pävati brahma bhaktiya duralīmaṭa upāyak vaśayen prathama dharmadesanāvaṭa mahā brahmayāgē

[SL Page 049] [\x 49/]

Ārādhanāva balāporottuvūsēka. Inpasu dharmadesanāval gäṇa budurajānan vahansē da ārādhanāvak balāporottunovī janapadacaryyāvehi häsiremin mahajanayāṭa nitara dharmadeśanā kaḷasēka. Bhikṣūnṭa ēgäna aṇakaramin mē gāthāva vadāḷasēka.

Karontā dhammadūteyyaṃ - vikkhyāpayatha bhikkhavo
Santiatthāya sattānaṃ - subbatā vacanaṃ mama.

Mitthyādṛṣṭika pādilivaru apē bauddha raṭaṭa pämiṇa visa vapurannākmen bäyibalaya namin prakaṭa asāravū tuccha nindita pralāpa hā̆llak dēvadharmayak häṭiyaṭa siṃhaḷa bauddhayanṭa uganvamin siṃhaḷajātiyat buddhāgamat vänasīmaṭa rā̆dāval dekhi sīghrava kaṭayutukaraṇa mē kālayehi bauddhayan visinda kusītakam duralā uṭṭhānavīryyayen sasun diyuṇuva piṇisa nitara vyāyām kaḷayutuvē. Apa mahabōsatānan vahansē upa nupan jātiyē parārtthaya piṇisa karatibena dē nitara menehi kaḷayutuyi.

(13)
Dipabhāsamā'ropanīya'midaṃ.

Yassaṃ lokadhātuyaṃ buddhā ceva pacceka buddha khīṇāsavā ca cakkavatti rājāno ca pātubhavanti sā ekāva maṅgala lokadhātu nāma. Tato aññatrapañcasuddhāvāsā natthi. Tiṇṇaṃ lokadhātūnaṃ antare lokantarika mahānirayā bhavanti. Tesu uppannā nerayikā sattā paṭhavisandhāraka mahāudakakkhandhe patitvā sītena vilīyamānā mahādukkhaṃ paṭilabhanti. Ayaṃ pana lokadhātu buddhakkhettavasena tividhā hoti, jātikkhettaṃ āṇākhettaṃ visayakkhettanti. Imassa maṅgala cakkavāḷassa samantā dasasahassī lokadhātu jātikkhettaṃ nāma, buddhānaṃ uppatti kālādīsra kampanato. Tato samantā koṭisata sahassacakkavāḷā āṇākhettaṃ nāma, ratanaparitta khandha mora āṭānāṭiya parittānaṃ āṇā pavattanato. Tato samantā anantā'parimāṇa cakkavāḷā visayakkhettaṃ nāma, buddhānaṃ bhagavantānaṃ ñāṇamukhe gocarabhāva'māgamanato. Tena vuttaṃ: - "yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ ñeyyapariyantikaṃ ñāṇaṃti" lokadhātuvaṇṇanā pana sabbākārena visuddhimagge vitthāritā.

[SL Page 050] [\x 50/]

Tantivohāramā ropetabba'midaṃ.
Numba dīrghāyuṣa välandīmaṭa satuṭunam numbē sarīrayehi ättāvū rasa lē mas mēda äṭa äṭamidulu śukra yana sapta dhātūn ārakṣā karagaṇin. Āhāra rasayen lēda leyin masda masin mēda telada mēdatelen äṭada äṭavalin äṭamiduluda äṭamiduluvalin śukradhātuvada väḍennēya. Āhāra rasaya sarīragatavūtän paṭan māsayak giyatäna śukradhātuva svalpayak haṭagannēya. Durlabhavaśayen upadina śukradhātuva devisivarṣayen aḍuāyuṣaäti taruṇayā upakramayen dūṣyakaragattē vīnam kṣayakaragattē vīnam dirāyana vṛkṣayakmen kāśasvāsādī anēka rogayanṭa ākaravī akālayehi miyayannēya. Eheyin indriyasaṃvarayen numbē śukradhātuva saṃrakṣaṇaya karagaṇin. Sarīragata vā pit sem yana doṣayangē kōpayenda sṛtu peralīmenda viṣama pävätumvalinda chedanabhedanādī upakramayenda karmavipākayenda rōga upadinabava lokasvāmin vahansē visin vadāraṇaladī. Eheyin tundoskipīmaṭa hetudeya vaidyaśāstrānusārayen nopamāva däna igaṇa patthyavū āhāra pāna bhojana viharaṇādiyen tundos samava pavatvāgäṇīmaṭa nitara sihiyē tabāganin, bālavayasēdī sellam kirīmaṭa tibena adahasa athärapan. Igaṇīmaṭa tibena, śāstra anantaya. Dänagatayutu dharmaya itā bohōya. Numbē vayasa itāma ṭikaya, āyukālayen ardhayak nindaṭa gatavennēya. Eyin ardhakālayak jarā vyādhi ādiyaṭa gatavī yannēya. Pramādavīmaṭa sinā semin kīraḍāven gatakirīmaṭa kālayak nättēya. Eheyin muniśreṣṭavū tathāgatayan vahansē visin "pramādayehi noyedev, kāmaratiyehi noyedev, apramādapratipadāvehi älev, tamāgē hita pāpayen valakvā gaṇiv" yayi vadāḷasēka.

(15)
Geyya'midaṃ ācariyato uggahetabbaṃ.
Ayaṃ saviññāṇaka vatthusaṃkhāto sattaloko pana duvidhohoti nāmaloko rūpaloko ti. Tattha vedanā saññā saṃkhārā viññāṇaṃ pana nāmanti pavuccati "rūpaṃ namatīti" katvā. Vediyatīti vedanā, sā pana tividhā sukhā dukkhā adukkhama sukhāti, sukhaṃ dukkhaṃ somanassaṃ domanassaṃ upekkhāti ca

[SL Page 051] [\x 51/]

Bhedena pana pañcavidhāhoti. Ārammaṇaṃ sañjānātīti saññāsā chabbidhā hoti rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññāti. "Saṃkhata'mabhisaṃ kharontīti saṃkhārā" te pana sabba cittasādhāraṇā pakiṇṇakā akusalā kusalāti catubbidhā.

Phasso (vedanā saññā) cetanā ekaggatā jīvitindriyaṃ manasīkāroti sattime cetasikā sabbacitta sādhāraṇā nāma tesu dvevedanā saññāyo saṃkhārakkhandha pariyāpannā na honti, vitakko vicāro adhimokkho viriyaṃ pīti chandocā'ti chayi'me cetasikā pakiṇṇakā nāma (eva mete terasa cetasikā aññasamānāti ca veditabbā.) Moho ahirikaṃ anottappaṃ uddhaccaṃ, lobho (diṭṭhi māno doso issā macchariyaṃ kukkuccaṃ, thīnaṃ middhaṃ vicikicchāceti cuddasi'me cetasikā akusalā nāma saddhā sati hiriottappaṃ alobho adoso tatra majjhattatā kāya passaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujjukatā cittujjukatā, sammāvācā sammā kammanto sammāājīvo mettā karuṇā muditā paññindriyanti pañcavīsati'me cetasikā kusalā nāma ete sama paṇṇāsa cetasikā dhammā idha saṃkhārā nāma

"Ārammaṇaṃ vijānātīti viññāṇaṃ" tampana kusala viññāṇaṃ akusalaviññāṇaṃ abyākata viññāṇanti tividhaṃ hoti, tattha aṭṭhakāmāvacara kusalā pañcarūpāvacara kusalā cattāro arūpāvacara kusalā cattāro lokuttarā kusalāti kusalavipāka viññāṇaṃ ekavīsati vidhaṃ bhavati lobha mūlikā aṭṭha dosamūlikā dve mohamūlikā dveti akusalaviññāṇaṃ dvādasavidhaṃ hoti

"Kusalanti vā akusalanti vā nabyākataṃ abyākataṃ' tampana vipāka kirayā rūpa nibbāna vasena catubbidhampi imasmiṃ ṭhāne vipāka kirayābyākatā yeva adhippetā tattha vipāka abyākataṃ hi sahetukaṃ ahetukanti duvidhaṃ hoti, tesu sahetukaṃ abyākataṃ aṭṭha kāmāvacaravipākā pañca rūpāvacaravipākā cattāro āruppavipākā cattāro lokuttara vipākāti

[SL Page 052] [\x 52/]

Ekavīsati vidhaṃ hoti . Ahetukaṃ abyākataṃ pana satta akusala vipākā aṭṭhakusala vipākā'ti paṇṇara sa vidhaṃ hoti kirayāabyākatampi sahetukaṃ ahetukanti duvidhaṃ tattha sahetukaṃ aṭṭhakāmāvacara kirayā padvarūpāvacarakirayā cattāro ārūppā kirayāti sattara sa vidhā ahetukaṃ kirayāabyākatampi padvadvārāvajjanaṃ manodvārā vajjanaṃ hasituppādanti tividhaṃ hoti evaṃabyākataviññāṇaṃ pañcapaṇṇāsa vidhaṃ hoti

Ākāsāna ñcāyatanā'dayo cattāro āruppā etesaṃ vedanādīnaṃ catunnaṃ dhammakkhandhānaṃ vasena pavattanato arūpalokoti ca nāmalokoti ca pavuccanti. Evaṃ nāma loko veditabbo.

Cattāro ca mahābhūtā catunnañca mahābhutānaṃ upādāya rūpanti duvidhampetaṃ rūpaṃ aṭṭhavīsati vidhaṃ hoti sarūpavasena kathaṃ: - āpo tojo vāyo paṭhavi mahābhūtā nāma, cakkhu sotaṃ ghāṇaṃ jivhā kāyo pasādarūpaṃ nāma, rūpaṃ saddo gandho raso āpodhātu vajjitaṃ bhutattaya saṃkhātaṃ phoṭṭhabbaṃ visayarūpaṃ nāma, itthattaṃ purisattaṃ bhāvarūpaṃ nāma, hadayavatthu hadayarūpaṃ nāma, jīvitindriyaṃ jīvitarūpaṃ nāma, kabalīkāro āhāro āhāra rūpaṃ nāma, paṭhavī ādayo ete aṭṭhārasa nipphannarūpā'ti pavuccanti.
Ākāsadhātu paricchedaṃ rūpaṃ nāma, kāyaviññatti vacīviññatti viññattirūpaṃ nāma, rūpassa lahutā mudutā kammaññatā viññattidvayaṃ vikārarūpaṃ nāma, paricchedā'dayo ete dasa anipphannarūpā nāma, tena vuttaṃ abhidhammattha saṃgahe: -

Bhūtappasāda visayā - bhāvo hadaya miccapi,
Jīvitā'hāra rūpehi - aṭṭhārasa vidhaṃ tathā
Paricchado ca viññatti - vikāro lakkhaṇanti ca,
Anipphannā dasace'ti - aṭṭhavīsavidhaṃ bhave'ti

Etesaṃ pana nāmarūpadhammānaṃ vitthāro abhidhammattha saṃgahādīsu vutto. Asañña sattā pana devā nāmadhamme nirodhetvā kevalaṃ rūpadhammehi vattanato asaññībhavā'ca rūpa

[SL Page 053] [\x 53/]

Loko'ti vuccati. Aññatra nāmaloka rūpalokā avaseso sabbo'pi aṭṭhavīsati bhavo nāmarūpaloko nāma

Apicā'yaṃ sattaloko navavidho hoti: - kāmabhavo rūpabhavo arūpabhavo saññībhavo asaññībhavo nevasaññī nāsaññībhavo ekavokāra bhavo catuvokāra bhavo pañcavokāra bhavoti. Ettha vokārasaddena rūpa vedanā saññā saṃkhāra viññāṇa saṃkhatā pañcadhammakkhandhā vuttā. Ahiṃkāra mamiṃkāra vasena gahitā tebhūmakā pañcakkhandhā upādānaloko nāma asaṃkhatadhātu saṃkhātaṃ nibbānaṃ hi "pañca upādānakkhandha saṃkhāta lokato uttiṇṇattā lokuttaraṃ ti pavuccati, taṃ catumagga phalānaṃ yeva ārammaṇaṃ hoti sassataṃ aviparināmadhammaṃ, tasmā nibbānaṃ paramaṃ sukhanti desitaṃ.

Niṭṭhitāyaṃ vākyamālā buddhassa bhagavato pariṇibbānā dvesahassa catusatādhike sattapaññāsatime saṃvacchare assa yujīmāsassa sukkapakkhe aṭṭhamiyaṃ candavāreti daṭṭhabbā.

Nimi